6.5.Aउद्धरेत्
6.5.Bउद्धरेदात्मनात्मानं
6.5.Cउद्धरेत्
6.5.Dउत्_हृ{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;उत्_हृञ्;भ्वादिः}
6.5.E-
6.5.F-
6.5.G-
6.5.H-
6.5.Iउद्धार_करे
6.5.Jmust_deliver
6.5.K-
6.5.Lजश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
6.5.MGLGGLGGG
आत्मना
-
आत्मन्{पुं}{3;एक}
आत्मन्{पुं}{3;एक}
-
-
करणम् 3
-
अपने_द्वारा
by_the_mind
आत्मानम्
-
आत्मन्{पुं}{2;एक}
आत्मन्{पुं}{2;एक}
-
-
कर्म 3
-
अपना
the_conditioned_soul
नात्मानमवसादयेत्
न{अव्य}
{अव्य}
-
-
सम्बन्धः 6
-
never
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGLLGLG
आत्मानम्
-
आत्मन्{पुं}{2;एक}
आत्मन्{पुं}{2;एक}
-
-
कर्म 6
-
अपनेको_(अधोगति_में)
the_conditioned_soul
अवसादयेत्
-
अवसादयेत्
अव_सद्_णिच्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;अव_षदॢँ_णिच्;भ्वादिः}
-
-
-
-
डाले
put_into_degradation
आत्मा
आत्मैव
आत्मन्{पुं}{1;एक}
आत्मन्{पुं}{1;एक}
-
-
कर्ता 12
-
आप
mind
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 8
-
ही_तो
certainly
हि
ह्यात्मनो
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
indeed
-
यण्-सन्धिः (इको यणचि (6।1।77)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLG
आत्मनः
-
आत्मन्{पुं}{2;बहु}/आत्मन्{पुं}{5;एक}/आत्मन्{पुं}{6;एक}
आत्मन्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 11
-
अपना
of_the_conditioned_soul
बन्धुः
बन्धुरात्मैव
बन्धु{पुं}{1;एक}
बन्धु{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 12
-
मित्र
friend
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GLGGL
आत्मा
-
आत्मन्{पुं}{1;एक}
आत्मन्{पुं}{1;एक}
-
-
कर्ता 17
-
आप
mind
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 13
-
ही
certainly
रिपुः
रिपुरात्मनः
रिपु{पुं}{1;एक}
रिपु{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 17
-
शत्रु
enemy
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LLGLG
आत्मनः
-
आत्मन्{पुं}{2;बहु}/आत्मन्{पुं}{5;एक}/आत्मन्{पुं}{6;एक}
आत्मन्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 16
-
अपना
of_the_conditioned_soul