| नाना-शस्त्र-प्रहरणाः |
| नानाशस्त्रप्रहरणाः |
| नाना-शस्त्र-प्रहरण{पुं}{1;बहु} |
| नाना-शस्त्र-प्रहरण{पुं}{1;बहु} |
| <<नाना-शस्त्र>Km-प्रहरणाः>Bs6 |
| नानाविधानि शस्त्राणि = नानाशस्त्राणि, नानाशस्त्राणि प्रहरणम् यस्य सः = नानाशस्त्रप्रहरणः ते नानाशस्त्रप्रहरणाः |
| समुच्चितम् 20 |
| - |
| अनेक_प्रकार_के_शस्त्रास्त्रों_से_सुसज्जित |
| equipped_with_various_weapons_and_missiles |
| - |
| - |
| GGGGLLLG |