3.1.Aजनार्दन
3.1.B-
3.1.Cजनार्दन{पुं}{8;एक}
3.1.Dजनार्दन{पुं}{8;एक}
3.1.E-
3.1.F-
3.1.Gसम्बोध्यः 8
3.1.H-
3.1.Iहे_जनार्दन
3.1.JO_Krsna
3.1.Kजनान् जनं जननं वा अर्दयति नाशयतीति जनार्दनः
ते
-
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 6
-
आपको
you
कर्मणः
-
कर्मन्{नपुं}{5;एक}/कर्मन्{नपुं}{6;एक}
कर्मन्{नपुं}{5;एक}
-
-
विभक्तम् 4
-
कर्म_की_अपेक्षा
than_action
बुद्धिः
बुद्धिर्जनार्दन
बुद्धि{स्त्री}{1;एक}
बुद्धि{स्त्री}{1;एक}
-
-
कर्ता 8
-
ज्ञान
Knowledge
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGLGLL
ज्यायसी
ज्यायसी
ज्यायस्{नपुं}{1;द्वि}/ज्यायस्{नपुं}{2;द्वि}/ज्यायस्{नपुं}{8;द्वि}/ज्यायसी{स्त्री}{1;एक}
ज्यायसी{स्त्री}{1;एक}
-
-
कर्तृसमानाधिकरणम् 8
-
श्रेष्ठ
as_superior
-
-
GLG
मता
मता
मता{स्त्री}{1;एक}/मता{स्त्री}{1;एक}
मन्{कृत्_प्रत्ययः:क्त;मनँ;दिवादिः;स्त्री}{1;एक}
-
-
प्रतियोगी 7
-
मान्य
consider
-
-
LG
(इति)
-
इति{अव्य}
(इति){अव्य}
-
-
अनुयोगी 8
-
ऐसा
thus
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
प्रतियोगी 9
-
(है)
is
चेत्
चेत्कर्मणस्ते
चेत्{अव्य}
चेत्{अव्य}
-
-
सम्बन्धः 10
-
यदि
if
-
चर्त्व-सन्धिः (खरि च (8।4।55)) / सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGLGG
तत्
तत्किं
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
अनुयोगी 17
-
तो
then
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GG
केशव
केशव
केशव{पुं}{8;एक}
केशव{पुं}{8;एक}
-
-
सम्बोध्यः 17
-
हे_केशव
O_Krsna
कश्च ईशश्च केशौ तौ वर्तयति प्रवर्तयतीति केशवः
-
GLL
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 17
-
(आप)
you
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
प्रयोज्यकर्ता 17
-
मुझे
me
-
-
G
घोरे
घोरे
घोर{पुं}{7;एक}/घोर{नपुं}{1;द्वि}/घोर{नपुं}{2;द्वि}/घोर{नपुं}{7;एक}/घोर{नपुं}{8;द्वि}/घोरा{स्त्री}{1;द्वि}/घोरा{स्त्री}{2;द्वि}/घोरा{स्त्री}{8;एक}/घोरा{स्त्री}{8;द्वि}
घोर{नपुं}{7;एक}
-
-
विशेषणम् 15
-
भयंकर
dreadful
-
-
GG
कर्मणि
कर्मणि
कर्मन्{नपुं}{7;एक}
कर्मन्{नपुं}{7;एक}
-
-
अधिकरणम् 17
-
कर्म_में
in_action
-
-
GLL
किम्
-
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{2;एक}
-
-
प्रयोजनम् 17
-
क्यों
why
नियोजयसि
नियोजयसि
नि_युज्1{कर्तरि;लट्;म;एक;परस्मैपदी;युजँ;चुरादिः}/युज्3{कर्तरि;लट्;म;एक;परस्मैपदी;युजँ;चुरादिः}
नि_युज्_णिच्{कर्तरि;लट्;म;एक;परस्मैपदी;नि_युजँ_णिच्;चुरादिः}
-
-
-
-
लगाते_हैं
urge
-
-
LGLLL
3.2.Aव्यामिश्रेण
3.2.Bव्यामिश्रेणेव
3.2.Cव्यामिश्र{पुं}{3;एक}/व्यामिश्र{नपुं}{3;एक}
3.2.Dव्यामिश्र{नपुं}{3;एक}
3.2.E-
3.2.F-
3.2.Gप्रतियोगी 2
3.2.H-
3.2.Iमिले_हुए
3.2.Jconflicting
3.2.K-
3.2.Lगुण-सन्धिः (आद्गुणः (6।1।87))
3.2.MGGGGL
इव
-
इव{अव्य}
इव{अव्य}
-
-
अनुयोगी 3
-
से
seemingly
वाक्येन
वाक्येन
वाक्य{नपुं}{3;एक}
वाक्य{नपुं}{3;एक}
-
-
करणम् 6
-
वचनों_से
expressions
-
-
GGL
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 5
-
मेरी
my
-
-
G
बुद्धिम्
बुद्धिं
बुद्धि{स्त्री}{2;एक}
बुद्धि{स्त्री}{2;एक}
-
-
कर्म 6
-
बुद्धि_को
mind
-
-
GG
मोहयसि
मोहयसीव
मुह्1_णिच्{कर्तरि;लट्;म;एक;परस्मैपदी;मुहँ;दिवादिः}
मुह्_णिच्{कर्तरि;लट्;म;एक;परस्मैपदी;मुहँ_णिच्;दिवादिः}
-
-
प्रतियोगी 7
-
मोहित_कर_रहे_हैं
puzzling
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLLGL
इव
-
इव{अव्य}
इव{अव्य}
-
-
अनुयोगी 11
-
मानो
as_it_were
तत् (तस्माद्)
तदेकं
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
हेतुः 11
-
उस
therefore
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGG
एकम्
-
एक{पुं}{2;एक}/एक{नपुं}{1;एक}/एक{नपुं}{2;एक}
एक{पुं}{2;एक}
-
-
कर्म 10
-
एक_बात_को
the_one
निश्चित्य
निश्चित्य
निश्चित्य{अव्य}/निस्_चि1{कृत्_प्रत्ययः:ल्यप्;चिञ्;स्वादिः}
निस्_चि{कृत्_प्रत्ययः:ल्यप्;निस्_चिञ्;स्वादिः}
-
-
पूर्वकालः 11
-
निश्चित_करके
definite_discipline
-
-
GGL
वद
वद
वद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;वदँ;भ्वादिः}
वद्{कर्तरि;लोट्;म;एक;परस्मैपदी;वदँ;भ्वादिः}
-
-
-
-
कहिये
tell
-
-
LL
येन
येन
येन{अव्य}/यद्{पुं}{3;एक}/यद्{नपुं}{3;एक}
यद्{नपुं}{3;एक}
-
-
करणम् 15
-
जिससे
by_which
-
-
GL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 15
-
मैं
I
श्रेयः
श्रेयोऽहमाप्नुयाम्
श्रेय{पुं}{1;एक}/श्रेयस्{नपुं}{1;एक}/श्रेयस्{नपुं}{2;एक}/श्रेयस्{नपुं}{8;एक}
श्रेयस्{नपुं}{2;एक}
-
-
कर्म 15
-
कल्याण_को
the_highest_good
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGGGLG
आप्नुयाम्
-
आप्1{कर्तरि;विधिलिङ्;उ;एक;परस्मैपदी;आपॢँ;स्वादिः}
आप्{कर्तरि;विधिलिङ्;उ;एक;परस्मैपदी;आपॢँ;स्वादिः}
-
-
-
-
प्राप्त_हो_जाऊँ
may_obtain
3.3.Aअन्-अघ
3.3.B-
3.3.Cअनघ{पुं}{8;एक}/अनघ{नपुं}{8;एक}
3.3.Dअनघ{पुं}{8;एक}
3.3.E<न-अघ>Bsmn
3.3.Fन अघम् यस्य = अनघः सम्बोधने अनघ
3.3.Gसम्बोध्यः 8
3.3.H-
3.3.Iहे_निष्पाप
3.3.JO_sinless_one
अस्मिन्
-
इदम्{पुं}{7;एक}/इदम्{नपुं}{7;एक}
इदम्{पुं}{7;एक}
-
-
विशेषणम् 3
-
इस
this
लोके
लोकेऽस्मिन्द्विविधा
लोक{पुं}{7;एक}/लोक्1{कर्तरि;लट्;उ;एक;आत्मनेपदी;लोकृँ;भ्वादिः}
लोक{पुं}{7;एक}
-
-
अधिकरणम् 8
-
लोक_में
in_world
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GGGLLG
मया
मयानघ
अस्मद्{3;एक}
अस्मद्{3;एक}
-
-
कर्ता 8
-
मेरे_द्वारा
by_me
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGLL
पुरा
पुरा
पुरा{अव्य}/पुर्{स्त्री}{3;एक}/पुरा{स्त्री}{1;एक}
पुरा{अव्य}
-
-
अधिकरणम् 8
-
पहले
in_the_past
-
-
LG
द्वि-विधा
-
द्विविधा{स्त्री}{1;एक}
द्विविधा{स्त्री}{1;एक}
<द्वि-विधा>Bs6
द्वे विधे यस्याः सा = द्विविधा
विशेषणम् 7
-
दो_प्रकार_की
two_courses_of
निष्ठा
निष्ठा
निष्ठा{स्त्री}{1;एक}
निष्ठा{स्त्री}{1;एक}
-
-
कर्म 8
-
निष्ठा
Sadhana_(spiritual_discipline)
-
-
GG
प्रोक्ता
प्रोक्ता
प्रोक्ता{स्त्री}{1;एक}
प्र_वच्{कृत्_प्रत्ययः:क्त;प्र_वचँ;अदादिः}{स्त्री}{1;एक}
-
-
-
-
कही_गयी_है
have_been_enunciated
-
-
GG
साङ्ख्यानाम्
साङ्ख्यानां
साङ्ख्य{पुं}{6;बहु}/साङ्ख्य{नपुं}{6;बहु}/साङ्ख्या{स्त्री}{6;बहु}
साङ्ख्य{नपुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 10
-
साङ्ख्ययोगियों_की
the_case_of_the_Sankhyayogi
-
-
GGG
ज्ञान-योगेन
ज्ञानयोगेन
ज्ञान-योग{पुं}{3;एक}
ज्ञान-योग{पुं}{3;एक}
<ज्ञान-योगेन>K6
ज्ञानम् एव योगः = ज्ञानयोगः तेन ज्ञानयोगेन
समुच्चितम् 11
-
ज्ञानयोग_से
along_the_path_of_Knowledge
-
-
GLGGL
(च)
-
(च{अव्य})
(च){अव्य}
-
-
करणम् 14
-
(और)
and
योगिनाम्
योगिनाम्
योगिन्{पुं}{6;बहु}
योगिन्{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 13
-
योगियों_की
the_case_of_the_Karmayogi
-
-
GLG
कर्म-योगेन
कर्मयोगेन
कर्मन्-योग{पुं}{3;एक}
कर्मन्-योग{पुं}{3;एक}
<कर्म-योगेन>K6
कर्म एव योगः = कर्मयोगः तेन कर्मयोगेन
समुच्चितम् 11
-
कर्मयोग_से
along_the_path_of_Action
-
-
GLGGL
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(होती_है)
proceeds_along
3.4.Aपुरुषः
3.4.Bपुरुषोऽश्नुते
3.4.Cपुरुष{पुं}{1;एक}
3.4.Dपुरुष{पुं}{1;एक}
3.4.E-
3.4.F-
3.4.Gकर्ता 6
3.4.H-
3.4.Iमनुष्य
3.4.Jman
3.4.K-
3.4.Lरुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
3.4.MLLGLG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 3
-
not
-
-
L
कर्मणाम्
कर्मणामनारम्भान्नैष्कर्म्यं
कर्मन्{नपुं}{6;बहु}
कर्मन्{नपुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 4
-
कर्मों_का
from_action_(culmination_of_the_discipline_of_Action)
-
अनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45))
GLGLGGGGGG
अन्-आरम्भात्
-
अनारम्भ{पुं}{5;एक}/अनारम्भ{नपुं}{5;एक}
-आरम्भ{पुं}{5;एक}
<न-आरम्भात्>Tn
न आरम्भः = अनारम्भः तस्मात् अनारम्भात्
हेतुः 6
-
आरम्भ_किये_बिना
without_entering_upon_action
नैष्-कर्म्यम्
-
नैष्कर्म्य{नपुं}{1;एक}/नैष्कर्म्य{नपुं}{2;एक}
नैष्कर्म्य{नपुं}{2;एक}
<नैष्-कर्म्यम्>Bvp
निर्गतं कर्म यस्मात् सः = निष्कर्मा, निष्कर्मणो भावः = नैष्कर्म्यं
कर्म 6
-
निष्कर्मता_को_यानी_योगनिष्ठा_को
freedom_from_action
अश्नुते
-
अश्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;अशूँ;स्वादिः}
अश्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;अशूँ;स्वादिः}
-
-
-
-
प्राप्त_होता_है
does_attain
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
-
L
(सः)
-
(तद्{पुं}{1;एक})
(तद्){पुं}{1;एक}
-
-
कर्ता 13
-
(वह)
he
न{अव्य}
{अव्य}
-
-
सम्बन्धः 10
-
nor
-
-
L
सन्न्यसनात्
सन्न्यसनादेव
सन्न्यसन{नपुं}{5;एक}
सन्न्यसन{नपुं}{5;एक}
-
-
हेतुः 13
-
कर्मों_के_त्यागमात्र_से
by_ceasing_to_act
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GLLGGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 10
-
केवल
merely
सिद्धिम्
सिद्धिं
सिद्धि{स्त्री}{2;एक}
सिद्धि{स्त्री}{2;एक}
-
-
कर्म 13
-
सिद्धि_यानि_साङ्ख्यनिष्ठा_को
perfection_(culmination_of_the_discipline_of_Knowledge)
-
-
GG
समधिगच्छति
समधिगच्छति
सम्_अधि_गम्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;गमॢँ;भ्वादिः}
सम्_अधि_गम्{कर्तरि;लट्;प्र;एक;परस्मैपदी;सम्_अधि_गमॢँ;भ्वादिः}
-
-
-
-
प्राप्त_होता_है
does_reach
-
-
GLLGLL
3.5.Aहि
3.5.Bहि
3.5.Cहि{अव्य}
3.5.Dहि{अव्य}
3.5.E-
3.5.F-
3.5.G-
3.5.H-
3.5.Iनिःसन्देह
3.5.Jsurely
3.5.K-
3.5.L-
3.5.ML
कश्चित्
कश्चित्क्षणमपि
कश्चित्{अव्य}/किञ्चित्{पुं}{1;एक}
किञ्चित्{पुं}{1;एक}
-
-
कर्ता 8
-
कोई_भी
none
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GGLGLL
जातु
जातु
जातु{अव्य}
जातु{अव्य}
-
-
अधिकरणम् 8
-
किसी_भी_काल_में
ever
-
-
GL
क्षणम्
-
क्षण{पुं}{2;एक}/क्षण{नपुं}{1;एक}/क्षण{नपुं}{2;एक}
क्षण{पुं}{2;एक}
-
-
क्रियाविशेषणम् 8
-
क्षणमात्र
even_for_a_moment
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 4
-
भी
also
अ-कर्म-कृत्
-
अ-कर्मन्-कृत्{पुं}{1;एक}
-कर्मन्-कृत्{पुं}{1;एक}
<अ-<कर्म-कृत्>U>Tn
कर्म करोतीति = कर्मकृत्, न कर्मकृत् = अकर्मकृत्
कर्तृसमानाधिकरणम् 8
-
बिना_कर्म_किये
inactive
न{अव्य}
{अव्य}
-
-
सम्बन्धः 8
-
नहीं
not
-
-
L
तिष्ठति
तिष्ठत्यकर्मकृत्
तिष्ठत्{पुं}{7;एक}/तिष्ठत्{नपुं}{7;एक}/स्था1{कर्तरि;लट्;प्र;एक;परस्मैपदी;ष्ठा;भ्वादिः}
स्था{कर्तरि;लट्;प्र;एक;परस्मैपदी;ष्ठा;भ्वादिः}
-
-
-
-
रहता
remain
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGLGLL
हि
ह्यवशः
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
for
-
यण्-सन्धिः (इको यणचि (6।1।77))
LLG
सर्वः
सर्वः
सर्व{पुं}{1;एक}
सर्व{पुं}{1;एक}
-
-
प्रयोज्यकर्ता 15
-
सब_(सारा_मनुष्य_समुदाय)
everyone
-
-
GG
प्रकृति-जैः
प्रकृतिजैर्गुणैः
प्रकृतिज{पुं}{3;बहु}/प्रकृतिज{नपुं}{3;बहु}
प्रकृतिज{पुं}{3;बहु}
<प्रकृति-जैः>U
प्रकृतेः जायन्ते इति = प्रकृतिजाः तैः प्रकृतिजैः
विशेषणम् 12
-
प्रकृतिजनित
by_modes_of_Prakrti
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LLLGLG
गुणैः
-
गुण{पुं}{3;बहु}
गुण{पुं}{3;बहु}
-
-
कर्ता 15
-
गुणों_द्वारा
by_qualities
अ-वशः
-
अ-वश{पुं}{1;एक}
अवश{पुं}{1;एक}
<न-वशः>Tn
न वशः = अवशः
कर्तृसमानाधिकरणम् 15
-
परवश_हुआ
helplessly
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{1;एक}
-
-
कर्म 15
-
कर्म_करने_के_लिये
to_action
-
-
GL
कार्यते
कार्यते
कार्यता{स्त्री}{1;द्वि}/कार्यता{स्त्री}{2;द्वि}/कार्यता{स्त्री}{8;एक}/कार्यता{स्त्री}{8;द्वि}
कृ_णिच्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;डुकृञ्_णिच्;तनादिः}
-
-
-
-
बाध्य_किया_जाता_है
driven
-
-
GLG
3.6.Aयः
3.6.B
3.6.Cयद्{पुं}{1;एक}
3.6.Dयद्{पुं}{1;एक}
3.6.E-
3.6.F-
3.6.Gसम्बन्धः 9
3.6.H-
3.6.Iजो
3.6.Jhe_who
3.6.K-
3.6.Lरुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
3.6.ML
वि-मूढ-आत्मा
-
विमूढ-आत्मन्{पुं}{1;एक}
विमूढ-आत्मन्{पुं}{1;एक}
<<वि-मूढ>Tp-आत्मा>Bs6
विशेषेण मूढः = विमूढः, विमूढः आत्मा यस्य सः = विमूढात्मा
कर्ता 8
-
मूढ़बुद्धि_मनुष्य
the_man_of_deluded_intellect
कर्म-इन्द्रियाणि
कर्मेन्द्रियाणि
कर्मन्-इन्द्रिय{नपुं}{1;बहु}/इन्द्रिय{नपुं}{2;बहु}
कर्मन्-इन्द्रिय{नपुं}{2;बहु}
<कर्म-इन्द्रियाणि>T6
कर्मणः इन्द्रियम् = कर्मेन्द्रियम् तानि कर्मेन्द्रियाणि
कर्म 4
-
समस्त_इन्द्रियों_को
the_organs_of_sense_and_action
-
-
GGLGL
संयम्य
संयम्य
सम्_यम्1{कृत्_प्रत्ययः:ल्यप्;यमोँ;भ्वादिः}/सम्_यम्2{कृत्_प्रत्ययः:ल्यप्;यमँ;भ्वादिः}/सम्_यम्3{कृत्_प्रत्ययः:ल्यप्;यमँ;चुरादिः}
सम्_यम्{कृत्_प्रत्ययः:ल्यप्;सम्_यमोँ;भ्वादिः}
-
-
पूर्वकालः 8
-
रोककर
outwardly_restraining
-
-
GGL
मनसा
मनसा
मनस्{नपुं}{3;एक}/मनसा{स्त्री}{1;एक}
मनस्{नपुं}{3;एक}
-
-
करणम् 7
-
मन_से
mentally
-
-
LLG
इन्द्रिय-अर्थान्
इन्द्रियार्थान्विमूढात्मा
इन्द्रिय-अर्थ{पुं}{2;बहु}
इन्द्रिय-अर्थ{पुं}{2;बहु}
<इन्द्रिय-अर्थान्>T6
इन्द्रियाणाम् अर्थाः = इन्द्रियार्थाः तान् इन्द्रियार्थान्
कर्म 7
-
इन्द्रियों_के_विषयों_का
on_the_objects_of_senses
-
-
GLGGGGGG
स्मरन्
स्मरन्
स्मरत्{पुं}{1;एक}/स्मरत्{पुं}{8;एक}
स्मृ{कृत्_प्रत्ययः:शतृ;स्मृ;भ्वादिः;पुं}{1;एक}
-
-
समानकालः 8
-
चिन्तन्_करता
dwelling
-
-
LL
आस्ते
आस्ते
आस्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;आसँ;अदादिः}
आस्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;आसँ;अदादिः}
-
-
प्रतियोगी 1
-
रहता_है
sits
-
-
GG
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 11
-
वह
he
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
L
मिथ्या-आचारः
मिथ्याचारः
मिथ्या-आचार{पुं}{1;एक}
मिथ्या-आचार{पुं}{1;एक}
<मिथ्या-आचारः>Bs6
मिथ्या आचारः यस्य सः = मिथ्याचारः
कर्ता 11
-
मिथ्याचारी_अर्थात्_दम्भी
a_hypocrite
-
-
GGGG
उच्यते
उच्यते
उच्यत्{पुं}{4;एक}/उच्यत्{नपुं}{4;एक}/उच्1{भावे;लट्;प्र;एक;आत्मनेपदी;उचँ;दिवादिः}/वच्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}/ब्रू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
वच्{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}
-
-
-
-
कहा_जाता_है
is_called
-
-
GLG
3.7.Aतु
3.7.B-
3.7.Cतु{अव्य}
3.7.Dतु{अव्य}
3.7.E-
3.7.F-
3.7.G-
3.7.H-
3.7.Iकिंतु
3.7.Jon_the_other_hand
अर्जुन
-
अर्जुन{पुं}{8;एक}
अर्जुन{पुं}{8;एक}
-
-
सम्बोध्यः 10
-
हे_अर्जुन
O_Arjuna
यः
यस्त्विन्द्रियाणि
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
सम्बन्धः 11
-
जो_(पुरुष)
he_who
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGLGL
मनसा
मनसा
मनस्{नपुं}{3;एक}/मनसा{स्त्री}{1;एक}
मनस्{नपुं}{3;एक}
-
-
करणम् 6
-
मन_से
by_the_power_of_his_will
-
-
LLG
इन्द्रियाणि
-
इन्द्रिय{नपुं}{1;बहु}/इन्द्रिय{नपुं}{2;बहु}
इन्द्रिय{नपुं}{2;बहु}
-
-
कर्म 6
-
इन्द्रियों_को
the_organs_of_sense_and_action
नियम्य
नियम्यारभतेऽर्जुन
नि_यम्1{कृत्_प्रत्ययः:ल्यप्;यमोँ;भ्वादिः}/नि_यम्2{कृत्_प्रत्ययः:ल्यप्;यमँ;भ्वादिः}/नि_यम्3{कृत्_प्रत्ययः:ल्यप्;यमँ;चुरादिः}
नि_यम्{कृत्_प्रत्ययः:ल्यप्;नि_यमोँ;भ्वादिः}
-
-
पूर्वकालः 10
-
वश_में_करके
controlling
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
LGGLLGLL
अ-सक्तः
-
अ-सक्त{पुं}{1;एक}
असक्त{पुं}{1;एक}
<न-सक्तः>Tn
न सक्तः = असक्तः
कर्ता 10
-
अनासक्त_हुआ
unattached
कर्म-इन्द्रियैः
कर्मेन्द्रियैः
कर्मन्-इन्द्रिय{पुं}{3;बहु}/इन्द्रिय{नपुं}{3;बहु}
कर्मन्-इन्द्रिय{पुं}{3;बहु}
<कर्म-इन्द्रियैः>T6
कर्मणः इन्द्रियम् = कर्मेन्द्रियम् तैः कर्मेन्द्रियैः
करणम् 10
-
समस्त_इन्द्रियों_द्वारा
through_those_organs
-
-
GGLG
कर्म-योगम्
कर्मयोगमसक्तः
कर्मन्-योग{पुं}{2;एक}
कर्मन्-योग{पुं}{2;एक}
<कर्म-योगेन>K6
कर्म एव योगः = कर्मयोगः तम् कर्मयोगम्
कर्म 10
-
कर्मयोग_का
the_Yoga_of_selfless_Action
-
-
GLGGLGG
आरभते
-
आरभते
आङ्_रभ्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;आङ्_रभँ;भ्वादिः}
-
-
प्रतियोगी 3
-
आचरण_करता_है
undertakes
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 12
-
वही
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
विशिष्यते
विशिष्यते
विशिष्यता{स्त्री}{1;द्वि}/विशिष्यता{स्त्री}{2;द्वि}/विशिष्यता{स्त्री}{8;एक}/विशिष्यता{स्त्री}{8;द्वि}/वि_शास्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;शासुँ;अदादिः}/वि_शिष्2{कर्मणि;लट्;प्र;एक;आत्मनेपदी;शिषॢँ;रुधादिः}
वि_शास्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;वि_शासुँ;अदादिः}
-
-
-
-
श्रेष्ठ_है
excels
-
-
LGLG
3.8.Aत्वम्
3.8.Bत्वं
3.8.Cयुष्मद्{1;एक}
3.8.Dयुष्मद्{1;एक}
3.8.E-
3.8.F-
3.8.Gकर्ता 4
3.8.H-
3.8.Iतू
3.8.Jyou
3.8.K-
3.8.L-
3.8.MG
नियतम्
नियतं
नियत{पुं}{2;एक}/नियत{नपुं}{1;एक}/नियत{नपुं}{2;एक}
नियत{नपुं}{2;एक}
-
-
विशेषणम् 3
-
शास्त्रविहित
alloted
-
-
LLG
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{2;एक}
-
-
कर्म 4
-
कर्तव्यकर्म
duty
-
-
GL
कुरु
कुरु
कृ3{कर्तरि;लोट्;म;एक;परस्मैपदी;डुकृञ्;तनादिः}
कृ{कर्तरि;लोट्;म;एक;परस्मैपदी;डुकृञ्;तनादिः}
-
-
-
-
कर
perform
-
-
LL
हि
ह्यकर्मणः
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
for
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGLG
अ-कर्मणः
-
अ-कर्मन्{नपुं}{5;एक}/कर्मन्{नपुं}{6;एक}
-कर्मन्{नपुं}{5;एक}
<न-कर्मणः>Tn
न कर्म = अकर्म तस्मात् अकर्मणः
विभक्तम् 7
-
कर्म_न_करने_की_अपेक्षा
to_inaction
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{1;एक}
-
-
कर्ता 9
-
कर्म_करना
action
-
-
GL
ज्यायः
ज्यायो
ज्यायस्{नपुं}{1;एक}/ज्यायस्{नपुं}{2;एक}/ज्यायस्{नपुं}{8;एक}
ज्यायस्{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 9
-
श्रेष्ठ
superior
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
च{अव्य}
{अव्य}
-
-
-
-
तथा
also
-
-
L
अ-कर्मणः
-
अ-कर्मन्{नपुं}{5;एक}/कर्मन्{नपुं}{6;एक}
-कर्मन्{नपुं}{6;एक}
<न-कर्मणः>Tn
न कर्म = अकर्म तस्मात् अकर्मणः
विशेषणम् 12
-
कर्म_न_करने_से
desisting_from_action
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 13
-
तेरा
your
-
-
G
शरीर-यात्रा
शरीरयात्रापि
शरीर-यातृ{स्त्री}{3;एक}/यात्रा{स्त्री}{1;एक}
शरीर-यात्रा{स्त्री}{1;एक}
<शरीर-यात्रा>T6
शरीरस्य यात्रा = शरीरयात्रा
कर्ता 16
-
शरीर-निर्वाह
maintenance_of_body
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGLGGL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 13
-
भी
even
न{अव्य}
{अव्य}
-
-
सम्बन्धः 16
-
नहीं
cannot
-
-
L
प्रसिद्ध्येत्
प्रसिद्ध्येदकर्मणः
प्रसिद्ध्येत्
प्र_सिध्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;प्र_षिधुँ;दिवादिः}
-
-
-
-
सिद्ध_होगा
maintain
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGGLGLG
3.9.Aअयम्
3.9.B-
3.9.Cअय{पुं}{2;एक}/इदम्{पुं}{1;एक}
3.9.Dइदम्{पुं}{1;एक}
3.9.E-
3.9.F-
3.9.Gविशेषणम् 2
3.9.H-
3.9.Iयह
3.9.Jthis
लोकः
लोकोऽयं
लोक{पुं}{1;एक}
लोक{पुं}{1;एक}
-
-
कर्ता 7
-
मनुष्य-समुदाय
world
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGG
यज्ञ-अर्थात्
यज्ञार्थात्कर्मणोऽन्यत्र
यज्ञ-अर्थ{पुं}{5;एक}/अर्थ{नपुं}{5;एक}
यज्ञ-अर्थ{पुं}{5;एक}
<यज्ञ-अर्थात्>T4
यज्ञाय इदम् = यज्ञार्थम् तस्मात् यज्ञार्थात्
विशेषणम् 4
-
यज्ञ_के_निमित्त_किये_जानेवाले
for_the_sake_of_sacrifice
-
चर्त्व-सन्धिः (खरि च (8।4।55)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGGGLGGL
कर्मणः
-
कर्मन्{नपुं}{5;एक}/कर्मन्{नपुं}{6;एक}
कर्मन्{पुं}{5;एक}
-
-
उपपदसम्बन्धः 5
-
कर्मों_से_अतिरिक्त
other_than_actions
अन्यत्र
-
अन्यत्र{अव्य}
अन्यत्र{अव्य}
-
-
अधिकरणम् 7
-
दूसरे_कर्मों_में
other_actions
कर्म-बन्धनः
कर्मबन्धनः
कर्मन्-बन्धन{पुं}{1;एक}
कर्मन्-बन्धन{पुं}{1;एक}
<कर्म-बन्धनः>Bs6
कर्म बन्धनम् यस्य सः = कर्मबन्धनः
कर्तृसमानाधिकरणम् 7
-
कर्मों_से_बँधता
bound_by_his_own_action
-
-
GLGLG
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(है)
is
कौन्तेय
कौन्तेय
कौन्तेय{पुं}{8;एक}
कौन्तेय{पुं}{8;एक}
-
-
सम्बोध्यः 13
-
हे_अर्जुन
O_son_of_Kunti
-
-
GGL
मुक्त-सङ्गः
मुक्तसङ्गः
मुक्त-सङ्ग{पुं}{1;एक}
मुक्त-सङ्ग{पुं}{1;एक}
<मुक्त-सङ्गः>Bs3
मुक्तः सङ्गः येन सः = मुक्तसङ्गः
विशेषणम् 10
-
आसक्ति_से_रहित_होकर
free_from_attachment
-
-
GLGG
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 13
-
(तू)
you
तत्-अर्थम्
तदर्थं
तद्-अर्थ{पुं}{2;एक}/अर्थ{नपुं}{1;एक}/अर्थ{नपुं}{2;एक}
तद्-अर्थ{नपुं}{2;एक}
<तत्-अर्थम्>T4
तस्मै इदम् = तदर्थम्
प्रयोजनम् 13
-
उस_यज्ञ_के_निमित्त
for_the_sake_of_sacrifice
-
-
LGG
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{2;एक}
-
-
कर्म 13
-
कर्तव्यकर्म
your_duty
-
-
GL
समाचर
समाचर
सम्_आङ्_चर्1{कर्तरि;लोट्;म;एक;परस्मैपदी;सम्_आङ्_चर1;भ्वादिः}
सम्_आङ्_चर्{कर्तरि;लोट्;म;एक;परस्मैपदी;सम्_आङ्_चरँ;भ्वादिः}
-
-
-
-
कर
efficiently_perform
-
-
GGLL
3.10.Aप्रजा-पतिः
3.10.Bप्रजापतिः
3.10.Cप्रजा-पति{पुं}{1;एक}
3.10.Dप्रजा-पति{पुं}{1;एक}
3.10.E<प्रजा-पतिः>T6
3.10.Fप्रजायाः पतिः = प्रजापतिः
3.10.Gकर्ता 6
3.10.H-
3.10.Iप्रजापति_ब्रह्मा_ने
3.10.Jthe_creator_(Brahma)
3.10.K-
3.10.L-
3.10.MLGLG
पुरा
पुरोवाच
पुरा{अव्य}/पुर्{स्त्री}{3;एक}/पुरा{स्त्री}{1;एक}
पुरा{अव्य}
-
-
अधिकरणम् 6
-
कल्प_के_आदि_में
at_the_beginning_of_creation
-
गुण-सन्धिः (आद्गुणः (6।1।87))
LGGL
सह-यज्ञाः
सहयज्ञाः
सह-यज्ञ{पुं}{1;बहु}/यज्ञ{पुं}{8;बहु}
सह-यज्ञ{पुं}{1;बहु}
<सह-यज्ञाः>BvS
यज्ञेन सहित = सहयज्ञम्, सहयज्ञम् अस्ति यस्य सः = सहयज्ञः ते सहयज्ञाः
विशेषणम् 4
-
यज्ञसहित
along_with_(the_spirit_of)_sacrifice
-
-
LLGG
प्रजाः
प्रजाः
प्रज{पुं}{1;बहु}/प्रज{पुं}{8;बहु}/प्रजा{स्त्री}{1;बहु}/प्रजा{स्त्री}{2;बहु}/प्रजा{स्त्री}{8;बहु}
प्रजा{स्त्री}{2;बहु}
-
-
कर्म 5
-
प्रजाओं_को
mankind
-
-
LG
सृष्ट्वा
सृष्ट्वा
सृज्1{कृत्_प्रत्ययः:क्त्वा;सृजँ;दिवादिः}/सृज्2{कृत्_प्रत्ययः:क्त्वा;सृजँ;तुदादिः}
सृज्{कृत्_प्रत्ययः:क्त्वा;सृजँ;तुदादिः}
-
-
पूर्वकालः 6
-
रचकर
having_created
-
-
GG
उवाच
-
वच्1{कर्तरि;लिट्;उ;एक;परस्मैपदी;वचँ;अदादिः}/वच्1{कर्तरि;लिट्;प्र;एक;परस्मैपदी;वचँ;अदादिः}/ब्रू1{कर्तरि;लिट्;उ;एक;परस्मैपदी;ब्रूञ्;अदादिः}/ब्रू1{कर्तरि;लिट्;प्र;एक;परस्मैपदी;ब्रूञ्;अदादिः}
वच्{कर्तरि;लिट्;प्र;एक;परस्मैपदी;वचँ;अदादिः}
-
-
-
-
कहा
said
(यूयम्)
-
(युष्मद्{1;बहु})
(युष्मद्){1;बहु}
-
-
कर्ता 9
-
(तुमलोग)
you
अनेन
अनेन
अन{पुं}{3;एक}/इदम्{पुं}{3;एक}/इदम्{नपुं}{3;एक}
इदम्{पुं}{3;एक}
-
-
करणम् 9
-
इस_यज्ञ_के_द्वारा
by_this
-
-
LGL
प्रसविष्यध्वम्
प्रसविष्यध्वमेष
प्रसविष्यध्वम्
प्र_सू{कर्तरि;लृट्;म;बहु;आत्मनेपदी;प्र_षूञ्;स्वादिः}
-
-
-
-
वृद्धि_को_प्राप्त_होओ
shall_prosperous
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
LLGGGGL
एषः
-
एतद्{पुं}{1;एक}
एतद्{पुं}{1;एक}
-
-
कर्ता 13
-
यह_(यज्ञ)
this_(sacrifice)
वः
वोऽस्त्विष्टकामधुक्
व{पुं}{1;एक}/युष्मद्{2;बहु}/युष्मद्{4;बहु}/युष्मद्{6;बहु}
युष्मद्{2;बहु}
-
-
कर्म 13
-
तुमलोगों_को
you
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGLGLL
इष्ट-काम-धुक्
-
इष्ट-काम-धुक्
इष्ट-काम-धुक्{स्त्री}{1;एक}
<<इष्ट-काम>K1-धुक्>U
इष्टः सः कामः = इष्टकामः, इष्टकामं दोग्धि = इष्टकामधुक्
कर्तृसमानाधिकरणम् 13
-
इच्छित_भोग_प्रदान_करनेवाला
the_enjoyments_you_seek
अस्तु
-
अस्तु{अव्य}/अस्2{कर्तरि;लोट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लोट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हो
may_yield
3.11.A(यूयम्)
3.11.B-
3.11.C(युष्मद्{1;बहु})
3.11.D(युष्मद्){1;बहु}
3.11.E-
3.11.F-
3.11.Gकर्ता 4
3.11.H-
3.11.I(तुमलोग)
3.11.Jyou
अनेन
-
अन{पुं}{3;एक}/इदम्{पुं}{3;एक}/इदम्{नपुं}{3;एक}
इदम्{पुं}{3;एक}
-
-
करणम् 4
-
इस_यज्ञ_के_द्वारा
through_this_sacrifice
देवान्
देवान्भावयतानेन
देव{पुं}{2;बहु}
देव{पुं}{2;बहु}
-
-
कर्म 4
-
देवताओं_को
the_gods
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGLLGGL
भावयत
-
भुव्1{कर्तरि;लोट्;म;बहु;परस्मैपदी;भुवोँ;चुरादिः}/भू1_णिच्{कर्तरि;लोट्;म;बहु;परस्मैपदी;भू;भ्वादिः}/भू2_णिच्{कर्तरि;लोट्;म;बहु;परस्मैपदी;भू;चुरादिः}
भू_णिच्{कर्तरि;लोट्;म;बहु;परस्मैपदी;भू_णिच्;भ्वादिः}
-
-
-
-
उन्नत_करो
foster
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
विशेषणम् 6
-
वे
those
-
-
G
देवाः
देवा
देव{पुं}{1;बहु}/देव{पुं}{8;बहु}
देव{पुं}{1;बहु}
-
-
कर्ता 8
-
देवता
gods
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
वः
वः
व{पुं}{1;एक}/युष्मद्{2;बहु}/युष्मद्{4;बहु}/युष्मद्{6;बहु}
युष्मद्{2;बहु}
-
-
कर्म 8
-
तुमलोगों_को
to_you
-
-
G
भावयन्तु
भावयन्तु
भुव्1{कर्तरि;लोट्;प्र;बहु;परस्मैपदी;भुवोँ;चुरादिः}/भू1_णिच्{कर्तरि;लोट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}/भू2_णिच्{कर्तरि;लोट्;प्र;बहु;परस्मैपदी;भू;चुरादिः}
भू_णिच्{कर्तरि;लोट्;प्र;बहु;परस्मैपदी;भू_णिच्;भ्वादिः}
-
-
-
-
उन्नत_करें
let_be_gracious
-
-
GLGL
(एवम्)
-
(एवम्{अव्य})
(एवम्){अव्य}
-
-
क्रियाविशेषणम् 11
-
(इस_प्रकार)
परस्परम्
परस्परं
परस्परम्{अव्य}/परस्पर{पुं}{2;एक}/परस्पर{नपुं}{1;एक}/परस्पर{नपुं}{2;एक}
परस्परम्{अव्य}
-
-
विशेषणम् 11
-
एक-दूसरे_को
mutual
-
-
LGLG
भावयन्तः
भावयन्तः
भावयन्तः
भू_णिच्{कृत्_प्रत्ययः:शतृ;भू_णिच्;भ्वादिः;पुं}{1;बहु}
-
-
समानकालः 15
-
उन्नत_करते_हुए
fostering
-
-
GLGG
(यूयम्)
-
(युष्मद्{1;बहु})
(युष्मद्){1;बहु}
-
-
कर्ता 15
-
(तुमलोग)
you
परम्
परमवाप्स्यथ
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर{नपुं}{2;एक}
-
-
विशेषणम् 14
-
परम
the_highest
-
-
LGLGLL
श्रेयः
श्रेयः
श्रेय{पुं}{1;एक}/श्रेयस्{नपुं}{1;एक}/श्रेयस्{नपुं}{2;एक}/श्रेयस्{नपुं}{8;एक}
श्रेयस्{नपुं}{2;एक}
-
-
कर्म 15
-
कल्याण_को
good
-
-
GG
अवाप्स्यथ
-
अव_आप्1{कर्तरि;लृट्;म;बहु;परस्मैपदी;आपॢँ;स्वादिः}
अव_आप्{कर्तरि;लृट्;म;बहु;परस्मैपदी;अव_आपॢँ;स्वादिः}
-
-
-
-
प्राप्त_हो_जाओगे
will_attain
3.12.Aयज्ञ-भाविताः
3.12.Bयज्ञभाविताः
3.12.Cयज्ञभावित{पुं}{1;बहु}/यज्ञभावित{पुं}{8;बहु}/यज्ञभाविता{स्त्री}{1;बहु}/यज्ञभाविता{स्त्री}{2;बहु}/यज्ञभाविता{स्त्री}{8;बहु}
3.12.Dयज्ञभावित{पुं}{1;बहु}
3.12.E<यज्ञ-भाविताः>T3
3.12.Fयज्ञेन भावितः = यज्ञभावितः ते यज्ञभाविताः
3.12.Gविशेषणम् 2
3.12.H-
3.12.Iयज्ञ_के_द्वारा_बढ़ाये_हुए
3.12.Jfostered_by_sacrifice
3.12.K-
3.12.L-
3.12.MGLGLG
देवाः
देवा
देव{पुं}{1;बहु}/देव{पुं}{8;बहु}
देव{पुं}{1;बहु}
-
-
कर्ता 7
-
देवता
the_gods
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
वः
वो
व{पुं}{1;एक}/युष्मद्{2;बहु}/युष्मद्{4;बहु}/युष्मद्{6;बहु}
युष्मद्{4;बहु}
-
-
सम्प्रदानम् 7
-
तुमलोगों_को
unto_you
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
G
इष्टान्
इष्टान्भोगान्हि
इष्ट{पुं}{2;बहु}
इष्ट{पुं}{2;बहु}
-
-
विशेषणम् 5
-
इच्छित
desired
-
-
GGGGL
भोगान्
-
भोग{पुं}{2;बहु}
भोग{पुं}{2;बहु}
-
-
कर्म 7
-
भोग
enjoyments
हि
-
हि{अव्य}
हि{अव्य}
-
-
सम्बन्धः 5
-
निश्चय_ही
surely
दास्यन्ते
दास्यन्ते
दा1{कर्मणि;लृट्;प्र;बहु;आत्मनेपदी;दाण्;भ्वादिः}/दा2{कर्मणि;लृट्;प्र;बहु;आत्मनेपदी;दाप्;अदादिः}/दा3{कर्तरि;लृट्;प्र;बहु;आत्मनेपदी;डुदाञ्;जुहोत्यादिः}/दा3{कर्मणि;लृट्;प्र;बहु;आत्मनेपदी;डुदाञ्;जुहोत्यादिः}/दो1{कर्मणि;लृट्;प्र;बहु;आत्मनेपदी;दो;दिवादिः}/दे1{कर्तरि;लृट्;प्र;बहु;आत्मनेपदी;देङ्;भ्वादिः}/दे1{कर्मणि;लृट्;प्र;बहु;आत्मनेपदी;देङ्;भ्वादिः}/दी1{कर्तरि;लृट्;प्र;बहु;आत्मनेपदी;दीङ्;दिवादिः}/दी1{भावे;लृट्;प्र;बहु;आत्मनेपदी;दीङ्;दिवादिः}/दास्1{कर्मणि;लट्;प्र;बहु;आत्मनेपदी;दासृँ;भ्वादिः}
दा{कर्तरि;लृट्;प्र;बहु;आत्मनेपदी;डुदाञ्;जुहोत्यादिः}
-
-
-
-
देते_रहेंगे
bestow
-
-
GGG
तैः
तैर्दत्तानप्रदायैभ्यो
तद्{पुं}{3;बहु}/तद्{नपुं}{3;बहु}
तद्{पुं}{3;बहु}
-
-
कर्ता 9
-
उन_देवताओं_के_द्वारा
by_them
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGGGLGGG
दत्तान्
-
दत्त{पुं}{2;बहु}
दा{कृत्_प्रत्ययः:क्त;डुदाञ्;जुहोत्यादिः;पुं}{2;एक}
-
-
विशेषणम् 10
-
दिये_हुए
bestowed
(भोगान्)
-
(भोग{पुं}{2;बहु})
(भोग){पुं}{2;बहु}
-
-
कर्म 14
-
(भोगों_को)
the_gifts
यः
यो
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
सम्बन्धः 15
-
जो_(पुरुष)
he_who
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
G
एभ्यः
-
इदम्{पुं}{4;बहु}/इदम्{पुं}{5;बहु}/इदम्{नपुं}{4;बहु}/इदम्{नपुं}{5;बहु}
इदम्{पुं}{4;बहु}
-
-
कर्म 13
-
इनको
to_them_(gods)
अ-प्रदाय
-
अप्रदाय
-प्र_दा{कृत्_प्रत्ययः:ल्यप्;प्र_डुदाञ्;जुहोत्यादिः}
-
-
पूर्वकालः 14
-
बिना_दिये
without_offering_anything_in_return
भुङ्क्ते
भुङ्क्ते
भुज्2{कर्तरि;लट्;प्र;एक;आत्मनेपदी;भुजँ;रुधादिः}
भुज्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;भुजँ;रुधादिः}
-
-
प्रतियोगी 11
-
भोगता_है
enjoys
-
-
GG
सः
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 18
-
वह
he
-
-
G
स्तेनः
स्तेन
स्तेन{पुं}{1;एक}
स्तेन{पुं}{1;एक}
-
-
कर्ता 18
-
चोर
thief
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GL
एव
एव
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 16
-
ही
undoubtedly
-
-
GL
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
3.13.Aयज्ञ-शिष्टा-अशिनः
3.13.Bयज्ञशिष्टाशिनः
3.13.Cयज्ञ-शिष्टा-अशिन्{पुं}{1;बहु}/अशिन्{पुं}{2;बहु}/अशिन्{पुं}{5;एक}/अशिन्{पुं}{6;एक}/अशिन्{पुं}{8;बहु}/अशिन्{नपुं}{5;एक}/अशिन्{नपुं}{6;एक}/अशिन{पुं}{1;एक}
3.13.Dयज्ञ-शिष्टा-अशिन्{पुं}{1;बहु}
3.13.E<<यज्ञ-शिष्टा>T6-अशिनः>U
3.13.Fयज्ञस्य शिष्टः = यज्ञशिष्टः, यज्ञशिष्टम् अश्नन्ति = यज्ञशिष्टाशी तान् यज्ञशिष्टाशिनः
3.13.Gविशेषणम् 2
3.13.H-
3.13.Iयज्ञ_से_बचे_हुए_अन्न_को_खोनेवाले
3.13.Jwho_partake_of_what_is_left_over_after_sacrifice
3.13.K-
3.13.L-
3.13.MGLGGLG
सन्तः
सन्तो
सत्{पुं}{1;बहु}/सत्{पुं}{8;बहु}/सन्त{पुं}{1;एक}
सन्त{पुं}{1;बहु}
-
-
कर्ता 4
-
श्रेष्ठ_पुरुष
the_virtuous
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
सर्व-किल्बिषैः
सर्वकिल्बिषैः
सर्व-किल्बिष{पुं}{3;बहु}/किल्बिष{नपुं}{3;बहु}
सर्व-किल्बिष{नपुं}{3;बहु}
<सर्व-किल्बिषैः>K1
सर्वाणि च तानि किल्बिषाणि = सर्वकिल्बिषाणि तैः सर्वकिल्बिषैः
करणम् 4
-
सब_पापों_से
of_all_sins
-
-
GLGLG
मुच्यन्ते
मुच्यन्ते
मुच्1{कर्मणि;लट्;प्र;बहु;आत्मनेपदी;मुचॢँ;तुदादिः}
मुच्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;मुचॢँ;तुदादिः}
-
-
-
-
मुक्त_हो_जाते_हैं
are_absolved
-
-
GGG
ये
ये
यद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि}
यद्{पुं}{1;बहु}
-
-
सम्बन्धः 9
-
जो
those
-
-
G
पापाः
पापा
पाप{पुं}{1;बहु}/पाप{पुं}{8;बहु}/पापा{स्त्री}{1;बहु}/पापा{स्त्री}{2;बहु}/पापा{स्त्री}{8;बहु}
पाप{पुं}{1;बहु}
-
-
कर्ता 8
-
पापीलोग
sinful_ones
पापं एषां अस्तीति पापाः
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
आत्म-कारणात्
-
आत्मन्-कारण{नपुं}{5;एक}
आत्मन्-कारण{नपुं}{5;एक}
<आत्म-कारणात्>T6
आत्मानः कारणम् = आत्मकारणम् तस्मात् आत्मकारणात्
हेतुः 8
-
अपना_शरीर_पोषण_करने_के_लिये_ही
for_the_sake_of_nourishing_their_bodies_alone
पचन्ति
पचन्त्यात्मकारणात्
पचत्{नपुं}{1;बहु}/पचत्{नपुं}{2;बहु}/पचत्{नपुं}{8;बहु}/पचन्ती{स्त्री}{8;एक}/पच्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;डुपचँष्;भ्वादिः}
पच्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;डुपचँष्;भ्वादिः}
-
-
प्रतियोगी 5
-
पकाते_हैं
cook
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGGLGLG
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
अनुयोगी 12
-
वे
they
-
-
G
तु
त्वघं
तु{अव्य}
तु{अव्य}
-
-
सम्बन्धः 9
-
तो
only
-
यण्-सन्धिः (इको यणचि (6।1।77))
LG
अघम्
-
अघ{पुं}{2;एक}/अघ{नपुं}{1;एक}/अघ{नपुं}{2;एक}
अघ{नपुं}{2;एक}
-
-
कर्म 12
-
पाप_को
of_sin
भुञ्जते
भुञ्जते
भुज्2{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;भुजँ;रुधादिः}
भुज्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;भुजँ;रुधादिः}
-
-
-
-
खाते_हैं
partake
-
-
GLG
3.14.Aभूतानि
3.14.Bभूतानि
3.14.Cभूत{नपुं}{1;बहु}/भूत{नपुं}{2;बहु}/भूत{नपुं}{8;बहु}
3.14.Dभूत{नपुं}{1;बहु}
3.14.E-
3.14.F-
3.14.Gकर्ता 3
3.14.H-
3.14.Iसम्पूर्ण_प्राणी
3.14.Jall_beings
3.14.K-
3.14.L-
3.14.MGGL
अन्नात्
अन्नाद्भवन्ति
अन्न{नपुं}{5;एक}
अन्न{नपुं}{5;एक}
-
-
अपादानम् 3
-
अन्न_से
from_food
-
जश्त्व-सन्धिः (झलां जश् झशि (8।4।53))
GGLGL
भवन्ति
-
भू1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}/भवन्ती{स्त्री}{8;एक}
भू{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
उत्पन्न_होते_हैं
are_evolved
अन्न-सम्भवः
-
अन्न-सम्भव{पुं}{1;एक}
अन्न-सम्भव{पुं}{1;एक}
<अन्न-सम्भवः>T6
अन्नस्य सम्भवः = अन्नसम्भवः
कर्ता 6
-
अन्न_की_उत्पत्ति
production_of_food
पर्जन्यात्
पर्जन्यादन्नसम्भवः
पर्जन्य{पुं}{5;एक}
पर्जन्य{पुं}{5;एक}
-
-
अपादानम् 6
-
वृष्टि_से
by_rain
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GGGGLGLG
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(होती_है)
is_possible
पर्जन्यः
पर्जन्यो
पर्जन्य{पुं}{1;एक}
पर्जन्य{पुं}{1;एक}
-
-
कर्ता 9
-
वृष्टि
rain
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGG
यज्ञात्
यज्ञाद्भवति
यज्ञ{पुं}{5;एक}
यज्ञ{पुं}{5;एक}
-
-
अपादानम् 9
-
यज्ञ_से
from_sacrifice
-
जश्त्व-सन्धिः (झलां जश् झशि (8।4।53))
GGLLL
भवति
-
भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
भू{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
होती_है
ensues
यज्ञः
यज्ञः
यज्ञ{पुं}{1;एक}
यज्ञ{पुं}{1;एक}
-
-
कर्ता 12
-
यज्ञ
sacrifice
-
-
GG
कर्म-समुद्भवः
कर्मसमुद्भवः
कर्मन्-समुद्भव{पुं}{1;एक}
कर्मन्-समुद्भव{पुं}{1;एक}
<कर्म-समुद्भवः>T5
कर्मभ्यः समुद्भवः = कर्मसमुद्भवः
कर्तृसमानाधिकरणम् 12
-
विहित_कर्मों_से_उत्पन्न
in_prescribed_action
-
-
GLGGLG
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(होनेवाला_है)
is_rooted
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 19
-
(तू)
you
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{2;एक}
-
-
कर्म 19
-
कर्मसमुदाय_को
prescribed_action
-
-
GL
ब्रह्म-उद्भवम्
ब्रह्मोद्भवं
ब्रह्मन्-उद्भव{पुं}{2;एक}
ब्रह्मन्-उद्भव{पुं}{2;एक}
<ब्रह्म-उद्भवम्>Bs6
ब्रह्मणः उद्भवः यस्य तत् = ब्रह्मोद्भवः तम् ब्रह्मोद्भवम्
समुच्चितम् 16
-
वेद_से_उत्पन्न
has_its_origin_in_the_Vedas
-
-
GGLG
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्मसमानाधिकरणम् 19
-
(और)
and
ब्रह्म
ब्रह्माक्षरसमुद्भवम्
ब्रह्म{नपुं}{8;एक}/ब्रह्मन्{नपुं}{1;एक}/ब्रह्मन्{नपुं}{2;एक}
ब्रह्मन्{नपुं}{2;एक}
-
-
कर्म 19
-
वेद_को
the_Vedas
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLLGGLL
अक्षर-समुद्भवम्
-
अक्षर-समुद्भव{पुं}{2;एक}
अक्षर-समुद्भव{पुं}{2;एक}
<अक्षर-समुद्भवम्>Bs6
अक्षरं समुद्भवो यस्य तत् = अक्षरसमुद्भवः तम् अक्षरसमुद्भवम्
समुच्चितम् 16
-
अविनाशी_परमात्मा_से_उत्पन्न_हुआ
proceed_from_the_Indestructible_(God)
विद्धि
विद्धि
विद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जान
know
-
-
GL
तस्मात्
तस्मात्सर्वगतं
तस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
तद्{पुं}{5;एक}
-
-
हेतुः 25
-
इससे
hence
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GGGLLG
सर्व-गतम्
-
सर्व-गत{पुं}{2;एक}/गत{नपुं}{1;एक}/गत{नपुं}{2;एक}
सर्व-गत{नपुं}{1;एक}
<सर्व-गतम्>K1
सर्वम् तत् गतम् = सर्वगतम्
विशेषणम् 22
-
सर्वव्यापी
the_all-pervading
ब्रह्म
ब्रह्म
ब्रह्म{नपुं}{8;एक}/ब्रह्मन्{नपुं}{1;एक}/ब्रह्मन्{नपुं}{2;एक}
ब्रह्मन्{नपुं}{1;एक}
-
-
कर्ता 25
-
परम_अक्षर_परमात्मा
Infinite
-
-
GL
नित्यम्
नित्यं
नित्य{पुं}{2;एक}/नित्य{नपुं}{1;एक}/नित्य{नपुं}{2;एक}
नित्य{नपुं}{2;एक}
-
-
क्रियाविशेषणम् 25
-
सदा_ही
always
-
-
GG
यज्ञे
यज्ञे
यज्ञ{पुं}{7;एक}
यज्ञ{पुं}{7;एक}
-
-
अधिकरणम् 25
-
यज्ञ_में
in_sacrifice
-
-
GG
प्रतिष्ठितम्
प्रतिष्ठितम्
प्रतिष्ठित{पुं}{2;एक}/प्रतिष्ठित{नपुं}{1;एक}/प्रतिष्ठित{नपुं}{2;एक}
प्र_स्था{कृत्_प्रत्ययः:क्त;प्र_ष्ठा;भ्वादिः;नपुं}{1;एक}
-
-
-
-
प्रतिष्ठित_है
present
-
-
LGLL
3.15.Aपार्थ
3.15.Bपार्थ
3.15.Cपार्थ{पुं}{8;एक}
3.15.Dपार्थ{पुं}{8;एक}
3.15.E-
3.15.F-
3.15.Gसम्बोध्यः 8
3.15.H-
3.15.Iहे_पार्थ
3.15.JO_son_of_Prtha_(Arjuna)
3.15.K-
3.15.L-
3.15.MGL
यः
यः
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
सम्बन्धः 9
-
जो_(पुरुष)
he_who
-
-
G
इह
-
इह{अव्य}
इह{अव्य}
-
-
अधिकरणम् 8
-
यहाँ_(इस_लोक_में)
in_this_(world)
एवम्
एवं
एवम्{अव्य}
एवम्{अव्य}
-
-
क्रियाविशेषणम् 5
-
इस_प्रकार
thus
-
-
GG
प्रवर्तितम्
प्रवर्तितं
प्रवर्तित{पुं}{2;एक}/प्रवर्तित{नपुं}{1;एक}/प्रवर्तित{नपुं}{2;एक}
प्र_वृत्{कृत्_प्रत्ययः:क्त;प्र_वृतुँ;भ्वादिः;नपुं}{2;एक}
-
-
विशेषणम् 6
-
प्रचलित
prescribed
-
-
LGLG
चक्रम्
चक्रं
चक्र{पुं}{2;एक}/चक्र{नपुं}{1;एक}/चक्र{नपुं}{2;एक}
चक्र{नपुं}{2;एक}
-
-
कर्म 8
-
सृष्टिचक्र_के
the_wheel_of_creation
-
-
GG
नानुवर्तयतीह
न{अव्य}
{अव्य}
-
-
सम्बन्धः 8
-
नहीं
does_not
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGLLGL
अनुवर्तयति
-
अनुवर्तयति
अनु_वृत्{कर्तरि;लट्;प्र;एक;परस्मैपदी;अनु_वृतुँ;भ्वादिः}
-
-
प्रतियोगी 2
-
अनुकूल_बरतता
follow
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 13
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
इन्द्रिय-आरामः
-
इन्द्रिय-आराम{पुं}{1;एक}
इन्द्रिय-आराम{पुं}{1;एक}
<इन्द्रिय-आरामः>Bs6
इन्द्रियैः आरामः यस्य सः = इन्द्रियारामः
विशेषणम् 11
-
इन्द्रियों_के_द्वारा_भोगों_में_रमण_करनेवाला
leading_a_sinful_and_sensual_life
अघ-आयुः
अघायुरिन्द्रियारामो
अघायु{पुं}{1;एक}
अघायुस्{पुं}{1;एक}
<अघ-आयुः>Bs6
अघाय आयुः यस्य सः = अघायुः
कर्ता 13
-
पापायु
sinner
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGLGLGGG
मोघम्
मोघं
मोघ{पुं}{2;एक}/मोघ{नपुं}{1;एक}/मोघ{नपुं}{2;एक}
मोघ{नपुं}{2;एक}
-
-
क्रियाविशेषणम् 13
-
व्यर्थ
in_vain
-
-
GG
जीवति
जीवति
जीवत्{पुं}{7;एक}/जीवत्{नपुं}{7;एक}/जीव्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;जीवँ;भ्वादिः}
जीव्{कर्तरि;लट्;प्र;एक;परस्मैपदी;जीवँ;भ्वादिः}
-
-
-
-
जीता_है
lives
-
-
GLL
3.16.Aतु
3.16.B-
3.16.Cतु{अव्य}
3.16.Dतु{अव्य}
3.16.E-
3.16.F-
3.16.G-
3.16.H-
3.16.Iपरंतु
3.16.Jhowever
यः
यस्त्वात्मरतिरेव
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
विशेषणम् 3
-
जो
he_who
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / यण्-सन्धिः (इको यणचि (6।1।77)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGLLLGL
मानवः
मानवः
मानव{पुं}{1;एक}
मानव{पुं}{1;एक}
-
-
कर्ता 12
-
मनुष्य
a_man
यः मनुते इति मानवः
-
GLG
आत्म-रतिः
-
आत्मन्-रति{स्त्री}{1;एक}
आत्मन्-रति{स्त्री}{1;एक}
<आत्म-रतिः>Bs6
आत्मनि एव रतिः यस्य सः = आत्मरतिः
समुच्चितम् 6
-
आत्मा_में_रमण_करनेवाला
takes_delight_in_the_Self
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 4
-
ही
alone
-
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 12
-
और
and
आत्म-तृप्तः
-
आत्मन्-तृप्त{पुं}{1;एक}
आत्मन्-तृप्त{पुं}{1;एक}
<आत्म-तृप्तः>T7
आत्मनि तृप्तः = आत्मतृप्तः
समुच्चितम् 6
-
आत्मा_में_ही_तृप्त
gratified_with_the_Self
च{अव्य}
{अव्य}
-
-
-
-
तथा
and
-
-
L
आत्मनि
आत्मन्येव
आत्मन्{पुं}{7;एक}
आत्मन्{पुं}{7;एक}
-
-
अधिकरणम् 11
-
आत्मा_में
in_the_Self
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 9
-
ही
only
सन्तुष्टः
सन्तुष्टस्तस्य
सन्तुष्ट{पुं}{1;एक}
सम्_तुष्{कृत्_प्रत्ययः:क्त;सम्_तुषँ;दिवादिः;पुं}{1;एक}
-
-
समुच्चितम् 6
-
संतुष्ट
contented
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGGGL
स्यात्
स्यादात्मतृप्तश्च
अस्2{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हो
is
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GGLGGL
तस्य
-
तद्{पुं}{6;एक}/तद्{नपुं}{6;एक}
तद्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 14
-
उसके_लिये
for_him
कार्यम्
कार्यं
कार्य{नपुं}{2;एक}
कार्य{नपुं}{1;एक}
-
-
कर्ता 16
-
कोई_कर्तव्य
duty
-
-
GG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 16
-
नहीं
no
-
-
L
विद्यते
विद्यते
विद्यता{स्त्री}{1;द्वि}/विद्यता{स्त्री}{2;द्वि}/विद्यता{स्त्री}{8;एक}/विद्यता{स्त्री}{8;द्वि}/विद्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदँ;अदादिः}/विद्2{कर्तरि;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्2{भावे;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्4{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदँ;रुधादिः}/विद्3{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदॢँ;तुदादिः}
विद्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}
-
-
-
-
है
has
-
-
GLG
3.17.Aतस्य
3.17.Bतस्य
3.17.Cतद्{पुं}{6;एक}/तद्{नपुं}{6;एक}
3.17.Dतद्{पुं}{6;एक}
3.17.E-
3.17.F-
3.17.Gषष्ठीसम्बन्धः 6
3.17.H-
3.17.Iउसका_(महापुरुष_का)
3.17.Jthat_(great_soul)
3.17.K-
3.17.L-
3.17.MGL
इह
-
इह{अव्य}
इह{अव्य}
-
-
अधिकरणम् 7
-
यहाँ_(इस_विश्व_में)
in_this_(world)
नैव
न{अव्य}
{अव्य}
-
-
सम्बन्धः 4
-
no
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GL
कृतेन
कृतेनार्थो
कृत{पुं}{3;एक}/कृत{नपुं}{3;एक}
कृत{नपुं}{3;एक}
-
-
करणम् 7
-
कर्म_करने_से
by_action
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGGG
कश्चन
कश्चन
किञ्चन{पुं}{1;एक}
किञ्चन{पुं}{1;एक}
-
-
विशेषणम् 6
-
कोई
whatever
-
-
GLL
अर्थः
-
अर्थ{पुं}{1;एक}
अर्थ{पुं}{1;एक}
-
-
कर्ता 7
-
प्रयोजन
to_gain
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(रहता_है)
is
नाकृतेनेह
न{अव्य}
{अव्य}
-
-
सम्बन्धः 9
-
nor
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / गुण-सन्धिः (आद्गुणः (6।1।87))
GLGGL
अ-कृतेन
-
अ-कृत{पुं}{3;एक}/कृत{नपुं}{3;एक}/कृ1{कृत्_प्रत्ययः:क्त;कृञ्;भ्वादिः;नपुं}{3;एक}/कृत{नपुं}{3;एक}/कृ2{कृत्_प्रत्ययः:क्त;कृञ्;स्वादिः;नपुं}{3;एक}/कृत{नपुं}{3;एक}/कृ3{कृत्_प्रत्ययः:क्त;डुकृञ्;तनादिः;नपुं}{3;एक}/कृत{नपुं}{3;एक}
-कृत{नपुं}{3;एक}
<न-कृतेन>Tn
न कृतम् = अकृतम् तेन अकृतेन
करणम् 13
-
कर्मों_के_न_करने_से
by_abstaining_from_action
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 9
-
ही
certainly
(कश्चन)
-
(किञ्चन{पुं}{1;एक})
(किञ्चन){पुं}{1;एक}
-
-
विशेषणम् 12
-
(कोई)
whatever
(अर्थः)
-
(अर्थ{पुं}{1;एक})
(अर्थ){पुं}{1;एक}
-
-
कर्ता 13
-
(प्रयोजन)
to_gain
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(रहता_है)
is
चास्य
च{अव्य}
{अव्य}
-
-
-
-
तथा
and
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GL
सर्व-भूतेषु
सर्वभूतेषु
सर्व-भूत{पुं}{7;बहु}/भूत{नपुं}{7;बहु}
सर्व-भूत{नपुं}{7;बहु}
<सर्व-भूतेषु>K1
सर्वाणि च तानि भूतानि = सर्वभूतानि तेषु सर्वभूतेषु
अधिकरणम् 20
-
सम्पूर्ण_प्राणियों_में
on_any_creature
-
-
GLGGL
अस्य
-
इदम्{पुं}{6;एक}/इदम्{नपुं}{6;एक}/अस्3{कर्तरि;लोट्;म;एक;परस्मैपदी;असुँ;दिवादिः}
इदम्{पुं}{6;एक}
-
-
षष्ठीसम्बऩ्धः 18
-
इसका
of_his
कश्चित्
कश्चिदर्थव्यपाश्रयः
कश्चित्{अव्य}/किञ्चित्{पुं}{1;एक}
किञ्चित्{पुं}{1;एक}
-
-
विशेषणम् 18
-
किंचिन्मात्र_भी
of_any_kind
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GLGGLGLG
अर्थ-व्यपाश्रयः
-
अर्थ-व्यपाश्रय{पुं}{1;एक}
अर्थ-व्यपाश्रय{पुं}{1;एक}
<अर्थ-व्यपाश्रयः>T7
अर्थे व्यपाश्रयः = अर्थव्यपाश्रयः
कर्ता 20
-
स्वार्थ_का_सम्बन्ध
selfish_dependence
न{अव्य}
{अव्य}
-
-
सम्बन्धः 20
-
नहीं
not
-
-
L
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(रहता)
has
3.18.Aतस्मात्
3.18.Bतस्मादसक्तः
3.18.Cतस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
3.18.Dतद्{नपुं}{5;एक}
3.18.E-
3.18.F-
3.18.Gहेतुः 7
3.18.H-
3.18.Iइसलिये
3.18.Jtherefore
3.18.K-
3.18.Lजश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
3.18.MGGLGG
सततम्
सततं
सततम्{अव्य}/सतत{पुं}{2;एक}/सतत{नपुं}{1;एक}/सतत{नपुं}{2;एक}
सततम्{अव्य}
-
-
क्रियाविशेषणम् 3
-
निरन्तर
constantly
-
-
LLG
अ-सक्तः
-
अ-सक्त{पुं}{1;एक}
असक्त{पुं}{1;एक}
<न-सक्तः>Tn
न सक्तः = असक्तः
विशेषणम् 4
-
आसक्ति_से_रहित_होकर
without_attachment
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 7
-
(तू)
you
कार्यम्
कार्यं
कार्य{नपुं}{2;एक}
कार्य{नपुं}{2;एक}
-
-
विशेषणम् 6
-
कर्तव्य
as_duty
-
-
GG
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{2;एक}
-
-
कर्म 7
-
कर्म_को
work
-
-
GL
समाचर
समाचर
सम्_आङ्_चर्1{कर्तरि;लोट्;म;एक;परस्मैपदी;सम्_आङ्_चर1;भ्वादिः}
सम्_आङ्_चर्{कर्तरि;लोट्;म;एक;परस्मैपदी;सम्_आङ्_चरँ;भ्वादिः}
-
-
-
-
भलीभाँति_करता_रह
perform
-
-
GGLL
हि
ह्याचरन्कर्म
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
certainly
-
यण्-सन्धिः (इको यणचि (6।1।77))
GLGGL
अ-सक्तः
असक्तो
अ-सक्त{पुं}{1;एक}
असक्त{पुं}{1;एक}
<न-सक्तः>Tn
न सक्तः = असक्तः
विशेषणम् 10
-
आसक्ति_से_रहित_होकर
nonattached
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGG
कर्म
-
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{2;एक}
-
-
कर्म 11
-
कर्म
work
आचरन्
-
आङ्_चर्1{कर्तरि;लङ्;प्र;बहु;परस्मैपदी;चरँ;भ्वादिः}
आङ्_चर्{कर्तरि;लङ्;प्र;बहु;परस्मैपदी;आङ्_चरँ;भ्वादिः}
-
-
समानकालः 14
-
करता_हुआ
performing
पूरुषः
पूरुषः
पूरुष{पुं}{1;एक}
पूरुष{पुं}{1;एक}
-
-
कर्ता 14
-
मनुष्य
a_man
-
-
GLG
परम्
परमाप्नोति
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर{नपुं}{2;एक}
-
-
कर्म 14
-
परमात्मा_को
the_Supreme
-
-
LGGGL
आप्नोति
-
आप्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;आपॢँ;स्वादिः}
आप्{कर्तरि;लट्;प्र;एक;परस्मैपदी;आपॢँ;स्वादिः}
-
-
-
-
प्राप्त_हो_जाता_है
achieves
3.19.Aजनक-आदयः
3.19.Bजनकादयः
3.19.Cजनक-आदि{पुं}{1;बहु}/आदि{पुं}{8;बहु}
3.19.Dजनक-आदि{पुं}{1;बहु}
3.19.E<जनक-आदयः>Bs6
3.19.Fजनकः आदि यस्य सः = जनकादिः ते जनकादयः
3.19.Gकर्ता 5
3.19.H-
3.19.Iजनकादि_ज्ञानीजन_भी
3.19.JJanaka_and_other_kings
3.19.K-
3.19.L-
3.19.MLLGLG
कर्मणा
कर्मणैव
कर्मन्{नपुं}{3;एक}
कर्मन्{नपुं}{3;एक}
-
-
करणम् 5
-
कर्म_द्वारा
by_work
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GLGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 2
-
ही
even
संसिद्धिम्
संसिद्धिमास्थिता
संसिद्धि{स्त्री}{2;एक}
संसिद्धि{स्त्री}{2;एक}
-
-
कर्म 5
-
परमसिद्धि_को
perfection
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGGGLG
आस्थिताः
-
आस्थित{पुं}{1;बहु}/आस्थित{पुं}{8;बहु}/आस्थिता{स्त्री}{1;बहु}/आस्थिता{स्त्री}{2;बहु}/आस्थिता{स्त्री}{8;बहु}
आङ्_स्था{कृत्_प्रत्ययः:क्त;आङ्_ष्ठा;भ्वादिः;पुं}{1;बहु}
-
-
-
-
प्राप्त_हुए_थे
situated
हि
हि
हि{अव्य}
हि{अव्य}
-
-
-
-
इसलिये
certainly
-
-
L
लोक-सङ्ग्रहम्
लोकसङ्ग्रहमेवापि
लोक-सङ्ग्रह{पुं}{2;एक}
लोक-सङ्ग्रह{पुं}{2;एक}
<लोक-सङ्ग्रहम्>T6
लोकानां सङ्ग्रहः = लोकसङ्ग्रहः तम् लोकसङ्ग्रहम्
कर्म 8
-
लोकसंग्रह_को
educating_the_people_in_general
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGLGGGL
सम्पश्यन्
सम्पश्यन्कर्तुमर्हसि
सम्पश्यन्
सम्_दृश्{कृत्_प्रत्ययः:शतृ;सम्_दृशिँर्;भ्वादिः;पुं}{1;एक}
-
-
समानकालः 12
-
देखते_हुए
by_considering
-
-
GGGGGGLL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 8
-
कर्म_करने_को
for_the_sake_of
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 12
-
(तू)
you
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 10
-
ही
also
कर्तुम्_अर्हसि
-
अर्ह्1{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;भ्वादिः}/अर्ह्2{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;चुरादिः}
कृ{कृत्_प्रत्ययः:तुमुन्;डुकृञ्;तनादिः}_अर्ह्1{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;भ्वादिः}
-
-
-
-
योग्य_है
deserve_to_act
3.20.Aश्रेष्ठः
3.20.Bश्रेष्ठस्तत्तदेवेतरो
3.20.Cश्रेष्ठ{पुं}{1;एक}
3.20.Dश्रेष्ठ{पुं}{1;एक}
3.20.E-
3.20.F-
3.20.Gकर्ता 4
3.20.H-
3.20.Iश्रेष्ठ_पुरुष
3.20.Ja_respectable_leader
3.20.K-
3.20.Lसत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / चर्त्व-सन्धिः (खरि च (8।4।55)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / गुण-सन्धिः (आद्गुणः (6।1।87)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
3.20.MGGGLGGLG
यत्
यद्यदाचरति
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
वीप्सा 3
-
जो
whatever
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GLGLLL
यत्
-
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
सम्बन्धः 8
-
जो
and_whichever
आचरति
-
आङ्_चर्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;चरँ;भ्वादिः}
आङ्_चर्{कर्तरि;लट्;प्र;एक;परस्मैपदी;आङ्_चरँ;भ्वादिः}
-
-
प्रतियोगी 3
-
आचरण_करता_है
does_he_act
इतरः
-
इतर{पुं}{1;एक}/इतर{पुं}{1;एक}
इतर{पुं}{1;एक}
-
-
विशेषणम् 6
-
अन्य
common
जनः
जनः
जन{पुं}{1;एक}
जन{पुं}{1;एक}
-
-
कर्ता 10
-
पुरुष
person
-
-
LG
तत्
-
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
वीप्सा 8
-
वैसा
that
तत्
-
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
अनुयोगी 10
-
वैसा
and_that_alone
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 8
-
ही
certainly
(आचरति)
-
(आङ्_चर्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;चरँ;भ्वादिः})
(आङ्_चर्){कर्तरि;लट्;प्र;एक;परस्मैपदी;आङ्_चरँ;भ्वादिः}
-
-
-
-
(आचरण_करते_हैं)
does_he_act
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
कर्ता 14
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
यत्
यत्प्रमाणं
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
सम्बन्धः 16
-
जो
whichever
-
जश्त्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55))
GGGG
प्रमाणम्
-
प्रमाण{पुं}{2;एक}/प्रमाण{नपुं}{1;एक}/प्रमाण{नपुं}{2;एक}
प्रमाण{नपुं}{2;एक}
-
-
कर्म 14
-
प्रमाण
evidence
कुरुते
कुरुते
कुरुता{स्त्री}{1;द्वि}/कुरुता{स्त्री}{2;द्वि}/कुरुता{स्त्री}{8;एक}/कुरुता{स्त्री}{8;द्वि}/कृ3{कर्तरि;लट्;प्र;एक;आत्मनेपदी;डुकृञ्;तनादिः}
कृ{कर्तरि;लट्;प्र;एक;आत्मनेपदी;डुकृञ्;तनादिः}
-
-
प्रतियोगी 12
-
कर_देता_है
does_perform
-
-
LLG
लोकः
लोकस्तदनुवर्तते
लोक{पुं}{1;एक}
लोक{पुं}{1;एक}
-
-
कर्ता 17
-
समस्त_मनुष्य_समुदाय
all_the_world
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GGLLLGLG
तत्
-
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
अनुयोगी 17
-
उसीके
that
अनुवर्तते
-
अनु_वृत्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;वृतुँ;भ्वादिः}
अनु_वृत्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;अनु_वृतुँ;भ्वादिः}
-
-
-
-
अनुसार_बरतने_लग_जाता_है
follow_in_the_footsteps
3.21.Aपार्थ
3.21.Bपार्थास्ति
3.21.Cपार्थ{पुं}{8;एक}
3.21.Dपार्थ{पुं}{8;एक}
3.21.E-
3.21.F-
3.21.Gसम्बोध्यः 8
3.21.H-
3.21.Iहे_अर्जुन
3.21.JO_son_of_Prtha
3.21.K-
3.21.Lसवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
3.21.MGGL
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 7
-
मुझे
mine
-
-
G
त्रिषु
त्रिषु
त्रि{पुं}{7;बहु}/त्रि{पुं}{7;बहु}/त्रि{नपुं}{7;बहु}
त्रि{पुं}{7;बहु}
-
-
विशेषणम् 4
-
तीनों
in_the_three
-
-
LL
लोकेषु
लोकेषु
लोक{पुं}{7;बहु}
लोक{पुं}{7;बहु}
-
-
अधिकरणम् 8
-
लोकों_में
planetary_systems
-
-
GGL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 8
-
not
-
-
L
किञ्चन
किञ्चन
किञ्चन{नपुं}{1;एक}/किञ्चन{नपुं}{2;एक}
किञ्चन{नपुं}{1;एक}
-
-
विशेषणम् 7
-
कुछ
anything
-
-
GLL
कर्तव्यम्
कर्तव्यं
कर्तव्य{पुं}{2;एक}/कर्तव्य{नपुं}{1;एक}/कर्तव्य{नपुं}{2;एक}
कृ{कृत्_प्रत्ययः:तव्यत्;डुकृञ्;तनादिः;नपुं}{1;एक}
-
-
कर्ता 8
-
कर्तव्य
any_prescribed_duty
-
-
GGG
अस्ति
-
अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
है
there_is
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
-
L
अवाप्तव्यम्
-
अवाप्तव्य{पुं}{2;एक}/अवाप्तव्य{नपुं}{1;एक}/अवाप्तव्य{नपुं}{2;एक}
अव_आप्{कृत्_प्रत्ययः:तव्यत्;अव_आपॢँ;स्वादिः;नपुं}{1;एक}
-
-
कर्ता 13
-
to_be_gained
अवाप्तुं योग्यं अवाप्तव्यं
अन्-अवाप्तम्
-
अन्-{अव्य}-अवाप्तम्
-अव_आप्{कृत्_प्रत्ययः:तव्यत्;अव_आपॢँ;स्वादिः;नपुं}{1;एक}
<न-अवाप्तव्यं>Tn
न अवाप्तव्यं = अनवाप्तव्यं
कर्तृसमानाधिकरणम् 13
-
प्राप्त_करनेयोग्य
in_want
नानवाप्तमवाप्तव्यं
न{अव्य}
{अव्य}
-
-
सम्बन्धः 13
-
अप्राप्त
no
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGLGGG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 17
-
(मैं)
I
कर्मणि
कर्मणि
कर्मन्{नपुं}{7;एक}
कर्मन्{नपुं}{7;एक}
-
-
अधिकरणम् 17
-
कर्म_में
in_one's_prescribed_duty
-
-
GLL
एव
एव
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 15
-
ही
certainly
-
-
GL
वर्ते
वर्त
वर्त{पुं}{7;एक}/वृत्1{कर्तरि;लट्;उ;एक;आत्मनेपदी;वृतुँ;भ्वादिः}
वृत्{कर्तरि;लट्;उ;एक;आत्मनेपदी;वृतुँ;भ्वादिः}
-
-
-
-
बरतता_हूँ
engaged
-
यान्तवान्त-लोप-सन्धिः (एचोऽयवायावः (6।1।78)-लोपः शाकल्यस्य (8।3।19))
GL
3.22.Aहि
3.22.Bह्यहं
3.22.Cहि{अव्य}
3.22.Dहि{अव्य}
3.22.E-
3.22.F-
3.22.G-
3.22.H-
3.22.Iक्योंकि
3.22.Jcertainly
3.22.K-
3.22.Lयण्-सन्धिः (इको यणचि (6।1।77))
3.22.MLG
पार्थ
पार्थ
पार्थ{पुं}{8;एक}
पार्थ{पुं}{8;एक}
-
-
सम्बोध्यः 9
-
हे_पार्थ
O_son_of_Prtha
-
-
GL
यदि
यदि
यदि{अव्य}
यदि{अव्य}
-
-
सम्बन्धः 10
-
यदि
if
-
-
LL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 9
-
मैं
I
जातु
जातु
जातु{अव्य}
जातु{अव्य}
-
-
क्रियाविशेषणम् 9
-
कदाचित्
ever
-
-
GL
अ-तन्द्रितः
-
अ-तन्द्रित{पुं}{1;एक}
अतन्द्रित{पुं}{1;एक}
<न-तन्द्रितः>Tn
तन्द्रा सा सञ्जाता अस्य = तन्द्रितः, न तन्द्रितः = अतन्द्रितः
कर्तृसमानाधिकरणम् 9
-
सावधान_होकर
with_great_care
कर्मणि
कर्मण्यतन्द्रितः
कर्मन्{नपुं}{7;एक}
कर्मन्{नपुं}{7;एक}
-
-
अधिकरणम् 9
-
कर्मों_में
in_the_performance_of_prescribed_duties
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGLGLG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 9
-
do_not
-
-
L
वर्तेयम्
वर्तेयं
वर्तेयम्
वृत्{कर्तरि;विधिलिङ्;उ;एक;आत्मनेपदी;वृतुँ;भ्वादिः}
-
-
प्रतियोगी 3
-
बरतूँ
thus_engage
-
-
GGG
(तर्हि)
-
(तर्हि{अव्य})
(तर्हि){अव्य}
-
-
अनुयोगी 15
-
(तो)
मनुष्याः
मनुष्याः
मनुष्य{पुं}{1;बहु}/मनुष्य{पुं}{8;बहु}
मनुष्य{पुं}{1;बहु}
-
-
कर्ता 15
-
मनुष्य
all_men
-
-
LGG
सर्वशः
सर्वशः
सर्वशः{अव्य}
सर्वशः{अव्य}
-
-
क्रियाविशेषणम् 15
-
सब_प्रकार_से
in_all_respects
-
-
GLG
मम
मम
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 14
-
मेरे
my
-
-
GL
वर्त्म
वर्त्मानुवर्तन्ते
वर्त्मन्{नपुं}{1;एक}/वर्त्मन्{नपुं}{2;एक}/वर्त्मन्{नपुं}{8;एक}
वर्त्मन्{नपुं}{2;एक}
-
-
कर्म 15
-
मार्ग_का
path
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLGGG
अनुवर्तन्ते
-
अनु_वृत्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;वृतुँ;भ्वादिः}
अनु_वृत्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;अनु_वृतुँ;भ्वादिः}
-
-
-
-
अनुसरण_करते_हैं
would_follow
3.23.Aअहम्
3.23.B-
3.23.Cअस्मद्{1;एक}
3.23.Dअस्मद्{1;एक}
3.23.E-
3.23.F-
3.23.Gकर्ता 4
3.23.H-
3.23.Iमैं
3.23.JI
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{2;एक}
-
-
कर्म 4
-
कर्म
prescribed_duties
-
-
GL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 4
-
do_not
-
-
L
कुर्याम्
कुर्यां
कृ3{कर्तरि;विधिलिङ्;उ;एक;परस्मैपदी;डुकृञ्;तनादिः}
कृ{कर्तरि;विधिलिङ्;उ;एक;परस्मैपदी;डुकृञ्;तनादिः}
-
-
-
-
करूँ
perform
-
-
GG
चेत्
चेदहम्
चेत्{अव्य}
चेत्{अव्य}
-
-
अनुयोगी 4
-
यदि
if
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GLL
इमे
-
इदम्{पुं}{1;बहु}/इदम्{स्त्री}{1;द्वि}/इदम्{स्त्री}{2;द्वि}/इदम्{नपुं}{1;द्वि}/इदम्{नपुं}{2;द्वि}
इदम्{पुं}{1;बहु}
-
-
विशेषणम् 7
-
ये
all_these
लोकाः
लोका
लोक{पुं}{1;बहु}/लोक{पुं}{8;बहु}
लोक{पुं}{1;बहु}
-
-
कर्ता 8
-
सब_मनुष्य
worlds
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
उत्सीदेयुः
उत्सीदेयुरिमे
उत्सीदेयुः
उत्_सद्{कर्तरि;विधिलिङ्;प्र;बहु;परस्मैपदी;उत्_षदॢँ;भ्वादिः}
-
-
प्रतियोगी 5
-
नष्ट-भ्रष्ट_हो_जायँ
put_into_ruin
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGLGG
च{अव्य}
{अव्य}
-
-
-
-
और
and
-
-
L
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 13
-
(मैं)
I
सङ्करस्य
सङ्करस्य
सङ्कर{पुं}{6;एक}
सङ्कर{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 12
-
संकरता_का
of_unwanted_population
-
-
GLGL
कर्ता
कर्ता
कर्तृ{पुं}{1;एक}/कृ3{कर्तरि;लुट्;प्र;एक;परस्मैपदी;डुकृञ्;तनादिः}/कृ3{कर्तरि;लुट्;प्र;एक;आत्मनेपदी;डुकृञ्;तनादिः}
कर्तृ{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 13
-
करनेवाला
creator
-
-
GG
स्याम्
स्यामुपहन्यामिमाः
अस्2{कर्तरि;विधिलिङ्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;विधिलिङ्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
होऊँ
shall_be
-
-
GLLGGGG
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 17
-
(मैं)
I
इमाः
-
इदम्{स्त्री}{1;बहु}/इदम्{स्त्री}{2;बहु}
इदम्{स्त्री}{2;बहु}
-
-
विशेषणम् 16
-
इस
all_these
प्रजाः
प्रजाः
प्रज{पुं}{1;बहु}/प्रज{पुं}{8;बहु}/प्रजा{स्त्री}{1;बहु}/प्रजा{स्त्री}{2;बहु}/प्रजा{स्त्री}{8;बहु}
प्रजा{स्त्री}{2;बहु}
-
-
कर्म 17
-
समस्त_प्रजा_को
living_entities
-
-
LG
उपहन्याम्
-
उप_हन्1{कर्तरि;विधिलिङ्;उ;एक;परस्मैपदी;हनँ;अदादिः}
उप_हन्{कर्तरि;विधिलिङ्;उ;एक;परस्मैपदी;उप_हनँ;अदादिः}
-
-
-
-
नष्ट_करनेवाला_बनूँ
destroy
3.24.Aभारत
3.24.Bभारत
3.24.Cभारत{नपुं}{8;एक}/भारत{पुं}{8;एक}
3.24.Dभारत{पुं}{8;एक}
3.24.E-
3.24.F-
3.24.Gसम्बोध्यः 6
3.24.H-
3.24.Iहे_भारत
3.24.JO_descendant_of_Bharata
3.24.K-
3.24.L-
3.24.MGLL
कर्मणि
कर्मण्यविद्वांसो
कर्मन्{नपुं}{7;एक}
कर्मन्{नपुं}{7;एक}
-
-
अधिकरणम् 3
-
कर्म_में
prescribed_duties
-
यण्-सन्धिः (इको यणचि (6।1।77)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGLGGG
सक्ताः
सक्ताः
सक्त{पुं}{1;बहु}/सक्त{पुं}{8;बहु}/सक्ता{स्त्री}{1;बहु}/सक्ता{स्त्री}{2;बहु}/सक्ता{स्त्री}{8;बहु}
सक्त{पुं}{1;बहु}
-
-
विशेषणम् 4
-
आसक्त_हुए
being_attached
-
-
GG
अ-विद्वांसः
-
अ-विद्वस्{पुं}{1;बहु}/विद्वस्{पुं}{8;बहु}
-विद्वस्{पुं}{1;बहु}
<न-विद्वांसः>Tn
न विद्वान् = अविद्वान् ते अविद्वांसः
कर्ता 6
-
अज्ञानीजन
the_ignorant
यथा
यथा
यथा{अव्य}
यथा{अव्य}
-
-
सम्बन्धः 11
-
जिस_प्रकार_(कर्म)
as_much_as
-
-
LG
कुर्वन्ति
कुर्वन्ति
कुर्वत्{नपुं}{1;बहु}/कुर्वत्{नपुं}{2;बहु}/कुर्वत्{नपुं}{8;बहु}/कृ3{कर्तरि;लट्;प्र;बहु;परस्मैपदी;डुकृञ्;तनादिः}
कृ{कर्तरि;लट्;प्र;बहु;परस्मैपदी;डुकृञ्;तनादिः}
-
-
प्रतियोगी 5
-
करते_हैं
do_it
-
-
GGL
अ-सक्तः
-
अ-सक्त{पुं}{1;एक}
असक्त{पुं}{1;एक}
<न-सक्तः>Tn
न सक्तः = असक्तः
विशेषणम् 8
-
आसक्तिरहित
without_attachment
विद्वान्
-
विद्वस्{पुं}{1;एक}
विद्वस्{पुं}{1;एक}
-
-
कर्ता 12
-
विद्वान्
the_learned
लोक-सङ्ग्रहम्
-
लोक-सङ्ग्रह{पुं}{2;एक}
लोक-सङ्ग्रह{पुं}{2;एक}
<लोक-सङ्ग्रहम्>T6
लोकानां सङ्ग्रहः = लोकसङ्ग्रहः तम् लोकसङ्ग्रहम्
कर्म 10
-
लोक-संग्रह
leading_the_people_in_general
चिकीर्षुः
-
चिकीर्षु{पुं}{1;एक}
चिकीर्षु{पुं}{1;एक}
-
-
समानकालः 12
-
करना_चाहता_हुआ
desiring_to
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
अनुयोगी 12
-
उसी_प्रकार_(कर्म)
thus
कुर्यात्
कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसङ्ग्रहम्
कृ3{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;डुकृञ्;तनादिः}
कृ{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;डुकृञ्;तनादिः}
-
-
-
-
करे
must_do
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGGLGGGLGGGLGLL
3.25.Aयुक्तः
3.25.B-
3.25.Cयुक्त{पुं}{1;एक}
3.25.Dयुज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{1;एक}
3.25.E-
3.25.F-
3.25.Gविशेषणम् 2
3.25.H-
3.25.Iपरमात्मा_के_स्वरूप_में_अटल_स्थित_हुए
3.25.Jall_engaged
विद्वान्
विद्वान्युक्तः
विद्वस्{पुं}{1;एक}
विद्वस्{पुं}{1;एक}
-
-
कर्ता 7
-
ज्ञानी_पुरुष_को
learned
-
-
GGGG
कर्म-सङ्गिनाम्
कर्मसङ्गिनाम्
कर्मन्-सङ्गिन्{पुं}{6;बहु}/सङ्गिन्{नपुं}{6;बहु}
कर्मन्-सङ्गिन्{नपुं}{6;बहु}
<कर्म-सङ्गिनाम्>T7
सङ्गः एषां अस्तीति = सङ्गिनः, कर्मणि सङ्गिनः = कर्मसङ्गिनः तेषां कर्मसङ्गिनाम्
विशेषणम् 4
-
शास्त्रविहितकर्मों_में_आसक्तिवाले
attached_to_fruitive_work
-
-
GLGLG
अ-ज्ञानाम्
-
अज्ञ{पुं}{6;बहु}/अज्ञा{स्त्री}{6;बहु}/अज्ञाना{स्त्री}{2;एक}
अज्ञ{पुं}{6;बहु}
<न-ज्ञानाम्>U
न जानाति इति = अज्ञः तेषाम् अज्ञानाम्
षष्ठीसम्बन्धः 5
-
अज्ञानियों_की
of_the_foolish
बुद्धि-भेदम्
बुद्धिभेदं
बुद्धि-भेद{पुं}{2;एक}
बुद्धि-भेद{पुं}{2;एक}
<बुद्धि-भेदम्>T6
बुद्धेः भेदः = बुद्धिभेदः तम् बुद्धिभेदम्
कर्म 7
-
बुद्धि_में_भ्रम_अर्थात्_कर्मों_में_अश्रद्धा
disrupt_the_intelligence
-
-
GLGG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 7
-
do_not
-
-
L
जनयेत्
जनयेदज्ञानां
जन्3_णिच्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;जनीँ_णिच्;दिवादिः}
जन्_णिच्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;जनीँ_णिच्;दिवादिः}
-
-
-
-
उत्पन्न_करें
do
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LLGGGG
सर्व-कर्माणि
-
सर्व-कर्मन्{नपुं}{1;बहु}/कर्मन्{नपुं}{2;बहु}/कर्मन्{नपुं}{8;बहु}
सर्व-कर्मन्{नपुं}{2;बहु}
<सर्व-कर्माणि>K1
सर्वम् तत् कर्म = सर्वकर्म तानि सर्वकर्माणि
कर्म 9
-
शास्त्रविहित_समस्त_कर्म
all_work
समाचरन्
समाचरन्
समाचरन्
सम्_आङ्_चर्{कृत्_प्रत्ययः:शतृ;सम्_आङ्_चरँ;भ्वादिः;पुं}{1;एक}
-
-
समानकालः 10
-
भलीभाँति_करता_हुआ
practicing
-
-
GGLL
जोषयेत्
जोषयेत्सर्वकर्माणि
जुष्2{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;जुषँ;चुरादिः}/जुष्1_णिच्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;जुषीँ;तुदादिः}/जुष्2_णिच्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;जुषँ;चुरादिः}
जुष्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;जुषँ;चुरादिः}
-
-
-
-
करवावे
dovetailed
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GLGGLGGL
3.26.Aकर्माणि
3.26.Bकर्माणि
3.26.Cकर्मन्{नपुं}{1;बहु}/कर्मन्{नपुं}{2;बहु}/कर्मन्{नपुं}{8;बहु}
3.26.Dकर्मन्{नपुं}{1;बहु}
3.26.E-
3.26.F-
3.26.Gकर्ता 6
3.26.H-
3.26.Iसम्पूर्ण_कर्म
3.26.Jactivities
3.26.K-
3.26.L-
3.26.MGGL
सर्वशः
सर्वशः
सर्वशः{अव्य}
सर्वशः{अव्य}
-
-
क्रियाविशेषणम् 5
-
सब_प्रकार_से
all_kinds_of
-
-
GLG
प्रकृतेः
प्रकृतेः
प्रकृति{स्त्री}{5;एक}/प्रकृति{स्त्री}{6;एक}
प्रकृति{स्त्री}{6;एक}
-
-
षष्ठीसम्बन्धः 4
-
प्रकृति_के
of_material_nature
-
-
LLG
गुणैः
गुणैः
गुण{पुं}{3;बहु}
गुण{पुं}{3;बहु}
-
-
कर्ता 5
-
गुणों_द्वारा
by_the_modes
-
-
LG
क्रियमाणानि
क्रियमाणानि
क्रियमाण{नपुं}{1;बहु}/क्रियमाण{नपुं}{2;बहु}/क्रियमाण{नपुं}{8;बहु}
कृ{कृत्_प्रत्ययः:यक्;डुकृञ्;तनादिः;नपुं}{1;बहु}
-
-
कर्तृसमानाधिकरणम् 6
-
किये_जाते
all_being_done
-
-
LGGGL
(भवन्ति)
-
(भू1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}/भवन्ती{स्त्री}{8;एक})
(भू){कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(हैं)
अहङ्कार-वि-मूढ-आत्मा
अहङ्कारविमूढात्मा
अहङ्कार-विमूढ-आत्मन्{पुं}{1;एक}
अहङ्कार-विमूढ-आत्मन्{पुं}{1;एक}
<<अहङ्कार-<वि-मूढ>Tp>T3-आत्मा>Bs6
विशेषेण मूढः = विमुढः, अहङ्कारेण विमूढः = अहङ्कारविमूढः, अहङ्कारविमूढः आत्मा यस्य सः = अहङ्कारविमूढात्मा
कर्ता 12
-
जिसका_अन्तःकरण_अहंकार_से_मोहित_हो_रहा_है_ऐसा_अज्ञानी
the_spirit_soul_bewildered_by_false_ego
-
-
LGGLGGGG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 10
-
मैं
I
कर्ता
कर्ताहमिति
कर्तृ{पुं}{1;एक}/कृ3{कर्तरि;लुट्;प्र;एक;परस्मैपदी;डुकृञ्;तनादिः}/कृ3{कर्तरि;लुट्;प्र;एक;आत्मनेपदी;डुकृञ्;तनादिः}
कर्तृ{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 10
-
कर्ता
doer
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGLL
(अस्मि)
-
(अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
प्रतियोगी 11
-
(हूँ)
am
इति
-
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 12
-
ऐसा
thus
मन्यते
मन्यते
मन्यता{स्त्री}{1;द्वि}/मन्यता{स्त्री}{2;द्वि}/मन्यता{स्त्री}{8;एक}/मन्यता{स्त्री}{8;द्वि}/मन्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;मनँ;दिवादिः}/मन्2{कर्मणि;लट्;प्र;एक;आत्मनेपदी;मनुँ;तनादिः}
मन्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;मनँ;दिवादिः}
-
-
-
-
मानता_है
thinks
-
-
GLG
3.27.Aतु
3.27.B-
3.27.Cतु{अव्य}
3.27.Dतु{अव्य}
3.27.E-
3.27.F-
3.27.G-
3.27.H-
3.27.Iपरंतु
3.27.Jbut
महान्-बाहो
महाबाहो
महाबाहु{पुं}{8;एक}/महाबाहु{नपुं}{8;एक}
महाबाहु{पुं}{8;एक}
<महत्-बाहो>Bs6
महान्तौ बाहू यस्य सः = महाबाहुः सम्बोधने महाबाहो
सम्बोध्यः 11
-
हे_महाबाहो
O_mighty-armed_one
-
-
LGGG
गुण-कर्म-विभागयोः
गुणकर्मविभागयोः
गुण-कर्मन्-विभाग{पुं}{6;द्वि}/विभाग{पुं}{7;द्वि}
गुण-कर्मन्-विभाग{पुं}{6;द्वि}
<<गुण-कर्म>Di-विभागयोः>T6
गुणः च कर्म च = गुणकर्मणी, गुणकर्मण्योः विभागः = गुणकर्मविभागः तयोः गुणकर्मविभागयोः
षष्ठीसम्बन्धः 4
-
गुणविभाग_और_कर्मविभाग_के
-
-
-
LLGLLGLG
तत्त्व-वित्
तत्त्ववित्तु
तत्त्वम्-विद्{नपुं}{1;एक}/विद्{नपुं}{8;एक}
तत्त्वविद्{पुं}{1;एक}
<तत्त्व-वित्>U
तत्त्वं वेत्ति इति = तत्त्ववित्
कर्ता 11
-
तत्त्व_को_जाननेवाला_ज्ञानयोगी
the_knower_of_the_Absolute_Truth
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GLGL
गुणाः
गुणा
गुण{पुं}{1;बहु}/गुण{पुं}{8;बहु}/गुणा{स्त्री}{1;बहु}/गुणा{स्त्री}{2;बहु}/गुणा{स्त्री}{8;बहु}
गुण{पुं}{1;बहु}
-
-
कर्ता 7
-
सम्पूर्ण_गुण
senses
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LG
गुणेषु
गुणेषु
गुण{पुं}{7;बहु}
गुण{पुं}{7;बहु}
-
-
अधिकरणम् 7
-
गुणों_में
in_sense_gratification
-
-
LGL
वर्तन्ते
वर्तन्त
वृत्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;वृतुँ;भ्वादिः}
वृत्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;वृतुँ;भ्वादिः}
-
-
प्रतियोगी 8
-
बरत_रहे_हैं
being_engaged
-
यान्तवान्त-सन्धिः-लोप-सन्धिः (एचोऽयवायावः (6।1।78)-लोपः शाकल्यस्य (8।3।19))
GGL
इति
इति
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 9
-
ऐसा
thus
-
-
LL
मत्वा
मत्वा
मन्1{कृत्_प्रत्ययः:क्त्वा;मनँ;दिवादिः}
मन्{कृत्_प्रत्ययः:क्त्वा;मनँ;दिवादिः}
-
-
पूर्वकालः 11
-
समझकर
thinking
-
-
GG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 11
-
नहीं
never
-
-
L
सज्जते
सज्जते
सज्जत्{पुं}{4;एक}/सज्जत्{नपुं}{4;एक}/सज्जता{स्त्री}{1;द्वि}/सज्जता{स्त्री}{2;द्वि}/सज्जता{स्त्री}{8;एक}/सज्जता{स्त्री}{8;द्वि}/सज्जता{स्त्री}{1;द्वि}/सज्जता{स्त्री}{2;द्वि}/सज्जता{स्त्री}{8;एक}/सज्जता{स्त्री}{8;द्वि}
सस्ज्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;षस्जँ;भ्वादिः}
-
-
-
-
आसक्त_होता
becomes_attached
-
-
GLG
3.28.Aप्रकृतेः
3.28.Bप्रकृतेर्गुणसम्मूढाः
3.28.Cप्रकृति{स्त्री}{5;एक}/प्रकृति{स्त्री}{6;एक}
3.28.Dप्रकृति{स्त्री}{6;एक}
3.28.E-
3.28.F-
3.28.Gषष्ठीसम्बन्धः 2
3.28.H-
3.28.Iप्रकृति_के
3.28.Jimpelled_by_the_material_modes
3.28.K-
3.28.Lरेफ-सन्धिः (ससजुषो रुः (8।2।66))
3.28.MLLGLLGGG
गुण-सम्मूढाः
-
गुण-सम्मूढाः
गुण-सम्मूढ{पुं}{1;बहु}
<गुण-सम्मूढाः>T3
गुणैः सम्मूढः = गुणसम्मूढः ते गुणसम्मूढाः
कर्ता 4
-
गुणों_से_अत्यन्त_मोहित_हुए_मनुष्य
befooled_by_material_identification
गुण-कर्मसु
गुणकर्मसु
गुण-कर्मन्{नपुं}{7;बहु}
गुण-कर्मन्{नपुं}{7;बहु}
<गुण-कर्मसु>T6
गुणस्य कर्म = गुणकर्म तेषु गुणकर्मसु
अधिकरणम् 4
-
गुणों_में_और_कर्मों_में
in_material_activities
-
-
LLGLL
सज्जन्ते
सज्जन्ते
सज्जन्ते
सस्ज्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;षस्जँ;भ्वादिः}
-
-
-
-
आसक्त_रहते_हैं
become_engaged
-
-
GGG
तान्
तानकृत्स्नविदो
तद्{पुं}{2;बहु}
तद्{पुं}{2;बहु}
-
-
विशेषणम् 7
-
उन
all_those
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGLLG
अ-कृत्स्न-विदः
-
अ-कृत्स्न-विद्{पुं}{1;बहु}/विद्{पुं}{2;बहु}/विद्{पुं}{5;एक}/विद्{पुं}{6;एक}/विद्{पुं}{8;बहु}/विद्{स्त्री}{1;बहु}/विद्{स्त्री}{2;बहु}/विद्{स्त्री}{5;एक}/विद्{स्त्री}{6;एक}/विद्{स्त्री}{8;बहु}/विद{पुं}{1;एक}
-कृत्स्न-विद्{पुं}{2;बहु}
<न-<कृत्स्न-विदः>U>Tn
कृत्स्नम् वेत्ति = कृत्स्नवित्, न कृत्स्नवित् = अकृत्स्नवित् ते अकृत्स्नविदः
विशेषणम् 7
-
पूर्णतया_न_समझनेवाले
persons_with_a_poor_fund_of_knowledge
मन्दान्
मन्दान्कृत्स्नविन्न
मन्द{पुं}{2;बहु}
मन्द{पुं}{2;बहु}
-
-
कर्म 10
-
मन्दबुद्धि_अज्ञानियों_को
lazy_to_understand_self-realization
-
अनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45))
GGGLGL
कृत्स्न-वित्
-
कृत्स्नविद्{नपुं}{1;एक}/कृत्स्नविद्{नपुं}{8;एक}
कृत्स्न-विद्{नपुं}{1;एक}
<कृत्स्न-वित्>U
कृत्स्नम् वेत्ति = कृत्स्नवित्
कर्ता 10
-
पूर्णतया_जाननेवाला_ज्ञानी
one_who_is_in_factual_knowledge
-
न{अव्य}
{अव्य}
-
-
सम्बन्धः 10
-
may_not
विचालयेत्
विचालयेत्
विचालयेत्
वि_चल्_णिच्{कर्तरि;विधिलिङ्;प्र;एक;आत्मनेपदी;वि_चलँ_णिच्;भ्वादिः}
-
-
-
-
विचलित_करे
try_to_agitate
-
-
LGLG
3.29.Aअधि-आत्म-चेतसा
3.29.B-
3.29.Cअध्यात्म-चेतस्{नपुं}{3;एक}
3.29.Dअध्यात्म-चेतस्{नपुं}{3;एक}
3.29.E<<अधि-आत्म>A1-चेतसा>T7
3.29.Fआत्मनि इति = अध्यात्मं, अध्यात्मे चेतः = अध्यात्मचेतः तेन अध्यात्मचेतसा
3.29.Gकरणम् 12
3.29.H-
3.29.Iमुझ_अन्तर्यामी_परमात्मा_में_लगे_हुए_चित्त_द्वारा
3.29.Jwith_full_knowledge_of_the_self
सर्वाणि
सर्वाणि
सर्व{नपुं}{1;बहु}/सर्व{नपुं}{2;बहु}/सर्वाणी{स्त्री}{8;एक}/सर्व्1{कर्तरि;लोट्;उ;एक;परस्मैपदी;षर्वँ;भ्वादिः}
सर्व{नपुं}{2;बहु}
-
-
विशेषणम् 3
-
सम्पूर्ण
all_sorts_of
-
-
GGL
कर्माणि
कर्माणि
कर्मन्{नपुं}{1;बहु}/कर्मन्{नपुं}{2;बहु}/कर्मन्{नपुं}{8;बहु}
कर्मन्{नपुं}{2;बहु}
-
-
कर्म 5
-
कर्मों_को
activities
-
-
GGL
मयि
मयि
अस्मद्{7;एक}
अस्मद्{7;एक}
-
-
अधिकरणम् 5
-
मुझमें
unto_Me
-
-
LL
सन्न्यस्य
सन्न्यस्याध्यात्मचेतसा
सम्_नि_अस्3{कर्तरि;लोट्;म;एक;परस्मैपदी;असुँ;दिवादिः}
सम्_नि_अस्{कृत्_प्रत्ययः:ल्यप्;सम्_नि_असँ;भ्वादिः}
-
-
पूर्वकालः 12
-
अर्पण_करके
giving_up_completely
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGGLGLG
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 12
-
(तू)
you
निर्-आशीः
निराशीर्निर्ममो
निर्-{अव्य}-आशि{स्त्री}{2;बहु}/आशी{स्त्री}{2;बहु}/आशिस्{स्त्री}{1;एक}/आशिस्{स्त्री}{8;एक}
निर्-आशिस्{स्त्री}{1;एक}
<निर्-आशीः>Bvp
निर्गता आशीः यस्मात् = निराशीः
समुच्चितम् 9
-
आशारहित
without_desire_for_profit
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGGGGG
निर्-ममः
-
निर्-{अव्य}-ममः
निर्-मम{पुं}{1;एक}
<निर्-ममः>Bvp
निर्गतः ममः यस्मात् = निर्ममः
समुच्चितम् 9
-
ममतारहित
without_ownership
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्ता 11
-
(और)
and
विगत-ज्वरः
विगतज्वरः
विगत-ज्वर{पुं}{1;एक}
विगत-ज्वर{पुं}{1;एक}
<विगत-ज्वरः>Bs5
विगतः ज्वरः यस्मात् सः = विगतज्वरः
समुच्चितम् 9
-
संतापरहित
without_being_lethargic
-
-
LLGLG
भूत्वा
भूत्वा
अस्2{कृत्_प्रत्ययः:क्त्वा;असँ;अदादिः}
भू{कृत्_प्रत्ययः:क्त्वा;भू;भ्वादिः}
-
-
पूर्वकालः 12
-
होकर
so_being
-
-
GG
युद्ध्यस्व
युद्ध्यस्व
युद्ध्यस्व
युध्{कर्तरि;लोट्;म;एक;आत्मनेपदी;युधँ;दिवादिः}
-
-
-
-
युद्ध_कर
fight
-
-
GGL
3.30.Aये
3.30.Bये
3.30.Cयद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि}
3.30.Dयद्{पुं}{1;बहु}
3.30.E-
3.30.F-
3.30.Gसम्बन्धः 12
3.30.H-
3.30.Iजो
3.30.Jthose
3.30.K-
3.30.L-
3.30.MG
मानवाः
मानवाः
मानव{पुं}{1;बहु}/मानव{पुं}{8;बहु}
मानव{पुं}{1;बहु}
-
-
कर्ता 11
-
मनुष्य
humankind
-
-
GLG
अन्-असूयन्तः
-
अन्-{अव्य}-असूयन्तः
-असूय{कृत्_प्रत्ययः:शतृ;असूय1;नामधातु;पुं}{1;बहु}
<न-असूयन्तः>Bsmn
न असूयन्तः यस्य सः = अनसूयन्तः
समुच्चितम् 4
-
दोषदृष्टि_से_रहित
without_envy
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्ता 6
-
(और)
and
श्रद्धावन्तः
श्रद्धावन्तोऽनसूयन्तो
श्रद्धावत्{पुं}{1;बहु}/श्रद्धावत्{पुं}{8;बहु}
श्रद्धावत्{पुं}{1;बहु}
-
-
समुच्चितम् 4
-
श्रद्धायुक्त
with_faith_and_devotion
श्रद्धा एषां अस्तीति
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGGGLGGG
(भूत्वा)
-
(अस्2{कृत्_प्रत्ययः:क्त्वा;असँ;अदादिः})
(अस्){कृत्_प्रत्ययः:क्त्वा;असँ;अदादिः}
-
-
पूर्वकालः 11
-
(होकर)
so_being
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 9
-
मेरे
my
-
-
G
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{2;एक}
-
-
विशेषणम् 9
-
इस
this
मतम्
मतमिदं
मत{पुं}{2;एक}/मत{नपुं}{1;एक}/मत{नपुं}{2;एक}
मत{नपुं}{2;एक}
-
-
कर्म 11
-
मत_का
injunctions
-
-
LGLG
नित्यम्
नित्यमनुतिष्ठन्ति
नित्य{पुं}{2;एक}/नित्य{नपुं}{1;एक}/नित्य{नपुं}{2;एक}
नित्य{नपुं}{2;एक}
-
-
क्रियाविशेषणम् 11
-
सदा
eternal_function
-
-
GGLLGGL
अनुतिष्ठन्ति
-
अनु_स्था1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;ष्ठा;भ्वादिः}
अनु_स्था{कर्तरि;लट्;प्र;बहु;परस्मैपदी;अनु_ष्ठा;भ्वादिः}
-
-
प्रतियोगी 1
-
अनुसरण_करते_हैं
execute_regularly
ते
तेऽपि
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
अनुयोगी 15
-
वे
all_of_them
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 12
-
भी
even
कर्मभिः
कर्मभिः
कर्मन्{नपुं}{3;बहु}
कर्मन्{नपुं}{3;बहु}
-
-
करणम् 15
-
सम्पूर्ण_कर्मों_से
from_the_bondage_of_the_law_of_fruitive_action
-
-
GLG
मुच्यन्ते
मुच्यन्ते
मुच्1{कर्मणि;लट्;प्र;बहु;आत्मनेपदी;मुचॢँ;तुदादिः}
मुच्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;मुचॢँ;तुदादिः}
-
-
-
-
छूट_जाते_हैं
become_free
-
-
GGG
3.31.Aतु
3.31.Bत्वेतदभ्यसूयन्तो
3.31.Cतु{अव्य}
3.31.Dतु{अव्य}
3.31.E-
3.31.F-
3.31.G-
3.31.H-
3.31.Iपरंतु
3.31.Jhowever
3.31.K-
3.31.Lयण्-सन्धिः (इको यणचि (6।1।77)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
3.31.MGLGLGGG
ये
ये
यद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि}
यद्{पुं}{1;बहु}
-
-
कर्ता 8
-
जो_(मनुष्य)
those
-
-
G
अभ्यसूयन्तः
-
अभ्यसूयन्तः
अभि_असूय{कृत्_प्रत्ययः:शतृ;अभि_असूय1;नामधातु;पुं}{1;बहु}
-
-
समानकालः 8
-
दोषारोपण_करते_हुए
out_of_envy
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 6
-
मेरे
my
-
-
G
एतत्
-
एतद्{नपुं}{1;एक}/एतद्{नपुं}{2;एक}
एतद्{नपुं}{2;एक}
-
-
विशेषणम् 6
-
इस
this
मतम्
मतम्
मत{पुं}{2;एक}/मत{नपुं}{1;एक}/मत{नपुं}{2;एक}
मत{नपुं}{2;एक}
-
-
कर्म 8
-
मत_के
injunction
-
-
LL
नानुतिष्ठन्ति
न{अव्य}
{अव्य}
-
-
सम्बन्धः 8
-
अनुसार_नहीं
do_not
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGL
अनुतिष्ठन्ति
-
अनु_स्था1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;ष्ठा;भ्वादिः}
अनु_स्था{कर्तरि;लट्;प्र;बहु;परस्मैपदी;अनु_ष्ठा;भ्वादिः}
-
-
-
-
चलते_हैं
regularly_perform
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 15
-
(तू)
you
तान्
-
तद्{पुं}{2;बहु}
तद्{पुं}{2;बहु}
-
-
विशेषणम् 11
-
उन
they
अ-चेतसः
-
अ-चेतस्{नपुं}{5;एक}/चेतस्{नपुं}{6;एक}
-चेतस्{नपुं}{1;बहु}
<न-चेतसः>Bsmn
न चेतः यस्य सः = अचेताः ते अचेतसः
कर्म 15
-
मूर्खों_को
without_Krsna_consciousness
सर्व-ज्ञान-वि-मूढान्
सर्वज्ञानविमूढांस्तान्विद्धि
सर्व-ज्ञान-विमूढ{पुं}{2;बहु}
सर्व-ज्ञान-विमूढ{पुं}{2;बहु}
<<सर्व-ज्ञान्>K1-<वि-मूढान्>Tp>T7
विशेषेण मूढाः = विमुढाः, सर्वाणि च तानि ज्ञानानि च = सर्वज्ञानानि, सर्वज्ञानेषु विमूढाः = सर्वज्ञानविमूढाः तान् सर्वज्ञानविमूढान्
समुच्चितम् 13
-
सम्पूर्ण_ज्ञानों_में_मोहित
perfectly_befooled_of_all_sorts_of_knowledge
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34))
GGGLGGGGGL
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्मसमानाधिकरणम् 15
-
(और)
and
नष्टान्
नष्टानचेतसः
नष्ट{पुं}{2;बहु}
नश्{कृत्_प्रत्ययः:क्त;णशँ;दिवादिः;पुं}{2;बहु}
-
-
समुच्चितम् 13
-
नष्ट_हुए
all_ruined
-
-
GGLGLG
विद्धि
-
विद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
समझ
know_it_well
3.32.Aभूतानि
3.32.Bभूतानि
3.32.Cभूत{नपुं}{1;बहु}/भूत{नपुं}{2;बहु}/भूत{नपुं}{8;बहु}
3.32.Dभूत{नपुं}{1;बहु}
3.32.E-
3.32.F-
3.32.Gकर्ता 3
3.32.H-
3.32.Iसभी_प्राणी
3.32.Jall_living_entities
3.32.K-
3.32.L-
3.32.MGGL
प्रकृतिम्
प्रकृतिं
प्रकृति{स्त्री}{2;एक}
प्रकृति{स्त्री}{2;एक}
-
-
कर्म 3
-
प्रकृति_को
nature
-
-
LLG
यान्ति
यान्ति
यात्{नपुं}{1;बहु}/यात्{नपुं}{2;बहु}/यात्{नपुं}{8;बहु}/या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होते_हैं
undergo
-
-
GL
ज्ञानवान्
-
ज्ञानवत्{पुं}{1;एक}/ज्ञानवत्{पुं}{1;एक}
ज्ञानवत्{पुं}{1;एक}
-
-
कर्ता 9
-
ज्ञानवान्
learned
ज्ञानं अस्यास्तीति
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 4
-
भी
although
स्वस्याः
स्वस्याः
स्वा{स्त्री}{5;एक}/स्वा{स्त्री}{6;एक}
स्वा{स्त्री}{6;एक}
-
-
षष्ठीसम्बन्धः 7
-
अपनी
in_one's_own_nature
-
-
GG
प्रकृतेः
प्रकृतेर्ज्ञानवानपि
प्रकृति{स्त्री}{5;एक}/प्रकृति{स्त्री}{6;एक}
प्रकृति{स्त्री}{6;एक}
-
-
षष्ठीसम्बन्धः 8
-
प्रकृति_के
modes
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LLGGLGLL
सदृशम्
सदृशं
सदृश्{पुं}{2;एक}/सदृश्{नपुं}{2;एक}/सदृश{पुं}{2;एक}/सदृश{नपुं}{1;एक}/सदृश{नपुं}{2;एक}
सदृश{नपुं}{2;एक}
-
-
क्रियाविशेषणम् 9
-
अनुसार
accordingly
-
-
LLG
चेष्टते
चेष्टते
चेष्टता{स्त्री}{1;द्वि}/चेष्टता{स्त्री}{2;द्वि}/चेष्टता{स्त्री}{8;एक}/चेष्टता{स्त्री}{8;द्वि}/चेष्ट्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;चेष्टँ;भ्वादिः}
चेष्ट्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;चेष्टँ;भ्वादिः}
-
-
-
-
चेष्टा_करता_है
tries
-
-
GLG
निग्रहः
निग्रहः
निग्रह{पुं}{1;एक}
निग्रह{पुं}{1;एक}
-
-
कर्ता 12
-
हठ
suppression
-
-
GLG
किम्
किं
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{2;एक}
-
-
कर्म 12
-
क्या
what
-
-
G
करिष्यति
करिष्यति
कृ3{कर्तरि;लृट्;प्र;एक;परस्मैपदी;डुकृञ्;तनादिः}
कृ{कर्तरि;लृट्;प्र;एक;परस्मैपदी;डुकृञ्;तनादिः}
-
-
-
-
करेगा
can_do
-
-
LGLL
3.33.Aइन्द्रियस्य
3.33.Bइन्द्रियस्येन्द्रियस्यार्थे
3.33.Cइन्द्रिय{पुं}{6;एक}/इन्द्रिय{नपुं}{6;एक}
3.33.Dइन्द्रिय{नपुं}{6;एक}
3.33.E-
3.33.F-
3.33.Gवीप्सा 2
3.33.H-
3.33.Iइन्द्रिय_के
3.33.Jof_the_senses
3.33.K-
3.33.Lगुण-सन्धिः (आद्गुणः (6।1।87)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
3.33.MGLGGLGGG
इन्द्रियस्य
-
इन्द्रिय{पुं}{6;एक}/इन्द्रिय{नपुं}{6;एक}
इन्द्रिय{नपुं}{6;एक}
-
-
षष्ठीसम्बन्धः 3
-
इन्द्रिय_के
in_the_sense_objects
अर्थे
-
अर्थ{पुं}{7;एक}/अर्थ{नपुं}{1;द्वि}/अर्थ{नपुं}{2;द्वि}/अर्थ{नपुं}{7;एक}/अर्थ{नपुं}{8;द्वि}
अर्थ{पुं}{7;एक}
-
-
अधिकरणम् 6
-
अर्थ_में
राग-द्वेषौ
रागद्वेषौ
राग-द्वेष{पुं}{1;द्वि}/द्वेष{पुं}{2;द्वि}/द्वेष{पुं}{8;द्वि}
राग-द्वेष{पुं}{1;द्वि}
<राग-द्वेषौ>Di
रागः च द्वेषः च = रागद्वेषौ
कर्ता 6
-
राग_और_द्वेष
attachment_and_also_detachment
-
-
GGGG
व्यवस्थितौ
व्यवस्थितौ
व्यवस्थित{पुं}{1;द्वि}/व्यवस्थित{पुं}{2;द्वि}/व्यवस्थित{पुं}{8;द्वि}
वि_अव_स्था{कृत्_प्रत्ययः:क्त;वि_अव_ष्ठा;भ्वादिः;पुं}{1;द्वि}
-
-
कर्तृसमानाधिकरणम् 6
-
छिपे_हुए_स्थित
put_under_regulations
-
-
LGLG
(स्तः)
-
(स्तृ{पुं}{8;एक}/अस्2{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;द्वि;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
तयोः
तयोर्न
तद्{पुं}{6;द्वि}/तद्{पुं}{7;द्वि}/तद्{स्त्री}{6;द्वि}/तद्{स्त्री}{7;द्वि}/तद्{नपुं}{6;द्वि}/तद्{नपुं}{7;द्वि}
तद्{पुं}{6;द्वि}
-
-
षष्ठीसम्बन्धः 8
-
उन_दोनों_के
of_them
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LGL
वशम्
वशमागच्छेत्तौ
वश{पुं}{2;एक}/वश{नपुं}{1;एक}/वश{नपुं}{2;एक}
वश{पुं}{2;एक}
-
-
कर्म 10
-
वश_में
control
-
चर्त्व-सन्धिः (खरि च (8।4।55))
LGGGGG
-
न{अव्य}
{अव्य}
-
-
सम्बन्धः 10
-
नहीं
never
आगच्छेत्
-
आङ्_गम्1{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;गमॢँ;भ्वादिः}
आङ्_गम्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;आङ्_गमॢँ;भ्वादिः}
-
-
-
-
होना_चाहिये
one_should_come
हि
ह्यस्य
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
certainly
-
यण्-सन्धिः (इको यणचि (6।1।77))
GL
तौ
-
तद्{पुं}{1;द्वि}/तद्{पुं}{2;द्वि}
तद्{पुं}{1;द्वि}
-
-
कर्ता 15
-
वे_दोनों
those
अस्य
-
इदम्{पुं}{6;एक}/इदम्{नपुं}{6;एक}/अस्3{कर्तरि;लोट्;म;एक;परस्मैपदी;असुँ;दिवादिः}
इदम्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 14
-
इसके_(कल्याणमार्ग_में)
his
परिपन्थिनौ
परिपन्थिनौ
परिपन्थिन्{पुं}{1;द्वि}/परिपन्थिन्{पुं}{2;द्वि}/परिपन्थिन्{पुं}{8;द्वि}
परिपन्थिन्{पुं}{1;द्वि}
-
-
कर्तृसमानाधिकरणम् 15
-
विघ्न_करनेवाले_महान्_शत्रु
stumbling_blocks
-
-
LLGLG
(स्तः)
-
(स्तृ{पुं}{8;एक}/अस्2{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;द्वि;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
3.34.Aस्व-अनुष्ठितात्
3.34.B-
3.34.Cस्वनुष्ठित{पुं}{5;एक}/स्वनुष्ठित{नपुं}{5;एक}
3.34.Dस्व-अनुष्ठित{पुं}{5;एक}
3.34.E<स्व-अनुष्ठितात्>Tp
3.34.Fसम्यक् अनुष्ठितः = स्वनुष्ठितः तस्मात् स्वनुष्ठितात्
3.34.Gविशेषणम् 2
3.34.H-
3.34.Iअच्छी_प्रकार_आचरण_में_लाये_हुए
3.34.Jthan_perfectly_done
पर-धर्मात्
परधर्मात्स्वनुष्ठितात्
पर-धर्म{पुं}{5;एक}
पर-धर्म{पुं}{5;एक}
<पर-धर्मात्>T6
परेषां धर्मः = परधर्मः तस्मात् परधर्मात्
विभक्तम् 4
-
दूसरे_के_धर्म_से
from_duties_mentioned_for_others
-
चर्त्व-सन्धिः (खरि च (8।4।55))
LLGGLGLG
वि-गुणः
विगुणः
विगुण{पुं}{1;एक}
विगुण{पुं}{1;एक}
<वि-गुणः>Bs5
विगतः गुणः यस्मात् सः = विगुणः
विशेषणम् 4
-
गुणरहित
even_faulty
-
-
LLG
स्व-धर्मः
-
स्व-धर्म{पुं}{1;एक}
स्वधर्म{पुं}{1;एक}
<सर्व-धर्मः>T6
स्वस्य धर्मः = स्वधर्मः
कर्ता 6
-
अपना_धर्म
one's_prescribed_duties
श्रेयान्
श्रेयान्स्वधर्मो
श्रेय{पुं}{2;बहु}/श्रेयस्{पुं}{1;एक}
श्रेयस्{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 6
-
अति_उत्तम
far_better
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGLGG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
स्व-धर्मे
स्वधर्मे
स्व-धर्म{पुं}{7;एक}
स्वधर्म{पुं}{7;एक}
<सर्व-धर्मे>T6
स्वस्य धर्मः = स्वधर्मः तस्मिन् स्वधर्मे
अधिकरणम् 10
-
अपने_धर्म_में
in_one's_prescribed_duties
-
-
LGG
निधनम्
निधनं
निधन{पुं}{2;एक}/निधन{नपुं}{1;एक}/निधन{नपुं}{2;एक}
निधन{नपुं}{1;एक}
-
-
कर्ता 10
-
मरना
destruction
-
-
LLG
श्रेयः
श्रेयः
श्रेय{पुं}{1;एक}/श्रेयस्{नपुं}{1;एक}/श्रेयस्{नपुं}{2;एक}/श्रेयस्{नपुं}{8;एक}
श्रेयस्{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 10
-
कल्याणकारक
better
-
-
GG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
पर-धर्मः
परधर्मो
पर-धर्म{पुं}{1;एक}
पर-धर्म{पुं}{1;एक}
<पर-धर्मः>T6
परेषां धर्मः = परधर्मः
कर्ता 13
-
दूसरे_का_धर्म
duties_prescribed_for_others
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLGG
भय-आवहः
भयावहः
भयावह{पुं}{1;एक}
भयावह{पुं}{1;एक}
<भय-आवहः>U
भयं आवहति इति = भयावहः
कर्तृसमानाधिकरणम् 13
-
भय_को_देनेवाला
dangerous
-
-
LGLG
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(है)
becomes
3.35.Aवार्ष्णेय
3.35.Bवार्ष्णेय
3.35.Cवार्ष्णेय{पुं}{8;एक}
3.35.Dवार्ष्णेय{पुं}{8;एक}
3.35.E-
3.35.F-
3.35.Gसम्बोध्यः 13
3.35.H-
3.35.Iहे_कृष्ण
3.35.JO_descendant_of_Vrsni
3.35.Kवृष्णेः यादवस्य गोत्रापत्यं वार्ष्णेयः
3.35.L-
3.35.MGGL
अथ
अथ
अथ{अव्य}
अथ{अव्य}
-
-
-
-
फिर
hereafter
-
-
LL
अयम्
-
अय{पुं}{2;एक}/इदम्{पुं}{1;एक}
इदम्{पुं}{1;एक}
-
-
विशेषणम् 4
-
यह
one
पूरुषः
पूरुषः
पूरुष{पुं}{1;एक}
पूरुष{पुं}{1;एक}
-
-
कर्ता 13
-
मनुष्य
a_man
-
-
GLG
अन्-इच्छन्
अनिच्छन्नपि
अन्-{अव्य}-इच्छन्
-इष्{कृत्_प्रत्ययः:शतृ;इषुँ;तुदादिः;पुं}{1;एक}
<न-इच्छन्>Tn
न इच्छन् = अनिच्छन्
समानकालः 13
-
न_चाहता_हुआ
without_desiring
-
ङमुडागम-सन्धिः (ङमो ह्रस्वादचि ङमुण्नित्यम् (8।3।32))
LGGLL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 5
-
भी
although
बलात्
बलादिव
बल{पुं}{5;एक}/बल{नपुं}{5;एक}
बल{नपुं}{5;एक}
-
-
हेतुः 8
-
बलात्
by_force
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGLL
नियोजितः
नियोजितः
नियोजित{पुं}{1;एक}
नि_युज्{कृत्_प्रत्ययः:क्त;नि_युजिँर्;रुधादिः;पुं}{1;एक}
-
-
प्रतियोगी 9
-
लगाये_हुए_की
engaged
-
-
LGLG
इव
-
इव{अव्य}
इव{अव्य}
-
-
अनुयोगी 13
-
भाँति
as_if
केन
केन
किम्{पुं}{3;एक}/किम्{नपुं}{3;एक}
किम्{पुं}{3;एक}
-
-
कर्ता 11
-
किससे
by_what
-
-
GL
प्रयुक्तः
प्रयुक्तोऽयं
प्रयुक्त{पुं}{1;एक}
प्र_युज्{कृत्_प्रत्ययः:क्त;प्र_युजिँर्;रुधादिः;पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 13
-
प्रेरित_होकर
impelled
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LGGG
पापम्
पापं
पाप{पुं}{2;एक}/पाप{नपुं}{1;एक}/पाप{नपुं}{2;एक}
पाप{नपुं}{2;एक}
-
-
कर्म 13
-
पाप_का
sins
-
-
GG
चरति
चरति
चरत्{पुं}{7;एक}/चरत्{नपुं}{7;एक}/चर्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;चरँ;भ्वादिः}
चर्{कर्तरि;लट्;प्र;एक;परस्मैपदी;चरँ;भ्वादिः}
-
-
-
-
आचरण_करता_है
acts
-
-
LLL
3.36.Aरज-गुण-समुद्भवः
3.36.Bरजोगुणसमुद्भवः
3.36.Cरज-गुण-समुद्भव{पुं}{1;एक}
3.36.Dरज-गुण-समुद्भव{पुं}{1;एक}
3.36.E<<रजस्-गुण>K1-समुद्भवः>Bs6
3.36.Fरजश्च तत् गुणश्च = रजोगुणः, रजोगुणात् समुद्भवः यस्य सः = रजोगुणसमुद्भवः
3.36.Gविशेषणम् 3
3.36.H-
3.36.Iरजोगुण_से_उत्पन्न_हुआ
3.36.Jborn_of_the_mode_of_passion
3.36.K-
3.36.L-
3.36.MLGLLGGLG
*एषः
एष
एतद्{पुं}{1;एक}
एतद्{पुं}{1;एक}
-
-
विशेषणम् 3
-
यह
all_these
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
GL
कामः
काम
काम{पुं}{1;एक}
काम{पुं}{1;एक}
-
-
कर्ता 5
-
काम
lust
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GL
क्रोधः
क्रोध
क्रोध{पुं}{1;एक}
क्रोध{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 5
-
क्रोध
wrath
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GL
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
एषः
एष
एतद्{पुं}{1;एक}
एतद्{पुं}{1;एक}
-
-
कर्ता 10
-
यह
all_these
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
GL
महत्-अशनः
महाशनो
महत्-अशन{पुं}{1;एक}
महत्-अशन{पुं}{1;एक}
<महत्-अशनः>Bs6
महत् अशनम् यस्य सः = महाशनः
समुच्चितम् 8
-
बहुत_खानेवाला_अर्थात्_भोगों_से_कभी_न_अघानेवाला
all-devouring
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGLG
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्तृसमानाधिकरणम् 10
-
(और)
and
महत्-पाप्मा
महापाप्मा
महत्-पाप्मन्{पुं}{1;एक}
महत्-पाप्मन्{पुं}{1;एक}
<महत्-पाप्मा>Bs5
महान् पाप्मा पापं यस्मात् भवति सः = महापाप्मा
समुच्चितम् 8
-
बड़ा_पापी
greatly_sinful
-
-
LGGG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 15
-
(तू)
you
एनम्
-
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
कर्म 15
-
इसको
this
इह
-
इह{अव्य}
इह{अव्य}
-
-
अधिकरणम् 15
-
इस_विषय_में
in_the_material_world
वैरिणम्
वैरिणम्
वैरिन्{पुं}{2;एक}
वैरिन्{पुं}{2;एक}
-
-
कर्मसमानाधिकरणम् 15
-
वैरी
greatest_enemy
-
-
GLL
विद्धि
विद्ध्येनमिह
विद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जान
know
-
-
GGGLL
3.37.Aयथा
3.37.B-
3.37.Cयथा{अव्य}
3.37.Dयथा{अव्य}
3.37.E-
3.37.F-
3.37.Gसम्बन्धः 14
3.37.H-
3.37.Iजिस_प्रकार
3.37.Jjust_as
धूमेन
धूमेनाव्रियते
धूम{पुं}{3;एक}
धूम{पुं}{3;एक}
-
-
कर्ता 4
-
धुएँ_से
by_smoke
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGLLG
वह्निः
वह्निर्यथादर्शो
वह्नि{पुं}{1;एक}
वह्नि{पुं}{1;एक}
-
-
कर्म 4
-
आग्नि
fire
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGLGGG
(आव्रियते)
-
(आङ्_वृ2{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वृञ्;स्वादिः})
(आङ्_वृ){कर्मणि;लट्;प्र;एक;आत्मनेपदी;आङ्_वृञ्;स्वादिः}
-
-
समुच्चितम् 5
-
(ढका_जाता_है)
(covered)
च{अव्य}
{अव्य}
-
-
प्रतियोगी 1
-
और
also
-
-
L
मलेन
मलेन
मल{पुं}{3;एक}
मल{पुं}{3;एक}
-
-
कर्ता 8
-
मैल_से
by_dust
-
-
LGL
आदर्शः
-
आदर्श{पुं}{1;एक}/आङ्_दृश्1{कर्तरि;लुङ्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
आदर्श{पुं}{1;एक}
-
-
कर्म 8
-
दर्पण
mirror
आव्रियते
-
आङ्_वृ2{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वृञ्;स्वादिः}
आङ्_वृ{कर्मणि;लट्;प्र;एक;आत्मनेपदी;आङ्_वृञ्;स्वादिः}
-
-
समुच्चितम् 5
-
ढका_जाता_है
covered
यथा
यथोल्बेनावृतो
यथा{अव्य}
यथा{अव्य}
-
-
सम्बन्धः 14
-
जिस_प्रकार
just_as
-
गुण-सन्धिः (आद्गुणः (6।1।87)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGGGLG
उल्बेन
-
उल्ब{नपुं}{3;एक}
उल्ब{नपुं}{3;एक}
-
-
कर्ता 12
-
जेर_से
by_the_womb
गर्भः
गर्भस्तथा
गर्भ{पुं}{1;एक}
गर्भ{पुं}{1;एक}
-
-
कर्ता 13
-
गर्भ
embryo
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGLG
आवृतः
-
आवृत्{स्त्री}{1;बहु}/आवृत्{स्त्री}{2;बहु}/आवृत्{स्त्री}{5;एक}/आवृत्{स्त्री}{6;एक}/आवृत्{स्त्री}{8;बहु}/आङ्_वृत्1{कर्तरि;लुङ्;म;एक;आत्मनेपदी;वृतुँ;भ्वादिः}
आङ्_वृ{कृत्_प्रत्ययः:क्त;आङ्_वृञ्;स्वादिः;पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 13
-
ढका_रहता
is_covered
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
प्रतियोगी 9
-
(है)
is
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
अनुयोगी 17
-
वैसे_ही
so
तेन
तेनेदमावृतम्
तद्{पुं}{3;एक}/तद्{नपुं}{3;एक}/तन्1{कर्तरि;लिट्;म;बहु;परस्मैपदी;तनुँ;तनादिः}
तद्{पुं}{3;एक}
-
-
कर्ता 17
-
उस_काम_के_द्वारा
by_that_lust
-
गुण-सन्धिः (आद्गुणः (6।1।87))
GGGGLL
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{1;एक}
-
-
कर्म 17
-
यह_(ज्ञान)
this
आवृतम्
-
आवृत्{स्त्री}{2;एक}/आङ्_वृत्1{कर्तरि;लुङ्;उ;एक;आत्मनेपदी;वृतुँ;भ्वादिः}
आङ्_वृ{कृत्_प्रत्ययः:क्त;आङ्_वृञ्;स्वादिः;नपुं}{1;एक}
-
-
-
-
ढका_रहता_है
is_covered
3.38.A
3.38.B
3.38.Cच{अव्य}
3.38.D{अव्य}
3.38.E-
3.38.F-
3.38.G-
3.38.H-
3.38.Iऔर
3.38.Jalso
3.38.K-
3.38.L-
3.38.ML
कौन्तेय
कौन्तेय
कौन्तेय{पुं}{8;एक}
कौन्तेय{पुं}{8;एक}
-
-
सम्बोध्यः 11
-
हे_अर्जुन
O_son_of_Kunti
-
-
GGL
एतेन
-
एतद्{पुं}{3;एक}/एतद्{नपुं}{3;एक}
एतद्{नपुं}{3;एक}
-
-
विशेषणम् 5
-
इस
by_this
दुष्-पूरेण
दुष्पूरेणानलेन
दुष्पूर{पुं}{3;एक}/दुष्पूर{नपुं}{3;एक}
दुष्पूर{नपुं}{3;एक}
<दुष्-पूरेण>Tp
पूरयितुं अशक्यः = दुष्पूरः तेन दुष्पूरेण
विशेषणम् 5
-
न_पूर्ण_होनेवाले
never_to_be_satisfied
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGGLGL
काम-रूपेण
कामरूपेण
काम-रूप{नपुं}{3;एक}
काम-रूप{नपुं}{3;एक}
<काम-रूपेण>Bs6
कामम् रूपम् यस्य तत् = कामरूपम् तेन कामरूपेण
विशेषणम् 7
-
कामरूप
in_the_form_of_lust
-
-
GLGGL
ज्ञानिनः
ज्ञानिनो
ज्ञानिन्{पुं}{1;बहु}/ज्ञानिन्{पुं}{2;बहु}/ज्ञानिन्{पुं}{5;एक}/ज्ञानिन्{पुं}{6;एक}/ज्ञानिन्{पुं}{8;बहु}
ज्ञानिन्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 7
-
ज्ञानियों_के
of_the_knower
ज्ञानं अस्यास्तीति ज्ञानी तस्य
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLG
नित्य-वैरिणा
नित्यवैरिणा
नित्यवैरिणा
नित्यवैरिन्{नपुं}{3;एक}
<नित्य-वैरिणा>K1
नित्यं वैरी = नित्यवैरी तेन नित्यवैरिणा
विशेषणम् 8
-
नित्य_वैरी_के_द्वारा_(मनुष्य_का)
eternal_enemy
-
-
GLGLG
अनलेन
-
अनल{पुं}{3;एक}
अनल{पुं}{3;एक}
-
-
कर्ता 10
-
अग्नि_के
by_the_fire
ज्ञानम्
ज्ञानमेतेन
ज्ञान{नपुं}{1;एक}/ज्ञान{नपुं}{2;एक}
ज्ञान{नपुं}{2;एक}
-
-
कर्म 10
-
ज्ञान
pure_consciousness
-
-
GGGGL
आवृतम्
आवृतं
आवृत्{स्त्री}{2;एक}/आङ्_वृत्1{कर्तरि;लुङ्;उ;एक;आत्मनेपदी;वृतुँ;भ्वादिः}
आङ्_वृ{कृत्_प्रत्ययः:क्त;आङ्_वृञ्;स्वादिः;नपुं}{1;एक}
-
-
कर्ता 11
-
ढका_हुआ
covered
-
-
GLG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
3.39.Aइन्द्रियाणि
3.39.Bइन्द्रियाणि
3.39.Cइन्द्रिय{नपुं}{1;बहु}/इन्द्रिय{नपुं}{2;बहु}/इन्द्रिय{नपुं}{8;बहु}
3.39.Dइन्द्रिय{नपुं}{1;बहु}
3.39.E-
3.39.F-
3.39.Gसमुच्चितम् 3
3.39.H-
3.39.Iइन्द्रियाँ
3.39.Jthe_senses
3.39.K-
3.39.L-
3.39.MGLGL
मनः
मनो
मनस्{नपुं}{1;एक}/मनस्{नपुं}{2;एक}/मनस्{नपुं}{8;एक}
मनस्{नपुं}{1;एक}
-
-
समुच्चितम् 3
-
मन
the_mind
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्म 7
-
(और)
and
बुद्धिः
बुद्धिरस्याधिष्ठानमुच्यते
बुद्धि{स्त्री}{1;एक}
बुद्धि{स्त्री}{1;एक}
-
-
समुच्चितम् 3
-
बुद्धि
the_intelligence
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGGGGGLG
अस्य
-
इदम्{पुं}{6;एक}/इदम्{नपुं}{6;एक}/अस्3{कर्तरि;लोट्;म;एक;परस्मैपदी;असुँ;दिवादिः}
इदम्{नपुं}{6;एक}
-
-
षष्ठीसम्बन्धः 6
-
इसके
of_the_lust
अधिष्ठानम्
-
अधिष्ठान{नपुं}{1;एक}/अधिष्ठान{नपुं}{2;एक}
अधिष्ठान{नपुं}{1;एक}
-
-
कर्मसमानाधिकरणम् 7
-
वासस्थान
sitting_place
उच्यते
-
उच्यत्{पुं}{4;एक}/उच्यत्{नपुं}{4;एक}/उच्1{भावे;लट्;प्र;एक;आत्मनेपदी;उचँ;दिवादिः}/वच्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}/ब्रू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
वच्{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}
-
-
-
-
कहे_जाते_हैं
called
एषः
-
एतद्{पुं}{1;एक}
एतद्{पुं}{1;एक}
-
-
कर्ता 13
-
यह_काम
of_this
एतैः
एतैर्विमोहयत्येष
एतद्{पुं}{3;बहु}/एतद्{नपुं}{3;बहु}
एतद्{पुं}{3;बहु}
-
-
करणम् 11
-
इनके_द्वारा_(मन_बुद्धि_और_इन्द्रियो_के_द्वारा)
by_all_these
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / यण्-सन्धिः (इको यणचि (6।1।77)) / विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
GGGGLGGL
ज्ञानम्
ज्ञानमावृत्य
ज्ञान{नपुं}{1;एक}/ज्ञान{नपुं}{2;एक}
ज्ञान{नपुं}{2;एक}
-
-
कर्म 11
-
ज्ञान_को
knowledge
-
-
GGGGL
आवृत्य
-
आङ्_वृ1{कृत्_प्रत्ययः:ल्यप्;वृ;भ्वादिः}/आङ्_वृ2{कृत्_प्रत्ययः:ल्यप्;वृञ्;स्वादिः}/आङ्_वृ4{कृत्_प्रत्ययः:ल्यप्;वृञ्;चुरादिः}/आङ्_वृत्1{कृत्_प्रत्ययः:ल्यप्;वृतुँ;भ्वादिः}/आङ्_वृत्2{कृत्_प्रत्ययः:ल्यप्;वृतुँ;दिवादिः}/आङ्_वृत्3{कृत्_प्रत्ययः:ल्यप्;वृतुँ;चुरादिः}
आङ्_वृ{कृत्_प्रत्ययः:ल्यप्;आङ्_वृञ्;स्वादिः}
-
-
पूर्वकालः 13
-
आच्छादित_करके
covering
देहिनम्
देहिनम्
देहिन्{पुं}{2;एक}
देहिन्{पुं}{2;एक}
-
-
कर्म 13
-
जीवात्मा_को
the_embodied
देहं अस्यास्तीति देही तं
-
GLL
विमोहयति
-
विमोहयति
वि_मुह्_णिच्{कर्तरि;लट्;प्र;एक;परस्मैपदी;वि_मुहँ_णिच्;दिवादिः}
-
-
-
-
मोहित_करता_है
bewilders
3.40.Aतस्मात्
3.40.Bतस्मात्त्वमिन्द्रियाणयादौ
3.40.Cतस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
3.40.Dतद्{नपुं}{5;एक}
3.40.E-
3.40.F-
3.40.Gहेतुः 11
3.40.H-
3.40.Iइसलिये
3.40.Jtherefore
3.40.K-
3.40.Lचर्त्व-सन्धिः (खरि च (8।4।55)) / यण्-सन्धिः (इको यणचि (6।1।77))
3.40.MGGGGLGLGG
भरतर्षभ
भरतर्षभ
भरतर्षभ{पुं}{8;एक}
भरतर्षभ{पुं}{8;एक}
-
-
सम्बोध्यः 11
-
हे_अर्जुन
O_chief_amongst_the_descendants_of_Bharata
भरतानां भरतेषु वा ऋषभः श्रेष्ठः भरतर्षभः
-
LLGLL
त्वम्
-
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 11
-
तू
you
आदौ
-
आदि{पुं}{7;एक}
आदि{पुं}{7;एक}
-
-
अधिकरणम् 6
-
पहले
in_the_beginning
इन्द्रियाणि
-
इन्द्रिय{नपुं}{1;बहु}/इन्द्रिय{नपुं}{2;बहु}/इन्द्रिय{नपुं}{8;बहु}
इन्द्रिय{नपुं}{2;बहु}
-
-
कर्म 6
-
इन्द्रियों_को
senses
नियम्य
नियम्य
नि_यम्1{कृत्_प्रत्ययः:ल्यप्;यमोँ;भ्वादिः}/नि_यम्2{कृत्_प्रत्ययः:ल्यप्;यमँ;भ्वादिः}/नि_यम्3{कृत्_प्रत्ययः:ल्यप्;यमँ;चुरादिः}
नि_यम्{कृत्_प्रत्ययः:ल्यप्;नि_यमोँ;भ्वादिः}
-
-
पूर्वकालः 11
-
वश_में_करके
by_regulating
-
-
LGL
एनम्
-
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
विशेषणम् 9
-
इस
this
ज्ञान-विज्ञान-नाशनम्
ज्ञानविज्ञाननाशनम्
ज्ञान-विज्ञान-नाशन{पुं}{2;एक}/नाशन{नपुं}{1;एक}/नाशन{नपुं}{2;एक}
ज्ञान-विज्ञान-नाशन{पुं}{2;एक}
<<ज्ञान-विज्ञान>Di-नाशनम्>T6
ज्ञानम् च विज्ञानम् च = ज्ञानविज्ञाने, ज्ञानविज्ञानयोः नाशनम् = ज्ञानविज्ञाननाशनम्
विशेषणम् 9
-
ज्ञान_और_विज्ञान_का_नाश_करनेवाले
the_destroyer_of_knowledge_and_scientific_knowledge_of_the_pure_soul
-
-
GLGGLGLL
पाप्मानम्
पाप्मानं
पाप्मन्{पुं}{2;एक}
पाप्मन्{पुं}{2;एक}
-
-
कर्म 11
-
महान्_पापी_काम_को
the_great_symbol_of_sin
-
-
GGG
हि
ह्येनं
हि{अव्य}
हि{अव्य}
-
-
सम्बन्धः 9
-
अवश्य_ही
certainly
-
यण्-सन्धिः (इको यणचि (6।1।77))
GG
प्रजहि
प्रजहि
प्र_हन्1{कर्तरि;लोट्;म;एक;परस्मैपदी;हनँ;अदादिः}
प्र_हन्{कर्तरि;लोट्;म;एक;परस्मैपदी;प्र_हनँ;अदादिः}
-
-
-
-
बलपूर्वक_मार_डाल
curb
-
-
LLL
3.41.Aइन्द्रियाणि
3.41.Bइन्द्रियाणि
3.41.Cइन्द्रिय{नपुं}{1;बहु}/इन्द्रिय{नपुं}{2;बहु}/इन्द्रिय{नपुं}{8;बहु}
3.41.Dइन्द्रिय{नपुं}{1;बहु}
3.41.E-
3.41.F-
3.41.Gकर्ता 3
3.41.H-
3.41.Iइन्द्रियों_को_(स्थूल_शरीर_से)
3.41.Jsenses
3.41.K-
3.41.L-
3.41.MGLGL
पराणि
पराण्याहुरिन्द्रियेभ्यः
पर{नपुं}{1;बहु}/पर{नपुं}{2;बहु}/पर{नपुं}{8;बहु}/पर{नपुं}{1;बहु}/पर{नपुं}{2;बहु}/पॄ3{कर्तरि;लोट्;उ;एक;परस्मैपदी;पॄ;चुरादिः}
पर{नपुं}{1;बहु}
-
-
कर्तृसमानाधिकरणम् 3
-
पर
superior
-
यण्-सन्धिः (इको यणचि (6।1।77)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LGGLGLGG
आहुः
-
अह्1{कर्तरि;लिट्;प्र;बहु;परस्मैपदी;अहँ;स्वादिः}/ब्रू1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;ब्रूञ्;अदादिः}
ब्रू{कर्तरि;लट्;प्र;बहु;परस्मैपदी;ब्रूञ्;अदादिः}
-
-
-
-
कहते_हैं
is_said
इन्द्रियेभ्यः
-
इन्द्रिय{पुं}{4;बहु}/इन्द्रिय{पुं}{5;बहु}/इन्द्रिय{नपुं}{4;बहु}/इन्द्रिय{नपुं}{5;बहु}
इन्द्रिय{नपुं}{5;बहु}
-
-
विभक्तम् 6
-
इन_इन्द्रियों_से
more_than_the_senses
परम्
परं
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 7
-
पर
superior
-
-
LG
मनः
मनः
मनस्{नपुं}{1;एक}/मनस्{नपुं}{2;एक}/मनस्{नपुं}{8;एक}
मनस्{नपुं}{1;एक}
-
-
कर्ता 7
-
मन
the_mind
-
-
LG
(आहुः)
-
(अह्1{कर्तरि;लिट्;प्र;बहु;परस्मैपदी;अहँ;स्वादिः}/ब्रू1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;ब्रूञ्;अदादिः})
(ब्रू){कर्तरि;लट्;प्र;बहु;आत्मनेपदी;ब्रूञ्;अदादिः}
-
-
-
-
(कहते_हैं)
is_said
मनसः
मनसस्तु
मनस्{नपुं}{5;एक}/मनस्{नपुं}{6;एक}
मनस्{नपुं}{5;एक}
-
-
विभक्तम् 11
-
मन_से
more_than_the_mind
-
-
LLGL
तु
-
तु{अव्य}
तु{अव्य}
-
-
सम्बन्धः 8
-
भी
also
परा
परा
परा{स्त्री}{1;एक}/परा{स्त्री}{1;एक}
परा{स्त्री}{1;एक}
-
-
कर्मसमानाधिकरणम् 12
-
पर
superior
-
-
LG
बुद्धिः
बुद्धिर्यो
बुद्धि{स्त्री}{1;एक}
बुद्धि{स्त्री}{1;एक}
-
-
कर्म 12
-
बुद्धि
intelligence
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGG
(उच्यते)
-
(उच्यत्{पुं}{4;एक}/उच्यत्{नपुं}{4;एक}/उच्1{भावे;लट्;प्र;एक;आत्मनेपदी;उचँ;दिवादिः}/वच्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}/ब्रू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः})
(वच्){कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}
-
-
-
-
(कहते_हैं)
is_called
तु
-
तु{अव्य}
तु{अव्य}
-
-
-
-
और
but
यः
-
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
सम्बन्धः 18
-
जो
one_who
बुद्धेः
बुद्धेः
बुद्धि{स्त्री}{5;एक}/बुद्धि{स्त्री}{6;एक}
बुद्धि{स्त्री}{5;एक}
-
-
उपपदसम्बन्धः 16
-
बुद्धि_से
more_than_the_intelligence
-
-
GG
परतः
परतस्तु
परत्{पुं}{2;बहु}/परत्{पुं}{5;एक}/परत्{पुं}{6;एक}/परत्{नपुं}{5;एक}/परत्{नपुं}{6;एक}/पॄ3{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;पॄ;चुरादिः}
परतः{अव्य}
-
-
कर्ता 17
-
अत्यन्त_पर
superior
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
LLGL
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
प्रतियोगी 14
-
(है)
is
सः
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 20
-
वह
that
-
-
G
(आत्मा)
-
(आत्मन्{पुं}{1;एक})
(आत्मन्){पुं}{1;एक}
-
-
कर्ता 20
-
(आत्मा)
soul
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
3.42.Aएवम्
3.42.Bएवं
3.42.Cएवम्{अव्य}
3.42.Dएवम्{अव्य}
3.42.E-
3.42.F-
3.42.Gक्रियाविशेषणम् 4
3.42.H-
3.42.Iइस_प्रकार
3.42.Jthus
3.42.K-
3.42.L-
3.42.MGG
बुद्धेः
बुद्धेः
बुद्धि{स्त्री}{5;एक}/बुद्धि{स्त्री}{6;एक}
बुद्धि{स्त्री}{5;एक}
-
-
उपपदसम्बन्धः 3
-
बुद्धि_से
of_intelligence
-
-
GG
परम्
परं
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर{नपुं}{2;एक}
-
-
कर्म 4
-
पर
superior
-
-
LG
बुद्ध्वा
बुद्ध्वा
बुध्1{कृत्_प्रत्ययः:क्त्वा;बुधिर्;भ्वादि}
बुध्{कृत्_प्रत्ययः:क्त्वा;बुधिँर्;भ्वादिः}
-
-
पूर्वकालः 13
-
जानकर
so_knowing
-
-
GG
आत्मना
-
आत्मन्{पुं}{3;एक}
आत्मन्{पुं}{3;एक}
-
-
करणम् 7
-
बुद्धि_के_द्वारा
by_deliberate_intelligence
आत्मानम्
-
आत्मन्{पुं}{2;एक}
आत्मन्{पुं}{2;एक}
-
-
कर्म 7
-
मन_को
of_the_mind
संस्तभ्य
संस्तभ्यात्मानमात्मना
संस्तभ्य
सम्_स्तम्भ्{कृत्_प्रत्ययः:ल्यप्;सम्_ष्टभिँ;भ्वादिः}
-
-
पूर्वकालः 13
-
वश_में_करके
by_steadying
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGGGGLG
महान्-बाहो
महाबाहो
महाबाहु{पुं}{8;एक}/महाबाहु{नपुं}{8;एक}
महाबाहु{पुं}{8;एक}
<महत्-बाहो>Bs6
महान्तौ बाहू यस्य सः = महाबाहुः सम्बोधने महाबाहो
सम्बोध्यः 13
-
हे_महाबाहो
O_mighty-armed_one
-
-
LGGG
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 13
-
(तू)
you
काम-रूपम्
कामरूपं
काम-रूप{नपुं}{1;एक}/रूप{नपुं}{2;एक}
काम-रूप{पुं}{1;एक}
<काम-रूपम्>Bs6
कामः रूपम् यस्य सः = कामरूपः तम् कामरूपम्
विशेषणम् 12
-
कामरूप
the_form_of_lust
-
-
GLGG
दुरासदम्
दुरासदम्
दुरासद{पुं}{2;एक}
दुरासद{पुं}{2;एक}
-
-
विशेषणम् 12
-
दुर्जय
formidable
-
-
LGLL
शत्रुम्
शत्रुं
शत्रु{पुं}{2;एक}
शत्रु{पुं}{2;एक}
-
-
कर्म 13
-
शत्रु_को
the_enemy
-
-
GG
जहि
जहि
हन्1{कर्तरि;लोट्;म;एक;परस्मैपदी;हनँ;अदादिः}
हन्{कर्तरि;लोट्;म;एक;परस्मैपदी;हनँ;अदादिः}
-
-
-
-
मार_डाल
conquer
-
-
LL