2.11.Aत्वम्
2.11.B-
2.11.Cयुष्मद्{1;एक}
2.11.Dयुष्मद्{1;एक}
2.11.E-
2.11.F-
2.11.Gकर्ता 4
2.11.H-
2.11.Iतुम
2.11.Jyou
अ-शोच्यान्
अशोच्यानन्वशोचस्त्वं
अ-शोच्य{पुं}{2;बहु}
-शोच्य{पुं}{2;बहु}
<न-शोच्यान्>Tn
न शोच्यः = अशोच्यः तान् अशोच्यान्
कर्म 4
-
न_शोक_करने_योग्य_मनुष्यों_के_लिये
those_who_should_not_be_grieved_for
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
LGGGLGGG
अन्वशोचः
-
अनु_शुच्1{कर्तरि;लङ्;म;एक;परस्मैपदी;शुचँ;भ्वादिः}
अन्वशोच{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 4
-
शोक_करते
grieving_over
(असि)
-
(अस्2{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हो)
are
-
च{अव्य}
{अव्य}
-
-
-
-
और
and
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 8
-
तुम
you
प्रज्ञा-वादान्
प्रज्ञा-वादांश्च
प्रज्ञा-वाद{पुं}{2;बहु}
प्रज्ञा-वाद{पुं}{2;बहु}
<प्रज्ञा-वादान्>T6
प्रज्ञावतां वादाः = प्रज्ञावादाः तान् प्रज्ञावादान्
कर्म 8
-
पण्डितों_के-से_वचनों_को
like_the_learned
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GG
भाषसे
भाषसे
भाष्1{कर्तरि;लट्;म;एक;आत्मनेपदी;भाषँ;भ्वादिः}
भाष्{कर्तरि;लट्;म;एक;आत्मनेपदी;भाषँ;भ्वादिः}
-
-
-
-
कहता_है
speak
-
-
GLG
पण्डिताः
पण्डिताः
पण्डित{पुं}{1;बहु}/पण्डित{पुं}{8;बहु}/पण्डिता{स्त्री}{1;बहु}/पण्डिता{स्त्री}{2;बहु}/पण्डिता{स्त्री}{8;बहु}
पण्डित{पुं}{1;बहु}
-
-
कर्ता 14
-
पण्डितजन
wise_men
पण्डा विलक्षणा बुद्धिः एषामस्तीति पण्डिताः
-
GLG
गत-असून्
गतासूनगतासूंश्च
गत-असु{पुं}{2;बहु}
गत-असु{पुं}{2;बहु}
<गत-असून्>Bs5
गताः असवः येभ्यः ते = गतासवः तान् गतासून्
समुच्चितम् 11
-
जिनके_प्राण_चले_गये_हैं
the_dead
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LGGLLGGL
-
च{अव्य}
{अव्य}
-
-
कर्म 14
-
और
or
अ-गत-असून्
-
अगत-असु{पुं}{2;बहु}
अगत-असु{पुं}{2;बहु}
<न-<गत-असून्>Bs5>Bsmn
गताः असवः येभ्यः ते = गतासवः, न गतासवः यस्य सः = अगतासवः तान् अगतासून्
समुच्चितम् 11
-
जिनके_प्राण_नहीं_गये_हैं
the_living
नानुशोचन्ति
न{अव्य}
{अव्य}
-
-
सम्बन्धः 14
-
नहीं
do_not
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGL
अनुशोचन्ति
-
अनु_शुच्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;शुचँ;भ्वादिः}
अनु_शुच्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;अनु_शुचँ;भ्वादिः}
-
-
-
-
शोक_करते
sorrow