Numbers
Borders
anvaya order
13.13.A
समम्
13.13.B
समं
13.13.C
समम्{अव्य}/सम{पुं}{2;एक}/सम{नपुं}{1;एक}/सम{नपुं}{2;एक}/सम{पुं}{2;एक}
13.13.D
समम्
{अव्य}
13.13.E
-
13.13.F
-
13.13.G
विशेषणम् 9
13.13.H
-
13.13.I
समभाव_से
13.13.J
equally
13.13.K
-
13.13.L
-
13.13.M
LGGLLGGG
सर्वेषु
सर्वेषु
सर्व{पुं}{7;बहु}/सर्व{नपुं}{7;बहु}
सर्व
{पुं}{7;बहु}
-
-
विशेषणम् 4
-
सब
in_all
भूतेषु
भूतेषु
भूत{पुं}{7;बहु}/भूत{नपुं}{7;बहु}
भूत
{पुं}{7;बहु}
-
-
अधिकरणम् 10
-
चराचर_भूतों_में
living_entities
-
-
GGGGLGGGGGL
तिष्ठन्तम्
तिष्ठन्तं
तिष्ठत्{पुं}{2;एक}
स्था
{कृत्_प्रत्ययः:शतृ;ष्ठा;भ्वादिः;पुं}{2;एक}
-
-
समुच्चितम् 7
-
स्थित
residing
-
-
GGL
परम-ईश्वरम्
परमेश्वरम्
परम-ईश्वर{पुं}{2;एक}
परमेश्वर
{पुं}{2;एक}
<परम-ईश्वरम्>K1
परमः च असौ ईश्वरः = परमेश्वरः तम् परमेश्वरम्
कर्म 10
-
परमेश्वर_को
the_Supersoul
विनश्यत्सु
विनश्यत्स्वविनश्यन्तं
विनश्यत्सु
वि_नश्
{कृत्_प्रत्ययः:शतृ;वि_णशँ;दिवादिः;पुं}{7;बहु}
-
-
भावलक्षणसप्तमी_पूर्वकालः 3
-
नष्ट_होते_हुए
in_the_destructible
-
यण्-सन्धिः (इको यणचि (6।1।77))
अ-विनश्यन्तम्
-
अ-विनश्यन्तम्
वि_नश्
{कृत्_प्रत्ययः:शतृ;वि_णशँ;दिवादिः;पुं}{2;एक}
<न-विनश्यन्तं>Tn
न विनश्यन् = अविनश्यन् तम् अविनश्यन्तम्
समुच्चितम् 7
-
नाशरहित
not_destroyed
यः
यः
यद्{पुं}{1;एक}
यद्
{पुं}{1;एक}
-
-
सम्बन्धः 11
-
जो_(पुरुष)
anyone
पश्यति
पश्यति
पश्यत्{पुं}{7;एक}/पश्यत्{नपुं}{7;एक}/दृश्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्
{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
प्रतियोगी 1
-
देखता_है
sees
-
-
GGL
सः
स
तद्{पुं}{1;एक}
तद्
{पुं}{1;एक}
-
-
अनुयोगी 12
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
LGGLL
पश्यति
पश्यति
पश्यत्{पुं}{7;एक}/पश्यत्{नपुं}{7;एक}/दृश्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्
{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देखता_है
actually_sees