13.13.Aयः
13.13.Bयः
13.13.Cयद्{पुं}{1;एक}
13.13.Dयद्{पुं}{1;एक}
13.13.E-
13.13.F-
13.13.Gसम्बन्धः 11
13.13.H-
13.13.Iजो_(पुरुष)
13.13.Janyone
विनश्यत्सु
विनश्यत्स्वविनश्यन्तं
विनश्यत्सु
वि_नश्{कृत्_प्रत्ययः:शतृ;वि_णशँ;दिवादिः;पुं}{7;बहु}
-
-
भावलक्षणसप्तमी_पूर्वकालः 3
-
नष्ट_होते_हुए
in_the_destructible
-
यण्-सन्धिः (इको यणचि (6।1।77))
सर्वेषु
सर्वेषु
सर्व{पुं}{7;बहु}/सर्व{नपुं}{7;बहु}
सर्व{पुं}{7;बहु}
-
-
विशेषणम् 4
-
सब
in_all
भूतेषु
भूतेषु
भूत{पुं}{7;बहु}/भूत{नपुं}{7;बहु}
भूत{पुं}{7;बहु}
-
-
अधिकरणम् 10
-
चराचर_भूतों_में
living_entities
-
-
GGGGLGGGGGL
परम-ईश्वरम्
परमेश्वरम्
परम-ईश्वर{पुं}{2;एक}
परमेश्वर{पुं}{2;एक}
<परम-ईश्वरम्>K1
परमः च असौ ईश्वरः = परमेश्वरः तम् परमेश्वरम्
कर्म 10
-
परमेश्वर_को
the_Supersoul
अ-विनश्यन्तम्
-
अ-विनश्यन्तम्
-वि_नश्{कृत्_प्रत्ययः:शतृ;वि_णशँ;दिवादिः;पुं}{2;एक}
<न-विनश्यन्तं>Tn
न विनश्यन् = अविनश्यन् तम् अविनश्यन्तम्
समुच्चितम् 7
-
नाशरहित
not_destroyed
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्मसमानाधिकरणम् 10
-
(और)
and
-
-
G
समम्
समं
समम्{अव्य}/सम{पुं}{2;एक}/सम{नपुं}{1;एक}/सम{नपुं}{2;एक}/सम{पुं}{2;एक}
समम्{अव्य}
-
-
विशेषणम् 9
-
समभाव_से
equally
-
-
LGGLLGGG
तिष्ठन्तम्
तिष्ठन्तं
तिष्ठत्{पुं}{2;एक}
स्था{कृत्_प्रत्ययः:शतृ;ष्ठा;भ्वादिः;पुं}{2;एक}
-
-
समुच्चितम् 7
-
स्थित
residing
-
-
GGL
पश्यति
पश्यति
पश्यत्{पुं}{7;एक}/पश्यत्{नपुं}{7;एक}/दृश्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
प्रतियोगी 1
-
देखता_है
sees
-
-
GGL
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 12
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
LGGLL
पश्यति
पश्यति
पश्यत्{पुं}{7;एक}/पश्यत्{नपुं}{7;एक}/दृश्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देखता_है
actually_sees