1.1.Aसञ्जय
1.1.Bसञ्जय
1.1.Cसम्_जि1{कर्तरि;लोट्;म;एक;परस्मैपदी;जि;भ्वादिः}/सञ्ज्1_णिच्{कर्तरि;लोट्;म;एक;परस्मैपदी;षञ्जँ;भ्वादिः}
1.1.Dसञ्जय{पुं}{8;एक}
1.1.E-
1.1.F-
1.1.Gसम्बोध्यः 10
1.1.H-
1.1.Iहे_संजय
1.1.JO_Sanjaya
1.1.Kसम्यक् जयतीति सञ्जयः
1.1.L-
1.1.MGLL
धर्म-क्षेत्रे
धर्मक्षेत्रे
धर्मन्-क्षेत्र{नपुं}{1;द्वि}/क्षेत्र{नपुं}{2;द्वि}/क्षेत्र{नपुं}{7;एक}
धर्मन्-क्षेत्र{नपुं}{7;एक}
<धर्म-क्षेत्रे>T6
धर्मस्य क्षेत्रम् = धर्मक्षेत्रम् तस्मिन् धर्मक्षेत्रे
विशेषणम् 3
-
धर्मभूमि_में
in_the_place_of_pilgrimage
-
-
GGGG
कुरु-क्षेत्रे
कुरुक्षेत्रे
कुरु-क्षेत्र{नपुं}{1;द्वि}/क्षेत्र{नपुं}{2;द्वि}/क्षेत्र{नपुं}{7;एक}
कुरु-क्षेत्र{नपुं}{7;एक}
<कुरु-क्षेत्रे>T6
कुरूणाम् क्षेत्रम् = कुरुक्षेत्रम् तस्मिन् कुरुक्षेत्रे
अधिकरणम् 10
-
कुरुक्षेत्र_में
in_the_place_named_Kuruksetra
-
-
LGGG
समवेताः
समवेता
समवेत{पुं}{1;बहु}/समवेता{स्त्री}{1;बहु}/समवेता{स्त्री}{2;बहु}
समवेत{पुं}{1;बहु}
-
-
विशेषणम् 7
-
एकत्रित
assembled
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GLGG
युयुत्सवः
युयुत्सवः
युयुत्सु{पुं}{1;बहु}
युयुत्सु{पुं}{1;बहु}
-
-
विशेषणम् 7
-
युद्ध_की_इच्छावाले
eager_to_fight
-
-
LGLG
मामकाः
मामकाः
मामक{पुं}{1;बहु}
मामक{पुं}{1;बहु}
-
-
समुच्चितम् 7
-
मेरे
my_(sons)
-
-
GLG
च_एव
-
च{अव्य}_एव{अव्य}
{अव्य}_एव{अव्य}
-
-
कर्ता 10
-
और
and_certainly
पाण्डवाः
पाण्डवाश्चैव
पाण्डव{पुं}{1;बहु}
पाण्डव{पुं}{1;बहु}
-
-
समुच्चितम् 7
-
पाण्डु_के_पुत्रों_ने
the_sons_of_Pandu
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GLGGL
किम्
किमकुर्वत
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{2;एक}
-
-
कर्म 10
-
क्या
what
-
-
GLGLL
अकुर्वत
-
कृ3{कर्तरि;लङ्;प्र;बहु;आत्मनेपदी;डुकृञ्;तनादिः}
कृ{कर्तरि;लङ्;प्र;बहु;आत्मनेपदी;डुकृञ्;तनादिः}
-
-
-
-
किया
did_they_do
1.2.Aतदा
1.2.B-
1.2.Cतदा{अव्य}
1.2.Dतदा{अव्य}
1.2.E-
1.2.F-
1.2.Gअधिकरणम् 11
1.2.H-
1.2.Iउस_समय
1.2.Jat_that_time
राजा
राजा
राजन्{पुं}{1;एक}
राजन्{पुं}{1;एक}
-
-
विशेषणम् 3
-
राजा
the_king
-
-
GG
दुर्योधनः
दुर्योधनस्तदा
दुर्योधन{पुं}{1;एक}
दुर्योधन{पुं}{1;एक}
-
-
कर्ता 11
-
दुर्योधन_ने
Duryodhana
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGLGLG
व्यूढम्
व्यूढं
व्यूढ{पुं}{2;एक}/व्यूढ{नपुं}{1;एक}/व्यूढ{नपुं}{2;एक}
व्यूढ{पुं}{2;एक}
-
-
विशेषणम् 5
-
व्यूहरचनायुक्त
arranged_in_military_phalanx
-
-
GG
पाण्डव-अनीकम्
पाण्डवानीकं
पाण्डव-अनीक{पुं}{2;एक}
पाण्डव-अनीक{पुं}{2;एक}
<पाण्डव-अनीकं>T6
पाण्डवानाम् अनीकं = पाण्डवानीकम्
कर्म 6
-
पाण्डवों_की_सेना_को
the_army_of_the_Pandavas
-
-
GLGGG
दृष्ट्वा
दृष्ट्वा
दृश्1{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
दृश्{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
-
-
पूर्वकालः 11
-
देखकर
after_seeing
-
-
GG
तु
तु
तु{अव्य}
तु{अव्य}
-
-
-
-
और
but
-
-
L
आचार्यम्
आचार्यमुपसङ्गम्य
आचार्य{पुं}{2;एक}
आचार्य{पुं}{2;एक}
-
-
कर्म 9
-
द्रोणाचार्य_के
the_teacher
-
-
GGGLLGGL
उपसङ्गम्य
-
उपसङ्गम्य
उप_सम्_गम्{कृत्_प्रत्ययः:ल्यप्;उप_सम्_गमॢँ;भ्वादिः}
-
-
पूर्वकालः 11
-
पास_जाकर
approaching
वचनम्
वचनमब्रवीत्
वचन{नपुं}{1;एक}/वचन{नपुं}{2;एक}
वचन{नपुं}{2;एक}
-
-
कर्म 11
-
वचन
words
-
-
LLGGLG
अब्रवीत्
-
ब्रू1{कर्तरि;लङ्;प्र;एक;परस्मैपदी;ब्रूञ्;अदादिः}
ब्रू{कर्तरि;लङ्;प्र;एक;परस्मैपदी;ब्रूञ्;अदादिः}
-
-
-
-
कहा
spoke
1.3.Aआचार्य
1.3.B-
1.3.Cआचार्य{पुं}{8;एक}
1.3.Dआचार्य{पुं}{8;एक}
1.3.E-
1.3.F-
1.3.Gसम्बोध्यः 11
1.3.H-
1.3.Iहे_आचार्य
1.3.JO_teacher
तव
तव
युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 4
-
आपके
your
-
-
LL
धीमता
धीमता
धीमत्{पुं}{3;एक}/धीमत्{नपुं}{3;एक}
धीमत्{पुं}{3;एक}
-
-
विशेषणम् 4
-
बुद्धिमान्
talented
धीः बुद्धिः अस्यास्तीति धीमान् तेन
-
GLG
शिष्येण
शिष्येण
शिष्य{पुं}{3;एक}
शिष्य{पुं}{3;एक}
-
-
विशेषणम् 5
-
शिष्य
disciple
-
-
GGL
द्रुपद-पुत्रेण
द्रुपदपुत्रेण
द्रुपद-पुत्र{पुं}{3;एक}
द्रुपद-पुत्र{पुं}{3;एक}
<द्रुपद-पुत्रेण>T6
द्रुपदस्य पुत्रः = द्रुपदपुत्रः तेन द्रुपदपुत्रेण
कर्ता 6
-
द्रुपदपुत्र_धृष्टद्युम्न_द्वारा
by_the_son_of_Drupada
-
-
LLLGGL
व्यूढाम्
व्यूढां
व्यूढा{स्त्री}{2;एक}
व्यूढा{स्त्री}{2;एक}
-
-
विशेषणम् 10
-
व्यूहाकार_खड़ी_की_हुई
arranged
-
-
GG
पाण्डु-पुत्राणाम्
पाण्डुपुत्राणामचार्य
पाण्डु-पुत्र{पुं}{6;बहु}
पाण्डु-पुत्र{पुं}{6;बहु}
<पाण्डु-पुत्राणाम्>T6
पाण्डोः पुत्राः = पाण्डुपुत्राः तेषां पाण्डुपुत्राणाम्
षष्ठीसम्बन्धः 10
-
पाण्डुपुत्रों_की
of_the_sons_of_Pandu
-
-
GLGGGLGL
एताम्
-
एता{स्त्री}{2;एक}/एतद्{स्त्री}{2;एक}/आङ्_इ1{कर्तरि;लोट्;प्र;द्वि;परस्मैपदी;इण्;अदादिः}
एतद्{स्त्री}{2;एक}
-
-
विशेषणम् 10
-
इस
this
महतीम्
महतीं
महती{स्त्री}{2;एक}
महती{स्त्री}{2;एक}
-
-
विशेषणम् 10
-
बड़ी_भारी
great
-
-
LLG
चमूम्
चमूम्
चमू{स्त्री}{2;एक}
चमू{स्त्री}{2;एक}
-
-
कर्म 11
-
सेना_को
military_force
-
-
GG
पश्य
पश्यैतां
दृश्1{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देखिये
behold
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GGG
1.4.Aअत्र
1.4.Bअत्र
1.4.Cअत्र{अव्य}
1.4.Dअत्र{अव्य}
1.4.E-
1.4.F-
1.4.Gअधिकरणम् 35
1.4.H-
1.4.Iयहाँ
1.4.Jhere
1.4.K-
1.4.L-
1.4.MGL
युयुधानः
युयुधानो
युयुधान{पुं}{1;एक}
युयुधान{पुं}{1;एक}
-
-
समुच्चितम् 3
-
सात्यकि
Yuyudhana
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLGG
-
च{अव्य}
{अव्य}
-
-
विशेषणम् 27
-
और
also
विराटः
विराटश्च
विराट{पुं}{1;एक}
विराट{पुं}{1;एक}
-
-
समुच्चितम् 3
-
विराट
Virata
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LGGL
-
च{अव्य}
{अव्य}
-
-
-
-
तथा
also
महान्-रथः
महारथः
महान्-रथ{पुं}{1;एक}
महान्-रथ{पुं}{1;एक}
<महत्-रथः>Bs6
महान् रथः यस्य सः = महारथः
विशेषणम् 7
-
महारथी
great_warrior_chief
-
-
LGLG
द्रुपदः
द्रुपदश्च
द्रुपद{पुं}{1;एक}
द्रुपद{पुं}{1;एक}
-
-
समुच्चितम् 3
-
राजा_द्रुपद
Drupada
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LLGL
धृष्टकेतुः
धृष्टकेतुश्चेकितानः
धृष्टकेतु{पुं}{1;एक}
धृष्टकेतु{पुं}{1;एक}
-
-
समुच्चितम् 3
-
धृष्टकेतु
Dhrstaketu
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GLGGGLGG
-
च{अव्य}
{अव्य}
-
-
-
-
और
also
चेकितानः
-
चेकितान{पुं}{1;एक}
चेकितान{पुं}{1;एक}
-
-
समुच्चितम् 3
-
चेकितान
Cekitana
-
च{अव्य}
{अव्य}
-
-
-
-
तथा
and
वीर्यवान्
वीर्यवान्
वीर्यवत्{पुं}{1;एक}/वीर्यवत्{पुं}{1;एक}
वीर्यवत्{पुं}{1;एक}
-
-
विशेषणम् 13
-
बलवान्
valiant
वीर्यं अस्यास्तीति
-
GLG
काशिराजः
काशिराजश्च
काशिराज{पुं}{1;एक}
काशिराज{पुं}{1;एक}
-
-
समुच्चितम् 3
-
काशिराज
Kasiraja
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GLGGL
पुरुजित्
पुरुजित्कुन्तिभोजश्च
पुरुजित्{पुं}{1;एक}
पुरुजित्{पुं}{1;एक}
-
-
समुच्चितम् 3
-
पुरुजित्
Purujit
-
चर्त्व-सन्धिः (खरि च (8।4।55))
LLGGLGGL
कुन्तिभोजः
-
कुन्तिभोज{पुं}{1;एक}
कुन्तिभोज{पुं}{1;एक}
-
-
समुच्चितम् 3
-
कुन्तिभोज
Kuntibhoja
-
च{अव्य}
{अव्य}
-
-
-
-
और
and
नर-पुङ्गवः
नरपुङ्गवः
नर-पुङ्गव{पुं}{1;एक}
नर-पुङ्गव{पुं}{1;एक}
<नर-पुङ्गवः>T7
नरेषु पुङ्गवः = नरपुङ्गवः
विशेषणम् 18
-
मनुष्यों_में_श्रेष्ठ
the_best_of_men
-
-
LLGLG
शैब्यः
शैब्यश्च
शैब्य{पुं}{1;एक}
शैब्य{पुं}{1;एक}
-
-
समुच्चितम् 3
-
शैब्य
Saibya
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GGL
विक्रान्तः
विक्रान्त
विक्रान्त{पुं}{1;एक}
विक्रान्त{पुं}{1;एक}
-
-
विशेषणम् 20
-
पराक्रमी
mighty
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GGL
युधामन्युः
युधामन्युश्च
युधामन्यु{पुं}{1;एक}
युधामन्यु{पुं}{1;एक}
-
-
समुच्चितम् 3
-
युधामन्यु
Yudhamanyu
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LGGGL
-
च{अव्य}
{अव्य}
-
-
-
-
तथा
and
वीर्यवान्
वीर्यवान्
वीर्यवत्{पुं}{1;एक}/वीर्यवत्{पुं}{1;एक}
वीर्यवत्{पुं}{1;एक}
-
-
विशेषणम् 23
-
बलवान्
valiant
-
-
GLG
उत्तमौजाः
उत्तमौजाश्च
उत्तमौजस्{पुं}{1;एक}
उत्तमौजस्{पुं}{1;एक}
-
-
समुच्चितम् 3
-
उत्तमौजा
Uttamauja
उत्तमम् ओजः यस्य सः
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GGGGL
सौभद्रः
सौभद्रो
सौभद्र{पुं}{1;एक}
सौभद्र{पुं}{1;एक}
-
-
समुच्चितम् 3
-
सुभद्रापुत्र_अभिमन्यु
the_son_of_Subhadra
सुभद्रायाः अपत्यं
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGG
-
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 35
-
एवं
and
द्रौपदेयाः
द्रौपदेयाश्च
द्रौपदेय{पुं}{1;बहु}
द्रौपदेय{पुं}{1;बहु}
-
-
समुच्चितम् 3
-
द्रौपदी_के_पाँचों_पुत्र
the_sons_of_Draupadi
द्रोपद्याः अपत्यानि
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GLGGL
सर्वे
सर्व
सर्व{पुं}{1;बहु}/सर्व{नपुं}{1;द्वि}/सर्व{नपुं}{2;द्वि}/सर्वा{स्त्री}{1;द्वि}/सर्वा{स्त्री}{2;द्वि}
सर्व{पुं}{1;बहु}
-
-
कर्ता 35
-
सभी
all
-
यान्तवान्त-लोप-सन्धिः (एचोऽयवायावः (6।1।78)-लोपः शाकल्यस्य (8।3।19))
GL
एव
एव
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 27
-
ही
certainly
-
-
GL
महत्-इष्वासाः
महेष्वासा
महत्-इष्वास{पुं}{1;बहु}
महत्-इष्वास{पुं}{1;बहु}
<महत्-इष्वासा>Bs6
महान् इष्वासः यस्य सः = महेष्वासः ते महेष्वासाः
समुच्चितम् 30
-
बड़े-बड़े_धनुषोंवाले
mighty_bowmen
इषवः बाणाः अस्यन्ते क्षिप्यन्ते अनेनेति इष्वासः धनुः
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LGGG
-
च{अव्य}
{अव्य}
-
-
विशेषणम् 33
-
और
and
युधि
युधि
युध्{स्त्री}{7;एक}
युध्{स्त्री}{7;एक}
-
-
अधिकरणम् 33
-
युद्ध_में
in_military_prowess
-
-
LL
भीम-अर्जुन-समाः
भीमार्जुनसमा
भीम-अर्जुन-सम{पुं}{1;बहु}/समा{स्त्री}{1;बहु}/समा{स्त्री}{2;बहु}/समा{स्त्री}{1;बहु}/समा{स्त्री}{2;बहु}
भीम-अर्जुन-सम{पुं}{1;बहु}
<<भीम-अर्जुन>Di-समाः>T3
भीमः च अर्जुनः च = भीमार्जुनौ, भीमार्जुनाभ्यां समाः = भीमार्जुनसमाः
समुच्चितम् 30
-
भीम_और_अर्जुन_के_समान
Bhima_and_Arjuna_equal
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGLLGG
शूराः
शूरा
शूर{पुं}{1;बहु}/शूरा{स्त्री}{1;बहु}/शूरा{स्त्री}{2;बहु}
शूर{पुं}{1;बहु}
-
-
समुच्चितम् 25
-
शूर-वीर
heroes
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
महान्-रथाः
महारथाः
महान्-रथ{पुं}{1;बहु}
महान्-रथ{पुं}{1;बहु}
<महत्-रथाः>Bs6
महान् रथः यस्य सः = महारथः ते महारथाः
समुच्चितम् 25
-
महारथी
great_warrior_chiefs
-
-
LGLG
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
1.5.Aद्विज-उत्तम
1.5.Bद्विजोत्तम
1.5.Cद्विज-उत्तम{पुं}{8;एक}/उत्तम{नपुं}{8;एक}
1.5.Dद्विज-उत्तम{पुं}{8;एक}
1.5.E<द्विज-उत्तम>T7
1.5.Fद्विजेषु उत्तमः = द्विजोत्तमः सम्बोधने द्विजोत्तम
1.5.Gसम्बोध्यः 6
1.5.H-
1.5.Iहे_ब्राह्मणश्रेष्ठ
1.5.Jthe_best_of_the_brahmanas
1.5.K-
1.5.L-
1.5.MLGGL
अस्माकम्
अस्माकं
अस्मद्{6;बहु}
अस्मद्{6;बहु}
-
-
षष्ठीसम्बन्धः 4
-
हमारे
our
-
-
GGG
तु
तु
तु{अव्य}
तु{अव्य}
-
-
सम्बन्धः 2
-
भी
also
-
-
L
ये
ये
यद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि}
यद्{पुं}{1;बहु}
-
-
कर्ता 6
-
जो
those
-
-
G
विशिष्टाः
विशिष्टा
विशिष्ट{पुं}{1;बहु}/विशिष्ट{पुं}{8;बहु}/विशिष्टा{स्त्री}{1;बहु}/विशिष्टा{स्त्री}{2;बहु}/विशिष्टा{स्त्री}{8;बहु}/विशिष्टा{स्त्री}{1;बहु}/विशिष्टा{स्त्री}{2;बहु}/विशिष्टा{स्त्री}{8;बहु}
विशिष्ट{पुं}{1;बहु}
-
-
कर्तृसमानाधिकरणम् 6
-
प्रधान
especially_powerful
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LGG
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/सत्{नपुं}{8;बहु}/सन्ती{स्त्री}{8;एक}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
तान्
तान्निबोध
तद्{पुं}{2;बहु}
तद्{पुं}{2;बहु}
-
-
कर्म 8
-
उनको
them
-
-
GLGL
निबोध
-
नि_बुध्1{कर्तरि;लोट्;म;एक;परस्मैपदी;बुधँ;भ्वादिः}/नि_बुध्2{कर्तरि;लोट्;म;एक;परस्मैपदी;बुधिँर्;भ्वादिः}
नि_बुध्{कर्तरि;लोट्;म;एक;परस्मैपदी;नि_बुधिँर्;भ्वादिः}
-
-
-
-
समझ_लीजिये
know
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 10
-
आपकी
your
-
-
G
सञ्ज्ञा-अर्थम्
सञ्ज्ञार्थं
सञ्ज्ञा-अर्थ{पुं}{2;एक}/अर्थ{नपुं}{1;एक}/अर्थ{नपुं}{2;एक}
सञ्ज्ञा-अर्थ{पुं}{2;एक}
<सञ्ज्ञा-अर्थम्>T4
सञ्ज्ञायै इदम् = सञ्ज्ञार्थम्
प्रयोजनम् 14
-
जानकारी_के_लिये
for_information
-
-
GGG
मम
मम
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 12
-
मेरी
my
-
-
GL
सैन्यस्य
सैन्यस्य
सैन्य{पुं}{6;एक}
सैन्य{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 13
-
सेना_के
army
-
-
GGL
नायकाः
नायका
नायक{पुं}{1;बहु}/नायक{पुं}{8;बहु}
नायक{पुं}{1;बहु}
-
-
कर्ता 14
-
सेनापति
principal_warriors
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GLG
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/सत्{नपुं}{8;बहु}/सन्ती{स्त्री}{8;एक}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 17
-
(मैं)
I
तान्
तान्ब्रवीमि
तद्{पुं}{2;बहु}
तद्{पुं}{2;बहु}
-
-
कर्म 17
-
उनको
them
-
-
GLGL
ब्रवीमि
-
ब्रू1{कर्तरि;लट्;उ;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
ब्रू{कर्तरि;लट्;उ;एक;परस्मैपदी;ब्रूञ्;अदादिः}
-
-
-
-
बतलाता_हूँ
mention
1.6.Aभवान्
1.6.Bभवान्भीष्मश्च
1.6.Cभव{पुं}{2;बहु}/भवत्{पुं}{1;एक}
1.6.Dभवत्{पुं}{1;एक}
1.6.E-
1.6.F-
1.6.Gसमुच्चितम् 2
1.6.H-
1.6.Iआप_(द्रोणाचार्य)
1.6.Jyourself
1.6.K-
1.6.Lसत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
1.6.MLGGGL
-
च{अव्य}
{अव्य}
-
-
विशेषणम् 21
-
और
also
भीष्मः
-
भीष्म{पुं}{1;एक}
भीष्म{पुं}{1;एक}
-
-
समुच्चितम् 2
-
पितामह_भीष्म
Grandfather_Bhisma
-
च{अव्य}
{अव्य}
-
-
-
-
तथा
and
कर्णः
कर्णश्च
कर्ण{पुं}{1;एक}
कर्ण{पुं}{1;एक}
-
-
समुच्चितम् 2
-
कर्ण
Karna
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GGL
-
च{अव्य}
{अव्य}
-
-
-
-
और
and
समितिञ्जयः
समितिञ्जयः
समितिञ्जय{पुं}{1;एक}
समितिञ्जय{पुं}{1;एक}
-
-
विशेषणम् 8
-
संग्रामविजयी
ever_victorious
समितिं युद्धं जयतीति समितिञ्जयः
-
GLGLG
कृपः
कृपश्च
कृप{पुं}{1;एक}
कृप{पुं}{1;एक}
-
-
समुच्चितम् 2
-
कृपाचार्य
Krpa
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LGL
-
च{अव्य}
{अव्य}
-
-
-
-
तथा
and
तथा_एव
-
तथैव{अव्य}
तथैव{अव्य}
-
-
-
-
वैसे_ही
and_even_so
अश्वत्थामा
अश्वत्थामा
अश्वत्थामन्{पुं}{1;एक}
अश्वत्थामन्{पुं}{1;एक}
-
-
समुच्चितम् 2
-
अश्वत्थामा
Asvatthama
-
-
GGGG
विकर्णः
विकर्णश्च
विकर्ण{पुं}{1;एक}
विकर्ण{पुं}{1;एक}
-
-
समुच्चितम् 2
-
विकर्ण
Vikarna
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LGGL
च{अव्य}
{अव्य}
-
-
-
-
और
as_well_as
-
-
L
सौमदत्तिः
सौमदत्तिस्तथैव
सौमदत्ति{पुं}{1;एक}
सौमदत्ति{पुं}{1;एक}
-
-
समुच्चितम् 2
-
सोमदत्तका_पुत्र_भूरिश्रवा
the_son_of_Somadatta
सोमदत्तस्य अपत्यं सौमदत्तिः
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GLGGLGL
अन्ये
अन्ये
अन्य{नपुं}{1;द्वि}/अन्य{नपुं}{2;द्वि}/अन्य{नपुं}{7;एक}/अन्य{पुं}{1;बहु}/अन्य{नपुं}{1;द्वि}/अन्य{नपुं}{2;द्वि}/अन्या{स्त्री}{1;द्वि}/अन्या{स्त्री}{2;द्वि}/अन्या{स्त्री}{1;द्वि}/अन्या{स्त्री}{2;द्वि}/अन्1{भावे;लट्;उ;एक;आत्मनेपदी;अनँ;अदादिः}
अन्य{पुं}{1;बहु}
-
-
विशेषणम् 18
-
और
many_others
-
-
GG
बहवः
बहवः
बहु{पुं}{1;बहु}/बहु{स्त्री}{1;बहु}/बहु{स्त्री}{2;बहु}
बहु{पुं}{1;बहु}
-
-
विशेषणम् 18
-
बहुत_से
in_great_numbers
-
-
LLG
शूराः
शूरा
शूर{पुं}{1;बहु}/शूरा{स्त्री}{1;बहु}/शूरा{स्त्री}{2;बहु}
शूर{पुं}{1;बहु}
-
-
समुच्चितम् 20
-
शूरवीर
heroes
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
नाना-शस्त्र-प्रहरणाः
नानाशस्त्रप्रहरणाः
नाना-शस्त्र-प्रहरण{पुं}{1;बहु}
नाना-शस्त्र-प्रहरण{पुं}{1;बहु}
<<नाना-शस्त्र>Km-प्रहरणाः>Bs6
नानाविधानि शस्त्राणि = नानाशस्त्राणि, नानाशस्त्राणि प्रहरणम् यस्य सः = नानाशस्त्रप्रहरणः ते नानाशस्त्रप्रहरणाः
समुच्चितम् 20
-
अनेक_प्रकार_के_शस्त्रास्त्रों_से_सुसज्जित
equipped_with_various_weapons_and_missiles
-
-
GGGGLLLG
युद्ध-विशारदाः
युद्धविशारदाः
युद्ध-विशारद{पुं}{1;बहु}/विशारदा{स्त्री}{1;बहु}/विशारदा{स्त्री}{2;बहु}
युद्ध-विशारद{पुं}{1;बहु}
<युद्ध-विशारदाः>T7
युद्धे विशारदः = युद्धविशारदः ते युद्धविशारदाः
समुच्चितम् 20
-
युद्ध_में_चतुर
skilled_in_warfare
-
-
GLLGLG
च{अव्य}
{अव्य}
-
-
विशेषणम् 21
-
और
also
-
-
L
सर्वे
सर्वे
सर्व{पुं}{1;बहु}/सर्व{नपुं}{1;द्वि}/सर्व{नपुं}{2;द्वि}/सर्वा{स्त्री}{1;द्वि}/सर्वा{स्त्री}{2;द्वि}
सर्व{पुं}{1;बहु}
-
-
कर्ता 24
-
सब_के_सब
all_of_them
-
-
GG
मत्-अर्थे
मदर्थे
अस्मद्-अर्थ{पुं}{7;एक}/अर्थ{नपुं}{1;द्वि}/अर्थ{नपुं}{2;द्वि}/अर्थ{नपुं}{7;एक}
अस्मद्-अर्थ{पुं}{7;एक}
<अस्मत्-अर्थे>T4
मह्यम् इदम् = मदर्थम् तस्मिन् मदर्थे
प्रयोजनम् 23
-
मेरे_लिये
for_my_sake
-
-
LGG
त्यक्त-जीविताः
त्यक्तजीविताः
त्यक्त-जीवित{पुं}{1;बहु}/जीविता{स्त्री}{1;बहु}/जीविता{स्त्री}{2;बहु}
त्यक्त-जीवित{पुं}{1;बहु}
<त्यक्त-जीविताः>Bs3
त्यक्तम् जीवितम् येन सः = त्यक्तजीवितः ते त्यक्तजीविताः
कर्तृसमानाधिकरणम् 24
-
जीवन_की_आशा_त्याग_देनेवाले
prepared_to_risk_life
-
-
GLGLG
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
1.7.Aभीष्म-अभिरक्षितम्
1.7.Bभीष्माभिरक्षितम्
1.7.Cभीष्म-अभिरक्षित{पुं}{2;एक}/अभिरक्षित{नपुं}{1;एक}/अभिरक्षित{नपुं}{2;एक}
1.7.Dभीष्म-अभिरक्षित{पुं}{2;एक}
1.7.E<भीष्म-अभिरक्षितम्>T3
1.7.Fभीष्मेण अभिरक्षितम् = भीष्माभिरक्षितम्
1.7.Gविशेषणम् 4
1.7.H-
1.7.Iभीष्मपितामह_द्वारा_रक्षित
1.7.Jfully_protected_by_Bhisma
1.7.K-
1.7.L-
1.7.MGGLGLL
अस्माकम्
-
अस्मद्{6;बहु}
अस्मद्{6;बहु}
-
-
षष्ठीसम्बन्धः 4
-
हमारी
of_ours
तत्
तदस्माकं
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
विशेषणम् 4
-
वह
that
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGGG
बलम्
बलं
बल{पुं}{2;एक}/बल{नपुं}{1;एक}/बल{नपुं}{2;एक}
बल{नपुं}{1;एक}
-
-
कर्ता 6
-
सेना
army
-
-
LG
अ-पर्याप्तम्
अपर्याप्तं
अ-पर्याप्त{नपुं}{1;एक}/पर्याप्त{नपुं}{2;एक}
अपर्याप्त{नपुं}{1;एक}
<न-पर्याप्तं>Tn
न पर्याप्तं = अपर्याप्तम्
कर्तृसमानाधिकरणम् 6
-
सब_प्रकार_से_अजेय
unconquerable
-
-
LGGG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
तु
त्विदमेतेषां
तु{अव्य}
तु{अव्य}
-
-
-
-
और
but
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGGGG
भीम-अभिरक्षितम्
भीमाभिरक्षितम्
भीम-अभिरक्षित{पुं}{2;एक}/अभिरक्षित{नपुं}{1;एक}/अभिरक्षित{नपुं}{2;एक}
भीम-अभिरक्षित{नपुं}{1;एक}
<भीम-अभिरक्षितम्>T3
भीमेन अभिरक्षितम् = भीमाभिरक्षितम्
विशेषणम् 11
-
भीम_द्वारा_रक्षित
guarded_in_everyway_by_Bhima
-
-
GGLGLL
एतेषाम्
-
एतद्{पुं}{6;बहु}/एतद्{नपुं}{6;बहु}
एतद्{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 11
-
इन_की
of_the_Pandavas
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{1;एक}
-
-
विशेषणम् 11
-
यह
all_this
बलम्
बलं
बल{पुं}{2;एक}/बल{नपुं}{1;एक}/बल{नपुं}{2;एक}
बल{नपुं}{1;एक}
-
-
कर्ता 13
-
सेना
army
-
-
LG
पर्याप्तम्
पर्याप्तं
पर्याप्त{नपुं}{1;एक}/पर्याप्त{नपुं}{2;एक}
पर्याप्त{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 13
-
जीतने_में_सुगम
easy_to_conquer
-
-
GGG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
1.8.A
1.8.B
1.8.Cच{अव्य}
1.8.D{अव्य}
1.8.E-
1.8.F-
1.8.G-
1.8.H-
1.8.Iइसलिये
1.8.Jalso
1.8.K-
1.8.L-
1.8.ML
सर्वेषु
सर्वेषु
सर्व{पुं}{7;बहु}/सर्व{नपुं}{7;बहु}
सर्व{नपुं}{7;बहु}
-
-
विशेषणम् 3
-
सब
everywhere
-
-
GGL
अयनेषु
अयनेषु
अयन{नपुं}{7;बहु}
अयन{नपुं}{7;बहु}
-
-
अधिकरणम् 12
-
मोर्चों_पर
on_all_fronts
-
-
LLGL
यथा-भागम्
यथाभागमवस्थिताः
यथा-भाग{पुं}{2;एक}/भाग{नपुं}{1;एक}/भाग{नपुं}{2;एक}
यथा-भाग{पुं}{2;एक}
<यथा-भागम्>A1
भागम् अनतिक्रम्य = यथाभागम्
क्रियाविशेषणम् 5
-
अपनी-अपनी_जगह
in_respective_positions
-
-
LGGGLGLG
अवस्थिताः
-
अवस्थित{पुं}{1;बहु}/अवस्थिता{स्त्री}{1;बहु}/अवस्थिता{स्त्री}{2;बहु}
अव_स्था{कृत्_प्रत्ययः:क्त;अव_ष्ठा;भ्वादिः;पुं}{1;बहु}
-
-
विशेषणम् 7
-
स्थित_रहते_हुए
stationed
भवन्तः
भवन्तः
भवत्{पुं}{1;बहु}/भवन्त{पुं}{1;एक}
भवत्{पुं}{1;बहु}
-
-
विशेषणम् 7
-
आपलोग
all_of_you
-
-
LGG
सर्वे
सर्व
सर्व{पुं}{1;बहु}/सर्व{नपुं}{1;द्वि}/सर्व{नपुं}{2;द्वि}/सर्वा{स्त्री}{1;द्वि}/सर्वा{स्त्री}{2;द्वि}
सर्व{पुं}{1;बहु}
-
-
कर्ता 12
-
सभी
respectively
-
यान्तवान्त-लोप-सन्धिः (एचोऽयवायावः (6।1।78)-लोपः शाकल्यस्य (8।3।19))
GL
एव
एव
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 7
-
ही
certainly
-
-
GL
हि
हि
हि{अव्य}
हि{अव्य}
-
-
-
-
निःसन्देह
and_exactly
-
-
L
भीष्मम्
भीष्ममेवाभिरक्षन्तु
भीष्म{पुं}{2;एक}/भीष्म{नपुं}{1;एक}/भीष्म{नपुं}{2;एक}
भीष्म{पुं}{2;एक}
-
-
कर्म 12
-
भीष्मपितामह_की
unto_Bhisma
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGGLGGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 10
-
ही
in_particular
अभिरक्षन्तु
-
अभि_रक्ष्1{कर्तरि;लोट्;प्र;बहु;परस्मैपदी;रक्षँ;भ्वादिः}
अभि_रक्ष्{कर्तरि;लोट्;प्र;बहु;परस्मैपदी;अभि_रक्षँ;भ्वादिः}
-
-
-
-
सब_ओरसे_रक्षा_करें
guard_on_all_sides
1.9.Aकुरु-वृद्धः
1.9.Bकुरुवृद्धः
1.9.Cकुरु-वृद्ध{पुं}{1;एक}
1.9.Dकुरु-वृद्ध{पुं}{1;एक}
1.9.E<कुरु-वृद्धः>T7
1.9.Fकुरुषु वृद्धः = कुरुवृद्धः
1.9.Gविशेषणम् 3
1.9.H-
1.9.Iकौरवों_में_वृद्ध
1.9.Jthe_grandsire_of_the_Kuru_dynasty_(Bhisma)
1.9.K-
1.9.L-
1.9.MLLGG
प्रतापवान्
प्रतापवान्
प्रतापवत्{पुं}{1;एक}
प्रतापवत्{पुं}{1;एक}
-
-
विशेषणम् 3
-
बड़े_प्रतापी
the_valiant
प्रतापः अस्यास्तीति
-
LGLG
पितामहः
पितामहः
पितामह{पुं}{1;एक}
पितामह{पुं}{1;एक}
-
-
कर्ता 11
-
पितामह_भीष्म_ने
the_grandfather
-
-
LGLG
तस्य
तस्य
तद्{पुं}{6;एक}/तद्{नपुं}{6;एक}
तद्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 5
-
उस_के_(दुर्योधन_के_हृदय_में)
his_(Duryodhana)
-
-
GL
हर्षम्
-
हर्ष{पुं}{2;एक}
हर्ष{पुं}{2;एक}
-
-
कर्म 6
-
हर्ष
cheerfulness
सञ्जनयन्
सञ्जनयन्हर्षं
सञ्जनयन्
सम्_जन्{कृत्_प्रत्ययः:शतृ;सम्_जनीँ;दिवादिः;पुं}{1;एक}
-
-
समानकालः 11
-
उत्पन्न_करते_हुए
increasing
-
-
GLLGGG
उच्चैः
-
उच्चैः{अव्य}/उच्च{पुं}{3;बहु}/उच्च{नपुं}{3;बहु}
उच्चैः{अव्य}
-
-
क्रियाविशेषणम् 9
-
उच्च_स्वर_से
very_loudly
सिंह-नादम्
सिंहनादं
सिंह-नाद{पुं}{2;एक}/नाद{नपुं}{1;एक}/नाद{नपुं}{2;एक}
सिंह-नाद{पुं}{2;एक}
<सिंह-नादं>T6
सिंहस्य नादः = सिंहनादः तम् सिंहनादम्
कर्म 9
-
सिंह_की_दहाड़_के_समान
roaring_terribly_like_a_lion
-
-
GLGG
विनद्य
विनद्योच्चैः
वि_नद्1{कृत्_प्रत्ययः:ल्यप्;णदँ;भ्वादिः}/वि_नद्2{कृत्_प्रत्ययः:ल्यप्;णदँ;चुरादिः}
वि_नद्{कृत्_प्रत्ययः:ल्यप्;वि_णदँ;चुरादिः}
-
-
पूर्वकालः 11
-
गरजकर
vibrating
-
गुण-सन्धिः (आद्गुणः (6।1।87))
LGGG
शङ्खम्
शङ्खं
शङ्ख{पुं}{2;एक}
शङ्ख{पुं}{2;एक}
-
-
कर्म 11
-
शंख
conch
-
-
GG
दध्मौ
दध्मौ
ध्मा1{कर्तरि;लिट्;उ;एक;परस्मैपदी;ध्मा;भ्वादिः}/ध्मा1{कर्तरि;लिट्;प्र;एक;परस्मैपदी;ध्मा;भ्वादिः}
ध्मा{कर्तरि;लिट्;प्र;एक;परस्मैपदी;ध्मा;भ्वादिः}
-
-
-
-
बजाया
blew
-
-
GG
1.10.Aततः
1.10.Bततः
1.10.Cततः{अव्य}
1.10.Dततः{अव्य}
1.10.E-
1.10.F-
1.10.Gउपपदसम्बन्धः 2
1.10.H-
1.10.Iइसके
1.10.Jthere
1.10.K-
1.10.L-
1.10.MLG
(परम्)
-
(परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक})
(परम्){अव्य}
-
-
अधिकरणम् 10
-
(पश्चात्)
after
शङ्खाः
शङ्खाश्च
शङ्ख{पुं}{1;बहु}
शङ्ख{पुं}{1;बहु}
-
-
समुच्चितम् 4
-
शंख
conchs
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GGL
-
च{अव्य}
{अव्य}
-
-
कर्म 10
-
और
also
भेर्यः
भेर्यश्च
भेरी{स्त्री}{1;बहु}
भेरी{स्त्री}{1;बहु}
-
-
समुच्चितम् 4
-
नगारे
large_drums
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GGL
-
च{अव्य}
{अव्य}
-
-
-
-
तथा
and
पणव-आनक-गोमुखाः
पणवानकगोमुखाः
पणवानक-गोमुख{पुं}{1;बहु}/गोमुखा{स्त्री}{1;बहु}/गोमुखा{स्त्री}{2;बहु}
पणवानक-गोमुख{पुं}{1;बहु}
<पणव-आनक-गोमुखाः>Di
पणवश्च आनकश्च गोमुखश्च = पणवानकगोमुखाः
समुच्चितम् 4
-
ढोल_मृदंग_और_नरसिंघे_आदि_बाजे
trumpets_and_small_drums_and_horns
-
-
LLGLLGLG
सहसा
सहसैवाभ्यहन्यन्त
सहसा{अव्य}/सहस्{पुं}{3;एक}/सहस्{नपुं}{3;एक}/सहसा{स्त्री}{1;एक}
सहसा{अव्य}
-
-
क्रियाविशेषणम् 10
-
एक_साथ
suddenly
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LLGGLGGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 10
-
ही
certainly
अभ्यहन्यन्त
-
अभि_हन्1{कर्मणि;लङ्;प्र;बहु;आत्मनेपदी;हनँ;अदादिः}
अभि_हन्{कर्मणि;लङ्;प्र;बहु;आत्मनेपदी;अभि_हनँ;अदादिः}
-
-
-
-
बज_उठे
blared_forth
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
विशेषणम् 12
-
वह
that
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
शब्दः
शब्दस्तुमुलोऽभवत्
शब्द{पुं}{1;एक}
शब्द{पुं}{1;एक}
-
-
कर्ता 14
-
शब्द
combined_sound
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGGLGLL
तुमुलः
-
तुमुल{पुं}{1;एक}
तुमुल{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 14
-
बड़ा_भयंकर
tumultuous
अभवत्
-
भू1{कर्तरि;लङ्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
भू{कर्तरि;लङ्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
हुआ
became
1.11.Aततः
1.11.Bततः
1.11.Cततः{अव्य}
1.11.Dततः{अव्य}
1.11.E-
1.11.F-
1.11.Gउपपदसम्बन्धः 2
1.11.H-
1.11.Iइसके
1.11.Jthere
1.11.K-
1.11.L-
1.11.MLG
(परम्)
-
(परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक})
(परम्){अव्य}
-
-
अधिकरणम् 15
-
(अनन्तर)
after
श्वेतैः
श्वेतैर्हयैर्युक्ते
श्वेत{पुं}{3;बहु}/श्वेत{नपुं}{3;बहु}
श्वेत{पुं}{3;बहु}
-
-
विशेषणम् 4
-
सफेद
by_white
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGLGGG
हयैः
-
हय{पुं}{3;बहु}
हय{पुं}{3;बहु}
-
-
करणम् 8
-
घोड़ों_से
horses
युक्ते
-
युक्त{पुं}{7;एक}/युक्त{नपुं}{1;द्वि}/युक्त{नपुं}{2;द्वि}/युक्त{नपुं}{7;एक}/युक्ता{स्त्री}{1;द्वि}/युक्ता{स्त्री}{2;द्वि}/युक्ता{स्त्री}{1;द्वि}/युक्ता{स्त्री}{2;द्वि}
युज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{7;एक}
-
-
विशेषणम् 7
-
युक्त
being_yoked
महति
महति
महत्{पुं}{7;एक}/महत्{नपुं}{7;एक}/मह्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;महँ;भ्वादिः}
महत्{पुं}{7;एक}
-
-
विशेषणम् 7
-
उत्तम
in_a_glorious
-
-
LLL
स्यन्दने
स्यन्दने
स्यन्दन{नपुं}{1;द्वि}/स्यन्दन{नपुं}{2;द्वि}/स्यन्दन{नपुं}{7;एक}/स्यन्दना{स्त्री}{1;द्वि}/स्यन्दना{स्त्री}{2;द्वि}
स्यन्दन{पुं}{7;एक}
-
-
अधिकरणम् 8
-
रथ_में
chariot
-
-
GLG
स्थितौ
स्थितौ
स्थित{पुं}{1;द्वि}/स्थित{पुं}{2;द्वि}/स्थिति{स्त्री}{7;एक}
स्था{कृत्_प्रत्ययः:क्त;ष्ठा;भ्वादिः;पुं}{7;एक}
-
-
समानकालः 15
-
बैठे_हुए
seated
-
-
LG
माधवः
माधवः
माधव{पुं}{1;एक}
माधव{पुं}{1;एक}
-
-
समुच्चितम् 10
-
श्रीकृष्ण
Krsna_(the_husband_of_the_goddess_of_fortune)
मा लक्ष्मीः तस्याः धवः माधवः
-
GLG
-
च{अव्य}
{अव्य}
-
-
कर्ता 15
-
और
as_well_as
पाण्डवः
पाण्डवश्चैव
पाण्डु{पुं}{1;बहु}/पाण्डु{स्त्री}{1;बहु}/पाण्डव{पुं}{1;एक}
पाण्डव{पुं}{1;एक}
-
-
समुच्चितम् 10
-
अर्जुन_ने
Arjuna_(the_son_of_Pandu)
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GLGGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 11
-
भी
certainly
दिव्यौ
दिव्यौ
दिव्य{पुं}{1;द्वि}/दिव्य{पुं}{2;द्वि}
दिव्य{पुं}{2;द्वि}
-
-
विशेषणम् 14
-
अलौकिक
celestial
-
-
GG
शङ्खौ
शङ्खौ
शङ्ख{पुं}{1;द्वि}/शङ्ख{पुं}{2;द्वि}
शङ्ख{पुं}{2;द्वि}
-
-
कर्म 15
-
शंख
conchs
-
-
GG
प्रदध्मतुः
प्रदध्मतुः
प्रदध्मतुः
प्र_ध्मा{कर्तरि;लिट्;प्र;द्वि;परस्मैपदी;प्र_ध्मा;भ्वादिः}
-
-
-
-
बजाये
blew
-
-
LGLG
1.12.Aहृषीकेशः
1.12.Bहृषीकेशो
1.12.Cहृषीकेश{पुं}{1;एक}
1.12.Dहृषीकेश{पुं}{1;एक}
1.12.E-
1.12.F-
1.12.Gकर्ता 3
1.12.H-
1.12.Iश्रीकृष्ण_ने
1.12.JHrsikesa_(Krsna_the_Lord_who_directs_the_senses_of_the_devotees)
1.12.Kहृषीकाणां इन्द्रियाणां ईशः हृषीकेशः
1.12.Lरुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
1.12.MLGGG
पाञ्चजन्यम्
पाञ्चजन्यं
पाञ्चजन्य{पुं}{2;एक}/पाञ्चजन्य{नपुं}{1;एक}/पाञ्चजन्य{नपुं}{2;एक}
पाञ्चजन्य{पुं}{2;एक}
-
-
कर्म 3
-
पाञ्चजन्य_नामक
the_conch_named_Pancajanya
पञ्चजने भवः पाञ्चजन्यः तम्
-
GLGG
(दध्मौ)
-
(ध्मा1{कर्तरि;लिट्;उ;एक;परस्मैपदी;ध्मा;भ्वादिः}/ध्मा1{कर्तरि;लिट्;प्र;एक;परस्मैपदी;ध्मा;भ्वादिः})
(ध्मा){कर्तरि;लिट्;प्र;एक;परस्मैपदी;ध्मा;भ्वादिः}
-
-
-
-
(बजाया)
blew
धनञ्जयः
धनञ्जयः
धनञ्जय{पुं}{1;एक}
धनञ्जय{पुं}{1;एक}
-
-
कर्ता 6
-
अर्जुन_ने
Dhananjaya_(Arjuna_the_winner_of_wealth)
धनं जयतीति धनञ्जयः
-
LGLG
देवदत्तम्
देवदत्तं
देवदत्त{पुं}{2;एक}
देवदत्त{पुं}{2;एक}
-
-
कर्म 6
-
देवदत्त_नामक
the_conch_named_Devadatta
-
-
GLGG
(दध्मौ)
-
(ध्मा1{कर्तरि;लिट्;उ;एक;परस्मैपदी;ध्मा;भ्वादिः}/ध्मा1{कर्तरि;लिट्;प्र;एक;परस्मैपदी;ध्मा;भ्वादिः})
(ध्मा){कर्तरि;लिट्;प्र;एक;परस्मैपदी;ध्मा;भ्वादिः}
-
-
-
-
(बजाया)
blew
भीम-कर्मा
भीमकर्मा
भीम-कर्मा{स्त्री}{1;एक}
भीम-कर्मन्{पुं}{1;एक}
<भीम-कर्मा>Bs6
भीमानि कर्माणि यस्य सः = भीमकर्मा
विशेषणम् 8
-
भयानक_कर्मवाले
of_ferocious_deeds
-
-
GLGG
वृकोदरः
वृकोदरः
वृकोदर{पुं}{1;एक}
वृकोदर{पुं}{1;एक}
-
-
कर्ता 11
-
भीमसेन_ने
the_voracious_eater_(Bhima)
-
-
LGLG
महान्-शङ्खम्
महाशङ्खं
महान्-शङ्ख{पुं}{2;एक}
महान्-शङ्ख{पुं}{2;एक}
<महत्-शङ्खः>K1
महान् सः शङ्खः च = महाशङ्खः तम् महाशङ्खम्
विशेषणम् 10
-
महाशंख
the_mighty_conch
-
-
LGGG
पौण्ड्रम्
पौण्ड्रं
पौण्ड्र{पुं}{2;एक}/पौण्ड्र{नपुं}{1;एक}/पौण्ड्र{नपुं}{2;एक}
पौण्ड्र{पुं}{2;एक}
-
-
कर्म 11
-
पौण्ड्र_नामक
the_conch_named_Paundra
-
-
GG
दध्मौ
दध्मौ
ध्मा1{कर्तरि;लिट्;उ;एक;परस्मैपदी;ध्मा;भ्वादिः}/ध्मा1{कर्तरि;लिट्;प्र;एक;परस्मैपदी;ध्मा;भ्वादिः}
ध्मा{कर्तरि;लिट्;प्र;एक;परस्मैपदी;ध्मा;भ्वादिः}
-
-
-
-
बजाया
blew
-
-
GG
1.13.Aकुन्ति-पुत्रः
1.13.Bकुन्तीपुत्रो
1.13.Cकुन्ति-पुत्र{पुं}{1;एक}
1.13.Dकुन्ति-पुत्र{पुं}{1;एक}
1.13.E<कुन्ति-पुत्रः>T6
1.13.Fकुन्तेः पुत्रः = कुन्तिपुत्रः
1.13.Gविशेषणम् 3
1.13.H-
1.13.Iकुन्तीपुत्र
1.13.Jthe_son_of_Kunti
1.13.K-
1.13.Lरुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
1.13.MGGGG
राजा
राजा
राजन्{पुं}{1;एक}
राजन्{पुं}{1;एक}
-
-
विशेषणम् 3
-
राजा
the_king
-
-
GG
युधिष्ठिरः
युधिष्ठिरः
युधिष्ठिर{पुं}{1;एक}
युधिष्ठिर{पुं}{1;एक}
-
-
कर्ता 5
-
युधिष्ठिर_ने
Yudhisthira
युधि स्थिरः युधिष्ठिरः
-
LGLG
अन्-अन्त-विजयम्
अनन्तविजयं
अनन्त-विजय{पुं}{2;एक}
अनन्त-विजय{पुं}{2;एक}
<<न-अन्त>Bsmn-विजयं>Bs3
न अन्तम् यस्य = अनन्तः, अनन्तः विजयः येन सः = अनन्तविजयः तम् अनन्तविजयम्
कर्म 5
-
अनन्तविजय_नामक
the_conch_named_Ananta-vijaya
-
-
LGLLLG
(दध्मौ)
-
(ध्मा1{कर्तरि;लिट्;उ;एक;परस्मैपदी;ध्मा;भ्वादिः}/ध्मा1{कर्तरि;लिट्;प्र;एक;परस्मैपदी;ध्मा;भ्वादिः})
(ध्मा){कर्तरि;लिट्;उ;एक;परस्मैपदी;ध्मा;भ्वादिः}
-
-
-
-
(बजाया)
blew
नकुलः
नकुलः
नकुल{पुं}{1;एक}
नकुल{पुं}{1;एक}
-
-
समुच्चितम् 7
-
नकुल
Nakula
-
-
LLG
-
च{अव्य}
{अव्य}
-
-
कर्ता 10
-
तथा
and
सहदेवः
सहदेवश्च
सहदेव{पुं}{1;एक}
सहदेव{पुं}{1;एक}
-
-
समुच्चितम् 7
-
सहदेव_ने
Sahadeva
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LLGGL
सु-घोष-मणि-पुष्पकौ
सुघोषमणिपुष्पकौ
सुघोषमणिपुष्पकौ
सुघोषमणिपुष्पक{पुं}{2;द्वि}
<<सु-घोष>Bs6-<मणि-पुष्पकौ>Bs4>Di
शोभनः घोषः यस्य सः = सुघोषः, मणयः पुष्पाणि इव यस्मिन् सः = मणिपुष्पकः, सुघोषश्च मणिपुष्पकश्च = सुघोषमणिपुष्पकौ
कर्म 10
-
सुघोष_और_मणिपुष्पक_नामक_शंख
the_conchs_named_Sughosa_and_Manipuspaka
-
-
LGGLLGLG
(दध्मतुः)
-
(ध्मा1{कर्तरि;लिट्;प्र;द्वि;परस्मैपदी;ध्मा;भ्वादिः})
(ध्मा){कर्तरि;लिट्;प्र;द्वि;परस्मैपदी;ध्मा;भ्वादिः}
-
-
-
-
(बजाये)
blew
1.14.Aपरम-इष्वासः
1.14.Bपरमेष्वासः
1.14.Cपरम-इष्वास{पुं}{1;एक}
1.14.Dपरम-इष्वास{पुं}{1;एक}
1.14.E<परम-इष्वासः>Bs6
1.14.Fपरमः इष्वासः यस्य सः = परमेष्वासः
1.14.Gविशेषणम् 2
1.14.H-
1.14.Iश्रेष्ठ_धनुषवाले
1.14.Jthe_excellent_archer
1.14.K-
1.14.L-
1.14.MLGGGG
काश्यः
काश्यश्च
काशी{स्त्री}{1;बहु}/काश्य{पुं}{1;एक}
काश्य{पुं}{1;एक}
-
-
समुच्चितम् 3
-
काशिराज
the_King_of_Kasi_(Varanasi)
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GGL
-
च{अव्य}
{अव्य}
-
-
विशेषणम् 19
-
और
and
महान्-रथः
महारथः
महान्-रथ{पुं}{1;एक}
महान्-रथ{पुं}{1;एक}
<महत्-रथः>Bs6
महान् रथः यस्य सः = महारथः
विशेषणम् 5
-
महारथी
the_great_chariot_warrior
-
-
LGLG
शिखण्डी
शिखण्डी
शिखण्डिन्{पुं}{1;एक}
शिखण्डिन्{पुं}{1;एक}
-
-
समुच्चितम् 3
-
शिखण्डी
Sikhandi
-
-
LGG
च{अव्य}
{अव्य}
-
-
-
-
एवं
and
-
-
L
धृष्टद्युम्नः
धृष्टद्युम्नो
धृष्टद्युम्न{पुं}{1;एक}
धृष्टद्युम्न{पुं}{1;एक}
-
-
समुच्चितम् 3
-
धृष्टद्युम्न
Dhrstadyumna_(the_son_of_King_Drupada)
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGGG
-
च{अव्य}
{अव्य}
-
-
-
-
तथा
and
विराटः
विराटश्च
विराट{पुं}{1;एक}
विराट{पुं}{1;एक}
-
-
समुच्चितम् 3
-
राजा_विराट
Virata_(the_prince_who_gave_shelter_to_the_Pandavas_while_they_were_in_disguise)
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LGGL
-
च{अव्य}
{अव्य}
-
-
-
-
और
and
अ-पराजितः
-
अपराजित{पुं}{1;एक}
अपराजित{पुं}{1;एक}
<न-पराजितः>Tn
न पराजितः = अपराजितः
विशेषणम् 12
-
अजेय
invincible
सात्यकिः
सात्यकिश्चापराजितः
सात्यकि{पुं}{1;एक}
सात्यकि{पुं}{1;एक}
-
-
समुच्चितम् 3
-
सात्यकि
Satyaki_(the_same_as_Yuyudhana_the_charioteer_of_Lord_Krsna)
संत्यकस्य अपत्यं सात्यकि
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGLGLG
द्रुपदः
द्रुपदो
द्रुपद{पुं}{1;एक}
द्रुपद{पुं}{1;एक}
-
-
समुच्चितम् 3
-
राजा_द्रुपद
Drupada_the_King_of_Pancala
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLG
-
च{अव्य}
{अव्य}
-
-
-
-
एवं
and
द्रौपदेयाः
द्रौपदेयाश्च
द्रौपदेय{पुं}{1;बहु}
द्रौपदेय{पुं}{1;बहु}
-
-
समुच्चितम् 3
-
द्रौपदी_के_पाँचों_पुत्र
the_sons_of_Draupadi
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GLGGL
-
च{अव्य}
{अव्य}
-
-
-
-
और
also
महान्-बाहुः
महाबाहुः
महत्-बाहु{पुं}{1;एक}
महत्-बाहु{पुं}{1;एक}
<महत्-बाहुः>Bs6
महान्तौ बाहू यस्य सः = महाबाहुः
विशेषणम् 18
-
बड़ी_भुजावाले
mighty-armed
-
-
LGGG
सौभद्रः
सौभद्रश्च
सौभद्र{पुं}{1;एक}
सौभद्र{पुं}{1;एक}
-
-
समुच्चितम् 3
-
सुभद्रापुत्र_अभिमन्यु
the_son_of_Subhadra_(Abhimanyu)
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GGGL
(सर्वे)
-
(सर्व{पुं}{1;बहु}/सर्व{नपुं}{1;द्वि}/सर्व{नपुं}{2;द्वि}/सर्वा{स्त्री}{1;द्वि}/सर्वा{स्त्री}{2;द्वि})
(सर्व){पुं}{1;बहु}
-
-
कर्ता 25
-
(सभी)
all_of_them
पृथिवी-पते
पृथिवीपते
पृथिवीपति{पुं}{8;एक}
पृथिवीपति{पुं}{8;एक}
<पृथिवी-पते>T6
पृथिव्याः पतिः = पृथिवीपतिः सम्बोधने पृथिवीपते
सम्बोध्यः 25
-
हे_राजन्
O_King
-
-
LLGLG
सर्वशः
सर्वशः
सर्वशः{अव्य}
सर्वशः{अव्य}
-
-
क्रियाविशेषणम् 25
-
सब_ओरसे
from_all_sides
-
-
GLG
*पृथक्
पृथक्पृथक्
पृथक्{अव्य}
पृथक्{अव्य}
-
-
वीप्सा 23
-
अलग
each
-
चर्त्व-सन्धिः (खरि च (8।4।55))
LGLL
पृथक्
-
पृथक्{अव्य}
पृथक्{अव्य}
-
-
विशेषणम् 24
-
अलग
respective
शङ्खान्
शङ्खान्दध्मुः
शङ्ख{पुं}{2;बहु}
शङ्ख{पुं}{2;बहु}
-
-
कर्म 25
-
शंख
conchs
-
-
GGGG
दध्मुः
-
ध्मा1{कर्तरि;लिट्;प्र;बहु;परस्मैपदी;ध्मा;भ्वादिः}
ध्मा{कर्तरि;लिट्;प्र;बहु;परस्मैपदी;ध्मा;भ्वादिः}
-
-
-
-
बजाये
blew
1.15.A
1.15.B-
1.15.Cच{अव्य}
1.15.D{अव्य}
1.15.E-
1.15.F-
1.15.G-
1.15.H-
1.15.Iऔर
1.15.Jalso
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
विशेषणम् 4
-
उस
that
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
तुमुलः
तुमुलो
तुमुल{पुं}{1;एक}
तुमुल{पुं}{1;एक}
-
-
विशेषणम् 4
-
भयानक
terrible
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLG
घोषः
घोषो
घोष{पुं}{1;एक}
घोष{पुं}{1;एक}
-
-
कर्ता 12
-
शब्द_ने
sound
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
नभः
नभश्च
नभ{पुं}{1;एक}/नभस्{नपुं}{1;एक}/नभस्{नपुं}{2;एक}
नभस्{नपुं}{1;एक}
-
-
समुच्चितम् 6
-
आकाश
the_sky
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LGL
चैव
च{अव्य}
{अव्य}
-
-
कर्म 9
-
और
also
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GL
पृथिवीम्
पृथिवीं
पृथिवी{स्त्री}{2;एक}
पृथिवी{स्त्री}{2;एक}
-
-
समुच्चितम् 6
-
पृथवी_को
the_earth
-
-
LLG
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 7
-
भी
certainly
व्यनुनादयन्
व्यनुनादयन्
व्यनुनादयन्
वि_अनु_नद्{कृत्_प्रत्ययः:शतृ;वि_अनु_णदँ;चुरादिः;पुं}{1;एक}
-
-
समानकालः 12
-
गुँजाते_हुए
echoing
-
-
LLGLL
धार्तराष्ट्राणाम्
धार्तराष्ट्राणां
धार्तराष्ट्र{पुं}{6;बहु}
धार्तराष्ट्र{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 11
-
धार्तराष्ट्रों_के
of_the_sons_of_Dhrtarastra
धृतराष्ट्रस्य अपत्यानि धार्तराष्ट्राः तेषाम्
-
GLGGG
हृदयानि
हृदयानि
हृदय{नपुं}{1;बहु}/हृदय{नपुं}{2;बहु}
हृदय{नपुं}{2;बहु}
-
-
कर्म 12
-
हृदय
the_hearts
-
-
LLGL
व्यदारयत्
व्यदारयत्
व्यदारयत्
वि_दॄ_णिच्{कर्तरि;लङ्;प्र;एक;परस्मैपदी;वि_दॄ_णिच्;क्र्यादिः}
-
-
-
-
विदीर्ण_कर_दिये
shattered
-
-
LGLL
1.16.Aमही-पते
1.16.Bमहीपते
1.16.Cमही-पत{पुं}{7;एक}/पति{पुं}{8;एक}
1.16.Dमही-पति{पुं}{8;एक}
1.16.E<मही-पते>T6
1.16.Fमह्याः पतिः = महीपतिः सम्बोधने महीपते
1.16.Gसम्बोध्यः 16
1.16.H-
1.16.Iहे_राजन्
1.16.JO_King
1.16.K-
1.16.L-
1.16.MLGLG
अथ
अथ
अथ{अव्य}
अथ{अव्य}
-
-
-
-
इसके_बाद
thereupon
-
-
LL
कपि-ध्वजः
-
कपि-ध्वज{पुं}{1;एक}
कपि-ध्वज{पुं}{1;एक}
<कपि-ध्वजः>Bs6
कपिः ध्वजे यस्य सः = कपिध्वजः
विशेषणम् 4
-
कपिध्वज
one_who_had_the_figure_of_Hanuman_on_the_flag_of_his_chariot
पाण्डवः
पाण्डवः
पाण्डु{पुं}{1;बहु}/पाण्डु{स्त्री}{1;बहु}/पाण्डव{पुं}{1;एक}
पाण्डव{पुं}{1;एक}
-
-
कर्ता 16
-
अर्जुन_ने
the_son_of_Pandu_(Arjuna)
-
-
GLG
व्यवस्थितान्
व्यवस्थितान्दृष्ट्वा
व्यवस्थित{पुं}{2;बहु}
व्यवस्थित{पुं}{2;बहु}
-
-
विशेषणम् 6
-
मोर्चा_बाँधकर_डटे_हुए
arrayed
-
-
LGLGGG
धार्तराष्ट्रान्
धार्तराष्ट्रान्कपिध्वजः
धार्तराष्ट्र{पुं}{2;बहु}
धार्तराष्ट्र{पुं}{2;बहु}
-
-
कर्म 7
-
धृतराष्ट्र_सम्बन्धियों_को
the_sons_of_Dhrtarastra
-
-
GLGGLGLG
दृष्ट्वा
-
दृश्1{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
दृश्{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
-
-
पूर्वकालः 16
-
देखकर
on_seeing
तदा
तदा
तदा{अव्य}
तदा{अव्य}
-
-
अधिकरणम् 16
-
उस
at_that_time
-
-
LG
शस्त्र-सम्पाते
शस्त्रसम्पाते
शस्त्र-सम्पात{पुं}{7;एक}
शस्त्र-सम्पात{पुं}{7;एक}
<शस्त्र-सम्पाते>T6
शस्त्राणां सम्पातः = शस्त्रसम्पातः तस्मिन् शस्त्रसम्पाते
विशेषणम् 10
-
शस्त्र_चलने_की_तैयारी_के
the_missiles_ready
-
-
GLGGG
प्रवृत्ते
प्रवृत्ते
प्रवृत्त{पुं}{7;एक}/प्रवृत्त{नपुं}{1;द्वि}/प्रवृत्त{नपुं}{2;द्वि}/प्रवृत्त{नपुं}{7;एक}/प्रवृत्ता{स्त्री}{1;द्वि}/प्रवृत्ता{स्त्री}{2;द्वि}/प्रवृत्ता{स्त्री}{1;द्वि}/प्रवृत्ता{स्त्री}{2;द्वि}
प्रवृत्त{पुं}{7;एक}
-
-
भावलक्षणसप्तमी_पूर्वकालः 12
-
समय
to_be_hurled
-
-
LGG
धनुः
धनुरुद्यम्य
धनु{पुं}{1;एक}/धनुस्{नपुं}{1;एक}/धनुस्{नपुं}{2;एक}/धनुस्{नपुं}{8;एक}
धनुस्{नपुं}{2;एक}
-
-
कर्म 12
-
धनुष
bow
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LLGGL
उद्यम्य
-
उद्_यम्1{कृत्_प्रत्ययः:ल्यप्;यमोँ;भ्वादिः}/उद्_यम्2{कृत्_प्रत्ययः:ल्यप्;यमँ;भ्वादिः}/उद्_यम्3{कृत्_प्रत्ययः:ल्यप्;यमँ;चुरादिः}
उद्_यम्{कृत्_प्रत्ययः:ल्यप्;उद्_यमोँ;भ्वादिः}
-
-
पूर्वकालः 16
-
उठाकर
after_taking_up
हृषीकेशम्
हृषीकेशं
हृषीकेश{पुं}{2;एक}
हृषीकेश{पुं}{2;एक}
-
-
कर्म 16
-
हृषीकेश_श्रीकृष्ण_से
unto_Lord_Krsna
-
-
LGGG
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{2;एक}
-
-
विशेषणम् 15
-
यह
these
वाक्यम्
वाक्यमिदमाह
वाक्य{नपुं}{1;एक}/वाक्य{नपुं}{2;एक}
वाक्य{नपुं}{2;एक}
-
-
कर्म 16
-
वचन
words
-
-
GGLGGL
आह
-
ब्रू1{कर्तरि;लिट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
ब्रू{कर्तरि;लट्;प्र;एक;परस्मैपदी;ब्रूञ्;अदादिः}
-
-
-
-
कहा
addressed
अ-च्युत
-
अच्युत{पुं}{8;एक}
अच्युत{पुं}{8;एक}
<न-च्युत>Bsmn
न च्युत यस्य सः = अच्युतः सम्बोधने अच्युत
सम्बोध्यः 23
-
हे_अच्युत
O_infallible_one
मे
मेऽच्युत
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 19
-
मेरे
my
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GLL
रथम्
रथं
रथ{पुं}{2;एक}
रथ{पुं}{2;एक}
-
-
कर्म 23
-
रथ_को
chariot
-
-
LG
उभयोः
-
उभ{पुं}{6;द्वि}/उभ{पुं}{7;द्वि}/उभ{नपुं}{6;द्वि}/उभ{नपुं}{7;द्वि}/उभ{पुं}{6;द्वि}/उभ{पुं}{7;द्वि}/उभ{नपुं}{6;द्वि}/उभ{नपुं}{7;द्वि}/उभा{स्त्री}{6;द्वि}/उभा{स्त्री}{7;द्वि}/उभा{स्त्री}{6;द्वि}/उभा{स्त्री}{7;द्वि}
उभ{पुं}{6;द्वि}
-
-
विशेषणम् 21
-
दोनों
of_two
सेनयोः
सेनयोरुभयोर्मध्ये
सेना{स्त्री}{6;द्वि}/सेना{स्त्री}{7;द्वि}
सेना{स्त्री}{6;द्वि}
-
-
षष्ठीसम्बन्धः 22
-
सेनाओं_के
of_the_armies
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLGLLGGG
मध्ये
-
मध्य{पुं}{7;एक}/मध्य{नपुं}{1;द्वि}/मध्य{नपुं}{2;द्वि}/मध्य{नपुं}{7;एक}/मध्या{स्त्री}{1;द्वि}/मध्या{स्त्री}{2;द्वि}
मध्य{पुं}{7;एक}
-
-
अधिकरणम् 23
-
बीच_में
in_between_them
स्थापय
स्थापय
स्था1_णिच्{कर्तरि;लोट्;म;एक;परस्मैपदी;ष्ठा;भ्वादिः}
स्था_णिच्{कर्तरि;लोट्;म;एक;परस्मैपदी;ष्ठा_णिच्;भ्वादिः}
-
-
-
-
खड़ा_कीजिये
place
-
-
GLL
1.17.Aयावत्
1.17.Bयावदेतान्निरीक्षेऽहं
1.17.Cयावत्{अव्य}/यावत्{नपुं}{1;एक}/यावत्{नपुं}{2;एक}
1.17.Dयावत्{अव्य}
1.17.E-
1.17.F-
1.17.Gअधिकरणम् 6
1.17.H-
1.17.Iजबतक
1.17.Jtill
1.17.K-
1.17.Lजश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
1.17.MGLGGLGGG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 6
-
मैं
I
अवस्थितान्
-
अवस्थित{पुं}{2;बहु}
अव_स्था{कृत्_प्रत्ययः:क्त;अव_ष्ठा;भ्वादिः;पुं}{2;बहु}
-
-
विशेषणम् 5
-
युद्ध-क्षेत्र_में_डटे_हुए
arrayed_on_the_battlefield
योद्धु-कामान्
योद्धुकामानवस्थितान्
योद्धु-काम{पुं}{2;बहु}
योद्धु-काम{पुं}{2;बहु}
<योद्धु-कामान्>Bs6
योद्धुः कामः यस्य सः = योद्धुकामः तान् योद्धुकामान्
विशेषणम् 5
-
युद्ध_के_अभिलाषी
desiring_to_fight
-
-
GLGGLGLG
एतान्
-
एतद्{पुं}{2;बहु}
एतद्{पुं}{2;बहु}
-
-
कर्म 6
-
इन_को
all_these
निरीक्षे
-
निरीक्षा{स्त्री}{1;द्वि}/निरीक्षा{स्त्री}{2;द्वि}/निर्_ईक्ष्1{कर्तरि;लट्;उ;एक;आत्मनेपदी;ईक्षँ;भ्वादिः}
निर्_ईक्ष्{कर्तरि;लट्;उ;एक;आत्मनेपदी;निर्_ईक्षँ;भ्वादिः}
-
-
-
-
भली_प्रकार_देख_लूँ
carefully_observe
अस्मिन्
-
इदम्{पुं}{7;एक}/इदम्{नपुं}{7;एक}
इदम्{पुं}{7;एक}
-
-
विशेषणम् 8
-
इस
in_this
रण-समुद्यमे
-
रण-समुद्यम{पुं}{7;एक}
रण-समुद्यम{पुं}{7;एक}
<रण-समुद्यमे>T6
रणस्य समुद्यमः = रणसमुद्यमः तस्मिन् रणसमुद्यमे
अधिकरणम् 12
-
युद्धरूप_व्यापार_में
drawn_up_for_battle
मया
-
अस्मद्{3;एक}
अस्मद्{3;एक}
-
-
कर्ता 12
-
मुझे
by_me
कैः
कैर्मया
किम्{पुं}{3;बहु}/किम्{नपुं}{3;बहु}
किम्{पुं}{3;बहु}
-
-
प्रतियोगी 11
-
किन-किनके
with_whom
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLG
सह
सह
सह{अव्य}
सह{अव्य}
-
-
अनुयोगी 9
-
साथ
with
-
-
LL
योद्धव्यम्
योद्धव्यमस्मिन्रणसमुद्यमे
योद्धव्य{पुं}{2;एक}/योद्धव्य{नपुं}{1;एक}/योद्धव्य{नपुं}{2;एक}
युध्{कृत्_प्रत्ययः:तव्यत्;युधँ;दिवादिः;पुं}{2;एक}
-
-
-
-
युद्ध_करना_योग्य_है
to_engage_in_this_fight
-
-
GGGGGLLGGGG
1.18.Aदुर्-बुद्धेः
1.18.Bदुर्बुद्धेर्युद्धे
1.18.Cदुर्बुद्धि{स्त्री}{5;एक}/दुर्बुद्धि{स्त्री}{6;एक}
1.18.Dदुर्बुद्धि{स्त्री}{6;एक}
1.18.E<दुर्-बुद्धेः>Bvp
1.18.Fदुष्टा बुद्धिः यस्य सः = दुर्बुद्धिः तस्य दुर्बुद्धेः
1.18.Gविशेषणम् 2
1.18.H-
1.18.Iदुर्बुद्धि
1.18.Jevil-minded
1.18.K-
1.18.Lरेफ-सन्धिः (ससजुषो रुः (8।2।66))
1.18.MGGGGG
धार्तराष्ट्रस्य
धार्तराष्ट्रस्य
धार्तराष्ट्र{पुं}{6;एक}
धार्तराष्ट्र{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 4
-
दुर्योधन_का
of_the_son_of_Dhritarashtra
-
-
GLGGL
युद्धे
-
युद्ध{पुं}{7;एक}/युद्ध{नपुं}{1;द्वि}/युद्ध{नपुं}{2;द्वि}/युद्ध{नपुं}{7;एक}/युद्धा{स्त्री}{1;द्वि}/युद्धा{स्त्री}{2;द्वि}
युद्ध{नपुं}{7;एक}
-
-
अधिकरणम् 4
-
युद्ध_में
in_this_war
प्रिय-चिकीर्षवः
प्रियचिकीर्षवः
प्रिय-चिकीर्षु{पुं}{1;बहु}
प्रिय-चिकीर्षु{पुं}{1;बहु}
<प्रिय-चिकीर्षवः>T2
प्रियम् चिकीर्षवः = प्रियचिकीर्षवः
विशेषणम् 5
-
हित_चाहनेवाले
well_wishers
-
-
LLLGLG
ये
यद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि}
यद्{पुं}{1;बहु}
-
-
विशेषणम् 6
-
जो
whoever
-
यान्तवान्त-लोप-सन्धिः (एचोऽयवायावः (6।1।78)-लोपः शाकल्यस्य (8।3।19))
L
एते
एतेऽत्र
एता{स्त्री}{1;द्वि}/एता{स्त्री}{2;द्वि}/एतद्{पुं}{1;बहु}/एतद्{स्त्री}{1;द्वि}/एतद्{स्त्री}{2;द्वि}/एतद्{नपुं}{1;द्वि}/एतद्{नपुं}{2;द्वि}
एतद्{पुं}{1;बहु}
-
-
कर्ता 8
-
ये_(राजालोग)
those
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GGL
अत्र
-
अत्र{अव्य}
अत्र{अव्य}
-
-
अधिकरणम् 8
-
यहाँ
here
समागताः
समागताः
समागत{पुं}{1;बहु}/समागता{स्त्री}{1;बहु}/समागता{स्त्री}{2;बहु}
सम्_आङ्_गम्{कृत्_प्रत्ययः:क्त;सम्_आङ्_गमॢँ;भ्वादिः}{पुं}{1;बहु}
-
-
विशेषणम् 10
-
आये_हैं
assembled
-
-
GGLG
(तान्)
-
(तद्{पुं}{2;बहु})
(तद्){पुं}{2;बहु}
-
-
विशेषणम् 10
-
(इन)
them
योत्स्यमानान्
योत्स्यमानानवेक्षेऽहं
योत्स्यमानान्
योत्स्यमान{पुं}{2;बहु}
-
-
कर्म 12
-
युद्ध_करनेवालों_को
those_who_will_be_fighting
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GGGGLGGG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 12
-
मैं
I
अवेक्षे
-
अव_ईक्ष्1{कर्तरि;लट्;उ;एक;आत्मनेपदी;ईक्षँ;भ्वादिः}
अव_ईक्ष्{कर्तरि;लट्;उ;एक;आत्मनेपदी;अव_ईक्षँ;भ्वादिः}
-
-
-
-
देखूँगा
shall_scan
1.19.Aभारत
1.19.Bभारत
1.19.Cभारत{नपुं}{8;एक}/भारत{पुं}{8;एक}
1.19.Dभारत{पुं}{8;एक}
1.19.E-
1.19.F-
1.19.Gसम्बोध्यः 24
1.19.H-
1.19.Iहे_धृतराष्ट्र
1.19.JO_descendant_of_Bharata
1.19.K-
1.19.L-
1.19.MGLL
गुडाकेशेन
गुडाकेशेन
गुडाकेश{पुं}{3;एक}
गुडाकेश{पुं}{3;एक}
-
-
कर्ता 4
-
अर्जुन_द्वारा
by_Arjuna
गुडाका निद्रा तस्याः ईशः गुडाकेशः
-
LGGGL
एवम्
एवमुक्तो
एवम्{अव्य}
एवम्{अव्य}
-
-
क्रियाविशेषणम् 4
-
इस_प्रकार
thus
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGGG
उक्तः
-
उक्त{पुं}{1;एक}
वच्{कृत्_प्रत्ययः:क्त;वचँ;अदादिः;पुं}{1;एक}
-
-
विशेषणम् 5
-
कहे_हुए
addressed
हृषीकेशः
हृषीकेशो
हृषीकेश{पुं}{1;एक}
हृषीकेश{पुं}{1;एक}
-
-
कर्ता 21
-
श्रीकृष्णचन्द्र_ने
Lord_Krsna
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGGG
उभयोः
-
उभ{पुं}{6;द्वि}/उभ{पुं}{7;द्वि}/उभ{नपुं}{6;द्वि}/उभ{नपुं}{7;द्वि}/उभ{पुं}{6;द्वि}/उभ{पुं}{7;द्वि}/उभ{नपुं}{6;द्वि}/उभ{नपुं}{7;द्वि}/उभा{स्त्री}{6;द्वि}/उभा{स्त्री}{7;द्वि}/उभा{स्त्री}{6;द्वि}/उभा{स्त्री}{7;द्वि}
उभ{पुं}{6;द्वि}
-
-
विशेषणम् 7
-
दोनों
of_both
सेनयोः
सेनयोरुभयोर्मध्ये
सेना{स्त्री}{6;द्वि}/सेना{स्त्री}{7;द्वि}
सेना{स्त्री}{6;द्वि}
-
-
षष्ठीसम्बन्धः 8
-
सेनाओं_के
of_armies
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLGLLGGG
मध्ये
-
मध्य{पुं}{7;एक}/मध्य{नपुं}{1;द्वि}/मध्य{नपुं}{2;द्वि}/मध्य{नपुं}{7;एक}/मध्य{नपुं}{8;द्वि}/मध्या{स्त्री}{1;द्वि}/मध्या{स्त्री}{2;द्वि}/मध्या{स्त्री}{8;एक}/मध्या{स्त्री}{8;द्वि}
मध्य{पुं}{7;एक}
-
-
अधिकरणम् 14
-
बीच_में
in_the_midst_of
च{अव्य}
{अव्य}
-
-
-
-
तथा
also
-
-
L
सर्वेषाम्
सर्वेषां
सर्व{पुं}{6;बहु}/सर्व{नपुं}{6;बहु}
सर्व{पुं}{6;बहु}
-
-
विशेषणम् 11
-
सम्पूर्ण
all
-
-
GGG
महीक्षिताम्
महीक्षिताम्
महीक्षित्{पुं}{6;बहु}
महीक्षित्{पुं}{6;बहु}
-
-
उपपदसम्बन्धः 12
-
राजाओं_के_सामने
chiefs_of_the_world
महीं क्षियन्ति मह्यां क्षयन्ति वा महीक्षितः राजानः तेषाम्
-
LGLG
भीष्म-द्रोण-प्रमुखतः
भीष्मद्रोणप्रमुखतः
भीष्म-द्रोण-प्रमुखत{पुं}{1;एक}
भीष्म-द्रोण-प्रमुखत{पुं}{1;एक}
<<भीष्म-द्रोण>Di-प्रमुखतः>T6
भीष्मः च द्रोणः च भीष्मद्रोणौ = भीष्मद्रोणयोः प्रमुखे भीष्मद्रोणप्रमुखः तस्मादर्थे तसिल् भीष्मद्रोणप्रमुखतः
अधिकरणम् 14
-
भीष्म_और_द्रोणाचार्य_के_सामने
in_front_of_Bhisma_and_Drona
-
-
GGGGGLLG
रथ-उत्तमम्
रथोत्तमम्
रथ-उत्तम{पुं}{2;एक}/उत्तम{नपुं}{1;एक}/उत्तम{नपुं}{2;एक}
रथ-उत्तम{पुं}{2;एक}
<रथ-उत्तमम्>T7
रथेषु उत्तमः रथोत्तमः तम् रथोत्तमम्
कर्म 14
-
उत्तम_रथ_को
the_finest_chariot
-
-
LGGL
स्थापयित्वा
स्थापयित्वा
स्थापयित्वा
स्था_णिच्{कृत्_प्रत्ययः:क्त्वा;ष्ठा_णिच्;भ्वादिः}
-
-
पूर्वकालः 21
-
खड़ा_करके
by_placing
-
-
GLGG
पार्थ
पार्थ
पार्थ{पुं}{8;एक}
पार्थ{पुं}{8;एक}
-
-
सम्बोध्यः 19
-
हे_पार्थ
O_Partha_(son_of_Prtha)
पृथा कुन्ती तस्याः अपत्यं पार्थः
-
GL
एतान्
-
एतद्{पुं}{2;बहु}
एतद्{पुं}{2;बहु}
-
-
विशेषणम् 17
-
इन
these
समवेतान्
-
समवेत{पुं}{2;बहु}
समवेत{पुं}{2;बहु}
-
-
विशेषणम् 18
-
जुटे_हुए
assembled
कुरून्
-
कुरु{पुं}{2;बहु}
कुरु{पुं}{2;बहु}
-
-
कर्म 19
-
कौरवों_को
all_the_members_of_the_Kuru_dynasty
पश्य
पश्यैतान्समवेतान्कुरूनिति
दृश्1{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
प्रतियोगी 20
-
देख
behold
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GGGGLGGLGLL
इति
-
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 21
-
इस_प्रकार
thus
उवाच
उवाच
वच्1{कर्तरि;लिट्;उ;एक;परस्मैपदी;वचँ;अदादिः}/वच्1{कर्तरि;लिट्;प्र;एक;परस्मैपदी;वचँ;अदादिः}/ब्रू1{कर्तरि;लिट्;उ;एक;परस्मैपदी;ब्रूञ्;अदादिः}/ब्रू1{कर्तरि;लिट्;प्र;एक;परस्मैपदी;ब्रूञ्;अदादिः}
वच्{कर्तरि;लिट्;प्र;एक;परस्मैपदी;वचँ;अदादिः}
-
-
प्रतियोगी 22
-
कहा
said
-
-
LGL
(इति)
-
(इति{अव्य})
(इति){अव्य}
-
-
अनुयोगी 24
-
(इस_प्रकार)
thus
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 24
-
(तुम)
you
(शृणु)
-
(श्रु1{कर्तरि;लोट्;म;एक;परस्मैपदी;श्रु;भ्वादिः})
(श्रु){कर्तरि;लोट्;म;एक;परस्मैपदी;श्रु;भ्वादिः}
-
-
-
-
(सुनो)
hear
1.20.Aअथ
1.20.B-
1.20.Cअथ{अव्य}
1.20.Dअथ{अव्य}
1.20.E-
1.20.F-
1.20.G-
1.20.H-
1.20.Iइसके_बाद
1.20.Jnow
पार्थः
-
पार्थ{पुं}{1;एक}
पार्थ{पुं}{1;एक}
-
-
कर्ता 21
-
पृथापुत्र_अर्जुन_ने
Arjuna
तत्र
तत्रापश्यत्स्थितान्पार्थः
तत्र{अव्य}
तत्र{अव्य}
-
-
अधिकरणम् 7
-
उन
there
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / चर्त्व-सन्धिः (खरि च (8।4।55))
GGGGLGGG
उभयोः
-
उभ{पुं}{6;द्वि}/उभ{पुं}{7;द्वि}/उभ{नपुं}{6;द्वि}/उभ{नपुं}{7;द्वि}/उभ{पुं}{6;द्वि}/उभ{पुं}{7;द्वि}/उभ{नपुं}{6;द्वि}/उभ{नपुं}{7;द्वि}/उभा{स्त्री}{6;द्वि}/उभा{स्त्री}{7;द्वि}/उभा{स्त्री}{6;द्वि}/उभा{स्त्री}{7;द्वि}
उभ{पुं}{6;द्वि}
-
-
विशेषणम् 6
-
दोनों
of_both_parties
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 4
-
ही
certainly
सेनयोः
सेनयोरुभयोरपि
सेना{स्त्री}{6;द्वि}/सेना{स्त्री}{7;द्वि}
सेना{स्त्री}{6;द्वि}
-
-
अधिकरणम् 7
-
सेनाओं_में
of_the_armies
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLGLLGLL
स्थितान्
-
स्थित{पुं}{2;बहु}
स्था{कृत्_प्रत्ययः:क्त;ष्ठा;भ्वादिः;पुं}{2;बहु}
-
-
विशेषणम् 18
-
स्थित
stationed
पितॄन्
पितॄनथ
पितृ{पुं}{2;बहु}
पितृ{पुं}{2;बहु}
-
-
समुच्चितम् 18
-
ताऊ-चाचों_को
uncles_grand-uncles
-
-
LGLL
पितामहान्
पितामहान्
पितामह{पुं}{2;बहु}
पितामह{पुं}{2;बहु}
-
-
समुच्चितम् 18
-
दादों-परदादों_को
great_grand-uncles_grandfathers
-
-
LGLG
आचार्यान्
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा
आचार्य{पुं}{2;बहु}
आचार्य{पुं}{2;बहु}
-
-
समुच्चितम् 18
-
गुरुओं_को
teachers
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34))
GGGGLGGGGGGGLGLG
मातुलान्
-
मातुल{पुं}{2;बहु}
मातुल{पुं}{2;बहु}
-
-
समुच्चितम् 18
-
मामाओं_को
maternal_uncles
भ्रातॄन्
-
भ्रातृ{पुं}{2;बहु}
भ्रातृ{पुं}{2;बहु}
-
-
समुच्चितम् 18
-
भाइयों_को
brothers_and_cousins
पुत्रान्
-
पुत्र{पुं}{2;बहु}
पुत्र{पुं}{2;बहु}
-
-
समुच्चितम् 18
-
पुत्रों_को
sons_and_nephews
पौत्रान्
-
पौत्र{पुं}{2;बहु}
पौत्र{पुं}{2;बहु}
-
-
समुच्चितम् 18
-
पौत्रों_को
grandsons
पुत्राणां पुत्राः पौत्राः तान्
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
-
-
तथा
too
सखीन्
-
सखि{पुं}{2;बहु}
सखि{पुं}{2;बहु}
-
-
समुच्चितम् 18
-
मित्रों_को
friends
श्वशुरान्
श्वशुरान्सुहृदश्चैव
श्वशुर{पुं}{2;बहु}
श्वशुर{पुं}{2;बहु}
-
-
समुच्चितम् 18
-
ससुरों_को
fathers-in-law
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
LLGLLGGL
-
च{अव्य}
{अव्य}
-
-
कर्म 21
-
और
even_so
सुहृदः
-
सुहृद्{पुं}{1;बहु}/सुहृद्{पुं}{2;बहु}/सुहृद्{पुं}{5;एक}/सुहृद्{पुं}{6;एक}/सुहृद्{स्त्री}{1;बहु}/सुहृद्{स्त्री}{2;बहु}/सुहृद्{स्त्री}{5;एक}/सुहृद्{स्त्री}{6;एक}/सुहृद{पुं}{1;एक}
सुहृद्{पुं}{2;बहु}
-
-
समुच्चितम् 18
-
सुहृदों_को
well-wishers
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 19
-
भी
as_well
अपश्यत्
-
दृश्1{कर्तरि;लङ्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लङ्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देखा
saw
1.21.Aतान्
1.21.Bतान्समीक्ष्य
1.21.Cतद्{पुं}{2;बहु}
1.21.Dतद्{पुं}{2;बहु}
1.21.E-
1.21.F-
1.21.Gविशेषणम् 2
1.21.H-
1.21.Iउन
1.21.Jall_of_them
1.21.K-
1.21.L-
1.21.MGGGL
अवस्थितान्
-
अवस्थित{पुं}{2;बहु}
अव_स्था{कृत्_प्रत्ययः:क्त;अव_ष्ठा;भ्वादिः;पुं}{2;बहु}
-
-
विशेषणम् 4
-
उपस्थित
present_there
सर्वान्
सर्वान्बन्धूनवस्थितान्
सर्व{पुं}{2;बहु}
सर्व{पुं}{2;बहु}
-
-
विशेषणम् 4
-
सम्पूर्ण
all
-
-
GGGGLGLG
बन्धून्
-
बन्धु{पुं}{2;बहु}
बन्धु{पुं}{2;बहु}
-
-
कर्म 5
-
बन्धुओं_को
the_relatives
समीक्ष्य
-
सम्_ईक्ष्1{कृत्_प्रत्ययः:ल्यप्;ईक्षँ;भ्वादिः}
सम्_ईक्ष्{कृत्_प्रत्ययः:ल्यप्;सम्_ईक्षँ;भ्वादिः}
-
-
पूर्वकालः 13
-
देखकर
after_seeing
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
विशेषणम् 7
-
वे
he
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
L
कौन्तेयः
कौन्तेयः
कौन्तेय{पुं}{1;एक}
कौन्तेय{पुं}{1;एक}
-
-
कर्ता 13
-
कुन्तीपुत्र_अर्जुन
the_son_of_Kunti
कुन्त्याः पुत्रः कौन्तेयः
-
GGG
परया
परयाविष्टो
परा{स्त्री}{3;एक}/परा{स्त्री}{3;एक}
परा{स्त्री}{3;एक}
-
-
विशेषणम् 9
-
अत्यन्त
with_deep
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLGGG
कृपया
कृपया
कृपा{स्त्री}{3;एक}
कृपा{स्त्री}{3;एक}
-
-
कर्ता 10
-
करुणा_से
with_compassion
-
-
LLG
आविष्टः
-
आविष्ट{पुं}{1;एक}
आङ्_विष्{कृत्_प्रत्ययः:क्त;आङ्_विषॢँ;जुहोत्यादिः;पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 13
-
युक्त_होकर
overwhelmed_by
विषीदन्
विषीदन्निदमब्रवीत्
विषीदन्
वि_सद्{कृत्_प्रत्ययः:शतृ;वि_षदॢँ;भ्वादिः;पुं}{1;एक}
-
-
समानकालः 13
-
शोक_करते_हुए
in_sorrow
-
ङमुडागम-सन्धिः (ङमो ह्रस्वादचि ङमुण्नित्यम् (8।3।32))
LGGLGGLG
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{2;एक}
-
-
कर्म 13
-
यह_(वचन)
thus
अब्रवीत्
-
ब्रू1{कर्तरि;लङ्;प्र;एक;परस्मैपदी;ब्रूञ्;अदादिः}
ब्रू{कर्तरि;लङ्;प्र;एक;परस्मैपदी;ब्रूञ्;अदादिः}
-
-
-
-
बोले
spoke
1.22.Aकृष्ण
1.22.Bकृष्ण
1.22.Cकृष्ण{पुं}{8;एक}/कृष्ण{नपुं}{8;एक}
1.22.Dकृष्ण{पुं}{8;एक}
1.22.E-
1.22.F-
1.22.Gसम्बोध्यः 9
1.22.H-
1.22.Iहे_कृष्ण
1.22.JO_Krsna
1.22.K-
1.22.L-
1.22.MGL
समुपस्थितम्
समुपस्थितम्
समुपस्थित{पुं}{2;एक}/समुपस्थित{नपुं}{1;एक}/समुपस्थित{नपुं}{2;एक}
सम्_उप_स्था{कृत्_प्रत्ययः:क्त;सम्_उप_ष्ठा;भ्वादिः;पुं}{2;एक}
-
-
विशेषणम् 3
-
डटे_हुए
arrayed_for_battle
-
-
GLGLL
युयुत्सुम्
युयुत्सुं
युयुत्सु{पुं}{2;एक}
युयुत्सु{पुं}{2;एक}
-
-
विशेषणम् 5
-
युद्ध_के_अभिलाषी
all_in_fighting_spirit
-
-
LGG
इमम्
-
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
विशेषणम् 5
-
इस
all_these
स्व-जनम्
स्वजनं
स्व-जन{पुं}{2;एक}
स्व-जन{पुं}{2;एक}
<स्व-जनं>T6
स्वस्य जनः = स्वजनः तम् स्वजनम्
कर्म 6
-
स्वजन_समुदाय_को
kinsmen
-
-
LLG
दृष्ट्वा
दृष्ट्वेमं
दृश्1{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
दृश्{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
-
-
पूर्वकालः 9
-
देखकर
as_I_see
-
गुण-सन्धिः (आद्गुणः (6।1।87))
GGG
मम
मम
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 8
-
मेरे
my
-
-
GL
गात्राणि
गात्राणि
गात्र{नपुं}{1;बहु}/गात्र{नपुं}{2;बहु}/गात्र{नपुं}{8;बहु}
गात्र{नपुं}{1;बहु}
-
-
कर्ता 9
-
अंग
limbs
-
-
GGL
सीदन्ति
सीदन्ति
सीदत्{नपुं}{1;बहु}/सीदत्{नपुं}{2;बहु}/सीदत्{नपुं}{8;बहु}/सीदन्ती{स्त्री}{8;एक}/सद्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;षदॢँ;भ्वादिः}/सद्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;षदॢँ;तुदादिः}
सद्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;षदॢँ;भ्वादिः}
-
-
-
-
शिथिल_हुए_जा_रहे_हैं
give_way
-
-
GGL
च{अव्य}
{अव्य}
-
-
-
-
और
and
-
-
L
मुखम्
मुखं
मुख{पुं}{2;एक}/मुख{नपुं}{1;एक}/मुख{नपुं}{2;एक}
मुख{नपुं}{1;एक}
-
-
कर्ता 12
-
मुख
mouth
-
-
LG
परिशुष्यति
परिशुष्यति
परि_शुष्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;शुषँ;दिवादिः}
परि_शुष्{कर्तरि;लट्;प्र;एक;परस्मैपदी;परि_शुषँ;दिवादिः}
-
-
-
-
सूखा_जा_रहा_है
getting_parched
-
-
LLGLL
-
च{अव्य}
{अव्य}
-
-
-
-
तथा
nay
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 15
-
मेरे
my
-
-
G
शरीरे
शरीरे
शरीर{नपुं}{1;द्वि}/शरीर{नपुं}{2;द्वि}/शरीर{नपुं}{7;एक}
शरीर{नपुं}{7;एक}
-
-
अधिकरणम् 19
-
शरीर_में
through_the_body
-
-
LGG
वेपथुः
वेपथुश्च
वेपथु{पुं}{1;एक}
वेपथु{पुं}{1;एक}
-
-
समुच्चितम् 18
-
कम्प
a_shiver
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GLGL
रोम-हर्षः
रोमहर्षश्च
रोमन्-हर्ष{पुं}{1;एक}
रोमन्-हर्ष{पुं}{1;एक}
<रोम-हर्षः>T6
रोम्णः हर्षः = रोमहर्षः
समुच्चितम् 18
-
रोमांच
hair_stands_on_end
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GLGGL
-
च{अव्य}
{अव्य}
-
-
कर्ता 19
-
एवं
and
जायते
जायते
जन्3{कर्तरि;लट्;प्र;एक;आत्मनेपदी;जनीँ;दिवादिः}
जन्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;जनीँ;दिवादिः}
-
-
-
-
हो_रहा_है
is_taking_place
-
-
GLG
1.23.Aहस्तात्
1.23.Bहस्तात्त्वक्चैव
1.23.Cहस्त{पुं}{5;एक}
1.23.Dहस्त{पुं}{5;एक}
1.23.E-
1.23.F-
1.23.Gअपादानम् 3
1.23.H-
1.23.Iहाथ_से
1.23.Jfrom_my_hand
1.23.K-
1.23.Lचर्त्व-सन्धिः (खरि च (8।4।55)) / चर्त्व-सन्धिः (खरि च (8।4।55)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
1.23.MGGGGL
गाण्डीवम्
गाण्डीवं
गाण्डीव{पुं}{2;एक}
गाण्डीव{पुं}{1;एक}
-
-
कर्ता 3
-
गाण्डीव_धनुष
the_bow_of_Arjuna
-
-
GGG
स्रंसते
स्रंसते
स्रंस्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;स्रंसुँ;भ्वादिः}
स्रंस्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;स्रंसुँ;भ्वादिः}
-
-
-
-
गिर_रहा_है
slips
-
-
GLG
-
च{अव्य}
{अव्य}
-
-
-
-
और
and
त्वक्
-
त्वच्{स्त्री}{1;एक}
त्वच्{स्त्री}{1;एक}
-
-
कर्ता 7
-
त्वचा
my_skin
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 5
-
भी
certainly
परिदह्यते
परिदह्यते
परिदह्यते
परि_दह्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;परि_दहँ;भ्वादिः}
-
-
-
-
बहुत_जल_रही_है
burns_all_over
-
-
LLGLG
च{अव्य}
{अव्य}
-
-
-
-
तथा
and
-
-
L
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 10
-
मेरा
my
-
-
G
मनः
मनः
मनस्{नपुं}{1;एक}/मनस्{नपुं}{2;एक}
मनस्{नपुं}{1;एक}
-
-
कर्ता 13
-
मन
mind
-
-
LG
भ्रमति
भ्रमतीव
भ्रम्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भ्रमुँ;भ्वादिः}/भ्रम्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;भ्रमुँ;दिवादिः}
भ्रम्{कर्तरि;लट्;प्र;एक;परस्मैपदी;भ्रमुँ;भ्वादिः}
-
-
प्रतियोगी 12
-
भ्रमित
is_whirling
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGL
इव
-
इव{अव्य}
इव{अव्य}
-
-
अनुयोगी 13
-
सा
as_it_were
(भवति)
-
(भवत्{पुं}{7;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(हो_रहा_है)
is_becoming
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 18
-
(मैं)
I
अवस्थातुम्
-
अवस्थातुम्
अव_स्था{कृत्_प्रत्ययः:तुमुन्;अव_ष्ठा;भ्वादिः}
-
-
कर्तृसमानाधिकरणम् 18
-
खड़ा_रहने_को
hold_myself_steady
च{अव्य}
{अव्य}
-
-
-
-
भी
and
-
-
L
न{अव्य}
{अव्य}
-
-
सम्बन्धः 18
-
नहीं
nor
-
-
L
शक्नोमि
शक्नोम्यवस्थातुं
शक्1{कर्तरि;लट्;उ;एक;परस्मैपदी;शकॢँ;स्वादिः}
शक्{कर्तरि;लट्;उ;एक;परस्मैपदी;शकॢँ;स्वादिः}
-
-
-
-
समर्थ_हूँ
am_I_able
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGLGGG
1.24.Aकेशव
1.24.Bकेशव
1.24.Cकेशव{पुं}{8;एक}
1.24.Dकेशव{पुं}{8;एक}
1.24.E-
1.24.F-
1.24.Gसम्बोध्यः 6
1.24.H-
1.24.Iहे_केशव
1.24.JO_killer_of_the_demon_Kesi_(Krsna)
1.24.K-
1.24.L-
1.24.MGLL
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 6
-
(मैं)
I
निमित्तानि
निमित्तानि
निमित्त{नपुं}{1;बहु}/निमित्त{नपुं}{2;बहु}
निमित्त{नपुं}{2;बहु}
-
-
कर्म 6
-
लक्षणों_को
omens
-
-
GGGL
च{अव्य}
{अव्य}
-
-
-
-
भी
also
-
-
L
विपरीतानि
विपरीतानि
विपरीत{नपुं}{1;बहु}/विपरीत{नपुं}{2;बहु}
विपरीत{नपुं}{2;बहु}
-
-
कर्मसमानाधिकरणम् 6
-
विपरीत_ही
just_the_opposite
-
-
LLGGL
पश्यामि
पश्यामि
दृश्1{कर्तरि;लट्;उ;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लट्;उ;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देख_रहा_हूँ
see
-
-
GGL
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 14
-
(मैं)
I
आहवे
-
आहव{पुं}{7;एक}
आहव{पुं}{7;एक}
-
-
अधिकरणम् 10
-
युद्ध_में
in_battle
स्व-जनम्
स्वजनमाहवे
स्व-जन{पुं}{2;एक}
स्व-जन{पुं}{2;एक}
<स्व-जनम्>T6
स्वस्य जनः = स्वजनः तम् स्वजनम्
कर्म 10
-
स्वजन_समुदाय_को
my_kinsmen
-
-
LLGGLG
हत्वा
हत्वा
हन्1{कृत्_प्रत्ययः:क्त्वा;हनँ;अदादिः}
हन्{कृत्_प्रत्ययः:क्त्वा;हनँ;अदादिः}
-
-
पूर्वकालः 14
-
मारकर
in_killing
-
-
GG
श्रेयः
श्रेयोऽनुपश्यामि
श्रेय{पुं}{1;एक}/श्रेयस्{नपुं}{1;एक}/श्रेयस्{नपुं}{2;एक}
श्रेयस्{नपुं}{2;एक}
-
-
कर्म 14
-
कल्याण
any_good
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGLGGL
च{अव्य}
{अव्य}
-
-
-
-
भी
also
-
-
L
न{अव्य}
{अव्य}
-
-
सम्बन्धः 14
-
नहीं
nor
-
-
L
अनुपश्यामि
-
अनु_दृश्1{कर्तरि;लट्;उ;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
अनु_दृश्{कर्तरि;लट्;उ;एक;परस्मैपदी;अनु_दृशिँर्;भ्वादिः}
-
-
-
-
देखता
see
1.25.Aकृष्ण
1.25.Bकृष्ण
1.25.Cकृष्ण{पुं}{8;एक}/कृष्ण{नपुं}{8;एक}
1.25.Dकृष्ण{पुं}{8;एक}
1.25.E-
1.25.F-
1.25.Gसम्बोध्यः 5
1.25.H-
1.25.Iहे_कृष्ण
1.25.JO_Krsna
1.25.K-
1.25.L-
1.25.MGL
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 5
-
(मैं)
I
न{अव्य}
{अव्य}
-
-
सम्बन्धः 5
-
nor
-
-
L
विजयम्
विजयं
विजय{पुं}{2;एक}
विजय{पुं}{2;एक}
-
-
कर्म 5
-
विजय
victory
-
-
LLG
काङ्क्षे
काङ्क्षे
काङ्क्षा{स्त्री}{1;द्वि}/काङ्क्षा{स्त्री}{2;द्वि}
काङ्क्ष्{कर्तरि;लट्;उ;एक;आत्मनेपदी;काक्षिँ;भ्वादिः}
-
-
-
-
चाहता_हूँ
covet
-
-
GG
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
-
L
न{अव्य}
{अव्य}
-
-
सम्बन्धः 11
-
nor
-
-
L
राज्यम्
राज्यं
राज्य{पुं}{2;एक}/राज्य{नपुं}{1;एक}/राज्य{नपुं}{2;एक}
राज्य{नपुं}{2;एक}
-
-
समुच्चितम् 10
-
राज्य
kingdom
-
-
GG
सुखानि
सुखानि
सुख{नपुं}{1;बहु}/सुख{नपुं}{2;बहु}
सुख{नपुं}{2;बहु}
-
-
समुच्चितम् 10
-
सुखों_को
pleasures
-
-
LGL
च{अव्य}
{अव्य}
-
-
कर्म 11
-
तथा
also
-
-
L
(काङ्क्षे)
-
(काङ्क्षा{स्त्री}{1;द्वि}/काङ्क्षा{स्त्री}{2;द्वि})
(काङ्क्ष्){कर्तरि;लट्;उ;एक;आत्मनेपदी;काक्षिँ;भ्वादिः}
-
-
-
-
(चाहता_हूँ)
covet
गोविन्द
गोविन्द
गोविन्द{पुं}{8;एक}
गोविन्द{पुं}{8;एक}
-
-
सम्बोध्यः 20
-
हे_गोविन्द
O_Krsna
-
-
GGL
नः
नो
नस्{स्त्री}{1;एक}/अस्मद्{2;बहु}/अस्मद्{4;बहु}/अस्मद्{6;बहु}
अस्मद्{6;बहु}
-
-
षष्ठीसम्बन्धः 16
-
हमें
to_us
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
G
राज्येन
राज्येन
राज्य{नपुं}{3;एक}
राज्य{नपुं}{3;एक}
-
-
अन्यतरः 16
-
राज्य_से
will_kingdom
-
-
GGL
किम्
किं
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{1;एक}
-
-
कर्ता 20
-
क्या
what_use
-
-
G
वा
वा
वा{अव्य}
वा{अव्य}
-
-
करणम् 20
-
अथवा
or
-
-
G
भोगैः
भोगैर्जीवितेन
भोग{पुं}{3;बहु}/भोग{नपुं}{3;बहु}
भोग{पुं}{3;बहु}
-
-
अन्यतरः 16
-
भोगों_से
luxuries
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGLGL
जीवितेन
-
जीवित{पुं}{3;एक}/जीवित{नपुं}{3;एक}
जीवित{नपुं}{3;एक}
-
-
अन्यतरः 16
-
जीवन_से
even_life
किम्
किं
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{1;एक}
-
-
-
-
क्या
what
-
-
G
(सिद्ध्यति)
-
(सिद्ध्यति)
(सिध्){कर्तरि;लट्;प्र;एक;परस्मैपदी;षिधुँ;दिवादिः}
-
-
-
-
(प्रयोजन_है)
purpose_is
1.26.Aनः
1.26.Bनो
1.26.Cनस्{स्त्री}{1;एक}/अस्मद्{2;बहु}/अस्मद्{4;बहु}/अस्मद्{6;बहु}
1.26.Dअस्मद्{6;बहु}
1.26.E-
1.26.F-
1.26.Gषष्ठीसम्बन्धः 6
1.26.H-
1.26.Iहमें
1.26.Jwe
1.26.K-
1.26.Lरुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
1.26.MG
येषाम्
येषामर्थे
यद्{पुं}{6;बहु}/यद्{नपुं}{6;बहु}
यद्{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 3
-
जिनके
for_whose
-
-
GGGG
अर्थे
-
अर्थ{पुं}{7;एक}/अर्थ{नपुं}{1;द्वि}/अर्थ{नपुं}{2;द्वि}/अर्थ{नपुं}{7;एक}
अर्थ{पुं}{7;एक}
-
-
प्रयोजनम् 8
-
लिये
sake
राज्यम्
राज्यं
राज्य{पुं}{2;एक}/राज्य{नपुं}{1;एक}/राज्य{नपुं}{2;एक}
राज्य{नपुं}{1;एक}
-
-
समुच्चितम् 6
-
राज्य
kingdom
-
-
GG
भोगाः
भोगाः
भोग{पुं}{1;बहु}
भोग{पुं}{1;बहु}
-
-
समुच्चितम् 6
-
भोग
luxuries
-
-
GG
च{अव्य}
{अव्य}
-
-
कर्म 8
-
और
and
-
-
L
सुखानि
सुखानि
सुख{नपुं}{1;बहु}/सुख{नपुं}{2;बहु}
सुख{नपुं}{2;बहु}
-
-
समुच्चितम् 6
-
सुखादि
pleasures
-
-
LGL
काङ्क्षितम्
काङ्क्षितं
काङ्क्षित{पुं}{2;एक}/काङ्क्षित{नपुं}{1;एक}/काङ्क्षित{नपुं}{2;एक}
काङ्क्ष्{कृत्_प्रत्ययः:क्त;काक्षिँ;भ्वादिः;नपुं}{1;एक}
-
-
-
-
अभीष्ट_हैं
covet
-
-
GLG
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
विशेषणम् 14
-
वे
all_of_them
-
यान्तवान्त-लोप-सन्धिः (एचोऽयवायावः (6।1।78)-लोपः शाकल्यस्य (8।3।19))
G
इमे
इमेऽवस्थिता
इदम्{पुं}{1;बहु}/इदम्{स्त्री}{1;द्वि}/इदम्{स्त्री}{2;द्वि}/इदम्{नपुं}{1;द्वि}/इदम्{नपुं}{2;द्वि}
इदम्{पुं}{1;बहु}
-
-
विशेषणम् 14
-
ये_(सब)
these
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109)) / रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGGLG
आचार्याः
आचार्याः
आचार्य{पुं}{1;बहु}
आचार्य{पुं}{1;बहु}
-
-
समुच्चितम् 14
-
गुरुजन
teachers
-
-
GGG
पितरः
पितरः
पितृ{पुं}{1;बहु}/पितृ{पुं}{2;बहु}
पितृ{पुं}{1;बहु}
-
-
समुच्चितम् 14
-
ताऊ-चाचे
uncles
-
-
LLG
पुत्राः
पुत्रास्तथैव
पुत्र{पुं}{1;बहु}
पुत्र{पुं}{1;बहु}
-
-
समुच्चितम् 14
-
लड़के
sons
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GGLGL
च{अव्य}
{अव्य}
-
-
कर्ता 28
-
और
also
-
-
L
तथा_एव
-
तथैव{अव्य}
तथैव{अव्य}
-
-
-
-
उसी_प्रकार
even_so
पितामहाः
पितामहाः
पितामह{पुं}{1;बहु}
पितामह{पुं}{1;बहु}
-
-
समुच्चितम् 14
-
दादे
grand-uncles_and_great_grand-uncles
-
-
LGLG
मातुलाः
मातुलाः
मातुल{पुं}{1;बहु}/मातुला{स्त्री}{1;बहु}/मातुला{स्त्री}{2;बहु}
मातुल{पुं}{1;बहु}
-
-
समुच्चितम् 14
-
मामे
maternal_uncles
-
-
GLG
श्वशुराः
श्वशुराः
श्वशुर{पुं}{1;बहु}
श्वशुर{पुं}{1;बहु}
-
-
समुच्चितम् 14
-
ससुर
fathers-in-law
-
-
LLG
पौत्राः
पौत्राः
पौत्र{पुं}{1;बहु}
पौत्र{पुं}{1;बहु}
-
-
समुच्चितम् 14
-
पौत्र
Grand-nephews
-
-
GG
श्यालाः
श्यालाः
श्यालाः
श्याल{पुं}{1;बहु}
-
-
समुच्चितम् 14
-
साले
brothers-in-law
-
-
GG
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
-
-
तथा
and
सम्बन्धिनः
सम्बन्धिनस्तथा
सम्बन्धिन्{पुं}{1;बहु}/सम्बन्धिन्{पुं}{2;बहु}/सम्बन्धिन्{पुं}{5;एक}/सम्बन्धिन्{पुं}{6;एक}
सम्बन्धिन्{पुं}{1;बहु}
-
-
समुच्चितम् 14
-
सम्बन्धी_लोग
other_relations
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGLGLG
धनानि
धनानि
धन{नपुं}{1;बहु}/धन{नपुं}{2;बहु}
धन{नपुं}{2;बहु}
-
-
समुच्चितम् 24
-
धन
wealth
-
-
LGL
च{अव्य}
{अव्य}
-
-
कर्म 26
-
और
and
-
-
L
प्राणान्
प्राणांस्त्यक्त्वा
प्राण{पुं}{2;बहु}
प्राण{पुं}{2;बहु}
-
-
समुच्चितम् 24
-
जीवन_को_(की_आशा_को)
lives
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34))
GGGG
त्यक्त्वा
-
त्यज्1{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
त्यज्{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
-
-
पूर्वकालः 28
-
त्यागकर
staking
युद्धे
युद्धे
(युद्ध{पुं}{7;एक}/युद्ध{नपुं}{1;द्वि}/युद्ध{नपुं}{2;द्वि}/युद्ध{नपुं}{7;एक}/युद्धा{स्त्री}{1;द्वि}/युद्धा{स्त्री}{2;द्वि})
युद्ध{नपुं}{7;एक}
-
-
अधिकरणम् 28
-
युद्ध_में
on_the_battlefield
-
-
GG
अवस्थिताः
-
अवस्थित{पुं}{1;बहु}/अवस्थिता{स्त्री}{1;बहु}/अवस्थिता{स्त्री}{2;बहु}
अव_स्था{कृत्_प्रत्ययः:क्त;अव_ष्ठा;भ्वादिः;पुं}{1;बहु}
-
-
-
-
खड़े_हैं
arrayed
1.27.Aमधुसूदन
1.27.Bमधुसूदन
1.27.Cमधुसूदन{पुं}{8;एक}
1.27.Dमधुसूदन{पुं}{8;एक}
1.27.E-
1.27.F-
1.27.Gसम्बोध्यः 10
1.27.H-
1.27.Iहे_मधुसूदन
1.27.JO_killer_of_the_demon_Madhu_(Krsna)
1.27.Kमधुं सूदयतीति मधुसूदनः
1.27.L-
1.27.MLLGLL
घ्नतः
घ्नतोऽपि
घ्नत्{पुं}{2;बहु}/घ्नत्{पुं}{5;एक}/घ्नत्{पुं}{6;एक}/घ्नत्{नपुं}{5;एक}/घ्नत्{नपुं}{6;एक}
हन्{कृत्_प्रत्ययः:शतृ;हनँ;अदादिः;पुं}{1;बहु}
-
-
विशेषणम् 7
-
मारनेपर
being_killed
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LGL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 2
-
भी
even_if
त्रै-लोक्य-राज्यस्य
त्रैलोक्यराज्यस्य
त्रैलोक्य-राज्य{नपुं}{6;एक}
त्रैलोक्य-राज्य{नपुं}{6;एक}
<<त्रै-लोक्य>K1-राज्यस्य>K1
त्रयो लोकाः = त्रैलोक्यम्, त्रैलोक्यम् च तत् राज्यम् = त्रैलोक्यराज्यम् तस्य त्रैलोक्यराज्यस्य
षष्ठीसम्बन्धः 5
-
तीनों_लोकों_के_राज्य_के
for_the_sovereignty_over_the_three_worlds
-
-
GGLGGL
हेतोः
हेतोः
हेतु{पुं}{5;एक}/हेतु{पुं}{6;एक}
हेतु{पुं}{5;एक}
-
-
हेतुः 9
-
लिये
in_exchange
-
-
GG
अपि
अपि
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 5
-
भी
even
-
-
LL
एतान्
एतान्न
एतद्{पुं}{2;बहु}
एतद्{पुं}{2;बहु}
-
-
कर्म 9
-
इनको_(सबको)
all_these
-
-
GGL
-
न{अव्य}
{अव्य}
-
-
सम्बन्धः 9
-
नहीं
do_not
हन्तुम्
हन्तुमिच्छामि
हन्{तुमुन्}
हन्{कृत्_प्रत्ययः:तुमुन्;हनँ;अदादिः}
-
-
कर्म 10
-
मारना
for_killing
-
-
GGGGL
इच्छामि
-
इष्2{कर्तरि;लट्;उ;एक;परस्मैपदी;इषुँ;तुदादिः}
इष्{कर्तरि;लट्;उ;एक;परस्मैपदी;इषुँ;तुदादिः}
-
-
-
-
चाहता
wish
मही-कृते
महीकृते
मही-कृत्{पुं}{4;एक}/कृत{पुं}{7;एक}/कृत{नपुं}{1;द्वि}/कृत{नपुं}{2;द्वि}/कृत{नपुं}{7;एक}/कृता{स्त्री}{1;द्वि}/कृता{स्त्री}{2;द्वि}
मही-कृत्{पुं}{4;एक}
<मही-कृते>T6
मह्या कृते = महीकृत् तस्मै महीकृते
प्रयोजनम् 14
-
पृथ्वी_के_लिये
for_the_kingdom_here_on_earth
-
-
LGLG
किम्
किं
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{1;एक}
-
-
सम्बन्धः 14
-
क्या
what_to
-
-
G
नु
नु
नु{अव्य}
नु{अव्य}
-
-
सम्बन्धः 12
-
ही
only
-
-
L
(वक्तव्यम्_अस्ति)
-
(वच्1{कृत्_प्रत्ययः:तव्यत्;वचँ;अदादिः;नपुं}{1;एक}/ब्रू1{कृत्_प्रत्ययः:तव्यत्;ब्रूञ्;अदादिः;नपुं}{1;एक}/वच्1{कृत्_प्रत्ययः:तव्यत्;वचँ;अदादिः;नपुं}{2;एक}/ब्रू1{कृत्_प्रत्ययः:तव्यत्;ब्रूञ्;अदादिः;नपुं}{2;एक}_अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(वच्){कृत्_प्रत्ययः:तव्यत्;वचँ;अदादिः;नपुं}{1;एक}_अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(कहना)
speak_of
1.28.Aजनार्दन
1.28.B-
1.28.Cजनार्दन{पुं}{8;एक}
1.28.Dजनार्दन{पुं}{8;एक}
1.28.E-
1.28.F-
1.28.Gसम्बोध्यः 7
1.28.H-
1.28.Iहे_जनार्दन
1.28.JO_maintainer_of_all_living_entities
धार्तराष्ट्रान्
धार्तराष्ट्रान्नः
धार्तराष्ट्र{पुं}{2;बहु}
धार्तराष्ट्र{पुं}{2;बहु}
-
-
कर्म 3
-
धृतराष्ट्र_के_पुत्रों_को
the_sons_of_Dhrtarastra
-
-
GLGGG
निहत्य
निहत्य
नि_हन्1{कृत्_प्रत्ययः:ल्यप्;हनँ;अदादिः}
नि_हन्{कृत्_प्रत्ययः:ल्यप्;नि_हनँ;अदादिः}
-
-
पूर्वकालः 7
-
मारकर
slaying
-
-
LGL
नः
-
नस्{स्त्री}{1;एक}/अस्मद्{2;बहु}/अस्मद्{4;बहु}/अस्मद्{6;बहु}
अस्मद्{6;बहु}
-
-
षष्ठीसम्बन्धः 6
-
हमें
for_us
का
का
किम्{स्त्री}{1;एक}
किम्{स्त्री}{1;एक}
-
-
विशेषणम् 6
-
क्या
what
-
-
G
प्रीतिः
प्रीतिः
प्रीति{स्त्री}{1;एक}
प्रीति{स्त्री}{1;एक}
-
-
कर्ता 7
-
प्रसन्नता
happiness
-
-
GG
स्यात्
स्याज्जनार्दन
अस्2{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
होगी
will_there_be
-
जश्त्व-श्चुत्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40))
GLGLL
एतान्
-
एतद्{पुं}{2;बहु}
एतद्{पुं}{2;बहु}
-
-
विशेषणम् 9
-
इन
all_these
आततायिनः
-
आततायिन्{पुं}{1;बहु}/आततायिन्{पुं}{2;बहु}/आततायिन्{पुं}{5;एक}/आततायिन्{पुं}{6;एक}/आततायिन्{नपुं}{5;एक}/आततायिन्{नपुं}{6;एक}
आततायिन्{पुं}{2;बहु}
-
-
कर्म 10
-
आततायियों_को
desperadoes
हत्वा
-
हन्1{कृत्_प्रत्ययः:क्त्वा;हनँ;अदादिः}
हन्{कृत्_प्रत्ययः:क्त्वा;हनँ;अदादिः}
-
-
पूर्वकालः 14
-
मारकर
by_killing
अस्मान्
-
अस्मत्{पुं}{1;एक}/अस्मद्{2;बहु}
अस्मद्{2;बहु}
-
-
कर्म 14
-
हमें
us
पापम्
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः
पाप{पुं}{2;एक}/पाप{नपुं}{1;एक}/पाप{नपुं}{2;एक}
पाप{नपुं}{2;एक}
-
-
कर्मसमानाधिकरणम् 14
-
पाप
sin
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GGGGLGGGGGGGLGLG
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 12
-
ही
surely
आश्रयेत्
-
आश्रयेत्
आङ्_श्रि{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;आङ्_श्रिञ्;भ्वादिः}
-
-
-
-
लगेगा
accrue
1.29.Aतस्मात्
1.29.Bतस्मान्नार्हा
1.29.Cतस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
1.29.Dतद्{नपुं}{5;एक}
1.29.E-
1.29.F-
1.29.Gहेतुः 7
1.29.H-
1.29.Iअतएव
1.29.Jtherefore
1.29.K-
1.29.Lअनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
1.29.MGGGG
माधव
माधव
माधव{पुं}{8;एक}
माधव{पुं}{8;एक}
-
-
सम्बोध्यः 7
-
हे_माधव
O_Krsna_husband_of_the_goddess_of_fortune
-
-
GLL
वयम्
वयं
अस्मद्{1;बहु}
अस्मद्{1;बहु}
-
-
कर्ता 7
-
हम
we
-
-
LG
स्व-बान्धवान्
-
स्व-बान्धव{पुं}{2;बहु}
स्व-बान्धव{पुं}{2;बहु}
<स्व-बान्धवान्>T6
स्वस्य बान्धवः = स्वबान्धवः तान् स्वबान्धवान्
विशेषणम् 5
-
अपने_ही_बान्धव
our_relations
धार्तराष्ट्रान्
धार्तराष्ट्रान्स्वबान्धवान्
धार्तराष्ट्र{पुं}{2;बहु}
धार्तराष्ट्र{पुं}{2;बहु}
-
-
कर्म 7
-
धृतराष्ट्र_के_पुत्रों_को
the_sons_of_Dhrtarastra
-
-
GLGGLGLG
-
न{अव्य}
{अव्य}
-
-
सम्बन्धः 7
-
नहीं
never
हन्तुम्
हन्तुं
-
हन्{कृत्_प्रत्ययः:तुमुन्;हनँ;अदादिः}
-
-
कर्म 8
-
मारने_के_लिये
deserving_to_kill
-
-
GG
अर्हाः
अर्हाः
अर्ह{पुं}{1;बहु}/अर्हा{स्त्री}{1;बहु}/अर्हा{स्त्री}{2;बहु}
अर्ह्{कृत्_प्रत्ययः:अच्;अर्हँ;भ्वादिः;पुं}{1;बहु}
-
-
-
-
योग्य_हैं
deserving_to_kill
-
-
GG
हि
हि
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
certainly
-
-
L
स्व-जनम्
स्वजनं
स्व-जन{पुं}{2;एक}
स्व-जन{पुं}{2;एक}
<स्व-जनं>T6
स्वस्य जनः = स्वजनः तम् स्वजनम्
कर्म 11
-
अपने_ही_कुटुम्ब_को
our_own_kinsmen
-
-
LLG
हत्वा
हत्वा
हन्1{कृत्_प्रत्ययः:क्त्वा;हनँ;अदादिः}
हन्{कृत्_प्रत्ययः:क्त्वा;हनँ;अदादिः}
-
-
पूर्वकालः 14
-
मारकर
by_killing
-
-
GG
कथम्
कथं
कथम्{अव्य}
कथम्{अव्य}
-
-
क्रियाविशेषणम् 14
-
कैसे
how
-
-
LG
सुखिनः
सुखिनः
सुखी{नपुं}{5;एक}/सुखी{नपुं}{6;एक}/सुखिन्{पुं}{1;बहु}/सुखिन्{पुं}{2;बहु}/सुखिन्{पुं}{5;एक}/सुखिन्{पुं}{6;एक}/सुखिन्{नपुं}{5;एक}/सुखिन्{नपुं}{6;एक}
सुखिन्{पुं}{1;बहु}
-
-
कर्ता 14
-
सुखी
happy
सुखं एषां अस्तीति सुखिनः सुखवन्तः
-
LLG
स्याम
स्याम
सो1{कर्तरि;लोट्;उ;बहु;परस्मैपदी;षो;दिवादिः}/अस्2{कर्तरि;विधिलिङ्;उ;बहु;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;विधिलिङ्;उ;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
होंगे
become
-
-
GL
1.30.Aयद्यपि
1.30.Bयद्यप्येते
1.30.Cयद्यपि{अव्य}
1.30.Dयद्यपि{अव्य}
1.30.E-
1.30.F-
1.30.G-
1.30.H-
1.30.Iयद्यपि
1.30.Jeven_though
1.30.K-
1.30.Lयण्-सन्धिः (इको यणचि (6।1।77))
1.30.MGGGG
लोभ-उपहत-चेतसः
लोभोपहतचेतसः
लोभ-उपहत-चेतस्{नपुं}{5;एक}/चेतस्{नपुं}{6;एक}
लोभ-उपहत-चेतस्{पुं}{1;बहु}
<<लोभ-उपहत>T3-चेतसः>Bs6
लोभेन उपहतः = लोभोपहतः, लोभोपहतः चेतः यस्य सः = लोभोपहतचेतः तस्मात् लोभोपहतचेतसः
विशेषणम् 3
-
लोभ_से_भ्रष्टचित्त_हुए
with_their_mind_blinded_by_greed
-
-
GGLLLGLG
एते
-
एता{स्त्री}{1;द्वि}/एता{स्त्री}{2;द्वि}/एतद्{पुं}{1;बहु}/एतद्{स्त्री}{1;द्वि}/एतद्{स्त्री}{2;द्वि}/एतद्{नपुं}{1;द्वि}/एतद्{नपुं}{2;द्वि}
एतद्{पुं}{1;बहु}
-
-
कर्ता 10
-
ये_(लोग)
they
कुल-क्षय-कृतम्
कुलक्षयकृतं
कुल-क्षय-कृत्{पुं}{2;एक}/कृत{पुं}{2;एक}/कृत{नपुं}{1;एक}/कृत{नपुं}{2;एक}
कुल-क्षय-कृत्{पुं}{2;एक}
<<कुल-क्षय>T6-कृतं>T3
कुलस्य क्षयः = कुलक्षयः, कुलक्षयेण कृतम् = कुलक्षयकृतम् तं कुलक्षयकृतम्
विशेषणम् 5
-
कुल_के_नाश_से_उत्पन्न
in_destroying_their_own_race
-
-
LGLLLG
दोषम्
दोषं
दोस्{पुं}{2;एक}/दोष{पुं}{2;एक}
दोष{पुं}{2;एक}
-
-
समुच्चितम् 6
-
दोष_को
evil
-
-
GG
च{अव्य}
{अव्य}
-
-
कर्म 10
-
और
and
-
-
L
मित्र-द्रोहे
मित्रद्रोहे
मित्र-द्रोह{पुं}{7;एक}
मित्र-द्रोह{पुं}{7;एक}
<मित्र-द्रोहे>T6
मित्रस्य द्रोहः = मित्रद्रोहः तस्मिन् मित्रद्रोहे
अधिकरणम् 8
-
मित्रों_से_विरोध_करने_में
treason_to_friends
-
-
GGGG
पातकम्
पातकम्
पातक{पुं}{2;एक}/पातक{नपुं}{1;एक}/पातक{नपुं}{2;एक}
पातक{पुं}{2;एक}
-
-
समुच्चितम् 6
-
पाप_को
sin
-
-
GLL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 10
-
नहीं
shall_not
-
-
L
पश्यन्ति
पश्यन्ति
पश्यत्{नपुं}{1;बहु}/पश्यत्{नपुं}{2;बहु}/दृश्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देखते
perceive
-
-
GGL
जनार्दन
-
जनार्दन{पुं}{8;एक}
जनार्दन{पुं}{8;एक}
-
-
सम्बोध्यः 21
-
हे_जनार्दन
O_Krsna
कुल-क्षय-कृतम्
कुलक्षयकृतं
कुल-क्षय-कृत्{पुं}{2;एक}/कृत{पुं}{2;एक}/कृत{नपुं}{1;एक}/कृत{नपुं}{2;एक}
कुल-क्षय-कृत्{पुं}{2;एक}
<<कुल-क्षय>T6-कृतं>T3
कुलस्य क्षयः = कुलक्षयः, कुलक्षयेण कृतम् = कुलक्षयकृतम् तं कुलक्षयकृतम्
विशेषणम् 13
-
कुल_के_नाश_से_उत्पन्न
accruing_from_the_destruction_of_one's_family
-
-
LGLLLG
दोषम्
दोषं
दोस्{पुं}{2;एक}/दोष{पुं}{2;एक}
दोष{पुं}{2;एक}
-
-
कर्म 21
-
दोष_को
foul_deed
-
-
GG
प्रपश्यद्भिः
प्रपश्यद्भिर्जनार्दन
प्रपश्यत्{पुं}{3;बहु}/प्रपश्यत्{नपुं}{3;बहु}
प्रपश्यत्{पुं}{3;बहु}
-
-
विशेषणम् 15
-
जाननेवाले
by_those_who_can_see_clearly
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LGGGLGLL
अस्माभिः
-
अस्मद्{3;बहु}
अस्मद्{3;बहु}
-
-
कर्ता 21
-
हमको
by_us
अस्मात्
-
इदम्{पुं}{5;एक}/इदम्{नपुं}{5;एक}
इदम्{नपुं}{5;एक}
-
-
विशेषणम् 17
-
इस
from_these
पापात्
पापादस्मान्निवर्तितुम्
पाप{पुं}{5;एक}/पाप{नपुं}{5;एक}
पाप{नपुं}{5;एक}
-
-
अपादानम् 18
-
पाप_से
from_sins
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / अनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45))
GGGGLGLL
निवर्तितुम्
-
निवर्तितुम्
नि_वृत्{कृत्_प्रत्ययः:तुमुन्;नि_वृतुँ;भ्वादिः}
-
-
प्रयोजनम् 21
-
हटने_के_लिये
desisting_from_committing
कथम्
कथं
कथम्{अव्य}
कथम्{अव्य}
-
-
क्रियाविशेषणम् 21
-
क्यों
why
-
-
LG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 21
-
नहीं
should_not
-
-
L
ज्ञेयम्
ज्ञेयमस्माभिः
ज्ञेय{पुं}{2;एक}/ज्ञेय{नपुं}{1;एक}/ज्ञेय{नपुं}{2;एक}
ज्ञा{कृत्_प्रत्ययः:यत्;ज्ञा;क्र्यादिः;नपुं}{1;एक}
-
-
-
-
विचार_करना_चाहिये
think_of
-
-
GGGGG
1.31.Aकुल-क्षये
1.31.Bकुलक्षये
1.31.Cकुल-क्षय{पुं}{7;एक}/क्षय{नपुं}{1;द्वि}/क्षय{नपुं}{2;द्वि}/क्षय{नपुं}{7;एक}
1.31.Dकुल-क्षय{पुं}{7;एक}
1.31.E<कुल-क्षये>T6
1.31.Fकुलस्य क्षयः = कुलक्षयः तस्मिन् कुलक्षये
1.31.Gभावलक्षणसप्तमी_पूर्वकालः 4
1.31.H-
1.31.Iकुल_के_नाश_से
1.31.Jwith_the_destruction_of_a_family
1.31.K-
1.31.L-
1.31.MLGLG
सनातनाः
सनातनाः
सनातन{पुं}{1;बहु}
सनातन{पुं}{1;बहु}
-
-
विशेषणम् 3
-
सनातन
age-long
-
-
LGLG
कुल-धर्माः
कुलधर्माः
कुल-धर्म{पुं}{1;बहु}
कुल-धर्म{पुं}{1;बहु}
<कुल-धर्माः>T6
कुलस्य धर्मः = कुलधर्मः ते कुलधर्माः
कर्ता 11
-
कुलधर्म
family_traditions
-
-
LLGG
प्रणश्यन्ति
प्रणश्यन्ति
प्रणश्यन्ति
प्र_नश्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;प्र_णशँ;दिवादिः}
-
-
समुच्चितम् 10
-
नष्ट_हो_जाते_हैं
disappear
-
-
LGGL
धर्मे
धर्मे
धर्म{पुं}{7;एक}
धर्म{पुं}{7;एक}
-
-
कर्ता 6
-
धर्म_के
virtue
-
-
GG
नष्टे
नष्टे
नष्ट{पुं}{7;एक}/नष्ट{नपुं}{1;द्वि}/नष्ट{नपुं}{2;द्वि}/नष्ट{नपुं}{7;एक}/नष्टा{स्त्री}{1;द्वि}/नष्टा{स्त्री}{2;द्वि}
नश्{कृत्_प्रत्ययः:क्त;णशँ;दिवादिः;पुं}{7;एक}
-
-
भावलक्षणसप्तमी_पूर्वकालः 11
-
नाश_हो_जानेपर
having_been_lost
-
-
GG
कृत्स्नम्
कृत्स्नमधर्मोऽभिभवत्युत
कृत्स्न{नपुं}{1;एक}/कृत्स्न{नपुं}{2;एक}
कृत्स्न{नपुं}{2;एक}
-
-
विशेषणम् 8
-
सम्पूर्ण
entire
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGLGGLLGLL
कुलम्
कुलं
कुल{नपुं}{1;एक}/कुल{नपुं}{2;एक}
कुल{नपुं}{2;एक}
-
-
कर्म 11
-
कुल_में
race
-
-
LG
अ-धर्मः
-
अधर्म{पुं}{1;एक}
अधर्म{पुं}{1;एक}
<न-धर्मः>Tn
न धर्मः = अधर्मः
कर्ता 11
-
पाप
vice
उत
-
उत{अव्य}
उत{अव्य}
-
-
-
-
भी
and
अभिभवति
-
अभि_भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
अभि_भू{कर्तरि;लट्;प्र;एक;परस्मैपदी;अभि_भू;भ्वादिः}
-
-
समुच्चितम् 10
-
बहुत_फैल_जाता_है
takes_hold_of
1.32.Aकृष्ण
1.32.B-
1.32.Cकृष्ण{पुं}{8;एक}/कृष्ण{नपुं}{8;एक}
1.32.Dकृष्ण{पुं}{8;एक}
1.32.E-
1.32.F-
1.32.Gसम्बोध्यः 4
1.32.H-
1.32.Iहे_कृष्ण
1.32.JO_Krsna
अ-धर्म-अभिभवात्
अधर्माभिभवात्कृष्ण
अधर्मन्-अभिभव{पुं}{5;एक}
अधर्मन्-अभिभव{पुं}{5;एक}
<<न-धर्मः>Tn-अभिभवात्>T6
न धर्मः = अधर्मः, अधर्मस्य अभिभवः = अधर्माभिभवः तस्मात् अधर्माभिभवात्
हेतुः 4
-
पाप_के_अधिक_बढ़_जाने_से
with_the_preponderance_of_vice
-
चर्त्व-सन्धिः (खरि च (8।4।55))
LGGLLGGL
कुल-स्त्रियः
कुलस्त्रियः
कुल-स्त्री{स्त्री}{1;बहु}/स्त्री{स्त्री}{2;बहु}
कुल-स्त्री{स्त्री}{1;बहु}
<कुल-स्त्रियः>T6
कुलस्य स्त्री = कुलस्त्री ताः कुलस्त्रियः
कर्ता 4
-
कुल_की_स्त्रियाँ
women_of_the_family
-
-
LGLG
प्रदुष्यन्ति
प्रदुष्यन्ति
प्र_दुष्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;दुषँ;दिवादिः}
प्र_दुष्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;प्र_दुषँ;दिवादिः}
-
-
-
-
अत्यन्त_दूषित_हो_जाती_हैं
become_corrupt
-
-
LGGL
वार्ष्णेय
वार्ष्णेय
वार्ष्णेय{पुं}{8;एक}
वार्ष्णेय{पुं}{8;एक}
-
-
सम्बोध्यः 9
-
हे_वार्ष्णेय
O_descendant_of_Vrsni
वृष्णयो यादवाः तत्कुलोद्भवः वार्ष्णेयः
-
GGL
स्त्रीषु
स्त्रीषु
स्त्रीषू{स्त्री}{8;एक}
स्त्री{स्त्री}{7;बहु}
-
-
कर्ता 7
-
स्त्रियों_के
of_woman
-
-
GL
दुष्टासु
दुष्टासु
दुष्टा{स्त्री}{7;बहु}
दुष्टा{स्त्री}{7;एक}
-
-
भावलक्षणसप्तमी_पूर्वकालः 9
-
दूषित_हो_जानेपर
with_the_corruption_of_women
-
-
GGL
वर्ण-सङ्करः
वर्णसङ्करः
वर्ण-सङ्कर{पुं}{1;एक}
वर्ण-सङ्कर{पुं}{1;एक}
<वर्ण-सङ्करः>T6
वर्णस्य सङ्करः = वर्णसङ्करः
कर्ता 9
-
वर्णसङ्कर
an_intermixture_of_castes
-
-
GLGLG
जायते
जायते
जन्3{कर्तरि;लट्;प्र;एक;आत्मनेपदी;जनीँ;दिवादिः}
जन्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;जनीँ;दिवादिः}
-
-
-
-
उत्पन्न_होता_है
ensues
-
-
GLG
1.33.Aसङ्करः
1.33.Bसङ्करो
1.33.Cसङ्कर{पुं}{1;एक}
1.33.Dसङ्कर{पुं}{1;एक}
1.33.E-
1.33.F-
1.33.Gकर्ता 7
1.33.H-
1.33.Iवर्णसङ्कर
1.33.Jprogeny_due_to_promiscuity
1.33.K-
1.33.Lरुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
1.33.MGLG
कुल-घ्नानाम्
कुलघ्नानां
कुलघ्न{पुं}{6;बहु}
कुलघ्न{पुं}{6;बहु}
<कुल-घ्नानाम्>U
कुलम् घ्नन्ति इति = कुलघ्नाः तेषां कुलघ्नानाम्
समुच्चितम् 3
-
कुलघातियों_को
the_destroyers_of_the_race
-
-
LGGG
च{अव्य}
{अव्य}
-
-
षष्ठीसम्बन्धः 5
-
और
as_well_as
-
-
L
कुलस्य
कुलस्य
कुल{नपुं}{6;एक}
कुल{नपुं}{6;एक}
-
-
समुच्चितम् 3
-
कुल_को
the_race_itself
-
-
LGL
नरकाय
नरकायैव
नरक{पुं}{4;एक}/नरक{नपुं}{4;एक}
नरक{पुं}{4;एक}
-
-
प्रयोजनम् 7
-
नरक_में_ले_जाने_के_लिये
damns
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
LLGGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 7
-
ही
certainly
(भवति)
-
(भवत्{पुं}{7;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(होता_है)
become
एषाम्
-
इदम्{पुं}{6;बहु}/इदम्{नपुं}{6;बहु}
इदम्{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 9
-
इनके
of_their
लुप्त-पिण्ड-उदक-क्रियाः
लुप्तपिण्डोदकक्रियाः
लुप्त-पिण्ड-उदकक्रिय{पुं}{1;बहु}/उदकक्रिया{स्त्री}{1;बहु}/उदकक्रिया{स्त्री}{2;बहु}
लुप्त-पिण्ड-उदकक्रिया{स्त्री}{1;बहु}
<लुप्त-<<पिण्ड-उदक>Di-क्रियाः>T6>Bs6
पिण्डश्च उदकं च = पिण्डोदके, पिण्डोदकयोः क्रिया = पिण्डोदकक्रिया, लुप्ता पिण्डोदकक्रिया येषां ते = लुप्तपिण्डोदकक्रियाः
विशेषणम् 10
-
लुप्त_हुई_पिण्ड_और_जल_की_क्रियावाले
deprived_of_the_offerings_of_rice_and_water
-
-
GLGGLGLG
पितरः
पितरो
पितृ{पुं}{1;बहु}/पितृ{पुं}{2;बहु}
पितृ{पुं}{1;बहु}
-
-
कर्ता 12
-
पितरलोग
the_manes_of_their_race
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLG
हि
ह्येषां
हि{अव्य}
हि{अव्य}
-
-
सम्बन्धः 10
-
भी
also
-
यण्-सन्धिः (इको यणचि (6।1।77))
GG
पतन्ति
पतन्ति
पतत्{नपुं}{1;बहु}/पतत्{नपुं}{2;बहु}/पत्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;पतॢँ;भ्वादिः}
पत्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;पतॢँ;भ्वादिः}
-
-
-
-
अधोगति_को_प्राप्त_होते_हैं
fall
-
-
LGL
1.34.Aएतैः
1.34.B-
1.34.Cएतद्{पुं}{3;बहु}/एतद्{नपुं}{3;बहु}
1.34.Dएतद्{पुं}{3;बहु}
1.34.E-
1.34.F-
1.34.Gविशेषणम् 3
1.34.H-
1.34.Iइन
1.34.Jthrough_these
वर्ण-सङ्कर-कारकैः
वर्णसङ्करकारकैः
वर्ण-सङ्कर-कारक{पुं}{3;बहु}/कारक{नपुं}{3;बहु}
वर्ण-सङ्कर-कारक{पुं}{3;बहु}
<<वर्ण-सङ्कर>T6-कारकैः>T6
वर्णस्य सङ्करः = वर्णसङ्करः, वर्णसङ्करस्य कारकाः = वर्णसङ्करकारकाः तैः वर्णसङ्करकारकैः
विशेषणम् 3
-
वर्णसङ्करकारक
through_bringing_about_an_intermixture_of_castes
-
-
GLGLLGLG
दोषैः
दोषैरेतैः
दोष{पुं}{3;बहु}
दोष{पुं}{3;बहु}
-
-
कर्ता 9
-
दोषों_से
through_evils
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGG
कुल-घ्नानाम्
कुलघ्नानां
कुलघ्न{पुं}{6;बहु}
कुलघ्न{पुं}{6;बहु}
<कुल-घ्नानाम्>U
कुलम् घ्नन्ति इति = कुलघ्नाः तेषां कुलघ्नानाम्
षष्ठीसम्बन्धः 7
-
कुलघातियों_के
of_the_killers_of_kinsmen
-
-
LGGG
शाश्वताः
शाश्वताः
शाश्वत{पुं}{1;बहु}
शाश्वत{पुं}{1;बहु}
-
-
विशेषणम् 6
-
सनातन
age-long
शश्वत् चिरकालं भवाः शाश्वताः
-
GLG
कुल-धर्माः
कुलधर्माश्च
कुल-धर्म{पुं}{1;बहु}
कुल-धर्म{पुं}{1;बहु}
<कुल-धर्माः>T6
कुलस्य धर्मः = कुलधर्मः ते कुलधर्माः
समुच्चितम् 7
-
कुल-धर्म
caste_traditions
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LLGGL
-
च{अव्य}
{अव्य}
-
-
कर्म 9
-
और
and
जाति-धर्माः
जातिधर्माः
जाति-धर्म{पुं}{1;बहु}
जाति-धर्म{पुं}{1;बहु}
<जाति-धर्माः>T6
जातेः धर्मः = जातिधर्मः ते जातिधर्माः
समुच्चितम् 7
-
जाति-धर्म
family_customs
-
-
GLGG
उत्साद्यन्ते
उत्साद्यन्ते
उत्साद्यन्ते
उत्_सद्{कर्मणि;लट्;प्र;बहु;आत्मनेपदी;उत्_षदॢँ;भ्वादिः}
-
-
-
-
नष्ट_हो_जाते_हैं
get_extinct
-
-
GGGG
1.35.Aजनार्दन
1.35.Bजनार्दन
1.35.Cजनार्दन{पुं}{8;एक}
1.35.Dजनार्दन{पुं}{8;एक}
1.35.E-
1.35.F-
1.35.Gसम्बोध्यः 9
1.35.H-
1.35.Iहे_जनार्दन
1.35.JO_Krsna
1.35.K-
1.35.L-
1.35.MLGLL
उत्सन्न-कुल-धर्माणाम्
उत्सन्नकुलधर्माणां
उत्सन्न-कुल-धर्म{पुं}{6;बहु}
उत्सन्न-कुल-धर्म{पुं}{6;बहु}
<उत्सन्न-<कुल-धर्माणां>T6>Bs6
कुलस्य धर्मः = कुलधर्मः, उत्सन्नः कुलधर्मः येषां ते = उत्सन्नकुलधर्माः तेषाम् उत्सन्नकुलधर्माणाम्
विशेषणम् 3
-
जिनका_कुल-धर्म_नष्ट_हो_गया_है
of_those_who_have_lost_their_family_traditions
-
-
GGLLLGGG
मनुष्याणाम्
मनुष्याणां
मनुष्य{पुं}{6;बहु}
मनुष्य{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 6
-
मनुष्यों_का
of_such_men
-
-
LGGG
नरके
नरकेऽनियतं
नरक{पुं}{7;एक}/नरक{नपुं}{1;द्वि}/नरक{नपुं}{2;द्वि}/नरक{नपुं}{7;एक}
नरक{पुं}{7;एक}
-
-
अधिकरणम् 6
-
नरक_में
in_hell
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
LLGLLG
अ-नियतम्
-
अ-नियत{पुं}{2;एक}/नियत{नपुं}{1;एक}/नियत{नपुं}{2;एक}
अनियत{पुं}{1;एक}
<न-नियतं>Tn
न नियतं = अनियतं
विशेषणम् 6
-
अनिश्चित_कालतक
for_an_indefinite_period_of_time
वासः
वासो
वास{पुं}{1;एक}/वासस्{नपुं}{1;एक}/वासस्{नपुं}{2;एक}
वास{पुं}{1;एक}
-
-
कर्ता 7
-
वास
dwell
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
भवति
भवतीत्यनुशुश्रुम
भवत्{पुं}{7;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
भू{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
प्रतियोगी 8
-
होता_है
it_so_becomes
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / यण्-सन्धिः (इको यणचि (6।1।77))
LLGLLGGL
इति
-
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 9
-
ऐसा
thus
अनुशुश्रुम
-
अनुशुश्रुम
अनु_श्रु{कर्तरि;लिट्;उ;बहु;परस्मैपदी;अनु_श्रु;भ्वादिः}
-
-
-
-
सुनते_आये_हैं
hear
1.36.Aअहो
1.36.Bअहो
1.36.Cअहो{अव्य}
1.36.Dअहो{अव्य}
1.36.E-
1.36.F-
1.36.G-
1.36.H-
1.36.Iहा
1.36.Jalas
1.36.K-
1.36.L-
1.36.MLG
बत
बत
बत{अव्य}
बत{अव्य}
-
-
-
-
शोक
what_a_pity
-
-
LL
यत्
यद्राज्यसुखलोभेन
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
हेतुः 10
-
जो
though
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GGLLLGGL
वयम्
वयम्
अस्मद्{1;बहु}
अस्मद्{1;बहु}
-
-
कर्ता 7
-
हम
we
-
-
LL
महत्
महत्पापं
महत्{नपुं}{1;एक}/महत्{नपुं}{2;एक}
महत्{नपुं}{2;एक}
-
-
विशेषणम् 6
-
महान्
great
-
जश्त्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55))
LGGG
पापम्
-
पाप{पुं}{2;एक}/पाप{नपुं}{1;एक}/पाप{नपुं}{2;एक}
पाप{नपुं}{2;एक}
-
-
कर्म 7
-
पाप
sin
कर्तुम्_व्यवसिताः
कर्तुं_व्यवसिता
व्यवसित{पुं}{1;बहु}/व्यवसिता{स्त्री}{1;बहु}/व्यवसिता{स्त्री}{2;बहु}
कृ{कृत्_प्रत्ययः:तुमुन्;डुकृञ्;तनादिः}_वि_अव_सि1{कृत्_प्रत्ययः:क्त;वि_अव_षिञ्;स्वादिः;पुं}{1;बहु}
-
-
-
-
करने_को_तैयार_हो_गये_हैं
set_our_mind_on_the_commission_of
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
राज्य-सुख-लोभेन
-
राज्य-सुख-लोभ{पुं}{3;एक}/लोभ{नपुं}{3;एक}
राज्य-सुख-लोभ{पुं}{3;एक}
<<राज्य-सुख>T6-लोभेन>T7
राज्यस्य सुखम् = राज्यसुखम्, राज्यसुखे लोभः = राज्यसुखलोभः तेन राज्यसुखलोभेन
हेतुः 10
-
राज्य_और_सुख_के_लोभ_से
due_to_lust_for_throne_and_enjoyment
स्व-जनम्
स्वजनमुद्यताः
स्व-जन{पुं}{2;एक}
स्व-जन{पुं}{2;एक}
<स्व-जनम्>T6
स्वस्य जनः = स्वजनः तम् स्वजनम्
कर्म 10
-
स्वजनों_को
our_own_kinsmen
-
-
LLGGLG
हन्तुम्_उद्यताः
हन्तुं
उद्यत{पुं}{1;बहु}/उद्यता{स्त्री}{1;बहु}/उद्यता{स्त्री}{2;बहु}
हन्{कृत्_प्रत्ययः:तुमुन्;हनँ;अदादिः}_उद्_यम्2{कृत्_प्रत्ययः:क्त;उद्_यमँ;भ्वादिः;पुं}{1;बहु}
-
-
-
-
मारने_के_लिये_उद्यत_हो_गये_हैं
are_intent_on_killing
-
-
GG
1.37.Aयदि
1.37.Bयदि
1.37.Cयदि{अव्य}
1.37.Dयदि{अव्य}
1.37.E-
1.37.F-
1.37.Gसम्बन्धः 9
1.37.H-
1.37.Iयदि
1.37.Jif
1.37.K-
1.37.L-
1.37.MLL
माम्
मामप्रतीकारमशस्त्रं
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
विशेषणम् 4
-
मुझ
unto_me
-
-
GGLGGGLGG
अ-शस्त्रम्
-
अ-शस्त्र{पुं}{2;एक}/शस्त्र{नपुं}{1;एक}/शस्त्र{नपुं}{2;एक}
-शस्त्र{पुं}{2;एक}
<न-शस्त्रं>Bsmn
न विद्यन्ते शस्त्राणि यस्य सः = अशस्त्रं तं अशस्त्रम्
विशेषणम् 4
-
शस्त्ररहित
unarmed
अ-प्रतीकारम्
-
अ-प्रतीकार{पुं}{2;एक}
-प्रतीकार{पुं}{2;एक}
<न-प्रतीकारम्>Bsmn
न विद्यते प्रतीकारः यस्य सः = अप्रतीकारः तं अप्रतीकारम्
कर्म 8
-
सामना_न_करनेवाले_को
unresisting
शस्त्र-पाणयः
शस्त्रपाणयः
शस्त्र-पाणि{पुं}{1;बहु}
शस्त्र-पाणि{पुं}{1;बहु}
<शस्त्र-पाणयः>Bv
शस्त्रम् पाणौ येषां ते = शस्त्रपाणयः
विशेषणम् 6
-
शस्त्र_हाथ_में_लिये_हुए
armed_with_weapons
-
-
GLGLG
धार्तराष्ट्राः
धार्तराष्ट्रा
धार्तराष्ट्र{पुं}{1;बहु}
धार्तराष्ट्र{पुं}{1;बहु}
-
-
कर्ता 8
-
धृतराष्ट्र_के_पुत्र
the_sons_of_Dhrtarastra
धृतराष्ट्रस्य अपत्यानि धार्तराष्ट्राः
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GLGG
रणे
रणे
रण{पुं}{7;एक}/रण{नपुं}{1;द्वि}/रण{नपुं}{2;द्वि}/रण{नपुं}{7;एक}
रण{नपुं}{7;एक}
-
-
अधिकरणम् 8
-
रण_में
in_battle
-
-
LG
हन्युः
हन्युस्तन्मे
हन्1{कर्तरि;विधिलिङ्;प्र;बहु;परस्मैपदी;हनँ;अदादिः}
हन्{कर्तरि;विधिलिङ्;प्र;बहु;परस्मैपदी;हनँ;अदादिः}
-
-
प्रतियोगी 1
-
मार_डालें
kill
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / अनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45))
GGGG
(तर्हि)
-
(तर्हि{अव्य})
(तर्हि){अव्य}
-
-
अनुयोगी 13
-
(तो)
then
तत्
-
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
कर्ता 13
-
वह
that
मे
-
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 12
-
मेरे_लिये
for_me
क्षेमतरम्
क्षेमतरं
क्षेमतर{पुं}{2;एक}/क्षेमतर{नपुं}{1;एक}/क्षेमतर{नपुं}{2;एक}
क्षेमतर{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 13
-
अधिक_कल्याण-कारक
better
-
-
GLLG
भवेत्
भवेत्
भू1{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
भू{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
होगा
would_be
-
-
LG
1.38.Aसङ्ख्ये
1.38.Bसङ्ख्ये
1.38.Cसङ्ख्य{नपुं}{1;द्वि}/सङ्ख्य{नपुं}{2;द्वि}/सङ्ख्य{नपुं}{7;एक}/सङ्ख्या{स्त्री}{1;द्वि}/सङ्ख्या{स्त्री}{2;द्वि}
1.38.Dसङ्ख्य{नपुं}{7;एक}
1.38.E-
1.38.F-
1.38.Gअधिकरणम् 2
1.38.H-
1.38.Iरणभूमि_में
1.38.Jon_the_battlefield
1.38.K-
1.38.L-
1.38.MGG
शोक-संविग्न-मानसः
शोकसंविग्नमानसः
शोक-संविग्न-मानस{पुं}{1;एक}
शोक-संविग्न-मानस{पुं}{1;एक}
<<शोक-संविग्न>T3-मानसः>Bs6
शोकेन संविग्नः = शोकसंविग्नः, शोकसंविग्नः मानसम् यस्य सः = शोकसंविग्नमानसः
विशेषणम् 3
-
शोक_से_उद्विग्न_मनवाला
whose_mind_was_agitated_by_grief
-
-
GLGGGGLG
अर्जुनः
-
अर्जुन{पुं}{1;एक}
अर्जुन{पुं}{1;एक}
-
-
कर्ता 10
-
अर्जुन
Arjuna
एवम्
एवमुक्त्वार्जुनः
एवम्{अव्य}
एवम्{अव्य}
-
-
क्रियाविशेषणम् 5
-
इस_प्रकार
thus
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGGLG
उक्त्वा
-
वच्1{कृत्_प्रत्ययः:क्त्वा;वचँ;अदादिः}
वच्{कृत्_प्रत्ययः:क्त्वा;वचँ;अदादिः}
-
-
पूर्वकालः 10
-
कहकर
having_spoken
स-शरम्
सशरं
स-शर{पुं}{2;एक}/शर{नपुं}{1;एक}/शर{नपुं}{2;एक}
-शर{पुं}{2;एक}
<स-शरं>BvS
शरेण सहितम् = सशरम्
विशेषणम् 7
-
बाणसहित
along_with_arrows
-
-
LLG
चापम्
चापं
चाप{पुं}{2;एक}/चाप{नपुं}{1;एक}/चाप{नपुं}{2;एक}
चाप{नपुं}{2;एक}
-
-
कर्म 8
-
धनुष_को
the_bow
-
-
GG
विसृज्य
विसृज्य
वि_सृज्1{कृत्_प्रत्ययः:ल्यप्;सृजँ;दिवादिः}/वि_सृज्2{कृत्_प्रत्ययः:ल्यप्;सृजँ;तुदादिः}
वि_सृज्{कृत्_प्रत्ययः:ल्यप्;वि_सृजँ;तुदादिः}
-
-
पूर्वकालः 10
-
त्यागकर
having_cast_aside
-
-
LGL
रथ-उपस्थे
रथोपस्थ
रथ-उपस्थ{पुं}{7;एक}/उपस्थ{नपुं}{1;द्वि}/उपस्थ{नपुं}{2;द्वि}/उपस्थ{नपुं}{7;एक}
रथ-उपस्थ{पुं}{7;एक}
<रथ-उपस्थे>T6
रथस्य उपस्थः = रथोपस्थः तस्मिन् रथोपस्थे
अधिकरणम् 10
-
रथ_के_पिछले_भाग_में
the_hinder_part_of_his_chariot
-
-
LGGL
उपाविशत्
उपाविशत्
उप_विश्1{कर्तरि;लङ्;प्र;एक;परस्मैपदी;विशँ;तुदादिः}
उप_विश्{कर्तरि;लङ्;प्र;एक;परस्मैपदी;उप_विशँ;तुदादिः}
-
-
-
-
बैठ_गया
sat_down
-
-
LGLL