18.50.Aविशुद्धया
18.50.Bविशुद्धया
18.50.Cविशुद्धा{स्त्री}{3;एक}
18.50.Dविशुद्धा{स्त्री}{3;एक}
18.50.E-
18.50.F-
18.50.Gविशेषणम् 2
18.50.H-
18.50.Iविशुद्ध
18.50.Jfully_purified
18.50.K-
18.50.L-
18.50.MLGLG
बुद्ध्या
बुद्ध्या
बुद्धि{स्त्री}{3;एक}
बुद्धि{स्त्री}{3;एक}
-
-
करणम् 3
-
बुद्धि_से
by_the_intelligence
-
-
GG
युक्तः
युक्तो
युक्त{पुं}{1;एक}
युज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{1;एक}
-
-
समुच्चितम् 17
-
युक्त
such_engagement
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
लघु-आशी
लघ्वाशी
लघ्वाशिन्{पुं}{1;एक}
लघ्वाशिन्{पुं}{1;एक}
<लघु-आशी>Bs6
लघु अशितुं शीलम् अस्य सः = लघ्वाशी
समुच्चितम् 17
-
हलका_सात्त्विक_और_नियमित_भोजन_करनेवाला
eating_a_small_quantity
-
-
GGG
शब्द-आदीन्
शब्दादीन्विषयांस्त्यक्त्वा
शब्दादि{पुं}{2;बहु}
शब्द-आदि{पुं}{2;बहु}
<शब्द-आदीन्>Bs6
शब्दः आदिः येषां ते = शब्दादयः तान् शब्दादीन्
विशेषणम् 6
-
शब्दादि
the_sense_objects_such_as_sound_etc
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34))
GGGLLGGG
विषयान्
-
विषय{पुं}{2;बहु}
विषय{पुं}{2;बहु}
-
-
कर्म 7
-
विषयों_का
sense_objects
त्यक्त्वा
-
त्यज्1{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
त्यज्{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
-
-
पूर्वकालः 32
-
त्याग_करके
giving_up
विविक्त-सेवी
विविक्तसेवी
विविक्तसेविन्{पुं}{1;एक}
विविक्त-सेविन्{पुं}{1;एक}
<विविक्त-सेवी>U
विविक्तान् सेवितुं शीलम् अस्य सः = विविक्तसेवी
समुच्चितम् 17
-
एकान्त_और_शुद्ध_देश_का_सेवन_करनेवाला
living_in_a_secluded_place
-
-
LGLGG
धृत्या
धृत्यात्मानं
धृति{स्त्री}{3;एक}
धृति{स्त्री}{3;एक}
-
-
करणम् 11
-
सात्त्विक_धारण-शक्ति_के_द्वारा
determination
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGG
आत्मानम्
-
आत्मन्{पुं}{2;एक}
आत्मन्{पुं}{2;एक}
-
-
कर्म 11
-
अन्तःकरण_और_इन्द्रियों_का
self
नियम्य
नियम्य
नि_यम्1{कृत्_प्रत्ययः:ल्यप्;यमोँ;भ्वादिः}/नि_यम्2{कृत्_प्रत्ययः:ल्यप्;यमँ;भ्वादिः}/नि_यम्3{कृत्_प्रत्ययः:ल्यप्;यमँ;चुरादिः}
नि_यम्{कृत्_प्रत्ययः:ल्यप्;नि_यमोँ;भ्वादिः}
-
-
पूर्वकालः 32
-
संयम_करके
regulated
-
-
LGL
यत-वाक्-काय-मानसः
यतवाक्कायमानसः
यत-वाक्-काय-मानस{पुं}{1;एक}
यत-वाच्-काय-मानस{पुं}{1;एक}
<यत-<वाक्-काय-मानसः>Di>Bs6
वाक् च कायम् च मानसः च = वाक्कायमानसाः, यतः वाक्कायमानसाः यस्य सः = यतवाक्कायमानसः
समुच्चितम् 17
-
मन_वाणी_और_शरीर_को_वश_में_कर_लेनेवाला
controller_of_speech,_body_and_mind
-
-
LLGGGGLG
राग-द्वेषौ
रागद्वेषौ
रागद्वेष{पुं}{1;द्वि}/रागद्वेष{पुं}{2;द्वि}
राग-द्वेष{पुं}{2;द्वि}
<राग-द्वेषौ>Di
रागः च द्वेषः च = रागद्वेषौ
कर्म 14
-
राग-द्वेष_को
attachment_and_hatred
-
-
GGGG
व्युदस्य
व्युदस्य
व्युद{पुं}{6;एक}/व्युद{नपुं}{6;एक}
वि_उत्_अस्{कृत्_प्रत्ययः:ल्यप्;वि_उत्_असँ;अदादिः}
-
-
पूर्वकालः 32
-
सर्वथा_नष्ट_करके
having_laid_aside
-
-
LGL
वैराग्यम्
वैराग्यं
वैराग्य{नपुं}{1;एक}/वैराग्य{नपुं}{2;एक}
वैराग्य{नपुं}{2;एक}
-
-
कर्म 16
-
भलीभाँति_दृढ़_वैराग्य_का
detachment
विगतः रागः यस्मात् सः विरागः तस्य भावः वैराग्यम्
-
GGG
समुपाश्रितः
समुपाश्रितः
समुपाश्रित{पुं}{1;एक}
सम्_उप_आङ्_श्रि{कृत्_प्रत्ययः:क्त;सम्_उप_आङ्_श्रिञ्;भ्वादिः;पुं}{1;एक}
-
-
समुच्चितम् 17
-
आश्रय_लेनेवाला
taken_shelter_of
सम्यक् उपाश्रितः समुपाश्रितः
-
GLGLG
च{अव्य}
{अव्य}
-
-
विशेषणम् 30
-
तथा
also
-
-
L
अहङ्कारम्
अहङ्कारं
अहङ्कार{पुं}{2;एक}
अहङ्कार{पुं}{2;एक}
-
-
समुच्चितम् 23
-
अहंकार
false_ego
-
-
LGGG
बलम्
बलं
बल{पुं}{2;एक}/बल{नपुं}{1;एक}/बल{नपुं}{2;एक}
बल{नपुं}{2;एक}
-
-
समुच्चितम् 23
-
बल
false_strength
-
-
LG
दर्पम्
दर्पं
दर्प{पुं}{2;एक}
दर्प{पुं}{2;एक}
-
-
समुच्चितम् 23
-
घमण्ड
false_pride
-
-
GG
कामम्
कामं
कामम्{अव्य}/काम{पुं}{2;एक}
काम{पुं}{2;एक}
-
-
समुच्चितम् 23
-
काम
lust
-
-
GG
क्रोधम्
क्रोधं
क्रोध{पुं}{2;एक}/क्रोध{नपुं}{1;एक}/क्रोध{नपुं}{2;एक}
क्रोध{पुं}{2;एक}
-
-
समुच्चितम् 23
-
क्रोध
anger
-
-
GG
च{अव्य}
{अव्य}
-
-
कर्म 25
-
और
also
-
-
L
परिग्रहम्
परिग्रहम्
परिग्रह{पुं}{2;एक}
परिग्रह{पुं}{2;एक}
-
-
समुच्चितम् 23
-
परिग्रह_का
acceptance_of_material_things
-
-
LGLL
विमुच्य
विमुच्य
वि_मुच्1{कृत्_प्रत्ययः:ल्यप्;मुचॢँ;तुदादिः}/वि_मुच्2{कृत्_प्रत्ययः:ल्यप्;मुचँ;चुरादिः}
वि_मुच्{कृत्_प्रत्ययः:ल्यप्;वि_मुचॢँ;तुदादिः}
-
-
पूर्वकालः 32
-
त्याग_करके
being_delivered
-
-
GGL
नित्यम्
नित्यं
नित्य{पुं}{2;एक}/नित्य{नपुं}{1;एक}/नित्य{नपुं}{2;एक}
नित्य{नपुं}{1;एक}
-
-
विशेषणम् 27
-
निरन्तर
always
-
-
GG
ध्यान-योग-परः
ध्यानयोगपरो
ध्यान-योग-पर{पुं}{1;एक}/पर{पुं}{1;एक}
ध्यान-योग-पर{पुं}{1;एक}
<<ध्यान-योग>Di-परः>Bs6
ध्यानं च योगश्च = ध्यानयोगौ, ध्यानयोगौ परः यस्य इति = ध्यानयोगपरः
समुच्चितम् 17
-
ध्यानयोग_के_परायण_रहनेवाला
absorbed_in_trance
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGLLG
निर्-ममः
निर्ममः
निर्मम{पुं}{1;एक}
निर्-मम{पुं}{1;एक}
<निर्-ममः>Bvp
निर्गतः ममः यस्मात् = निर्ममः
समुच्चितम् 17
-
ममतारहित
without_proprietorship
-
-
GGG
शान्तः
शान्तो
शान्त{पुं}{1;एक}/शान्त{पुं}{1;एक}
शान्त{पुं}{1;एक}
-
-
समुच्चितम् 17
-
शान्तियुक्त
peaceful
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
(पुरुषः)
-
(पुरुष{पुं}{1;एक})
(पुरुष){पुं}{1;एक}
-
-
कर्ता 32
-
(पुरुष)
person
ब्रह्म-भूयाय
ब्रह्मभूयाय
ब्रह्मभूय{नपुं}{4;एक}
ब्रह्म-भूय{नपुं}{4;एक}
<ब्रह्म-भूयाय>T6
ब्रह्मणः भूयं = ब्रह्मभूयम् तस्मै ब्रह्मभूयाय
प्रयोजनम् 32
-
सच्चिदानन्दघन_ब्रह्म_में_अभिन्नभाव_से_स्थित_होने_का
to_become_self-realized
-
-
GLGGL
कल्पते
कल्पते
कल्पता{स्त्री}{1;द्वि}/कल्पता{स्त्री}{2;द्वि}/कृप्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;कृपूँ;भ्वादिः}
कृप्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;कृपूँ;भ्वादिः}
-
-
-
-
पात्र_होता_है
is_understood
-
-
GLG