4.33.Aतत्
4.33.Bतद्विद्धि
4.33.Cतद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
4.33.Dतद्{नपुं}{1;एक}
4.33.E-
4.33.F-
4.33.Gकर्म 6
4.33.H-
4.33.Iउस_ज्ञान_को
4.33.Jthat_knowledge_of_different_sacrifices
4.33.K-
4.33.Lजश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
4.33.MGGL
विद्धि
-
विद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
समझ
try_to_understand
प्रणिपातेन
प्रणिपातेन
प्रणिपात{पुं}{3;एक}
प्रणिपात{पुं}{3;एक}
-
-
समुच्चितम् 4
-
भलीभाँति_दण्डवत्_प्रणाम्_करने_से
by_approaching_a_spiritual_master
-
-
LLGGL
परिप्रश्नेन
परिप्रश्नेन
परिप्रश्न{पुं}{3;एक}
परिप्रश्न{पुं}{3;एक}
-
-
समुच्चितम् 4
-
सरलतापूर्वक_प्रश्न_करने_से
by_submissive_inquiries
-
-
LGGGL
सेवया
सेवया
सेवा{स्त्री}{3;एक}
सेवा{स्त्री}{3;एक}
-
-
समुच्चितम् 4
-
सेवा_करने_से
by_the_rendering_of_service
-
-
GLG
उपदेक्ष्यन्ति
उपदेक्ष्यन्ति
उप_दिश्1{कर्तरि;लृट्;प्र;बहु;उभयपदी;दिशँ;तुदादिः}
उप_दिश्{कर्तरि;लृट्;प्र;बहु;उभयपदी;उप_दिशँ;तुदादिः}
-
-
-
-
उपदेश_करेंगे
initiate
-
-
LLGGL
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
विशेषणम् 9
-
वे
unto_you
-
-
G
ज्ञानम्
ज्ञानं
ज्ञान{नपुं}{1;एक}/ज्ञान{नपुं}{2;एक}
ज्ञान{नपुं}{2;एक}
-
-
कर्म 11
-
तत्त्वज्ञान_का
knowledge
-
-
GG
ज्ञानिनः
ज्ञानिनस्तत्त्वदर्शिनः
ज्ञानिन्{पुं}{1;बहु}/ज्ञानिन्{पुं}{2;बहु}/ज्ञानिन्{पुं}{5;एक}/ज्ञानिन्{पुं}{6;एक}/ज्ञानिन्{पुं}{8;बहु}
ज्ञानिन्{पुं}{1;बहु}
-
-
कर्ता 11
-
ज्ञानी_महात्मा
the_self-realised
ज्ञानं एषां अस्तीति
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GLGGLGLG
तत्त्व-दर्शिनः
-
तत्त्व-दर्शिन्{पुं}{1;बहु}/दर्शिन्{पुं}{2;बहु}/दर्शिन्{पुं}{5;एक}/दर्शिन्{पुं}{6;एक}/दर्शिन्{पुं}{8;बहु}
दर्शिन्{पुं}{6;बहु}
<तत्त्व-दर्शिनः>U
तत्त्वं दर्शयन्तीति = तत्त्वदर्शिनः
विशेषणम् 9
-
परमात्मतत्त्व_को_भलीभाँति_जाननेवाले
the_seers_who_experienced_the_truth