2.1.Aतथा
2.1.Bतथा
2.1.Cतथा{अव्य}
2.1.Dतथा{अव्य}
2.1.E-
2.1.F-
2.1.Gक्रियाविशेषणम् 11
2.1.H-
2.1.Iउस_प्रकार
2.1.Jas_mentioned_before
2.1.K-
2.1.L-
2.1.MLG
कृपया
कृपयाविष्टमश्रुपूर्णाकुलेक्षणम्
कृपा{स्त्री}{3;एक}
कृपा{स्त्री}{3;एक}
-
-
हेतुः 3
-
करुणा_से
with_pity
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LLGGGGLGGLGLL
आविष्टम्
-
आविष्ट{पुं}{2;एक}
आङ्_विष्{कृत्_प्रत्ययः:क्त;आङ्_विषॢँ;जुहोत्यादिः;पुं}{2;एक}
-
-
समुच्चितम् 4
-
व्याप्त
overwhelmed
(च)
-
(च{अव्य})
(च){अव्य}
-
-
विशेषणम् 7
-
(और)
and
अश्रु-पूर्ण-आकुल-ईक्षणम्
-
अश्रु-पूर्ण-आकुल-ईक्षण{पुं}{2;एक}
अश्रु-पूर्ण-आकुल-ईक्षण{नपुं}{2;एक}
<<<अश्रु-पूर्ण>T3-आकुल>Di-ईक्षणम्>Bs6
अश्रुभिः पूर्णे = अश्रुपूर्णे, अश्रुपूर्णे आकुले च = अश्रुपूर्णाकुले, अश्रुपूर्णाकुले ईक्षणे यस्य सः = अश्रुपूर्णाकुलेक्षणः तं अश्रुपूर्णाकुलेक्षणम्
समुच्चितम् 4
-
आँसुओं_से_पूर्ण_तथा_व्याकुल_नेत्रोंवाले
whose_eyes_were_filled_with_tears_and_agitated
विषीदन्तम्
विषीदन्तमिदं
विषीदन्त{पुं}{2;एक}
वि_सद्{कृत्_प्रत्ययः:शतृ;वि_षदॢँ;भ्वादिः;पुं}{2;एक}
-
-
समुच्चितम् 4
-
शोकयुक्त
who_was_full_of_sorrow
-
-
LGGGLG
तम्
तं
तद्{पुं}{2;एक}
तद्{पुं}{2;एक}
-
-
कर्म 11
-
उसको_(अर्जुन_के_प्रति)
unto_Arjuna
-
-
G
मधुसूदनः
मधुसूदनः
मधुसूदन{पुं}{1;एक}
मधुसूदन{पुं}{1;एक}
-
-
कर्ता 11
-
भगवान्_मधुसूदन_ने
Madhusudana
मधुं सूदयतीति मधुसूदनः
-
LLGLG
इदम्
-
इदम्{नपुं}{2;एक}
इदम्{नपुं}{2;एक}
-
-
विशेषणम् 10
-
यह
the_following
वाक्यम्
वाक्यमुवाच
वाक्य{नपुं}{2;एक}
वाक्य{नपुं}{2;एक}
-
-
कर्मसमानाधिकरणम् 11
-
वचन
words
-
-
GGLGL
उवाच
-
ब्रू1{कर्तरि;लिट्;प्र;एक;परस्मैपदी;ब्रूञ्;अदादिः}
वच्{कर्तरि;लिट्;प्र;एक;परस्मैपदी;वचँ;अदादिः}
-
-
-
-
कहा
addressed
2.2.Aअर्जुन
2.2.B-
2.2.Cअर्जुन{पुं}{8;एक}
2.2.Dअर्जुन{पुं}{8;एक}
2.2.E-
2.2.F-
2.2.Gसम्बोध्यः 10
2.2.H-
2.2.Iहे_अर्जुन
2.2.JO_Arjuna
अन्-आर्य-जुष्टम्
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन
अनार्य-जुष्ट{पुं}{2;एक}/जुष्ट{नपुं}{1;एक}/जुष्ट{नपुं}{2;एक}
अनार्य-जुष्ट{पुं}{2;एक}
<न-<आर्य-जुष्टम्>T3>Tn
आर्यै जुष्टं = आर्यजुष्टं, न आर्यजुष्टं = अनार्यजुष्टं
विशेषणम् 8
-
न_तो_यह_श्रेष्ठ_पुरुषों_द्वारा_आचरित
shunned_by_noble_souls
-
-
LGLGGGGGLGLLGGLL
अ-स्वर्ग्यम्
-
अ-स्वर्ग्य{पुं}{2;एक}/स्वर्ग्य{नपुं}{1;एक}/स्वर्ग्य{नपुं}{2;एक}
-स्वर्ग्य{पुं}{2;एक}
<न-स्वर्ग्यम्>Tn
न स्वर्ग्यम् = अस्वर्ग्यम्
विशेषणम् 8
-
न_स्वर्ग_को_देनेवाला
neither_heaven
अ-कीर्ति-करम्
-
अ-कीर्तिकर{पुं}{2;एक}/कीर्तिकर{नपुं}{1;एक}/कीर्तिकर{नपुं}{2;एक}
-कीर्तिकर{पुं}{2;एक}
<न-<कीर्ति-करम्>U>Tn
कीर्तिं करोतीति = कीर्तिकरं, न कीर्तिकरं = अकीर्तिकरं
विशेषणम् 8
-
न_कीर्तिवाला
nor_fame
इदम्
-
इदम्{नपुं}{2;एक}
इदम्{नपुं}{2;एक}
-
-
विशेषणम् 6
-
यह
this
कश्मलम्
कश्मलमिदं
कश्मल{नपुं}{2;एक}
कश्मल{नपुं}{2;एक}
-
-
विशेषणम् 8
-
मोह
infatuation
-
-
GLGLG
विषमे
विषमे
विषम{पुं}{7;एक}/विषम{नपुं}{1;द्वि}/विषम{नपुं}{2;द्वि}/विषम{नपुं}{7;एक}/विषमा{स्त्री}{1;द्वि}/विषमा{स्त्री}{2;द्वि}
विषम{नपुं}{7;एक}
-
-
अधिकरणम् 10
-
असमय_में
at_this_odd_hour
-
-
LGG
त्वा
-
युष्मद्{2;एक}
युष्मद्{2;एक}
-
-
कर्म 10
-
तुमको
unto_you
कुतः
कुतस्त्वा
कुतः{अव्य}
कुतः{अव्य}
-
-
अपादानम् 10
-
किस_हेतु_से
how
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
LGG
समुपस्थितम्
समुपस्थितम्
समुपस्थित{नपुं}{1;एक}
सम्_उप_स्था{कृत्_प्रत्ययः:क्त;सम्_उप_ष्ठा;भ्वादिः;नपुं}{1;एक}
-
-
-
-
प्राप्त_हुआ
has_overtaken
-
-
GLGLL
2.3.Aपार्थ
2.3.Bपार्थ
2.3.Cपार्थ{पुं}{8;एक}
2.3.Dपार्थ{पुं}{8;एक}
2.3.E-
2.3.F-
2.3.Gसम्बोध्यः 5
2.3.H-
2.3.Iहे_पृथापुत्र
2.3.JO_son_of_Prtha
2.3.K-
2.3.L-
2.3.MGL
क्लैब्यम्
क्लैब्यं
क्लैब्य{नपुं}{1;एक}/क्लैब्य{नपुं}{2;एक}
क्लैब्य{नपुं}{2;एक}
-
-
कर्म 5
-
नपुंसकता_को
unmanliness
क्लीबस्य भावः क्लैब्यम्
-
GG
मा
मा
मा{अव्य}
मा{अव्य}
-
-
सम्बन्धः 4
-
मत
not
-
-
G
स्म
स्म
स्म{अव्य}
स्म{अव्य}
-
-
सम्बन्धः 5
-
हो
be
-
-
L
गमः(अगमः)
गमः
गम{पुं}{1;एक}
गम{पुं}{1;एक}
-
-
-
-
प्राप्त
yield
-
-
GG
एतत्
-
एतद्{नपुं}{1;एक}
एतद्{नपुं}{1;एक}
-
-
कर्ता 9
-
यह
this
त्वयि
-
युष्मद्{7;एक}
युष्मद्{7;एक}
-
-
अधिकरणम् 9
-
तुम्हारे_लिए
unto_you
नैतत्त्वय्युपपद्यते
न{अव्य}
{अव्य}
-
-
सम्बन्धः 9
-
नहीं
does_not
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88)) / चर्त्व-सन्धिः (खरि च (8।4।55)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGGLLGLG
उपपद्यते
-
उप_पद्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;पदँ;दिवादिः}
उप_पद्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;उप_पदँ;दिवादिः}
-
-
-
-
उचित_जान_पड़ती
become_you
परन्तप
परन्तप
परन्तप{पुं}{8;एक}
परन्तप{पुं}{8;एक}
-
-
सम्बोध्यः 14
-
हे_परंतप
O_conqueror_of_the_enemies
परान् शत्रून् तापयति
-
LGLL
क्षुद्रम्
क्षुद्रं
क्षुद्र{पुं}{2;एक}/क्षुद्र{नपुं}{1;एक}/क्षुद्र{नपुं}{2;एक}
क्षुद्र{नपुं}{2;एक}
-
-
विशेषणम् 12
-
तुच्छ
base
-
-
GG
हृदय-दौर्बल्यम्
हृदयदौर्बल्यं
हृदय-दौर्बल्य{नपुं}{1;एक}/दौर्बल्य{नपुं}{2;एक}
हृदय-दौर्बल्य{नपुं}{2;एक}
<हृदय-दौर्बल्यं>T6
हृदयस्य दौर्बल्यं = हृदयदौर्बल्यं
कर्म 13
-
हृदय_की_दुर्बलता_को
Faint-heartedness
-
-
LLLGGG
त्यक्त्वा
त्यक्त्वोत्तिष्ठ
त्यज्1{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
त्यज्{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
-
-
पूर्वकालः 14
-
त्यागकर
shaking_off
-
गुण-सन्धिः (आद्गुणः (6।1।87))
GGGL
उत्तिष्ठ
-
उद्_स्था1{कर्तरि;लोट्;म;एक;परस्मैपदी;ष्ठा;भ्वादिः}
उद्_स्था{कर्तरि;लोट्;म;एक;परस्मैपदी;उद्_ष्ठा;भ्वादिः}
-
-
-
-
खड़े_हो_जाओ
stand_up
2.4.Aमधुसूदन
2.4.Bमधुसूदन
2.4.Cमधुसूदन{पुं}{8;एक}
2.4.Dमधुसूदन{पुं}{8;एक}
2.4.E-
2.4.F-
2.4.Gसम्बोध्यः 9
2.4.H-
2.4.Iहे_मधुसूदन
2.4.JO_Madhusudana
2.4.Kमधुं सूदयतीति मधुसूदनः
2.4.L-
2.4.MLLGLL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 9
-
मैं
I
भीष्मम्
भीष्ममहं
भीष्म{पुं}{2;एक}
भीष्म{पुं}{2;एक}
-
-
समुच्चितम् 4
-
भीष्मपितामह_के
unto_Bhisma
-
-
GGLG
च{अव्य}
{अव्य}
-
-
कर्म 9
-
और
and
-
-
L
द्रोणम्
द्रोणं
द्रोण{पुं}{2;एक}
द्रोण{पुं}{2;एक}
-
-
समुच्चितम् 4
-
द्रोणाचार्य_के
unto_Drona
-
-
GG
सङ्ख्ये
सङ्ख्ये
सङ्ख्य{नपुं}{7;एक}
सङ्ख्य{नपुं}{7;एक}
-
-
अधिकरणम् 9
-
रणभूमि_में
on_the_battlefield
-
-
GG
इषुभिः
इषुभिः
इषु{पुं}{3;बहु}
इषु{पुं}{3;बहु}
-
-
करणम् 9
-
बाणों_से
with_arrows
-
-
LLG
कथम्
कथं
कथम्{अव्य}
कथम्{अव्य}
-
-
क्रियाविशेषणम् 9
-
किस_प्रकार
how
-
-
LG
प्रतियोत्स्यामि
प्रतियोत्स्यामि
प्रतियोत्स्यामि
प्रति_युध{कर्तरि;लृट्;उ;एक;परस्मैपदी;प्रति_युधँ;दिवादिः}
-
-
-
-
विरुद्ध_लड़ूँगा
shall_fight
-
-
LLGGL
अरिसूदन
-
अरिसूदन{पुं}{8;एक}
अरिसूदन{पुं}{8;एक}
-
-
सम्बोध्यः 13
-
हे_अरिसूदन
O_slayer_of_the_enemies
अरीन् सूदयतीति अरिसूदनः
(तौ)
-
(तद्{पुं}{1;द्वि})
(तद्){पुं}{1;द्वि}
-
-
कर्ता 13
-
(वे)
they_both
पूजा-अर्हौ
पूजार्हावरिसूदन
पूजा-अर्ह{पुं}{1;द्वि}
पूजा-अर्ह{पुं}{1;द्वि}
<पूजा-अर्हौ>T7
पूजायां अर्हः = पूजार्हः तौ पूजार्हौ
कर्तृसमानाधिकरणम् 13
-
पूजनीय
worthy_of_deepest_reverence
-
यान्तवान्त-सन्धिः (एचोऽयवायावः (6।1।78))
GGGLLGLL
(स्तः)
-
(अस्2{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;द्वि;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
2.5.Aहि
2.5.Bहि
2.5.Cहि{अव्य}
2.5.Dहि{अव्य}
2.5.E-
2.5.F-
2.5.Gसम्बन्धः 10
2.5.H-
2.5.Iक्योंकि
2.5.Jbecause
2.5.K-
2.5.L-
2.5.ML
महत्-अनुभावान्
महानुभावान्
महानुभाव{पुं}{2;बहु}
महानुभाव{पुं}{2;बहु}
<महत्-अनुभावान्>Bs6
महान् अनुभावः यस्य सः = महानुभावः तान् महानुभावान्
विशेषणम् 3
-
महानुभाव
noble
-
-
LGLGG
गुरून्
गुरूनहत्वा
गुरु{पुं}{2;बहु}
गुरु{पुं}{2;बहु}
-
-
कर्म 4
-
गुरुजनों_को
elders
-
-
LGLGG
अ-हत्वा
-
अहत्वा
-हन्{कृत्_प्रत्ययः:क्त्वा;हनँ;अदादिः}
-
-
पूर्वकालः 11
-
न_मारकर
without_slaying
इह
-
इह{अव्य}
इह{अव्य}
-
-
विशेषणम् 6
-
इस
in_this
लोके
लोके
लोक{पुं}{7;एक}
लोक{पुं}{7;एक}
-
-
अधिकरणम् 11
-
लोक_में
world
-
-
GG
भैक्ष्यम्
भैक्ष्यमपीह
भैक्ष्यम्
भैक्ष्य{नपुं}{2;एक}
-
-
कर्म 8
-
भिक्षा_का_अन्न
alms
भिक्षाणां समूहः भिक्षायाः इदं वा
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLGL
भोक्तुम्
भोक्तुं
भुज्1{कृत्_प्रत्ययः:तुमुन्;भुजोँ;तुदादिः}/भुज्2{कृत्_प्रत्ययः:तुमुन्;भुजँ;रुधादिः}
भुज्{कृत्_प्रत्ययः:तुमुन्;भुजँ;रुधादिः}
-
-
प्रयोजनम् 10
-
खाना
to_live_on
-
-
GG
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 8
-
भी
even
श्रेयः
श्रेयो
श्रेय{पुं}{1;एक}
श्रेयस्{नपुं}{1;एक}
-
-
कर्ता 11
-
कल्याणकारक
better
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
गुरून्
गुरूनिहैव
गुरु{पुं}{2;बहु}
गुरु{पुं}{2;बहु}
-
-
कर्म 13
-
गुरुजनों_को
elders
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
LGLGL
हत्वा
हत्वार्थर्थकामांस्तु
हन्1{कृत्_प्रत्ययः:क्त्वा;हनँ;अदादिः}
हन्{कृत्_प्रत्ययः:क्त्वा;हनँ;अदादिः}
-
-
पूर्वकालः 20
-
मारकर
after_killing
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34))
GGGLGGL
तु
-
तु{अव्य}
तु{अव्य}
-
-
सम्बन्धः 13
-
तो
even
इह
-
इह{अव्य}
इह{अव्य}
-
-
अधिकरणम् 20
-
यहाँ_(इस_लोक_में)
in_this_life
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 15
-
ही
after_all
रुधिर-प्रदिग्धान्
-
रुधिर-प्रदिग्धान्
रुधिर-प्र_दिह्{कृत्_प्रत्ययः:क्त;प्र_दिहँ;अदादिः;पुं}{2;बहु}
<रुधिर-प्रदिग्धान्>T3
रुधिरैः प्रदिग्धम् = रुधिरप्रदिग्धम् तान् रुधिरप्रदिग्धान्
विशेषणम् 19
-
रुधिर_से_सने_हुए
bloodstained
अर्थ-कामान्
-
अर्थ-काम{पुं}{2;बहु}
अर्थ-काम{पुं}{2;बहु}
<अर्थ-कामान्>U
अर्थम् कामयन्ते इति = अर्थकामाः तान् अर्थकामान्
विशेषणम् 19
-
अर्थ_और_कामरूप
in_the_form_of_wealth_and_sense-enjoyments
भोगान्
भोगान्रुधिरप्रदिग्धान्
भोग{पुं}{2;बहु}
भोग{पुं}{2;बहु}
-
-
कर्म 20
-
भोगों_को
pleasures
-
-
GGLLGLGG
भुञ्जीय
भुञ्जीय
भुज्2{कर्तरि;विधिलिङ्;उ;एक;आत्मनेपदी;भुजँ;रुधादिः}
भुज्{कर्तरि;विधिलिङ्;उ;एक;आत्मनेपदी;भुजँ;रुधादिः}
-
-
-
-
भोगूँगा
shall_enjoy
-
-
GGL
2.6.Aनः
2.6.B-
2.6.Cअस्मद्{6;बहु}
2.6.Dअस्मद्{6;बहु}
2.6.E-
2.6.F-
2.6.Gषष्ठीसम्बन्धः 3
2.6.H-
2.6.Iहमारे_लिये
2.6.Jfor_us
कतरत्
कतरन्नो
कतरत्
कतरत्{नपुं}{1;एक}
-
-
विभक्तम् 3
-
दोनों_में_से_कौन-सा
which_from_two_(to_fight_or_not_to_fight)
-
अनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45))
LLGG
गरीयः
गरीयो
गरीयस्{नपुं}{1;एक}/गरीयस्{नपुं}{2;एक}
गरीयस्{नपुं}{1;एक}
-
-
कर्ता 4
-
श्रेष्ठ
preferable
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
यद्वा
यद्वा
यद्वा{अव्य}
यद्वा{अव्य}
-
-
-
-
अथवा
or
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GG
(वयम्)
-
(अस्मद्{1;बहु})
(अस्मद्){1;बहु}
-
-
कर्ता 7
-
हम
we
जयेम
जयेम
जि1{कर्तरि;विधिलिङ्;उ;बहु;परस्मैपदी;जि;भ्वादिः}
जि{कर्तरि;विधिलिङ्;उ;बहु;परस्मैपदी;जि;भ्वादिः}
-
-
-
-
जीतेंगे
shall_win
-
-
LGL
यदि_वा
यदि_वा
यदि{अव्य}_वा/वा{अव्य}
यदि{अव्य}_वा{अव्य}
-
-
-
-
या
or
-
-
LL
(ते)
-
(तद्{पुं}{1;बहु})
(तद्){पुं}{1;बहु}
-
-
कर्ता 11
-
(वे)
they
नः
नो
अस्मद्{6;बहु}
अस्मद्{6;बहु}
-
-
कर्म 11
-
हमको
us
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
G
जयेयुः
जयेयुः
जि1{कर्तरि;विधिलिङ्;प्र;बहु;परस्मैपदी;जि;भ्वादिः}
जि{कर्तरि;विधिलिङ्;प्र;बहु;परस्मैपदी;जि;भ्वादिः}
-
-
-
-
जीतेंगे
will_conquer
-
-
LGG
एतत्
-
एतद्{नपुं}{2;एक}
एतद्{नपुं}{2;एक}
-
-
कर्म 15
-
यह
this
चैतद्विद्मः
च{अव्य}
{अव्य}
-
-
-
-
भी
also
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GGGG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 15
-
नहीं
not
-
-
L
विद्मः
-
विद्1{कर्तरि;लट्;उ;बहु;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;उ;बहु;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जानते
do_know
यान्
यानेव
यद्{पुं}{2;बहु}
यद्{पुं}{2;बहु}
-
-
कर्म 17
-
जिनको
whom
-
-
GGL
हत्वा
हत्वा
हन्1{कृत्_प्रत्ययः:क्त्वा;हनँ;अदादिः}
हन्{कृत्_प्रत्ययः:क्त्वा;हनँ;अदादिः}
-
-
पूर्वकालः 19
-
मारकर
by_killing
-
-
GG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 19
-
नहीं
do_not
-
-
L
जिजीविषामः
जिजीविषामस्तेऽवस्थिताः
जिजीविषामः
जीव्_सन्{कर्तरि;लट्;उ;बहु;परस्मैपदी;जीवँ_सन्;भ्वादिः}
-
-
-
-
जीना_चाहते
wish_to_live
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
LGLGGGGLG
ते
-
तद्{पुं}{1;बहु}
तद्{पुं}{1;बहु}
-
-
प्रतियोगी 21
-
वे
they
एव
-
एव{अव्य}
एव{अव्य}
-
-
अनुयोगी 22
-
ही
very
धार्तराष्ट्राः
धार्तराष्ट्राः
धार्तराष्ट्र{पुं}{1;बहु}
धार्तराष्ट्र{पुं}{1;बहु}
-
-
कर्ता 25
-
धृतराष्ट्र_के_पुत्र
sons_of_Dhrtarastra
-
-
GLGG
प्रमुखे
प्रमुखे
प्रमुख{पुं}{7;एक}/प्रमुख{नपुं}{1;द्वि}/प्रमुख{नपुं}{2;द्वि}/प्रमुख{नपुं}{7;एक}/प्रमुखा{स्त्री}{1;द्वि}/प्रमुखा{स्त्री}{2;द्वि}
प्रमुख{नपुं}{7;एक}
-
-
अधिकरणम् 24
-
हमारे_सामने_मुकाबले_में
before_us_in_the_enemy_ranks
-
-
GLG
अवस्थिताः
-
अवस्थित{पुं}{1;बहु}
अव_स्था{कृत्_प्रत्ययः:क्त;अव_ष्ठा;भ्वादिः;पुं}{1;बहु}
-
-
कर्तृसमानाधिकरणम् 25
-
खड़े
stand
(सन्ति)
-
(अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
2.7.Aकार्पण्य-दोष-उपहत-स्वभावः
2.7.Bकार्पण्यदोषोपहतस्वभावः
2.7.Cकार्पण्य-दोषन्-उपहत-स्वभाव{पुं}{1;एक}
2.7.Dकार्पण्य-दोष-उपहत-स्वभाव{पुं}{1;एक}
2.7.E<<<कार्पण्य-दोषः>K6-उपहत>T3-स्वभावः>Bs6
2.7.Fकार्पण्यम् एव दोषः = कार्पण्यदोषः, कार्पण्यदोषेण उपहतः = कार्पण्यदोषोपहतः, कार्पण्यदोषोपहतः स्वभावः यस्य सः = कार्पण्यदोषोपहतस्वभावः
2.7.Gविशेषणम् 3
2.7.H-
2.7.Iकायरतारूप_दोष_से_उपहत_स्वभाववाला
2.7.Jhaving_smitten_by_the_vice_of_faint-heartedness
2.7.K-
2.7.L-
2.7.MGGLGGLLGLGG
धर्म-सम्मूढ-चेताः
धर्मसम्मूढचेताः
धर्मन्-सम्मूढ-चेता{स्त्री}{1;बहु}/चेता{स्त्री}{2;बहु}/चेता{स्त्री}{8;बहु}
धर्मन्-सम्मूढ-चेतस्{पुं}{1;बहु}
<<धर्म-सम्मूढ>T7-चेताः>Bs6
धर्मे सम्मूढः = धर्मसम्मूढः, धर्मसम्मूढः चेतः यस्य सः = धर्मसम्मूढचेताः
विशेषणम् 3
-
धर्म_के_विषय_में_मोहितचित्त
mind_puzzled_with_regard_to_duty
-
-
GLGGLGG
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 5
-
(मैं)
I
त्वाम्
त्वां
युष्मद्{2;एक}
युष्मद्{2;एक}
-
-
कर्म 5
-
आपसे
unto_You
-
-
G
पृच्छामि
पृच्छामि
प्रछ्1{कर्तरि;लट्;उ;एक;परस्मैपदी;प्रछँ;तुदादिः}
प्रछ्{कर्तरि;लट्;उ;एक;परस्मैपदी;प्रछँ;तुदादिः}
-
-
-
-
पूछता_हूँ
beseech
-
-
GGL
यत्
यच्छ्रेयः
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
सम्बन्धः 10
-
जो
that_which
-
जश्त्व-श्चुत्व-चर्त्व-छत्व (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40)-खरि च (8।4।55)-शश्छोऽटि (8।4।63))
GGG
निश्चितम्
-
निश्चित{पुं}{2;एक}/निश्चित{नपुं}{1;एक}/निश्चित{नपुं}{2;एक}
निश्चित{नपुं}{1;एक}
-
-
विशेषणम् 8
-
निश्चित
decidedly
श्रेयः
-
श्रेय{पुं}{1;एक}/श्रेयस्{नपुं}{1;एक}/श्रेयस्{नपुं}{2;एक}
श्रेयस्{नपुं}{1;एक}
-
-
कर्ता 9
-
कल्याणकारक
good
स्यात्
स्यान्निश्चितं
अस्2{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
प्रतियोगी 6
-
हो
may_be
-
अनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45))
GGLG
तत्
तन्मे
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
अनुयोगी 12
-
वह
that
-
अनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45))
GG
मे
-
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
कर्म(षष्ठीविभक्तिः) 12
-
मेरे_लिये
unto_me
ब्रूहि
ब्रूहि
ब्रू1{कर्तरि;लोट्;म;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
ब्रू{कर्तरि;लोट्;म;एक;परस्मैपदी;ब्रूञ्;अदादिः}
-
-
-
-
कहिये
tell
-
-
GL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 16
-
मैं
I
ते
-
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 15
-
आपका
your
शिष्यः
शिष्यस्तेऽहं
शिष्य{पुं}{1;एक}
शिष्य{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 16
-
शिष्य
disciple
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GGGG
(अस्मि)
-
(अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हूँ)
am
त्वाम्
त्वां
युष्मद्{2;एक}
युष्मद्{2;एक}
-
-
कर्म 18
-
आपके
in_You
-
-
G
प्रपन्नम्
प्रपन्नम्
प्रपन्न{पुं}{2;एक}/प्रपन्न{नपुं}{1;एक}/प्रपन्न{नपुं}{2;एक}
प्र_पद्{कृत्_प्रत्ययः:क्त;प्र_पदँ;दिवादिः;नपुं}{1;एक}
-
-
विशेषणम् 19
-
शरण_हए
taken_refuge
-
-
LGL
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 20
-
मुझको
me
-
-
G
शाधि
शाधि
शास्1{कर्तरि;लोट्;म;एक;परस्मैपदी;शासुँ;अदादिः}
शास्{कर्तरि;लोट्;म;एक;परस्मैपदी;शासुँ;अदादिः}
-
-
-
-
शिक्षा_दीजिये
instruct
-
-
GL
2.8.Aहि
2.8.Bहि
2.8.Cहि{अव्य}
2.8.Dहि{अव्य}
2.8.E-
2.8.F-
2.8.G-
2.8.H-
2.8.Iक्योंकि
2.8.Jfor
2.8.K-
2.8.L-
2.8.ML
भूमौ
भूमावसपत्नमृद्धं
भूमि{स्त्री}{7;एक}
भूमि{स्त्री}{7;एक}
-
-
अधिकरणम् 10
-
भूमि_में
on_this_earth
-
यान्तवान्त-सन्धिः (एचोऽयवायावः (6।1।78))
GGLLGGGG
अ-सपत्नम्
-
अ-सपत्न{पुं}{2;एक}
-सपत्न{नपुं}{2;एक}
<न-सपत्नम्>Bsmn
न सपत्नः यस्य = असपत्नः तम् असपत्नम्
विशेषणम् 5
-
निष्कण्टक
undisputed sovereignty
ऋद्धम्
-
ऋद्ध{पुं}{2;एक}/ऋद्ध{नपुं}{1;एक}/ऋद्ध{नपुं}{2;एक}
ऋध्{कृत्_प्रत्ययः:क्त;ऋधुँ;दिवादिः;नपुं}{2;एक}
-
-
विशेषणम् 5
-
धनधान्य-सम्पन्न
an_affluent
राज्यम्
राज्यं
राज्य{पुं}{2;एक}/राज्य{नपुं}{1;एक}/राज्य{नपुं}{2;एक}
राज्य{नपुं}{2;एक}
-
-
समुच्चितम् 6
-
राज्य_को
kingdom
-
-
GG
चाधिपत्यम्
च{अव्य}
{अव्य}
-
-
कर्म 10
-
और
and
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGL
सुराणाम्
सुराणामपि
सुर{पुं}{6;बहु}/सुरा{स्त्री}{6;बहु}
सुर{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 9
-
देवताओं_के
of_the_gods
-
-
LGGLL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 7
-
भी
even
आधिपत्यम्
-
आधिपत्य{नपुं}{1;एक}/आधिपत्य{नपुं}{2;एक}
आधिपत्य{नपुं}{2;एक}
-
-
समुच्चितम् 6
-
स्वामित्व_को
lordship
अवाप्य
अवाप्य
अव_आप्1{कृत्_प्रत्ययः:ल्यप्;आपॢँ;स्वादिः}/अव_आप्2{कृत्_प्रत्ययः:ल्यप्;आपॢँ;चुरादिः}
अव_आप्{कृत्_प्रत्ययः:ल्यप्;अव_आपॢँ;स्वादिः}
-
-
पूर्वकालः 14
-
प्राप्त_होकर
obtaining
-
-
LGL
(तत्)
-
(तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक})
(तद्){नपुं}{2;एक}
-
-
कर्म(+i) 14
-
(उसको)
that
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 14
-
(मैं)
I
न{अव्य}
{अव्य}
-
-
सम्बन्धः 14
-
नहीं
do_not
-
-
L
प्रपश्यामि
प्रपश्यामि
प्र_दृश्1{कर्तरि;लट्;उ;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
प्र_दृश्{कर्तरि;लट्;उ;एक;परस्मैपदी;प्र_दृशिँर्;भ्वादिः}
-
-
-
-
देखता_हूँ
see
-
-
LGGL
यत्
-
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{1;एक}
-
-
कर्ता(-i) 20
-
जो
any_means_that
मम
ममापनुद्याद्यच्छोकमुच्छोषणमिन्द्रियाणाम्
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 17
-
मेरी
my
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / जश्त्व-श्चुत्व-चर्त्व-छत्व (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40)-खरि च (8।4।55)-शश्छोऽटि (8।4।63))
GGLGGGGGGGLGGLGG
इन्द्रियाणाम्
-
इन्द्रिय{पुं}{6;बहु}/इन्द्रिय{नपुं}{6;बहु}
इन्द्रिय{नपुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 18
-
इन्द्रियों_के
senses
उच्छोषणम्
-
उच्छोषण{पुं}{2;एक}/उच्छोषण{नपुं}{1;एक}/उच्छोषण{नपुं}{2;एक}
उच्छोषण{नपुं}{2;एक}
-
-
विशेषणम् 19
-
सुखानेवाले
which_is_drying_up
शोकम्
-
शोक{पुं}{2;एक}
शोक{पुं}{2;एक}
-
-
कर्म 20
-
शोक_को
the_grief
अपनुद्यात्
-
अप_नुद्1{कर्तरि;आशीर्लिङ्;प्र;एक;उभयपदी;णुदँ;तुदादिः}
अप_नुद्{कर्तरि;आशीर्लिङ्;प्र;एक;उभयपदी;अप_णुदँ;तुदादिः}
-
-
-
-
दूर_कर_सके
can_drive_away
2.9.Aपरन्तप
2.9.Bपरन्तप
2.9.Cपरन्तप{पुं}{8;एक}
2.9.Dपरन्तप{पुं}{8;एक}
2.9.E-
2.9.F-
2.9.Gसम्बोध्यः 13
2.9.H-
2.9.Iहे_राजन्
2.9.Jthe_chastiser_of_the_enemies
2.9.K-
2.9.L-
2.9.MLGLL
गुडाकेशः
गुडाकेशः
गुडाकेश{पुं}{1;एक}
गुडाकेश{पुं}{1;एक}
-
-
कर्ता 5
-
निद्रा_को_जीतनेवाले_अर्जुन
Arjuna_the_master_at_curbing_ignorance
-
-
LGGG
हृषीकेशम्
हृषीकेशं
हृषीकेश{पुं}{2;एक}
हृषीकेश{पुं}{2;एक}
-
-
कर्म 5
-
अन्तर्यामी_श्रीकृष्ण_को
unto_Krisna_the_master_of_the_senses
-
-
LGGG
एवम्
एवमुक्त्वा
एवम्{अव्य}
एवम्{अव्य}
-
-
क्रियाविशेषणम् 5
-
इस_प्रकार
thus
-
-
GGGG
उक्त्वा
-
वच्1{कृत्_प्रत्ययः:क्त्वा;वचँ;अदादिः}
वच्{कृत्_प्रत्ययः:क्त्वा;वचँ;अदादिः}
-
-
पूर्वकालः 13
-
कहकर
spoken
न{अव्य}
{अव्य}
-
-
सम्बन्धः 7
-
नहीं
will_not
-
-
L
योत्स्ये
योत्स्य
युध्1{कर्तरि;लृट्;उ;एक;आत्मनेपदी;युधँ;दिवादिः}/युध्1{भावे;लृट्;उ;एक;आत्मनेपदी;युधँ;दिवादिः}
युध्{कर्तरि;लृट्;उ;एक;आत्मनेपदी;युधँ;दिवादिः}
-
-
प्रतियोगी 8
-
'युद्ध_करूँगा'
fight
-
यान्तवान्त-लोप-सन्धिः (एचोऽयवायावः (6।1।78)-लोपः शाकल्यस्य (8।3।19))
GL
इति
इति
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 11
-
यह
thus
-
-
LL
ह{अव्य}
{अव्य}
-
-
सम्बन्धः 13
-
स्पष्ट
clearly
-
-
L
गोविन्दम्
गोविन्दमुक्त्वा
गोविन्द{पुं}{2;एक}
गोविन्द{पुं}{2;एक}
-
-
कर्म 11
-
गोविन्द_से
unto_Krisna
-
-
GGGGG
उक्त्वा
-
वच्1{कृत्_प्रत्ययः:क्त्वा;वचँ;अदादिः}
वच्{कृत्_प्रत्ययः:क्त्वा;वचँ;अदादिः}
-
-
पूर्वकालः 13
-
कहकर
saying
तूष्णीम्
तूष्णीं
तूष्णीम्{अव्य}
तूष्णीम्{अव्य}
-
-
क्रियाविशेषणम् 13
-
चुप
silent
-
-
GG
बभूव
बभूव
भू1{कर्तरि;लिट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}/भू1{कर्तरि;लिट्;म;बहु;परस्मैपदी;भू;भ्वादिः}/भू1{कर्तरि;लिट्;उ;एक;परस्मैपदी;भू;भ्वादिः}/अस्2{कर्तरि;लिट्;प्र;एक;परस्मैपदी;असँ;अदादिः}/अस्2{कर्तरि;लिट्;म;बहु;परस्मैपदी;असँ;अदादिः}/अस्2{कर्तरि;लिट्;उ;एक;परस्मैपदी;असँ;अदादिः}
भू{कर्तरि;लिट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
हो_गये
became
-
-
LGL
2.10.Aभारत
2.10.Bभारत
2.10.Cभारत{नपुं}{8;एक}/भारत{पुं}{8;एक}
2.10.Dभारत{पुं}{8;एक}
2.10.E-
2.10.F-
2.10.Gसम्बोध्यः 13
2.10.H-
2.10.Iहे_भरतवंशी_धृतराष्ट्र
2.10.JO_Dhrtarastra_descendant_of_Bharata
2.10.K-
2.10.L-
2.10.MGLL
उभयोः
-
उभ{पुं}{6;द्वि}/उभ{पुं}{7;द्वि}/उभ{नपुं}{6;द्वि}/उभ{नपुं}{7;द्वि}/उभ{पुं}{6;द्वि}/उभ{पुं}{7;द्वि}/उभ{नपुं}{6;द्वि}/उभ{नपुं}{7;द्वि}/उभा{स्त्री}{6;द्वि}/उभा{स्त्री}{7;द्वि}/उभा{स्त्री}{6;द्वि}/उभा{स्त्री}{7;द्वि}
उभ{नपुं}{6;द्वि}
-
-
विशेषणम् 3
-
दोनों
of_both
सेनयोः
सेनयोरुभयोर्मध्ये
सेना{स्त्री}{6;द्वि}/सेना{स्त्री}{7;द्वि}
सेना{स्त्री}{6;द्वि}
-
-
षष्ठीसम्बन्धः 5
-
सेनाओं_के
of_the_armies
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLGLLGGG
मध्ये
-
मध्य{पुं}{7;एक}/मध्य{नपुं}{1;द्वि}/मध्य{नपुं}{2;द्वि}/मध्य{नपुं}{7;एक}/मध्या{स्त्री}{1;द्वि}/मध्या{स्त्री}{2;द्वि}
मध्य{पुं}{7;एक}
-
-
अधिकरणम् 5
-
बीच_में
in_the_midst
(स्थित्वा)
-
(स्था1{कृत्_प्रत्ययः:क्त्वा;ष्ठा;भ्वादिः})
(स्था){कृत्_प्रत्ययः:क्त्वा;ष्ठा;भ्वादिः}
-
-
पूर्वकालः 13
-
(रुककर)
situated
विषीदन्तम्
विषीदन्तमिदं
विषीदत्{पुं}{2;एक}
वि_सद्{कृत्_प्रत्ययः:शतृ;वि_षदॢँ;भ्वादिः;पुं}{2;एक}
-
-
विशेषणम् 7
-
शोक_करते_हुए
grieving
-
-
LGGGLG
तम्
तमुवाच
तद्{पुं}{2;एक}
तद्{पुं}{2;एक}
-
-
कर्म 13
-
उसको_(अर्जुन_को)
unto_him_(Arjuna)
-
-
GLGL
हृषीकेशः
हृषीकेशः
हृषीकेश{पुं}{1;एक}
हृषीकेश{पुं}{1;एक}
-
-
कर्ता 13
-
अन्तर्यामी_श्रीकृष्ण_ने
the_master_of_the_senses_Krisna
-
-
LGGG
प्रहसन्
प्रहसन्निव
प्रहसत्{पुं}{1;एक}
प्र_हस्{कृत्_प्रत्ययः:शतृ;प्र_हसँ;भ्वादिः}
-
-
समानकालः 13
-
हँसते_हुए
smiling
-
ङमुडागम-सन्धिः (ङमो ह्रस्वादचि ङमुण्नित्यम् (8।3।32))
LLGLL
इव
-
इव{अव्य}
इव{अव्य}
-
-
सम्बन्धः 9
-
जैसे
as_if
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{2;एक}
-
-
विशेषणम् 12
-
यह
the_following
वचः
वचः
वच{पुं}{1;एक}/वचस्{नपुं}{1;एक}/वचस्{नपुं}{2;एक}
वचस्{नपुं}{2;एक}
-
-
कर्म 13
-
वचन
words
-
-
LG
उवाच
-
वच्1{कर्तरि;लिट्;उ;एक;परस्मैपदी;वचँ;अदादिः}/वच्1{कर्तरि;लिट्;प्र;एक;परस्मैपदी;वचँ;अदादिः}/ब्रू1{कर्तरि;लिट्;उ;एक;परस्मैपदी;ब्रूञ्;अदादिः}/ब्रू1{कर्तरि;लिट्;प्र;एक;परस्मैपदी;ब्रूञ्;अदादिः}
वच्{कर्तरि;लिट्;प्र;एक;परस्मैपदी;वचँ;अदादिः}
-
-
-
-
बोले
addressed
2.11.Aत्वम्
2.11.B-
2.11.Cयुष्मद्{1;एक}
2.11.Dयुष्मद्{1;एक}
2.11.E-
2.11.F-
2.11.Gकर्ता 4
2.11.H-
2.11.Iतुम
2.11.Jyou
अ-शोच्यान्
अशोच्यानन्वशोचस्त्वं
अ-शोच्य{पुं}{2;बहु}
-शोच्य{पुं}{2;बहु}
<न-शोच्यान्>Tn
न शोच्यः = अशोच्यः तान् अशोच्यान्
कर्म 4
-
न_शोक_करने_योग्य_मनुष्यों_के_लिये
those_who_should_not_be_grieved_for
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
LGGGLGGG
अन्वशोचः
-
अनु_शुच्1{कर्तरि;लङ्;म;एक;परस्मैपदी;शुचँ;भ्वादिः}
अन्वशोच{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 4
-
शोक_करते
grieving_over
(असि)
-
(अस्2{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हो)
are
-
च{अव्य}
{अव्य}
-
-
-
-
और
and
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 8
-
तुम
you
प्रज्ञा-वादान्
प्रज्ञा-वादांश्च
प्रज्ञा-वाद{पुं}{2;बहु}
प्रज्ञा-वाद{पुं}{2;बहु}
<प्रज्ञा-वादान्>T6
प्रज्ञावतां वादाः = प्रज्ञावादाः तान् प्रज्ञावादान्
कर्म 8
-
पण्डितों_के-से_वचनों_को
like_the_learned
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GG
भाषसे
भाषसे
भाष्1{कर्तरि;लट्;म;एक;आत्मनेपदी;भाषँ;भ्वादिः}
भाष्{कर्तरि;लट्;म;एक;आत्मनेपदी;भाषँ;भ्वादिः}
-
-
-
-
कहता_है
speak
-
-
GLG
पण्डिताः
पण्डिताः
पण्डित{पुं}{1;बहु}/पण्डित{पुं}{8;बहु}/पण्डिता{स्त्री}{1;बहु}/पण्डिता{स्त्री}{2;बहु}/पण्डिता{स्त्री}{8;बहु}
पण्डित{पुं}{1;बहु}
-
-
कर्ता 14
-
पण्डितजन
wise_men
पण्डा विलक्षणा बुद्धिः एषामस्तीति पण्डिताः
-
GLG
गत-असून्
गतासूनगतासूंश्च
गत-असु{पुं}{2;बहु}
गत-असु{पुं}{2;बहु}
<गत-असून्>Bs5
गताः असवः येभ्यः ते = गतासवः तान् गतासून्
समुच्चितम् 11
-
जिनके_प्राण_चले_गये_हैं
the_dead
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LGGLLGGL
-
च{अव्य}
{अव्य}
-
-
कर्म 14
-
और
or
अ-गत-असून्
-
अगत-असु{पुं}{2;बहु}
अगत-असु{पुं}{2;बहु}
<न-<गत-असून्>Bs5>Bsmn
गताः असवः येभ्यः ते = गतासवः, न गतासवः यस्य सः = अगतासवः तान् अगतासून्
समुच्चितम् 11
-
जिनके_प्राण_नहीं_गये_हैं
the_living
नानुशोचन्ति
न{अव्य}
{अव्य}
-
-
सम्बन्धः 14
-
नहीं
do_not
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGL
अनुशोचन्ति
-
अनु_शुच्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;शुचँ;भ्वादिः}
अनु_शुच्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;अनु_शुचँ;भ्वादिः}
-
-
-
-
शोक_करते
sorrow
2.12.Aअहम्
2.12.B-
2.12.Cअस्मद्{1;एक}
2.12.Dअस्मद्{1;एक}
2.12.E-
2.12.F-
2.12.Gकर्ता 4
2.12.H-
2.12.Iमैं
2.12.JI
जातु
जातु
जातु{अव्य}
जातु{अव्य}
-
-
अधिकरणम् 4
-
किसी_काल_में
at_any_time
-
-
GL
न_एव
त्वेवाहं
न{अव्य}_एव{अव्य}
{अव्य}_एव{अव्य}
-
-
सम्बन्धः 4
-
न_ही
never_certainly
-
यण्-सन्धिः (इको यणचि (6।1।77)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGG
आसम्
-
अस्1{कर्तरि;लङ्;उ;एक;परस्मैपदी;असँ;भ्वादिः}/अस्2{कर्तरि;लङ्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लङ्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
था
was
न_तु
नासं
न{अव्य}/तु{अव्य}
{अव्य}_तु{अव्य}
-
-
-
-
न_तो
nor_so
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GG
त्वम्
त्वं
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 8
-
तुम
you
-
-
G
न{अव्य}
{अव्य}
-
-
सम्बन्धः 8
-
not
-
-
L
(आसीः)
-
(अस्1{कर्तरि;लुङ्;म;एक;परस्मैपदी;असँ;भ्वादिः}/अस्2{कर्तरि;लङ्;म;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लुङ्;म;एक;परस्मैपदी;असँ;भ्वादिः}
-
-
-
-
(थे)
were
इमे
-
इदम्{पुं}{1;बहु}/इदम्{स्त्री}{1;द्वि}/इदम्{स्त्री}{2;द्वि}/इदम्{नपुं}{1;द्वि}/इदम्{नपुं}{2;द्वि}
इदम्{पुं}{1;बहु}
-
-
विशेषणम् 10
-
ये
these
जन-अधिपाः
जनाधिपाः
जन-अधिप{पुं}{1;बहु}
जन-अधिप{पुं}{1;बहु}
<जन-अधिपाः>T6
जनानाम् अधिपः = जनाधिपः ते जनाधिपाः
कर्ता 12
-
राजालोग
kings
-
-
LGLG
नेमे
न{अव्य}
{अव्य}
-
-
सम्बन्धः 12
-
नहीं
not
-
गुण-सन्धिः (आद्गुणः (6।1।87))
GG
(आसन्)
-
(आसन्{नपुं}{8;एक}/अस्1{कर्तरि;लङ्;प्र;बहु;परस्मैपदी;असँ;भ्वादिः}/अस्2{कर्तरि;लङ्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लङ्;प्र;बहु;परस्मैपदी;असँ;भ्वादिः}
-
-
-
-
(थे)
were
चैव
च{अव्य}
{अव्य}
-
-
-
-
और
and
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GL
न{अव्य}
{अव्य}
-
-
-
-
not
-
-
L
अतः_परम्
परम्
अतः{अव्य}_परम्/परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
अतः{अव्य}_पर{अव्य}
-
-
अधिकरणम् 19
-
इससे_आगे
hereafter
-
-
LL
वयम्
वयमतः
अस्मद्{1;बहु}
अस्मद्{1;बहु}
-
-
विशेषणम् 17
-
हम
we
-
-
LGLG
सर्वे
सर्वे
सर्व{पुं}{1;बहु}/सर्व{नपुं}{1;द्वि}/सर्व{नपुं}{2;द्वि}/सर्वा{स्त्री}{1;द्वि}/सर्वा{स्त्री}{2;द्वि}
सर्व{पुं}{1;बहु}
-
-
कर्ता 19
-
सब
all
-
-
GG
न_एव
न{अव्य}/एव{अव्य}
{अव्य}_एव{अव्य}
-
-
सम्बन्धः 19
-
नहीं
never_certainly
-
-
L
भविष्यामः
भविष्यामः
अस्2{कर्तरि;लृट्;उ;बहु;परस्मैपदी;असँ;अदादिः}/भू1{कर्तरि;लृट्;उ;बहु;परस्मैपदी;भू;भ्वादिः}
भू{कर्तरि;लृट्;उ;बहु;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
रहेंगे
shall_cease_to_be
-
-
LGGG
2.13.Aयथा
2.13.B-
2.13.Cयथा{अव्य}
2.13.Dयथा{अव्य}
2.13.E-
2.13.F-
2.13.Gसम्बन्धः 10
2.13.H-
2.13.Iजैसे
2.13.Jjust_as
देहिनः
देहिनोऽस्मिन्यथा
देहिन्{पुं}{1;बहु}/देहिन्{पुं}{2;बहु}/देहिन्{पुं}{5;एक}/देहिन्{पुं}{6;एक}/देहिन्{पुं}{8;बहु}/देहिन्{नपुं}{5;एक}/देहिन्{नपुं}{6;एक}
देहिन्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 4
-
जीवात्मा_की
to_the_soul
देहः अस्यास्तीति देही तस्य देहिनः
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GLGGLG
अस्मिन्
-
इदम्{पुं}{7;एक}/इदम्{नपुं}{7;एक}
इदम्{नपुं}{7;एक}
-
-
विशेषणम् 4
-
इस
in_this
देहे
देहे
देह{पुं}{7;एक}/देह{नपुं}{1;द्वि}/देह{नपुं}{2;द्वि}/देह{नपुं}{7;एक}/देह{नपुं}{8;द्वि}/दह्1{कर्मणि;लिट्;उ;एक;आत्मनेपदी;दहँ;भ्वादिः}/दह्1{कर्मणि;लिट्;प्र;एक;आत्मनेपदी;दहँ;भ्वादिः}
देह{पुं}{7;एक}
-
-
अधिकरणम् 9
-
देह_में
in_this_body
-
-
GG
कौमारम्
कौमारं
कौमार{पुं}{2;एक}
कौमार{नपुं}{2;एक}
-
-
समुच्चितम् 7
-
बचपन
childhood
कुमारस्य भावः कौमारं बाल्यं
-
GGG
यौवनम्
यौवनं
यौवन{नपुं}{1;एक}/यौवन{नपुं}{2;एक}
यौवन{नपुं}{2;एक}
-
-
समुच्चितम् 7
-
युवावस्था
youth
यूनः भावः यौवनं तारुण्यं
-
GLG
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्ता 9
-
(और)
and
जरा
जरा
जरा{स्त्री}{1;एक}
जरा{स्त्री}{1;एक}
-
-
समुच्चितम् 7
-
वृद्धावस्था
old_age
-
-
LG
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
प्रतियोगी 1
-
(होती_है)
is
तथा
तथा
तथा{अव्य}
तथा{अव्य}
-
-
अनुयोगी 12
-
वैसे_ही
even_so
-
-
LG
देह-अन्तर-प्राप्तिः
देहान्तरप्राप्तिर्धीरस्तत्र
देहान्तर-प्राप्ति{स्त्री}{1;एक}
देहान्तर-प्राप्ति{स्त्री}{1;एक}
<<देह-अन्तर>T6-प्राप्तिः>T6
देहस्य अन्तरः = देहान्तरः, देहान्तरस्य प्राप्तिः = देहान्तरप्राप्तिः
कर्ता 12
-
अन्य_शरीर_की_प्राप्ति
attains_another_body
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGLGGGGGGL
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(होती_है)
becomes
तत्र
-
तत्र{अव्य}
तत्र{अव्य}
-
-
अधिकरणम् 16
-
उसमें_(विषय_में)
thereupon
धीरः
-
धीर{पुं}{1;एक}
धीर{पुं}{1;एक}
-
-
कर्ता 16
-
धीर_पुरुष
the_wise_man
न{अव्य}
{अव्य}
-
-
सम्बन्धः 16
-
नहीं
does_not
-
-
L
मुह्यति
मुह्यति
मुह्यत्{पुं}{7;एक}/मुह्यत्{नपुं}{7;एक}/मुह्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;मुह्;दिवादिः}
मुह्{कर्तरि;लट्;प्र;एक;परस्मैपदी;मुहँ;दिवादिः}
-
-
-
-
मोहित_होता_है
get_deluded
-
-
GLL
2.14.Aकौन्तेय
2.14.Bकौन्तेय
2.14.Cकौन्तेय{पुं}{8;एक}
2.14.Dकौन्तेय{पुं}{8;एक}
2.14.E-
2.14.F-
2.14.Gसम्बोध्यः 5
2.14.H-
2.14.Iहे_कुन्तीपुत्र
2.14.JO_son_of_Kunti
2.14.K-
2.14.L-
2.14.MGGL
मात्रा-स्पर्शाः
मात्रास्पर्शास्तु
मात्रा-स्पर्श{पुं}{1;बहु}/स्पर्श{पुं}{8;बहु}/स्पर्शा{स्त्री}{1;बहु}/स्पर्शा{स्त्री}{2;बहु}/स्पर्शा{स्त्री}{8;बहु}
मात्रा-स्पर्श{पुं}{1;बहु}
<मात्रा-स्पर्शाः>T6
मात्रायाः स्पर्शः = मात्रास्पर्शः ते मात्रास्पर्शाः
कर्ता 5
-
इन्द्रिय_और_विषयों_के_संयोग
the_contacts_between_the_senses_with_their_objects
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGGGL
तु
-
तु{अव्य}
तु{अव्य}
-
-
सम्बन्धः 2
-
तो
which
शीत-उष्ण-सुख-दुःख-दाः
शीतोष्णसुखदुःखदाः
शीत-उष्ण-सुख-दुःख-द{पुं}{1;बहु}
शीत-उष्ण-सुख-दुःख-{पुं}{1;बहु}
<<<शीत-उष्ण>Di-<सुख-दुःख>Di>Di-दाः>U
शीतं च उष्णं च = शीतोष्णे, सुखं च दुःखम् च = सुखदुःखे, शीतोष्णे च सुखदुःखे च = शीतोष्णसुखदुःखानि, शीतोष्णसुखदुःखानि ददाति = शीतोष्णसुखदुःखदः ते शीतोष्णसुखदुःखदाः
कर्तृसमानाधिकरणम् 5
-
सर्दी-गर्मी_और_सुख-दुःख_को_देनेवाले
give_rise_to_the_feelings_of_heat_and_cold_and_pleasure_and_pain
-
-
GGLLLGLG
(सन्ति)
(सन्ति)
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/सत्{नपुं}{8;बहु}/सन्ती{स्त्री}{8;एक}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
आगम-अपायिनः
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व
आगम-अपायिन्{पुं}{1;बहु}/अपायिन्{पुं}{2;बहु}/अपायिन्{पुं}{5;एक}/अपायिन्{पुं}{6;एक}/अपायिन्{नपुं}{5;एक}/अपायिन्{नपुं}{6;एक}/अपायिन{पुं}{1;एक}
आगम-अपायिन्{पुं}{1;बहु}
<आगम-अपायिनः>Di
आगमश्च अपायश्च = आगमपायौ, आगमपायौ येषां स्तः = आगमापायिनः
कर्ता 8
-
उत्पत्ति-विनाशशील
transitory
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34))
GGGGLGGGGLGGL
अ-नित्याः
-
अ-नित्य{पुं}{1;बहु}/नित्या{स्त्री}{1;बहु}/नित्या{स्त्री}{2;बहु}
-नित्य{पुं}{1;बहु}
<न-नित्याः>Tn
न नित्यः = अनित्यः ते अनित्याः
कर्तृसमानाधिकरणम् 8
-
अनित्य
fleeting
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/सत्{नपुं}{8;बहु}/सन्ती{स्त्री}{8;एक}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
भारत
भारत
भारत{नपुं}{8;एक}/भारत{पुं}{8;एक}
भारत{पुं}{8;एक}
-
-
सम्बोध्यः 12
-
हे_भारत
O_descendant_of_the_Bharata_dynasty
-
-
GLL
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 12
-
(तुम)
you
तान्
-
तद्{पुं}{2;बहु}
तद्{पुं}{2;बहु}
-
-
कर्म 12
-
उनको
them
तितिक्षस्व
-
तिज्1{कर्तरि;लोट्;म;एक;आत्मनेपदी;तिजँ;भ्वादिः}
तिज्{कर्तरि;लोट्;म;एक;आत्मनेपदी;तिजँ;भ्वादिः}
-
-
-
-
सहन_करो
endure
2.15.Aपुरुष-ऋषभ
2.15.Bपुरुषर्षभ
2.15.Cपुरुषर्षभ{पुं}{8;एक}
2.15.Dपुरुषर्षभ{पुं}{8;एक}
2.15.E<पुरुष-ऋषभ>K5
2.15.Fपुरुषः ऋषभः इव = पुरुषर्षभः सम्बोधने पुरुषर्षभ
2.15.Gसम्बोध्यः 9
2.15.H-
2.15.Iहे_पुरुषश्रेष्ठ
2.15.JO_best_among_men
2.15.Kपुरुषाणां पुरुषेषु वा ऋषभः पुरुषर्षभः
2.15.L-
2.15.MLLGLL
हि
हि
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
because
-
-
L
यम्
यं
यद्{पुं}{2;एक}
यद्{पुं}{2;एक}
-
-
विशेषणम् 6
-
जिस
to_whom
-
-
G
सम-दुःख-सुखम्
समदुःखसुखं
सम-दुःख-सुखम्{अव्य}/सुख{पुं}{2;एक}/सुख{नपुं}{1;एक}/सुख{नपुं}{2;एक}
सम-दुःख-सुख{पुं}{2;एक}
<सम-<दुःख-सुखम्>Di>Bs6
दुःखं च सुखं च दुःखसुखे, समे दुःखसुखे यस्य सः = समदुःखसुखः तम् समदुःखसुखम्
विशेषणम् 6
-
दुःख-सुख_को_समान_समझनेवाले
one_to_whom_pain_and_pleasure_are_alike
-
-
GLGLLG
धीरम्
धीरं
धीर{पुं}{2;एक}/धीर{नपुं}{1;एक}/धीर{नपुं}{2;एक}
धीर{पुं}{2;एक}
-
-
विशेषणम् 6
-
धीर
to_the_wise
-
-
GG
पुरुषम्
पुरुषं
पुरुष{पुं}{2;एक}
पुरुष{पुं}{2;एक}
-
-
कर्म 9
-
पुरुष_को
to_man
-
-
LLG
एते
-
एता{स्त्री}{1;द्वि}/एता{स्त्री}{2;द्वि}/एता{स्त्री}{8;एक}/एता{स्त्री}{8;द्वि}/एतद्{पुं}{1;बहु}/एतद्{स्त्री}{1;द्वि}/एतद्{स्त्री}{2;द्वि}/एतद्{नपुं}{1;द्वि}/एतद्{नपुं}{2;द्वि}
एतद्{नपुं}{2;द्वि}
-
-
कर्ता 9
-
ये
these
न{अव्य}
{अव्य}
-
-
सम्बन्धः 9
-
नहीं
not
-
-
L
व्यथयन्ति
व्यथयन्त्येते
व्यथ्1_णिच्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;व्यथँ;भ्वादिः}
व्यथ्_णिच्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;व्यथँ_णिच्;भ्वादिः}
-
-
-
-
व्याकुल_करते
is_tormented
-
यण्-सन्धिः (इको यणचि (6।1।77))
LLGGG
सः
सोऽमृतत्वाय
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
कर्ता 12
-
वह
he
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GLGGL
अमृतत्वाय
-
अमृतत्व{नपुं}{4;एक}
अमृतत्व{नपुं}{4;एक}
-
-
प्रयोजनम् 12
-
मोक्ष_के
for_immortality
अमृतः मुक्तः तस्य भावः अमृतत्वं तस्मै
कल्पते
कल्पते
कल्पता{स्त्री}{1;द्वि}/कल्पता{स्त्री}{2;द्वि}/कल्पता{स्त्री}{8;एक}/कल्पता{स्त्री}{8;द्वि}/कृप्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;कृपूँ;भ्वादिः}
कृप्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;कृपूँ;भ्वादिः}
-
-
-
-
योग्य_होता_है
becomes_eligible
-
-
GLG
2.16.Aअ-सतः
2.16.B-
2.16.Cअसत्{पुं}{2;बहु}/असत्{पुं}{5;एक}/असत्{पुं}{6;एक}/असत्{नपुं}{5;एक}/असत्{नपुं}{6;एक}/अस्1{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;असँ;भ्वादिः}
2.16.D-सत्{पुं}{6;एक}
2.16.E<न-सतः>Tn
2.16.Fन सत् = असत् तस्य = असतः
2.16.Gषष्ठीसम्बन्धः 2
2.16.H-
2.16.Iअसत्_की
2.16.Jthe_unreal
भावः
भावो
भाव{पुं}{1;एक}/भा1{कर्तरि;लट्;उ;द्वि;परस्मैपदी;भा;अदादिः}
भाव{पुं}{1;एक}
-
-
कर्ता 4
-
सत्ता
existence
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
नासतो
न{अव्य}
{अव्य}
-
-
सम्बन्धः 4
-
नहीं
no
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLG
विद्यते
विद्यते
विद्यता{स्त्री}{1;द्वि}/विद्यता{स्त्री}{2;द्वि}/विद्यता{स्त्री}{8;एक}/विद्यता{स्त्री}{8;द्वि}/विद्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदँ;अदादिः}/विद्2{कर्तरि;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्2{भावे;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्4{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदँ;रुधादिः}/विद्3{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदॢँ;तुदादिः}
विद्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}
-
-
-
-
है
has
-
-
GLG
सतः
सतः
सत्{पुं}{1;बहु}/सत्{पुं}{2;बहु}/सत्{पुं}{5;एक}/सत्{पुं}{6;एक}/सत्{पुं}{8;बहु}/सत्{स्त्री}{1;बहु}/सत्{स्त्री}{2;बहु}/सत्{स्त्री}{5;एक}/सत्{स्त्री}{6;एक}/सत्{स्त्री}{8;बहु}/सत्{नपुं}{5;एक}/सत्{नपुं}{6;एक}/सत{पुं}{1;एक}
सत्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 6
-
सत्_का
the_real
-
-
LG
अ-भावः
-
अभाव{पुं}{1;एक}
अभाव{पुं}{1;एक}
<न-भावः>Tn
न भावः = अभावः
कर्ता 8
-
अभाव
ceases
नाभावो
न{अव्य}
{अव्य}
-
-
सम्बन्धः 8
-
नहीं
never
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGG
विद्यते
विद्यते
विद्यता{स्त्री}{1;द्वि}/विद्यता{स्त्री}{2;द्वि}/विद्यता{स्त्री}{8;एक}/विद्यता{स्त्री}{8;द्वि}/विद्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदँ;अदादिः}/विद्2{कर्तरि;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्2{भावे;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्4{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदँ;रुधादिः}/विद्3{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदॢँ;तुदादिः}
विद्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}
-
-
-
-
है
to_be
-
-
GLG
तत्त्व-दर्शिभिः
-
तत्त्व-दर्शिन्{पुं}{3;बहु}
तत्त्व-दर्शिन्{पुं}{3;बहु}
<तत्त्व-दर्शिभिः>T6
तत्त्वानां दर्शी = तत्त्वदर्शी तैः तत्त्वदर्शिभिः
कर्ता 15
-
तत्त्वज्ञानी_पुरुषों_द्वारा
by_the_seers_of_truth
तु
-
तु{अव्य}
तु{अव्य}
-
-
सम्बन्धः 9
-
तो
thus
अनयोः
-
अन{पुं}{6;द्वि}/अन{पुं}{7;द्वि}/इदम्{पुं}{6;द्वि}/इदम्{पुं}{7;द्वि}/इदम्{स्त्री}{6;द्वि}/इदम्{स्त्री}{7;द्वि}/इदम्{नपुं}{6;द्वि}/इदम्{नपुं}{7;द्वि}
इदम्{पुं}{6;द्वि}
-
-
विशेषणम् 12
-
इन
of_them
उभयोः
उभयोरपि
उभ{पुं}{6;द्वि}/उभ{पुं}{7;द्वि}/उभ{नपुं}{6;द्वि}/उभ{नपुं}{7;द्वि}/उभ{पुं}{6;द्वि}/उभ{पुं}{7;द्वि}/उभ{नपुं}{6;द्वि}/उभ{नपुं}{7;द्वि}/उभा{स्त्री}{6;द्वि}/उभा{स्त्री}{7;द्वि}/उभा{स्त्री}{6;द्वि}/उभा{स्त्री}{7;द्वि}
उभ{पुं}{6;द्वि}
-
-
षष्ठीसम्बन्धः 14
-
दोनों_का
of_the_two
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LLGLL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 12
-
ही
verily
अन्तः
-
अन्तः{अव्य}/अन्त{पुं}{1;एक}
अन्त{पुं}{1;एक}
-
-
कर्म 15
-
तत्त्व
the_reality
दृष्टः
दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः
दृष्ट{पुं}{1;एक}
दृश्{कृत्_प्रत्ययः:क्त;दृशिँर्;भ्वादिः;पुं}{1;एक}
-
-
-
-
देखा_गया_है
perceived
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / यण्-सन्धिः (इको यणचि (6।1।77)) / सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGGLLGGLGLG
2.17.Aयेन
2.17.Bयेन
2.17.Cयेन{अव्य}/यद्{पुं}{3;एक}/यद्{नपुं}{3;एक}
2.17.Dयद्{पुं}{3;एक}
2.17.E-
2.17.F-
2.17.Gहेतुः 5
2.17.H-
2.17.Iजिससे
2.17.Jby_which
2.17.K-
2.17.L-
2.17.MGL
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{1;एक}
-
-
विशेषणम् 3
-
यह
this
सर्वम्
सर्वमिदं
सर्व{पुं}{2;एक}/सर्व{नपुं}{1;एक}/सर्व{नपुं}{2;एक}
सर्व{नपुं}{1;एक}
-
-
कर्ता 5
-
सम्पूर्ण_जगत्
universe
-
-
GGLG
ततम्
ततम्
तत्{पुं}{2;एक}/तत{पुं}{2;एक}/तत{नपुं}{1;एक}/तत{नपुं}{2;एक}
तत{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 5
-
व्याप्त
pervades
-
-
LL
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
अ-विनाशि
अविनाशि
अ-विनाशिन्{नपुं}{1;एक}/विनाशिन्{नपुं}{2;एक}
-विनाशिन्{पुं}{1;एक}
<न-विनाशि>Tn
न विनाशि = अविनाशि
कर्मसमानाधिकरणम् 10
-
नाशरहित
imperishable
-
-
LLGL
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 10
-
(तुम)
you
तत्
तद्विद्धि
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
कर्म 10
-
उसको
that
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GGL
तु
तु
तु{अव्य}
तु{अव्य}
-
-
सम्बन्धः 8
-
तो
alone
-
-
L
विद्धि
-
विद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जानो
know
अस्य
-
इदम्{पुं}{6;एक}/इदम्{नपुं}{6;एक}/अस्3{कर्तरि;लोट्;म;एक;परस्मैपदी;असुँ;दिवादिः}
इदम्{पुं}{6;एक}
-
-
विशेषणम् 12
-
इस
of_it
अ-व्ययस्य
-
अ-व्यय{पुं}{6;एक}/व्यय{नपुं}{6;एक}
-व्यय{पुं}{6;एक}
<न-व्ययस्य>Bsmn
न व्ययः यस्य सः = अव्ययः तस्य अव्ययस्य
षष्ठीसम्बन्धः 13
-
अविनाशी_का
of_the_imperishable
विनाशम्
विनाशमव्ययस्यास्य
विनाश{पुं}{2;एक}
विनाश{पुं}{2;एक}
-
-
कर्म 14
-
विनाश
destruction
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGGGLGGL
कर्तुम्
-
कृ1{कृत्_प्रत्ययः:तुमुन्;कृञ्;भ्वादिः}/कृ2{कृत्_प्रत्ययः:तुमुन्;कृञ्;स्वादिः}/कृ3{कृत्_प्रत्ययः:तुमुन्;डुकृञ्;तनादिः}
कृ{कृत्_प्रत्ययः:तुमुन्;डुकृञ्;तनादिः}
-
-
प्रयोजनम् 17
-
करने_में
to_do
कश्चित्
कश्चित्कर्तुमर्हति
कश्चित्{अव्य}/किञ्चित्{पुं}{1;एक}
किञ्चित्{पुं}{1;एक}
-
-
कर्ता 17
-
कोई_भी
no_one
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GGGGGLL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 17
-
नहीं
no
-
-
L
अर्हति
-
अर्ह्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;अर्हँ;चुरादिः}/अर्ह्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;अर्हँ;भ्वादिः}
अर्ह्{कर्तरि;लट्;प्र;एक;परस्मैपदी;अर्हँ;भ्वादिः}
-
-
-
-
समर्थ_है
has_power
2.18.Aअ-नाशिनः
2.18.Bअनाशिनोऽप्रमेयस्य
2.18.Cअ-नाशिन्{पुं}{1;बहु}/नाशिन्{पुं}{2;बहु}/नाशिन्{पुं}{5;एक}/नाशिन्{पुं}{6;एक}
2.18.D-नाशिन्{पुं}{6;एक}
2.18.E<न-नाशिनः>Tn
2.18.Fन नाशी = अनाशी तस्य = अनाशिनः
2.18.Gविशेषणम् 4
2.18.H-
2.18.Iनाशरहित
2.18.Jimperishable
2.18.K-
2.18.Lरुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
2.18.MLGLGGGGL
अ-प्रमेयस्य
-
अ-प्रमेय{पुं}{6;एक}/प्रमेय{नपुं}{6;एक}
-प्रमेय{पुं}{6;एक}
<न-प्रमेयस्य>Tn
न प्रमेयः = अप्रमेयः तस्य = अप्रमेयस्य
विशेषणम् 4
-
अप्रमेय
indefinable
नित्यस्य
नित्यस्योक्ताः
नित्य{पुं}{6;एक}/नित्य{नपुं}{6;एक}
नित्य{पुं}{6;एक}
-
-
विशेषणम् 4
-
नित्यस्वरूप
eternal
-
गुण-सन्धिः (आद्गुणः (6।1।87))
GGGG
शरीरिणः
शरीरिणः
शरीरिन्{पुं}{1;बहु}/शरीरिन्{पुं}{2;बहु}/शरीरिन्{पुं}{5;एक}/शरीरिन्{पुं}{6;एक}/शरीरिन्{पुं}{8;बहु}
शरीरिन्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 6
-
जीवात्मा_के
of_the_embodied_soul
शरीरं अस्यास्तीति शरीरी तस्य
-
LGLG
इमे
इमे
इदम्{पुं}{1;बहु}/इदम्{स्त्री}{1;द्वि}/इदम्{स्त्री}{2;द्वि}/इदम्{नपुं}{1;द्वि}/इदम्{नपुं}{2;द्वि}
इदम्{पुं}{1;बहु}
-
-
विशेषणम् 6
-
ये
all_these
-
-
GG
देहाः
देहा
देह{पुं}{1;बहु}/देह{पुं}{8;बहु}
देह{पुं}{1;बहु}
-
-
कर्म 8
-
शरीर
bodies
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
अन्तवन्तः
अन्तवन्त
अन्तवत्{पुं}{1;बहु}/अन्तवत्{पुं}{8;बहु}
अन्तवत्{पुं}{1;बहु}
-
-
कर्मसमानाधिकरणम् 8
-
नाशवान्
perishable
अन्तः नाशः एषां अस्तीति
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GLGL
उक्ताः
-
उक्त{पुं}{1;बहु}/उक्त{पुं}{8;बहु}/उक्ता{स्त्री}{1;बहु}/उक्ता{स्त्री}{2;बहु}/उक्ता{स्त्री}{8;बहु}
वच्{कृत्_प्रत्ययः:क्त;वचँ;अदादिः;पुं}{1;बहु}
-
-
-
-
कहे_गये_हैं
spoken_of_as
भारत
भारत
भारत{नपुं}{8;एक}/भारत{पुं}{8;एक}
भारत{पुं}{8;एक}
-
-
सम्बोध्यः 12
-
हे_भरतवंशी_अर्जुन
O_descendant_of_Bharata
-
-
GLL
तस्मात्
तस्माद्युध्यस्व
तस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
तद्{पुं}{5;एक}
-
-
हेतुः 12
-
इसलिये
therefore
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GGGGL
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 12
-
(तुम)
you
युध्यस्व
-
युध्1{कर्तरि;लोट्;म;एक;आत्मनेपदी;युधँ;दिवादिः}/युध्1{भावे;लोट्;म;एक;आत्मनेपदी;युधँ;दिवादिः}
युध्{कर्तरि;लोट्;म;एक;आत्मनेपदी;युधँ;दिवादिः}
-
-
-
-
युद्ध_करो
fight
2.19.Aयः
2.19.B
2.19.Cयद्{पुं}{1;एक}
2.19.Dयद्{पुं}{1;एक}
2.19.E-
2.19.F-
2.19.Gकर्ता 4
2.19.H-
2.19.Iजो
2.19.Jhe_who
2.19.K-
2.19.Lरुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
2.19.ML
एनम्
एनं
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
कर्म 4
-
इसको_(आत्मा_को)
this_(the_soul)
-
-
GG
हन्तारम्
हन्तारं
हन्तृ{पुं}{2;एक}
हन्तृ{पुं}{2;एक}
-
-
कर्मसमानाधिकरणम् 4
-
मारनेवाला
capable_of_killing
-
-
GGG
वेत्ति
वेत्ति
विद्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
समझता_है
considers
-
-
GL
-
च{अव्य}
{अव्य}
-
-
-
-
तथा
and
यः
यश्चैनं
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
कर्ता 9
-
जो
he_who
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GGG
एनम्
-
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
कर्म 9
-
इसको
this_(the_soul)
हतम्
हतम्
हत{पुं}{2;एक}/हत{नपुं}{1;एक}/हत{नपुं}{2;एक}/हन्1{कर्तरि;लोट्;म;द्वि;परस्मैपदी;हनँ;अदादिः}
हन्{कृत्_प्रत्ययः:क्त;हनँ;अदादिः;पुं}{2;एक}
-
-
कर्मसमानाधिकरणम् 9
-
मरा
killed
-
-
LL
मन्यते
मन्यते
मन्यता{स्त्री}{1;द्वि}/मन्यता{स्त्री}{2;द्वि}/मन्यता{स्त्री}{8;एक}/मन्यता{स्त्री}{8;द्वि}/मन्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;मनँ;दिवादिः}/मन्2{कर्मणि;लट्;प्र;एक;आत्मनेपदी;मनुँ;तनादिः}
मन्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;मनँ;दिवादिः}
-
-
-
-
मानता_है
takes_it_as
-
-
GLG
तौ
तौ
तद्{पुं}{1;द्वि}/तद्{पुं}{2;द्वि}
तद्{पुं}{1;द्वि}
-
-
विशेषणम् 11
-
वे
they
-
-
G
उभौ
उभौ
उभ{पुं}{1;द्वि}/उभ{पुं}{2;द्वि}/उभ{पुं}{8;द्वि}/उभ{पुं}{1;द्वि}/उभ{पुं}{2;द्वि}
उभ{पुं}{1;द्वि}
-
-
कर्ता 13
-
दोनों_ही
both_of_them
-
-
LG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 13
-
नहीं
not
-
-
L
विजानीतः
विजानीतो
वि_ज्ञा2{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;ज्ञा;क्र्यादिः}
वि_ज्ञा{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;वि_ज्ञा;क्र्यादिः}
-
-
-
-
जानते
know
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGGG
अयम्
-
अय{पुं}{2;एक}/इदम्{पुं}{1;एक}
इदम्{पुं}{1;एक}
-
-
कर्ता 16
-
यह_आत्मा
this_(the_soul)
नायं
न{अव्य}
{अव्य}
-
-
सम्बन्धः 16
-
neither
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GG
हन्ति
हन्ति
हन्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;हनँ;अदादिः}
हन्{कर्तरि;लट्;प्र;एक;परस्मैपदी;हनँ;अदादिः}
-
-
-
-
मारता_है
kills
-
-
GL
(अयम्)
-
(अय{पुं}{2;एक}/इदम्{पुं}{1;एक})
(इदम्){पुं}{1;एक}
-
-
कर्म 19
-
(यह)
this_(the_soul)
न{अव्य}
{अव्य}
-
-
सम्बन्धः 19
-
nor
-
-
L
हन्यते
हन्यते
हन्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;हनँ;अदादिः}
हन्{कर्मणि;लट्;प्र;एक;आत्मनेपदी;हनँ;अदादिः}
-
-
-
-
मारा_जाता_है
is_killed
-
-
GLG
2.20.Aअयम्
2.20.B-
2.20.Cअय{पुं}{2;एक}/इदम्{पुं}{1;एक}
2.20.Dइदम्{पुं}{1;एक}
2.20.E-
2.20.F-
2.20.Gकर्ता 4
2.20.H-
2.20.Iयह_(आत्मा)
2.20.Jthis_(the_soul)
कदाचित्
कदाचिन्नायं
कदाचित्{अव्य}
कदाचित्{अव्य}
-
-
अधिकरणम् 4
-
किसी_काल_में_भी
at_any_time
-
अनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGGGG
-
न{अव्य}
{अव्य}
-
-
सम्बन्धः 4
-
never
जायते
जायते
जन्3{कर्तरि;लट्;प्र;एक;आत्मनेपदी;जनीँ;दिवादिः}
जन्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;जनीँ;दिवादिः}
-
-
-
-
जन्म_लेता_है
is_birth
-
-
GLG
वा
वा
वा{अव्य}
वा{अव्य}
-
-
-
-
और
nor
-
-
G
(अयम्)
-
(अय{पुं}{2;एक}/इदम्{पुं}{1;एक})
(इदम्){पुं}{1;एक}
-
-
कर्ता 8
-
(यह)
this_(the_soul)
न{अव्य}
{अव्य}
-
-
सम्बन्धः 8
-
never
-
-
L
म्रियते
म्रियते
मृ1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;मृङ्;तुदादिः}/मृ1{भावे;लट्;प्र;एक;आत्मनेपदी;मृङ्;तुदादिः}
मृ{कर्तरि;लट्;प्र;एक;आत्मनेपदी;मृङ्;तुदादिः}
-
-
-
-
मरता_है
dies
-
-
LLG
वा
वा
वा{अव्य}
वा{अव्य}
-
-
-
-
तथा
nor
-
-
G
(अयम्)
-
(अय{पुं}{2;एक}/इदम्{पुं}{1;एक})
(इदम्){पुं}{1;एक}
-
-
कर्ता 14
-
(यह)
this_(the_soul)
न{अव्य}
{अव्य}
-
-
सम्बन्धः 12
-
not
-
-
L
भूत्वा
भूत्वा
अस्2{कृत्_प्रत्ययः:क्त्वा;असँ;अदादिः}
भू{कृत्_प्रत्ययः:क्त्वा;भू;भ्वादिः}
-
-
पूर्वकालः 14
-
उत्पन्न_होकर
after_being_born
-
-
GG
भूयः
भूयः
भूयः{अव्य}/भूयस्{नपुं}{1;एक}/भूयस्{नपुं}{2;एक}/भूयस्{नपुं}{8;एक}
भूयः{अव्य}
-
-
क्रियाविशेषणम् 14
-
फिर
again
-
-
GG
भविता
भविता
अस्2{कर्तरि;लुट्;प्र;एक;परस्मैपदी;असँ;अदादिः}/अस्2{भावे;लुट्;प्र;एक;आत्मनेपदी;असँ;अदादिः}/भविता{स्त्री}{1;एक}/भवितृ{पुं}{1;एक}/भू1{कर्तरि;लुट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
भू{कर्तरि;लुट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
होनेवाला_है
does_it_become
-
-
LLG
अयम्
-
अय{पुं}{2;एक}/इदम्{पुं}{1;एक}
इदम्{पुं}{1;एक}
-
-
कर्ता 21
-
यह
this_(the_soul)
अ-जः
अजो
अज{पुं}{1;एक}
अज{पुं}{1;एक}
<न-जः>U
न जायते सः = अजः
समुच्चितम् 19
-
अजन्मा
unborn
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
नित्यः
नित्यः
नित्य{पुं}{1;एक}
नित्य{पुं}{1;एक}
-
-
समुच्चितम् 19
-
नित्य
eternal
-
-
GG
शाश्वतः
शाश्वतोऽयं
शाश्वत{पुं}{1;एक}
शाश्वत{पुं}{1;एक}
-
-
समुच्चितम् 19
-
सनातन
everlasting
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GLGG
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्तृसमानाधिकरणम् 21
-
(और)
and
पुराणः
पुराणो
पुराण{पुं}{1;एक}
पुराण{पुं}{1;एक}
-
-
समुच्चितम् 19
-
पुरातन
primeval
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
शरीरे
शरीरे
शरीर{नपुं}{1;द्वि}/शरीर{नपुं}{2;द्वि}/शरीर{नपुं}{7;एक}/शरीर{नपुं}{8;द्वि}
शरीर{नपुं}{7;एक}
-
-
कर्ता 23
-
शरीर_के
of_the_body
-
-
LGG
हन्यमाने
हन्यमाने
हन्यमान{पुं}{7;एक}/हन्यमान{नपुं}{1;द्वि}/हन्यमान{नपुं}{2;द्वि}/हन्यमान{नपुं}{7;एक}/हन्यमान{नपुं}{8;द्वि}/हन्यमाना{स्त्री}{1;द्वि}/हन्यमाना{स्त्री}{2;द्वि}/हन्यमाना{स्त्री}{8;एक}/हन्यमाना{स्त्री}{8;द्वि}
हन्यमान{नपुं}{7;एक}
-
-
पूर्वकालः 26
-
मारे_जानेपर
being_slain
-
-
GGGG
(अयम्)
-
(अय{पुं}{2;एक}/इदम्{पुं}{1;एक})
(इदम्){पुं}{1;एक}
-
-
कर्म 26
-
(यह)
this_(the_soul)
न{अव्य}
{अव्य}
-
-
सम्बन्धः 26
-
नहीं
not
-
-
L
हन्यते
हन्यते
हन्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;हनँ;अदादिः}
हन्{कर्मणि;लट्;प्र;एक;आत्मनेपदी;हनँ;अदादिः}
-
-
-
-
मारा_जाता
is_slain
-
-
GLG
2.21.Aपार्थ
2.21.Bपार्थ
2.21.Cपार्थ{पुं}{8;एक}
2.21.Dपार्थ{पुं}{8;एक}
2.21.E-
2.21.F-
2.21.Gसम्बोध्यः 10
2.21.H-
2.21.Iहे_पृथापुत्र_अर्जुन
2.21.JO_Partha_(Arjuna)
2.21.K-
2.21.L-
2.21.MGL
यः
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
सम्बन्धः 11
-
जो
one_who
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
L
(पुरुषः)
-
(पुरुष{पुं}{1;एक})
(पुरुष){पुं}{1;एक}
-
-
कर्ता 10
-
(पुरुष)
man
एनम्
एनमजमव्ययम्
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
कर्म 10
-
इसको_(आत्मा_को)
this_(the_soul)
-
-
GGLGGLL
अ-विनाशिनम्
-
अ-विनाशिन्{पुं}{2;एक}
-विनाशिन्{पुं}{2;एक}
<न-विनाशिनम्>Tn
न विनाशि = अविनाशि तम् अविनाशिनम्
समुच्चितम् 8
-
नाशरहित
imperishable
नित्यम्
नित्यं
नित्य{पुं}{2;एक}/नित्य{नपुं}{1;एक}/नित्य{नपुं}{2;एक}
नित्य{पुं}{2;एक}
-
-
समुच्चितम् 8
-
नित्य
eternal
-
-
GG
अ-जम्
-
अज{पुं}{2;एक}
अज{पुं}{2;एक}
<न-जम्>U
न जायते सः = अजः तम् अजम्
समुच्चितम् 8
-
अजन्मा
free_from_birth
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्मसमानाधिकरणम् 10
-
(और)
and
अ-व्ययम्
-
अ-व्यय{पुं}{2;एक}/व्यय{नपुं}{1;एक}/व्यय{नपुं}{2;एक}
-व्यय{पुं}{2;एक}
<न-व्ययम्>Bsmn
न व्ययः यस्य सः = अव्ययः तम् अव्ययम्
समुच्चितम् 8
-
अव्यय
decay
वेद
वेदाविनाशिनं
वेद{पुं}{8;एक}/विद्1{कर्तरि;लट्;उ;एक;परस्मैपदी;विदँ;अदादिः}/विद्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;उ;एक;परस्मैपदी;विदँ;अदादिः}
-
-
प्रतियोगी 2
-
जानता_है
knows
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLGLG
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 15
-
वह
that
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
पुरुषः
पुरुषः
पुरुष{पुं}{1;एक}
पुरुष{पुं}{1;एक}
-
-
कर्ता 15
-
पुरुष
person
-
-
LLG
कथम्
कथं
कथम्{अव्य}
कथम्{अव्य}
-
-
क्रियाविशेषणम् 15
-
कैसे
how
-
-
LG
कम्
कं
कम्{अव्य}/किम्{पुं}{2;एक}
किम्{पुं}{2;एक}
-
-
कर्म 15
-
किसको
whom
-
-
G
घातयति
घातयति
हन्1_णिच्{कर्तरि;लट्;प्र;एक;परस्मैपदी;हनँ;अदादिः}
हन्_णिच्{कर्तरि;लट्;प्र;एक;परस्मैपदी;हनँ_णिच्;अदादिः}
-
-
-
-
मरवाता_है
cause_to_be_killed
-
-
GLLL
कम्
कम्
कम्{अव्य}/किम्{पुं}{2;एक}
किम्{पुं}{2;एक}
-
-
कर्म 17
-
किसको
whom
-
-
L
हन्ति
हन्ति
हन्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;हनँ;अदादिः}
हन्{कर्तरि;लट्;प्र;एक;परस्मैपदी;हनँ;अदादिः}
-
-
-
-
मारता_है
will_kill
-
-
GL
2.22.Aयथा
2.22.Bयथा
2.22.Cयथा{अव्य}
2.22.Dयथा{अव्य}
2.22.E-
2.22.F-
2.22.Gसम्बन्धः 9
2.22.H-
2.22.Iजैसे
2.22.Jjust_as
2.22.K-
2.22.L-
2.22.MLG
नरः
नरोऽपराणि
नृ{पुं}{1;बहु}/नृ{पुं}{8;बहु}/नर{पुं}{1;एक}
नर{पुं}{1;एक}
-
-
कर्ता 8
-
मनुष्य
a_man
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LGLGL
जीर्णानि
जीर्णानि
जीर्ण{नपुं}{1;बहु}/जीर्ण{नपुं}{2;बहु}/जीर्ण{नपुं}{8;बहु}
जीर्ण{नपुं}{2;बहु}
-
-
विशेषणम् 4
-
पुराने
worn_out
-
-
GGL
वासांसि
वासांसि
वासस्{नपुं}{1;बहु}/वासस्{नपुं}{2;बहु}/वासस्{नपुं}{8;बहु}
वासस्{नपुं}{2;बहु}
-
-
कर्म 5
-
वस्त्रों_को
garments
-
-
GGL
विहाय
विहाय
वि_हा1{कृत्_प्रत्ययः:ल्यप्;ओँहाङ्;जुहोत्यादिः}/वि_हा2{कृत्_प्रत्ययः:ल्यप्;ओँहाक्;जुहोत्यादिः}
वि_हा{कृत्_प्रत्ययः:ल्यप्;वि_ओँहाङ्;जुहोत्यादिः}
-
-
पूर्वकालः 8
-
त्यागकर
shedding
-
-
LGL
अपराणि
-
अपर{नपुं}{1;बहु}/अपर{नपुं}{2;बहु}/अपर{नपुं}{8;बहु}/अपर{नपुं}{1;बहु}/अपर{नपुं}{2;बहु}
अपर{नपुं}{2;बहु}
-
-
विशेषणम् 7
-
दूसरे
other
नवानि
नवानि
नव{नपुं}{1;बहु}/नव{नपुं}{2;बहु}/नव{नपुं}{8;बहु}/नु1{कर्तरि;लोट्;उ;एक;परस्मैपदी;णु;अदादिः}
नव{नपुं}{2;बहु}
-
-
कर्म 8
-
नये_को_(वस्त्रों_को)
new_garments
-
-
LGL
गृह्णाति
गृह्णाति
ग्रह्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;ग्रहँ;क्र्यादिः}
ग्रह्{कर्तरि;लट्;प्र;एक;परस्मैपदी;ग्रहँ;क्र्यादिः}
-
-
प्रतियोगी 1
-
ग्रहण_करता_है
takes
-
-
GGL
तथा
तथा
तथा{अव्य}
तथा{अव्य}
-
-
अनुयोगी 16
-
वैसे_ही
likewise
-
-
LG
देही
देही
देहिन्{पुं}{1;एक}
देहिन्{पुं}{1;एक}
-
-
कर्ता 16
-
जीवात्मा
the_embodied_soul
देहः अस्यास्तीति देही
-
GG
जीर्णानि
जीर्णान्यन्यानि
जीर्ण{नपुं}{1;बहु}/जीर्ण{नपुं}{2;बहु}/जीर्ण{नपुं}{8;बहु}
जीर्ण{नपुं}{2;बहु}
-
-
विशेषणम् 12
-
पुराने
worn_out
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGGGL
शरीराणि
शरीराणि
शरीर{नपुं}{1;बहु}/शरीर{नपुं}{2;बहु}/शरीर{नपुं}{8;बहु}
शरीर{नपुं}{2;बहु}
-
-
कर्म 13
-
शरीरों_को
bodies
-
-
LGGL
विहाय
विहाय
वि_हा1{कृत्_प्रत्ययः:ल्यप्;ओँहाङ्;जुहोत्यादिः}/वि_हा2{कृत्_प्रत्ययः:ल्यप्;ओँहाक्;जुहोत्यादिः}
वि_हा{कृत्_प्रत्ययः:ल्यप्;वि_ओँहाङ्;जुहोत्यादिः}
-
-
पूर्वकालः 16
-
त्यागकर
castiing_off
-
-
LGL
अन्यानि
-
अन्य{नपुं}{1;बहु}/अन्य{नपुं}{2;बहु}/अन्य{नपुं}{8;बहु}/अन्य{नपुं}{1;बहु}/अन्य{नपुं}{2;बहु}
अन्य{नपुं}{2;बहु}
-
-
विशेषणम् 15
-
दूसरे
other
नवानि
नवानि
नव{नपुं}{1;बहु}/नव{नपुं}{2;बहु}/नव{नपुं}{8;बहु}/नु1{कर्तरि;लोट्;उ;एक;परस्मैपदी;णु;अदादिः}
नव{नपुं}{2;बहु}
-
-
कर्म 16
-
नये_को_(शरीरों_को)
new_(bodies)
-
-
LGL
संयाति
संयाति
सम्_या1{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
सम्_या{कर्तरि;लट्;प्र;एक;परस्मैपदी;सम्_या;अदादिः}
-
-
-
-
प्राप्त_होता_है
enters_into
-
-
GGL
2.23.Aएनम्
2.23.B-
2.23.Cइदम्{पुं}{2;एक}
2.23.Dइदम्{पुं}{2;एक}
2.23.E-
2.23.F-
2.23.Gकर्म 4
2.23.H-
2.23.Iइसको
2.23.Jthis_(soul)
शस्त्राणि
शस्त्राणि
शस्त्र{नपुं}{1;बहु}/शस्त्र{नपुं}{2;बहु}/शस्त्र{नपुं}{8;बहु}
शस्त्र{नपुं}{1;बहु}
-
-
कर्ता 4
-
शस्त्र
weapons
-
-
GGL
नैनं
न{अव्य}
{अव्य}
-
-
सम्बन्धः 4
-
नहीं
cannot
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GG
छिन्दन्ति
छिन्दन्ति
छिन्दत्{नपुं}{1;बहु}/छिन्दत्{नपुं}{2;बहु}/छिन्दत्{नपुं}{8;बहु}/छिद्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;छिदिँर्;रुधादिः}/छिन्दन्ती{स्त्री}{8;एक}
छिद्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;छिदिँर्;रुधादिः}
-
-
-
-
काट_सकते
cut
-
-
GGL
एनम्
-
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
कर्म 8
-
इसको
unto_this_soul
पावकः
पावकः
पावक{पुं}{1;एक}
पावक{पुं}{1;एक}
-
-
कर्ता 8
-
आग
fire
-
-
GLG
नैनं
न{अव्य}
{अव्य}
-
-
सम्बन्धः 8
-
नहीं
nor
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GG
दहति
दहति
दहत्{पुं}{7;एक}/दहत्{नपुं}{7;एक}/दह्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;दहँ;भ्वादिः}
दह्{कर्तरि;लट्;प्र;एक;परस्मैपदी;दहँ;भ्वादिः}
-
-
-
-
जला_सकती
burn
-
-
LLL
एनम्
-
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
कर्म 12
-
इसको
unto_this_soul
आपः
-
अप्{स्त्री}{1;बहु}/आपस्{नपुं}{1;एक}/आपस्{नपुं}{2;एक}/आपस्{नपुं}{8;एक}/आप्1{कर्तरि;लुङ्;म;एक;परस्मैपदी;आपॢँ;स्वादिः}
अप्{स्त्री}{1;बहु}
-
-
कर्ता 12
-
जल
water
न{अव्य}
{अव्य}
-
-
सम्बन्धः 12
-
नहीं
cannot
-
-
L
क्लेदयन्ति
क्लेदयन्त्यपो
क्लिद्1_णिच्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;क्लिदूँ;दिवादिः}
क्लिद्_णिच्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;क्लिदूँ_णिच्;दिवादिः}
-
-
-
-
गला_सकता
wet
-
यण्-सन्धिः (इको यणचि (6।1।77)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGLG
चैनं
च{अव्य}
{अव्य}
-
-
-
-
और
nor
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GG
(एनम्)
-
(इदम्{पुं}{2;एक})
(इदम्){पुं}{2;एक}
-
-
कर्म 17
-
(इसको)
unto_this_soul
मारुतः
मारुतः
मारुत{पुं}{1;एक}
मारुत{पुं}{1;एक}
-
-
कर्ता 17
-
वायु
wind
-
-
GLG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 17
-
नहीं
not
-
-
L
शोषयति
शोषयति
शुष्1_णिच्{कर्तरि;लट्;प्र;एक;परस्मैपदी;शुषँ;दिवादिः}
शुष्_णिच्{कर्तरि;लट्;प्र;एक;परस्मैपदी;शुषँ_णिच्;दिवादिः}
-
-
-
-
सुखा_सकता
dry
-
-
GLLL
2.24.Aअयम्
2.24.B-
2.24.Cअय{पुं}{2;एक}/इदम्{पुं}{1;एक}
2.24.Dइदम्{पुं}{1;एक}
2.24.E-
2.24.F-
2.24.Gकर्ता 3
2.24.H-
2.24.Iयह
2.24.Jthis_(soul)
अ-छेद्यः
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य
अ-छेदी{पुं}{1;बहु}/छेदी{स्त्री}{1;बहु}/छेद्य{पुं}{1;एक}
-छिद्{कृत्_प्रत्ययः:ण्यत्;छिदिँर्;रुधादिः;पुं}{1;एक}
<न-छेद्यः>Tn
न छेद्यः = अच्छेद्यः
कर्तृसमानाधिकरणम् 3
-
अच्छेद्य
incapable_of_being_cut
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GGGGLGGGGGGGL
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
अयम्
-
अय{पुं}{2;एक}/इदम्{पुं}{1;एक}
इदम्{पुं}{1;एक}
-
-
कर्ता 10
-
यह
this_(soul)
अ-दाह्यः
-
अदाह्य{पुं}{1;एक}
-दह्{कृत्_प्रत्ययः:ण्यत्;दहँ;भ्वादिः;पुं}{1;एक}
<न-दाह्यः>Tn
न दाह्यः = अदाह्यः
समुच्चितम् 7
-
अदाह्य
burnt_by_fire
अ-क्लेद्यः
-
अक्लेद्य{पुं}{1;एक}
-क्लिद्{कृत्_प्रत्ययः:ण्यत्;क्लिदूँ;दिवादिः;पुं}{1;एक}
<न-क्लेद्यः>Tn
न क्लेद्यः = अक्लेद्यः
समुच्चितम् 7
-
अक्लेद्य
dissolved_by_water
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 10
-
और
and
-
-
L
अ-शोष्यः
-
शव्1{कर्तरि;लृङ्;म;एक;परस्मैपदी;शवँ;भ्वादिः}
-शुष्{कृत्_प्रत्ययः:ण्यत्;शुषँ;दिवादिः;पुं}{1;एक}
<न-शोष्यः>Tn
न शोष्यः = अशोष्यः
समुच्चितम् 7
-
अशोष्य
undriable_by_air
एव
एव
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 10
-
ही
as_well
-
-
GL
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
अयम्
-
अय{पुं}{2;एक}/इदम्{पुं}{1;एक}
इदम्{पुं}{1;एक}
-
-
कर्ता 18
-
यह
this_(soul)
नित्यः
नित्यः
नित्य{पुं}{1;एक}
नित्य{पुं}{1;एक}
-
-
समुच्चितम् 16
-
नित्य
eternal
-
-
GG
सर्व-गतः
सर्वगतः
सर्व-गत्{नपुं}{5;एक}/गत्{नपुं}{6;एक}/गत{पुं}{1;एक}
सर्व-गत{पुं}{1;एक}
<सर्व-गतः>T2
सर्वम् गतः = सर्वगतः
समुच्चितम् 16
-
सर्वव्यापी
omnipresent
-
-
GLLG
स्थाणुः
स्थाणुरचलोऽयं
स्थाणु{पुं}{1;एक}
स्थाणु{पुं}{1;एक}
-
-
समुच्चितम् 16
-
स्थिर_रहनेवाला
constant
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GLLLGG
अ-चलः
-
अचल{पुं}{1;एक}/चल्1{कर्तरि;लङ्;म;एक;परस्मैपदी;चलँ;भ्वादिः}/चल्2{कर्तरि;लङ्;म;एक;परस्मैपदी;चलँ;तुदादिः}
अचल{पुं}{1;एक}
<न-चलः>Tn
न चलः = अचलः
समुच्चितम् 16
-
अचल
immovable
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्तृसमानाधिकरणम् 18
-
और
and
सनातनः
सनातनः
सनातन{पुं}{1;एक}
सनातन{पुं}{1;एक}
-
-
समुच्चितम् 16
-
सनातन
everlasting
-
-
LGLG
(अस्ति)
(अस्ति)
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
2.25.Aअयम्
2.25.B-
2.25.Cअय{पुं}{2;एक}/इदम्{पुं}{1;एक}
2.25.Dइदम्{पुं}{1;एक}
2.25.E-
2.25.F-
2.25.Gकर्म 3
2.25.H-
2.25.Iयह
2.25.Jthis_soul
अ-व्यक्तः
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते
अव्यक्त{पुं}{1;एक}
-व्यक्त{पुं}{1;एक}
<न-व्यक्तः>Tn
न व्यक्तः = अव्यक्तः
कर्मसमानाधिकरणम् 3
-
अव्यक्त
unmanifest
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGGGLGGGLLGGGGLG
(उच्यते)
-
(उच्यत्{पुं}{4;एक}/उच्यत्{नपुं}{4;एक}/उच्1{भावे;लट्;प्र;एक;आत्मनेपदी;उचँ;दिवादिः}/वच्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}/ब्रू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः})
(वच्){कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}
-
-
-
-
(कहा_जाता_है)
spoken_of_as
अयम्
-
अय{पुं}{2;एक}/इदम्{पुं}{1;एक}
इदम्{पुं}{1;एक}
-
-
कर्म 6
-
यह_(आत्मा)
this_soul
अ-चिन्त्यः
-
अचिन्त्य{पुं}{1;एक}
-चिन्त्य{पुं}{1;एक}
<न-चिन्त्यः>Tn
न चिन्त्यः = अचिन्त्यः
कर्मसमानाधिकरणम् 6
-
अचिन्त्य
incomprehensible
(उच्यते)
-
(उच्यत्{पुं}{4;एक}/उच्यत्{नपुं}{4;एक}/उच्1{भावे;लट्;प्र;एक;आत्मनेपदी;उचँ;दिवादिः}/वच्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}/ब्रू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः})
(वच्){कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}
-
-
-
-
(कहा_जाता_है)
spoken_of_as
अयम्
-
अय{पुं}{2;एक}/इदम्{पुं}{1;एक}
इदम्{पुं}{1;एक}
-
-
कर्म 9
-
यह
this_soul
अ-विकार्यः
-
अ-विकारी{स्त्री}{1;बहु}/विकार्य{पुं}{1;एक}
-विकार्य{पुं}{1;एक}
<न-विकार्यः>Tn
न विकार्यः = अविकार्यः
कर्मसमानाधिकरणम् 9
-
विकाररहित
immutable
उच्यते
-
उच्यत्{पुं}{4;एक}/उच्यत्{नपुं}{4;एक}/उच्1{भावे;लट्;प्र;एक;आत्मनेपदी;उचँ;दिवादिः}/वच्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}/ब्रू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
वच्{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}
-
-
-
-
कहा_जाता_है
spoken_of_as
तस्मात्
तस्मादेवं
तस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
तद्{पुं}{5;एक}
-
-
हेतुः 13
-
इसलिये
therefore
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GGGG
एनम्
-
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
कर्म 13
-
इसको
this_soul
एवम्
-
एवम्{अव्य}
एवम्{अव्य}
-
-
क्रियाविशेषणम् 13
-
ऐसा
as_such
विदित्वा
विदित्वैनं
विद्1{कृत्_प्रत्ययः:क्त्वा;विदँ;अदादिः}
विद्{कृत्_प्रत्ययः:क्त्वा;विदँ;अदादिः}
-
-
पूर्वकालः 17
-
जानकर
knowing_it
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
LGGG
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 17
-
(तुम)
you
अनुशोचितुम्
-
अनुशोचितुम्
अनु_शुच्{कृत्_प्रत्ययः:तुमुन्;अनु_शुचँ;भ्वादिः}
-
-
प्रयोजनम् 17
-
शोके_करने_के
grieve
नानुशोचितुमर्हसि
न{अव्य}
{अव्य}
-
-
सम्बन्धः 17
-
नहीं
not
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGLGGLL
अर्हसि
-
अर्ह्1{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;भ्वादिः}/अर्ह्2{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;चुरादिः}
अर्ह्{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;भ्वादिः}
-
-
-
-
योग्य_हो
should
2.26.Aअथ_च (यद्यपि)
2.26.Bअथ
2.26.Cअथ{अव्य}_च/च{अव्य}
2.26.Dअथ{अव्य}_च{अव्य}
2.26.E-
2.26.F-
2.26.Gसम्बन्धः 9
2.26.H-
2.26.Iकिंतु
2.26.Jif
2.26.K-
2.26.L-
2.26.MLL
त्वम्
त्वं
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 8
-
तुम
you
-
-
G
एनम्
चैनं
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
कर्म 8
-
इसको
this_soul
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GG
नित्य-जातम्
नित्यजातं
नित्य-जात{पुं}{2;एक}/जात{नपुं}{1;एक}/जात{नपुं}{2;एक}
नित्य-जात{पुं}{2;एक}
<नित्य-जातम्>K1
नित्यं जातः = नित्यजातः तं नित्यजातम्
समुच्चितम् 5
-
सदा_जन्म_लेनेवाला
constantly_born
-
-
GLGG
वा
वा
वा{अव्य}
वा{अव्य}
-
-
कर्मसमानाधिकरणम् 8
-
तथा
also
-
-
G
नित्यम्
नित्यं
नित्य{पुं}{2;एक}/नित्य{नपुं}{1;एक}/नित्य{नपुं}{2;एक}
नित्य{नपुं}{2;एक}
-
-
विशेषणम् 7
-
सदा
constantly
-
-
GG
मृतम्
मृतम्
मृत{पुं}{2;एक}/मृत{नपुं}{1;एक}/मृत{नपुं}{2;एक}
मृत{नपुं}{2;एक}
-
-
समुच्चितम् 5
-
मरनेवाला
dead
-
-
LL
मन्यसे
मन्यसे
मन्1{कर्मणि;लट्;म;एक;आत्मनेपदी;मनँ;दिवादिः}/मन्2{कर्मणि;लट्;म;एक;आत्मनेपदी;मनुँ;तनादिः}
मन्{कर्तरि;लट्;म;एक;आत्मनेपदी;मनँ;दिवादिः}
-
-
प्रतियोगी 1
-
मानते_हो
should_suppose
-
-
GLG
तथापि
तथापि
तथापि{अव्य}
तथापि{अव्य}
-
-
अनुयोगी 15
-
तो_भी
even_then
-
-
LGL
महान्-बाहो
महाबाहो
महाबाहु{पुं}{8;एक}/महाबाहु{नपुं}{8;एक}
महाबाहु{पुं}{8;एक}
<महत्-बाहो>Bs6
महान्तौ बाहू यस्य सः = महाबाहुः सम्बोधने महाबाहो
सम्बोध्यः 15
-
हे_महाबाहो
O_mighty-armed_one
-
-
LGGG
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 15
-
(तुम)
you
एवम्
-
एवम्{अव्य}
एवम्{अव्य}
-
-
क्रियाविशेषणम् 13
-
इस_प्रकार
like_this
शोचितुम्
शोचितुमर्हसि
शुच्1{कृत्_प्रत्ययः:तुमुन्;शुचँ;भ्वादिः}/शुच्2{कृत्_प्रत्ययः:तुमुन्;ईँशुचिँर्;दिवादिः}
शुच्{कृत्_प्रत्ययः:तुमुन्;शुचँ;भ्वादिः}
-
-
प्रयोजनम् 15
-
शोक_करने_के_लिए
grieve
-
-
GLGGLL
नैवं
न{अव्य}
{अव्य}
-
-
सम्बन्धः 15
-
नहीं
not
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GG
अर्हसि
-
अर्ह्1{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;भ्वादिः}/अर्ह्2{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;चुरादिः}
अर्ह्{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;भ्वादिः}
-
-
-
-
योग्य_हो
should
2.27.Aहि
2.27.Bहि
2.27.Cहि{अव्य}
2.27.Dहि{अव्य}
2.27.E-
2.27.F-
2.27.G-
2.27.H-
2.27.Iक्योंकि
2.27.Jfor
2.27.K-
2.27.L-
2.27.ML
जातस्य
जातस्य
जात{पुं}{6;एक}/जात{नपुं}{6;एक}
जात{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 3
-
जन्मे_हुए_की
one_who_is_born
-
-
GGL
मृत्युः
मृत्युर्ध्रुवं
मृत्यु{पुं}{1;एक}
मृत्यु{पुं}{1;एक}
-
-
कर्ता 5
-
मृत्यु
death
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGLG
ध्रुवः
ध्रुवो
ध्रुव{पुं}{1;एक}
ध्रुव{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 5
-
निश्चित
certain
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
च{अव्य}
{अव्य}
-
-
-
-
और
and
-
-
L
मृतस्य
मृतस्य
मृत{पुं}{6;एक}/मृत{नपुं}{6;एक}
मृत{नपुं}{6;एक}
-
-
षष्ठीसम्बन्धः 8
-
मरे_हुए_का
for_the_dead
-
-
LGL
जन्म
जन्म
जन्म{नपुं}{8;एक}/जन्मन्{नपुं}{1;एक}/जन्मन्{नपुं}{2;एक}
जन्मन्{नपुं}{1;एक}
-
-
कर्ता 10
-
जन्म
rebirth
-
-
GL
ध्रुवम्
-
ध्रुव{पुं}{2;एक}/ध्रुव{नपुं}{1;एक}/ध्रुव{नपुं}{2;एक}
ध्रुव{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 10
-
निश्चित
inevitable
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
तस्मात्
तस्मादपरिहार्येऽर्थे
तस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
तद्{पुं}{5;एक}
-
-
हेतुः 17
-
इससे
therefore
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GGLLLGGG
अ-परिहार्ये
-
अपरिहार्या{स्त्री}{1;द्वि}/अपरिहार्या{स्त्री}{2;द्वि}/अपरिहार्या{स्त्री}{8;एक}/अपरिहार्या{स्त्री}{8;द्वि}
-परिहार्य{पुं}{7;एक}
<न-परिहार्ये>Tn
न परिहार्यम् = अपरिहार्यम् तस्मिन् अपरिहार्ये
विशेषणम् 13
-
बिना_उपायवाले
the_inevitable
अर्थे
-
अर्थ{पुं}{7;एक}/अर्थ{नपुं}{1;द्वि}/अर्थ{नपुं}{2;द्वि}/अर्थ{नपुं}{7;एक}/अर्थ{नपुं}{8;द्वि}
अर्थ{पुं}{7;एक}
-
-
अधिकरणम् 17
-
विषय_में
in_this_matter
त्वम्
त्वं
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 17
-
तुम
you
-
-
G
शोचितुम्
शोचितुमर्हसि
शुच्1{कृत्_प्रत्ययः:तुमुन्;शुचँ;भ्वादिः}/शुच्2{कृत्_प्रत्ययः:तुमुन्;ईँशुचिँर्;दिवादिः}
शुच्{कृत्_प्रत्ययः:तुमुन्;शुचँ;भ्वादिः}
-
-
प्रयोजनम् 17
-
शोक_करने_के_लिए
grieve_over
-
-
GLGGLL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 17
-
नहीं
not
-
-
L
अर्हसि
-
अर्ह्1{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;भ्वादिः}/अर्ह्2{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;चुरादिः}
अर्ह्{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;भ्वादिः}
-
-
-
-
योग्य_हो
should
2.28.Aभारत
2.28.Bभारत
2.28.Cभारत{नपुं}{8;एक}/भारत{पुं}{8;एक}
2.28.Dभारत{पुं}{8;एक}
2.28.E-
2.28.F-
2.28.Gसम्बोध्यः 10
2.28.H-
2.28.Iहे_अर्जुन
2.28.JO_descendant_of_Bharata
2.28.K-
2.28.L-
2.28.MGLL
भूतानि
भूतानि
भूत{नपुं}{1;बहु}/भूत{नपुं}{2;बहु}/भूत{नपुं}{8;बहु}
भूत{नपुं}{1;बहु}
-
-
कर्ता 10
-
सम्पूर्ण_प्राणी
all_beings
-
-
GGL
अ-व्यक्त-आदीनि
अव्यक्तादीनि
अव्यक्त-आदि{नपुं}{1;बहु}/आदि{नपुं}{2;बहु}
अव्यक्त-आदिन्{नपुं}{1;बहु}
<<न-व्यक्त>Tn-आदीनि>Bs6
न व्यक्तम् = अव्यक्तम्, अव्यक्तम् आदि यस्य तत् = अव्यक्तादि तानि अव्यक्तादीनि
समुच्चितम् 4
-
जन्म_से_पहले_अप्रकट_थे
in_the_beginning_unmanifested
-
-
GGGGL
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्तृसमानाधिकरणम् 10
-
(और)
and
अ-व्यक्त-निधनानि
अव्यक्तनिधनान्येव
अव्यक्त-निधन{नपुं}{1;बहु}/निधन{नपुं}{2;बहु}
अव्यक्त-निधन{नपुं}{1;बहु}
<न-<व्यक्त-निधनानि>Ds>Bsmn
व्यक्तं च निधनम् च = व्यक्तनिधनम्, अविद्यमानं व्यक्तनिधनं यस्य तत् = अव्यक्तनिधनम् तानि अव्यक्तनिधनानि
समुच्चितम् 4
-
मरने_के_बाद_भी_अप्रकट_हो_जानेवाले
all_that_are_vanquished_and_became_unmanifested
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGLLLGGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 5
-
ही
and
व्यक्त-मध्यानि
व्यक्तमध्यानि
व्यक्त-मध्य{नपुं}{1;बहु}/मध्य{नपुं}{2;बहु}
व्यक्त-मध्य{नपुं}{1;बहु}
<व्यक्त-मध्यानि>Bs6
व्यक्तम् मध्यम् येषां तानि = व्यक्तमध्यानि
समुच्चितम् 4
-
बीच_में_ही_प्रकट_हैं
manifested_in_the_interim_between_birth_and_death
-
-
GGGGL
तत्र
तत्र
तत्र{अव्य}
तत्र{अव्य}
-
-
अधिकरणम् 10
-
वहाँ_(ऐसी_स्थिति_में)
therefore
-
-
GL
का
का
किम्{स्त्री}{1;एक}
किम्{स्त्री}{1;एक}
-
-
सम्बन्धः 10
-
क्या
what_occasion
-
-
G
परिदेवना_(अस्ति)
परिदेवना
परिदेवना{स्त्री}{1;एक}_(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
परि_दिव्){कृत्_प्रत्ययः:ल्युट्;परि_दिवुँ;दिवादिः;स्त्री}{1;एक}_(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
शोक_करना
for_lamentation
-
-
LLGLG
2.29.Aकश्चित्
2.29.Bकश्चिदेनमाश्चर्यवद्वदति
2.29.Cकश्चित्{अव्य}/किञ्चित्{पुं}{1;एक}
2.29.Dकिञ्चित्{पुं}{1;एक}
2.29.E-
2.29.F-
2.29.Gकर्ता 4
2.29.H-
2.29.Iकोई_(महापुरुष)
2.29.Janyone
2.29.K-
2.29.Lजश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
2.29.MGLGGGGLGLLL
एनम्
-
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
कर्म 4
-
इसे
this_soul
आश्चर्यवत्
आश्चर्यवत्पश्यति
आश्चर्यवत्{नपुं}{1;एक}/आश्चर्यवत्{नपुं}{2;एक}/आश्चर्यवत्{नपुं}{8;एक}
आश्चर्यवत्{अव्य}
-
-
क्रियाविशेषणम् 4
-
आश्चर्य_की_भाँति
as_marvellous
-
जश्त्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55))
GGLGGLL
पश्यति
-
पश्यत्{पुं}{7;एक}/पश्यत्{नपुं}{7;एक}/दृश्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
प्रतियोगी 6
-
देखता_है
perceives
चान्यः
च{अव्य}
{अव्य}
-
-
-
-
और
and
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GG
तथा_एव
तथैव
तथा{अव्य}_एव/एव{अव्य}
तथा{अव्य}_एव{अव्य}
-
-
अनुयोगी 10
-
वैसे_ही
likewise
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
LGL
अन्यः
-
अन्य{पुं}{1;एक}
अन्य{पुं}{1;एक}
-
-
कर्ता 10
-
दूसरा_कोई
another
एनम्
-
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
कर्म 10
-
इसे
this_soul
आश्चर्यवत्
-
आश्चर्यवत्{नपुं}{1;एक}/आश्चर्यवत्{नपुं}{2;एक}/आश्चर्यवत्{नपुं}{8;एक}
आश्चर्यवत्{अव्य}
-
-
क्रियाविशेषणम् 10
-
आश्चर्य_की_भाँति
as_marvellous
वदति
-
वदत्{पुं}{7;एक}/वदत्{नपुं}{7;एक}/वद्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;वदँ;भ्वादिः}
वद्{कर्तरि;लट्;प्र;एक;परस्मैपदी;वदँ;भ्वादिः}
-
-
-
-
वर्णन_करता_है
speaks_thereof
-
च{अव्य}
{अव्य}
-
-
-
-
तथा
also
अन्यः
-
अन्य{पुं}{1;एक}
अन्य{पुं}{1;एक}
-
-
कर्ता 15
-
दूसरा_कोई
another
एनम्
-
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
कर्म 15
-
इसे
this_soul
आश्चर्यवत्
आश्चर्यवच्चैनमन्यः
आश्चर्यवत्{नपुं}{1;एक}/आश्चर्यवत्{नपुं}{2;एक}/आश्चर्यवत्{नपुं}{8;एक}
आश्चर्यवत्{अव्य}
-
-
क्रियाविशेषणम् 15
-
आश्चर्य_की_भाँति
similarly_as_marvelleous
-
जश्त्व-श्चुत्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40)-खरि च (8।4।55)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GGLGGGGG
शृणोति
शृणोति
श्रु1{कर्तरि;लट्;प्र;एक;परस्मैपदी;श्रु;भ्वादिः}
श्रु{कर्तरि;लट्;प्र;एक;परस्मैपदी;श्रु;भ्वादिः}
-
-
-
-
सुनता_है
hears
-
-
LGL
चैव
च{अव्य}
{अव्य}
-
-
-
-
और
and
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GL
कश्चित्
कश्चित्
कश्चित्{अव्य}/किञ्चित्{पुं}{1;एक}
किञ्चित्{पुं}{1;एक}
-
-
कर्ता 22
-
कोई-कोई
there_are_some_who
-
-
GL
श्रुत्वा
श्रुत्वाप्येनं
श्रु1{कृत्_प्रत्ययः:क्त्वा;श्रु;भ्वादिः}/श्रु{कृत्_प्रत्ययः:त्वा;श्रु;भ्वादिः}
श्रु{कृत्_प्रत्ययः:क्त्वा;श्रु;भ्वादिः}
-
-
पूर्वकालः 22
-
सुनकर
on_hearing_of_it
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGGG
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 18
-
भी
even
(एनम्)
-
(इदम्{पुं}{2;एक})
(इदम्){पुं}{2;एक}
-
-
कर्म 22
-
(इसे)
this_soul
न_एव
न{अव्य}_एव{अव्य}
{अव्य}_एव{अव्य}
-
-
सम्बन्धः 22
-
नहीं
not
-
-
L
वेद
वेद
वेद{पुं}{8;एक}/विद्1{कर्तरि;लट्;उ;एक;परस्मैपदी;विदँ;अदादिः}/विद्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;उ;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जानता
know
-
-
GL
2.30.Aभारत
2.30.Bभारत
2.30.Cभारत{नपुं}{8;एक}/भारत{पुं}{8;एक}
2.30.Dभारत{पुं}{8;एक}
2.30.E-
2.30.F-
2.30.Gसम्बोध्यः 8
2.30.H-
2.30.Iहे_अर्जुन
2.30.JO_Bharata
2.30.K-
2.30.L-
2.30.MGLL
सर्वस्य
सर्वस्य
सर्व{पुं}{6;एक}/सर्व{नपुं}{6;एक}
सर्व{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 3
-
सबके
of_all
-
-
GGL
देहे
देहे
देह{पुं}{7;एक}/देह{नपुं}{1;द्वि}/देह{नपुं}{2;द्वि}/देह{नपुं}{7;एक}/देह{नपुं}{8;द्वि}/दह्1{कर्मणि;लिट्;उ;एक;आत्मनेपदी;दहँ;भ्वादिः}/दह्1{कर्मणि;लिट्;प्र;एक;आत्मनेपदी;दहँ;भ्वादिः}
देह{नपुं}{7;एक}
-
-
अधिकरणम् 8
-
शरीर_में
in_the_bodies
-
-
GG
अयम्
-
अय{पुं}{2;एक}/इदम्{पुं}{1;एक}
इदम्{पुं}{1;एक}
-
-
विशेषणम् 5
-
यह
this_(soul)
देही
देही
देहिन्{पुं}{1;एक}
देहिन्{पुं}{1;एक}
-
-
कर्ता 8
-
आत्मा
the_dweller_in_the_body
देहः अस्यास्तीति देही
-
GG
नित्यम्
नित्यमवध्योऽयं
नित्य{पुं}{2;एक}/नित्य{नपुं}{1;एक}/नित्य{नपुं}{2;एक}
नित्य{नपुं}{2;एक}
-
-
क्रियाविशेषणम् 7
-
सदा_ही
eternally
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGLGGG
अ-वध्यः
-
अवध्य{पुं}{1;एक}
-हन्{कृत्_प्रत्ययः:यत्;हनँ;अदादिः;पुं}{1;एक}
<न-वध्यः>Tn
न वध्यः = अवध्यः
कर्तृसमानाधिकरणम् 8
-
अवध्य
never_be_slain
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
तस्मात्
तस्मात्सर्वाणि
तस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
तद्{पुं}{5;एक}
-
-
हेतुः 15
-
इसलिये
therefore
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GGGGL
त्वम्
त्वं
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 15
-
तुम
you
-
-
G
सर्वाणि
-
सर्व{नपुं}{1;बहु}/सर्व{नपुं}{2;बहु}/सर्वाणी{स्त्री}{8;एक}/सर्व्1{कर्तरि;लोट्;उ;एक;परस्मैपदी;षर्वँ;भ्वादिः}
सर्व{नपुं}{2;बहु}
-
-
विशेषणम् 12
-
सम्पूर्ण
all
भूतानि
भूतानि
भूत{नपुं}{1;बहु}/भूत{नपुं}{2;बहु}/भूत{नपुं}{8;बहु}
भूत{नपुं}{2;बहु}
-
-
कर्म 13
-
प्राणियों_के_लिये
living_entities
-
-
GGL
शोचितुम्
शोचितुमर्हसि
शुच्1{कृत्_प्रत्ययः:तुमुन्;शुचँ;भ्वादिः}/शुच्2{कृत्_प्रत्ययः:तुमुन्;ईँशुचिँर्;दिवादिः}
शुच्{कृत्_प्रत्ययः:तुमुन्;शुचँ;भ्वादिः}
-
-
प्रयोजनम् 15
-
शोक_करने_के
mourn_for
-
-
GLGGLL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 15
-
नहीं
not
-
-
L
अर्हसि
-
अर्ह्1{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;भ्वादिः}/अर्ह्2{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;चुरादिः}
अर्ह्{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;भ्वादिः}
-
-
-
-
योग्य_हो
should
2.31.Aस्व-धर्मम्
2.31.Bस्वधर्ममपि
2.31.Cस्व-धर्म{पुं}{2;एक}
2.31.Dस्व-धर्म{पुं}{2;एक}
2.31.E<स्व-धर्मम्>T6
2.31.Fस्वस्य धर्मः = स्वधर्मः तम् स्वधर्मम्
2.31.Gकर्म 3
2.31.H-
2.31.Iअपने_धर्म_को
2.31.Jyour_own_duty
2.31.K-
2.31.L-
2.31.MLGGLL
अपि_च
-
अपि{अव्य}_च/च{अव्य}
अपि{अव्य}_च{अव्य}
-
-
सम्बन्धः 3
-
और
too
अवेक्ष्य
चावेक्ष्य
अव_ईक्ष्1{कृत्_प्रत्ययः:ल्यप्;ईक्षँ;भ्वादिः}
अव_ईक्ष्{कृत्_प्रत्ययः:ल्यप्;अव_ईक्षँ;भ्वादिः}
-
-
पूर्वकालः 7
-
देखकर
considering
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGL
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 7
-
(तुम)
you
विकम्पितुम्
विकम्पितुमर्हसि
वि_कम्प्1{कृत्_प्रत्ययः:तुमुन्;कपिँ;भ्वादिः}
वि_कम्प्{कृत्_प्रत्ययः:तुमुन्;वि_कपिँ;भ्वादिः}
-
-
प्रयोजनम् 7
-
भय_करने
waver
-
-
LGLGGLL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 7
-
नहीं
not
-
-
L
अर्हसि
-
अर्ह्1{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;भ्वादिः}/अर्ह्2{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;चुरादिः}
अर्ह्{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;भ्वादिः}
-
-
-
-
योग्य_हो
should
हि
-
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
for
क्षत्रियस्य
-
क्षत्रिय{पुं}{6;एक}
क्षत्रिय{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 13
-
क्षत्रिय_के_लिये
for_the_kshatriya
धर्म्यात्
धर्म्याद्धि
धर्म्य{पुं}{5;एक}/धर्म्य{नपुं}{5;एक}
धर्म्य{पुं}{5;एक}
-
-
विशेषणम् 11
-
धर्मयुक्त
than_righteous
-
पूर्वसवर्ण-सन्धिः (झयो होऽन्यतरस्याम् (8।4।62))
GGL
युद्धात्
युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य
युद्ध{पुं}{5;एक}/युद्ध{नपुं}{5;एक}
युद्ध{नपुं}{5;एक}
-
-
उपपदसम्बन्धः 12
-
युद्ध_से
than_war
-
जश्त्व-श्चुत्व-चर्त्व-छत्व (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40)-खरि च (8।4।55)-शश्छोऽटि (8।4।63)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / चर्त्व-सन्धिः (खरि च (8।4।55))
GGGGGGLGL
अन्यत्
-
अन्यत्{अव्य}/अन्य{नपुं}{1;एक}/अन्य{नपुं}{2;एक}
अन्य{नपुं}{1;एक}
-
-
कर्ता 15
-
दूसरा
anything_else
श्रेयः
-
श्रेय{पुं}{1;एक}/श्रेयस्{नपुं}{1;एक}/श्रेयस्{नपुं}{2;एक}/श्रेयस्{नपुं}{8;एक}
श्रेयस्{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 15
-
कल्याणकारी_कर्तव्य
more_welome
न{अव्य}
{अव्य}
-
-
सम्बन्धः 15
-
नहीं
nothing
-
-
L
विद्यते
विद्यते
विद्यता{स्त्री}{1;द्वि}/विद्यता{स्त्री}{2;द्वि}/विद्यता{स्त्री}{8;एक}/विद्यता{स्त्री}{8;द्वि}/विद्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदँ;अदादिः}/विद्2{कर्तरि;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्2{भावे;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्4{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदँ;रुधादिः}/विद्3{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदॢँ;तुदादिः}
विद्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}
-
-
-
-
है
is
-
-
GLG
2.32.Aपार्थ
2.32.Bपार्थ
2.32.Cपार्थ{पुं}{8;एक}
2.32.Dपार्थ{पुं}{8;एक}
2.32.E-
2.32.F-
2.32.Gसम्बोध्यः 11
2.32.H-
2.32.Iहे_पार्थ
2.32.JO_son_of_Prtha
2.32.K-
2.32.L-
2.32.MGL
यदृच्छया
यदृच्छया
यदृच्छया{अव्य}/यदृच्छा{स्त्री}{3;एक}
यदृच्छा{स्त्री}{3;एक}
-
-
क्रियाविशेषणम् 3
-
स्वेच्छा_से
unsolicited
-
-
LGLG
उपपन्नम्
-
उपपन्न{पुं}{2;एक}/उपपन्न{नपुं}{1;एक}/उपपन्न{नपुं}{2;एक}
उप_पद्{कृत्_प्रत्ययः:क्त;उप_पदँ;दिवादिः;नपुं}{2;एक}
-
-
समुच्चितम् 4
-
प्राप्त_हुए
opportunity
चोपपन्नं
च{अव्य}
{अव्य}
-
-
विशेषणम् 6
-
और
and
-
गुण-सन्धिः (आद्गुणः (6।1।87))
GLGG
अपावृतम्
-
अप_वृत्1{कर्तरि;लुङ्;उ;एक;आत्मनेपदी;वृतुँ;भ्वादिः}
अप_आङ्_वृ{कृत्_प्रत्ययः:क्त;अप_आङ्_वृञ्;स्वादिः;नपुं}{2;एक}
-
-
समुच्चितम् 4
-
खुले_हुए
open
स्वर्ग-द्वारम्
स्वर्गद्वारमपावृतम्
स्वर्ग-द्वार्{स्त्री}{2;एक}/द्वार{नपुं}{1;एक}/द्वार{नपुं}{2;एक}
स्वर्ग-द्वार{नपुं}{2;एक}
<स्वर्ग-द्वारम्>T6
स्वर्गस्य द्वारम् = स्वर्गद्वारम्
विशेषणम् 8
-
स्वर्ग_के_द्वार_जैसे
gateway_to_heaven
-
-
GGGGLGLL
ईदृशम्
-
ईदृश्{पुं}{2;एक}/ईदृश्{स्त्री}{2;एक}/ईदृश्{नपुं}{2;एक}/ईदृश{पुं}{2;एक}
ईदृश्{नपुं}{2;एक}
-
-
क्रियाविशेषणम् 8
-
इस_प्रकार_के
such
युद्धम्
युद्धमीदृशम्
युद्ध{पुं}{2;एक}/युद्ध{नपुं}{1;एक}/युद्ध{नपुं}{2;एक}
युद्ध{नपुं}{2;एक}
-
-
कर्म 11
-
युद्ध_को
war
-
-
GGGLL
सुखिनः
सुखिनः
सुखी{नपुं}{5;एक}/सुखी{नपुं}{6;एक}/सुखिन्{पुं}{1;बहु}/सुखिन्{पुं}{2;बहु}/सुखिन्{पुं}{5;एक}/सुखिन्{पुं}{6;एक}/सुखिन्{पुं}{8;बहु}/सुखिन्{नपुं}{5;एक}/सुखिन्{नपुं}{6;एक}
सुखिन्{पुं}{1;बहु}
-
-
विशेषणम् 10
-
भाग्यवान्
happy
सुखं तत् हेतुभूतं पुण्यं सुखकामना वा एषां अस्तीति सुखिनः
-
LLG
क्षत्रियाः
क्षत्रियाः
क्षत्रिय{पुं}{1;बहु}/क्षत्रिय{पुं}{8;बहु}/क्षत्रिया{स्त्री}{1;बहु}/क्षत्रिया{स्त्री}{2;बहु}/क्षत्रिया{स्त्री}{8;बहु}
क्षत्रिय{पुं}{1;बहु}
-
-
कर्ता 11
-
क्षत्रियलोग
the_kshatriyas
-
-
GLG
लभन्ते
लभन्ते
लभ्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;डुलभँष्;भ्वादिः}
लभ्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;डुलभँष्;भ्वादिः}
-
-
-
-
पाते_हैं
get
-
-
LGG
2.33.Aअथ_चेत्(यतः)
2.33.Bअथ
2.33.Cअथ{अव्य}_चेत्/चेत्{अव्य}
2.33.Dअथ{अव्य}_चेत्{अव्य}
2.33.E-
2.33.F-
2.33.Gसम्बन्धः 8
2.33.H-
2.33.Iकिंतु_यदि
2.33.Jnow_if
2.33.K-
2.33.L-
2.33.MLL
त्वम्
चेत्त्वमिमं
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 7
-
तुम
you
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GGGG
इमम्
-
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
विशेषणम् 5
-
इस
this
धर्म्यम्
धर्म्यं
धर्म्य{पुं}{2;एक}/धर्म्य{नपुं}{1;एक}/धर्म्य{नपुं}{2;एक}
धर्म्य{पुं}{2;एक}
-
-
विशेषणम् 5
-
धर्मयुक्त
righteous
-
-
GG
सङ्ग्रामम्
सङ्ग्रामं
सङ्ग्राम{पुं}{2;एक}
सङ्ग्राम{पुं}{2;एक}
-
-
कर्म 7
-
युद्ध_को
war
-
-
GGG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 7
-
नहीं
refuse
-
-
L
करिष्यसि
करिष्यसि
कृ2{कर्तरि;लृट्;म;एक;परस्मैपदी;कृञ्;स्वादिः}/कृ3{कर्तरि;लृट्;म;एक;परस्मैपदी;डुकृञ्;तनादिः}/कॄ1{कर्तरि;लृट्;म;एक;परस्मैपदी;कॄ;तुदादिः}/कॄ2{कर्तरि;लृट्;म;एक;परस्मैपदी;कॄञ्;क्र्यादिः}
कृ{कर्तरि;लृट्;म;एक;परस्मैपदी;डुकृञ्;तनादिः}
-
-
प्रतियोगी 1
-
करोगे
to_fight
-
-
LGLL
ततः
ततः
ततः{अव्य}
ततः{अव्य}
-
-
अनुयोगी 14
-
तो
then
-
-
LG
स्व-धर्मम्
स्वधर्मं
स्वधर्म{पुं}{2;एक}
स्वधर्म{पुं}{2;एक}
<स्व-धर्मम्>T6
स्वस्य धर्मः = स्वधर्मः तम् स्वधर्मम्
समुच्चितम् 10
-
स्वधर्म
your_duty
-
-
LGG
च{अव्य}
{अव्य}
-
-
कर्म 12
-
और
and
-
-
L
कीर्तिम्
कीर्तिं
कीर्ति{स्त्री}{2;एक}
कीर्ति{स्त्री}{2;एक}
-
-
समुच्चितम् 10
-
कीर्ति_को
your_reputation
-
-
GG
हित्वा
हित्वा
हा2{कृत्_प्रत्ययः:क्त्वा;ओँहाक्;जुहोत्यादिः}/धा1{कृत्_प्रत्ययः:क्त्वा;डुधाञ्;जुहोत्यादिः}
हा{कृत्_प्रत्ययः:क्त्वा;ओँहाङ्;जुहोत्यादिः}
-
-
पूर्वकालः 14
-
खोकर
losing
-
-
GG
पापम्
पापमवाप्स्यसि
पाप{पुं}{2;एक}/पाप{नपुं}{1;एक}/पाप{नपुं}{2;एक}
पाप{नपुं}{2;एक}
-
-
कर्म 14
-
पाप_को
sin
-
-
GGLGLL
अवाप्स्यसि
-
अव_आप्1{कर्तरि;लृट्;म;एक;परस्मैपदी;आपॢँ;स्वादिः}
अव_आप्{कर्तरि;लृट्;म;एक;परस्मैपदी;अव_आपॢँ;स्वादिः}
-
-
-
-
प्राप्त_होगे
incur
2.34.Aअपि_च
2.34.Bचापि
2.34.Cअपि{अव्य}_च/च{अव्य}
2.34.Dअपि{अव्य}_च{अव्य}
2.34.E-
2.34.F-
2.34.G-
2.34.H-
2.34.Iतथा
2.34.Jnay
2.34.K-
2.34.Lसवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
2.34.MGL
भूतानि
भूतानि
भूत{नपुं}{1;बहु}/भूत{नपुं}{2;बहु}/भूत{नपुं}{8;बहु}
भूत{नपुं}{1;बहु}
-
-
कर्ता 6
-
सब_लोग
people
-
-
GGL
ते
तेऽव्ययाम्
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 5
-
तुम्हारी
your
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GLG
अ-व्ययाम्
-
अव्यया{स्त्री}{2;एक}
-व्यया{स्त्री}{2;एक}
<न-व्ययाम्>Bsmn
न व्ययः यस्याः सा = अव्यया ताम् अव्ययाम्
विशेषणम् 5
-
चिरस्थायी
undying
अ-कीर्तिम्
अकीर्तिं
अकीर्ति{स्त्री}{2;एक}
-कीर्ति{स्त्री}{2;एक}
<न-कीर्तिम्>Tn
न कीर्तिः = अकीर्तिः ताम् अकीर्तिम्
कर्म 6
-
अपकीर्ति_का
infamy
-
-
LGG
कथयिष्यन्ति
कथयिष्यन्ति
कथ1{कर्तरि;लृट्;प्र;बहु;आत्मनेपदी;कथ;चुरादिः}/कथ1_णिच्{कर्तरि;लृट्;प्र;बहु;परस्मैपदी;कथ;चुरादिः}
कथ{कर्तरि;लृट्;प्र;बहु;परस्मैपदी;कथ;चुरादिः}
-
-
-
-
कथन_करेंगे
will_speak
-
-
LLGGL
चाकीर्तिर्मरणादतिरिच्यते
च{अव्य}
{अव्य}
-
-
-
-
और
and
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GGGLLGLLGLG
सम्भावितस्य
सम्भावितस्य
सम्भावित{पुं}{6;एक}/सम्भावित{नपुं}{6;एक}
सम्_भू_णिच्{कृत्_प्रत्ययः:क्त;सम्_भू_णिच्;भ्वादिः;पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 9
-
माननीय_पुरुष_के_लिये
for_a_man_enjoying_popular_esteem
-
-
GGLGL
अ-कीर्तिः
-
अकीर्ति{स्त्री}{1;एक}
-कीर्ति{स्त्री}{1;एक}
<न-कीर्तिः>Tn
न कीर्तिः = अकीर्तिः
कर्ता 11
-
अपकीर्ति
infamy
मरणात्
-
मरण{नपुं}{5;एक}
मरण{नपुं}{5;एक}
-
-
सम्बन्धः 11
-
मरण_से
than_death
अतिरिच्यते
-
अतिरिच्यते
अति_रिच्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;अति_रिचिँर्;रुधादिः}
-
-
-
-
बढ़कर_है
becomes_worse
2.35.A
2.35.B
2.35.Cच{अव्य}
2.35.D{अव्य}
2.35.E-
2.35.F-
2.35.G-
2.35.H-
2.35.Iऔर
2.35.Jand
2.35.K-
2.35.L-
2.35.ML
येषाम्
येषां
यद्{पुं}{6;बहु}/यद्{नपुं}{6;बहु}
यद्{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 3
-
जिनकी
of_whom
-
-
GG
त्वम्
त्वं
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 7
-
तुम
you
-
-
G
बहु-मतः
बहुमतो
बहु-मत{पुं}{1;एक}
बहु-मत{पुं}{1;एक}
<बहु-मतः>Bs6
बहूनि मतानि यस्य सः = बहुमतः
कर्ता 5
-
बहुत_सम्मानित
highly_esteemed
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGLG
भूत्वा
भूत्वा
अस्2{कृत्_प्रत्ययः:क्त्वा;असँ;अदादिः}
भू{कृत्_प्रत्ययः:क्त्वा;भू;भ्वादिः}
-
-
पूर्वकालः 7
-
होकर
by_becoming
-
-
GG
लाघवम्
लाघवम्
लाघव{नपुं}{1;एक}/लाघव{नपुं}{2;एक}
लाघव{नपुं}{2;एक}
-
-
कर्तृसमानाधिकरणम् 7
-
लघुता_को
inferior
लघोः भावः लाघवम्
-
GLL
यास्यसि
यास्यसि
या1{कर्तरि;लृट्;म;एक;परस्मैपदी;या;अदादिः}
या{कर्तरि;लृट्;म;एक;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होगे
will_be
-
-
GLL
महान्-रथाः
महारथाः
महारथ{पुं}{1;बहु}/महारथ{पुं}{8;बहु}
महारथ{पुं}{1;बहु}
<महत्-रथाः>Bs6
महान् रथः यस्य सः = महारथः ते महारथाः
कर्ता 13
-
महारथी_लोग
the_warrior_chiefs
-
-
LGLG
त्वाम्
त्वां
युष्मद्{2;एक}
युष्मद्{2;एक}
-
-
कर्म 13
-
तुमको
you
-
-
G
भयात्
भयाद्रणादुपरतं
भय{नपुं}{5;एक}
भय{नपुं}{5;एक}
-
-
हेतुः 13
-
भय_के_कारण
out_of_fear
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGLGLLLG
रणात्
-
रण{पुं}{5;एक}/रण{नपुं}{5;एक}
रण{नपुं}{5;एक}
-
-
अपादानम् 13
-
युद्ध_से
from_battle
उपरतम्
-
उपरत{पुं}{2;एक}/उपरत{नपुं}{1;एक}/उपरत{नपुं}{2;एक}
उप_रम्{कृत्_प्रत्ययः:क्त;उप_रमुँ;भ्वादिः;नपुं}{2;एक}
-
-
कर्मसमानाधिकरणम् 13
-
भागा_हुआ
run_away
मंस्यन्ते
मंस्यन्ते
मन्1{कर्मणि;लृट्;प्र;बहु;आत्मनेपदी;मनँ;दिवादिः}
मन्{कर्तरि;लृट्;प्र;बहु;आत्मनेपदी;मनँ;दिवादिः}
-
-
-
-
मानेंगे
will_think
-
-
GGG
2.36.Aतव
2.36.Bतवाहिताः
2.36.Cयुष्मद्{6;एक}
2.36.Dयुष्मद्{6;एक}
2.36.E-
2.36.F-
2.36.Gषष्ठीसम्बन्धः 2
2.36.H-
2.36.Iतुम्हारे
2.36.Jyour
2.36.K-
2.36.Lसवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
2.36.MLGLG
सामर्थ्यम्
सामर्थ्यं
सामर्थ्य{नपुं}{1;एक}/सामर्थ्य{नपुं}{2;एक}
सामर्थ्य{नपुं}{2;एक}
-
-
कर्म 3
-
सामर्थ्य_की
might
समर्थस्य भावः सामर्थ्यम्
-
GGG
निन्दन्तः
निन्दन्तस्तव
निन्दत्{पुं}{1;बहु}/निन्दत्{पुं}{8;बहु}
निन्द्{कृत्_प्रत्ययः:शतृ;णिदिँ;भ्वादिः;पुं}{1;बहु}
-
-
विशेषणम् 5
-
निन्दा_करते_हुए
disparaging
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGGLL
तव
-
युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 5
-
तुम्हारे
your
अ-हिताः
-
अहित{पुं}{1;बहु}/अहित{पुं}{8;बहु}/अहिता{स्त्री}{1;बहु}/अहिता{स्त्री}{2;बहु}/अहिता{स्त्री}{8;बहु}/अहिता{स्त्री}{1;बहु}/अहिता{स्त्री}{2;बहु}/अहिता{स्त्री}{8;बहु}
-हित{पुं}{1;बहु}
<न-हिताः>Tn
न हितः = अहितः ते अहिताः
कर्ता 9
-
वैरी_लोग
enemies
बहून्
बहून्वदिष्यन्ति
बहु{पुं}{2;बहु}
बहु{पुं}{2;बहु}
-
-
विशेषणम् 7
-
बहुत_से
many
-
-
LGLGGL
अ-वाच्य-वादान्
अवाच्यवादांश्च
अवाच्य-वाद{पुं}{2;बहु}
अवाच्य-वाद{पुं}{2;बहु}
<<न-वाच्य>Tn-वादान्>K1
न वाच्यः = अवाच्यः, अवाच्यः सः वादः = अवाच्यवादः तान् अवाच्यवादान्
कर्म 9
-
न_कहने_योग्य_वचन
unbecoming_words
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LGLGGL
-
च{अव्य}
{अव्य}
-
-
-
-
भी
also
वदिष्यन्ति
-
वद्1{कर्तरि;लृट्;प्र;बहु;परस्मैपदी;वदँ;भ्वादिः}
वद्{कर्तरि;लृट्;प्र;बहु;परस्मैपदी;वदँ;भ्वादिः}
-
-
-
-
कहेंगे
will_speak
ततः
ततो
ततः{अव्य}
ततः{अव्य}
-
-
हेतुः 13
-
उससे
than_this
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
दुःखतरम्
दुःखतरं
दुःखतर{पुं}{2;एक}/दुःखतर{नपुं}{1;एक}/दुःखतर{नपुं}{2;एक}
दुःखतर{नपुं}{1;एक}
-
-
क्रियाविशेषणम् 13
-
अधिक_दुःख
more_distressing
-
-
GLLG
किम्_नु
नु_किम्
किम्{अव्य}/किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}_नु/नु{अव्य}
किम्{अव्य}_नु{अव्य}
-
-
कर्ता 13
-
और_क्या
what_can_there
-
-
L
(भविष्यति)
-
(अस्2{कर्तरि;लृट्;प्र;एक;परस्मैपदी;असँ;अदादिः}/भू1{कर्तरि;लृट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}/भविष्यत्{पुं}{7;एक}/भविष्यत्{नपुं}{7;एक})
(भू){कर्तरि;लृट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(होगा)
be
2.37.Aवा
2.37.Bवा
2.37.Cवा{अव्य}
2.37.Dवा{अव्य}
2.37.E-
2.37.F-
2.37.G-
2.37.H-
2.37.Iया
2.37.Jeither
2.37.K-
2.37.L-
2.37.MG
हतः
हतो
हत{पुं}{1;एक}/हन्1{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;हनँ;अदादिः}
हन्{कृत्_प्रत्ययः:क्त;हनँ;अदादिः;पुं}{1;एक}
-
-
विशेषणम् 3
-
मारे_जाकर
being_slain
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 5
-
(तुम)
you
स्वर्गम्
स्वर्गं
स्वर्ग{पुं}{2;एक}
स्वर्ग{पुं}{2;एक}
-
-
कर्म 5
-
स्वर्ग_को
heaven
-
-
GG
प्राप्स्यसि
प्राप्स्यसि
प्र_आप्1{कर्तरि;लृट्;म;एक;परस्मैपदी;आपॢँ;स्वादिः}
प्र_आप्{कर्तरि;लृट्;म;एक;परस्मैपदी;प्र_आपॢँ;स्वादिः}
-
-
-
-
प्राप्त_करोगे
will_win
-
-
GLL
वा
वा
वा{अव्य}
वा{अव्य}
-
-
-
-
अथवा
or
-
-
G
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 10
-
(तुम)
you
जित्वा
जित्वा
जि1{कृत्_प्रत्ययः:क्त्वा;जि;भ्वादिः}
जि{कृत्_प्रत्ययः:क्त्वा;जि;भ्वादिः}
-
-
पूर्वकालः 10
-
जीतकर
by_conquering
-
-
GG
महीम्
महीम्
मही{स्त्री}{2;एक}
मही{स्त्री}{2;एक}
-
-
कर्म 10
-
पृथ्वी_का_राज्य
the_earth
-
-
LG
भोक्ष्यसे
भोक्ष्यसे
भुज्1{भावे;लृट्;म;एक;आत्मनेपदी;भुजोँ;तुदादिः}/भुज्2{कर्मणि;लृट्;म;एक;आत्मनेपदी;भुजँ;रुधादिः}
भुज्{कर्तरि;लृट्;म;एक;आत्मनेपदी;भुजँ;रुधादिः}
-
-
-
-
भोगोगे
enjoy
-
-
GLG
तस्मात्
तस्मादुत्तिष्ठ
तस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
तद्{नपुं}{5;एक}
-
-
हेतुः 16
-
इस_कारण
therefore
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GGGGL
कौन्तेय
कौन्तेय
कौन्तेय{पुं}{8;एक}
कौन्तेय{पुं}{8;एक}
-
-
सम्बोध्यः 16
-
हे_अर्जुन
O_son_of_Kunti
-
-
GGL
कृत-निश्चयः
कृतनिश्चयः
कृत-निश्चय{पुं}{1;एक}
कृत-निश्चय{पुं}{1;एक}
<कृत-निश्चयः>Bs3
कृतः निश्चयः येन सः = कृतनिश्चयः
विशेषणम् 14
-
निश्चय_करके
determined
-
-
LLGLG
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 16
-
(तुम)
you
युद्धाय
युद्धाय
युद्ध{पुं}{4;एक}/युद्ध{नपुं}{4;एक}
युद्ध{नपुं}{4;एक}
-
-
प्रयोजनम् 16
-
युद्ध_के_लिये
to_fight
-
-
GGL
उत्तिष्ठ
-
उद्_स्था1{कर्तरि;लोट्;म;एक;परस्मैपदी;ष्ठा;भ्वादिः}
उद्_स्था{कर्तरि;लोट्;म;एक;परस्मैपदी;उद्_ष्ठा;भ्वादिः}
-
-
-
-
खड़े_हो_जाओ
stand_up
2.38.A(त्वम्)
2.38.B-
2.38.C(युष्मद्{1;एक})
2.38.D(युष्मद्){1;एक}
2.38.E-
2.38.F-
2.38.Gकर्ता 10
2.38.H-
2.38.I(तुम)
2.38.Jyou
सुख-दुःखे
सुखदुःखे
सुख-दुःख{नपुं}{1;द्वि}/दुःख{नपुं}{2;द्वि}/दुःख{नपुं}{7;एक}/दुःख{नपुं}{8;द्वि}/दुःखा{स्त्री}{1;द्वि}/दुःखा{स्त्री}{2;द्वि}/दुःखा{स्त्री}{8;एक}/दुःखा{स्त्री}{8;द्वि}
सुख-दुःख{नपुं}{2;द्वि}
<सुख-दुःखे>Di
सुखं च दुःखम् च = सुखदुःखे
समुच्चितम् 4
-
सुख-दुःख_को
in_pleasure_and_pain
-
-
LLGG
लाभ-अलाभौ
लाभालाभौ
लाभ-अलाभ{पुं}{1;द्वि}/अलाभ{पुं}{2;द्वि}/अलाभ{पुं}{8;द्वि}
लाभ-अलाभ{पुं}{2;द्वि}
<लाभ-अलाभौ>Di
लाभः च अलाभः च = लाभालाभौ
समुच्चितम् 4
-
लाभ-हानि_को
both_in_gain_and_loss
-
-
GGGG
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्म 7
-
(और)
and
जय-अजयौ
जयाजयौ
जय-अजय{पुं}{1;द्वि}/अजय{पुं}{2;द्वि}/अजय{पुं}{8;द्वि}
जय-अजय{पुं}{2;द्वि}
<जय-अजयौ>Di
जयः च अजयः च = जयाजयौ
समुच्चितम् 4
-
जय-पराजय_को
both_in_victory_and_defeat
-
-
LGLG
समे
समे
सम{पुं}{7;एक}/सम{नपुं}{1;द्वि}/सम{नपुं}{2;द्वि}/सम{नपुं}{7;एक}/सम{नपुं}{8;द्वि}/सम{पुं}{1;बहु}/सम{नपुं}{1;द्वि}/सम{नपुं}{2;द्वि}/समा{स्त्री}{1;द्वि}/समा{स्त्री}{2;द्वि}/समा{स्त्री}{8;एक}/समा{स्त्री}{8;द्वि}/समा{स्त्री}{1;द्वि}/समा{स्त्री}{2;द्वि}
सम{नपुं}{2;द्वि}
-
-
क्रियाविशेषणम् 7
-
समान
alike
-
-
GG
कृत्वा
कृत्वा
कृ1{कृत्_प्रत्ययः:क्त्वा;कृञ्;भ्वादिः}/कृ2{कृत्_प्रत्ययः:क्त्वा;कृञ्;स्वादिः}/कृ3{कृत्_प्रत्ययः:क्त्वा;डुकृञ्;तनादिः}
कृ{कृत्_प्रत्ययः:क्त्वा;डुकृञ्;तनादिः}
-
-
पूर्वकालः 10
-
समझकर
treating
-
-
GG
ततः
ततो
ततः{अव्य}
ततः{अव्य}
-
-
अधिकरणम् 10
-
उसके_बाद
thereafter
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
युद्धाय
युद्धाय
युद्ध{पुं}{4;एक}/युद्ध{नपुं}{4;एक}
युद्ध{नपुं}{4;एक}
-
-
प्रयोजनम् 10
-
युद्ध_के_लिये
for_battle
-
-
GGL
युज्यस्व
युज्यस्व
युज्1{भावे;लोट्;म;एक;आत्मनेपदी;युजँ;दिवादिः}/युज्2{कर्मणि;लोट्;म;एक;आत्मनेपदी;युजिँर्;रुधादिः}
युज्{भावे;लोट्;म;एक;आत्मनेपदी;युजँ;दिवादिः}
-
-
-
-
तैयार_हो_जाओ
get_ready
-
-
GGL
एवम्
-
एवम्{अव्य}
एवम्{अव्य}
-
-
हेतुः 15
-
इस_प्रकार
thus
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 15
-
(तुम)
you
पापम्
पापमवाप्स्यसि
पाप{पुं}{2;एक}/पाप{नपुं}{1;एक}/पाप{नपुं}{2;एक}
पाप{नपुं}{2;एक}
-
-
कर्म 15
-
पाप_को
sin
-
-
GGLGLL
नैवं
न{अव्य}
{अव्य}
-
-
सम्बन्धः 15
-
नहीं
not
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GG
अवाप्स्यसि
-
अव_आप्1{कर्तरि;लृट्;म;एक;परस्मैपदी;आपॢँ;स्वादिः}
अव_आप्{कर्तरि;लृट्;म;एक;परस्मैपदी;अव_आपॢँ;स्वादिः}
-
-
-
-
प्राप्त_होगे
will_incur
2.39.Aपार्थ
2.39.Bपार्थ
2.39.Cपार्थ{पुं}{8;एक}
2.39.Dपार्थ{पुं}{8;एक}
2.39.E-
2.39.F-
2.39.Gसम्बोध्यः 6
2.39.H-
2.39.Iहे_पार्थ
2.39.JO_son_of_Prtha
2.39.K-
2.39.L-
2.39.MGL
एषा
एषा
एतद्{स्त्री}{1;एक}
एतद्{स्त्री}{1;एक}
-
-
विशेषणम् 3
-
यह
this
-
-
GG
बुद्धिः
बुद्धिर्योगे
बुद्धि{स्त्री}{1;एक}
बुद्धि{स्त्री}{1;एक}
-
-
कर्म 6
-
बुद्धि
attitude_of_mind
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGG
ते
तेऽभिहिता
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{4;एक}
-
-
सम्प्रदानम् 6
-
तुम्हारे_लिये
to_you
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GLLG
साङ्ख्ये
साङ्ख्ये
साङ्ख्य{पुं}{7;एक}/साङ्ख्य{नपुं}{1;द्वि}/साङ्ख्य{नपुं}{2;द्वि}/साङ्ख्य{नपुं}{7;एक}/साङ्ख्य{नपुं}{8;द्वि}/साङ्ख्या{स्त्री}{1;द्वि}/साङ्ख्या{स्त्री}{2;द्वि}/साङ्ख्या{स्त्री}{8;एक}/साङ्ख्या{स्त्री}{8;द्वि}
साङ्ख्य{नपुं}{7;एक}
-
-
अधिकरणम् 6
-
ज्ञानयोग_के_विषय_में
from_the_point_of_view_of_sankhya_(i.e._knowledge)
-
-
GG
अभिहिता
-
अभिहिता{स्त्री}{1;एक}
अभि_धा{कृत्_प्रत्ययः:क्त;अभि_डुधाञ्;जुहोत्यादिः;स्त्री}{1;एक}
-
-
-
-
कही_गयी
has_been_presented
तु
त्विमां
तु{अव्य}
तु{अव्य}
-
-
-
-
तो
now
-
यण्-सन्धिः (इको यणचि (6।1।77))
GG
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 12
-
(तुम)
you
योगे
-
योग{पुं}{7;एक}
योग{पुं}{7;एक}
-
-
अधिकरणम् 12
-
कर्मयोग_के_विषय_में
from_the_standpoint_of_yoga_(i.e._selfless_action)
इमाम्
-
इदम्{स्त्री}{2;एक}
इदम्{स्त्री}{2;एक}
-
-
विशेषणम् 11
-
इसको
this
(बुद्धिम्)
-
(बुद्धि{स्त्री}{2;एक})
(बुद्धि){स्त्री}{2;एक}
-
-
कर्म 12
-
(बुद्धि_को)
attitude_of_mind
शृणु
शृणु
श्रु1{कर्तरि;लोट्;म;एक;परस्मैपदी;श्रु;भ्वादिः}
श्रु{कर्तरि;लोट्;म;एक;परस्मैपदी;श्रु;भ्वादिः}
-
-
-
-
सुनो
hear
-
-
LL
यया
यया
यद्{स्त्री}{3;एक}
यद्{स्त्री}{3;एक}
-
-
विशेषणम् 14
-
जिस
by_which
-
-
LG
बुद्ध्या
बुद्ध्या
बुद्धि{स्त्री}{3;एक}
बुद्धि{स्त्री}{3;एक}
-
-
प्रतियोगी 15
-
बुद्धि_से
by_attitude_of_mind
-
-
GG
(सह)
-
(सह{अव्य}/सह{पुं}{8;एक})
(सह){अव्य}
-
-
अनुयोगी 16
-
(साथ)
with
युक्तः
युक्तो
युक्त{पुं}{1;एक}
युज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{1;एक}
-
-
विशेषणम् 17
-
युक्त_हुए
equipped_with
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 19
-
(तुम)
you
कर्म-बन्धम्
कर्मबन्धं
कर्मन्-बन्ध{पुं}{2;एक}
कर्मन्-बन्ध{पुं}{2;एक}
<कर्म-बन्धनः>K6
कर्म एव बन्धः = कर्मबन्धः तं कर्मबन्धम्
कर्म 19
-
कर्मों_के_बन्धन_को
shackles_of_Karma
-
-
GLGG
प्रहास्यसि
प्रहास्यसि
प्र_हा1{कर्तरि;लृट्;म;एक;आत्मनेपदी;ओँहाङ्;जुहोत्यादिः}/प्र_हा2{कर्तरि;लृट्;म;एक;परस्मैपदी;ओँहाक्;जुहोत्यादिः}
प्र_हा{कर्तरि;लृट्;म;एक;परस्मैपदी;प्र_ओँहाङ्;जुहोत्यादिः}
-
-
-
-
छोड़_दोगे
able_to_throw_off_completely
-
-
LGLL
2.40.Aइह
2.40.B-
2.40.Cइह{अव्य}
2.40.Dइह{अव्य}
2.40.E-
2.40.F-
2.40.Gअधिकरणम् 4
2.40.H-
2.40.Iयहाँ
2.40.Jin_this_path_(of_disinterested_action)
अभिक्रम-नाशः
-
अभिक्रम-नाश{पुं}{1;एक}
अभिक्रम-नाश{पुं}{1;एक}
<अभिक्रम-नाशः>T6
अभिक्रमस्य नाशः = अभिक्रमनाशः
कर्ता 4
-
आरम्भ_का_नाश
loss_of_effort
नेहाभिक्रमनाशोऽस्ति
न{अव्य}
{अव्य}
-
-
सम्बन्धः 4
-
नहीं
not
-
गुण-सन्धिः (आद्गुणः (6।1।87)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGGGLGGL
अस्ति
-
अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
है
is
प्रत्यवायः
प्रत्यवायो
प्रत्यवाय{पुं}{1;एक}
प्रत्यवाय{पुं}{1;एक}
-
-
कर्ता 7
-
उलटा_फल_का_दोष
contrary_result
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 7
-
नहीं
nor
-
-
L
विद्यते
विद्यते
विद्यता{स्त्री}{1;द्वि}/विद्यता{स्त्री}{2;द्वि}/विद्यता{स्त्री}{8;एक}/विद्यता{स्त्री}{8;द्वि}/विद्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदँ;अदादिः}/विद्2{कर्तरि;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्2{भावे;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्4{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदँ;रुधादिः}/विद्3{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदॢँ;तुदादिः}
विद्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}
-
-
-
-
है
is
-
-
GLG
अस्य
-
इदम्{पुं}{6;एक}/इदम्{नपुं}{6;एक}/अस्3{कर्तरि;लोट्;म;एक;परस्मैपदी;असुँ;दिवादिः}
इदम्{पुं}{6;एक}
-
-
विशेषणम् 9
-
इस_कर्मयोगरूप
of_this
धर्मस्य
धर्मस्य
धर्म{पुं}{6;एक}
धर्म{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 10
-
धर्म_का
of_discipline
-
-
GGL
स्वल्पम्
स्वल्पमप्यस्य
स्वल्प{पुं}{2;एक}/स्वल्प{नपुं}{1;एक}/स्वल्प{नपुं}{2;एक}
स्वल्प{नपुं}{1;एक}
-
-
कर्ता 14
-
थोड़ा-सा
a_little
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGGGL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 10
-
भी
even
महतः
महतो
महत्{पुं}{2;बहु}/महत्{पुं}{5;एक}/महत्{पुं}{6;एक}/महत्{नपुं}{5;एक}/महत्{नपुं}{6;एक}/मह्1{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;महँ;भ्वादिः}
महत्{नपुं}{5;एक}
-
-
विशेषणम् 13
-
महान्
terrible
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLG
भयात्
भयात्
भय{नपुं}{5;एक}
भय{नपुं}{5;एक}
-
-
अपादानम् 14
-
भय_से
from_fear_of_(birth_and_death)
-
-
LG
त्रायते
त्रायते
त्रै1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;त्रैङ्;भ्वादिः}/त्रै1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;त्रैङ्;भ्वादिः}
त्रै{कर्तरि;लट्;प्र;एक;आत्मनेपदी;त्रैङ्;भ्वादिः}
-
-
-
-
रक्षा_कर_लेता_है
saves
-
-
GLG
2.41.Aकुरु-नन्दन
2.41.Bकुरुनन्दन
2.41.Cकुरु-नन्दन{पुं}{8;एक}
2.41.Dकुरुनन्दन{पुं}{8;एक}
2.41.E<कुरु-नन्दन>T6
2.41.Fकुरूणां नन्दनः = कुरुनन्दनः सम्बोधने कुरुनन्दन
2.41.Gसम्बोध्यः 6
2.41.H-
2.41.Iहे_अर्जुन
2.41.JO_beloved_child_of_the_Kurus
2.41.K-
2.41.L-
2.41.MLLGLL
इह
-
इह{अव्य}
इह{अव्य}
-
-
अधिकरणम् 6
-
इस_कर्मयोग_में
in_this_path_(of_disinterested_action)
व्यवसाय-आत्मिका
व्यवसायात्मिका
व्यवसाय-आत्मिका{स्त्री}{1;एक}
व्यवसाय-आत्मिका{स्त्री}{1;एक}
<व्यवसाय-आत्मिका>Bs6
व्यवसायः आत्मिका यस्याः सा = व्यवसायात्मिका
विशेषणम् 4
-
निश्चयात्मिका
determinate_and_directed_towards_one_ideal
-
-
LLGGLG
बुद्धिः
बुद्धिरेकेह
बुद्धि{स्त्री}{1;एक}
बुद्धि{स्त्री}{1;एक}
-
-
कर्ता 6
-
बुद्धि
intellect
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / गुण-सन्धिः (आद्गुणः (6।1।87))
GLGGL
एका
-
एका{स्त्री}{1;एक}
एका{स्त्री}{1;एक}
-
-
कर्तृसमानाधिकरणम् 6
-
एक_ही
singly
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(होती_है)
becomes
अ-व्यवसायिनाम्
-
अव्यवसायिन्{पुं}{6;बहु}/अव्यवसायिन्{नपुं}{6;बहु}
-व्यवसायिन्{पुं}{6;बहु}
<न-व्यवसायिनाम्>Tn
न व्यवसायी = अव्यवसायी तेषाम् अव्यवसायिनाम्
षष्ठीसम्बन्धः 9
-
अस्थिर_विचारवाले_की
of_the_undecided_(ignorant_men_moved_by_desires)
हि
ह्यनन्ताश्च
हि{अव्य}
हि{अव्य}
-
-
-
-
निश्चय_ही
whereas
-
यण्-सन्धिः (इको यणचि (6।1।77)) / सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LGGL
बुद्धयः
बुद्धयोऽव्यवसायिनाम्
बुद्धि{स्त्री}{1;बहु}/बुद्धि{स्त्री}{8;बहु}
बुद्धि{स्त्री}{1;बहु}
-
-
कर्ता 13
-
बुद्धियाँ
intellect
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GLGLLGLG
अन्-अन्ताः
-
अनन्त{पुं}{1;बहु}/अनन्त{पुं}{8;बहु}/अनन्ता{स्त्री}{1;बहु}/अनन्ता{स्त्री}{2;बहु}/अनन्ता{स्त्री}{8;बहु}
अनन्ता{स्त्री}{1;बहु}
<न-अन्ताः>Bsmn
न अन्तम् यस्याः सा = अनन्ता ताः अनन्ताः
समुच्चितम् 11
-
अनन्त
wanders_in_all_directions
-
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 13
-
और
and
बहु-शाखाः
बहुशाखा
बहु-शाखा{स्त्री}{1;बहु}/शाखा{स्त्री}{2;बहु}/शाखा{स्त्री}{8;बहु}
बहु-शाखा{स्त्री}{1;बहु}
<बहु-शाखाः>Bs7
बह्वयः शाखाः यासां ताः = बहुशाखाः
समुच्चितम् 11
-
बहुत_भेदोंवाली
innumerable_aims
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LLGG
(भवन्ति)
-
(भू1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}/भवन्ती{स्त्री}{8;एक})
(भू){कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(होती_हैं)
are
2.42.Aपार्थ
2.42.Bपार्थ
2.42.Cपार्थ{पुं}{8;एक}
2.42.Dपार्थ{पुं}{8;एक}
2.42.E-
2.42.F-
2.42.Gसम्बोध्यः 20
2.42.H-
2.42.Iहे_अर्जुन
2.42.JO_son_of_Prtha
2.42.K-
2.42.L-
2.42.MGL
काम-आत्मानः
कामात्मानः
काम-आत्मन्{पुं}{1;बहु}
काम-आत्मन्{पुं}{1;बहु}
<काम-आत्मनः>Bs6
कामेषु आत्मा यस्य सः = कामात्मा तान् कामात्मनः
समुच्चितम् 5
-
जो_भोगों_में_तन्मय_हो_रहे_हैं
who_are_full_of_worldly_desires
-
-
GGGG
वेद-वाद-रताः
वेदवादरताः
वेद-वाद-रत{पुं}{1;बहु}
वेद-वाद-रत{पुं}{1;बहु}
<<वेद-वाद>T6-रताः>T7
वेदानां वादः = वेदवादः, वेदवादे रतः = वेदवादरतः ते वेदवादरताः
समुच्चितम् 5
-
जो_कर्मफल_के_प्रशंसक_वेद-वाक्यों_में_ही_प्रीति_रखते_हैं
who_are_devoted_to_the_letter_of_the_Vedas
-
-
GLGLLG
स्वर्ग-पराः
स्वर्गपरा
स्वर्ग-पर{पुं}{1;बहु}/पर{पुं}{1;बहु}/परा{स्त्री}{1;बहु}/परा{स्त्री}{2;बहु}/परा{स्त्री}{1;बहु}/परा{स्त्री}{2;बहु}
स्वर्ग-पर{पुं}{1;बहु}
<स्वर्ग-पराः>Bs6
स्वर्गः परः येषां ते = स्वर्गपराः
समुच्चितम् 5
-
जिनकी_बुद्धि_में_स्वर्ग_ही_परम_प्राप्य_वस्तु_है
who_look_upon_heaven_as_the_supreme_goal
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GLLG
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्ता 8
-
(और)
and
अन्यत्
-
अन्यत्{अव्य}/अन्य{नपुं}{1;एक}/अन्य{नपुं}{2;एक}
अन्य{नपुं}{1;एक}
-
-
समुच्चितम् 5
-
दूसरी
who_argue_that_there_is_nothing_beyond_heaven
नान्यदस्तीति
न{अव्य}
{अव्य}
-
-
सम्बन्धः 8
-
नहीं
not
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGL
अस्ति
-
अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
प्रतियोगी 9
-
है
is
इति
-
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 20
-
ऐसा
thus
वादिनः
वादिनः
वादि{नपुं}{5;एक}/वादि{नपुं}{6;एक}/वादिन्{पुं}{1;बहु}/वादिन्{पुं}{2;बहु}/वादिन्{पुं}{5;एक}/वादिन्{पुं}{6;एक}
वादिन्{पुं}{1;बहु}
-
-
विशेषणम् 11
-
कहनेवाले
advocating
-
-
GLG
अ-विपश्चितः
-
अविपश्चित्{पुं}{1;बहु}/अविपश्चित्{पुं}{2;बहु}/अविपश्चित्{पुं}{5;एक}/अविपश्चित्{पुं}{6;एक}/अविपश्चित्{नपुं}{5;एक}/अविपश्चित्{नपुं}{6;एक}
-विपश्चित्{पुं}{1;बहु}
<न-विपश्चितः>Tn
न विपश्चित् = अविपश्चित् ते अविपश्चितः
कर्ता 20
-
वे_अविवेकीजन
thoughtless_men
भोग-ऐश्वर्य-गतिम्
भोगैश्वर्यगतिं
भोग-ऐश्वर्य-गति{स्त्री}{2;एक}
भोग-ऐश्वर्य-गति{स्त्री}{2;एक}
<<भोग-ऐश्वर्य>Di-गतिम्>T6
भोगश्च ऐश्वर्यम् च इति = भोगैश्वर्ये, भोगैश्वर्ययोः गतिः = भोगैश्वर्यगतिः ताम् भोगैश्वर्यगतिम्
प्रतियोगी 13
-
भोग_तथा_ऐश्वर्य_की_प्राप्ति
attainment_of_worldly_pleasure_and_power
-
-
GGGLLG
प्रति
प्रति
प्रति{अव्य}
प्रति{अव्य}
-
-
अनुयोगी 19
-
के_लिए
towards
-
-
LL
क्रिया-विशेष-बहुलाम्
क्रियाविशेषबहुलां
क्रिया-विशेष-बहुला{स्त्री}{2;एक}
क्रिया-विशेष-बहुला{स्त्री}{2;एक}
<<क्रिया-विशेष>T7-बहुलाम्>Bs7
क्रियाणां विशेषाः = क्रियाविशेषाः, क्रियाविशेषैः बहुलाः यस्यां सा = क्रियाविशेषबहुला तां क्रियाविशेषबहुलाम्
विशेषणम् 19
-
नाना_प्रकार_की_बहुत-सी_क्रियाओं_को_वर्णन_करनेवाली
various_specialized_rituals
-
-
LGLGLLLG
जन्म-कर्म-फल-प्रदाम्
जन्मकर्मफलप्रदाम्
जन्मन्-कर्मन्-फल-प्रदा{स्त्री}{2;एक}
जन्मन्-कर्मन्-फल-प्रदा{स्त्री}{2;एक}
<<जन्म-<कर्म-फल>T6>K6-प्रदाम्>U
कर्मणः फलं = कर्मफलं, जन्म एव कर्मफलं = जन्मकर्मफलं, जन्मकर्मफलं तत् प्रददाति इति = जन्मकर्मफलप्रदा तां जन्मकर्मफलप्रदाम्
विशेषणम् 19
-
जन्मरूप_कर्म_फल_देनेवाली
resulting_in_rebirth_as_their_fruit
-
-
GLGLLGLG
याम्
यामिमां
यद्{स्त्री}{2;एक}
यद्{स्त्री}{2;एक}
-
-
विशेषणम् 17
-
जिस
which
-
-
GGG
इमाम्
-
इदम्{स्त्री}{2;एक}
इदम्{स्त्री}{2;एक}
-
-
विशेषणम् 18
-
इस_प्रकार_की
such
पुष्पिताम्
पुष्पितां
पुष्पिता{स्त्री}{2;एक}/पुष्पिता{स्त्री}{2;एक}
पुष्पिता{स्त्री}{2;एक}
-
-
विशेषणम् 19
-
शोभायुक्त
flowery
-
-
GLG
वाचम्
वाचं
वाच्{स्त्री}{2;एक}/वाच{पुं}{2;एक}
वाच्{स्त्री}{2;एक}
-
-
कर्म 20
-
वाणी_को
speech
-
-
GG
प्रवदन्ति
प्रवदन्त्यविपश्चितः
प्र_वद्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;वदँ;भ्वादिः}
प्र_वद्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;प्र_वदँ;भ्वादिः}
-
-
-
-
कहा_करते_हैं
utter
-
यण्-सन्धिः (इको यणचि (6।1।77))
LLGLLGLG
तया
तयापहृतचेतसाम्
तद्{स्त्री}{3;एक}
तद्{स्त्री}{3;एक}
-
-
कर्ता 28
-
उस_वाणी_द्वारा
by_such_words
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGLLLGLG
अपहृत-चेतसाम्
-
अपहृत-चेतस्{नपुं}{6;बहु}
अपहृत-चेतस्{पुं}{6;बहु}
<अपहृत-चेतसाम्>Bs6
अपहृतम् चेतः यस्य सः = अपहृतचेताः तेषाम् अपहृतचेतसाम्
षष्ठीसम्बन्धः 25
-
जिनका_चित्त_हर_लिया_गया_है
whose_minds_are_carried_away
भोग-ऐश्वर्य-प्रसक्तानाम्
भोगैश्वर्यप्रसक्तानां
भोग-ऐश्वर्य-प्रसक्त{पुं}{6;बहु}/प्रसक्त{नपुं}{6;बहु}/प्रसक्ता{स्त्री}{6;बहु}
भोग-ऐश्वर्य-प्रसक्त{पुं}{6;बहु}
<<भोग-ऐश्वर्य>Di-प्रसक्तानाम्>T7
भोगश्च ऐश्वर्यं च = भोगैश्वर्ये, भोगैश्वर्ययोः प्रसक्ताः = भोगैश्वर्यप्रसक्ताः तेषां भोगैश्वर्यप्रसक्तानाम्
षष्ठीसम्बन्धः 25
-
जो_भोग_और_ऐश्वर्य_में_अत्यन्त_आसक्त_हैं
who_are_deeply_attached_to_pleasures_and_worldly_power
-
-
GGGGLGGG
व्यवसाय-आत्मिका
व्यवसायात्मिका
व्यवसाय-आत्मिका{स्त्री}{1;एक}
व्यवसाय-आत्मिका{स्त्री}{1;एक}
<व्यवसाय-आत्मिका>Bs6
व्यवसायः आत्मिका यस्याः सा = व्यवसायात्मिका
विशेषणम् 25
-
निश्चयात्मिका
the_determinate
-
-
LLGGLG
बुद्धिः
बुद्धिः
बुद्धि{स्त्री}{1;एक}
बुद्धि{स्त्री}{1;एक}
-
-
कर्म 28
-
बुद्धि
intellect
-
-
GG
समाधौ
समाधौ
समाधि{पुं}{7;एक}
समाधि{पुं}{7;एक}
-
-
अधिकरणम् 28
-
परमात्मा_में
concentrated_on_God
समाध्यर्थं समाधिः मनः तस्मिन् समाधौ
-
GGG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 28
-
नहीं
cannot
-
-
L
विधीयते
विधीयते
वि_धी1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;धीङ्;दिवादिः}/वि_धी1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;धीङ्;दिवादिः}/वि_धे1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;धेट्;भ्वादिः}
वि_धी{कर्तरि;लट्;प्र;एक;आत्मनेपदी;वि_धीङ्;दिवादिः}
-
-
-
-
होती
attain
-
-
LGLG
2.43.Aअर्जुन
2.43.B-
2.43.Cअर्जुन{पुं}{8;एक}
2.43.Dअर्जुन{पुं}{8;एक}
2.43.E-
2.43.F-
2.43.Gसम्बोध्यः 4
2.43.H-
2.43.Iहे_अर्जुन
2.43.JO_Arjuna
वेदाः
वेदा
वेद{पुं}{1;बहु}/वेद{पुं}{8;बहु}
वेद{पुं}{1;बहु}
-
-
कर्ता 4
-
वेद
the_Vedas
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
त्रैगुण्य-विषयाः
त्रैगुण्यविषया
त्रैगुण्य-विषय{पुं}{1;बहु}/विषय{पुं}{8;बहु}
त्रैगुण्य-विषय{पुं}{1;बहु}
<त्रैगुण्य-विषयाः>Bs6
त्रैगुण्याः विषयाः यस्य सः = त्रैगुण्यविषयः ते त्रैगुण्यविषयाः
कर्तृसमानाधिकरणम् 4
-
तीनों_गुणों_के_विषयवाले
deal_with_the_evolutes_of_the_three_Gunas_(modes_of_Prakriti)
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGLLLG
(भवन्ति)
-
(भू1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}/भवन्ती{स्त्री}{8;एक})
(भू){कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(होते_हैं)
are
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 12
-
(तुम)
you
निस्-त्रैगुण्यः
निस्त्रैगुण्यो
निस्त्रैगुण्य{पुं}{1;एक}
निस्-त्रैगुण्य{पुं}{1;एक}
<निस्-त्रैगुण्यः>T5
त्रैगुण्यात् निष्क्रान्तः = निस्त्रैगुण्यः
समुच्चितम् 10
-
उन_भोगों_एवं_उनके_साधनों_में_आसक्तिहीन
indifferent_to_these_enjoyments_and_their_means
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGGG
नित्य-सत्त्व-स्थः
नित्यसत्त्वस्थो
नित्य-सत्त्वस्थ{पुं}{1;एक}
नित्य-सत्त्वस्थ{पुं}{1;एक}
<नित्य-<सत्त्व-स्थः>U>K1
सत्त्वे तिष्ठति इति = सत्त्वस्थः, नित्यं सत्त्वस्थः = नित्यसत्त्वस्थः
समुच्चितम् 10
-
नित्यवस्तु_में_स्थित
established_in_the_Eternal_Existence_(God)
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGGG
निर्-द्वन्द्वः
निर्द्वन्द्वो
निर्द्वन्द्व{पुं}{1;एक}
निर्-द्वन्द्व{पुं}{1;एक}
<निर्-द्वन्द्वः>T5
द्वन्द्वेभ्यः निर्गतः = निर्द्वन्द्वः
समुच्चितम् 10
-
द्वन्द्वों_से_रहित
rising_above_pairs_of_opposites_like_pleasure_and_pain
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGG
निर्-योग-क्षेमः
निर्योगक्षेम
निर्योगक्षेम{पुं}{1;एक}
निर्-योग-क्षेम{पुं}{1;एक}
<निर्-<योग-क्षेमः>Di>Bvp
योगः च क्षेमः च = योगक्षेमौ, निर्गतौ योगक्षेमौ यस्मात् = निर्योगक्षेमः
समुच्चितम् 10
-
योगक्षेम_को_न_चाहनेवाले
absolutely_unconcerned_about_the_fulfilment_of_wants_and_the_preservation_of_what_has_been_already_attained
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GGGGL
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्तृसमानाधिकरणम् 12
-
(और)
and
आत्मवान्
आत्मवान्
आत्मवत्{पुं}{1;एक}
आत्मवत्{पुं}{1;एक}
-
-
समुच्चितम् 10
-
स्वाधीन_अन्तःकरणवाले
Self-controlled
आत्मा परमात्मा अस्यास्तीति
-
GLG
भव
भवार्जुन
भव{पुं}{8;एक}/भू1{कर्तरि;लोट्;म;एक;परस्मैपदी;भू;भ्वादिः}
भू{कर्तरि;लोट्;म;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
हो_जाओ
be
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGLL
2.44.Aसर्वतः
2.44.Bसर्वतः
2.44.Cसर्वतः{अव्य}
2.44.Dसर्वतः{अव्य}
2.44.E-
2.44.F-
2.44.Gविशेषणम् 2
2.44.H-
2.44.Iसब_ओर_से
2.44.Jon_all_sides
2.44.K-
2.44.L-
2.44.MGLG
सम्प्लुत-उदके
सम्प्लुतोदके
सम्प्लुतोदक{पुं}{7;एक}/सम्प्लुतोदक{नपुं}{1;द्वि}/सम्प्लुतोदक{नपुं}{2;द्वि}/सम्प्लुतोदक{नपुं}{7;एक}/सम्प्लुतोदक{नपुं}{8;द्वि}
सम्प्लुतोदक{पुं}{7;एक}
<सम्प्लुत-उदके>Bs7
सम्प्लुतम् उदकम् यस्मिन् तत् = सम्प्लुतोदकम् तस्मिन् सम्प्लुतोदके
विशेषणम् 3
-
परिपूर्ण_जलाशय_के
in_a_great_reservoir_of_water
-
-
GLGLG
उदन्-पाने
उदपाने
उदपान{पुं}{7;एक}
उदन्-पान{पुं}{7;एक}
<उद-पाने>T6
उदकस्य पानं = उदपानम् तस्मिन् उदपाने
अधिकरणम् 6
-
छोटे_जलाशय_में
in_a_small_reservoir_of_water
-
-
LLGG
यावान्
यावानर्थ
याव{पुं}{2;बहु}/यावत्{पुं}{1;एक}/यावत्{पुं}{1;एक}
यावत्{पुं}{1;एक}
-
-
सम्बन्धः 7
-
जितना
so_much
-
-
GGGL
अर्थः
-
अर्थ{पुं}{1;एक}
अर्थ{पुं}{1;एक}
-
-
कर्ता 6
-
प्रयोजन
meant
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
प्रतियोगी 4
-
(रहता_है)
is
तावान्
तावान्सर्वेषु
तावत्{पुं}{1;एक}
तावत्{पुं}{1;एक}
-
-
अनुयोगी 13
-
उतना
as_much
-
-
GGGGL
(अर्थः)
-
(अर्थ{पुं}{1;एक})
(अर्थ){पुं}{1;एक}
-
-
कर्ता 13
-
(अर्थ)
meant
विजानतः
विजानतः
विजानत्{पुं}{1;बहु}/विजानत्{पुं}{2;बहु}/विजानत्{पुं}{5;एक}/विजानत्{पुं}{6;एक}/विजानत्{पुं}{8;बहु}/विजानत्{नपुं}{5;एक}/विजानत्{नपुं}{6;एक}
वि_ज्ञा{कृत्_प्रत्ययः:शतृ;वि_ज्ञा;क्र्यादिः;पुं}{1;एक}
-
-
विशेषणम् 10
-
तत्त्व_से_जाननेवाले
who_has_obtained_enlightenment
-
-
LGLG
ब्राह्मणस्य
ब्राह्मणस्य
ब्राह्मण{पुं}{6;एक}
ब्राह्मण{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 8
-
ब्राह्मण_का
Brahman
-
-
GLGL
सर्वेषु
-
सर्व{पुं}{7;बहु}/सर्व{नपुं}{7;बहु}
सर्व{पुं}{7;बहु}
-
-
विशेषणम् 12
-
समस्त
all
वेदेषु
वेदेषु
वेद{पुं}{7;बहु}
वेद{पुं}{7;बहु}
-
-
अधिकरणम् 13
-
वेदों_में
in_Vedas
-
-
GGL
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(होता_है)
is
2.45.Aते
2.45.B-
2.45.Cतद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
2.45.Dयुष्मद्{6;एक}
2.45.E-
2.45.F-
2.45.Gषष्ठीसम्बन्धः 2
2.45.H-
2.45.Iतुम्हारा
2.45.Jyour
अधिकारः
-
अधिकार{पुं}{1;एक}/अधिकार{पुं}{1;एक}
अधिकार{पुं}{1;एक}
-
-
कर्ता 5
-
अधिकार
right
कर्मणि
कर्मण्येवाधिकारस्ते
कर्मन्{नपुं}{7;एक}
कर्मन्{नपुं}{7;एक}
-
-
अधिकरणम् 5
-
कर्म_करने_में
work
-
यण्-सन्धिः (इको यणचि (6।1।77)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGGGLGGG
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 3
-
ही
only
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
फलेषु
फलेषु
फल{नपुं}{7;बहु}
फल{नपुं}{7;बहु}
-
-
अधिकरणम् 10
-
फलों_में
in_the_fruits_(of_action)
-
-
LGL
(अधिकारः)
-
(अधिकार{पुं}{1;एक}/अधिकार{पुं}{1;एक})
(अधिकार){पुं}{1;एक}
-
-
कर्ता 10
-
(अधिकार)
right
कदाचन
कदाचन
कदाचन{अव्य}
कदाचन{अव्य}
-
-
क्रियाविशेषणम् 10
-
कभी
at_any_time
-
-
LGLL
मा
मा
मा{अव्य}/मा{स्त्री}{1;एक}/अस्मद्{2;एक}
मा{अव्य}
-
-
सम्बन्धः 10
-
नहीं
never
-
-
G
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 14
-
(तुम)
you
कर्म-फल-हेतुः
कर्मफलहेतुर्भूर्मा
कर्मन्-फल-हेतु{पुं}{1;एक}
कर्मन्-फल-हेतु{पुं}{1;एक}
<<कर्म-फल>T6-हेतुः>Bs6
कर्मणः फलम् = कर्मफलम्, कर्मणि फलम् हेतुः यस्य सः = कर्मफलहेतुः
कर्तृसमानाधिकरणम् 14
-
कर्मों_के_फल_का_हेतु
cause_of_the_fruit_of_action
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLLLGGGG
मा
मा
मा{अव्य}/मा{स्त्री}{1;एक}/अस्मद्{2;एक}
मा{अव्य}
-
-
सम्बन्धः 14
-
मत
not
-
-
G
(अ)भूः
-
अस्2{कर्तरि;लुङ्;म;एक;परस्मैपदी;असँ;अदादिः}/भू1{कर्तरि;लुङ्;म;एक;परस्मैपदी;भू;भ्वादिः}
भू{कर्तरि;लुङ्;म;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
हो
be
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 16
-
तुम्हारी
your
-
-
G
सङ्गः
सङ्गोऽस्त्वकर्मणि
सङ्ग{पुं}{1;एक}
सङ्ग{पुं}{1;एक}
-
-
कर्ता 19
-
आसक्ति
attachment
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGLGLL
अ-कर्मणि
-
अकर्मन्{पुं}{7;एक}
-कर्मन्{नपुं}{7;एक}
<न-कर्मणि>Tn
न कर्म = अकर्म तस्मिन् अकर्मणि
अधिकरणम् 19
-
अकर्म_में
in_inaction
मा
-
मा{अव्य}/मा{स्त्री}{1;एक}/अस्मद्{2;एक}
मा{अव्य}
-
-
सम्बन्धः 19
-
नहीं
nor
अस्तु
-
अस्तु{अव्य}/अस्2{कर्तरि;लोट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लोट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हो
be
2.46.Aधनञ्जय
2.46.Bधनञ्जय
2.46.Cधनञ्जय{पुं}{8;एक}
2.46.Dधनञ्जय{पुं}{8;एक}
2.46.E-
2.46.F-
2.46.Gसम्बोध्यः 10
2.46.H-
2.46.Iहे_धनंजय
2.46.JO_Dhananjaya
2.46.K-
2.46.L-
2.46.MLGLL
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 10
-
(तुम)
you
सङ्गम्
सङ्गं
सङ्ग{पुं}{2;एक}
सङ्ग{पुं}{2;एक}
-
-
कर्म 4
-
आसक्ति_को
attachment
-
-
GG
त्यक्त्वा
त्यक्त्वा
त्यज्1{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
त्यज्{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
-
-
पूर्वकालः 10
-
त्यागकर
renouncing
-
-
GG
सिद्धि-अ-सिद्ध्योः
सिद्ध्यसिद्ध्योः
सिद्धि-असिद्धि{स्त्री}{6;द्वि}/असिद्धि{स्त्री}{7;द्वि}
सिद्धि-असिद्धि{स्त्री}{7;द्वि}
<सिद्धि-<न-सिद्ध्योः>Tn>Di
न सिद्धिः = असिद्धिः, सिद्धिः च असिद्धिः च = सिद्ध्यसिद्धी तयोः सिद्ध्यसिद्ध्योः
निर्धारणम् 6
-
सिद्धि_और_असिद्धि_में
in_success_and_failure
-
-
GLGG
समः
समो
सम{पुं}{1;एक}/सम{पुं}{1;एक}
सम{पुं}{1;एक}
-
-
क्रियाविशेषणम् 7
-
समान
Even-minded
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
भूत्वा
भूत्वा
अस्2{कृत्_प्रत्ययः:क्त्वा;असँ;अदादिः}
भू{कृत्_प्रत्ययः:क्त्वा;भू;भ्वादिः}
-
-
पूर्वकालः 10
-
होकर
be
-
-
GG
योग-स्थः
योगस्थः
योग-स्थ{पुं}{1;एक}
योग-स्थ{पुं}{1;एक}
<योग-स्थः>U
योगे तिष्ठति इति = योगस्थः
कर्तृसमानाधिकरणम् 10
-
योग_में_स्थित_हुए
established_in_yoga
-
-
GGG
कर्माणि
कर्माणि
कर्मन्{नपुं}{1;बहु}/कर्मन्{नपुं}{2;बहु}/कर्मन्{नपुं}{8;बहु}
कर्मन्{नपुं}{2;बहु}
-
-
कर्म 10
-
कर्तव्यकर्मों_को
your_duties
-
-
GGL
कुरु
कुरु
कृ3{कर्तरि;लोट्;म;एक;परस्मैपदी;डुकृञ्;तनादिः}
कृ{कर्तरि;लोट्;म;एक;परस्मैपदी;डुकृञ्;तनादिः}
-
-
-
-
करो
perform
-
-
LL
समत्वम्
समत्वं
समत्व{नपुं}{1;एक}/समत्व{नपुं}{2;एक}/समत्व{नपुं}{1;एक}/समत्व{नपुं}{2;एक}
समत्व{नपुं}{1;एक}
-
-
कर्म 13
-
समत्व
evenness_of_mind
समस्य भावः समत्वम्
-
GGG
योगः
योग
योग{पुं}{1;एक}
योग{पुं}{1;एक}
-
-
कर्मसमानाधिकरणम् 13
-
योग
Yoga
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GL
उच्यते
उच्यते
उच्यत्{पुं}{4;एक}/उच्यत्{नपुं}{4;एक}/उच्1{भावे;लट्;प्र;एक;आत्मनेपदी;उचँ;दिवादिः}/वच्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}/ब्रू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
वच्{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}
-
-
-
-
कहलाता_है
is_called
-
-
GLG
2.47.Aधनञ्जय
2.47.B-
2.47.Cधनञ्जय{पुं}{8;एक}
2.47.Dधनञ्जय{पुं}{8;एक}
2.47.E-
2.47.F-
2.47.Gसम्बोध्यः 6
2.47.H-
2.47.Iहे_धनंजय
2.47.JO_Dhananjaya
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{1;एक}
-
-
कर्ता 6
-
सकाम_कर्म
action_with_a_selfish_motive
-
-
GL
बुद्धि-योगात्
बुद्धियोगाद्धनञ्जय
बुद्धि-योग{पुं}{5;एक}
बुद्धि-योग{पुं}{5;एक}
<बुद्धि-योगात्>T6
बुद्धेः योगः = बुद्धियोगः तस्मात् बुद्धियोगात्
उपपदसम्बन्धः 4
-
बुद्धियोग_से
this_Yoga_in_the_form_of_equanimity
-
जश्त्व-सन्धिः (झलां जश् झशि (8।4।53))
GLGGLGLL
दूरेण
दूरेण
दूरेण{अव्य}/दूर{पुं}{3;एक}/दूर{नपुं}{3;एक}
दूरेण{अव्य}
-
-
अधिकरणम् 6
-
अत्यन्त
far
-
-
GGL
अवरम्
-
अवर{पुं}{2;एक}/अवर{नपुं}{1;एक}/अवर{नपुं}{2;एक}/अवर{पुं}{2;एक}/अवर{नपुं}{1;एक}/अवर{नपुं}{2;एक}
अवर{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 6
-
निम्न_श्रेणी_का
inferior_to
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 10
-
(तुम)
you
बुद्धौ
बुद्धौ
बुद्ध{पुं}{1;द्वि}/बुद्ध{पुं}{2;द्वि}/बुद्ध{पुं}{8;द्वि}/बुद्धि{स्त्री}{7;एक}
बुद्धि{स्त्री}{7;एक}
-
-
अधिकरणम् 10
-
समबुद्धि_में
in_this_equipoise_of_mind
-
-
GG
शरणम्
शरणमन्विच्छ
शरण{नपुं}{1;एक}/शरण{नपुं}{2;एक}
शरण{नपुं}{2;एक}
-
-
कर्म 10
-
रक्षा_का_उपाय
refuge
-
-
LLGGGL
अन्विच्छ
-
अनु_इष्2{कर्तरि;लोट्;म;एक;परस्मैपदी;इषुँ;तुदादिः}
अनु_इष्{कर्तरि;लोट्;म;एक;परस्मैपदी;अनु_इषुँ;तुदादिः}
-
-
-
-
ढूँढ़ो
do_seek
हि
ह्यवरं
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
for
-
यण्-सन्धिः (इको यणचि (6।1।77))
LLG
फल-हेतवः
फलहेतवः
फल-हेतु{पुं}{1;बहु}/हेतु{पुं}{8;बहु}
फल-हेतु{पुं}{1;बहु}
<फल-हेतवः>Bs6
फलं हेतुः येषां ते = फलहेतवः
कर्ता 14
-
फल_के_हेतु
those_who_are_instrumental_in_making_their_actions_bear_fruit
-
-
LLGLG
कृपणाः
कृपणाः
कृपण{पुं}{1;बहु}/कृपण{पुं}{8;बहु}
कृपण{पुं}{1;बहु}
-
-
कर्तृसमानाधिकरणम् 14
-
अत्यन्त_दीन
poor_and_wretched
-
-
LLG
(भवन्ति)
-
(भू1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}/भवन्ती{स्त्री}{8;एक})
(भू){कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(होते_हैं)
are
2.48.Aइह
2.48.B-
2.48.Cइह{अव्य}
2.48.Dइह{अव्य}
2.48.E-
2.48.F-
2.48.Gअधिकरणम् 5
2.48.H-
2.48.Iयहाँ
2.48.Jin_this_life
बुद्धि-युक्तः
बुद्धियुक्तो
बुद्धि-युक्त{पुं}{1;एक}
बुद्धि-युक्त{पुं}{1;एक}
<बुद्धि-युक्तः>T3
बुद्ध्या युक्तः = बुद्धियुक्तः
कर्ता 5
-
समबुद्धियुक्त
who_is_endowed_with_equanimity
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGG
उभे
उभे
उभ{पुं}{7;एक}/उभ{नपुं}{1;द्वि}/उभ{नपुं}{2;द्वि}/उभ{नपुं}{7;एक}/उभ{नपुं}{8;द्वि}/उभ{नपुं}{1;द्वि}/उभ{नपुं}{2;द्वि}/उभा{स्त्री}{1;द्वि}/उभा{स्त्री}{2;द्वि}/उभा{स्त्री}{8;एक}/उभा{स्त्री}{8;द्वि}/उभा{स्त्री}{1;द्वि}/उभा{स्त्री}{2;द्वि}
उभ{नपुं}{2;द्वि}
-
-
विशेषणम् 4
-
दोनों_को
both
-
-
LG
सु-कृत-दुष्-कृते
सुकृतदुष्कृते
सुकृत-दुष्कृत्{पुं}{4;एक}/दुष्कृत{पुं}{7;एक}/दुष्कृत{नपुं}{1;द्वि}/दुष्कृत{नपुं}{2;द्वि}/दुष्कृत{नपुं}{7;एक}/दुष्कृत{नपुं}{8;द्वि}
सुकृत-दुष्कृत{नपुं}{2;द्वि}
<<सु-कृत>K1-<दुष्-कृते>K1>Di
सुष्ठु कृतम् = सुकृतम्, दुष्टम् कृतम् = दुष्कृतम्, सुकृतम् च दुष्कृतम् च = सुकृतदुष्कृते
कर्म 5
-
पुण्य_और_पाप
good_and_evil_deeds
-
-
LLLGLG
जहाति
जहातीह
हा2{कर्तरि;लट्;प्र;एक;परस्मैपदी;ओँहाक्;जुहोत्यादिः}
हा{कर्तरि;लट्;प्र;एक;परस्मैपदी;ओँहाङ्;जुहोत्यादिः}
-
-
-
-
त्याग_देता_है
sheds
-
-
LGGL
तस्मात्
तस्माद्योगाय
तस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
तद्{पुं}{5;एक}
-
-
हेतुः 9
-
इससे
therefore
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GGGGL
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 9
-
(तुम)
you
योगाय
-
योग{पुं}{4;एक}
योग{पुं}{4;एक}
-
-
तादर्थ्यम् 9
-
योग_में
in_this_Yoga
युज्यस्व
युज्यस्व
युज्1{भावे;लोट्;म;एक;आत्मनेपदी;युजँ;दिवादिः}/युज्2{कर्मणि;लोट्;म;एक;आत्मनेपदी;युजिँर्;रुधादिः}
युज्{भावे;लोट्;म;एक;आत्मनेपदी;युजँ;दिवादिः}
-
-
-
-
लग_जाओ
strive_for_the_practice
-
-
GGL
योगः
योगः
योग{पुं}{1;एक}
योग{पुं}{1;एक}
-
-
कर्ता 13
-
समत्वरूप_योग
Yoga_of_equanimity
-
-
GG
कर्मसु
कर्मसु
कर्मन्{नपुं}{7;बहु}
कर्मन्{नपुं}{7;बहु}
-
-
निर्धारणम् 12
-
कर्मों_में
in_action
-
-
GLL
कौशलम्
कौशलम्
कौशल{नपुं}{1;एक}/कौशल{नपुं}{2;एक}
कौशल{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 13
-
कुशल
skill
कुशलस्य भावः कौशलम् / कुशलं श्रेष्ठं तदेव कौशलम् इति वा
-
GLL
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
2.49.Aहि
2.49.Bहि
2.49.Cहि{अव्य}
2.49.Dहि{अव्य}
2.49.E-
2.49.F-
2.49.G-
2.49.H-
2.49.Iक्योंकि
2.49.Jfor
2.49.K-
2.49.L-
2.49.ML
बुद्धि-युक्ताः
बुद्धियुक्ता
बुद्धि-युक्त{पुं}{1;बहु}/युक्त{पुं}{8;बहु}/युक्ता{स्त्री}{1;बहु}/युक्ता{स्त्री}{2;बहु}/युक्ता{स्त्री}{8;बहु}
बुद्धि-युक्त{पुं}{1;बहु}
<बुद्धि-युक्ताः>T3
बुद्ध्या युक्तः = बुद्धियुक्तः ते बुद्धियुक्ताः
विशेषणम् 3
-
समबुद्धि_से_युक्त
possessing_equipoised_mind
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GLGG
मनीषिणः
मनीषिणः
मनीषिन्{पुं}{1;बहु}/मनीषिन्{पुं}{2;बहु}/मनीषिन्{पुं}{5;एक}/मनीषिन्{पुं}{6;एक}/मनीषिन्{पुं}{8;बहु}
मनीषिन्{पुं}{1;बहु}
-
-
कर्ता 10
-
ज्ञानीजन
wise_men
मनीषा अपरोक्षज्ञानं एषां अस्तीति मनीषिणः
-
LGLG
कर्म-जम्
कर्मजं
कर्मज{पुं}{2;एक}/कर्मज{नपुं}{1;एक}/कर्मज{नपुं}{2;एक}
कर्मज{नपुं}{2;एक}
<कर्म-जम्>U
कर्मणा जायते इति = कर्मजम्
विशेषणम् 5
-
कर्मों_से_उत्पन्न_होनेवाले
arising_out_of_actions
-
-
GLG
फलम्
फलं
फल{नपुं}{1;एक}/फल{नपुं}{2;एक}
फल{नपुं}{2;एक}
-
-
कर्म 6
-
फल_को
the_fruit
-
-
LG
त्यक्त्वा
त्यक्त्वा
त्यज्1{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
त्यज्{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
-
-
पूर्वकालः 10
-
त्यागकर
renouncing
-
-
GG
जन्म-बन्ध-विनिर्मुक्ताः
जन्मबन्धविनिर्मुक्ताः
जन्मन्-बन्ध-विनिर्मुक्त{पुं}{1;बहु}/विनिर्मुक्ता{स्त्री}{1;बहु}/विनिर्मुक्ता{स्त्री}{2;बहु}
जन्मन्-बन्ध-विनिर्मुक्त{पुं}{2;बहु}
<<जन्म-बन्ध>K6-विनिर्मुक्ताः>T3
जन्म एव बन्धः = जन्मबन्धः, जन्मबन्धेन विनिर्मुक्तः = जन्मबन्धविनिर्मुक्तः ते जन्मबन्धविनिर्मुक्ताः
कर्तृसमानाधिकरणम् 10
-
जन्मरूप_बन्धन_से_मुक्त_हो
the_shackles_of_birth
-
-
GLGLLGGG
अन्-आमयम्
-
अनामय{पुं}{2;एक}/अनामय{नपुं}{1;एक}/अनामय{नपुं}{2;एक}
अनामय{नपुं}{2;एक}
<न-आमयम्>Bsmn
न आमयः यस्मिन् तत् = अनामयम्
विशेषणम् 9
-
निर्विकार
free_from_all_evil
पदम्
पदं
पद्{पुं}{2;एक}/पद{नपुं}{1;एक}/पद{नपुं}{2;एक}
पद{नपुं}{2;एक}
-
-
कर्म 10
-
परमपद_को
the_blissful_supreme_state
पदं स्थानं पद्यते प्राप्यते इति पदम् ब्रह्म वा
-
LG
गच्छन्ति
गच्छन्त्यनामयम्
गच्छत्{नपुं}{1;बहु}/गच्छत्{नपुं}{2;बहु}/गच्छत्{नपुं}{8;बहु}/गम्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;गमॢँ;भ्वादिः}/गच्छन्ती{स्त्री}{8;एक}
गम्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;गमॢँ;भ्वादिः}
-
-
-
-
प्राप्त_हो_जाते_हैं
attain
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGLGLL
2.50.Aयदा
2.50.Bयदा
2.50.Cयदा{अव्य}
2.50.Dयदा{अव्य}
2.50.E-
2.50.F-
2.50.Gसम्बन्धः 6
2.50.H-
2.50.Iजिस_काल_में
2.50.Jwhen
2.50.K-
2.50.L-
2.50.MLG
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 3
-
तुम्हारी
your
-
-
G
बुद्धिः
बुद्धिर्व्यतितरिष्यति
बुद्धि{स्त्री}{1;एक}
बुद्धि{स्त्री}{1;एक}
-
-
कर्ता 5
-
बुद्धि
mind
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGLLLGLL
मोह-कलिलम्
मोहकलिलं
मोह-कलिल{पुं}{2;एक}/कलिल{नपुं}{1;एक}/कलिल{नपुं}{2;एक}
मोह-कलिल{नपुं}{2;एक}
<मोह-कलिलं>K6
मोहः एव कलिलम् = मोहकलिलं
कर्म 5
-
मोहरूप_दलदल_को
mire_of_delusion
-
-
GLLLG
व्यतितरिष्यति
-
वि_अति_तॄ1{कर्तरि;लृट्;प्र;एक;परस्मैपदी;तॄ;भ्वादिः}
वि_अति_तॄ{कर्तरि;लृट्;प्र;एक;परस्मैपदी;वि_अति_तॄ;भ्वादिः}
-
-
प्रतियोगी 1
-
भलीभाँति_पार_कर_जायगी
fully_crossed
तदा
तदा
तदा{अव्य}
तदा{अव्य}
-
-
अनुयोगी 11
-
उस_समय
then
-
-
LG
श्रोतव्यस्य
श्रोतव्यस्य
श्रोतव्य{पुं}{6;एक}/श्रोतव्य{नपुं}{6;एक}
श्रु{कृत्_प्रत्ययः:तव्यत्;श्रु;भ्वादिः;नपुं}{6;एक}
-
-
समुच्चितम् 8
-
सुनने_में_आनेवाले
those_that_are_yet_to_be_heard_of
श्रोतुं योग्यं श्रोतव्यं तस्य
-
GGGL
च{अव्य}
{अव्य}
-
-
षष्ठीसम्बन्धः 10
-
और
as_well_as
-
-
L
श्रुतस्य
श्रुतस्य
श्रुत{पुं}{6;एक}/श्रुत{नपुं}{6;एक}
श्रु{कृत्_प्रत्ययः:क्त;श्रु;भ्वादिः;नपुं}{6;एक}
-
-
समुच्चितम् 8
-
सुने_हुए
the_next_that_have_been_heard_of
-
-
LGL
निर्वेदम्
निर्वेदं
निर्वेद{पुं}{2;एक}
निर्वेद{पुं}{2;एक}
-
-
कर्म 11
-
वैराग्य_को
indifferent
-
-
GGG
गन्तासि
गन्तासि
गम्1{कर्तरि;लुट्;म;एक;परस्मैपदी;गमॢँ;भ्वादिः}
गम्{कर्तरि;लुट्;म;एक;परस्मैपदी;गमॢँ;भ्वादिः}
-
-
-
-
प्राप्त_हो_जाओगे
grow
-
-
GGL
2.51.Aयदा
2.51.Bयदा
2.51.Cयदा{अव्य}
2.51.Dयदा{अव्य}
2.51.E-
2.51.F-
2.51.Gसम्बन्धः 10
2.51.H-
2.51.Iजब
2.51.Jwhen
2.51.K-
2.51.L-
2.51.MLG
श्रुति-विप्रतिपन्ना
श्रुतिविप्रतिपन्ना
श्रुतिन्-विप्रतिपन्ना{स्त्री}{1;एक}
श्रुति-विप्रतिपन्ना{स्त्री}{1;एक}
<श्रुति-विप्रतिपन्ना>T3
श्रुतिभिः विप्रतिपन्ना = श्रुतिविप्रतिपन्ना
विशेषणम् 4
-
भाँति-भाँति_के_वचनों_को_सुनने_से_विचलित_हुई
confused_by_hearing_conflicting_statements
-
-
LLGLLGG
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 4
-
तुम्हारी
your
-
-
G
बुद्धिः
बुद्धिस्तदा
बुद्धि{स्त्री}{1;एक}
बुद्धि{स्त्री}{1;एक}
-
-
कर्ता 9
-
बुद्धि
intellect
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGLG
समाधौ
समाधावचला
समाधि{पुं}{7;एक}
समाधि{पुं}{7;एक}
-
-
अधिकरणम् 9
-
समाधि_में
in_meditation_(on_God)
सं सम्यक् आधीयते सर्वं अस्मिन् इति समाधिः परं ब्रह्म तस्मिन् / बुद्धिः ज्ञानं सम्यक् आधीयते सर्वं अस्मिन् इति समाधिः मनः तस्मिन्
यान्तवान्त-सन्धिः (एचोऽयवायावः (6।1।78))
GGGLLG
निश्चला
निश्चला
निश्चला{स्त्री}{1;एक}
निश्चला{स्त्री}{1;एक}
-
-
समुच्चितम् 7
-
अचल
steady
-
-
GLG
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्तृसमानाधिकरणम् 9
-
(और)
and
अ-चला
-
अचला{स्त्री}{1;एक}
अचला{स्त्री}{1;एक}
<न-चला>Tn
न चला = अचला
समुच्चितम् 7
-
स्थिर
undistracted
स्थास्यति
स्थास्यति
स्था1{कर्तरि;लृट्;प्र;एक;परस्मैपदी;ष्ठा;भ्वादिः}
स्था{कर्तरि;लृट्;प्र;एक;परस्मैपदी;ष्ठा;भ्वादिः}
-
-
प्रतियोगी 1
-
स्थिर_हो_जायगी
will_rest
-
-
GLL
तदा
-
तदा{अव्य}
तदा{अव्य}
-
-
अनुयोगी 12
-
तब
then
योगम्
योगमवाप्स्यसि
योग{पुं}{2;एक}
योग{पुं}{2;एक}
-
-
कर्म 12
-
योग_को
Yoga_(everlasting_union_with_God)
-
-
GGLGLL
अवाप्स्यसि
-
अव_आप्1{कर्तरि;लृट्;म;एक;परस्मैपदी;आपॢँ;स्वादिः}
अव_आप्{कर्तरि;लृट्;म;एक;परस्मैपदी;अव_आपॢँ;स्वादिः}
-
-
-
-
प्राप्त_होगे
attain
2.52.Aकेशव
2.52.Bकेशव
2.52.Cकेशव{पुं}{8;एक}
2.52.Dकेशव{पुं}{8;एक}
2.52.E-
2.52.F-
2.52.Gसम्बोध्यः 6
2.52.H-
2.52.Iहे_केशव
2.52.JO_Krsna
2.52.K-
2.52.L-
2.52.MGLL
समाधि-स्थस्य
समाधिस्थस्य
समाधिस्थ{पुं}{6;एक}
समाधि-स्थ{पुं}{6;एक}
<समाधि-स्थस्य>U
समाधौ तिष्ठति = समाधिस्थः तस्य समाधिस्थस्य
विशेषणम् 3
-
समाधि_में_स्थित
of_a_God-realized_soul,_stable_of_mind_and_established_in_Samadhi
-
-
GGGGL
स्थित-प्रज्ञस्य
स्थितप्रज्ञस्य
स्थितप्रज्ञ{पुं}{6;एक}/स्थितप्रज्ञ{नपुं}{6;एक}
स्थित-प्रज्ञ{पुं}{6;एक}
<स्थित-प्रज्ञस्य>Bs6
स्थिता प्रज्ञा यस्य सः = स्थितप्रज्ञः तस्य स्थितप्रज्ञस्य
षष्ठीसम्बन्धः 5
-
स्थिरबुद्धि_पुरुष_का
of_the_man_of_stable_mind
-
-
LGGGL
का
का
किम्{स्त्री}{1;एक}
किम्{स्त्री}{1;एक}
-
-
कर्ता 6
-
क्या
what
-
-
G
भाषा
भाषा
भाषा{स्त्री}{1;एक}
भाषा{स्त्री}{1;एक}
-
-
कर्तृसमानाधिकरणम् 6
-
लक्षण
definition_(mark)
-
-
GG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
स्थित-धीः
स्थितधीः
स्थितधी{स्त्री}{1;एक}/स्थितधी{स्त्री}{8;एक}
स्थित-धी{पुं}{1;एक}
<स्थित-धीः>Bs6
स्थिता धीः यस्य सः = स्थितधीः
कर्ता 9
-
स्थिरबुद्धि_पुरुष
the_man_of_stable_mind
-
-
LLG
किम्
किं
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{2;एक}
-
-
कर्म 9
-
कैसे
how
-
-
G
प्रभाषेत
प्रभाषेत
प्र_भाष्1{कर्तरि;विधिलिङ्;प्र;एक;आत्मनेपदी;भाषँ;भ्वादिः}
प्र_भाष्{कर्तरि;विधिलिङ्;प्र;एक;आत्मनेपदी;प्र_भाषँ;भ्वादिः}
-
-
-
-
बोलता_है
does_speak
-
-
LGGL
(स्थित-धीः)
-
(स्थितधी{स्त्री}{1;एक}/स्थितधी{स्त्री}{8;एक})
स्थित-धी{पुं}{1;एक}
<स्थित-धीः>Bs6
स्थिता धीः यस्य सः = स्थितधीः
कर्ता 12
-
(स्थिरबुद्धि_पुरुष)
the_man_of_stable_mind
किम्
किमासीत
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{2;एक}
-
-
क्रियाविशेषणम् 12
-
कैसे
how
-
-
GGGL
आसीत
-
आस्1{कर्तरि;विधिलिङ्;प्र;एक;आत्मनेपदी;आसँ;अदादिः}
आस्{कर्तरि;विधिलिङ्;प्र;एक;आत्मनेपदी;आसँ;अदादिः}
-
-
-
-
बैठता_है
does_sit
(स्थित-धीः)
-
(स्थितधी{स्त्री}{1;एक}/स्थितधी{स्त्री}{8;एक})
स्थित-धी{पुं}{1;एक}
<स्थित-धीः>Bs6
स्थिता धीः यस्य सः = स्थितधीः
कर्ता 15
-
(स्थिरबुद्धि_पुरुष)
the_man_of_stable_mind
किम्
किम्
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{2;एक}
-
-
क्रियाविशेषणम् 15
-
कैसे
how
-
-
L
व्रजेत
व्रजेत
व्रज्1{कर्तरि;विधिलिङ्;म;बहु;परस्मैपदी;व्रजँ;भ्वादिः}
व्रज्{कर्तरि;विधिलिङ्;म;बहु;परस्मैपदी;व्रजँ;भ्वादिः}
-
-
-
-
चलता_है
does_walk
-
-
LGL
2.53.Aपार्थ
2.53.B-
2.53.Cपार्थ{पुं}{8;एक}
2.53.Dपार्थ{पुं}{8;एक}
2.53.E-
2.53.F-
2.53.Gसम्बोध्यः 11
2.53.H-
2.53.Iहे_अर्जुन
2.53.JO_son_of_Prtha
यदा
यदा
यदा{अव्य}
यदा{अव्य}
-
-
सम्बन्धः 12
-
जिस_काल_में
when
-
-
LG
आत्मना
-
आत्मन्{पुं}{3;एक}
आत्मन्{पुं}{3;एक}
-
-
करणम् 6
-
आत्मा_से
through_the_joy_of_the_Self
आत्मनि
आत्मन्येवत्मना
आत्मन्{पुं}{7;एक}
आत्मन्{पुं}{7;एक}
-
-
अधिकरणम् 6
-
आत्मा_में
in_the_Self
-
यण्-सन्धिः (इको यणचि (6।1।77)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGGLG
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 4
-
ही
certainly
तुष्टः
तुष्टः
तुष्ट{पुं}{1;एक}
तुष्{कृत्_प्रत्ययः:क्त;तुषँ;दिवादिः;पुं}{1;एक}
-
-
विशेषणम् 7
-
संतुष्ट
satisfied
-
-
GG
(नरः)
-
(नृ{पुं}{1;बहु}/नृ{पुं}{8;बहु}/नर{पुं}{1;एक})
(नर){पुं}{1;एक}
-
-
कर्ता 11
-
(मनुष्य)
man
मन-गतान्
मनोगतान्
मनोगत{पुं}{2;बहु}
मनः-गत{पुं}{2;बहु}
<मनः-गतान्>T7
मनसि गतः = मनोगतः तान् मनोगतान्
विशेषणम् 10
-
मन_में_स्थित
of_the_mind
-
-
LGLG
सर्वान्
-
सर्व{पुं}{2;बहु}
सर्व{पुं}{2;बहु}
-
-
विशेषणम् 10
-
सभी
all
कामान्
कामान्सर्वान्पार्थ
काम{पुं}{2;बहु}
काम{पुं}{2;बहु}
-
-
कर्म 11
-
कामनाओं_को
cravings
-
-
GGGGGL
प्रजहाति
प्रजहाति
प्र_हा1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;ओँहाङ्;जुहोत्यादिः}/प्र_हा2{कर्तरि;लट्;प्र;एक;परस्मैपदी;ओँहाक्;जुहोत्यादिः}
प्र_हा{कर्तरि;लट्;प्र;एक;परस्मैपदी;प्र_ओँहाङ्;जुहोत्यादिः}
-
-
प्रतियोगी 2
-
भलीभाँति_त्याग_देता_है
thoroughly_casts_off
-
-
LLGL
तदा
-
तदा{अव्य}
तदा{अव्य}
-
-
अनुयोगी 14
-
उस_काल_में
then
स्थित-प्रज्ञः
स्थितप्रज्ञस्तदोच्यते
स्थितप्रज्ञ{पुं}{1;एक}
स्थित-प्रज्ञ{पुं}{1;एक}
<स्थित-प्रज्ञः>Bs6
स्थिता प्रज्ञा यस्य सः = स्थितप्रज्ञः
कर्म 14
-
स्थितप्रज्ञ
stable_of_mind
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / गुण-सन्धिः (आद्गुणः (6।1।87))
LGGGLGLG
उच्यते
-
उच्यत्{पुं}{4;एक}/उच्यत्{नपुं}{4;एक}/उच्1{भावे;लट्;प्र;एक;आत्मनेपदी;उचँ;दिवादिः}/वच्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}/ब्रू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
वच्{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}
-
-
-
-
कहा_जाता_है
is_called
2.54.Aदुःखेषु
2.54.Bदुःखेष्वनुद्विग्नमनाः
2.54.Cदुःख{नपुं}{7;बहु}
2.54.Dदुःख{नपुं}{7;बहु}
2.54.E-
2.54.F-
2.54.Gअधिकरणम् 2
2.54.H-
2.54.Iदुःख_में
2.54.Jamid_sorrows
2.54.K-
2.54.Lयण्-सन्धिः (इको यणचि (6।1।77))
2.54.MGGLGGGLG
अन्-उद्विग्न-मनाः
-
अनुद्विग्न-मनस्{पुं}{1;एक}
अन्-उद्विग्न-मनस्{पुं}{1;एक}
<<न-उद्विग्न>Tn-मनाः>Bs6
न उद्विग्नः = अनुद्विग्नः, अनुद्विग्नम् मनः यस्य सः = अनुद्विग्नमनः ते अनुद्विग्नमनाः
विशेषणम् 6
-
जिसके_मन_में_उद्वेग_नहीं_होता
whose_mind_remains_unperturbed
सुखेषु
सुखेषु
सुख{पुं}{7;बहु}/सुख{नपुं}{7;बहु}
सुख{नपुं}{7;बहु}
-
-
अधिकरणम् 4
-
सुखों_में
for_pleasures
-
-
LGL
विगत-स्पृहः
विगतस्पृहः
विगत-स्पृह{पुं}{1;एक}
विगत-स्पृह{पुं}{1;एक}
<विगत-स्पृहः>Bs5
विगता स्पृहा यस्मात् सः = विगतस्पृहः
विशेषणम् 6
-
जो_सर्वथा_निःस्पृह_है
whose_thirst_has_altogether_disappeared
-
-
LLGLG
वीत-राग-भय-क्रोधः
वीतरागभयक्रोधः
वीत-राग-भय-क्रोध{पुं}{1;एक}
वीत-राग-भय-क्रोध{पुं}{1;एक}
<वीत-<राग-भय-क्रोधः>Di>Bs5
रागः च भयम् च क्रोधः च = रागभयक्रोधाः, वीताः रागभयक्रोधाः यस्मात् सः = वीतरागभयक्रोधः
विशेषणम् 6
-
जिसके_राग_भय_और_क्रोध_नष्ट_हो_गये_हैं
free_from_passion,_fear_and_anger
-
-
GLGLLGGG
मुनिः
-
मुनि{पुं}{1;एक}
मुनि{पुं}{1;एक}
-
-
कर्ता 8
-
मुनि
the_sage
स्थित-धीः
स्थितधीर्मुनिरुच्यते
स्थितधी{स्त्री}{1;एक}/स्थितधी{स्त्री}{8;एक}
स्थित-धी{पुं}{1;एक}
<स्थित-धीः>Bs6
स्थिता धीः यस्य सः = स्थितधीः
कर्तृसमानाधिकरणम् 8
-
स्थिरबुद्धि
stable_of_mind
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LLGLLGLG
उच्यते
-
उच्यत्{पुं}{4;एक}/उच्यत्{नपुं}{4;एक}/उच्1{भावे;लट्;प्र;एक;आत्मनेपदी;उचँ;दिवादिः}/वच्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}/ब्रू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
वच्{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}
-
-
-
-
कहा_जाता_है
is_called
2.55.Aयः
2.55.Bयः
2.55.Cयद्{पुं}{1;एक}
2.55.Dयद्{पुं}{1;एक}
2.55.E-
2.55.F-
2.55.Gकर्ता 9
2.55.H-
2.55.Iजो_(पुरुष)
2.55.Jone_who
2.55.K-
2.55.L-
2.55.MG
सर्वत्र
सर्वत्रानभिस्नेहस्तत्तत्प्राप्य
सर्वत्र{अव्य}
सर्वत्र{अव्य}
-
-
अधिकरणम् 7
-
सर्वत्र
everywhere
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / चर्त्व-सन्धिः (खरि च (8।4।55)) / जश्त्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55))
GGGLGGGGGGL
अन्-अभिस्नेहः
-
अनभिस्नेह{पुं}{1;एक}
अन्-अभिस्नेह{पुं}{1;एक}
<न-अभिस्नेहः>Tn
न अभिस्नेहः = अनभिस्नेहः
कर्ता 7
-
स्नेहरहित_हुआ
unattached
तत्
-
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
वीप्सा 5
-
उस
that
तत्
-
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
विशेषणम् 6
-
उस
that
शुभ-अ-शुभम्
शुभाशुभम्
शुभ-अशुभ{पुं}{2;एक}/अशुभ{नपुं}{1;एक}/अशुभ{नपुं}{2;एक}
शुभ-अशुभ{नपुं}{2;एक}
<शुभ-<न-शुभम्>Tn>Ds
न शुभम् = अशुभम्, शुभं च अशुभं च = शुभाशुभम्
कर्म 7
-
शुभ_या_अशुभ_को
with_good_or_evil
-
-
LGLL
प्राप्य
-
प्राप्य{पुं}{8;एक}/प्राप्य{नपुं}{8;एक}/प्र_आप्1{कृत्_प्रत्ययः:ल्यप्;आपॢँ;स्वादिः}/प्र_आप्2{कृत्_प्रत्ययः:ल्यप्;आपॢँ;चुरादिः}/प्रा_आप्1{कृत्_प्रत्ययः:ल्यप्;आपॢँ;स्वादिः}/प्रा_आप्2{कृत्_प्रत्ययः:ल्यप्;आपॢँ;चुरादिः}
प्र_आप्{कृत्_प्रत्ययः:ल्यप्;प्र_आपॢँ;स्वादिः}
-
-
पूर्वकालः 9
-
प्राप्त_होकर
meeting
नाभिनन्दति
न{अव्य}
{अव्य}
-
-
सम्बन्धः 9
-
not
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGLL
अभिनन्दति
-
अभि_नन्द्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;टुनदिँ;भ्वादिः}
अभि_नन्द्{कर्तरि;लट्;प्र;एक;परस्मैपदी;अभि_टुनदिँ;भ्वादिः}
-
-
-
-
प्रसन्न_होता_है
rejoices
(यः)
-
(यद्{पुं}{1;एक})
(यद्){पुं}{1;एक}
-
-
कर्ता 12
-
(जो)
one_who
न{अव्य}
{अव्य}
-
-
सम्बन्धः 12
-
not
-
-
L
द्वेष्टि
द्वेष्टि
द्विष्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;द्विषँ;अदादिः}
द्विष्{कर्तरि;लट्;प्र;एक;परस्मैपदी;द्विषँ;अदादिः}
-
-
-
-
द्वेष_करता_है
recoils
-
-
GL
तस्य
तस्य
तद्{पुं}{6;एक}/तद्{नपुं}{6;एक}
तद्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 14
-
उसकी
his
-
-
GL
प्रज्ञा
प्रज्ञा
प्रज्ञा{स्त्री}{1;एक}
प्रज्ञा{स्त्री}{1;एक}
-
-
कर्ता 16
-
बुद्धि
mind
-
-
GG
प्रतिष्ठिता
प्रतिष्ठिता
प्रतिष्ठिता{स्त्री}{1;एक}/प्रतिष्ठिता{स्त्री}{1;एक}
प्र_स्था{कृत्_प्रत्ययः:क्त;प्र_ष्ठा;भ्वादिः;स्त्री}{1;एक}
-
-
कर्तृसमानाधिकरणम् 16
-
स्थिर
stable
-
-
LGLG
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(होती_है)
is
2.56.A
2.56.Bचायं
2.56.Cच{अव्य}
2.56.D{अव्य}
2.56.E-
2.56.F-
2.56.G-
2.56.H-
2.56.Iऔर
2.56.Jalso
2.56.K-
2.56.Lसवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
2.56.MGG
कूर्मः
कूर्मोऽङ्गानीव
कूर्म{पुं}{1;एक}
कूर्म{पुं}{1;एक}
-
-
कर्ता 4
-
कछुआ
tortoise
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGGL
अङ्गानि
-
अङ्ग{नपुं}{1;बहु}/अङ्ग{नपुं}{2;बहु}/अङ्ग्1{कर्तरि;लोट्;उ;एक;परस्मैपदी;अगिँ;भ्वादिः}
अङ्ग{नपुं}{2;बहु}
-
-
कर्म 4
-
अंगों_को
limbs
(स्थापयति)
-
(स्था1_णिच्{कर्तरि;लट्;प्र;एक;परस्मैपदी;ष्ठा;भ्वादिः})
(स्था_णिच्){कर्तरि;लट्;प्र;एक;परस्मैपदी;ष्ठा_णिच्;भ्वादिः}
-
-
प्रतियोगी 5
-
(रखता_है)
draws
इव
-
इव{अव्य}
इव{अव्य}
-
-
अनुयोगी 11
-
जैसे
like
यदा
यदा
यदा{अव्य}
यदा{अव्य}
-
-
सम्बन्धः 12
-
जब
when
-
-
LG
अयम्
-
अय{पुं}{2;एक}/इदम्{पुं}{1;एक}
इदम्{पुं}{1;एक}
-
-
कर्ता 11
-
यह
this
इन्द्रिय-अर्थेभ्यः
-
इन्द्रिय-अर्थ{पुं}{4;बहु}/अर्थ{पुं}{5;बहु}/अर्थ{नपुं}{4;बहु}/अर्थ{नपुं}{5;बहु}
इन्द्रिय-अर्थ{नपुं}{5;बहु}
<इन्द्रिय-अर्थेभ्यः>T6
इन्द्रियाणाम् अर्थाः = इन्द्रियार्थाः तेभ्यः इन्द्रियार्थेभ्यः
अपादानम् 11
-
इन्द्रियों_के_विषयों_से
from_the_sense-objects
इन्द्रियाणि
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य
इन्द्रिय{नपुं}{1;बहु}/इन्द्रिय{नपुं}{2;बहु}
इन्द्रिय{नपुं}{2;बहु}
-
-
कर्म 11
-
इन्द्रियों_को
all_senses
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GLGGLGGGGL
सर्वशः
सर्वशः
सर्वशः{अव्य}
सर्वशः{अव्य}
-
-
क्रियाविशेषणम् 4
-
चारो_ओर_से
from_all_directions
-
-
GLG
संहरते
संहरते
संहरता{स्त्री}{1;द्वि}/संहरता{स्त्री}{2;द्वि}/संहरता{स्त्री}{8;एक}/संहरता{स्त्री}{8;द्वि}/सम्_हृ1{कर्तरि;लट्;प्र;एक;उभयपदी;हृञ्;भ्वादिः}
सम्_हृ{कर्तरि;लट्;प्र;एक;आत्मनेपदी;सम्_हृञ्;भ्वादिः}
-
-
प्रतियोगी 6
-
सब_प्रकार_से_हटा_लेता_है
draws_away
-
-
GLLG
(तदा)
-
(तदा{अव्य})
(तदा){अव्य}
-
-
अनुयोगी 16
-
(तब)
then
तस्य
-
तद्{पुं}{6;एक}/तद्{नपुं}{6;एक}
तद्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 14
-
उसकी
his
प्रज्ञा
प्रज्ञा
प्रज्ञा{स्त्री}{1;एक}
प्रज्ञा{स्त्री}{1;एक}
-
-
कर्ता 16
-
बुद्धि
mind
-
-
GG
प्रतिष्ठिता
प्रतिष्ठिता
प्रतिष्ठिता{स्त्री}{1;एक}/प्रतिष्ठिता{स्त्री}{1;एक}
प्र_स्था{कृत्_प्रत्ययः:क्त;प्र_ष्ठा;भ्वादिः;स्त्री}{1;एक}
-
-
कर्तृसमानाधिकरणम् 16
-
स्थिर
steady
-
-
LGLG
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(होती_है)
is
2.57.Aनिर्-आहारस्य
2.57.Bनिराहारस्य
2.57.Cनिराहार{पुं}{6;एक}/निराहार{नपुं}{6;एक}
2.57.Dनिराहार{पुं}{6;एक}
2.57.E<निर्-आहारस्य>Bvp
2.57.Fनिर्गतः आहारः यस्मात् सः = निराहारः तस्य निराहारस्य
2.57.Gविशेषणम् 2
2.57.H-
2.57.Iविषयों_को_ग्रहण_न_करनेवाले
2.57.Jwho_abstains_from_feeding
2.57.K-
2.57.L-
2.57.MLGGGL
देहिनः
देहिनः
देहिन्{पुं}{1;बहु}/देहिन्{पुं}{2;बहु}/देहिन्{पुं}{5;एक}/देहिन्{पुं}{6;एक}/देहिन्{नपुं}{5;एक}/देहिन्{नपुं}{6;एक}
देहिन्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 3
-
पुरुष_के
from_him
देहः अस्यास्तीति देही तस्य देहिनः
-
GLG
विषयाः
विषया
विषय{पुं}{1;बहु}
विषय{पुं}{1;बहु}
-
-
कर्ता 4
-
विषय
Sense-objects
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LLG
विनिवर्तन्ते
विनिवर्तन्ते
वि_नि_वृत्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;वृतुँ;भ्वादिः}
वि_नि_वृत्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;वि_नि_वृतुँ;भ्वादिः}
-
-
-
-
निवृत्त_हो_जाते_हैं
turn_away
-
-
LLGGG
रस-वर्जम्
रसवर्जं
रसवर्ज{पुं}{2;एक}
रस-वर्ज{पुं}{2;एक}
<रस-वर्जं>U
रसम् वर्जयति = रसवर्जं
क्रियाविशेषणम् 11
-
आसक्ति_निवृत्त_नहीं_होती
the_taste_for_them_persists
-
-
LLGG
अस्य
-
इदम्{पुं}{6;एक}/इदम्{नपुं}{6;एक}/अस्3{कर्तरि;लोट्;म;एक;परस्मैपदी;असुँ;दिवादिः}
इदम्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 7
-
इस_स्थितप्रज्ञ_पुरुष_की
his_(the_man_of_stable_mind)
रसः
रसोऽप्यस्य
रस{पुं}{1;एक}
रस{पुं}{1;एक}
-
-
कर्ता 11
-
आसक्ति
relish_for_sense_enjoyment
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / यण्-सन्धिः (इको यणचि (6।1।77))
LGGL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 7
-
भी
also
परम्
परं
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर{नपुं}{2;एक}
-
-
कर्म 10
-
परमात्मा_का
the_Supreme
-
-
LG
दृष्ट्वा
दृष्ट्वा
दृश्1{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
दृश्{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
-
-
पूर्वकालः 11
-
साक्षात्कार_करके
by_realizing
-
-
GG
निवर्तते
निवर्तते
निवर्तता{स्त्री}{1;द्वि}/निवर्तता{स्त्री}{2;द्वि}/निवर्तता{स्त्री}{8;एक}/निवर्तता{स्त्री}{8;द्वि}
नि_वृत्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;नि_वृतुँ;भ्वादिः}
-
-
-
-
निवृत्त_हो_जाती_है
disappears
-
-
LGLG
2.58.Aकौन्तेय
2.58.Bकौन्तेय
2.58.Cकौन्तेय{पुं}{8;एक}
2.58.Dकौन्तेय{पुं}{8;एक}
2.58.E-
2.58.F-
2.58.Gसम्बोध्यः 11
2.58.H-
2.58.Iहे_अर्जुन
2.58.JO_son_of_Kunti
2.58.K-
2.58.L-
2.58.MGGL
हि
ह्यपि
हि{अव्य}
हि{अव्य}
-
-
-
-
तो
certainly
-
यण्-सन्धिः (इको यणचि (6।1।77))
LL
प्रमाथीनि
प्रमाथीनि
प्रमाथिन्{नपुं}{1;बहु}/प्रमाथिन्{नपुं}{2;बहु}
प्रमाथिन्{नपुं}{1;बहु}
-
-
विशेषणम् 4
-
ये_प्रमथन-स्वभाववाली
turbulent_by_nature
पुरुषस्य प्रमथ्नन्तीति
-
GGGL
इन्द्रियाणि
इन्द्रियाणि
इन्द्रिय{नपुं}{1;बहु}/इन्द्रिय{नपुं}{2;बहु}
इन्द्रिय{नपुं}{1;बहु}
-
-
कर्ता 11
-
इन्द्रियाँ
the_senses
-
-
GLGL
यततः
यततो
यत{तसिल्}
यत{तसिल्}
-
-
विशेषणम् 7
-
यत्न_करते_हुए
who_is_practising_self-control
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLG
विपश्चितः
विपश्चितः
विपश्चित्{पुं}{1;बहु}/विपश्चित्{पुं}{2;बहु}/विपश्चित्{पुं}{5;एक}/विपश्चित्{पुं}{6;एक}/विपश्चित्{नपुं}{5;एक}/विपश्चित्{नपुं}{6;एक}
विपश्चित्{पुं}{6;एक}
-
-
विशेषणम् 7
-
बुद्धिमान्
of_wise
-
-
LGLG
पुरुषस्य
पुरुषस्य
पुरुष{पुं}{6;एक}
पुरुष{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 8
-
पुरुष_के
of_man
-
-
LLGL
मनः
मनः
मनस्{नपुं}{1;एक}/मनस्{नपुं}{2;एक}/मनस्{नपुं}{8;एक}
मनस्{नपुं}{2;एक}
-
-
कर्म 11
-
मन_को
the_mind
-
-
LG
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 8
-
भी
even
प्रसभम्
प्रसभं
प्रसभ{नपुं}{1;एक}/प्रसभ{नपुं}{2;एक}
प्रसभ{नपुं}{2;एक}
-
-
क्रियाविशेषणम् 11
-
बलात्
forcibly
-
-
LLG
हरन्ति
हरन्ति
हरत्{नपुं}{1;बहु}/हरत्{नपुं}{2;बहु}/हृ1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;हृञ्;भ्वादिः}
हृ{कर्तरि;लट्;प्र;बहु;परस्मैपदी;हृञ्;भ्वादिः}
-
-
-
-
हर_लेती_हैं
will_carry_away
-
-
LGL
2.59.Aतानि
2.59.Bतानि
2.59.Cतद्{नपुं}{1;बहु}/तद्{नपुं}{2;बहु}
2.59.Dतद्{नपुं}{1;बहु}
2.59.E-
2.59.F-
2.59.Gविशेषणम् 2
2.59.H-
2.59.Iउन
2.59.Jthose
2.59.K-
2.59.L-
2.59.MGL
सर्वाणि
सर्वाणि
सर्व{नपुं}{1;बहु}/सर्व{नपुं}{2;बहु}/सर्वाणी{स्त्री}{8;एक}/सर्व्1{कर्तरि;लोट्;उ;एक;परस्मैपदी;षर्वँ;भ्वादिः}
सर्व{नपुं}{1;बहु}
-
-
कर्म 3
-
सम्पूर्ण_इन्द्रियों_को
all_senses
-
-
GGL
संयम्य
संयम्य
सम्_यम्1{कृत्_प्रत्ययः:ल्यप्;यमोँ;भ्वादिः}/सम्_यम्2{कृत्_प्रत्ययः:ल्यप्;यमँ;भ्वादिः}/सम्_यम्3{कृत्_प्रत्ययः:ल्यप्;यमँ;चुरादिः}
सम्_यम्{कृत्_प्रत्ययः:ल्यप्;सम्_यमोँ;भ्वादिः}
-
-
पूर्वकालः 6
-
वश_में_करके
having_controlled
-
-
GGL
युक्तः
युक्त
युक्त{पुं}{1;एक}
युज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{1;एक}
-
-
विशेषणम् 5
-
समाहित_चित्त_हुआ
concentrating_his_mind
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GL
मत्-परः
मत्परः
मत्पर{पुं}{1;एक}
अस्मत्-पर{पुं}{1;एक}
<अस्मत्-परः>Bs6
अहं परः यस्य सः = मत्परः
कर्ता 6
-
मेरे_परायण_होकर
devoting_himself_heart_and_soul_to_Me
-
-
GLG
आसीत
आसीत
आस्1{कर्तरि;विधिलिङ्;प्र;एक;आत्मनेपदी;आसँ;अदादिः}
आस्{कर्तरि;विधिलिङ्;प्र;एक;आत्मनेपदी;आसँ;अदादिः}
-
-
-
-
रहे
should_sit
-
-
GGL
हि
हि
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
for
-
-
L
यस्य
यस्येन्द्रियाणि
यद्{पुं}{6;एक}/यद्{नपुं}{6;एक}/यस्1{कर्तरि;लोट्;म;एक;परस्मैपदी;यसुँ;दिवादिः}
यद्{पुं}{6;एक}
-
-
सम्बन्धः 12
-
जिसकी
one_whose
-
गुण-सन्धिः (आद्गुणः (6।1।87))
GGLGL
इन्द्रियाणि
-
इन्द्रिय{नपुं}{1;बहु}/इन्द्रिय{नपुं}{2;बहु}
इन्द्रिय{नपुं}{1;बहु}
-
-
कर्ता 11
-
इन्द्रियाँ
senses
वशे
वशे
वश{पुं}{7;एक}/वश{नपुं}{1;द्वि}/वश{नपुं}{2;द्वि}/वश{नपुं}{7;एक}/वशा{स्त्री}{1;द्वि}/वशा{स्त्री}{2;द्वि}
वश{पुं}{7;एक}
-
-
अधिकरणम् 11
-
वश_में
under_control
-
-
LG
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
प्रतियोगी 8
-
(होती_हैं)
are
तस्य
तस्य
तद्{पुं}{6;एक}/तद्{नपुं}{6;एक}
तद्{पुं}{6;एक}
-
-
अनुयोगी 15
-
उसकी
his
-
-
GL
प्रज्ञा
प्रज्ञा
प्रज्ञा{स्त्री}{1;एक}
प्रज्ञा{स्त्री}{1;एक}
-
-
कर्ता 15
-
बुद्धि
mind
-
-
GG
प्रतिष्ठिता
प्रतिष्ठिता
प्रतिष्ठिता{स्त्री}{1;एक}/प्रतिष्ठिता{स्त्री}{1;एक}
प्र_स्था{कृत्_प्रत्ययः:क्त;प्र_ष्ठा;भ्वादिः;स्त्री}{1;एक}
-
-
कर्तृसमानाधिकरणम् 15
-
स्थिर
stable
-
-
LGLG
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(हो_जाती_है)
becomes
2.60.Aविषयान्
2.60.Bविषयान्पुंसः
2.60.Cविषय{पुं}{2;बहु}
2.60.Dविषय{पुं}{2;बहु}
2.60.E-
2.60.F-
2.60.Gकर्म 2
2.60.H-
2.60.Iविषयों_का
2.60.Jon_sense-objects
2.60.K-
2.60.L-
2.60.MLLGGG
ध्यायतः
ध्यायतो
ध्यायत्{पुं}{2;बहु}/ध्यायत्{पुं}{5;एक}/ध्यायत्{पुं}{6;एक}/ध्यायत्{नपुं}{5;एक}/ध्यायत्{नपुं}{6;एक}/ध्यै1{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;ध्यै;भ्वादिः}
ध्यै{कृत्_प्रत्ययः:शतृ;ध्यै;भ्वादिः;पुं}{6;एक}
-
-
विशेषणम् 3
-
चिन्तन_करनेवाले
while_contemplating
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLG
पुंसः
-
पुम्स्{पुं}{2;बहु}/पुम्स्{पुं}{5;एक}/पुम्स्{पुं}{6;एक}/पुंसस्{पुं}{8;एक}
पुंस्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 5
-
पुरुष_की
of_the_man
तेषु
-
तद्{पुं}{7;बहु}/तद्{नपुं}{7;बहु}
तद्{पुं}{7;बहु}
-
-
अधिकरणम् 6
-
उनमें_(विषयों_में)
in_them_(sense-objects)
सङ्गः
सङ्गस्तेषूपजायते
सङ्ग{पुं}{1;एक}
सङ्ग{पुं}{1;एक}
-
-
कर्ता 6
-
आसक्ति
attachment
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGGLGLG
उपजायते
-
उप_जन्3{कर्तरि;लट्;प्र;एक;आत्मनेपदी;जनीँ;दिवादिः}/उप_जन्3{कर्मणि;लट्;प्र;एक;आत्मनेपदी;जनीँ;दिवादिः}
उप_जन्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;उप_जनीँ;दिवादिः}
-
-
-
-
हो_जाती_है
develops
सङ्गात्
सङ्गात्सञ्जायते
सङ्ग{पुं}{5;एक}
सङ्ग{पुं}{5;एक}
-
-
अपादानम् 9
-
आसक्ति_से
from_attachment
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GGGGLG
कामः
कामः
काम{पुं}{1;एक}
काम{पुं}{1;एक}
-
-
कर्ता 9
-
कामना
desire
-
-
GG
सञ्जायते
-
सञ्जायते
सम्_जन्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;सम्_जनीँ;दिवादिः}
-
-
-
-
उत्पन्न_होती_है
springs_up
कामात्
कामात्क्रोधोऽभिजायते
काम{पुं}{5;एक}
काम{पुं}{5;एक}
-
-
अपादानम् 12
-
कामना_से
from_desire
-
चर्त्व-सन्धिः (खरि च (8।4।55)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGGGLGLG
क्रोधः
-
क्रोध{पुं}{1;एक}
क्रोध{पुं}{1;एक}
-
-
कर्ता 12
-
क्रोध
anger
अभिजायते
-
अभि_जन्3{कर्तरि;लट्;प्र;एक;आत्मनेपदी;जनीँ;दिवादिः}/अभि_जन्3{भावे;लट्;प्र;एक;आत्मनेपदी;जनीँ;दिवादिः}
अभि_जन्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;अभि_जनीँ;दिवादिः}
-
-
-
-
उत्पन्न_होता_है
ensues
2.61.Aक्रोधात्
2.61.Bक्रोधाद्भवति
2.61.Cक्रोध{पुं}{5;एक}/क्रोध{नपुं}{5;एक}
2.61.Dक्रोध{पुं}{5;एक}
2.61.E-
2.61.F-
2.61.Gअपादानम् 3
2.61.H-
2.61.Iक्रोध_से
2.61.Jfrom_anger
2.61.K-
2.61.Lजश्त्व-सन्धिः (झलां जश् झशि (8।4।53))
2.61.MGGLLL
सम्मोहः
सम्मोहः
सम्मोह{पुं}{1;एक}
सम्मोह{पुं}{1;एक}
-
-
कर्ता 3
-
अत्यन्त_मूढ़भाव
delusion
-
-
GGG
भवति
-
भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
भू{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
उत्पन्न_हो_जाता_है
arises
सम्मोहात्
सम्मोहात्स्मृतिविभ्रमः
सम्मोह{पुं}{5;एक}
सम्मोह{पुं}{5;एक}
-
-
अपादानम् 6
-
मूढ़भाव_से
from_delusion
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GGGLLGGG
स्मृति-विभ्रमः
-
स्मृति-विभ्रम{पुं}{1;एक}
स्मृति-विभ्रम{पुं}{1;एक}
<स्मृति-विभ्रमः>T6
स्मृतेः विभ्रमः = स्मृतिविभ्रमः
कर्ता 6
-
स्मृति_में_भ्रम
confusion_of_memory
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(हो_जाता_है)
takes_place
स्मृति-भ्रंशात्
स्मृतिभ्रंशाद्बुद्धिनाशो
स्मृति-भ्रंश{पुं}{5;एक}
स्मृति-भ्रंश{पुं}{5;एक}
<स्मृति-भ्रंशात्>T6
स्मृतेः भ्रंशः = स्मृतिभ्रंशः तस्मात् स्मृतिभ्रंशात्
अपादानम् 9
-
स्मृति_में_भ्रम_हो_जाने_से
from_confusion_of_memory
-
जश्त्व-सन्धिः (झलां जश् झशि (8।4।53)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGGG
बुद्धि-नाशः
-
बुद्धि-नाश{पुं}{1;एक}
बुद्धि-नाश{पुं}{1;एक}
<बुद्धि-नाशः>T6
बुद्धेः नाशः = बुद्धिनाशः
कर्ता 9
-
बुद्धि_का_नाश
loss_of_reason
-
-
GLGG
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(हो_जाता_है)
takes_place
बुद्धि-नाशात्
बुद्धिनाशात्प्रणश्यति
बुद्धि-नाश{पुं}{5;एक}
बुद्धि-नाश{पुं}{5;एक}
<बुद्धि-नाशात्>T6
बुद्धेः नाशः = बुद्धिनाशः तस्मात् बुद्धिनाशात्
अपादानम् 12
-
बुद्धि_का_नाश_होने_से
from_loss_of_reason
-
जश्त्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55))
GLGGLGLL
(सः)
-
(तद्{पुं}{1;एक})
(तद्){पुं}{1;एक}
-
-
कर्ता 12
-
(वह)
he
प्रणश्यति
-
प्रणश्यति
प्र_नश्{कर्तरि;लट्;प्र;एक;परस्मैपदी;प्र_णशँ;दिवादिः}
-
-
-
-
नष्ट_हो_जाता_है
is_completely_ruined
2.62.Aतु
2.62.B-
2.62.Cतु{अव्य}
2.62.Dतु{अव्य}
2.62.E-
2.62.F-
2.62.G-
2.62.H-
2.62.Iपरंतु
2.62.Jbut
विधेय-आत्मा
-
विधेय-आत्मन्{पुं}{1;एक}
विधेय-आत्मन्{पुं}{1;एक}
<विधेय-आत्मा>Bs6
विधेयः आत्मा यस्य सः = विधेयात्माः
कर्ता 9
-
अपने_अधीन_किये_हुए_अन्तःकरणवाला_साधक
the_self-controlled_Sadhaka
राग-द्वेष-वियुक्तैः
रागद्वेषवियुक्तैस्तु
राग-द्वेष-विमुक्त{पुं}{3;बहु}/विमुक्त{नपुं}{3;बहु}
राग-द्वेष-वियुक्त{पुं}{3;बहु}
<<राग-द्वेष>Di-वियुक्तैः>T3
रागः च द्वेषः च = रागद्वेषौ, रागद्वेषाभ्यां वियुक्तम् = रागद्वेषवियुक्तम् तैः रागद्वेषवियुक्तैः
विशेषणम् 5
-
राग-द्वेष_से_रहित
by_one_who_has_been_free_from_attachment_and_detachment
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGGLLGGL
आत्म-वश्यैः
आत्मवश्यैर्विधेयात्मा
आत्मन्-वश्य{पुं}{3;बहु}/वश्य{नपुं}{3;बहु}
आत्मन्-वश्य{पुं}{3;बहु}
<आत्म-वश्यैः>T6
आत्मनः वश्यम् = आत्मवश्यम् तैः आत्मवश्यैः
विशेषणम् 5
-
अपने_वश_में_की_हुई
which_are_disciplined
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLGGLGGG
इन्द्रियैः
-
इन्द्रिय{पुं}{3;बहु}/इन्द्रिय{नपुं}{3;बहु}
इन्द्रिय{नपुं}{3;बहु}
-
-
करणम् 7
-
इन्द्रियों_द्वारा
through_the_senses
विषयान्
विषयानिन्द्रियैश्चरन्
विषय{पुं}{2;बहु}
विषय{पुं}{2;बहु}
-
-
कर्म 7
-
विषयों_में
the_various_sense-objects
-
-
LLGGLGLL
चरन्
-
चरत्{पुं}{1;एक}/चरत्{पुं}{8;एक}
चर्{कृत्_प्रत्ययः:शतृ;चरँ;भ्वादिः;पुं}{1;एक}
-
-
समानकालः 9
-
विचरण_करता_हुआ
while_enjoying
प्रसादम्
प्रसादमधिगच्छति
प्रसाद{पुं}{2;एक}
प्रसाद{पुं}{2;एक}
-
-
कर्म 9
-
प्रसन्नता_को
placidity_of_mind
-
-
LGGLLGLL
अधिगच्छति
-
अधि_गम्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;गमॢँ;भ्वादिः}
अधि_गम्{कर्तरि;लट्;प्र;एक;परस्मैपदी;अधि_गमॢँ;भ्वादिः}
-
-
-
-
प्राप्त_हो_जाता_है
attains
2.63.Aप्रसादे
2.63.Bप्रसादे
2.63.Cप्रसाद{पुं}{7;एक}
2.63.Dप्रसाद{पुं}{7;एक}
2.63.E-
2.63.F-
2.63.Gअधिकरणम् 5
2.63.H-
2.63.Iप्रसन्नता_होने_पर
2.63.Jwith_attainment_of_such_placidity_of_mind
2.63.K-
2.63.L-
2.63.MLGG
अस्य
-
इदम्{पुं}{6;एक}/इदम्{नपुं}{6;एक}/अस्3{कर्तरि;लोट्;म;एक;परस्मैपदी;असुँ;दिवादिः}
इदम्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 3
-
इसके
his
सर्व-दुःखानाम्
सर्वदुःखानां
सर्व-दुःख{नपुं}{6;बहु}/दुःखा{स्त्री}{6;बहु}
सर्व-दुःख{नपुं}{6;बहु}
<सर्व-दुःखानाम्>K1
सर्वाणि च तानि दुःखानि च = सर्वदुःखानि तेषां सर्वदुःखानाम्
षष्ठीसम्बन्धः 4
-
सम्पूर्ण_दुःखों_का
all_sorrows
-
-
GLGGG
हानिः
हानिरस्योपजायते
हानि{स्त्री}{1;एक}
हानि{स्त्री}{1;एक}
-
-
कर्ता 5
-
अभाव
an_end
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / गुण-सन्धिः (आद्गुणः (6।1।87))
GLGGLGLG
उपजायते
-
उप_जन्3{कर्तरि;लट्;प्र;एक;आत्मनेपदी;जनीँ;दिवादिः}/उप_जन्3{कर्मणि;लट्;प्र;एक;आत्मनेपदी;जनीँ;दिवादिः}
उप_जन्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;उप_जनीँ;दिवादिः}
-
-
-
-
हो_जाता_है
come_to
प्रसन्न-चेतसः
प्रसन्नचेतसो
प्रसन्न-चेतस्{नपुं}{5;एक}/चेतस्{नपुं}{6;एक}
प्रसन्न-चेतस्{नपुं}{6;एक}
<प्रसन्न-चेतसः>Bs6
प्रसन्नः चेतः यस्य सः = प्रसन्नचेताः ते प्रसन्नचेतसः
षष्ठीसम्बन्धः 7
-
प्रसन्न-चित्तवाले_कर्मयोगी_की
of_such_a_person_of_tranquil_mind_withdrawing_itself_from_all_sides
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGLGLG
बुद्धिः
बुद्धिः
बुद्धि{स्त्री}{1;एक}
बुद्धि{स्त्री}{1;एक}
-
-
कर्ता 10
-
बुद्धि
the_intellect
-
-
GG
आशु
-
आशु{अव्य}/आशु{नपुं}{1;एक}/आशु{नपुं}{2;एक}/आशु{नपुं}{8;एक}
आशु{अव्य}
-
-
क्रियाविशेषणम् 10
-
शीघ्र
soon
हि
ह्याशु
हि{अव्य}
हि{अव्य}
-
-
-
-
ही
certainly
-
यण्-सन्धिः (इको यणचि (6।1।77))
GL
पर्यवतिष्ठते
पर्यवतिष्ठते
पर्यवतिष्ठते
परि_अव_स्था{कर्तरि;लट्;प्र;एक;आत्मनेपदी;परि_अव_ष्ठा;भ्वादिः}
-
-
-
-
भलीभाँति_स्थिर_हो_जाती_है
becomes_firmly_established_(in_God)
-
-
GLLGLG
2.64.Aअ-युक्तस्य
2.64.B-
2.64.Cअयुक्त{पुं}{6;एक}/अयुक्त{नपुं}{6;एक}
2.64.D-युज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{6;एक}
2.64.E<न-युक्तस्य>Tn
2.64.Fन युक्तः = अयुक्तः तस्य अयुक्तस्य
2.64.Gषष्ठीसम्बन्धः 2
2.64.H-
2.64.Iअयुक्त_की
2.64.Jhe_who_has_not_controlled_his_mind
बुद्धिः
बुद्धिरयुक्तस्य
बुद्धि{स्त्री}{1;एक}
बुद्धि{स्त्री}{1;एक}
-
-
कर्ता 4
-
बुद्धि
determinate_intellect
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLLGGL
नास्ति
न{अव्य}
{अव्य}
-
-
सम्बन्धः 4
-
नहीं
cannot
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GL
अस्ति
-
अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
होती
have
चायुक्तस्य
च{अव्य}
{अव्य}
-
-
-
-
और
and
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGL
अ-युक्तस्य
-
अयुक्त{पुं}{6;एक}/अयुक्त{नपुं}{6;एक}
-युज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{6;एक}
<न-युक्तस्य>Tn
न युक्तः = अयुक्तः तस्य अयुक्तस्य
षष्ठीसम्बन्धः 7
-
अयुक्त_मनुष्य_के
he_who_has_not_controlled_his_mind
भावना
भावना
भावना{स्त्री}{1;एक}
भावना{स्त्री}{1;एक}
-
-
कर्ता 9
-
भावना
contemplation
-
-
GLG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 9
-
नहीं
not
-
-
L
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(होती)
have
चाभावयतः
च{अव्य}
{अव्य}
-
-
-
-
तथा
and
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLLG
अ-भावयतः
-
अभावयतः
-भू_णिच्{कृत्_प्रत्ययः:शतृ;भू_णिच्;भ्वादिः;पुं}{6;एक}
<न-भावयतः>Tn
न भावयन् = अभावयन् तस्य अभावयतः
षष्ठीसम्बन्धः 12
-
भावनाहीन_मनुष्य_को
one_who_has_no_contemplation
शान्तिः
शान्तिरशान्तस्य
शान्ति{स्त्री}{1;एक}
शान्ति{स्त्री}{1;एक}
-
-
कर्ता 14
-
शान्ति
peace
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLLGGL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 14
-
नहीं
not
-
-
L
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
अ-शान्तस्य
-
अशान्त{पुं}{6;एक}/अशान्त{नपुं}{6;एक}
अशान्त{पुं}{6;एक}
<न-शान्तस्य>Tn
न शान्तः = अशान्तः तस्य अशान्तस्य
षष्ठीसम्बन्धः 16
-
शान्तिरहित_मनुष्य_को
of_one_lacking_peace_of_mind
सुखम्
सुखम्
सुखम्{अव्य}/सुख{पुं}{2;एक}/सुख{नपुं}{1;एक}/सुख{नपुं}{2;एक}
सुख{नपुं}{1;एक}
-
-
कर्ता 18
-
सुख
happiness
-
-
LL
कुतः
कुतः
कुतः{अव्य}/कु2{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;कु;अदादिः}
कुतः{अव्य}
-
-
क्रियाविशेषणम् 18
-
कहाँ
how_can
-
-
LG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
there_be
2.65.Aहि
2.65.Bहि
2.65.Cहि{अव्य}
2.65.Dहि{अव्य}
2.65.E-
2.65.F-
2.65.G-
2.65.H-
2.65.Iक्योंकि
2.65.Jbecause
2.65.K-
2.65.L-
2.65.ML
चरताम्
चरतां
चरत्{पुं}{6;बहु}/चरत्{नपुं}{6;बहु}/चरता{स्त्री}{2;एक}/चर्1{कर्तरि;लोट्;प्र;द्वि;परस्मैपदी;चरँ;भ्वादिः}
चर्{कृत्_प्रत्ययः:शतृ;चरँ;भ्वादिः;नपुं}{6;बहु}
-
-
विशेषणम् 3
-
विचरती_हुई
moving_among_sense-objects
-
-
LLG
इन्द्रियाणाम्
इन्द्रियाणां
इन्द्रिय{पुं}{6;बहु}/इन्द्रिय{नपुं}{6;बहु}
इन्द्रिय{नपुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 5
-
इन्द्रियों_में_से
the_senses
-
-
GLGG
यत्
यन्मनोऽनुविधीयते
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{1;एक}
-
-
सम्बन्धः 7
-
जो
that
-
अनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GLGL
मनः
-
मनस्{नपुं}{1;एक}/मनस्{नपुं}{2;एक}/मनस्{नपुं}{8;एक}
मनस्{नपुं}{1;एक}
-
-
कर्ता 6
-
मन
mind
अनुविधीयते
-
अनुविधीयते
अनु_धि{कर्तरि;लट्;प्र;एक;आत्मनेपदी;अनु_धि;तुदादिः}
-
-
प्रतियोगी 4
-
साथ_रहता_है
is_attached
-
-
LGLG
तत्
तदस्य
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
अनुयोगी 10
-
वह
that
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGL
अस्य
-
इदम्{पुं}{6;एक}/इदम्{नपुं}{6;एक}/अस्3{कर्तरि;लोट्;म;एक;परस्मैपदी;असुँ;दिवादिः}
इदम्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 9
-
इसकी
his
प्रज्ञाम्
प्रज्ञां
प्रज्ञा{स्त्री}{2;एक}
प्रज्ञा{स्त्री}{2;एक}
-
-
कर्म 10
-
बुद्धि_को
discrimination
-
-
GG
हरति
हरति
हरत्{पुं}{7;एक}/हरत्{नपुं}{7;एक}/हृ1{कर्तरि;लट्;प्र;एक;परस्मैपदी;हृञ्;भ्वादिः}
हृ{कर्तरि;लट्;प्र;एक;परस्मैपदी;हृञ्;भ्वादिः}
-
-
अनुयोगी 14
-
हर_लेती_है
takes_away
-
-
LLL
अम्भसि
-
अम्भस्{नपुं}{7;एक}
अम्भस्{नपुं}{7;एक}
-
-
अधिकरणम् 15
-
जल_में
upon_the_waters
वायुः
वायुर्नावमिवाम्भसि
वायु{पुं}{1;एक}/वा1{कर्तरि;विधिलिङ्;प्र;बहु;परस्मैपदी;वा;अदादिः}
वायु{पुं}{1;एक}
-
-
कर्ता 15
-
वायु
the_wind
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGGLGLL
नावम्
-
नौ{स्त्री}{2;एक}
नौ{स्त्री}{2;एक}
-
-
कर्म 15
-
नौका_को
a_boat
इव
-
इव{अव्य}
इव{अव्य}
-
-
प्रतियोगी 15
-
जैसे
as
(हरति)
-
(हरत्{पुं}{7;एक}/हरत्{नपुं}{7;एक}/हृ1{कर्तरि;लट्;प्र;एक;परस्मैपदी;हृञ्;भ्वादिः})
(हृ){कर्तरि;लट्;प्र;एक;परस्मैपदी;हृञ्;भ्वादिः}
-
-
-
-
(हर_लेता_है)
carries_away
2.66.Aतस्मात्
2.66.Bतस्माद्यस्य
2.66.Cतस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
2.66.Dतद्{पुं}{5;एक}
2.66.E-
2.66.F-
2.66.Gहेतुः 8
2.66.H-
2.66.Iइसलिये
2.66.Jtherefore
2.66.K-
2.66.Lजश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
2.66.MGGGL
महत्-बाहो
महाबाहो
महत्-बाहु{पुं}{8;एक}
महत्-बाहु{पुं}{8;एक}
<महा-बाहो>Bs6
महान्तौ बाहू यस्य सः = महाबाहुः सम्बोधने महाबाहो
सम्बोध्यः 8
-
हे_महाबाहो
O_mighty-armed_one
-
-
LGGG
यस्य
-
यद्{पुं}{6;एक}/यद्{नपुं}{6;एक}/यस्1{कर्तरि;लोट्;म;एक;परस्मैपदी;यसुँ;दिवादिः}
यद्{पुं}{6;एक}
-
-
सम्बन्धः 9
-
जिसकी_(पुरुष_की)
he_whose
इन्द्रियाणि
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य
इन्द्रिय{नपुं}{1;बहु}/इन्द्रिय{नपुं}{2;बहु}
इन्द्रिय{नपुं}{1;बहु}
-
-
कर्ता 8
-
इन्द्रियाँ
senses
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GLGGLGGGGL
इन्द्रिय-अर्थेभ्यः
-
इन्द्रिय-अर्थ{पुं}{4;बहु}/अर्थ{पुं}{5;बहु}/अर्थ{नपुं}{4;बहु}/अर्थ{नपुं}{5;बहु}
इन्द्रिय-अर्थ{नपुं}{5;बहु}
<इन्द्रिय-अर्थेभ्यः>T6
इन्द्रियाणाम् अर्थम् = इन्द्रियार्थम् तेभ्यः इन्द्रियार्थेभ्यः
अपादानम् 8
-
इन्द्रियों_के_विषयों_से
from_their_objects
सर्वशः
सर्वशः
सर्वशः{अव्य}
सर्वशः{अव्य}
-
-
क्रियाविशेषणम् 7
-
सब_प्रकार
completely
-
-
GLG
निगृहीतानि
निगृहीतानि
निगृहीत{नपुं}{1;बहु}/निगृहीत{नपुं}{2;बहु}
नि_रह्{कृत्_प्रत्ययः:क्त;नि_रहँ;भ्वादिः;नपुं}{1;बहु}
-
-
कर्तृसमानाधिकरणम् 8
-
निग्रह_की_हुई
restrained
-
-
LLGGL
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
प्रतियोगी 3
-
(हैं)
are
तस्य
-
तद्{पुं}{6;एक}/तद्{नपुं}{6;एक}
तद्{पुं}{6;एक}
-
-
अनुयोगी 12
-
उसीकी
his
प्रज्ञा
प्रज्ञा
प्रज्ञा{स्त्री}{1;एक}
प्रज्ञा{स्त्री}{1;एक}
-
-
कर्ता 12
-
बुद्धि
mind
-
-
GG
प्रतिष्ठिता
प्रतिष्ठिता
प्रतिष्ठिता{स्त्री}{1;एक}/प्रतिष्ठिता{स्त्री}{1;एक}
प्र_स्था{कृत्_प्रत्ययः:क्त;प्र_ष्ठा;भ्वादिः;स्त्री}{1;एक}
-
-
कर्तृसमानाधिकरणम् 12
-
स्थिर
stable
-
-
LGLG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
2.67.Aया
2.67.Bया
2.67.Cयद्{स्त्री}{1;एक}
2.67.Dयद्{स्त्री}{1;एक}
2.67.E-
2.67.F-
2.67.Gविशेषणम् 3
2.67.H-
2.67.Iजो
2.67.Jthat_which
2.67.K-
2.67.L-
2.67.MG
सर्व-भूतानाम्
सर्वभूतानां
सर्व-भूत{पुं}{6;बहु}/भूत{नपुं}{6;बहु}/भूता{स्त्री}{6;बहु}
सर्व-भूत{पुं}{6;बहु}
<सर्व-भूतानाम्>K1
सर्वाणि च तानि भूतानि = सर्वभूतानि तेषां सर्वभूतानाम्
षष्ठीसम्बन्धः 3
-
सम्पूर्ण_प्राणियों_के_लिये
to_all_beings
-
-
GLGGG
निशा
निशा
निश्{स्त्री}{3;एक}/निशा{स्त्री}{1;एक}/निशा{स्त्री}{3;एक}
निशा{स्त्री}{1;एक}
-
-
कर्ता 4
-
रात्रि
night
-
-
LG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
तस्याम्
तस्यां
तद्{स्त्री}{7;एक}
तद्{स्त्री}{7;एक}
-
-
अधिकरणम् 7
-
उस_नित्य_ज्ञानस्वरूप_परमानन्द_की_प्राप्ति_में
in_that_state_of_Divine_knowledge_and_Supreme_Bliss
-
-
GG
संयमी
संयमी
संयमिन्{पुं}{1;एक}
संयमिन्{पुं}{1;एक}
-
-
कर्ता 7
-
स्थितप्रज्ञ_योगी
the_God-realized_Yogi
संयमः इन्द्रियनिग्रहः अस्यास्तीति संयमी
-
GGG
जागर्ति
जागर्ति
जागर्ति
जागृ{कर्तरि;लट्;प्र;एक;परस्मैपदी;जागृ;अदादिः}
-
-
-
-
जागता_है
keeps_awake
-
-
GGL
यस्याम्
यस्यां
यद्{स्त्री}{7;एक}
यद्{स्त्री}{7;एक}
-
-
अधिकरणम् 10
-
जिसमें
in_which
-
-
GG
भूतानि
भूतानि
भूत{नपुं}{1;बहु}/भूत{नपुं}{2;बहु}
भूत{नपुं}{1;बहु}
-
-
कर्ता 10
-
सब_प्राणी
all_beings
-
-
GGL
जाग्रति
जाग्रति
जाग्रत्{पुं}{7;एक}/जाग्रत्{नपुं}{7;एक}/जाग्रती{स्त्री}{8;एक}/जागृ1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;जागृ;अदादिः}
जागृ{कर्तरि;लट्;प्र;बहु;परस्मैपदी;जागृ;अदादिः}
-
-
-
-
जागते_हैं
keep_awake
-
-
GLL
पश्यतः
पश्यतो
पश्यत्{पुं}{1;बहु}/पश्यत्{पुं}{2;बहु}/पश्यत्{पुं}{5;एक}/पश्यत्{पुं}{6;एक}/पश्यत्{नपुं}{5;एक}/पश्यत्{नपुं}{6;एक}/दृश्1{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कृत्_प्रत्ययः:शतृ;दृशिँर्;भ्वादिः;पुं}{6;एक}
-
-
विशेषणम् 12
-
जाननेवाले
for_the_introspective
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLG
मुनेः
मुनेः
मुनि{पुं}{5;एक}/मुनि{पुं}{6;एक}
मुनि{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 14
-
मुनि_के_लिये
to_the_seer
-
-
LG
सा
सा
तद्{स्त्री}{1;एक}
तद्{स्त्री}{1;एक}
-
-
विशेषणम् 14
-
वह
that_(the_ever-changing,_transient_worldly_happiness)
-
-
G
निशा
निशा
निश्{स्त्री}{3;एक}/निशा{स्त्री}{1;एक}/निशा{स्त्री}{3;एक}
निशा{स्त्री}{1;एक}
-
-
कर्ता 15
-
रात्रि
night
-
-
LG
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(हो_जाती_है)
is
2.68.Aयद्वत्
2.68.Bयद्वत्
2.68.Cयद्वत्{अव्य}
2.68.Dयद्वत्{अव्य}
2.68.E-
2.68.F-
2.68.Gसम्बन्धः 7
2.68.H-
2.68.Iजैसे
2.68.Jthough
2.68.K-
2.68.L-
2.68.MGL
आपः
-
अप्{स्त्री}{1;बहु}/आपस्{नपुं}{1;एक}/आपस्{नपुं}{2;एक}/आप्1{कर्तरि;लुङ्;म;एक;परस्मैपदी;आपॢँ;स्वादिः}
अप्{स्त्री}{1;बहु}
-
-
कर्ता 6
-
जल
the_waters_of_different_rivers
आपूर्यमाणम्
आपूर्यमाणमचलप्रतिष्ठं
आपूर्यमाण{पुं}{2;एक}/आपूर्यमाण{नपुं}{1;एक}/आपूर्यमाण{नपुं}{2;एक}
आपूर्यमाण{पुं}{2;एक}
-
-
विशेषणम् 5
-
सब_ओर_से_परिपूर्ण
full_on_all_sides
-
-
GGGGGLLGLGG
अ-चल-प्रतिष्ठम्
-
अचल-प्रतिष्ठम्
अचल-प्रतिष्ठ{पुं}{2;एक}
<<न-चल>Tn-प्रतिष्ठम्>Bs6
न चला = अचला, अचला प्रतिष्ठा यस्य सः = अचलप्रतिष्ठः तम् अचलप्रतिष्ठम्
विशेषणम् 5
-
अचल_प्रतिष्ठावाले
remain_undisturbed
समुद्रम्
समुद्रमापः
समुद्र{पुं}{2;एक}/समुद्र{नपुं}{1;एक}/समुद्र{नपुं}{2;एक}
समुद्र{पुं}{2;एक}
-
-
कर्म 6
-
समुद्र_में
the_ocean
-
-
GGGGG
प्रविशन्ति
प्रविशन्ति
प्र_विश्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विशँ;तुदादिः}
प्र_विश्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;प्र_विशँ;तुदादिः}
-
-
प्रतियोगी 1
-
समा_जाते_हैं
enter
-
-
LLGL
तद्वत्
तद्वत्कामा
तद्वत्{अव्य}
तद्वत्{अव्य}
-
-
अनुयोगी 11
-
वैसे_ही
likewise
-
चर्त्व-सन्धिः (खरि च (8।4।55)) / रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGGG
सर्वे
सर्वे
सर्व{पुं}{1;बहु}/सर्व{नपुं}{1;द्वि}/सर्व{नपुं}{2;द्वि}/सर्वा{स्त्री}{1;द्वि}/सर्वा{स्त्री}{2;द्वि}
सर्व{पुं}{1;बहु}
-
-
विशेषणम् 9
-
सब
all
-
-
GG
कामाः
-
काम{पुं}{1;बहु}/कामा{स्त्री}{1;बहु}/कामा{स्त्री}{2;बहु}
काम{पुं}{1;बहु}
-
-
कर्ता 11
-
भोग
enjoyments
यम्
यं
यद्{पुं}{2;एक}
यद्{पुं}{2;एक}
-
-
कर्म 11
-
जिसमें
he,_in_whom
-
-
G
प्रविशन्ति
प्रविशन्ति
प्र_विश्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विशँ;तुदादिः}
प्र_विश्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;प्र_विशँ;तुदादिः}
-
-
-
-
समा_जाते_हैं
merge
-
-
LLGL
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
कर्ता 14
-
वही_(पुरुष)
that_(person_
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
शान्तिम्
शान्तिमाप्नोति
शान्ति{स्त्री}{2;एक}
शान्ति{स्त्री}{2;एक}
-
-
कर्म 14
-
परम_शान्ति_को
peace
-
-
GGGGL
आप्नोति
-
आप्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;आपॢँ;स्वादिः}
आप्{कर्तरि;लट्;प्र;एक;परस्मैपदी;आपॢँ;स्वादिः}
-
-
-
-
प्राप्त_होता_है
attains
काम-कामी
कामकामी
काम-कामिन्{पुं}{1;एक}
काम-कामिन्{पुं}{1;एक}
<काम-कामी>T7
कामेषु कामः = कामकामः, कामकामः अस्यास्तीति = कामकामी
कर्ता 18
-
भोगों_को_चाहनेवाला
he_who_hankers_after_such_enjoyments
-
-
GLGG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 18
-
नहीं
not
-
-
L
(शान्तिम्)
-
(शान्ति{स्त्री}{2;एक})
(शान्ति){स्त्री}{2;एक}
-
-
कर्म 18
-
(परम_शान्ति_को)
peace
(आप्नोति)
-
(आप्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;आपॢँ;स्वादिः})
(आप्){कर्तरि;लट्;प्र;एक;परस्मैपदी;आपॢँ;स्वादिः}
-
-
-
-
(प्राप्त_होता_है)
attains
2.69.Aयः
2.69.B-
2.69.Cयद्{पुं}{1;एक}
2.69.Dयद्{पुं}{1;एक}
2.69.E-
2.69.F-
2.69.Gसम्बन्धः 11
2.69.H-
2.69.Iजो
2.69.Jhe_who
पुमान्
-
पुमत्{पुं}{1;एक}
पुमत्{पुं}{1;एक}
-
-
कर्ता 10
-
पुरुष
person
सर्वान्
सर्वान्पुमांश्चरति
सर्व{पुं}{2;बहु}
सर्व{पुं}{2;बहु}
-
-
विशेषणम् 4
-
सम्पूर्ण
all
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GGGGLLL
कामान्
कामान्यः
काम{पुं}{2;बहु}
काम{पुं}{2;बहु}
-
-
कर्म 5
-
कामनाओं_को
desires
-
-
GGG
विहाय
विहाय
वि_हा1{कृत्_प्रत्ययः:ल्यप्;ओँहाङ्;जुहोत्यादिः}/वि_हा2{कृत्_प्रत्ययः:ल्यप्;ओँहाक्;जुहोत्यादिः}
वि_हा{कृत्_प्रत्ययः:ल्यप्;वि_ओँहाङ्;जुहोत्यादिः}
-
-
पूर्वकालः 10
-
त्यागकर
has_given_up
-
-
LGL
निस्-स्पृहः
निःस्पृहः
निःस्पृह{पुं}{1;एक}
निःस्पृह{पुं}{1;एक}
<निस्-स्पृहः>Bvp
निर्गता स्पृहा यस्मात् सः = निस्पृहः
समुच्चितम् 8
-
स्पृहारहित_हुआ
free_from_thirst_for_enjoyment
-
-
GLG
निर्-ममः
निर्ममो
निर्मम{पुं}{1;एक}
निर्मम{पुं}{1;एक}
<निर्-ममः>Bvp
निर्गतः ममः यस्मात् सः = निर्ममः
समुच्चितम् 8
-
ममतारहित
free_from_attachment
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGG
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्तृसमानाधिकरणम् 10
-
(और)
and
निर्-अहङ्कारः
निरहङ्कारः
निरहङ्कार{पुं}{1;एक}
निर्-अहङ्कार{पुं}{1;एक}
<निर्-अहङ्कारः>Bvp
निर्गतः अहङ्कारः यस्मात् सः = निरहङ्कारः
समुच्चितम् 8
-
अहंकाररहित
free_from_egoism
-
-
LLGGG
चरति
-
चरत्{पुं}{7;एक}/चरत्{नपुं}{7;एक}/चर्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;चरँ;भ्वादिः}
चर्{कर्तरि;लट्;प्र;एक;परस्मैपदी;चरँ;भ्वादिः}
-
-
प्रतियोगी 1
-
विचरता_है
moves
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 13
-
वही
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
शान्तिम्
शान्तिमधिगच्छति
शान्ति{स्त्री}{2;एक}
शान्ति{स्त्री}{2;एक}
-
-
कर्म 13
-
शान्ति_को
peace
-
-
GGLLGLL
अधिगच्छति
-
अधि_गम्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;गमॢँ;भ्वादिः}
अधि_गम्{कर्तरि;लट्;प्र;एक;परस्मैपदी;अधि_गमॢँ;भ्वादिः}
-
-
-
-
प्राप्त_होता_है
attains
2.70.Aपार्थ
2.70.Bपार्थ
2.70.Cपार्थ{पुं}{8;एक}
2.70.Dपार्थ{पुं}{8;एक}
2.70.E-
2.70.F-
2.70.Gसम्बोध्यः 5
2.70.H-
2.70.Iहे_अर्जुन
2.70.JO_son_of_Prtha
2.70.K-
2.70.L-
2.70.MGL
एषा
एषा
एतद्{स्त्री}{1;एक}
एतद्{स्त्री}{1;एक}
-
-
कर्ता 5
-
यह
such
-
-
GG
ब्राह्मी
ब्राह्मी
ब्राह्मी{स्त्री}{1;एक}
ब्राह्मी{स्त्री}{1;एक}
-
-
विशेषणम् 4
-
ब्रह्म_को_प्राप्त_पुरुष_की
of_the_God-realized_soul
ब्रह्मणि भवा ब्रह्मणः इयं वा ब्राह्मी
-
GG
स्थितिः
स्थितिः
स्थिति{स्त्री}{1;एक}
स्थिति{स्त्री}{1;एक}
-
-
कर्तृसमानाधिकरणम् 5
-
स्थिति
state
-
-
LG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
(सः)
-
(तद्{पुं}{1;एक})
(तद्){पुं}{1;एक}
-
-
कर्ता 10
-
(वह)
he
एनाम्
-
इदम्{स्त्री}{2;एक}
इदम्{स्त्री}{2;एक}
-
-
कर्म 8
-
इसको
this_(state)
प्राप्य
प्राप्य
प्राप्य{पुं}{8;एक}/प्राप्य{नपुं}{8;एक}/प्र_आप्1{कृत्_प्रत्ययः:ल्यप्;आपॢँ;स्वादिः}/प्र_आप्2{कृत्_प्रत्ययः:ल्यप्;आपॢँ;चुरादिः}/प्रा_आप्1{कृत्_प्रत्ययः:ल्यप्;आपॢँ;स्वादिः}/प्रा_आप्2{कृत्_प्रत्ययः:ल्यप्;आपॢँ;चुरादिः}
प्र_आप्{कृत्_प्रत्ययः:ल्यप्;प्र_आपॢँ;स्वादिः}
-
-
पूर्वकालः 10
-
प्राप्त_होकर
having_reached
-
-
GL
नैनां
न{अव्य}
{अव्य}
-
-
सम्बन्धः 10
-
नहीं
not
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GG
विमुह्यति
विमुह्यति
वि_मुह्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;मुहँ;दिवादिः}
वि_मुह्{कर्तरि;लट्;प्र;एक;परस्मैपदी;वि_मुहँ;दिवादिः}
-
-
-
-
मोहित_होते
deluded
-
-
GGLL
(सः)
-
(तद्{पुं}{1;एक})
(तद्){पुं}{1;एक}
-
-
कर्ता 17
-
(वह)
he
अन्त-काले
-
अन्तकाल{पुं}{7;एक}
अन्त-काल{पुं}{7;एक}
<अन्त-काले>T6
अन्तस्य कालः = अन्तकालः तस्मिन् अन्तकाले
अधिकरणम् 17
-
अन्तकाल_में
at_the_last_moment
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 12
-
भी
even
अस्याम्
-
असि{स्त्री}{7;एक}/इदम्{स्त्री}{7;एक}
इदम्{स्त्री}{7;एक}
-
-
अधिकरणम् 15
-
इसमें
in_this
स्थित्वा
स्थित्वास्यामन्तकालेऽपि
स्था1{कृत्_प्रत्ययः:क्त्वा;ष्ठा;भ्वादिः}
स्था{कृत्_प्रत्ययः:क्त्वा;ष्ठा;भ्वादिः}
-
-
पूर्वकालः 17
-
स्थित_होकर
established
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GGGGLGGL
ब्रह्म-निर्वाणम्
ब्रह्मनिर्वाणमृच्छति
ब्रह्मन्-निर्वाणम्
ब्रह्मन्-निर्वाण{नपुं}{2;एक}
<ब्रह्म-निर्वाणम्>T7
ब्रह्मणि निर्वाणम् = ब्रह्मनिर्वाणम्
कर्म 17
-
ब्रह्मानन्द_को
Brahmic_Bliss
-
-
GLGGGGLL
ऋच्छति
-
ऋच्छत्{पुं}{7;एक}/ऋच्छत्{नपुं}{7;एक}/ऋ1{कर्तरि;लट्;प्र;एक;परस्मैपदी;ऋ;भ्वादिः}/ऋछ्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;ऋछँ;तुदादिः}
{कर्तरि;लट्;प्र;एक;परस्मैपदी;ऋ;भ्वादिः}
-
-
-
-
प्राप्त_हो_जाता_है
attains