2.7.A | कार्पण्य-दोष-उपहत-स्वभावः |
2.7.B | कार्पण्यदोषोपहतस्वभावः |
2.7.C | कार्पण्य-दोषन्-उपहत-स्वभाव{पुं}{1;एक} |
2.7.D | कार्पण्य-दोष-उपहत-स्वभाव{पुं}{1;एक} |
2.7.E | <<<कार्पण्य-दोषः>K6-उपहत>T3-स्वभावः>Bs6 |
2.7.F | कार्पण्यम् एव दोषः = कार्पण्यदोषः, कार्पण्यदोषेण उपहतः = कार्पण्यदोषोपहतः, कार्पण्यदोषोपहतः स्वभावः यस्य सः = कार्पण्यदोषोपहतस्वभावः |
2.7.G | विशेषणम् 3 |
2.7.H | - |
2.7.I | कायरतारूप_दोष_से_उपहत_स्वभाववाला |
2.7.J | having_smitten_by_the_vice_of_faint-heartedness |
2.7.K | - |
2.7.L | - |
2.7.M | GGLGGLLGLGG |