16.1.Aअ-भयम्
16.1.Bअभयं
16.1.Cअभय{पुं}{2;एक}/अभय{नपुं}{1;एक}/अभय{नपुं}{2;एक}
16.1.Dअभय{नपुं}{1;एक}
16.1.E<न-भयं>Tn
16.1.Fन भयम् = अभयम्
16.1.Gसमुच्चितम् 4
16.1.H-
16.1.Iभय_का_सर्वथा_अभाव
16.1.Jfearlessness
16.1.K-
16.1.L-
16.1.MLLG
सत्त्व-संशुद्धिः
सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः
सत्त्वसंशुद्धि{स्त्री}{1;एक}
सत्त्व-संशुद्धि{स्त्री}{1;एक}
<सत्व-संशुद्धिः>T6
सत्त्वस्य संशुद्धिः = सत्त्वसंशुद्धिः
समुच्चितम् 4
-
अन्तःकरण_की_पूर्ण_निर्मलता
purification_of_one's_existence
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLGGGGLGGLGLG
ज्ञान-योग-व्यवस्थितिः
-
ज्ञानयोगव्यवस्थिति{स्त्री}{1;एक}
ज्ञान-योग-व्यवस्थिति{स्त्री}{1;एक}
<<ज्ञान-योग>Di-व्यवस्थितिः>T7
ज्ञानं च योगश्च = ज्ञानयोगौ, ज्ञानयोगयोः व्यवस्थितिः = ज्ञानयोगव्यवस्थितिः
समुच्चितम् 4
-
तत्त्वज्ञान_के_लिये_ध्यानयोग_में_निरन्तर_दृढ़_स्थिति
the_situation_of_linking_up_of_knowledge
-
च{अव्य}
{अव्य}
-
-
कर्ता 34
-
और
and
दानम्
दानं
दान{नपुं}{1;एक}/दान{नपुं}{2;एक}
दान{नपुं}{1;एक}
-
-
समुच्चितम् 4
-
सात्त्विकदान
charity
-
-
GG
दमः
दमश्च
दम{पुं}{1;एक}
दम{पुं}{1;एक}
-
-
समुच्चितम् 4
-
इन्द्रियों_का_दमन
controlling_the_mind
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GGL
यज्ञः
यज्ञश्च
यज्ञ{पुं}{1;एक}
यज्ञ{पुं}{1;एक}
-
-
समुच्चितम् 4
-
भगवान्_देवता_और_गुरुजनों_की_पूजा_तथा_अग्निहोत्रादि_उत्तम_कर्मों_का_आचरण
performance_of_sacrifice
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GGL
स्व-अध्यायः
स्वाध्यायस्तप
स्वाध्याय{पुं}{1;एक}
स्वाध्याय{पुं}{1;एक}
<स्व-अध्यायः>T6
स्वस्य अध्यायः = स्वाध्यायः
समुच्चितम् 4
-
वेद-शास्त्रों_का_पठन_पाठन_(तथा)_भगवान्_के_नाम_और_गुणों_का_कीर्तन
study_of_Vedic_literature
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GGGLL
तपः
-
तप{पुं}{1;एक}/तपस्{नपुं}{1;एक}/तपस्{नपुं}{2;एक}/तपस्{नपुं}{8;एक}
तपस्{नपुं}{1;एक}
-
-
समुच्चितम् 4
-
स्वधर्मपालन_के_लिये_कष्ट_सहना
austerity
-
च{अव्य}
{अव्य}
-
-
-
-
और
and
आर्जवम्
आर्जवम्
आर्जव{नपुं}{1;एक}/आर्जव{नपुं}{2;एक}
आर्जव{नपुं}{1;एक}
-
-
समुच्चितम् 4
-
शरीर_तथा_इन्द्रियों_के_सहित_अन्तःकरण_की_सरलता
simplicity
ऋजोः भावः आर्जवम्
-
GLL
अ-हिंसा
अहिंसा
अहिंसा{स्त्री}{1;एक}
अहिंसा{स्त्री}{1;एक}
<न-हिंसा>Tn
न हिंसा = अहिंसा
समुच्चितम् 4
-
मन_वाणी_और_शरीर_से_किसी_प्रकार_भी_किसीको_कष्ट_न_देना
nonviolence
-
-
LGG
सत्यम्
सत्यमक्रोधस्त्यागः
सत्यम्{अव्य}/सत्य{पुं}{2;एक}/सत्य{नपुं}{1;एक}/सत्य{नपुं}{2;एक}
सत्य{नपुं}{1;एक}
-
-
समुच्चितम् 4
-
यथार्थ_और_प्रिय_भाषण
truthfulness
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGGGGGG
अ-क्रोधः
-
अक्रोध{पुं}{1;एक}
अक्रोध{पुं}{1;एक}
<न-क्रोधः>Tn
न क्रोधः = अक्रोधः
समुच्चितम् 4
-
अपना_अपकार_करनेवाले_पर_भी_क्रोध_का_न_होना
freedom_from_anger
त्यागः
-
त्याग{पुं}{1;एक}
त्याग{पुं}{1;एक}
-
-
समुच्चितम् 4
-
कर्मों_में_कर्तापन_के_अभिमान_का_त्याग
renunciation
शान्तिः
शान्तिरपैशुनम्
शान्ति{स्त्री}{1;एक}
शान्ति{स्त्री}{1;एक}
-
-
समुच्चितम् 4
-
अन्तःकरण_की_उपरति_अर्थात्_चित्त_की_चंचलता_का_अभाव
tranquillity
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLLGLL
अ-पैशुनम्
-
अपैशुन{नपुं}{1;एक}/अपैशुन{नपुं}{2;एक}
अपैशुन{नपुं}{1;एक}
<न-पैशुनम्>Tn
न पैशुनम् = अपैशुनम्
समुच्चितम् 4
-
किसीकी_भी_निन्दादि_न_करना
aversion_to_fault-finding
भूतेषु
भूतेष्वलोलुप्त्वं
भूत{पुं}{7;बहु}/भूत{नपुं}{7;बहु}
भूत{पुं}{7;बहु}
-
-
अधिकरणम् 19
-
सब_भूतप्राणियों_में
towards_all_living_entities
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGLGGG
दया
दया
दया{स्त्री}{1;एक}
दया{स्त्री}{1;एक}
-
-
समुच्चितम् 4
-
हेतुरहित_दया
mercy
-
-
LG
अ-लोलुप्त्वम्
-
अलोलुप्त्व{नपुं}{1;एक}/अलोलुप्त्व{नपुं}{2;एक}
अलोलुप्त्व{नपुं}{1;एक}
<न-लोलुप्त्वम्>Tn
न लोलुप्त्वम् = अलोलुप्त्वम्
समुच्चितम् 4
-
इन्द्रियों_का_विषयों_के_साथ_संयोग_होने_पर_भी_उनमें_आसक्ति_का_न_होना
freedom_from_greed
मार्दवम्
मार्दवं
मार्दव{नपुं}{1;एक}/मार्दव{नपुं}{2;एक}
मार्दव{नपुं}{1;एक}
-
-
समुच्चितम् 4
-
कोमलता
gentleness
मृदोः भावः मार्दवम्
-
GLG
ह्रीः
ह्रीरचापलम्
ह्री{स्त्री}{1;एक}/ह्री{स्त्री}{8;एक}
ह्री{स्त्री}{1;एक}
-
-
समुच्चितम् 4
-
लोक_और_शास्त्र_से_विरुद्ध_आचरण_में_लज्जा
modesty
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLGLL
अ-चापलम्
-
अचापलम्
-चापल{नपुं}{1;एक}
<न-चापलम्>Tn
न चापलम् = अचापलम्
समुच्चितम् 4
-
व्यर्थ_चेष्टाओं_का_अभाव
determination
तेजः
तेजः
तेजस्{नपुं}{1;एक}/तेजस्{नपुं}{2;एक}/तेजस्{नपुं}{8;एक}
तेजस्{नपुं}{1;एक}
-
-
समुच्चितम् 4
-
तेज
vigor
-
-
GG
क्षमा
क्षमा
क्षमा{अव्य}/क्षमा{स्त्री}{1;एक}
क्षमा{स्त्री}{1;एक}
-
-
समुच्चितम् 4
-
क्षमा
forgiveness
-
-
GG
धृतिः
धृतिः
धृति{स्त्री}{1;एक}
धृति{स्त्री}{1;एक}
-
-
समुच्चितम् 4
-
धैर्य
fortitude
-
-
LG
शौचम्
शौचमद्रोहो
शौच{नपुं}{1;एक}/शौच{नपुं}{2;एक}
शौच{नपुं}{1;एक}
-
-
समुच्चितम् 4
-
बाहर_की_शुद्धि
cleanliness
शुचेः भावः शौचम्
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGGGG
अ-द्रोहः
-
अद्रोह{पुं}{1;एक}
-द्रोह{पुं}{1;एक}
<न-द्रोहः>Tn
न द्रोहः = अद्रोहः
समुच्चितम् 4
-
शत्रुभाव_का_न_होना
freedom_from_envy
न-अति-मानिता
नातिमानिता
नातिमानिता{स्त्री}{1;एक}
-अति-मानिता{स्त्री}{1;एक}
-
-
समुच्चितम् 4
-
अपनेमें_पूज्यता_के_अभिमान_का_अभाव
no_expectation_of_honor
-
-
GGGLG
भारत
भारत
भारत{नपुं}{8;एक}/भारत{पुं}{8;एक}
भारत{पुं}{8;एक}
-
-
सम्बोध्यः 34
-
हे_अर्जुन
O_son_of_Bharata
-
-
GLL
दैवीम्
दैवीमभिजातस्य
दैवी{स्त्री}{2;एक}
दैवी{स्त्री}{2;एक}
-
-
विशेषणम् 32
-
दैवी
transcendental
देवानां इयं दैवी ताम्
-
GGLLGGL
सम्पदम्
सम्पदं
सम्पद्{स्त्री}{2;एक}
सम्पद्{स्त्री}{2;एक}
-
-
कर्म 34
-
सम्पदा_को
qualities
-
-
GLG
अभिजातस्य
-
अभिजात{पुं}{6;एक}/अभिजात{नपुं}{6;एक}
अभि_जन्{कृत्_प्रत्ययः:क्त;अभि_जनीँ;दिवादिः;पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 32
-
लेकर_उत्पन्न_हुए_पुरुष_के_(लक्षण)
of_one_who_is_born_of
भवन्ति
भवन्ति
भू1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}/भवन्ती{स्त्री}{8;एक}
भू{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
हैं
become
-
-
LGL
16.2.Aपार्थ
16.2.Bपार्थ
16.2.Cपार्थ{पुं}{8;एक}
16.2.Dपार्थ{पुं}{8;एक}
16.2.E-
16.2.F-
16.2.Gसम्बोध्यः 15
16.2.H-
16.2.Iहे_पार्थ
16.2.JO_son_of_Prtha
16.2.K-
16.2.L-
16.2.MGL
दम्भः
दम्भो
दम्भ{पुं}{1;एक}
दम्भ{पुं}{1;एक}
-
-
समुच्चितम् 4
-
दम्भ
pride
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
दर्पः
दर्पोऽभिमानश्च
दर्प{पुं}{1;एक}
दर्प{पुं}{1;एक}
-
-
समुच्चितम् 4
-
घमण्ड
arrogance
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GGGGGL
-
च{अव्य}
{अव्य}
-
-
कर्ता 15
-
और
and
अभिमानः
-
अभिमान{पुं}{1;एक}
अभिमान{पुं}{1;एक}
-
-
समुच्चितम् 4
-
अभिमान
conceit
चाभिजातस्य
च{अव्य}
{अव्य}
-
-
-
-
तथा
and
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGL
क्रोधः
क्रोधः
क्रोध{पुं}{1;एक}
क्रोध{पुं}{1;एक}
-
-
समुच्चितम् 4
-
क्रोध
anger
-
-
GG
पारुष्यम्
पारुष्यमेव
पारुष्य{नपुं}{1;एक}/पारुष्य{नपुं}{2;एक}
पारुष्य{नपुं}{1;एक}
-
-
समुच्चितम् 4
-
कठोरता
harshness
पुरुषस्य क्रूरस्य भावः पारुष्यम्
-
GGGGL
च{अव्य}
{अव्य}
-
-
-
-
और
and
-
-
L
अ-ज्ञानम्
अज्ञानम्
अज्ञान{नपुं}{1;एक}/अज्ञान{नपुं}{2;एक}
अज्ञान{नपुं}{1;एक}
<न-ज्ञानं>Tn
न ज्ञानम् = अज्ञानम्
समुच्चितम् 4
-
अज्ञान
ignorance
-
-
GGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 10
-
भी
certainly
आसुरीम्
-
आसुरी{स्त्री}{2;एक}
आसुरी{स्त्री}{2;एक}
-
-
विशेषणम् 13
-
आसुरी
demoniac
असुराणां इयं आसुरी ताम्
सम्पदम्
सम्पदमासुरीम्
सम्पद्{स्त्री}{2;एक}
सम्पद्{स्त्री}{2;एक}
-
-
कर्म 15
-
सम्पदा_को
nature
-
-
GLGGLG
अभिजातस्य
-
अभिजात{पुं}{6;एक}/अभिजात{नपुं}{6;एक}
अभि_जन्{कृत्_प्रत्ययः:क्त;अभि_जनीँ;दिवादिः;पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 13
-
लेकर_उत्पन्न_हुए_पुरुष_के_(लक्षण)
one_who_is_born_of
(भवन्ति)
-
(भू1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}/भवन्ती{स्त्री}{8;एक})
(भू){कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(होते_हैं)
become
16.3.Aदैवी
16.3.Bदैवी
16.3.Cदैवी{स्त्री}{1;एक}
16.3.Dदैवी{स्त्री}{1;एक}
16.3.E-
16.3.F-
16.3.Gविशेषणम् 2
16.3.H-
16.3.Iदैवी
16.3.Jtranscendental
16.3.Kदेवानां इयं दैवी
16.3.L-
16.3.MGG
सम्पत्
सम्पद्विमोक्षाय
सम्पत्
सम्पद्{स्त्री}{1;एक}
-
-
कर्म 4
-
सम्पदा
nature
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GGGGGL
विमोक्षाय
-
विमोक्ष{पुं}{4;एक}
विमोक्ष{पुं}{4;एक}
-
-
प्रयोजनम् 4
-
मुक्ति_के_लिये
meant_for_liberation
(मता)
-
(मता{स्त्री}{1;एक}/मता{स्त्री}{1;एक})
(मन्){कृत्_प्रत्ययः:क्त;मनँ;दिवादिः;स्त्री}{1;एक}
-
-
-
-
(मानी_गयी_है)
is_considered
आसुरी
-
आसुरी{स्त्री}{1;एक}
आसुरी{स्त्री}{1;एक}
-
-
कर्म 7
-
आसुरी_सम्पदा
demoniac_qualities
असुराणां इयं आसुरी
निबन्धाय
निबन्धायासुरी
निबन्ध{पुं}{4;एक}
निबन्ध{पुं}{4;एक}
-
-
प्रयोजनम् 7
-
बाँधने_के_लिये
for_bondage
नितरां बन्धः निबन्धः तस्मै निबन्धाय
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGGGLG
मता
मता
मता{स्त्री}{1;एक}/मता{स्त्री}{1;एक}
मन्{कृत्_प्रत्ययः:क्त;मनँ;दिवादिः;स्त्री}{1;एक}
-
-
-
-
मानी_गयी_है
is_considered
-
-
LG
पाण्डव
पाण्डव
पाण्डव{पुं}{8;एक}/पाण्डव{नपुं}{8;एक}
पाण्डव{पुं}{8;एक}
-
-
सम्बोध्यः 11
-
हे_अर्जुन
O_son_of_Pandu
-
-
GLL
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 11
-
(तू)
you
मा
मा
मा{अव्य}/मा{स्त्री}{1;एक}/अस्मद्{2;एक}
मा{अव्य}
-
-
सम्बन्धः 11
-
मत
do_not
-
-
G
शुचः
शुचः
(अशुचः)*
शुच्{कर्तरि;लुङ्;म;एक;परस्मैपदी;शुचँ;भ्वादिः}
-
-
-
-
शोक_कर
worry
-
-
LG
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 16
-
(तू)
you
दैवीम्
दैवीमभिजातोऽसि
दैवी{स्त्री}{2;एक}
दैवी{स्त्री}{2;एक}
-
-
विशेषणम् 14
-
दैवी
transcendental
देवानां इयं दैवी ताम्
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGLLGGL
सम्पदम्
सम्पदं
सम्पद्{स्त्री}{2;एक}
सम्पद्{स्त्री}{2;एक}
-
-
कर्म 16
-
सम्पदा_को
nature
-
-
GLG
अभिजातः
-
अभिजात{पुं}{1;एक}
अभि_जन्{कृत्_प्रत्ययः:क्त;अभि_जनीँ;दिवादिः;पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 16
-
लेकर_उत्पन्न_हुआ
born
असि
-
अस्2{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
है
are
16.4.Aपार्थ
16.4.Bपार्थ
16.4.Cपार्थ{पुं}{8;एक}
16.4.Dपार्थ{पुं}{8;एक}
16.4.E-
16.4.F-
16.4.Gसम्बोध्यः 10
16.4.H-
16.4.Iहे_अर्जुन
16.4.JO_son_of_Prtha
16.4.K-
16.4.L-
16.4.MGL
अस्मिन्
-
इदम्{पुं}{7;एक}/इदम्{नपुं}{7;एक}
इदम्{पुं}{7;एक}
-
-
विशेषणम् 3
-
इस
in_this
लोके
लोकेऽस्मिन्दैव
लोक{पुं}{7;एक}/लोक्1{कर्तरि;लट्;उ;एक;आत्मनेपदी;लोकृँ;भ्वादिः}
लोक{पुं}{7;एक}
-
-
अधिकरणम् 10
-
लोक_में
in_the_world
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109)) / रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GGGGL
भूत-सर्गौ
भूतसर्गौ
भूतसर्ग{पुं}{1;द्वि}/भूतसर्ग{पुं}{2;द्वि}/भूतसर्ग{पुं}{8;द्वि}
भूत-सर्ग{पुं}{1;द्वि}
<भूत-सर्गौ>T6
भूतानां सर्गः = भूतसर्गः तौ भूतसर्गौ
कर्ता 10
-
भूतों_की_सृष्टि_यानी_मनुष्यसमुदाय
created_living_beings
-
-
GLGG
द्वौ
द्वौ
द्वि{पुं}{1;द्वि}/द्वि{पुं}{2;द्वि}/द्वि{पुं}{8;द्वि}
द्वि{पुं}{1;द्वि}
-
-
विशेषणम् 8
-
दो
two
-
-
G
एव
एव
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 5
-
ही
certainly
-
-
GL
दैवः
-
दैव{पुं}{1;एक}
दैव{पुं}{1;एक}
-
-
समुच्चितम् 8
-
दैवी-प्रकृतिवाला
godly
देवानां अयं दैवः
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 10
-
और
and
-
-
L
आसुरः
आसुर
आसुर{पुं}{1;एक}
आसुर{पुं}{1;एक}
-
-
समुच्चितम् 8
-
आसुरी-प्रकृतिवाला
demoniac
आसुराणां अयं आसुरः
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GLL
(स्तः)
-
(स्तृ{पुं}{8;एक}/अस्2{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;द्वि;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
are
दैवः
दैवो
दैव{पुं}{1;एक}
दैव{पुं}{1;एक}
-
-
कर्ता 13
-
दैवी-प्रकृतिवाला
divine
देवानां अयं दैवः
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
विस्तरशः
विस्तरशः
विस्तरशः
विस्तरशः{अव्य}
-
-
क्रियाविशेषणम् 13
-
विस्तारपूर्वक
at_great_length
-
-
GLLG
प्रोक्तः
प्रोक्त
प्रोक्त{पुं}{1;एक}
प्र_वच्{कृत्_प्रत्ययः:क्त;प्र_वचँ;अदादिः;पुं}{1;एक}
-
-
-
-
कहा_गया
said
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GL
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 18
-
(तू)
you
आसुरम्
आसुरं
आसुर{पुं}{2;एक}/आसुर{नपुं}{1;एक}/आसुर{नपुं}{2;एक}
आसुर{पुं}{2;एक}
-
-
विशेषणम् 17
-
आसुरी-प्रकृतिवाले
demoniac
असुराणां अयं आसुरः असुरस्वभावः एषां अस्तीति आसुराः ताम्
-
GLG
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 17
-
मुझसे
from_Me
-
-
G
(वचः)
-
(वच{पुं}{1;एक}/वचस्{नपुं}{1;एक}/वचस्{नपुं}{2;एक}/वचस्{नपुं}{8;एक})
(वचस्){नपुं}{2;एक}
-
-
कर्म 18
-
(वचन_को)
speech
शृणु
शृणु
श्रु1{कर्तरि;लोट्;म;एक;परस्मैपदी;श्रु;भ्वादिः}
श्रु{कर्तरि;लोट्;म;एक;परस्मैपदी;श्रु;भ्वादिः}
-
-
-
-
सुन
just_hear
-
-
LL
16.5.Aआसुराः
16.5.B-
16.5.Cआसुर{पुं}{1;बहु}/आसुर{पुं}{8;बहु}/आसुरा{स्त्री}{1;बहु}/आसुरा{स्त्री}{2;बहु}/आसुरा{स्त्री}{8;बहु}
16.5.Dआसुर{पुं}{1;बहु}
16.5.E-
16.5.F-
16.5.Gविशेषणम् 2
16.5.H-
16.5.Iआसुर-स्वभाववाले
16.5.Jdemoniac_qualities
16.5.Kअसुराणां अयं आसुरः असुरस्वभावः एषां अस्तीति आसुराः
जनाः
जना
जन{पुं}{1;बहु}/जन{पुं}{8;बहु}
जन{पुं}{1;बहु}
-
-
कर्ता 8
-
मनुष्य
persons
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LG
प्रवृत्तिम्
प्रवृत्तिं
प्रवृत्ति{स्त्री}{2;एक}
प्रवृत्ति{स्त्री}{2;एक}
-
-
समुच्चितम् 4
-
प्रवृत्ति
proper_action
-
-
LGG
च{अव्य}
{अव्य}
-
-
कर्म 8
-
और
also
-
-
L
निवृत्तिम्
निवृत्तिं
निवृत्ति{स्त्री}{2;एक}
निवृत्ति{स्त्री}{2;एक}
-
-
समुच्चितम् 4
-
निवृत्त
improper_action
-
-
LGG
च{अव्य}
{अव्य}
-
-
-
-
और
and
-
-
L
न{अव्य}
{अव्य}
-
-
सम्बन्धः 8
-
नहीं
never
-
-
L
विदुः
विदुरासुरा
विदु{पुं}{1;एक}/विदुस्{नपुं}{1;एक}/विदुस्{नपुं}{2;एक}/विदुस्{नपुं}{8;एक}/विद्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जानते
know
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LLGLG
तेषु
तेषु
तद्{पुं}{7;बहु}/तद्{नपुं}{7;बहु}
तद्{पुं}{7;बहु}
-
-
अधिकरणम् 18
-
उनमें
in_them
-
-
GL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 11
-
never
-
-
L
शौचम्
शौचं
शौच{नपुं}{1;एक}/शौच{नपुं}{2;एक}
शौच{नपुं}{1;एक}
-
-
समुच्चितम् 14
-
बाहर-भीतर_की_शुद्धि
cleanliness
शुचेः भावः शौचम्
-
GG
नापि
न{अव्य}
{अव्य}
-
-
सम्बन्धः 13
-
nor
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GL
आचारः
-
आचार{पुं}{1;एक}
आचार{पुं}{1;एक}
-
-
समुच्चितम् 14
-
श्रेष्ठ_आचरण
behavior
चाचारो
च{अव्य}
{अव्य}
-
-
कर्ता 18
-
और
and
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 16
-
never
-
-
L
सत्यम्
सत्यं
सत्यम्{अव्य}/सत्य{पुं}{2;एक}/सत्य{नपुं}{1;एक}/सत्य{नपुं}{2;एक}
सत्य{नपुं}{1;एक}
-
-
समुच्चितम् 14
-
सत्यभाषण
truth
-
-
GG
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 16
-
ही
also
विद्यते
विद्यते
विद्यता{स्त्री}{1;द्वि}/विद्यता{स्त्री}{2;द्वि}/विद्यता{स्त्री}{8;एक}/विद्यता{स्त्री}{8;द्वि}/विद्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदँ;अदादिः}/विद्2{कर्तरि;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्2{भावे;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्4{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदँ;रुधादिः}/विद्3{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदॢँ;तुदादिः}
विद्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}
-
-
-
-
है
there_is
-
-
GLG
16.6.Aते
16.6.Bते
16.6.Cतद्{पुं}{1;बहु}
16.6.Dतद्{पुं}{1;बहु}
16.6.E-
16.6.F-
16.6.Gकर्ता 2
16.6.H-
16.6.Iवे_(आसुरी_प्रकृतिवाले_मनुष्य)
16.6.Jthey
16.6.K-
16.6.L-
16.6.MG
आहुः
-
अह्1{कर्तरि;लिट्;प्र;बहु;परस्मैपदी;अहँ;स्वादिः}/ब्रू1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;ब्रूञ्;अदादिः}
ब्रू{कर्तरि;लट्;प्र;बहु;परस्मैपदी;ब्रूञ्;अदादिः}
-
-
-
-
कहा_करते_हैं
said
जगत्
जगदाहुरनीश्वरम्
जगत्{पुं}{1;एक}/जगत्{नपुं}{1;एक}/जगत्{नपुं}{2;एक}
जगत्{नपुं}{1;एक}
-
-
कर्ता 9
-
जगत्
the_cosmic_manifestation
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LLGLLGLL
अ-प्रतिष्ठम्
-
अप्रतिष्ठ{नपुं}{1;एक}/अप्रतिष्ठ{नपुं}{2;एक}
अप्रतिष्ठ{नपुं}{1;एक}
<न-प्रतिष्ठं>Bsmn
न प्रतिष्ठा यस्य सः = अप्रतिष्ठः तम् अप्रतिष्ठम्
समुच्चितम् 8
-
आश्रयरहित
without_foundation
अ-सत्यम्
असत्यमप्रतिष्ठं
असत्य{नपुं}{1;एक}/असत्य{नपुं}{2;एक}
असत्य{नपुं}{1;एक}
<न-सत्यम्>Bs7
न विद्यते सत्यं यस्मिन् तत् = असत्यम्
समुच्चितम् 8
-
सर्वथा_असत्य
unreal
-
-
LGGGLGG
अन्-ईश्वरम्
-
अनीश्वर{नपुं}{1;एक}/अनीश्वर{नपुं}{2;एक}
-ईश्वर{नपुं}{1;एक}
<न-ईश्वरम्>Bsmn
न ईश्वरः यस्य सः = अनीश्वरः तम् अनीश्वरम्
समुच्चितम् 8
-
बिना_ईश्वर_के
with_no_controller
अपरः-पर-सम्भूतम्
अपरस्परसम्भूतं
अपरस्परसम्भूतम्
अपरस्पर-सम्भूत{नपुं}{1;एक}
<<अपरः-पर>Di-सम्भूतं>T5
अपरः च परः च = अपरस्परम्, अपरस्परात् सम्भूतम् = अपरस्परसम्भूतम्
समुच्चितम् 8
-
अपने-आप_केवल_स्त्री-पुरुष_के_संयोग_से_उत्पन्न
caused_by_mutual_lust
-
-
LLGLLGGG
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्तृसमानाधिकरणम् 9
-
(और)
also
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
काम-हैतुकम्
-
कामहैतुक{पुं}{2;एक}/कामहैतुक{नपुं}{1;एक}/कामहैतुक{नपुं}{2;एक}
काम-हैतुक{नपुं}{1;एक}
<काम-हैतुकम्>Bs6
कामः हेतुः यस्य तत् = कामहैतुकम्
कर्ता 13
-
केवल_काम_ही_इसका_कारण
it_is_due_to_lust_only
अन्यत्
-
अन्यत्{अव्य}/अन्य{नपुं}{1;एक}/अन्य{नपुं}{2;एक}
अन्य{नपुं}{2;एक}
-
-
विशेषणम् 12
-
इसके_सिवा
other
किम्
किमन्यत्कामहैतुकम्
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{2;एक}
-
-
कर्म 13
-
क्या
what_else
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GGGGLGLL
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
16.7.Aएताम्
16.7.Bएतां
16.7.Cएता{स्त्री}{2;एक}/एतद्{स्त्री}{2;एक}/आङ्_इ1{कर्तरि;लोट्;प्र;द्वि;परस्मैपदी;इण्;अदादिः}
16.7.Dएतद्{स्त्री}{2;एक}
16.7.E-
16.7.F-
16.7.Gविशेषणम् 2
16.7.H-
16.7.Iइस
16.7.Jthus
16.7.K-
16.7.L-
16.7.MGG
दृष्टिम्
दृष्टिमवष्टभ्य
दृष्टि{स्त्री}{2;एक}
दृष्टि{स्त्री}{2;एक}
-
-
कर्म 3
-
मिथ्या_ज्ञान_को
vision
-
-
GGLGGL
अवष्टभ्य
-
अवष्टभ्य{पुं}{8;एक}/अवष्टभ्य{नपुं}{8;एक}
अव_स्तम्भ्{कृत्_प्रत्ययः:ल्यप्;अव_ष्टभिँ;भ्वादिः}
-
-
पूर्वकालः 11
-
अवलम्बन_करके
accepting
नष्ट-आत्मानः
नष्टात्मानोऽल्पबुद्धयः
नष्टात्मन्{पुं}{1;बहु}
नष्ट-आत्मन्{पुं}{1;बहु}
<नष्ट-आत्मानः>Bs6
नष्टः आत्मा यस्य = नष्टात्मा ते नष्टात्मानः
विशेषणम् 8
-
जिनका_स्वभाव_नष्ट_हो_गया_है
lost_self
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGGGLGLG
अल्प-बुद्धयः
-
अल्पबुद्धि{पुं}{1;बहु}/अल्पबुद्धि{स्त्री}{1;बहु}
अल्प-बुद्धि{पुं}{1;बहु}
<अल्प-बुद्धयः>Bs6
अल्पा बुद्धिः यस्य सः = अल्पबुद्धिः ते अल्पबुद्धयः
विशेषणम् 8
-
जिनकी_बुद्धि_मन्द_है
less_intelligent
अ-हिताः
-
अहित{पुं}{1;बहु}/अहिता{स्त्री}{1;बहु}/अहिता{स्त्री}{2;बहु}/अहिता{स्त्री}{1;बहु}/अहिता{स्त्री}{2;बहु}
अहित{पुं}{1;बहु}
<न-हिताः>Bsmn
न हितम् यस्य सः = अहितः ते अहिताः
विशेषणम् 8
-
सबका_अपकार_करनेवाले
unbeneficial
उग्र-कर्माणः
-
उग्रकर्मन्{पुं}{1;बहु}
उग्र-कर्मन्{पुं}{1;बहु}
<उग्र-कर्माणः>Bs6
उग्रं कर्म यस्य सः = उग्रकर्मा ते उग्रकर्माणः
विशेषणम् 8
-
क्रूरकर्मी
in_painful_activities
(जनाः)
-
(जन{पुं}{1;बहु})
(जन){पुं}{1;बहु}
-
-
कर्ता 11
-
(मनुष्य)
persons
जगतः
जगतोऽहिताः
जगत्{पुं}{1;बहु}/जगत्{पुं}{2;बहु}/जगत्{पुं}{5;एक}/जगत्{पुं}{6;एक}/जगत्{नपुं}{5;एक}/जगत्{नपुं}{6;एक}
जगत्{नपुं}{6;एक}
-
-
षष्ठीसम्बन्धः 10
-
जगत्_के
of_the_world
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LLGLG
क्षयाय
क्षयाय
क्षय{पुं}{4;एक}/क्षय{नपुं}{4;एक}
क्षय{पुं}{4;एक}
-
-
प्रयोजनम् 11
-
नाश_के_लिये
for_destruction
-
-
LGL
प्रभवन्ति
प्रभवन्त्युग्रकर्माणः
प्र_भू1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}
प्र_भू{कर्तरि;लट्;प्र;बहु;परस्मैपदी;प्र_भू;भ्वादिः}
-
-
-
-
समर्थ_होते_हैं
flourish
-
यण्-सन्धिः (इको यणचि (6।1।77))
LLGGLGGG
16.8.Aदम्भ-मान-मद-अन्विताः
16.8.Bदम्भमानमदान्विताः
16.8.Cदम्भमानमदान्विताः
16.8.Dदम्भ-मान-मद-अन्वित{पुं}{1;बहु}
16.8.E<<दम्भ-मान-मद>Di-अन्विताः>T3
16.8.Fदम्भः च मानः च मदः च = दम्भमानमदाः, दम्भमानमदैः अन्वितः = दम्भमानमदान्वितः ते दम्भमानमदान्विताः
16.8.Gकर्ता 9
16.8.H-
16.8.Iदम्भ_मान_और_मद_से_युक्त_मनुष्य
16.8.Jabsorbed_in_pride_false_prestige_and_conceit
16.8.K-
16.8.L-
16.8.MGGGGLGLG
दुष्-पूरेण
दुष्पूरं
दुष्पूर{पुं}{2;एक}/दुष्पूर{नपुं}{1;एक}/दुष्पूर{नपुं}{2;एक}
दुष्पूर{पुं}{2;एक}
<दुष्-पूरेण>Tp
पूरयितुं अशक्यः = दुष्पूरः तम् दुष्पूरम्
विशेषणम् 3
-
किसी_प्रकार_भी_पूर्ण_न_होनेवाली
insatiable
-
-
GGG
कामम्
काममाश्रित्य
कामम्{अव्य}/काम{पुं}{2;एक}
काम{पुं}{2;एक}
-
-
कर्म 4
-
कामनाओं_का
lust
-
-
GGGGL
आश्रित्य
-
आङ्_श्रि1{कृत्_प्रत्ययः:ल्यप्;श्रिञ्;भ्वादिः}
आङ्_श्रि{कृत्_प्रत्ययः:ल्यप्;आङ्_श्रिञ्;भ्वादिः}
-
-
पूर्वकालः 9
-
आश्रय_लेकर
taking_shelter_of
मोहात्
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः
मोह{पुं}{5;एक}
मोह{पुं}{5;एक}
-
-
अपादानम् 7
-
अज्ञान_से
by_illusion
-
जश्त्व-सन्धिः (झलां जश् झशि (8।4।53)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GGLGGGGGLGGGLGLG
अ-सद्-ग्राहान्
-
असद्ग्राह{पुं}{2;बहु}
असद्-ग्राह{पुं}{2;बहु}
<<न-सत्>Tn-ग्राहान्>K1
न सत् = असत्, असन्तः च ते ग्राहाः = असद्ग्राहाः तान् असद्ग्राहान्
कर्म 7
-
मिथ्या_सिद्धान्तों_को
nonpermanent_things
गृहीत्वा
-
गृह्1{कृत्_प्रत्ययः:क्त्वा;गृहू;भ्वादिः}
ग्रह्{कृत्_प्रत्ययः:क्त्वा;ग्रहँ;क्र्यादिः}
-
-
पूर्वकालः 9
-
ग्रहण_करके
taking
अ-शुचि-व्रताः
-
अशुचिव्रताः
अशुचि-व्रत{पुं}{1;बहु}
<<न-शुचि>Tn-व्रताः>Bs6
न शुचिः = अशुचिः, अशुचिः व्रतं यस्य सः = अशुचिव्रतः ते अशुचिव्रताः
कर्तृसमानाधिकरणम् 9
-
भ्रष्ट_आचरणों_को_धारण_करके_(संसार_में)
unclean_avowed
प्रवर्तन्ते
-
प्र_वृत्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;वृतुँ;भ्वादिः}
प्र_वृत्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;प्र_वृतुँ;भ्वादिः}
-
-
-
-
विचरते_हैं
flourish
16.9.Aप्रलय-अन्ताम्
16.9.Bप्रलयान्तामुपाश्रिताः
16.9.Cप्रलयान्ताम्
16.9.Dप्रलय-अन्ता{स्त्री}{2;एक}
16.9.E<प्रलय-अन्ताम्>Bs6
16.9.Fप्रलयः अन्तः यस्याः सा = प्रलयान्ता ताः प्रलयान्ताः
16.9.Gविशेषणम् 3
16.9.H-
16.9.Iमृत्युपर्यन्त_रहनेवाली
16.9.Junto_the_point_of_death
16.9.K-
16.9.L-
16.9.MLLGGLGLG
अ-परिमेयाम्
-
अपरिमेया{स्त्री}{2;एक}
-परिमेया{स्त्री}{2;एक}
<न-परिमेयां>Bsmn
न परिमेयः यस्याः सा = अपरिमेया ताम् अपरिमेयाम्
विशेषणम् 3
-
असंख्य
unmeasurable
चिन्ताम्
चिन्तामपरिमेयां
चिन्ता{स्त्री}{2;एक}
चिन्ता{स्त्री}{2;एक}
-
-
कर्म 4
-
चिन्ताओं_का
fears_and_anxieties
-
-
GGLLGGG
उपाश्रिताः
-
उपाश्रित{पुं}{1;बहु}
उप_श्रि{कृत्_प्रत्ययः:क्त;उप_श्रिञ्;भ्वादिः;पुं}{1;बहु}
-
-
कर्ता 5
-
आश्रय_लेनेवाले
having_taken_shelter_of_them
(भवन्ति)
-
(भू1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(हैं)
become
काम-उपभोग-परमाः
कामोपभोगपरमा
काम-उपभोग-परम{पुं}{1;बहु}/परमा{स्त्री}{1;बहु}/परमा{स्त्री}{2;बहु}
काम-उपभोग-परम{पुं}{1;बहु}
<<काम-उपभोग>T6-परमाः>Bs6
कामानाम् उपभोगः = कामोपभोगः, कामोपभोगः एव परमः यस्य सः = कामोपभोगपरमः ते कामोपभोगपरमाः
कर्ता 11
-
विषयभोगों_के_भोगने_में_तत्पर_रहनेवाले
whose_highest_goal_of_life_is_the_sense_gratification
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GGLGLLGG
च{अव्य}
{अव्य}
-
-
-
-
और
and
-
-
L
एतावत्
एतावदिति
एतावत्{नपुं}{1;एक}/एतावत्{नपुं}{2;एक}
एतावत्{नपुं}{1;एक}
-
-
प्रतियोगी 9
-
'इतना_ही_सुख_है'
thus
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GGLLL
इति
-
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 10
-
इस_प्रकार
in_this_way
निश्चिताः
निश्चिताः
निश्चित{पुं}{1;बहु}/निश्चिता{स्त्री}{1;बहु}/निश्चिता{स्त्री}{2;बहु}
निश्चित{पुं}{1;बहु}
-
-
कर्तृसमानाधिकरणम् 11
-
माननेवाले_होते
ascertained
-
-
GLG
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
16.10.Aआशा-पाश-शतैः
16.10.Bआशापाशशतैर्बद्धाः
16.10.Cआशापाशशतैः
16.10.Dआशापाश-शत{पुं}{3;बहु}
16.10.E<<आशा-पाश>K6-शतैः>T6
16.10.Fआशा एव पाशः = आशापाशः, आशापाशानां शतम् = आशापाशशतम् तैः आशापाशशतैः
16.10.Gकरणम् 2
16.10.H-
16.10.Iआशा_की_सैकड़ों_फाँसियों_से
16.10.Jby_hundreds_of_entanglements_in_the_network_of_hope
16.10.K-
16.10.Lरेफ-सन्धिः (ससजुषो रुः (8।2।66))
16.10.MGGGLLGGG
बद्धाः
-
बद्ध{पुं}{1;बहु}/बद्धा{स्त्री}{1;बहु}/बद्धा{स्त्री}{2;बहु}
बद्ध{पुं}{1;बहु}
-
-
विशेषणम् 4
-
बँधे_हुए_मनुष्य
being_bound
काम-क्रोध-पर-अयणाः
कामक्रोधपरायणाः
कामक्रोधपरायणाः
काम-क्रोध-परायण{पुं}{1;बहु}
<<काम-क्रोध>Di-<पर-अयणाः>K1>Bs6
कामः च क्रोधः च = कामक्रोधौ, परं च अयनम् च = परायणम्, कामक्रोधौ परायणं येषां ते = कामक्रोधपरायणाः
विशेषणम् 4
-
काम-क्रोध_के_परायण_होकर
always_situated_in_the_mentality_of_lust_and_anger
-
-
GGGLLGLG
(जनाः)
-
(जन{पुं}{1;बहु})
(जन){पुं}{1;बहु}
-
-
कर्ता 8
-
(लोग)
persons
काम-भोग-अर्थम्
कामभोगार्थमन्यायेनार्थसञ्चयान्
काम-भोग-अर्थ{पुं}{2;एक}/अर्थ{नपुं}{1;एक}/अर्थ{नपुं}{2;एक}
काम-भोग-अर्थ{नपुं}{1;एक}
<<काम-भोग>T6-अर्थम्>T4
कामानां भोगः = कामभोगः, कामभोगाय इदम् = कामभोगार्थम्
प्रयोजनम् 8
-
विषय-भोगों_के_लिये
for_the_purpose_of_sense_enjoyment
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGGGGGGLGLG
अ-न्यायेन
-
अन्याय{पुं}{3;एक}
अन्याय{पुं}{3;एक}
<न-न्यायेन>Bsmn
न न्यायः येन = अन्यायः तेन अन्यायेन
हेतुः 8
-
अन्यायपूर्वक
illegal
अर्थ-सञ्चयान्
-
अर्थसञ्चय{पुं}{2;बहु}
अर्थ-सञ्चय{पुं}{2;बहु}
<अर्थ-सञ्चयान्>T6
अर्थस्य सञ्चयः = अर्थसञ्चयः तान् अर्थसञ्चयान्
कर्म 8
-
धनादि_पदार्थों_को_संग्रह_करने_की
accumulation_of_wealth
ईहन्ते
ईहन्ते
ईह्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;ईहँ;भ्वादिः}
ईह्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;ईहँ;भ्वादिः}
-
-
-
-
चेष्टा_करते_रहते_हैं
desire
-
-
GGG
16.11.Aमया
16.11.Bमया
16.11.Cअस्मद्{3;एक}
16.11.Dअस्मद्{3;एक}
16.11.E-
16.11.F-
16.11.Gकर्ता 4
16.11.H-
16.11.Iमैंने
16.11.Jby_me
16.11.K-
16.11.L-
16.11.MLG
अद्य
-
अद्य{अव्य}
अद्य{अव्य}
-
-
अधिकरणम् 4
-
आज
today
इदम्
इदमद्य
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{1;एक}
-
-
कर्म 4
-
यह
this
-
-
LGGL
लब्धम्
लब्धमिमं
लब्ध{पुं}{2;एक}/लब्ध{नपुं}{1;एक}/लब्ध{नपुं}{2;एक}
लभ्{कृत्_प्रत्ययः:क्त;डुलभँष्;भ्वादिः;नपुं}{1;एक}
-
-
-
-
प्राप्त_कर_लिया_है
gained
-
-
GGGG
इमम्
-
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
विशेषणम् 6
-
इस
this
मनः-रथम्
मनोरथम्
मनोरथ{पुं}{2;एक}
मनोरथ{पुं}{2;एक}
<मनः-रथम्>T6
मनसः रथः = मनोरथः तम् मनोरथम्
कर्म 7
-
मनोरथ_को
according_to_my_desires
-
-
LGLL
प्राप्स्ये*
-
प्र_आप्1{कर्मणि;लृट्;उ;एक;आत्मनेपदी;आपॢँ;स्वादिः}/प्र_आप्1{कर्मणि;लृङ्;उ;एक;आत्मनेपदी;आपॢँ;स्वादिः}
प्र_आप्{कर्मणि;लृट्;उ;एक;आत्मनेपदी;प्र_आपॢँ;स्वादिः}
-
-
-
-
प्राप्त_कर_लूँगा
shall_be_gained
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 9
-
मेरे_पास
mine
-
-
G
इदम्
इदमस्तीदमपि
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{1;एक}
-
-
विशेषणम् 10
-
यह
this
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGGGGLL
धनम्
-
धन{नपुं}{1;एक}/धन{नपुं}{2;एक}
धन{नपुं}{1;एक}
-
-
कर्ता 11
-
धन
wealth
अस्ति
-
अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
है
is
पुनः
पुनर्धनम्
पुनः{अव्य}
पुनः{अव्य}
-
-
क्रियाविशेषणम् 15
-
फिर
again
-
-
LGLL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 12
-
भी
also
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{1;एक}
-
-
कर्ता 15
-
यह
this
भविष्यति
भविष्यति
अस्2{कर्तरि;लृट्;प्र;एक;परस्मैपदी;असँ;अदादिः}/भू1{कर्तरि;लृट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}/भविष्यत्{पुं}{7;एक}/भविष्यत्{नपुं}{7;एक}
भू{कर्तरि;लृट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
हो_जायगा
will_increase_in_the_future
-
-
LGLL
16.12.Aअसौ
16.12.Bअसौ
16.12.Cअसु{पुं}{7;एक}/असि{पुं}{7;एक}/असि{स्त्री}{7;एक}/अदस्{पुं}{1;एक}/अदस्{स्त्री}{1;एक}
16.12.Dअदस्{पुं}{1;एक}
16.12.E-
16.12.F-
16.12.Gविशेषणम् 2
16.12.H-
16.12.Iवह
16.12.Jthat
16.12.K-
16.12.L-
16.12.MLG
शत्रुः
शत्रुर्हनिष्ये
शत्रु{पुं}{1;एक}
शत्रु{पुं}{1;एक}
-
-
कर्म 4
-
शत्रु
enemy
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGLGG
मया
मया
अस्मद्{3;एक}
अस्मद्{3;एक}
-
-
कर्ता 4
-
मेरे_द्वारा
by_me
-
-
LG
हतः
हतः
हत{पुं}{1;एक}/हन्1{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;हनँ;अदादिः}
हन्{कृत्_प्रत्ययः:क्त;हनँ;अदादिः;पुं}{1;एक}
-
-
-
-
मारा_गया
has_been_killed
-
-
LG
चापरानपि
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGLL
अ-परान्
-
अपर{पुं}{2;बहु}/अपर{पुं}{2;बहु}
अपर{पुं}{2;बहु}
<न-परान्>Tn
न परः = अपरः तान् अपरान्
कर्म 9
-
दूसरे_शत्रुओं_को
others
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 6
-
भी
certainly
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 9
-
मैं
I
हनिष्ये
-
हन्1{कर्मणि;लृट्;उ;एक;आत्मनेपदी;हनँ;अदादिः}
हन्{कर्तरि;लृट्;उ;एक;आत्मनेपदी;हनँ;अदादिः}
-
-
-
-
मार_डालूँगा
shall_kill
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 12
-
मैं
I
ईश्वरः
ईश्वरोऽहमहं
ईश्वर{पुं}{1;एक}
ईश्वर{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 12
-
ईश्वर
the_lord
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GLGGLG
(अस्मि)
-
(अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हूँ)
am
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 15
-
(मैं)
I
भोगी
-
भोगिन्{पुं}{1;एक}
भोगिन्{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 15
-
ऐश्वर्य_को_भोगनेवाला
the_enjoyer
भोगाः सुखानुभवसाधनानि अस्य सन्तीति भोगी
(अस्मि)
-
(अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हूँ)
am
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 21
-
मैं
I
सिद्धः
सिद्धोऽहं
सिद्ध{पुं}{1;एक}
सिद्ध{पुं}{1;एक}
-
-
समुच्चितम् 20
-
सब_सिद्धियों_से_युक्त
perfect
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGG
बलवान्
बलवान्सुखी
बलवत्{पुं}{1;एक}
बलवत्{पुं}{1;एक}
-
-
समुच्चितम् 20
-
बलवान्
powerful
बलं अस्यास्तीति
-
LLGLG
सुखी
-
सुखी{स्त्री}{1;एक}/सुखिन्{पुं}{1;एक}
सुखिन्{पुं}{1;एक}
-
-
समुच्चितम् 20
-
सुखी
happy
सुखं अस्यास्तीति सुखी
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्तृसमानाधिकरणम् 21
-
(और)
also
(अस्मि)
-
(अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हूँ)
am
16.13.A(अहम्)
16.13.B-
16.13.C(अस्मद्{1;एक})
16.13.D(अस्मद्){1;एक}
16.13.E-
16.13.F-
16.13.Gकर्ता 5
16.13.H-
16.13.I(मैं)
16.13.JI
आढ्यः
आढ्योऽभिजनवानस्मि
आढ्य{पुं}{1;एक}
आढ्य{पुं}{1;एक}
-
-
समुच्चितम् 3
-
बड़ा_धनी
wealthy
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGLLLGGL
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्तृसमानाधिकरणम् 5
-
(और)
and
अभि-जनवान्
-
अभि-{अव्य}-जनवान्
अभि-जनवत्{पुं}{1;एक}
-
-
समुच्चितम् 3
-
बड़े_कुटुम्बवाला
surrounded_by_aristocratic_relatives
अभिजनः प्रशस्तं कुलं अस्यास्तीति
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
मया
मया
अस्मद्{3;एक}
अस्मद्{3;एक}
-
-
उपपदसम्बन्धः 7
-
मेरे
me
-
-
LG
सदृशः
सदृशो
सदृश्{पुं}{1;बहु}/सदृश्{पुं}{2;बहु}/सदृश्{पुं}{5;एक}/सदृश्{पुं}{6;एक}/सदृश्{पुं}{8;बहु}/सदृश्{नपुं}{1;बहु}/सदृश्{नपुं}{2;बहु}/सदृश्{नपुं}{5;एक}/सदृश्{नपुं}{6;एक}/सदृश्{नपुं}{8;बहु}/सदृश{पुं}{1;एक}
सदृश{पुं}{1;एक}
-
-
कर्ता 10
-
समान
like
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLG
अन्यः
-
अन्य{पुं}{1;एक}
अन्य{पुं}{1;एक}
-
-
विशेषणम् 9
-
दूसरा
other
कः
कोऽन्योऽस्ति
किम्{पुं}{1;एक}
किम्{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 10
-
कौन
who_else
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGL
अस्ति
-
अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
है
is
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 12
-
(मैं)
I
यक्ष्ये
यक्ष्ये
यक्ष्य{पुं}{7;एक}/यक्ष्य{नपुं}{1;द्वि}/यक्ष्य{नपुं}{2;द्वि}/यक्ष्य{नपुं}{7;एक}/यक्ष्य{नपुं}{8;द्वि}/यक्ष्या{स्त्री}{1;द्वि}/यक्ष्या{स्त्री}{2;द्वि}/यक्ष्या{स्त्री}{8;एक}/यक्ष्या{स्त्री}{8;द्वि}/यज्1{कर्तरि;लृट्;उ;एक;आत्मनेपदी;यजँ;भ्वादिः}/यज्1{कर्मणि;लृट्;उ;एक;आत्मनेपदी;यजँ;भ्वादिः}/यक्ष्1{कर्मणि;लट्;उ;एक;आत्मनेपदी;यक्षँ;चुरादिः}
यज्{कर्तरि;लृट्;उ;एक;आत्मनेपदी;यजँ;भ्वादिः}
-
-
समुच्चितम् 15
-
यज्ञ_करूँगा
shall_sacrifice
-
-
GG
दास्यामि
दास्यामि
दा1{कर्तरि;लृट्;उ;एक;परस्मैपदी;दाण्;भ्वादिः}/दा2{कर्तरि;लृट्;उ;एक;परस्मैपदी;दाप्;अदादिः}/दा3{कर्तरि;लृट्;उ;एक;परस्मैपदी;डुदाञ्;जुहोत्यादिः}/दो1{कर्तरि;लृट्;उ;एक;परस्मैपदी;दो;दिवादिः}/दै1{कर्तरि;लृट्;उ;एक;परस्मैपदी;दैप्;भ्वादिः}
दा{कर्तरि;लृट्;उ;एक;परस्मैपदी;डुदाञ्;जुहोत्यादिः}
-
-
समुच्चितम् 15
-
दान_दूँगा
shall_give_charity
-
-
GGL
मोदिष्ये
मोदिष्य
मुद्1{कर्तरि;लृट्;उ;एक;आत्मनेपदी;मुदँ;भ्वादिः}/मुद्1{भावे;लृट्;उ;एक;आत्मनेपदी;मुदँ;भ्वादिः}/मुद्2{कर्मणि;लृट्;उ;एक;आत्मनेपदी;मुदँ;चुरादिः}
मुद्{कर्तरि;लृट्;उ;एक;आत्मनेपदी;मुदँ;भ्वादिः}
-
-
समुच्चितम् 15
-
आमोद-प्रमोद_करूँगा
shall_rejoice
-
यान्तवान्त-लोप-सन्धिः (एचोऽयवायावः (6।1।78)-लोपः शाकल्यस्य (8।3।19))
GGL
(च)
-
(च{अव्य})
(च){अव्य}
-
-
प्रतियोगी 16
-
(और)
also
इति
इत्यज्ञानविमोहिताः
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 22
-
इस_प्रकार
thus
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGGLGGLG
अ-ज्ञान-विमोहिताः
-
अज्ञान-विमोहिताः
अज्ञान-विमोहित{पुं}{1;बहु}
<<न-ज्ञान>Tn-विमोहिताः>T3
न ज्ञानम् = अज्ञानम्, अज्ञानेन विमोहितः = अज्ञानविमोहितः ते अज्ञानविमोहिताः
विशेषणम् 22
-
अज्ञान_से_मोहित_रहनेवाले
deluded_by_ignorance
अन्-एक-चित्त-विभ्रान्ताः
अनेकचित्तविभ्रान्ता
अनेक-चित्त-विभ्रान्ताः
अनेक-चित्त-विभ्रान्त{पुं}{1;बहु}
<<<न-एक>Tn-चित्त>Km-विभ्रान्ताः>T3
न एकम् = अनेकम्, अनेकेषु विषयेषु चित्तम् = अनेकचित्तम्, अनेकचित्तैः विभ्रान्तः = अनेकचित्तविभ्रान्तः ते अनेकचित्तविभ्रान्ताः
विशेषणम् 22
-
अनेक_प्रकार_से_भ्रमित_चित्तवाले
perplexed_by_numerous_anxieties
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LGLGLGGG
मोह-जाल-समावृताः
मोहजालसमावृताः
मोह-जाल-समावृत{पुं}{1;बहु}/समावृत{पुं}{8;बहु}/समावृता{स्त्री}{1;बहु}/समावृता{स्त्री}{2;बहु}/समावृता{स्त्री}{8;बहु}
मोह-जाल-समावृत{पुं}{1;बहु}
<<मोह-जाल>K6-समावृताः>T3
मोहः एव जालः = मोहजालः, मोहजालैः समावृतः = मोहजालसमावृतः ते मोहजालसमावृताः
विशेषणम् 22
-
मोहरूप_जाल_से_समावृत
surrounded_by_a_network_of_illusions
-
-
GLGLGGLG
काम-भोगेषु
कामभोगेषु
काम-भोग{पुं}{7;बहु}/भोग{नपुं}{7;बहु}
काम-भोग{पुं}{7;बहु}
<काम-भोगेषु>T6
कामानां भोगः = कामभोगः तेषु कामभोगेषु
अधिकरणम् 21
-
विषयभोगों_में
in_sense_gratification
-
-
GLGGL
प्रसक्ताः
प्रसक्ताः
प्रसक्त{पुं}{1;बहु}/प्रसक्त{पुं}{8;बहु}/प्रसक्ता{स्त्री}{1;बहु}/प्रसक्ता{स्त्री}{2;बहु}/प्रसक्ता{स्त्री}{8;बहु}
प्र_सच्{कृत्_प्रत्ययः:क्त;प्र_षचँ;भ्वादिः;पुं}{1;बहु}
-
-
विशेषणम् 22
-
अत्यन्त_आसक्त
attached
प्र अधिकं सक्ताः प्रसक्ताः
-
LGG
(जनाः)
-
(जन{पुं}{1;बहु}/जन{पुं}{8;बहु})
(जन){पुं}{1;बहु}
-
-
कर्ता 25
-
(लोग)
persons
अ-शुचौ
-
अशुचि{पुं}{7;एक}/अशुचि{स्त्री}{7;एक}
-शुचि{पुं}{7;एक}
<न-शुचौ>Tn
न शुचिः = अशुचिः तस्याम् अशुचौ
विशेषणम् 24
-
महान्_अपवित्र
unclean
नरके
नरकेऽशुचौ
नरक{पुं}{7;एक}/नरक{नपुं}{1;द्वि}/नरक{नपुं}{2;द्वि}/नरक{नपुं}{7;एक}/नरक{नपुं}{8;द्वि}
नरक{पुं}{7;एक}
-
-
अधिकरणम् 25
-
नरक_में
into_hell
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
LLGLG
पतन्ति
पतन्ति
पतत्{नपुं}{1;बहु}/पतत्{नपुं}{2;बहु}/पतत्{नपुं}{8;बहु}/पतन्ती{स्त्री}{8;एक}/पत्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;पतॢँ;भ्वादिः}
पत्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;पतॢँ;भ्वादिः}
-
-
-
-
गिरते_हैं
glides_down
-
-
LGL
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 13
-
(मैं)
I
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 14
-
(मैं)
I
16.14.Aते
16.14.B-
16.14.Cतद्{पुं}{1;बहु}
16.14.Dतद्{पुं}{1;बहु}
16.14.E-
16.14.F-
16.14.Gविशेषणम् 5
16.14.H-
16.14.Iवे
16.14.Jthey
आत्म-सम्भाविताः
आत्मसंभाविताः
आत्मन्-सम्भावित{पुं}{1;बहु}/सम्भावित{पुं}{8;बहु}/सम्भाविता{स्त्री}{1;बहु}/सम्भाविता{स्त्री}{2;बहु}/सम्भाविता{स्त्री}{8;बहु}
आत्मन्-सम्भावित{पुं}{1;बहु}
<आत्म-सम्भाविताः>T3
आत्मना सम्भावितः = आत्मसम्भावितः ते आत्मसम्भाविताः
समुच्चितम् 5
-
अपने-आपको_ही_श्रेष्ठ_माननेवाले
self-complacent
-
-
GLGGLG
स्तब्धाः
स्तब्धा
स्तब्धा{स्त्री}{1;बहु}/स्तब्धा{स्त्री}{2;बहु}/स्तब्धा{स्त्री}{8;बहु}
स्तम्भ्{कृत्_प्रत्ययः:क्त;ष्टभिँ;भ्वादिः;पुं}{1;बहु}
-
-
समुच्चितम् 5
-
घमण्डी_पुरुष
impudent
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
धन-मान-मद-अन्विताः
धनमानमदान्विताः
धनमान-मद-अन्वित{पुं}{1;बहु}/अन्वित{पुं}{8;बहु}/अन्विता{स्त्री}{1;बहु}/अन्विता{स्त्री}{2;बहु}/अन्विता{स्त्री}{8;बहु}
धन-मान-मद-अन्वित{पुं}{1;बहु}
<<धन-मान-मद>Di-अन्विताः>T3
धनं च मानः च मदः च = धनमानमदाः, धनमानमदैः अन्वितः = धनमानमदान्वितः ते धनमानमदान्विताः
समुच्चितम् 5
-
धन_और_मान_के_मद_से_युक्त_होकर
absorbed_in_wealth,_false_prestige_and_pride
-
-
LGGGLGLG
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्ता 9
-
(और)
also
नाम-यज्ञैः
नामयज्ञैस्ते
नामन्-यज्ञ{पुं}{3;बहु}
नामन्-यज्ञ{पुं}{3;बहु}
<नाम-यज्ञैः>Km
नाम रूपः यज्ञः = नामयज्ञः तैः नामयज्ञैः
करणम् 9
-
केवल_नाममात्र_के_यज्ञों_द्वारा
with_sacrifice_in_name_only
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GLGGG
दम्भेन
दम्भेनाविधिपूर्वकम्
दम्भ{पुं}{3;एक}
दम्भ{पुं}{3;एक}
-
-
करणम् 9
-
पाखण्ड_से
out_of_pride
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGLLGLL
अ-विधि-पूर्वकम्
-
अ-विधि-पूर्वकम्
-विधि-पूर्वक{अव्य}
<न-<विधि-पूर्वकम्>Bs6>Tn
विधिः पूर्वकं यस्य = विधिपूर्वकम्, न विधिपूर्वकं = अविधिपूर्वकम्
क्रियाविशेषणम् 9
-
शास्त्रविधिरहित
without_following_any_rules_and_regulations
यजन्ते
यजन्ते
यज्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;यजँ;भ्वादिः}
यज्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;यजँ;भ्वादिः}
-
-
-
-
यजन_करते_हैं
perform_sacrifices
-
-
LGG
16.15.Aअहङ्कारम्
16.15.Bअहंकारं
16.15.Cअहङ्कार{पुं}{2;एक}
16.15.Dअहङ्कार{पुं}{2;एक}
16.15.E-
16.15.F-
16.15.Gसमुच्चितम् 6
16.15.H-
16.15.Iअहंकार
16.15.Jfalse_ego
16.15.K-
16.15.L-
16.15.MLGGG
बलम्
बलं
बल{पुं}{2;एक}/बल{नपुं}{1;एक}/बल{नपुं}{2;एक}
बल{नपुं}{2;एक}
-
-
समुच्चितम् 6
-
बल
strength
-
-
LG
दर्पम्
दर्पं
दर्प{पुं}{2;एक}
दर्प{पुं}{2;एक}
-
-
समुच्चितम् 6
-
घमण्ड
pride
-
-
GG
कामम्
कामं
कामम्{अव्य}/काम{पुं}{2;एक}
काम{पुं}{2;एक}
-
-
समुच्चितम् 6
-
कामना
lust
-
-
GG
क्रोधम्
क्रोधं
क्रोध{पुं}{2;एक}/क्रोध{नपुं}{1;एक}/क्रोध{नपुं}{2;एक}
क्रोध{पुं}{2;एक}
-
-
समुच्चितम् 6
-
क्रोधादि_के
anger
-
-
GG
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्म 7
-
(और)
also
संश्रिताः
संश्रिताः
संश्रित{पुं}{1;बहु}/संश्रित{पुं}{8;बहु}/संश्रिता{स्त्री}{1;बहु}/संश्रिता{स्त्री}{2;बहु}/संश्रिता{स्त्री}{8;बहु}
सम्_श्रि{कृत्_प्रत्ययः:क्त;सम्_श्रिञ्;भ्वादिः;पुं}{1;बहु}
-
-
समुच्चितम् 8
-
परायण
having_taken_shelter_of
सम्यक् श्रिताः संश्रिताः
-
GLG
च{अव्य}
{अव्य}
-
-
विशेषणम् 10
-
और
also
-
-
L
अभि-असूयकाः
-
अभि-{अव्य}-असूयक{पुं}{1;बहु}/असूयक{पुं}{8;बहु}
अभि-असूयक{पुं}{1;बहु}
-
-
समुच्चितम् 8
-
दूसरों_की_निन्दा_करनेवाले
envious
असूयामतिशयितां कुर्वन्तः तादृशाः सन्तः यजन्ते इति
(जनाः)
-
(जन{पुं}{1;बहु}/जन{पुं}{8;बहु})
(जन){पुं}{1;बहु}
-
-
कर्ता 14
-
(पुरुष)
persons
आत्म-पर-देहेषु
-
आत्मन्-पर-देह{पुं}{7;बहु}/देह{नपुं}{7;बहु}
आत्मन्-पर-देह{पुं}{7;बहु}
<<आत्म-पर>Ds-देहेषु>T6
आत्मा च परः च = आत्मपरम्, आत्मपरस्य देहः = आत्मपरदेहः तेषु आत्मपरदेहेषु
अधिकरणम् 14
-
अपने_और_दूसरों_के_शरीर_में
in_one's_own_and_other_bodies
माम्
मामात्मपरदेहेषु
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 14
-
मुझसे_(अन्तर्यामी_से)
me
-
-
GGLLLGGL
प्रद्विषन्तः
प्रद्विषन्तोऽभ्यसूयकाः
प्रद्विषन्तः
प्र_द्विष्{कृत्_प्रत्ययः:शतृ;प्र_द्विषँ;अदादिः;पुं}{1;बहु}
-
-
कर्तृसमानाधिकरणम् 14
-
द्वेष_करनेवाले
blasphemes
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GLGGLGLG
(वर्तन्ते)
-
(वृत्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;वृतुँ;भ्वादिः})
(वृत्){कर्तरि;लट्;प्र;बहु;आत्मनेपदी;वृतुँ;भ्वादिः}
-
-
-
-
(होते_हैं)
16.16.Aतान्
16.16.Bतानहं
16.16.Cतद्{पुं}{2;बहु}
16.16.Dतद्{पुं}{2;बहु}
16.16.E-
16.16.F-
16.16.Gविशेषणम् 6
16.16.H-
16.16.Iउन
16.16.Jthose
16.16.K-
16.16.L-
16.16.MGLG
द्विषतः
द्विषतः
द्विषत्{पुं}{1;बहु}/द्विषत्{पुं}{2;बहु}/द्विषत्{पुं}{5;एक}/द्विषत्{पुं}{6;एक}/द्विषत्{पुं}{8;बहु}/द्विषत्{नपुं}{5;एक}/द्विषत्{नपुं}{6;एक}
द्विष्{कृत्_प्रत्ययः:शतृ;द्विषँ;अदादिः;पुं}{1;एक}
-
-
विशेषणम् 6
-
द्वेष_करनेवाले
envious
-
-
LLG
अ-शुभान्
अशुभान्
अशुभ{पुं}{2;बहु}
अशुभ{पुं}{2;बहु}
<न-शुभान्>Tn
न शुभः = अशुभः तान् अशुभान्
विशेषणम् 6
-
पापाचारी
inauspicious
-
-
LLG
क्रूरान्
क्रूरान्संसारेषु
क्रूर{पुं}{2;बहु}
क्रूर{पुं}{2;बहु}
-
-
विशेषणम् 6
-
क्रूरकर्मी
mischievous
-
-
GGGGGL
नर-अधमान्
नराधमान्
नर-अधमान्
नराधम{पुं}{2;बहु}
<नर-अधमान्>T7
नरेषु अधमः = नराधमः तान् नराधमान्
विशेषणम् 6
-
नराधमों
the_lowest_of_mankind
-
-
LGGG
(जनान्)
-
(जन{पुं}{2;बहु})
(जन){पुं}{2;बहु}
-
-
कर्म 13
-
(लोगों_को)
unto_persons
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 13
-
मैं
I
संसारेषु
-
संसार{पुं}{7;बहु}
संसार{पुं}{7;बहु}
-
-
अधिकरणम् 13
-
संसार_में
into_the_ocean_of_material_existence
अजस्रम्
-
अजस्रम्{अव्य}/अजस्र{नपुं}{1;एक}/अजस्र{नपुं}{2;एक}
अजस्रम्{अव्य}
-
-
क्रियाविशेषणम् 13
-
बार-बार
innumerable
आसुरीषु
-
आसुरी{स्त्री}{7;बहु}
आसुरी{स्त्री}{7;बहु}
-
-
विशेषणम् 11
-
आसुरी
demoniac
असुराणां असुरस्वभाववतां इमाः आसुर्यः तासु आसुरीषु
योनिषु
योनिषु
योनि{पुं}{7;बहु}
योनि{पुं}{7;बहु}
-
-
अधिकरणम् 13
-
योनियों_में
in_the_wombs
-
-
GLL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 11
-
ही
certainly
क्षिपामि
क्षिपाम्यजस्रमशुभानासुरीष्वेव
क्षिप्2{कर्तरि;लट्;उ;एक;परस्मैपदी;क्षिपँ;तुदादिः}
क्षिप्{कर्तरि;लट्;उ;एक;परस्मैपदी;क्षिपँ;तुदादिः}
-
-
-
-
डालता_हूँ
put
-
यण्-सन्धिः (इको यणचि (6।1।77)) / यण्-सन्धिः (इको यणचि (6।1।77))
LGLGGLLGGLGGL
16.17.Aकौन्तेय
16.17.Bकौन्तेय
16.17.Cकौन्तेय{पुं}{8;एक}
16.17.Dकौन्तेय{पुं}{8;एक}
16.17.E-
16.17.F-
16.17.Gसम्बोध्यः 10
16.17.H-
16.17.Iहे_अर्जुन
16.17.JO_son_of_Kunti
16.17.K-
16.17.L-
16.17.MGGL
मूढाः
मूढा
मूढ{पुं}{1;बहु}/मूढ{पुं}{8;बहु}/मूढा{स्त्री}{1;बहु}/मूढा{स्त्री}{2;बहु}/मूढा{स्त्री}{8;बहु}
मूढ{पुं}{1;बहु}
-
-
कर्ता 10
-
वे_मूढ
the_foolish
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
माम्
माप्राप्यैव
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 4
-
मुझको
unto_Me
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GGGL
अ-प्राप्य
-
अप्राप्य{नपुं}{8;एक}
-प्र_आप्{कृत्_प्रत्ययः:ल्यप्;प्र_आपॢँ;स्वादिः}
<न-प्राप्य>Tn
न प्राप्य = अप्राप्य
पूर्वकालः 10
-
न_प्राप्त_होकर
without_achieving
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 4
-
ही
certainly
जन्मनि
जन्मनि
जन्मन्{नपुं}{7;एक}
जन्मन्{नपुं}{7;एक}
-
-
वीप्सा 7
-
जन्म_में
in_birth
-
-
GLL
जन्मनि
जन्मनि
जन्मन्{नपुं}{7;एक}
जन्मन्{नपुं}{7;एक}
-
-
अधिकरणम् 10
-
जन्म_में
after_birth
-
-
GLL
आसुरीम्
आसुरीं
आसुरी{स्त्री}{2;एक}
आसुरी{स्त्री}{2;एक}
-
-
विशेषणम् 9
-
आसुरी
demoniac
-
-
GLG
योनिम्
योनिमापन्ना
योनि{पुं}{2;एक}
योनि{पुं}{2;एक}
-
-
कर्म 10
-
योनि_को
species
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGGGG
आपन्नाः
-
आपन्न{पुं}{1;बहु}/आपन्न{पुं}{8;बहु}/आपन्ना{स्त्री}{1;बहु}/आपन्ना{स्त्री}{2;बहु}/आपन्ना{स्त्री}{8;बहु}
आङ्_पद्{कृत्_प्रत्ययः:क्त;आङ्_पदँ;दिवादिः;पुं}{1;बहु}
-
-
-
-
प्राप्त_होते_हैं
gaining
ततः
ततो
ततः{अव्य}
ततः{अव्य}
-
-
अपादानम् 15
-
उससे_भी
thereafter
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
(मूढाः)
-
(मूढ{पुं}{1;बहु}/मूढ{पुं}{8;बहु}/मूढा{स्त्री}{1;बहु}/मूढा{स्त्री}{2;बहु}/मूढा{स्त्री}{8;बहु})
(मूढ){पुं}{1;बहु}
-
-
कर्ता 15
-
(मूढ)
the_foolish
अधमाम्
-
अधमा{स्त्री}{2;एक}
अधमा{स्त्री}{2;एक}
-
-
विशेषणम् 14
-
अति_नीच
condemned
गतिम्
गतिम्
गति{स्त्री}{2;एक}
गति{स्त्री}{2;एक}
-
-
कर्म 15
-
गति_को
destination
गम्यत इति गतिः तं
-
LL
यान्ति
यान्त्यधमां
यात्{नपुं}{1;बहु}/यात्{नपुं}{2;बहु}/यात्{नपुं}{8;बहु}/या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होते_हैं
goes
-
यण्-सन्धिः (इको यणचि (6।1।77))
GLGG
16.18.Aकामः
16.18.Bकामः
16.18.Cकाम{पुं}{1;एक}
16.18.Dकाम{पुं}{1;एक}
16.18.E-
16.18.F-
16.18.Gसमुच्चितम् 3
16.18.H-
16.18.Iकाम
16.18.Jlust
16.18.K-
16.18.L-
16.18.MGG
क्रोधः
क्रोधस्तथा
क्रोध{पुं}{1;एक}
क्रोध{पुं}{1;एक}
-
-
समुच्चितम् 3
-
क्रोध
anger
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGLG
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
कर्ता 9
-
तथा
as_well_as
लोभः
लोभस्तस्मादेतत्त्रयं
लोभ{पुं}{1;एक}
लोभ{पुं}{1;एक}
-
-
समुच्चितम् 3
-
लोभ
greed
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / चर्त्व-सन्धिः (खरि च (8।4।55))
GGGGGGLG
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{1;एक}
-
-
विशेषणम् 7
-
ये
this
त्रि-विधम्
त्रिविधं
त्रिविध{पुं}{2;एक}/त्रिविध{नपुं}{1;एक}/त्रिविध{नपुं}{2;एक}
त्रिविध{नपुं}{1;एक}
<त्रि-विधं>Bs6
त्रीणि विधानि यस्य तत् = त्रिविधम्
विशेषणम् 7
-
तीन_प्रकार_के
three_kinds_of
-
-
LLG
नरकस्य
नरकस्येदं
नरक{पुं}{6;एक}/नरक{नपुं}{6;एक}
नरक{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 8
-
नरक_के
hellish
-
गुण-सन्धिः (आद्गुणः (6।1।87))
LLGGG
द्वारम्
द्वारं
द्वार्{स्त्री}{2;एक}/द्वार{नपुं}{1;एक}/द्वार{नपुं}{2;एक}
द्वार{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 9
-
द्वार
gate
-
-
GG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
आत्मनः
-
आत्मन्{पुं}{2;बहु}/आत्मन्{पुं}{5;एक}/आत्मन्{पुं}{6;एक}
आत्मन्{पुं}{6;एक}
-
-
कर्ता 11
-
आत्मा_का
of_the_self
नाशनम्
नाशनमात्मनः
नाशन{पुं}{2;एक}/नाशन{नपुं}{1;एक}/नाशन{नपुं}{2;एक}
नाशन{नपुं}{1;एक}
-
-
कर्ता 12
-
नाश_करनेवाले
destructive
-
-
GLGGLG
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(हैं)
becomes
तस्मात्
-
तस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
तस्मात्{अव्य}
-
-
हेतुः 16
-
अतएव
therefore
एतत्
-
एतद्{नपुं}{1;एक}/एतद्{नपुं}{2;एक}
एतद्{नपुं}{2;एक}
-
-
विशेषणम् 15
-
इन
these
त्रयम्
-
त्रय{पुं}{2;एक}/त्रय{नपुं}{1;एक}/त्रय{नपुं}{2;एक}
त्रय{नपुं}{2;एक}
-
-
कर्म 16
-
तीनों_को
three
त्यजेत्
त्यजेत्
त्यज्1{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;त्यजँ;भ्वादिः}
त्यज्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;त्यजँ;भ्वादिः}
-
-
-
-
त्याग_देना_चाहिये
must_give_up
-
-
LG
16.19.Aकौन्तेय
16.19.Bकौन्तेय
16.19.Cकौन्तेय{पुं}{8;एक}
16.19.Dकौन्तेय{पुं}{8;एक}
16.19.E-
16.19.F-
16.19.Gसम्बोध्यः 9
16.19.H-
16.19.Iहे_अर्जुन
16.19.JO_son_of_Kunti
16.19.K-
16.19.L-
16.19.MGGL
एतैः
एतैर्विमुक्तः
एतद्{पुं}{3;बहु}/एतद्{नपुं}{3;बहु}
एतद्{नपुं}{3;बहु}
-
-
विशेषणम् 4
-
इन
by_these
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGGG
त्रिभिः
-
त्रि{पुं}{3;बहु}/त्रि{पुं}{3;बहु}/त्रि{नपुं}{3;बहु}
त्रि{नपुं}{3;बहु}
-
-
विशेषणम् 4
-
तीनों
three_kinds_of
तमः-द्वारैः
तमोद्वारैस्त्रिभिर्नरः
तमस्-द्वार{नपुं}{3;बहु}
तमस्-द्वार{नपुं}{3;बहु}
<तमस्-द्वारैः>T6
तमसः द्वारम् = तमोद्वारम् तैः तमोद्वारैः
हेतुः 5
-
नरक_के_द्वारों_से
the_gates_of_ignorance
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGGLGLG
वि-मुक्तः
-
विमुक्त{पुं}{1;एक}
वि_मुच्{कृत्_प्रत्ययः:क्त;वि_मुचॢँ;तुदादिः;पुं}{1;एक}
<वि-मुक्तः>Bvp
विशेषेण मुक्तः यः सः = विमुक्तः
विशेषणम् 6
-
मुक्त
being_liberated
नरः
-
नृ{पुं}{1;बहु}/नृ{पुं}{8;बहु}/नर{पुं}{1;एक}
नर{पुं}{1;बहु}
-
-
कर्ता 9
-
पुरुष
a_person
आत्मनः
-
आत्मन्{पुं}{2;बहु}/आत्मन्{पुं}{5;एक}/आत्मन्{पुं}{6;एक}
आत्मन्{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 8
-
अपने
self
श्रेयः
श्रेयस्ततो
श्रेय{पुं}{1;एक}/श्रेयस्{नपुं}{1;एक}/श्रेयस्{नपुं}{2;एक}/श्रेयस्{नपुं}{8;एक}
श्रेयस्{नपुं}{2;एक}
-
-
कर्म 9
-
कल्याण_का
benediction
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGLG
आचरति
आचरत्यात्मनः
आङ्_चर्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;चरँ;भ्वादिः}
आङ्_चर्{कर्तरि;लट्;प्र;एक;परस्मैपदी;आङ्_चरँ;भ्वादिः}
-
-
-
-
आचरण_करता_है
performs
-
यण्-सन्धिः (इको यणचि (6।1।77))
GLGGLG
ततः
-
ततः{अव्य}
ततः{अव्य}
-
-
हेतुः 14
-
इससे
thereafter
(नरः)
-
(नृ{पुं}{1;बहु}/नृ{पुं}{8;बहु}/नर{पुं}{1;एक})
(नर){पुं}{1;एक}
-
-
कर्ता 14
-
(मनुष्य)
a_person
पराम्
परां
परा{स्त्री}{2;एक}/परा{स्त्री}{2;एक}
परा{स्त्री}{2;एक}
-
-
विशेषणम् 13
-
परम
supreme
-
-
LG
गतिम्
गतिम्
गति{स्त्री}{2;एक}
गति{स्त्री}{2;एक}
-
-
कर्म 14
-
गति_को
destination
गम्यत इति गतिः तं
-
LL
याति
याति
यात्{पुं}{7;एक}/यात्{नपुं}{7;एक}/या1{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
-
-
-
-
जाता_है
goes
-
-
GL
16.20.Aयः
16.20.Bयः
16.20.Cयद्{पुं}{1;एक}
16.20.Dयद्{पुं}{1;एक}
16.20.E-
16.20.F-
16.20.Gसम्बन्धः 6
16.20.H-
16.20.Iजो_(पुरुष)
16.20.Janyone
16.20.K-
16.20.L-
16.20.MG
शास्त्र-विधिम्
शास्त्रविधिमुत्सृज्य
शास्त्र-विधि{पुं}{2;एक}
शास्त्र-विधि{पुं}{2;एक}
<शास्त्र-विधिम्>Km
शास्त्रसम्मतो विधिः = शास्त्रविधिः तम् शास्त्रविधिम्
कर्म 3
-
शास्त्रविधि_को
the_regulations_of_the_scriptures
-
-
GLLGGGL
उत्सृज्य
-
उत्सृज्य
उत्_सृज्{कृत्_प्रत्ययः:ल्यप्;उत्_सृजँ;तुदादिः}
-
-
पूर्वकालः 5
-
त्यागकर
giving_up
काम-कारतः
कामकारतः
काम-कारतः
कामकार{तसिल्}
<काम-कारतः>T3
कामेन कारः = कामकारः तेन अर्थे तसिल् कामकारतः
कर्म 5
-
अपनी_इच्छा_से_मनमाना
acting_whimsically_in_lust
-
-
GLGLG
वर्तते
वर्तते
वृत्1{कर्तरि;लट्;प्र;एक;आत्मनैपदी;वृतुँ;भ्वादिः}
वृत्{कर्तरि;लट्;प्र;एक;आत्मनैपदी;वृतुँ;भ्वादिः}
-
-
प्रतियोगी 1
-
आचरण_करता_है
remains
-
-
GLG
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 14
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
न{अव्य}
{अव्य}
-
-
सम्बन्धः 8
-
never
-
-
L
सिद्धिम्
सिद्धिमवाप्नोति
सिद्धि{स्त्री}{2;एक}
सिद्धि{स्त्री}{2;एक}
-
-
कर्म 9
-
सिद्धि_को
perfection
-
-
GGLGGL
अवाप्नोति
-
अव_आप्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;आपॢँ;स्वादिः}
अव_आप्{कर्तरि;लट्;प्र;एक;परस्मैपदी;अव_आपॢँ;स्वादिः}
-
-
समुच्चितम् 14
-
प्राप्त_होता_है
achieves
न{अव्य}
{अव्य}
-
-
सम्बन्धः 12
-
never
-
-
L
पराम्
परां
परा{स्त्री}{2;एक}/परा{स्त्री}{2;एक}
परा{स्त्री}{2;एक}
-
-
विशेषणम् 12
-
परम
the_supreme
-
-
LG
गतिम्
गतिम्
गति{स्त्री}{2;एक}
गति{स्त्री}{2;एक}
-
-
कर्म 13
-
गति_को
perfectional_stage
गम्यत इति गतिः तं
-
LL
(अवाप्नोति)
-
(अव_आप्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;आपॢँ;स्वादिः})
(अव_आप्){कर्तरि;लट्;प्र;एक;परस्मैपदी;अव_आपॢँ;स्वादिः}
-
-
समुच्चितम् 14
-
(प्राप्त_होता_है)
achieves
(च)
-
(च{अव्य})
(च){अव्य}
-
-
-
-
(और)
also
न{अव्य}
{अव्य}
-
-
सम्बन्धः 16
-
never
-
-
L
सुखम्
सुखं
सुखम्{अव्य}/सुख{पुं}{2;एक}/सुख{नपुं}{1;एक}/सुख{नपुं}{2;एक}
सुख{नपुं}{2;एक}
-
-
कर्म 17
-
सुख_को
happiness
-
-
LG
(अवाप्नोति)
-
(अव_आप्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;आपॢँ;स्वादिः})
(अव_आप्){कर्तरि;लट्;प्र;एक;परस्मैपदी;अव_आपॢँ;स्वादिः}
-
-
समुच्चितम् 14
-
(प्राप्त_होता_है)
achieves
16.21.Aतस्मात्
16.21.Bतस्माच्छास्त्रं
16.21.Cतस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
16.21.Dतस्मात्{अव्य}
16.21.E-
16.21.F-
16.21.Gहेतुः 7
16.21.H-
16.21.Iइससे
16.21.Jtherefore
16.21.K-
16.21.Lजश्त्व-श्चुत्व-चर्त्व-छत्व (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40)-खरि च (8।4।55)-शश्छोऽटि (8।4।63))
16.21.MGGGG
ते
ते
तद्{पुं}{1;बहु}
युष्मद्{4;एक}
-
-
प्रयोजनम् 7
-
तेरे_लिये
your
-
-
G
इह
-
इह{अव्य}
इह{अव्य}
-
-
विशेषणम् 4
-
इस
this
कार्य-अ-कार्य-व्यवस्थितौ
कार्याकार्यव्यवस्थितौ
कार्य-अकार्य-व्यवस्थित{पुं}{1;द्वि}/व्यवस्थित{पुं}{2;द्वि}/व्यवस्थित{पुं}{8;द्वि}
कार्य-अकार्य-व्यवस्थिति{स्त्री}{7;एक}
<<कार्य-<न-कार्य>Tn>Di-व्यवस्थितौ>T6
न कार्यम् = अकार्यम्, कार्यं च अकार्यं च = कार्याकार्ये, कार्याकार्ययोः व्यवस्थितिः = कार्याकार्यव्यवस्थितिः तस्याम् कार्याकार्यव्यवस्थितौ
अधिकरणम् 7
-
कर्तव्य_और_अकर्तव्य_की_व्यवस्था_में
in_determining_duty_and_forbidden_activities
-
-
GGGGLGLG
शास्त्रम्
-
शास्त्र{नपुं}{1;एक}/शास्त्र{नपुं}{2;एक}
शास्त्र{नपुं}{1;एक}
-
-
कर्ता 7
-
शास्त्र
scriptures
प्रमाणम्
प्रमाणं
प्रमाण{पुं}{2;एक}/प्रमाण{नपुं}{1;एक}/प्रमाण{नपुं}{2;एक}
प्रमाण{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 7
-
प्रमाण
evidence
-
-
GGG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
(तत्)
-
(तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक})
(तद्){नपुं}{2;एक}
-
-
कर्म 9
-
(वह)
that
ज्ञात्वा
ज्ञात्वा
ज्ञा1{कृत्_प्रत्ययः:क्त्वा;ज्ञा;भ्वादिः}/ज्ञा2{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
ज्ञा{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
-
-
पूर्वकालः 14
-
जानकर
knowing
-
-
GG
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 13
-
(तुम)
you
शास्त्र-विधान-उक्तम्
शास्त्रविधानोक्तं
शास्त्र-विधान-उक्त{पुं}{2;एक}/उक्त{नपुं}{1;एक}/उक्त{नपुं}{2;एक}
शास्त्र-विधान-वच्{कृत्_प्रत्ययः:क्त;वचँ;अदादिः;नपुं}{2;एक}
<<शास्त्र-विधान>T3-उक्तम्>T3
शास्त्रेण विधानम् = शास्त्रविधानम्, शास्त्रविधानेन उक्तम् = शास्त्रविधानोक्तम्
विशेषणम् 12
-
शास्त्र_विधानोक्त
as_declared_in_the_regulations_of_the_scriptures
-
-
GLLGGG
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{2;एक}
-
-
कर्म 13
-
कर्म
work
-
-
GL
कर्तुम्
कर्तुमिहार्हसि
कृ1{कृत्_प्रत्ययः:तुमुन्;कृञ्;भ्वादिः}/कृ2{कृत्_प्रत्ययः:तुमुन्;कृञ्;स्वादिः}/कृ3{कृत्_प्रत्ययः:तुमुन्;डुकृञ्;तनादिः}
कृ{कृत्_प्रत्ययः:तुमुन्;डुकृञ्;तनादिः}
-
-
प्रयोजनम् 14
-
करने
to_do
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLGLL
अर्हसि
-
अर्ह्1{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;भ्वादिः}/अर्ह्2{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;चुरादिः}
अर्ह्{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;भ्वादिः}
-
-
-
-
योग्य_है
should_do