2.11.Aअ-शोच्यान्
2.11.Bअशोच्यानन्वशोचस्त्वं
2.11.Cअ-शोच्य{पुं}{2;बहु}
2.11.Dशोच्य{पुं}{2;बहु}
2.11.E<न-शोच्यान्>Tn
2.11.Fन शोच्यः = अशोच्यः तान् अशोच्यान्
2.11.Gकर्म 4
2.11.H-
2.11.Iन_शोक_करने_योग्य_मनुष्यों_के_लिये
2.11.Jthose_who_should_not_be_grieved_for
2.11.K-
2.11.Lसत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
2.11.MLGGGLGGG
अन्वशोचः
-
अनु_शुच्1{कर्तरि;लङ्;म;एक;परस्मैपदी;शुचँ;भ्वादिः}
अन्वशोच{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 4
-
शोक_करते
grieving_over
त्वम्
-
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 4
-
तुम
you
प्रज्ञा-वादान्
प्रज्ञा-वादांश्च
प्रज्ञा-वाद{पुं}{2;बहु}
वाद{पुं}{2;बहु}
<प्रज्ञा-वादान्>T6
प्रज्ञावतां वादाः = प्रज्ञावादाः तान् प्रज्ञावादान्
कर्म 8
-
पण्डितों_के-से_वचनों_को
like_the_learned
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GG
-
च{अव्य}
{अव्य}
-
-
-
-
और
and
भाषसे
भाषसे
भाष्1{कर्तरि;लट्;म;एक;आत्मनेपदी;भाषँ;भ्वादिः}
भाष्{कर्तरि;लट्;म;एक;आत्मनेपदी;भाषँ;भ्वादिः}
-
-
-
-
कहता_है
speak
-
-
GLG
गत-असून्
गतासूनगतासूंश्च
गत-असु{पुं}{2;बहु}
असु{पुं}{2;बहु}
<गत-असून्>Bs5
गताः असवः येभ्यः ते = गतासवः तान् गतासून्
समुच्चितम् 11
-
जिनके_प्राण_चले_गये_हैं
the_dead
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LGGLLGGL
अ-गत-असून्
-
अगत-असु{पुं}{2;बहु}
असु{पुं}{2;बहु}
<न-<गत-असून्>Bs5>Bsmn
गताः असवः येभ्यः ते = गतासवः, न गतासवः यस्य सः = अगतासवः तान् अगतासून्
समुच्चितम् 11
-
जिनके_प्राण_नहीं_गये_हैं
the_living
-
च{अव्य}
{अव्य}
-
-
कर्म 14
-
और
or
नानुशोचन्ति
न{अव्य}
{अव्य}
-
-
सम्बन्धः 14
-
नहीं
do_not
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGL
अनुशोचन्ति
-
अनु_शुच्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;शुचँ;भ्वादिः}
अनु_शुच्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;अनु_शुचँ;भ्वादिः}
-
-
-
-
शोक_करते
sorrow
पण्डिताः
पण्डिताः
पण्डित{पुं}{1;बहु}/पण्डित{पुं}{8;बहु}/पण्डिता{स्त्री}{1;बहु}/पण्डिता{स्त्री}{2;बहु}/पण्डिता{स्त्री}{8;बहु}
पण्डित{पुं}{1;बहु}
-
-
कर्ता 14
-
पण्डितजन
wise_men
पण्डा विलक्षणा बुद्धिः एषामस्तीति पण्डिताः
-
GLG