धृतराष्ट्रः उवाच।
धर्म-क्षेत्रे कुरु-क्षेत्रे समवेताः युयुत्सवः।
मामकाः पाण्डवाः च एव किम् अकुर्वत सञ्जय।।1.1।।
सञ्जयः उवाच।
दृष्ट्वा तु पाण्डव-अनीकम् व्यूढम् दुर्योधनः तदा।
आचार्यम् उपसङ्गम्य राजा वचनम् अब्रवीत्।।1.2।।
पश्य एताम् पाण्डु-पुत्राणाम् आचार्य महतीम् चमूम्।
व्यूढाम् द्रुपद-पुत्रेण तव शिष्येण धीमता।।1.3।।
अत्र शूराः महेष्वासाः भीम-अर्जुन-समाः युधि।
युयुधानः विराटः च द्रुपदः च महान्-रथः।।1.4।।
धृष्टकेतुः चेकितानः काशिराजः च वीर्यवान्।
पुरुजित् कुन्तिभोजः च शैब्यः च नर-पुङ्गवः।।1.5।।
युधामन्युः च विक्रान्तः उत्तम-ओजाः च वीर्यवान्।
सौभद्रः द्रौपदेयाः च सर्वे एव महान्-रथाः।।1.6।।
अस्माकम् तु विशिष्टाः ये तान् निबोध द्विज-उत्तम।
नायकाः मम सैन्यस्य सञ्ज्ञा-अर्थम् तान् ब्रवीमि ते।।1.7।।
भवान् भीष्मः च कर्णः च कृपः च समितिञ्जयः।
अश्वत्थामा विकर्णः च सौमदत्तिः तथा एव च।।1.8।।
अन्ये च बहवः शूराः मत्-अर्थे त्यक्त-जीविताः।
नाना-शस्त्र-प्रहरणाः सर्वे युद्ध-विशारदाः।।1.9।।
अ-पर्याप्तम् तत् अस्माकम् बलम् भीष्म-अभिरक्षितम्।
पर्याप्तम् तु इदम् एतेषाम् बलम् भीम-अभिरक्षितम्।।1.10।।
अयनेषु च सर्वेषु यथा-भागम् अवस्थिताः।
भीष्मम् एव अभिरक्षन्तु भवन्तः सर्वे एव हि।।1.11।।
तस्य सञ्जनयन् हर्षम् कुरु-वृद्धः पितामहः।
सिंह-नादम् विनद्य उच्चैः शङ्खम् दध्मौ प्रतापवान्।।1.12।।
ततः शङ्खाः च भेर्यः च पणवानक-गोमुखाः।
सहसा एव अभ्यहन्यन्त सः शब्दः तुमुलः अभवत्।।1.13।।
ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ।
माधवः पाण्डवः च एव दिव्यौ शङ्खौ प्रदध्मतुः।।1.14।।
पाञ्चजन्यम् हृषीकेशः देव-दत्तम् धनञ्जयः।
पौण्ड्रम् दध्मौ महान्-शङ्खम् भीम-कर्मा वृक-उदरः।।1.15।।
अन्-अन्त-विजयम् राजा कुन्ति-पुत्रः युधिष्ठिरः।
नकुलः सहदेवः च सुघोष-मणिपुष्पकौ।।1.16।।
काश्यः च परम-इश्वासः शिखण्डी च महान्-रथः।
धृष्टद्युम्नः विराटः च सात्यकिः च अपराजितः।।1.17
द्रुपदः द्रौपदेयाः च सर्वशः पृथिवी-पते।
सौभद्रः च महा-बाहुः शङ्खान् दध्मुः पृथक् पृथक्।।1.18।।
सः घोषः धार्तराष्ट्राणाम् हृदयानि व्यदारयत्।
नभः च पृथिवीम् च एव तुमुलः व्यनुनादयन्।।1.19।।
अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपि-ध्वजः।
प्रवृत्ते शस्त्र-सम्पाते धनुः उद्यम्य पाण्डवः।।1.20
हृषीकेशम् तदा वाक्यम् इदम् आह मही-पते।
अर्जुनः उवाच।
यावत् एतान् निरीक्षे अहम् योद्धु-कामान् अवस्थितान्।
कैः मया सह योद्धव्यम् अस्मिन् रण-समुद्यमे।।1.22।।
योत्स्यमानान् अवेक्षे अहम् ये एते अत्र समागताः।
धार्तराष्ट्रस्य दुर्बुद्धेः युद्धे प्रिय-चिकीर्षवः।।1.23।।
सञ्जयः उवाच।
एवम् उक्तः हृषीकेशः गुडाकेशेन भारत।
सेनयोः उभयोः मध्ये स्थापयित्वा रथ-उत्तमम्।।1.24।।
भीष्म-द्रोण-प्रमुखतः सर्वेषाम् च महीक्षिताम्।
उवाच पार्थ पश्य एतान् समवेतान् कुरून् इति।।1.25।।
तत्र अपश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान्।
आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् तथा।।1.26।।
श्वशुरान् सुहृदः च एव सेनयोः उभयोः अपि।
तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धून् अवस्थितान्।।1.27।।
कृपया परया आविष्टः विषीदन् इदम् अब्रवीत्।
दृष्ट्वा इमम् स्व-जनम् कृष्ण युयुत्सुम् समुपस्थितम्।।1.28।।
सीदन्ति मम गात्राणि मुखम् च परिशुष्यति।
वेपथुः च शरीरे मे रोम-हर्षः च जायते।।1.29।।
गाण्डीवम् स्रंसते हस्तात् त्वक् च एव परिदह्यते।
न च शक्नोमि अवस्थातुम् भ्रमति इव च मे मनः।।1.30।।
निमित्तानि च पश्यामि विपरीतानि केशव।
न च श्रेयः अनुपश्यामि हत्वा स्व-जनम् आहवे।।1.31।।
न काङ्क्षे विजयम् कृष्ण न च राज्यम् सुखानि च।
किम् नः राज्येन गोविन्द किम् भोगैः जीवितेन वा।।1.32।।
येषाम् अर्थे काङ्क्षितम् नः राज्यम् भोगाः सुखानि च।
ते इमे अवस्थिताः युद्धे प्राणान् त्यक्त्वा धनानि च।।1.33।।
आचार्याः पितरः पुत्राः तथा एव च पितामहाः।
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनः तथा।।1.34।।
एतान् न हन्तुम् इच्छामि घ्नतः अपि मधुसूदन।
अपि त्रैलोक्य-राजस्य हेतोः किम् नु मही-कृते।।1.35।।
निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्यात् जनार्दन।
पापम् एव आश्रयेत् अस्मान् हत्वा एतान् आततायिनः।।1.36।।
तस्मात् न अर्हाः वयम् हन्तुम् धार्तराष्ट्रान् स्व-बान्धवान्।
स्व-जनम् हि कथम् हत्वा सुखिनः स्याम माधव।।1.37।।
यद्यपि एते न पश्यन्ति लोभ-उपहत-चेतसः।
कुल-क्षय-कृतम् दोषम् मित्र-द्रोहे च पातकम्।।1.38।।
कथम् न ज्ञेयम् अस्माभिः पापात् अस्मात् निवर्तितुम्।
कुल-क्षय-कृतम् दोषम् प्रपश्यद्भिः जनार्दन।।1.39।।
कुल-क्षये प्रणश्यन्ति कुल-धर्माः सनातनाः।
धर्मे नष्टे कुलम् कृत्स्नम् अ-धर्मः अभिभवति उत।।1.40।।
अ-धर्मः-अभिभवात् कृष्ण प्रदुष्यन्ति कुल-स्त्रियः।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण-सङ्करः।।1.41।।
सङ्करः नरकाय एव कुलघ्नानाम् कुलस्य च।
पतन्ति पितरः हि एषाम् लुप्त-पिण्ड-उदक-क्रियाः।।1.42।।
दोषैः एतैः कुलघ्नानाम् वर्ण-सङ्कर-कारकैः।
उत्साद्यन्ते जाति-धर्माः कुल-धर्माः च शाश्वताः।।1.43।।
उत्सन्न-कुल-धर्माणाम् मनुष्याणाम् जनार्दन।
नरके अ-नियतम् वासः भवति इति अनुशुश्रुम।।1.44।।
अहो बत महत्-पापम् कर्तुम् व्यवसिताः वयम्।
यत् राज्य-सुख-लोभेन हन्तुम् स्व-जनम् उद्यताः।।1.45।।
यदि माम् अ-प्रतीकारम् अ-शस्त्रम् शस्त्र-पाणयः।
धार्तराष्ट्राः रणे हन्युः तत् मे क्षेम-तरम् भवेत्।।1.46।।
सञ्जयः उवाच।
एवम् उक्त्वा अर्जुनः सङ्ख्ये रथ-उपस्थे उपाविशत्।
विसृज्य स-शरम् चापम् शोक-संविग्न-मानसः।।1.47।।