;METADATA
;title{टीकासर्वस्व}
;author{वन्द्यघटीयसर्वानन्द}
;bookFullName{नामलिङ्गानुशासनं श्रीमदमरसिंहविरचितं वन्द्यघटीयसर्वान्दन्दप्रणीतया टीकासर्वस्वाख्यया व्याख्यया समेतम्}
;bookSeriesDetails{अनन्तशयनसंस्कृतग्रन्थावलिः ग्रन्थाङ्कः ३८, ४३, ५१, ५२}
;editor{T. Gaṇapati Śāstrī}
;editorQualifications{Curator of the Department for the publication of Sanskrit manuscripts, Trivandrum}
;publisher{Published under the authority of the Government of His Highness the Maharajah of Travancore}
;pressDetails{The Travancore Government Press}
;publicationYear{1914, 1915, 1917, 1917 A.D.}
;dataEntryBy{Dr. Dhaval Patel}
;dataEntryEmail{drdhaval2785@gmail.com}
;proofReadBy{Mr. Nagabhushana Rao}
;proofReaderEmail{knbrao@gmail.com}
;annotatedBy{}
;annotatorEmail{}
;version{0.1.0}
;projectDetails{This project is aimed at creating a database and related software tools to access Indian koshas, both online and offline. The project is funded by generous donation of Shree Ramkrishna Knowledge Fondation, Surat.}
;projectWebPage{http://github.com/sanskrit-kosha/kosha}
;emailTo{drdhaval2785@gmail.com}
;description{}
;shortCode{ATSS}
;funding{Shree Ramkrishna Knowledge Foundation.}
;licence{GNU GPL v3.0}
;credits{1. SRKKF for funding. 2. Google OCR for providing us raw OCR data to work with. 3. www.archive.org for providing us the scanned book to digitize. 4. Dr. Dhaval Patel for spending time to type the data. 5. Mr. Nagabhushana Rao (www.andhrabharati.com) for spending his valuable time to proofread the data.}
;dataFormatDetails{See https://github.com/sanskrit-kosha/kosha/blob/master/docs/annotation_thoughts.md for details.}
;editorialChanges{}
;nymic{mixed}
;pagenum{true}
;linenum{false}
;chapterArrangements{kanda holds varga, which holds subvarga.}
;newVerseNumbersAtChangeOf{varga}
;newLineNumbersAtChangeOf{varga}
;version0.0.1{07 December 2020}
;version0.0.2{23 December 2020}
;version0.0.3{14 January 2021}
;version0.0.4{14 January 2021}
;version0.1.0{14 January 2021}
;version0.2.0{}
;version0.2.1{}
;version0.2.2{}
;version0.3.0{}
;version0.3.1{}
;version0.3.2{}
;version0.3.3{}
;version0.3.4{}
;version0.3.5{}
;version0.3.6{}
;version1.0.0{}
;CONTENT
;c{PART 1}
;p{0001}
;c{ ॥ श्रीः ॥}
;c{श्रीमदमरसिंहविरचितं }
;c{नामलिङ्गानुशासनं}
;c{वन्द्यघटीयश्रीसर्वानन्दप्रणीतया टीकासर्वस्वाख्यया व्याख्यया समेतम् ।}
;k{प्रथमं काण्डम्}
प्रथमं काण्डम् ।
- - - - - - - - -
;v{स्वर्गवर्गः}
स्वर्गवर्गः ।
बर्हिणबर्हापीडः सुषिरपरो[^1] बालवल्लवो गोष्ठे ।
मेदुरमुदिरश्यामलरुचिरव्यादेष[^2] गोविन्दः ॥
मुदेऽसौ धीराणां न गुणलवगर्वान्मम[^3] परि-
श्रमः किञ्च स्वार्थस्तदिह विबुधाः! क्षन्तुमुचितम् ॥
इतो ये सासूया अनृजुमतयो नूतनतया
खलास्तेऽमी हेया गुणिषु पुनरप्यञ्जलिरयम् ॥
अथ टीकासर्वस्वं दशटीकावित् करोत्यमरकोशे[^4] ।
श्रीमत्सर्वानन्दो वन्द्यघटीयार्तिहरपुत्रः ॥
यद्यपि सन्त्यतिगुणिनः श्रमस्तथाप्यत्र मम हि मौखर्यात् ।
ललितं रौति पिकश्चेद् वाग्यामो यातु किं काकः ॥
‘चिरचरो’ क. ख. ग. पाठः.
‘रो’ ङ. छ. पाठः.
‘गणग’ ङ. छ. पाठः.
‘म्य’ ग. पाठः.
;p{0002}
तत्रादौ भगवतः सेवायाः परोपदेशेन प्रारीप्सितप्रत्यूहप्रशमनाय[^1] धर्ममार्जय-
न्नाह–
यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः ।
सेव्यतामक्षयो धीराः! स श्रियै चामृताय च ॥ १ ॥
यस्येत्यादि । हे धीराः! स सेव्यतामित्यनेन धैर्यशालिन एव सेवितुं
शक्नुवन्तीति तान् सम्बोधयति । यस्यानघा गुणाः । अनघाः रागादिपापरहिताः ।
तथा चाजयकोशे–
“अघशब्दो भवेत् पापे दुःखव्यसनयोरपि”
गुणाः मैत्रीक्षमादयः । ज्ञानदयोसिन्धोरिति । ज्ञानं समस्तवस्तुविषयं[^2] परि-
ज्ञानं, दया परदुःखप्रहाणेच्छा, ताभ्यां सिन्धुः । ‘प्रकृत्यादिभ्य उपसङ्ख्यानम्’
(वा. २. ३. १८) इति तृतीया । ‘तृतीया’ (२. १. ३०) इति योगविभागात्
समासः । सिन्धुशब्दो विपुलाधारत्वादुपचरितः । सिन्धुसाम्यमेवाह– अगाधस्य
अन्यैरनधिगतज्ञानदयापारत्वादपरिच्छेद्यगाम्भीर्यस्य । अक्षयः परहितापादनेषु
नास्ति क्षयो विनाशो यस्येत्यक्षयः । सिन्धुपक्षे व्यक्तमेवागाधत्वमक्षयत्वं च । प्र-
योजनानुपदर्शने च प्रेक्षावदप्रवृत्तेः प्रयोजनं दर्शयति– श्रियै चामृताय च । श्रियै
त्रिवर्गसम्पत्त्यै । तदुक्तं व्याडिना–
“लक्ष्मीसरस्वती(धात्री? धी)त्रिवर्गसम्पद्विभूतिशोभासु ।
उपकरणवेषरचनाविधासु च श्रीरिति प्रथिता ॥”
अमृताय मोक्षाय । चकारावुभयप्राधान्यद्योतनार्थम्[^3] । सिन्धुरपि सुरासुरैः श्रियै
लक्ष्म्यै अमृताय पीयूषाय च सेवितः । अत्र चानुक्तोऽपि शाक्यलक्षणोऽर्थो ज्ञान-
दयादिभिः स्पष्टं प्रतीयत इति प्रसादनामायमर्थगुणः । तदुक्तं सरस्वतीकण्ठा-
भरणे–
“यत्तु प्राकट्यमर्थस्य प्रसादः सोऽभिधीयते । यथा–
अयमुदयति मुद्राभञ्जनः पद्मिनीना-
मुदयगिरिवनालीबालमन्दारपुष्पम् ।
‘हश’ क. ख. घ. ङ. च. पाठः.
‘स्तविषयप’ क. ख. घ. ङ. च. पाठः.
‘र्थौ’ घ. ङ. छ. पाठः.
;p{0003}
विरहविधुरकोकद्वन्द्वबन्धुर्विभिन्दन्
कुपितकपिकपोलक्रोडताम्रस्तमांसि ॥
अत्रानुक्तोऽपि सूर्य उदयतीति पद्ममुद्राभञ्जकत्वादिना लक्ष्यते ।” बौद्धदर्शनवि-
द्वेषिण इह प्रवृत्तिर्न स्यादित्यतोऽत्र बुद्धपदोपादानं न कृतं कविना । रूपकं चा-
प्यलङ्कारः[^1] । तदुक्तं दण्डिना–
“उपमैव तिरोभूतभेदा रूपकमिष्यते ।
यथा बाहुलता पाणिपद्मं चरणपल्लवः ॥”
इति ॥
इदानीमभिधित्सितमुपन्यस्यति–
समाहृत्यान्यतन्त्राणि संक्षिप्तैः प्रतिसंस्कृतैः ।
सम्पूर्णमुच्यते वर्गैर्नामलिङ्गानुशासनम् ॥ २ ॥
समाहृत्येति । नामलिङ्गानुशासनमुच्यते । ‘णमु प्रह्वत्वे शब्द’ इत्यनु-
साराद् नम्यते अभिधीयते अनेनेति नाम । लिङ्ग्यते ङीप्टाबादिभिर्व्यज्यते [^2]
इति लिङ्गं स्त्रीपुन्नपुंसकम् । तयोरनुशासनं शास्त्रम्, अनुशिष्यतेऽनेनेति करण-
व्युत्पत्त्या । स्वकपोलरचितत्वव्युदासाय समाहृत्यान्यतन्त्राणीत्युक्तम् । अन्यत-
न्त्राणि व्याडिवररुचिप्रभृतीनां तन्त्राणि समाहृत्य एकीकृत्य । अत एव सम्पू-
र्णमिदं, यतस्त्रिकाण्डोत्पलिन्यादीनि नाममात्रतन्त्राणि, व्याडिवररुच्यादिप्रणी-
तानि तु लिङ्गमात्रतन्त्राणि । वर्गैरिति इत्थम्भूतलक्षणे तृतीया । वर्गैर्लक्षितमि-
त्यर्थः । प्रकरणं वर्गः । प्रकरणबद्धं च सुखग्राह्यं भवति । वर्गानेव विशि-
नष्टि– सङ्क्षिप्तैः प्रतिसंस्कृतैरिति । स्तोकेन भूयोभिधानं सङ्क्षेपः । सूक्ति-
रचना प्रतिसंस्कारः । अथवा हरिप्रियावत् प्रतिसंस्कारः । अयमर्थः– हरि-
रिति विष्णोर्नामात्र[^3] नोक्तम् । तदनु श्रीपर्याये हरिप्रियेत्युक्तम् । तेन हरिरप्यस्य
नामेत्युक्तं भवति ॥
‘च काव्याल’ क. ख. ग. ङ. च. पाठः.
‘ते तल्लिङ्गं’ क. ख. घ. ङ. च. पाठः.
‘ष्णुः । न विष्णोर्नामात्रोक्तम् ।’ ङ. छ. पाठः.
;p{0004}
प्रतिनाम लिङ्गाभिधाने गौरवं परिहरन्नाह–
प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् ।
स्त्रीपुन्नपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित् ॥ ३ ॥
प्रायश इत्यादि । प्रायशो बाहुल्येन रूपभेदो यथाक्रमं स्त्रीपुन्नपुंसकानां
ङ्याब्विसर्गबिन्दुकृतः । तेन स्त्रीपुन्नपुंसकं ज्ञातव्यम् । तद् यथा– ‘कौमोदकी
गदा खड्गो नन्दकः’, ‘सलिलं कमलं जलम्’ । निश्चितलिङ्गेनाविप्रकर्षः[^1] साह-
चर्यम् । यत्र रूपभेदो नास्ति, तत्रानेनापि कुत्रचित् तज्ज्ञेयम् । यथा–
‘अश्वयुगश्विनी’, ‘भानुः करः’, ‘वियद् विष्णुपदम्’ । तद्विशेषविधिः तस्य
स्त्रीपुन्नपुंसकस्य विशेषेणोपादानम् । तस्मादपि क्वचित् तज्ज्ञेयं, यत्र रूपभेद-
साहचर्ये न स्तः । यथा– ‘वल्लरिर्मञ्जरिः स्त्रियौ’, ‘विटङ्कं पुन्नपुंसकमि’ति ॥
रूपभेदकृतो लिङ्गनिर्णयो द्वन्द्वैकशेषयोर्नास्तीति सङ्करदोषं च परिहरन्नाह–
भेदाख्यानाय न द्वन्द्वो नैकशेषो न सङ्करः ।
कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते ॥ ४ ॥
भेदाख्यानायेत्यादि । भेदाख्यानाय लिङ्गानां भेदकथनाय भिन्नलि-
ङ्गानां द्वन्द्वैकशेषौ अत्र न कृतौ । ननु भिन्नलिङ्गानामपि कृतौ । यथा– ‘अप्स-
रोयक्षरक्षोगन्धर्वकिन्नराः’, ‘मातापितरौ पितरौ’ इति । अत्राह– अनुक्ताना-
मिति । स्थानान्तरेऽनिर्दिष्टानां न कृतौ । निर्दिष्टानां तु कृतावेव । स्थानान्तर-
निर्देशो यथा– ‘स्त्रियां बहुष्वप्सरसः’, ‘नैर्ऋतो यातुरक्षसी’, ‘जनयित्री प्रसूर्माता
जननी’, ‘तातस्तु जनकः पिता’ । ननु रत्नकोशादिवत्[^2] स्त्रीपुन्नपुंसककाण्डविधा-
नेनैव कथनमुचितम् । तेन च रूपभेदसाहचर्यादिप्रतिपत्तिगौरवमपि न स्यात् ।
तत् किमिति लिङ्गसङ्ग्रहः क्रियत इत्यत[^3] आह– क्रमादृते न सङ्करः कृतः ।
सङ्करस्तु भिन्नलिङ्गानां मिश्रतारूपः । क्रमः प्रक्रमः प्रस्ताव इति यावत् । तद्
‘पि सन्निक’ ग. घ. पाठः.
‘शव’ ङ. छ. पाठः.
‘त्याह’ क. ग. घ. ङ. झ. पाठः.
;p{0005}
यथा– स्वर्गप्रक्रमे द्योदिवौ भिन्नलिङ्गे अप्यवश्यवाच्यत्वात् कथिते । विष्णुप्रस्तावे
लक्ष्म्या नामेति ॥
विशेषविधावपि लाघवार्थं परिभाषते–
त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने च द्वयोरिति ।
निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक् ॥ ५ ॥
त्रिलिङ्ग्यामित्यादि । त्रयाणां लिङ्गानां समाहारस्त्रिलिङ्गी । तत्र त्रिष्विति
पदं ज्ञेयम् । यथा– ‘तटं त्रिषु’ । स्त्रीपुंसौ मिथुनम् । तत्र द्वयोरिति पदं
ज्ञेयम् । यथा– ‘शफरी द्वयोः’ । निषिद्धं लिङ्गं यस्य तन्निषिद्धलिङ्गं नाम
शेषार्थं शेषलिङ्गं ज्ञेयम् । यथा– ‘द्वीपोऽस्त्रियाम्’ । त्वन्तम् अथादि च
नामलिङ्गपदं पूर्वं न भजते । तत्र त्वन्तनामपदं यथा–
“शोभा कान्तिर्द्युतिश्छविः । अवश्यायस्तु नीहारः” ।
त्वन्तलिङ्गपदं यथा– ‘अन्तर्धा व्यवधा पुंसि त्वन्तर्धिः’ । अथादिनामपदं यथा–
“प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः” ।
अथशब्देनाथोशब्दोऽप्युपलक्ष्यते । यथा– ‘पोताधानमथो झषाः’ । अथादिलि-
ङ्गपदं यथा– *‘जवोऽथ शीघ्रं त्वरितम्’ । ये तु–
“पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा”
इति न नामलिङ्गव्यवच्छेदः क्रियत इति चोदयन्ति, ते बालिशा एव, यतो
लिङ्गनियमोऽत्र व्यवच्छिद्यते । यतः कूपः पुँल्लिङ्ग एव, उदपानं तूभयलि-
ङ्गमिति ॥
स्वर्-अ,स्वर्ग-पुं,नाक-पुं,त्रिदिव-पुं,त्रिदशालय-पुं,सुरलोक-पुं,द्यो-स्त्री,दिव्-स्त्री,त्रिविष्टप-क्ली
अत्र च शास्त्रे त्रिभुवनं वाच्यम् । तत्र श्रेष्ठत्वात् स्वर्गमभिदधाति–
स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः ।
सुरलोको द्योदिवौ द्वे स्त्रियौ क्लीबे त्रिविष्टपम् ॥ ६ ॥
स्वरादयो नव स्वर्गे[^1] । स्वः अव्ययम् अव्यक्तलिङ्गम् । तथा चाह–
‘र्गे । अ’ क. ख. ङ. च. छ. पाठः.
* ‘शस्तं चाथ त्रिषु द्रव्ये’ इत्येवञ्जातीयक पाठ्यम् ।
;p{0006}
“सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥”
इति । कथं तर्हि ‘रम्यं स्वरि’ति तद्विशेषणस्य नपुंसकत्वम् । तथा चाह
सनातनः–
“स्वरपि मे न मनोहरमुत्रसत्पृषतलोचनया रहितं त्वया”
इति । तत्र लोकाश्रयत्वाल्लिङ्गस्येति युक्तिः । तथा च वामनः–
§“द्विगुरपि पात्राद्यन्तः क्रियाव्ययविशेषणं[^1] चै(क्य? क)”
इति । स्वरिति ‘स्वृ शब्दोपतापयोः’ । ‘अन्येभ्योऽपि दृश्यन्ते’ (३. २. ७५) इति
विच् । स्वश्शब्दस्य रेफान्तत्वादुत्वं न भवति, ‘अतो रोरप्लुतादप्लुते’ (६. १. ११३)
इत्यत्र[^2] रुसम्बन्धिनो रेफस्योत्वविधानात् । स्वश्शब्दस्यानेकार्थवर्गोपदिष्टस्यापि य-
दत्र पर्याये कथनं, तद् भूरिप्रयोगत्वात्[^3] । तथा चायमेव वक्ष्यति–
“भूरिप्रयोगा ये येषु पर्यायेष्वपि तेषु ते[^4]”
इति । अत एवाव्ययवर्गकथनीयस्यापि स्वश्शब्दस्यात्र कथनम् । यच्चादा-
वुपादानं स्वश्शब्दस्य, तद् मङ्गलार्थं, महाव्याहृतिशब्दानुप्रविष्टत्वात् तस्य ।
ऋज्यते स्थीयतेऽस्मिन् इत्यर्गः स्थानम् । ‘ऋज गतिस्थानार्जनेषु’ । ‘हलश्च’
(३. ३. १२१) इत्यधिकरणे घञ् । शोभनोऽर्गः स्वर्गः । प्रादिसमासः । कं
सुखं, तद्विपरीतमकम् ‘नञ्’ (२. २. ६) इति समासः । तद् नास्त्यत्रेति
नाकः । ‘नञोऽस्त्यर्थानां बहुव्रीहिर्वोत्तरपदलोपश्च’[^5] (वा. २. २. २४) इति
समासोत्तरपदलोपौ । ‘नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्र-
नाकेषु प्रकृत्या’ (६. ३. ७५) इति[^6] नञः प्रकृतिवद्भावः । त्रिदशा दीव्यन्त्यत्रेति
त्रिदिवः । दीव्यतेः ‘घञर्थे कविधानम्’ (वा. ३. ३. ५८) इति कः । यद्यपि
‘घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम्’ इति परिगणनं वृत्तावुक्तं, तथापि
‘यावि’ ङ. छ. पाठः.
‘ति रु’ ङ. छ. पाठः.
‘गार्थात्’ च. पाठः.
‘ते । अ’ क. घ. ङ. च. पाठः.
‘र्वा चोत्त’ क. ख. ग. घ. च. पाठः.
‘ति प्र’ क. ख. घ. च. पाठः.
§ इदं वामनकृते काव्यालङ्कारसूत्रे न दृश्यते ।
;p{0007}
सम्भवोदाहरणमेव तत् । पृषोदरादित्वाद्[^1] दशशब्दलोपः । दीव्यन्त्यत्रेति द्यौः ।
*‘दिवेर्ड्यो दिवि’ इति ड्योप्रत्ययः । गोशब्दवद् रूपम् । दिविति *‘दिवेर्डिविः’
इत्यौणादिको डिविः । पदान्ते ‘दिव उत्’ (६. १. १३१) इत्युत्वे द्युभ्यामि-
त्यादि । ‘स्त्रियौ’ इत्युक्तेऽपि यद् द्वेपदस्योपादानं, तद् उक्तार्थानामपि प्रयोगो
भवतीति ज्ञापनार्थम् । यथा–
“नरं च नारायणमेव चादौ स्वतः सुतौ द्वौ जनयाम्बभूव”
इति । त्रिदशानां विष्टपं भुवनमिति त्रिविष्टपम् । पृषोदरादित्वाद् दशश-
ब्दलोपः । विष्टपशब्दस्य पुन्नपुंसकत्वम् । तथा चामरमाला– ‘भुवनं ‡विष्टपं[^2]
पुमान्’ । अतः ‘परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः’ (२. ४. २६) इत्युभयलिङ्गत्वे प्राप्ते
यत्र ‘क्लीबे’ इति करोति, तत्र ‘लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य’ इति युक्तिः ।
क्लीबशब्दे ओष्ठ्यो बः । ‘क्लीबृ अधार्ष्ट्ये’ । अस्मादोष्ठ्यकारिकापठिताद् इगुप-
धात् कः । तथा चौष्ठ्यकारिका–
“भूवादौ बः पवर्गीयो बाधिबन्दतिबङ्किषु ।
बंहिबृंहिबधोबुन्दिबाहृलम्ब्यम्बिचुम्बिषु ॥
बहतौ बेहतौ चैव कबतौ रम्बतौ तथा ।
क्लीबिक्षीबतिबस्केषु कुम्बिलुम्ब्योर्बुधिद्वये ॥
स्थैर्ये बदे बिटै शब्दे बटै च परिभाषणे ।
बनतौ स्याद् बणे चौष्ठ्यः प्राणने बलतावपि ॥
ब्रूञ्येकस्मिन्नदादौ स्याद् बुधिबिस्योर्बुसौ श्यनि ।
तुदादौ बिलतावेव ब्रीबध्नात्योः क्रियादिषु ॥
सम्बे षम्बे बृहे शुल्बे स्यात् कुम्बिलुबितुम्बिषु ।
(ब? ब्रू)सबर्हयोर्बस्ते च प्राणनार्थे भवेद् बले ॥
‘पृषोदरादीनि यथोपदिष्टम् इति द’ ङ. छ. पाठः.
‘पः’ क. ख. ग. घ. पाठः.
* इदं मुद्रितोणादौ न दृश्यते ।
‡ ‘पिष्टपो विष्टपोऽप्यस्त्री’ इति अमरव्याख्यायां भानुजिदीक्षितः ।
;p{0008}
चुरादावेषु विज्ञेयो बकारोऽयं पवर्गजः ।
अन्यो ज्ञेयस्तु वोऽन्तःस्थो गणेष्वन्येषु धातुषु ॥”
तत्र ‘बाधृ लोडने’ । ‘बदि अभिवादनस्तुत्योः’ । ‘बकि कौटिल्ये’ । ‘बहि महि वृद्धौ’ ।
‘बृहि शब्दे च’ । ‘बध बन्धने’ । ‘उबुन्दिर् निशामने’ । ‘बेहृ जेहृ बाहृ प्रयत्ने’ ।
‘रबि लबि अबि शब्दे’ । ‘चुबि वक्त्रसंयोगे’ । बर्धताविति प्रमादपाठः । बिभृत्स-
तीति भष्भा(व)स्यादर्शनात् । बहताविति तु पाठः । अस्ति च प्रकृत्यन्तरं बहिः ।
यत्र ‘बबाह रक्तं पुरुषा’ इति चण्डीपाठः । सनि बिभक्षतीति । ‘कबृ वर्णे’ ।
‘क्लीबृ अधार्ष्ट्ये’ । ‘क्षीबृ मदे’ । ‘बस्क मस्के’ति गतौ दण्डकः[^1] । ‘कुबि च्छादने’ ।
‘लुबि तुबि अर्दने’ । ‘बुध बोधने’ । ‘बुधिर् बोधने’ । ‘बद स्थैर्ये’ । ‘बिटै शब्दे’ ।
‘बटै भटै परिभाषणे’ । ‘बन षण सम्भक्तो’ । ‘अन रण बण भण शब्दार्थाः’ । ‘बल
प्राणने धान्या(वि? व)रोधने च’ । ‘बृञ् व्यक्तायां वाचि’ । ‘बुध अवगमने’ ।
‘बिस प्रेरणे’ । ‘बुस उत्सर्गे’ । ‘बिल भेदने’ । ‘ब्री वरणे’ । ‘बन्ध बन्धने’ ।
चुरादौ ‘सम्ब संवरणे’ । ‘षम्ब च’ । ‘बटै पुटै’ इति दण्डके । ‘बृहिः’ अत्रैव
बर्हिः । ‘शुल्ब सर्जने’[^2] । ‘कुबि च्छादने’ । ‘लुबि तुबि अर्दने’ । *‘बस स्नेहच्छेदा-
वरणेषु’ (?) । ‘ब्रूस बर्ह हिंसायाम्’ । ‘बस्त गन्ध अर्दने’ । ‘बल प्राणने’ । ‘अर्व
पर्व बर्व कर्व खर्व गर्व मर्व सर्व चर्व गतौ’ इत्ययमपि भूवादौ भीमसेनेन पवर्गा-
न्तप्रकरणे पठितः । एतदपरो यरलवीयो वः ॥
अमर-पुं,निर्जरस्-पुं,देव-पुं,त्रिदश-पुं,विबुध-पुं,सुर-पुं,सुपर्वन्-पुं,सुमनस्-पुं,त्रिदिवेश-पुं,दिवौकस्-पुं,आदितेय-पुं,दिविषद्-पुं,लेख-पुं,अदितिनन्दन-पुं,आदित्य-पुं,ऋभव-पुं,अस्वप्न-पुं,अमर्त्य-पुं,अमृतान्धस्-पुं,बर्हिर्मुख-पुं,क्रतुभुज्-पुं,गीर्वाण-पुं,दानवारि-पुं,वृन्दारक-पुं,दैवत-पुंक्ली,देवता-स्त्री
अमरा निर्जरा देवास्त्रिदशा विबुधाः सुराः ।
सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः ॥ ७ ॥
आदितेया दिविषदो लेखा अदितिनन्दनाः ।
आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृतान्धसः ॥ ८ ॥
बर्हिर्मुखाः क्रतुभुजो गीर्वाणा दानवारयः ।
वृन्दारका दैवतानि पुंसि वा देवताः स्त्रियाम् ॥ ९ ॥
‘कपाठः । कु’ ङ. छ. पाठः.
‘सम्मार्ज’ च. पाठः.
* धातुपाठे त्वयमन्तःस्थादिर्दृश्यते ।
;p{0009}
अमरादयः षड्विंशतिः सामान्यदेवतायाम् । मरणं मरः । ‘मृङ्प्राणत्यागे’ ।
बहुलवचनाद् भावे अप् । एषां तन्नास्तीत्यमराः । एतच्च ‘नञो (ज्व? ज)रमरमित्र-
मृताः’ (६. २. ११६) इत्यत्र वृत्तौ व्याख्यातम्[^1] । नाकवत् समासोत्तरपदलोपौ ।
निरस्ता जरा यैस्ते निर्जराः । ‘प्रादिभ्यो धातुजस्य बहुव्रीहिर्वोत्तरपदलोपश्च’[^2]
(वा. २. २. २४) इति समासोत्तरपदलोपौ । ते हि सर्वदा पञ्चविंशतिवर्षदेशीयाः ।
तथाहि श्रीरामायणे–
“रूपं वदन्ति[^3] सौमित्रे! पञ्चविंशतिवर्षवत्”
दीव्यन्तीति देवाः । पचाद्यच् । जन्मसत्ताविनाशात्मिकास्तिस्रो[^4] दशा एषामिति
त्रिदशाः । न तु मनुष्याणामिव बाल्ययौवनवार्धकानि[^5] तिस्रो दशाः, अजरत्वात् ।
विबुध्यन्ते न स्वपन्तीति विबुधाः । ‘बुध अवगमने’ । इगुपधलक्षणः कः । ‘षु
प्रसवैश्वर्ययोः’ । ‘सुसूधागृधिभ्यः क्रन्’ (उ. २. २४) । सुरा एषामस्तीति
सुराः । मत्वर्थे अर्शआदित्वादच् । सुरापरिग्रहाद्[^6] वा सुराः । तथाहि श्रीरा-
मायणे–
“सुरापरिग्रहाद् देवाः सुरा इत्यभिविश्रुताः ।
अपरिग्रहणात् तस्या दैतेया असुरास्तथा ॥”
इति । शोभनममावास्यादि पर्व अङ्गुल्यादि वा येषां ते सुपर्वाणः । प्रशस्तानि मनां-
सि येषामिति सुमनसः । त्रिदिवस्येशास्त्रिदिवेशाः । द्यौरोकः स्थानं येषां ते दिवो-
कसः । अकारान्तोऽपि दिवशब्दोऽस्ति । तदा च दिवौकस इत्यपि स्यात् ।
तथाहि बुद्धचरिते–
“न शोभते तेन हि नो विना पुरं
मरुत्वता वृत्रवधे यथा दिवम् ।”
इति । अदितिशब्दात् ‘कृदिकारादक्तिनः’, ‘सर्वतोऽक्तिन्नर्थादित्येके’ (ग. ४.
१. ४५) इति ङीष् । ततः ‘स्त्रीभ्यो ढक्’ (४. १. १२०) इति ढक् । तेन
‘म् । नव्या ना’ ङ. छ. पाठः.
‘र्वा चोत्त’ क. ख. ग. घ. च. पाठः.
‘विन्दति’ क. ख. ग. पाठः.
‘शाख्यास्ति’ क. घ. च. पाठः.
‘नीति ति’ ङ. च. छ. पाठः.
‘हत्वाद्’ क. घ. पाठः.
;p{0010}
आदितेयाः । दिवि सीदन्ति वर्तन्त इति दिविषदः । ‘सत्सूद्विष–’ (३. २.
६१) इत्यादिना क्विप् । ‘तत्पुरुषे कृति बहुलम्’ (६. ३. १४) इति पक्षे सप्तम्या
अलुक् । तेन ‘मनस्सु येन द्युसदां न्यधीयत’ (स. १. श्लो. ४३) इति माघप्रयोगः
साधुः । सुषामादित्वात् षत्वम् । ग्रीवाहस्तपादतलेषु[^1] तिस्रो लेखा येषां सन्तीति
लेखाः । प्रशंसायाम् अर्शआदित्वादच् । अदितिनन्दना इति । ‘टुनदि समृद्धौ’ ।
नन्द्यादित्वाल्ल्युः । ‘कृद्योगा च षष्ठी समस्यते’ (वा. २. २. ८) इति समासः ।
ऋशब्देन अदितिरुच्यते । तत्रभूतत्वाद् ऋभवः । ऋपूर्वाद् भवतेस्तत्र भवन्तीति
‘डुप्रकरणे मितद्र्वादिभ्य उपसङ्ख्यानम्’ (वा. ३. २. १८०) इति डुः । उपपदस-
मासः । अविद्यमाना निद्रा येषामित्यस्वप्नाः । अमर्त्या इति । ‘नञ्’ (२. २. ६)
इति समासः । अमृतं पीयूषमन्धः अन्नं येषां ते अमृतान्धसः । बर्हिः अग्निर्मुखं
येषां ते बर्हिर्मुखाः । तथा च मनुः–
“अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते”
इति । क्रतुभुज इति । ‘अन्येभ्योऽपि दृश्यते’ (३. २. १७८) इति क्विप् ।
गीरेव बाणो येषामिति गीर्बाणाः । शापद्वारा छेदनादिसम्भवात् । प्रशस्तं
वृन्दं रूपमेषामिति वृन्दारकाः । ‘शृङ्गवृन्दाभ्यामारकन् वक्तव्यः’ (वा. ५. २.
१२२) इत्यारकन्प्रत्ययः । देवता एव दैवतानि । स्वार्थे *‘देवतादिभ्योऽण्’[^2]
इत्यण् । देवतेति देवशब्दात् स्वार्थिकस्तल्[^3] । ‘तलि स्त्रीलिङ्गवचनं कर्तव्यम्’
इति स्त्रीत्वे सिद्धे यत् पुनः ‘स्त्रियाम्’ इति करणं, तद् बहुवचनायातपुँल्लिङ्ग-
शङ्कानिराकरणार्थम् ॥
आदित्याः-पुंब
विश्वे-क्लीब
वसवः-पुंब
तुषिताः-पुंब
आभास्वराः-पुंब
अनिलाः-पुंब
महाराजिकाः-पुंब
साध्याः-पुंब
रुद्राः-पुंब
गणदेवताः-स्त्रीब
आदित्यविश्ववसवस्तषिताभास्वरानिलाः ।
महाराजिकसाध्याश्च रुद्राश्च गणदेवताः ॥ १० ॥
आदित्यादयो नव प्रत्येकं गणदेवताविशेषे । गणदेवताः सङ्घदेवता
इत्यर्थः । तत्र–
‘देषु’ क. ख. ग. छ. पाठः.
‘ताभ्यो’ च. पाठः.
‘र्थे तल्’ घ. च. पाठः.
* ‘प्रज्ञादिभ्योऽण्’ इत्येतत्स्थानीयमिदं व्याकरणान्तरवचनं स्यात् ।
;p{0011}
“आदित्या द्वादश प्रोक्ता विश्वेदेवा दश स्मृताः ।
वसवश्चाष्टसङ्ख्याकाः षट्त्रिंशत्[^1] तुषितास्तथा ॥
आभास्वराश्चतुःषष्टिर्वाताः पञ्चाशदूनकाः ।
महाराजिकनामानो द्वे शते (षड्?)विंशतिस्तथा ॥
साध्या द्वादश विख्याता रुद्राश्चैकादश स्मृताः ।”
अदितिशब्दात् ‘दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः’ (४. १. ८५) आदित्याः ।
‘विश प्रवेशने’ । ‘अशूप्रुषिलुटिकणिखटिविशिभ्यः क्वन्’ (उ. १. १४९) ।
विश्वे । ‘वस निवासे’ । ‘शृस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिमनिभ्यश्च’ (उ. १.
१०) इति उः । वसवः । तुष्यन्तीति तुषिताः । ‘तुष तुष्टौ’ । ‘रुचिवचि*कुडि-
कुषिभ्यः[^2] कितच्’ (उ. ४. १८५) इति बहुलवचनात् कितच् । तथा चोक्त
मुणादौ–
“संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे ।
कार्याद् विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥”
समन्ताद् भासनशीला आभास्वराः । ‘स्थेशभासपिसकसो वरच्’ (३. २. १७५)
अन्यते प्राण्यतेऽनेनेत्यनिलः । ‘अन च’ इत्यस्माद् धातोः ‘सलिकल्यनिमहि-
भटिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच्’ (उ. १. ५७) । बहुदेवकत्वान्म-
हती राजिः पङ्क्तिरेषामिति महाराजिकाः । ‘महाराजप्रोष्ठपदाभ्यां ठञ्’ (४. २.
३५) इति ठञ् । संज्ञापूर्वकत्वाद् वृद्ध्यभावः । साध्यं सिद्धिरेषामस्तीति साध्याः ।
अर्शआदित्वादच् । रोदयन्तीति रुद्राः । ‘रुदिर् अश्रुविमोचने’ इत्यस्माण्ण्यन्ताद्
‘रोदयतेर्णिलुक् च’ (उ. २. २४) इति रक् णिलोपश्च ॥
विद्याधर-पुं
अप्सरसः-स्त्रीब
यक्ष-पुं
रक्षस्-पुं
गन्धर्व-पुं
किन्नर-पुं
पिशाच-पुं
गुह्यक-पुं
सिद्ध-पुं
भूत-पुं
देवयोनि-स्त्री
विद्याधरोऽप्सरोयक्षरक्षोगन्धर्वकिन्नराः ।
पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः ॥ ११ ॥
‘तुषितास्त्रिंशत् तथा च षट्’ क. ख. घ. च. पाठः.
‘तुषि’ क. ख. घ. ङ. च. पाठः.
* ‘रुचिवचिकुचिकुटिभ्यः कितच्’ इति मुद्रितोणादिपाठः ।
;p{0012}
विद्याधरादयोः दश प्रत्येकं देवयोनिविशेषे । देवा एव योनयः एषां
निदानभूता इत्यर्थः । विद्याधरशब्दः पर्याये न पठित इत्येतावता रूपभेदे-
नोक्तः । मन्त्रविद्यादिकं धरतीति विद्याधरः । पचाद्यच् । पिशितमश्नातीति
पिशाचः । पृषोदरादित्वात् पिशितशब्दस्य पिभावः । अशशब्दस्य शाचादेशः ।
‘शकुनिशकुन्तिपिशाचपिशङ्गा’ इति शभेदः । प्रायेण गुह्यं कुत्सितं कायतीति
गुह्यकः । ‘कै शब्दे’ । ‘आतोऽनुपसर्गे कः’ (३. २. ३) । सिद्ध इति । * ‘षिधू
हिंसासंराद्ध्योः’ । गत्यर्थादिसूत्रेण कर्तरि क्तः । इष्टं प्राप्नोतीति भूतः ।
‘भू प्राप्तावात्मनेपदी’त्यस्मात् कर्तरि पूर्ववत् क्तः । एते पर्यायेऽपठिताः ।
अतोऽत्रोक्ताः । अपरे पर्याये व्याख्यातव्याः । विद्याधरः कामरूपी खेचरः ।
अप्सरसो देवयोषित उर्वश्यादयः । यक्षाः कुबेराद्याः । रक्षांसि विभीषणादीनि ।
गन्धर्वा हाहाहूहूप्रभृतयः । किन्नरा नरशरीरादयः । पिशाचाः सत्त्वविशेषाः ।
कुबेरानुचरा गुह्यका माणिभद्रादयः । सिद्धा अणिमादिगुणोपेताः । भूता अधोमु-
खोर्ध्वमुखादयः सत्त्वाः ॥
असुर-पुं,दैत्य-पुं,दैतेय-पुं,दनुज-पुं,इन्द्रारि-पुं,दानव-पुं,शुक्रशिष्य-पुं,दितिसुत-पुं,पूर्वदेव-पुं,सुरद्विष्-पुं
असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः ।
शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥
असुरादयो दश असुरे । अविद्यमाना सुरा येषां ते असुराः । दैत्य आदि-
त्यवत् । दैतेय आदितेयवत् । दनौ[^1] जाता इति दनुजाः । ‘सप्तम्यां जनेर्डः’
(३. २. ९७) इति डः । दनोरपत्यानि दानवाः । अपत्यार्थे अण् । पूर्वे च ते
देवाश्च पूर्वदेवाः । ‘दिक्सङ्ख्ये संज्ञायाम्’ (२. १. ५०) इति समासः । सुर-
द्विष इति ‘सत्सूद्विष–’ (३. २. ६१) इत्यादिना क्विप् ॥
सर्वज्ञ-पुं,सुगत-पुं,बुद्ध-पुं,धर्मराज-पुं,तथागत-पुं,समन्तभद्र-पुं,भगवत्-पुं,मारजित्-पुं,लोकजित्-पुं,जिन-पुं,षडभिज्ञ-पुं,दशबल-पुं,अद्वयवादिन्-पुं,विनायक-पुं,मुनीन्द्र-पुं,श्रीघन-पुं,शास्तृ-पुं,मुनि-पुं
सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः ।
समन्तभद्रो भगवान् मारजिल्लोकजिज्जिनः ॥ १३ ॥
‘नुजाता द’ ङ. छ. पाठः.
* ‘षिधु संराद्धौ’, ‘रथ हिंसासंराद्ध्योः’ इति तु मुद्रितधातुपाठः ।
;p{0013}
षडभिज्ञो दशबलोऽद्वयवादी विनायकः ।
मुनीन्द्रः श्रीघनः शास्ता मुनिः
सर्वज्ञादयोऽष्टादश पूर्वबुद्धे । सर्वं जानातीति सर्वज्ञः । सुष्ठु अपुनरावृत्त्या
गतः सुगतः । प्रशस्ता अस्य बुद्धिरिति बुद्धः । प्रशंसायाम् अर्शआदित्वादच् ।
धर्मराज इति ‘राजाहस्सखिभ्यष्टच्’ (५. ४. ९१) इति समासान्तष्टच् । धर्म-
चक्रस्य प्रवर्तकत्वाद् धर्मराजः । यथा पुनरावृत्तिर्न भवति, तथा तेन प्रकारेण
गत इति तथागतः । समन्तात् पुण्यसम्भाराद् ज्ञानसम्भाराच्च भद्रः श्रेष्ठः
समन्तभद्रः ।
“माहात्म्यस्य समग्रस्य धैर्यस्य यशसः श्रियः ।
कामस्या(र्थ? थ) प्रयत्नस्य षण्णां भग इति श्रुतिः ॥”
ततो मतुपि भगवान् । क्लेशादिमारान् जयतीति मारजित् । लोकान् भुवनानि
जितवानिति लोकजित् । क्विप् । जयतीति जिनः । ‘इण्सिञ्जिदीङुष्यविभ्यो
नक्’ (उ. ६. २) इति नक् । षट्सु दानशीलक्षान्तिवीर्यध्यानप्रज्ञासु[^1] आद्यं
ज्ञानमस्येति षडभिज्ञः । दश बलान्यस्य सन्तीति दशबलः । पूर्ववन्मत्वर्थेऽच् ।
“बुद्धिः क्षान्तिस्तथा वीर्यं ध्यानज्ञाने तथा कृपा ।
शीलोपेक्षे बलं दानं दशैतानि बलानि तु ॥”
अद्वयवादीति[^2] ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३. २. ७८) इति णिनिः । सत्त्वान्
विनयति हितमनुशास्तीति विनायकः । ‘ण्वुल्तृचौ’ (३. १. १३३) इति कर्तरि
ण्वुल् । मुनीनामिन्द्रः श्रेष्ठो मुनीन्द्रः । ज्ञानादिपुण्यसम्भारः श्रीः । तया घनः
पूर्णः श्रीघनः । ‘तृतीया’ (२. १. ३०) इति योगविभागात् समासः । शास्ता
उपदेष्टा । ‘शासु अनुशिष्टौ’ । ¶‘तृन्तृचौ शंसिशसिशासिक्षदादिभ्यः[^3] संज्ञायां चा-
निटौ’ (उ. २. ९४) इति तृन् । इट्पक्षे तु ‘वयमपि च रे क्षत्त्रियाः शासितारः’
‘ज्ञा’ ग. च. पाठः.
‘दी सु’ ग. ङ. छ. पाठः.
‘शसिशा’ घ., ‘शंसिक्ष’ ग. पाठः.
¶ ‘तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ’ इति मुद्रितोणादिपाठः ।
;p{0014}
(महावी. अ. ३. श्लो. ३४) इति भवभूतिः । मुनिरिति । ‘मन ज्ञाने’ । ‘मनेरुच्च’
(उ. ४. १२४) इति इन् अकारस्योत्त्वं च ॥
शाक्यमुनि-पुं,शाक्यसिंह-पुं,सर्वार्थसिद्ध-पुं,शौद्धोदनि-पुं,गौतम-पुं,अर्कबन्धु-पुं,मायादेवीसुत-पुं
शाक्यमुनिस्तु यः ॥ १४ ॥
स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः ।
गौतमश्चार्कबन्धुश्च मायादेवीसुतश्च सः ॥ १५ ॥
शाक्यमुन्यादयः सप्त शाक्यवंशावतीर्णे[^1] मुनौ । शाकवनवासित्वात् शा-
क्यः । दिगादित्वाद् यत् । तथा च सुन्दरानन्दचरिते[^2]–
“शाकवृक्षप्रतिच्छन्नं वासं यस्माच्च चक्रिरे ।
तस्मादिक्ष्वाकुवंश्यास्ते भुवि शाक्या इति श्रुताः ॥”
शाक्यश्चासौ मुनिश्चेति शाक्यमुनिः । शाक्यसिंहः शाक्यश्रेष्ठः । ‘उपमितं व्याघ्रा-
दिभिः सामान्याप्रयोगे’ (२. १. ५६) इति समासः । सर्वार्थसिद्ध इति त्रिपदोऽयं
बहुव्रीहिः । शुद्धोदनस्यापत्यं शौद्धोदनिः । ‘अत इञ्’ (४. १. ९५) । शक-
न्ध्वादिः । गोतमस्यायं शिष्य इति गौतमः । ‘तस्येदम्’ (४. ३. १२०)
इत्यण् । सूर्यवंशजत्वादर्कबन्धुः । अर्कस्य बन्धुरर्कबन्धुः ॥
ब्रह्मन्-पुं,आत्मभू-पुं,सुरज्येष्ठ-पुं,परमेष्ठिन्-पुं,पितामह-पुं,हिरण्यगर्भ-पुं,लोकेश-पुं,स्वयम्भू-पुं,चतुरानन-पुं,धातृ-पुं,अब्जयोनि-पुं,द्रुहिण-पुं,विरिञ्चि-पुं,कमलासन-पुं,स्रष्टृ-पुं,प्रजापति-पुं,वेधस्-पुं,विधातृ-पुं,विश्वसृज्-पुं,विधि-पुं,नाभिजन्मन्-पुं,अण्डज-पुं,पूर्व-पुं,निधन-पुं,कमलोद्भव-पुं,सदानन्द-पुं,रजोमूर्तिन्-पुं,सत्यक-पुं,हंसवाहन-पुं
ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः ।
हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः ॥ १६ ॥
धाताब्जयोनिर्द्रुहिणो विरिञ्चः कमलासनः ।
स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृग्विधिः ॥ १७ ॥
ब्रह्मादिविंशतिर्ब्रह्मणि ।
“बृहदस्य शरीरं यदप्रमेयं प्रमाणतः ।
बृहद् विस्तीर्णमित्युक्तं ब्रह्म तेन स उच्यते ॥”
‘र्णमु’ क. घ. ङ. छ. पाठः.
‘न्दने–’ क. ग. पाठः.
;p{0015}
इति साम्बपुराणम् । ‘बृह बृहि वृद्धौ’ । *‘बृंहेरं नलोपश्च’ इति मनिन्
अमागमश्च । आत्मना भवतीत्यात्मभूः । न तु कर्मवायुप्रेरणया । परमे स्थाने
तिष्ठतीति परमेष्ठी[^1] । ‡‘परमे स्थः किच्च’ इतीनिः । ‘तत्पुरुषे कृति बहुलम्’ (६. ३.
१४) इत्यलुक् । ‘स्थास्थिन्स्थॄणामिति वक्तव्यम्’ (वा. ८. ३. ९७) इति षत्वम् ।
पितॄणां प्रजापतीनामपि जनयितेति पितामहः । पितृशब्दात् ‘पितृव्यमातुलमाता-
महपितामहाः’ (४. २. ३६) इति डामहच् । स च षिद् भवति । पितृजननी च
तन्मूर्तिरित्यागमः । उपचाराद्धिरण्मयमण्डं हिरण्यम् । तथा च मनुः–
“तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्”
इति । तस्य गर्भो भ्रूण इति हिरण्यगर्भः । लोकस्य चतुर्दशभुवनस्येशो लोकेशः ।
सर्वं (वी?)दधातीति[^2] धाता । धाञस्तृच् । विष्णोर्नाभिकमलस्थत्वादब्जयोनिः ।
कामक्रोधादिभ्यो द्रुह्यतीति द्रुहिणः । ‘द्रुह जिघांसायाम्’ । ‘द्रुदक्षिभ्यामिनन्’
(उ. २. ५३) इत्यनुवर्तमाने ‘अर्तेः किदिच्च’ (उ. २. ५४) इत्यनेन बहुलव-
चनादिनन् । स च किद् भवति । विरेचयतीति विरिञ्चिः । ‘रिच वियोजनसं-
यमनयोः’ इत्यस्माण्ण्यन्ताद्[^3] ‘अच इः’ (उ. ४. १३९) इति इः । पृषो-
दरादित्वात् कुञ्जरवद् नुम् उपधाह्रस्वत्वं च । ‘विरिञ्चो द्रुघणः सञ्जो[^4] विरि-
ञ्चिर्द्रुहिणो मत’ इति शब्दार्णवः । सृजतीति स्रष्टा । तृन्नन्तः । प्रजानां
सन्ततीनां पतिः प्रजापतिः । विदधातीति वेधाः । ‘विधाञो वेधश्च’ (उ. ४.
२२६) इत्यसुन् वेधादेशश्च । विश्वसृगिति ‘अन्येभ्योऽपि दृश्यते’ (३. २.
१७८) इति क्विप्[^5] । ‘क्विन्प्रत्ययस्य कुः’ (८. २. ६२) इति कुत्वम् । विदधा-
तीति विधिः । बहुलवचनात् किः ॥
विष्णु-पुं,नारायण-पुं,कृष्ण-पुं,वैकुण्ठ-पुं,विष्टरश्रवस्-पुं,दामोदर-पुं,हृषीकेश-पुं,केशव-पुं,माधव-पुं,स्वभू-पुं,दैत्यारि-पुं,पुण्डरीकाक्ष-पुं,गोविन्द-पुं,गरुडध्वज-पुं,पीताम्बर-पुं,अच्युत-पुं,शार्ङ्गिन्-पुं,विष्वक्सेन-पुं,जनार्दन-पुं,उपेन्द्र-पुं,इन्द्रावरज-पुं,चक्रपाणि-पुं,चतुर्भुज-पुं,पद्मनाभ-पुं,मधुरिपु-पुं,वासुदेव-पुं,त्रिविक्रम-पुं,देवकीनन्दन-पुं,शौरि-पुं,श्रीपति-पुं,पुरुषोत्तम-पुं,वनमालिन्-पुं,बलिध्वंसिन्-पुं,कंसाराति-पुं,अधोक्षज-पुं,विश्वम्भर-पुं,कैटभजित्-पुं,विधु-पुं,श्रीवत्सलाञ्छन-पुं,पुराणपुरुष-पुं,यज्ञपुरुष-पुं,नरकान्तक-पुं,जलशायिन्-पुं,विश्वरूप-पुं,मुकुन्द-पुं,मुरमर्दन-पुं,लक्ष्मीपति-पुं,मुरारि-पुं
विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः ।
दामोदरो हृषीकेशः केशवो माधवः स्वभूः ॥ १८ ॥
‘ष्ठी । स्थः’ घ. च. पाठः.
‘ति विधा’ क. घ. च. पाठः.
‘स्मात् अ’ क. च. पाठः.
‘संज्ञो वि’ ग., ‘सर्जो वि’ क. पाठः.
‘न्’ क. ख. घ. ङ. छ. पाठः.
* ‘बृहेर्नोऽच्च’
‡ ‘परमं कित्’ इति मुद्रितोणादिपाठः ।
;p{0016}
दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः ।
पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः ॥ १९ ॥
उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः ।
पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ॥ २० ॥
देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः ।
वनमाली बलिध्वंसी कंसारातिरधोक्षजः ॥ २१ ॥
विश्वम्भरः कैटभजिद् विधुः श्रीवत्सलाञ्छनः ।
विष्ण्वादयश्चत्वारिंशद् विष्णौ । वेवेष्टीति विष्णुः । ‘विषౢ व्याप्तौ’ ।
‘विषेः किच्च’ (उ. ३. ३९) इति नुः । ‘रषाभ्यां नो णः–’ (८. ४. १) इति
णत्वम् । नराणां समूहो नारम् । ‘तस्य समूहः’ (४. २. ३७) इत्यण् । तस्या-
यनं स्थानमिति नारायणः ।
“आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥”
इत्येवं वा व्युत्पत्तिः ।
“अथ नारायणो विष्णुरूर्ध्वकर्मा नरायणः”
इति संसारावर्तः । कलियुगे कृष्णगुणयोगात् कृष्णः । तथा च सङ्क्षिप्तभारते
हरिः–
*“सत्यत्रेताद्वापरयुगेषु[^1] सितरक्तपीतवर्णाभः ।
कृष्णः किल कलिकाले स एव पुरुषोत्तमो जयति[^2] ॥”
‘तस्य कृतत्रे’ क., ‘सत्यं त्रे’ घ. च. पाठः.
‘ति ॥ श्रीवि’ ङ. छ. पाठः.
* “शङ्खक्षीरवपुः पुरा कृतयुगे नाना च नारायण-
स्त्रेतायां त्रिपदार्पितत्रिभुवनो विष्णुः सुवर्णप्रभः ।
दूर्वाश्यामनिभः स रावणवधे रामो युगे द्वापरे
नित्यं योऽञ्जनसन्निभः कलियगे वः पातु दामोदरः ॥”
इति तु बालचरिते मङ्गलश्लोकः ।
;p{0017}
विष्णुपुराणे–
“चाक्षुषस्यान्तरे देवो वैकुण्ठः पुरुषोत्तमः ।
विकुण्ठायामसौ जज्ञे वैकुण्ठैर्दैवतैः सह ॥”
इति । ‘शिवादिभ्योऽण्’ (५. १. ११२) । विष्टरस्तरुः । तथा च त्रिकाण्डे–
‘विष्टरोऽस्त्री[^1] द्रुम’ इति । तरुणा चाश्वत्थतरुरेव वाच्यः । तथा च भारते– ‘अ-
श्वत्थश्चास्मि वृक्षाणाम्’ (गी. अ. १०. श्लो. २६) इति । तत्र श्रुत इति विष्ट-
रश्रवाः । ‘सर्वधातुभ्योऽसुन्’ (उ. ४. १९०) इत्यसुन् । दाम्ना उदरे बद्धः दा-
मोदरः । हृषीकमिन्द्रियं तस्येशो हृषीकेशः । ‘हृषीकमीषद्विषुवद्विभूषणमि’ति[^2] ष-
भेदः । हरिवंशे–
“यस्मात् त्वयैष दुष्टात्मा हतः केशी जनार्दन! ।
तस्मात् केशवनामा[^3] त्वं लोके ख्यातो भविष्यसि ॥”
इति स्मरणात् केशवः । तथा च हन्त्यर्थाद् वधेः ‘अन्येभ्योऽपि दृश्यते’ (वा. ३.
२. १०१) इति डः । पृषोदरादित्वात् केशिन्शब्दस्येकारस्याकारः नकारलो-
पश्च । यदोर्ज्यायान् पुत्रो मधुः, तद्वंशजत्वाद् माधवः । अत एवान्येऽपि वि-
ष्णुज्ञातयो माधवशब्देनोच्यन्ते । तथा च माघे[^4]–
“प्रहितः प्रधनाय[^5] माधवानहमाकारयितुं महीभुजा”
इति । मा लक्ष्मीः, तस्याः धव इति वा व्युत्पत्तिः । पुण्डरीकमक्षि अस्येति पुण्ड-
रीकाक्षः । ‘बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्’ (५. ४. ११३) इति षच् ।
अनेन किल रुद्राय सहस्रपुण्डरीको बलिरुपनीतः । रुद्रेण तत्रैकमन्तर्धापितम् ।
तदानेन चक्षुरेकमुत्पाट्य[^6] पुण्डरीकस्थाने कृतमिति । तथा च महिम्नः स्तोत्रे–
“हरिस्ते साहस्रं कमलबलिमाधाय पदयो-
र्यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् ।”
इति । गां लब्धवानिति गोविन्दः । ‘विदౢ लाभे’ । ‘गवादिषु विन्देः संज्ञायाम्’
‘रोऽग्रद्रु’ क., ‘रो द्रु’ ग. ङ. ज. पाठः.
‘ष’ क. ङ. छ. पाठः.
‘म्ना’ ग. पाठः.
‘घकाव्ये–’ ङ. छ. पाठः.
‘थ’ ग. घ. ङ. च. छ. पाठः.
‘क्षुरुत्पा’ च पाठः.
;p{0018}
(वा. ३. १. १३८) इति शः । ‘शे मुचादीनाम्’ (७. १. ५९) इति नुम् ।
कदापि न च्यवते क्षरतीत्यच्युतः । शार्ङ्गं विष्णुधनुः, तदस्यास्तीति शार्ङ्गी ।
‘अनुदात्तादेश्च–’ (४. ३. १४०) इति विकारेऽञन्ताद् ‘अत इनि–’ (५. २.
११५) इतीनिः । विषुशब्दो नानार्थेऽव्ययं निपातितः । विषु अञ्चतीति विष्वक् ।
क्विन् । ‘अञ्चतेश्चोपसङ्ख्यानम्’ (वा. ४. १. ६) इति ङीप् । विषूची
समन्ततोगामिनी सेनाऽस्येति विष्वक्सेनः । ‘पूर्वपदात् संज्ञायामगः’ (८. ४. ३)
इति सेनाया नो णत्वं ‘पदव्यवायेऽपि’ (८. ४. ३८) इति प्रतिषेधान्न भवति ।
विष्वगिति मूर्धन्यः षः । तथा च कप्पिणाभ्युदये[^1] यमकं–
“दर्शकाश्मकभूपालौ विष्वगारम्भरोषितौ ।
योद्धुं निविविशाते ताविष्वगारम्भरोषितौ ॥”
तत्रारम्भो मारणम् । इष्वगारं रणम् । भरोषितौ अतिशयेन तेजस्विनावित्यर्थः ।
समुद्रस्थान् जनानर्दितवानिति जनार्दनः । ‘अर्द हिसि हिंसायाम्’ । नन्द्यादित्वा-
ल्ल्युः । हरिवंशे–
“ममोपरि यथेन्द्रस्त्वं स्थापितो गोभिरीश्वरः ।
उपेन्द्र इति कृष्ण! त्वां तथा गास्यन्ति देवताः ॥”
इन्द्रावरजः इन्द्रकनिष्ठः । चक्रं पाणावस्येति चक्रपाणिः । ‘प्रहरणार्थेभ्यः परे
निष्ठासप्तम्यौ’ (वा. २. २. ३६) इति परनिपातः । वासुदेव इति । ‘ऋष्यन्धक-
वृष्णिकुरुभ्यश्च’ (४. १. ११४) इत्यण् । बलिवञ्चनाय स्वर्गमर्त्यपातालेषु त्रयो
विक्रमा अस्येति त्रिविक्रमः । देवकस्यापत्यमिति देवकिः । ‘अत इञ्’[^2] (४. १.
९५) । ‘संज्ञापूर्वको विधिरनित्य’ इति वृद्ध्यभाव इति वर्णदेशना[^3] । ततश्च स्त्रियाम्
‘इतो मनुष्यजातेः’ (४. १. ६५) इति ङीप् । देवकी । तस्या नन्दनो देवकीन-
न्दनः । शूरो नाम यादवो वसुदेवपितामहः[^4] । तद्वंशजत्वाच्छौरिः । बाह्वादेराकृति-
गणत्वादिञ् । ‘शर्वः शिवः केशवः शौरिरि’ति शभेदः ।
“यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥” (अ. १५. श्लो. १८)
‘र्पि’ ङ. छ., ‘प्फि’ क. ग. पाठः.
‘ञि’ ग. घ. ङ. च. पाठः.
‘र्णा’ ङ. छ. पाठः.
‘वा’ क. ख. ङ. छ. पाठः.
;p{0019}
इति भगवद्गीता । वनं पष्पं, तन्मालायोगाद् वनमाली । व्रीह्यादित्वादिनिः ।
बलिध्वंसीति । ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३. २. ७८) इति णिनिः ।
सकारस्य ययि अनन्तर्भावात् परसवर्णोऽनुस्वारस्यायुक्त एव । स्वेनैव रूपे-
णानुस्वारोऽवतिष्ठत इति सर्वत्रैव बोद्धव्यम् । कंसारातिः कंसस्य[^1] शत्रुः ।
अक्षशब्देनेन्द्रियमुच्यते । अधइन्द्रियं पादः । ताभ्यां जातः अधोक्षजः । ‘अन्ये-
भ्योऽपि दृश्यते’ (वा. ३. २. १०१) इति डः । तदुक्तमेकादशेन्द्रियपरिगणने
विष्णुपुराणे–
“पायूपस्थं करौ पादौ वाक् च मैत्रेय! पञ्चमी ।”
इति । विश्वं बिभर्तीति विश्वम्भरः । ‘संज्ञायां भृतॄवृजिधारिसहितपिदमः[^2]’ (३. २.
४६) इति खच् । ‘अरुर्द्विषदजन्तस्य मुम्’ (६. ३. ६७) इति मुम् । कैटभ-
जिदिति । ‘सत्सूद्विष–’ (३. २. ६१) इत्यादिना क्विप् । ‘ह्रस्वस्य पिति कृति
तुक्’ (६. १. ७१) । असुरान् विध्यतीति विधुः । ‘व्यध ताडने’ । §‘पॄभिदिव्यधि-
गृधिधृषिदृशिभ्यः’ (उ. १. २३) इति कुः । वक्षःस्थले महापुरुषरूपलक्षणं[^3] श्वेत-
रोमावर्तविशेषः श्रीवत्सः । स एव लाञ्छनमस्येति श्रीवत्सलाञ्छनः ॥
वसुदेव-पुं,आनकदुन्दुभि-पुं
वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः ॥ २२ ॥
वसुदेवद्वयं विष्णुपितरि । वसुभिर्दीव्यतीति वसुदेवः । पचाद्यच् ।
अस्मिन् जाते आनकाः पटहा दुन्दुभयश्च वादिता इत्यानकदुन्दुभिः । तूर्या-
ङ्गत्वादेकवद्भावान्नपुंसकत्वे प्राप्ते लोकाश्रयत्वाल्लिङ्गस्यैतन्न[^4] भवति ॥
बलभद्र-पुं,प्रलम्बघ्न-पुं,बलदेव-पुं,अच्युताग्रज-पुं,रेवतीरमण-पुं,राम-पुं,कामपाल-पुं,हलायुध-पुं,नीलाम्बर-पुं,रौहिणेय-पुं,तालाङ्क-पुं,मुसलिन्-पुं,हलिन्-पुं,सङ्कर्षण-पुं,सीरपाणि-पुं,कालिन्दीभेदन-पुं,बल-पुं
बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः ।
रेवतीरमणो रामः कामपालो हलायुधः ॥ २३ ॥
‘सश’ क. ग. घ. च. पाठः.
‘सा’ घ. च. पाठः.
‘णश्वे’ क. ख. घ. ङ. छ. पाठः.
‘त्य’ ग. पाठः.
§ ‘पॄ………धृषिभ्य’ इति मुद्रितोणादिपाठः ।
;p{0020}
नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली ।
सङ्कर्षणः सीरपाणिः कालिन्दीभेदनो बलः ॥ २४ ॥
बलभद्रादयः सप्तदश बलभद्रे । बलं भद्रं श्रेष्ठमस्येति बलभद्रः । प्रलम्ब-
मसुरं हतवानिति प्रलम्बघ्नः । देवत्वाद् ‘अमनुष्यकर्तृके च’ (३. २. ५३)
इति टक् । ‘गमहन–’[^1] (६. ४. ९८) इत्यादिना उपधालोपः । ‘हो
हन्तेः–’ (७. ३. ५४) इति कुत्वं घः । बलयोगाद् बलः । अर्शआदि-
त्वाद् अच् । ततो बलश्चासौ देवश्चेति बलदेवः । ‘विशेषणं विशेष्येण
बहुलम्’ (२. १. ५७) इति समासः । रमयति मोदयति रूपमस्येति रामः ।
‘रमु क्रीडायाम्’ । ‘ज्वलितिकसन्तेभ्यो णः’ (३. १. १४०) । उदात्तोपदे-
शत्वाभावादुपधावृद्धिः । कामम्[^2] इच्छां पालयतीति कामपालः । ‘पॄ पालनपूरण-
योः’ । ‘कर्मण्यण्’ (३. २. १) । रौहिणेय इति । ‘स्त्रीभ्यो ढक्’ (४. १. १२०) ।
तालो वृक्षविशेषः, स एव अङ्कः चिह्नमस्येति तालाङ्कः । तदुक्तं साम्बपुराणे
ध्वजनिर्णये–
“तालस्तालाकृतिः कार्यो मकरो मकराकृतिः”
‘मसी परिमाणे’ । $‘भूमिमस्योरुच्च’ इति कलप्रत्ययः । मुसलः । तद्योगाद्
मुसली । एवं[^3] हली ।
“गर्भसङ्कर्षणात् सोऽथ लोके सङ्कर्षणः स्मृतः”
इति हरिवंशः[^4] । संपूर्वात् कृषेः नन्द्यादिल्युः । सीरपाणिः[^5] दन्त्यादिः । ‘सितसीर-
सायका’ इति सभेदः । कालिन्दी नदी । तद्भेदनात् कालिन्दीभेदनः । नन्द्यादि-
ल्युः । बलयोगाद् बलः । मत्वर्थीयोऽच् ॥
मदन-पुं,मन्मथ-पुं,मार-पुं,प्रद्युम्न-पुं,मीनकेतन-पुं,कन्दर्प-पुं,दर्पक-पुं,अनङ्ग-पुं,काम-पुं,पञ्चशर-पुं,स्मर-पुं,शम्बरारि-पुं,मनसिज-पुं,कुसुमेषु-पुं,अनन्यज-पुं,पुष्पधन्वन्-पुं,रतिपति-पुं,मकरध्वज-पुं,आत्मभू-पुं,पञ्चबाण-पुं
ब्रह्मसू-पुं,विश्वकेतु-पुं,अनिरुद्ध-पुं,उषापति-पुं
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ।
कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २५ ॥
‘मजनह’ क. ख. ग. घ. च. पाठः.
‘म इच्छा तं पा’ ङ. छ. पाठः.
‘वं दन्त्यसवान् । ग’ ङ. छ. पाठः.
‘शे’ ङ. छ. पाठः.
‘णिः । सि’ ङ. छ. पाठः.
$ इदं मुद्रितोणादौ न दृश्यते ।
;p{0021}
सम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ।
पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥ २६ ॥
ब्रह्मसूर्विश्वकेतुः स्यात्
मदनादय एकविंशतिः कामदेवे । मदयतीति मदनः । नन्द्यादि-
ल्युः । ‘मदी हर्षे’ । माद्यतीति मत् । क्विप् । मथ्नातीति मथः । पचाद्यच् । मच्चासौ
मथश्चेति मन्मथः । विरहिणं मारयतीति मारः । पचादिः । प्रकृष्टं द्युम्नं बलमस्येति
प्रद्युम्नः । निर्जरवत् समासादिः । मत्स्यजातित्वान्मकर एव मीनः । स एव केत-
नमस्येति मीनकेतनः । कं ब्रह्माणं दर्पयतीति कन्दर्पः । ‘गमश्च’ (३. २. ४७)
इति चकारात् खच् । यतो ब्रह्मापि स्वसुतां चकमे । दर्पयतीति दर्पकः । त्रिन-
यनेन भस्मीकृतत्वादनङ्गः । कामयते सुरतेच्छामुत्पादयतीति कामः । पचाद्यच् ।
सम्मोहनोन्मादनतापनशोषणस्तम्भनाख्याः पञ्च शरा अस्येति पञ्चशरः । ‘स्मृ
आध्याने’ । स्मरयतीति स्मरः । अच् । सम्बरस्यारिः सम्बरारिः । एवं
दन्त्यादिः । तथाहि साहित्यकल्पतरुणा श्रीपोव्योकेन(?)[^1] वासनामञ्जर्यां भणितं–
“स जयति मानसजन्मा रसवन्मारो मुनेरनङ्गाख्यः ।
रुद्रस्य सम्बरारिः पुष्पवतीनां कुसुमधन्वा ॥”
इति ।
“क्लीबं तु सम्बरं नीरे बौद्धव्रतविशेषयोः ।
विशेष पुंसि दैत्यस्य मत्स्यस्य हरिणस्य च ॥”
इति दन्त्यादौ रभसोऽपि ।
‘शम्बरो हरिणे दैत्ये शम्बरं सलिले स्मृतम्’
इति तालव्यादावजयः । तदा च देवानां शं कल्याणं वृणातीति शम्वरः । ‘शमि-
धातोः संज्ञायाम्’ (३. २. १४) इत्यच् । वर्णदेशनाकृता तु पक्षद्वयमपि दर्शि-
तम् । शृङ्गाररूपेण मनसि जायत इति मनसिजः । ‘सप्तम्यां जनेर्डः’ (३. २. ९७) ।
‘तत्पुरुषे कृति बहुलम्’ (६. ३. १४) इत्यलुक् । नान्यस्मिन् भूतग्रामे जातो-
‘प्यौ’ ख. छ., ‘केन’ च. पाठः.
;p{0022}
ऽनन्यजः । ‘सप्तम्यां[^1][^2] जनेर्डः’ (३. २. ९७) इति डः । पुष्पधन्वेति । ‘वा संज्ञा-
याम्’ (६. ४. १३३) इत्यनङ् । पक्षे पुष्पधनुः सान्तः । ब्रह्म तपः सुवति[^3] प्रेर-
यतीति ब्रह्मसूः । ‘अन्येभ्योऽपि–’ (३. २. १७८) इति क्विप् । विश्वव्यापी
केतर्द्युतिरस्येति विश्वकेतुः । तथा च रभसः–
“पताकायां द्युतौ केतुर्ग्रहोत्पातादिलक्ष्मसु”
इति । केचिद् ब्रह्मस्वादिचतुष्टयमनिरुद्धस्य नामेत्याहुः । तथा च वृद्धामर-
कोशः–
“अनिरुद्धो विश्वकेतुर्ब्रह्मसूरप्युषापतिः”
इति । रुद्रदासेन प्रश्नोत्तरे कामदेव एवोक्तः–
“कं वदन्ति तपोभङ्गकारिणं यतिनां जनाः ।
न स्वीकुर्वन्ति कं सन्तः सर्वधर्मविशारदाः ॥
ब्रह्मस्वम्”
अतो द्वयमेव दृश्यते ॥
अनिरुद्ध-पुं,उषापति-पुं
अनिरुद्ध उषापतिः ।
अनिरुद्धद्वय मनिरुद्धे । युद्धे केनापि न निरुद्ध इत्यनिरुद्धः ।
“उषा बाणस्य पुत्री स्यादनिरुद्धगृहा उषा”
इति जयपोव्यायिकः(?)[^4] ॥
लक्ष्मी-स्त्री,पद्मालया-स्त्री,पद्मा-स्त्री,कमला-स्त्री,श्री-स्त्री,हरिप्रिया-स्त्री,इन्दिरा-स्त्री,लोकमातृ-स्त्री,मा-स्त्री,क्षीरोदतनया-स्त्री,रमा-स्त्री,भार्गवी-स्त्री,लोकजननी-स्त्री,क्षीरसागरकन्यका-स्त्री
लक्ष्मीः पद्मालया पद्मा कमला श्रीर्हरिप्रिया ॥ २७ ॥
लक्ष्मीषट्कं लक्ष्म्याम् । नीतिशालिनं पश्यतीति लक्ष्मीः । ‘लक्ष दर्शना-
ङ्कनयोः’ । ‘लक्षेर्मुट् च’ (उ. ३. १६१) इति ईप्रत्ययः । श्रीरिति । ‘श्रिञ्
सेवायाम्’ । ‘क्विब्वचिप्रच्छयायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणं च’ (वा. ३.
२. १७८) इति क्विब्दीर्घत्वसम्प्रसारणनिषेधाः । अङ्यन्तत्वात् सोर्लोपाभावः ।
तथा च प्रयोगः–
‘पञ्चम्यामजातौ इ’ क. पाठः.
‘म्यामजातौ इ’ ग. घ. च. पाठः.
‘तीति’ च. पाठः.
‘प्या’ ख. घ. पाठः.
;p{0023}
“हे लक्ष्मीः! स्या दरिद्राणां मा धीः! संस्पृश मे वपुः ।
तन्त्रीः! कलामृतं कूज तन्द्रीः! संश्रय चक्षुषी ॥”
इति ।
“मातर्लक्ष्मि! भजस्व कञ्चिदपरं मत्काङ्क्षिणी मा च भूः”
इत्यादि ‘कृदिकाराद्–’[^1] (ग. ४. १. ४५) इत्यादिना साध्विति मैत्रेयः । एवं
श्रीशब्दोऽपि । पद्मयोगाद् पद्मा । मत्वर्थीयोऽच् । एवं कमला । एतयोरुभयो-
रुपादानादन्यपद्मपर्यायेणानभिधानं सूचितम् ॥
पाञ्चजन्य-पुं
शङ्खो लक्ष्मीपतेः पाञ्चजन्यः
लक्ष्मीपतेः शङ्खचक्रगदाखड्गमणिषु यथाक्रममेकैकं पाञ्चजन्यादिकम् ।
समुद्रे तिमिरूपचारी पञ्चजनो नामासुर आसीत् । तदस्थिजत्वात्[^2] पाञ्चजन्यः ।
‘बहिर्देवपञ्चजनेभ्यः’ (वा. ४. ३. ५८) इत्युपसङ्ख्यानाञ्ञ्यः । ‘शमु उपशमे’ ।
‘शमेः खः’ (उ. १. १०७) शङ्खः । नित्यं परसवर्णः । अवश्यमेव संज्ञाशब्दानां
सदर्थेन चासदर्थेन च व्युत्पत्तिः कार्या, वायुतैलपायिकादिवत् । एतत् तु सर्व-
त्रोन्नेयम् ॥
सुदर्शन-पुंक्ली
कौमोदकी-स्त्री
नन्दक-पुं
कौस्तुभ-पुं
चक्रं सुदर्शनम् ।
कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः ॥ २८ ॥
चक्रमिति †‘करोतेर्द्वे च’ इति कृञो रन् द्वित्वं च । भक्तैः सुखेन दृश्यत
इति सुदर्शनम् । ‘(भाषायां) शासियुधिदृशिधृषिमृषिभ्यो युज्वक्तव्यः’ (वा. ३.
३. १३०) इति खलपवादको युच् । नपुंसकलिङ्गमेतत् । तथा च बाणयुद्धे–
“पुनः कराग्रं कृष्णस्य चक्रं प्राप्तं सुदर्शनम्”
इति । कौ पृथिव्यां मोदत इति कौमोदकी । ‘मुद हर्षे’ । ‘बहुलमन्यत्रापि’ इति
‘दिसाध्यमिति’ ङ. छ. पाठः.
‘स्या’ च. पाठः.
† इदं मुद्रितोणादौ न दृश्यते ।
;p{0024}
वुन् सप्तम्या अलुक् । देवास्त्रत्वाद् गदतीति गदा । पचाद्यच् । नन्दयतीति
नन्दकः । ‘आशिषि[^1] च’ (३. १. १५०) इति वुन् । ‘स्तुभ स्तम्भे’ ।
कोः स्तोभक[^2] इति कुस्तुभो विष्णुः । इगुपधात् कः । अस्माच्छैषिकोऽण् ।
कौस्तुभः ॥
गरुत्मत्-पुं,गरुड-पुं,तार्क्ष्य-पुं,वैनतेय-पुं,खगेश्वर-पुं,नागान्तक-पुं,विष्णुरथ-पुं,सुपर्ण-पुं,पन्नगाशन-पुं
गरुत्मान् गरुडस्तार्क्ष्यो वैनतेयः खगेश्वरः ।
नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः ॥ २९ ॥
गरुत्मदादिनवकं गरुडे । गरुत् पक्षोऽस्यास्तीति गरुत्मान् । मतुप् ।
‘अयवादिभ्यः’ (८. २. ९) इति वत्वप्रतिषेधः । गरं विषं हन्तीति[^3] गरुडः ।
पृषोदरादिः । डप्रत्ययः डकार उकारश्च । तृक्षस्यापत्यामिति[^4] तार्क्ष्यः । गर्गादि-
त्वाद् यञ् । बहुत्वे ‘यञञोश्च’ (२. ४. ६४) इति लुकि तृक्षाः । रौहिणेयवद्
वैनतेयः । कनकरुचित्वात् शोभनपक्षः सुपर्णः । ‘अश भोजने’ । तालव्यान्तः ।
नन्द्यादिः । पन्नगाशनः ॥
शम्भु-पुं,ईश-पुं,पशुपति-पुं,शिव-पुं,शूलिन्-पुं,महेश्वर-पुं,ईश्वर-पुं,शर्व-पुं,ईशान-पुं,शङ्कर-पुं,चन्द्रशेखर-पुं,भूतेश-पुं,खण्डपरशु-पुं,गिरीश-पुं,गिरिश-पुं,मृड-पुं,मृत्युञ्जय-पुं,कृत्तिवासस्-पुं,पिनाकिन्-पुं,प्रमथाधिप-पुं,उग्र-पुं,कपर्दिन्-पुं,श्रीकण्ठ-पुं,शितिकण्ठ-पुं,कपालभृत्-पुं,वामदेव-पुं,महादेव-पुं,विरूपाक्ष-पुं,त्रिलोचन-पुं,कृशानुरेतस्-पुं,सर्वज्ञ-पुं,धूर्जटि-पुं,नीललोहित-पुं,हर-पुं,स्मरहर-पुं,भर्ग-पुं,त्र्यम्बक-पुं,त्रिपुरान्तक-पुं,गङ्गाधर-पुं,अन्धकरिपु-पुं,क्रतुध्वंसिन्-पुं,वृषध्वज-पुं,व्योमकेश-पुं,भव-पुं,भीम-पुं,स्थाणु-पुं,रुद्र-पुं,उमापति-पुं,अहिर्बुध्न्य-पुं,अष्टमूर्ति-पुं,गजारि-पुं,महानट-पुं
शम्भुरीशः पशुपतिः शिवः शूली महेश्वरः ।
ईश्वरः शर्व ईशानः शङ्करश्चन्द्रशेखरः ॥ ३० ॥
भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः ।
मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३१ ॥
उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् ।
वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥ ३२ ॥
कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः ।
हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥ ३३ ॥
गङ्गाधरोऽन्धकरिपुः क्रतुध्वंसी वृषध्वजः ।
व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ॥ ३४ ॥
‘षि वु’ क. ख. घ. ङ. च. छ. पाठः.
‘कः कु’ ग. पाठः.
‘हरती’ ग. घ. च. पाठः.
‘त्यं ता’ ङ. छ. पाठः.
;p{0025}
शम्भ्वादयोऽष्टचत्वारिंशच्छिवे । शं कल्याणं भूतवान् लब्धवानिति
शम्भुः । ‘भू प्राप्तावात्मनेपदी’ इति साधुः । ‘डुप्रकरणे मितद्र्वादिभ्य उपस-
ङ्ख्यानम्’ (वा. ३. २. १८०) इति डुः । ईष्टे प्रभवति । ‘ईश ऐश्वर्ये’ । इगुप-
धलक्षणः कः । ईशः । हरिवंशे–
“पालयामि पशून् यस्मात् सृजामि च यदृच्छया ।
तेषां च पतिरेवाहं तस्मात् पशुपतिः स्मृतः ॥”
शिवं कल्याणम् । तद्योगाच्छिवः । मत्वर्थीयोऽच् । शूली । ‘अत इनिठनौ’
(५. २. ११५) इति इनिः । महेश्वर इति । ‘सन्महद्–’ (२. १. ६१)
आदिना समासः । ‘आन्महतः समानाधिकरणजातीययोः’ (६. ३. ४६)
इत्यात्वम् । ईशितुं शीलमस्येति ईश्वरः । ‘ईश ऐश्वर्ये’ । ‘स्थेशभासपिसकसो
वरच्’ (३. २. १७५) । प्रलये शृणातीति शर्वः । ‘शॄ हिंसायाम्’ । ‘कॄगॄशॄ-
दॄभ्यो वः’ (उ. १. १६१) इति वः । ऐश्वर्ययोगाद् ईशानः । ‘ताच्छील्यव-
योवचनशक्तिषु चानश्’ (३. २. १२९) । शं कल्याणं करोतीति शङ्करः । ‘शमि
धातोः संज्ञायाम्’ (३. २. १४) इत्यच् । भूतस्य प्रमथस्येशो भूतेशः । गजा-
सुरवधे खण्डाः परशवोऽस्येति खण्डपरशुः । ‘आङ्परयोः खनिशॄभ्यां डिच्च’
(उ. १. ३४) इति कुः ।
†“खण्डपरशुः परशुरामे शङ्करे चूर्णलेपिनि”
इति चतुरक्षरे[^1] विश्वप्रकाशः । तदा पृषोदरादिः । गिरेः कैलासस्येशो
गिरीशः । गिरौ शेत इति गिरिशः । छान्दसा अपि भाषायां प्रयुज्यन्त इत्यतो
‘गिरौ डश्छन्दसि’ (वा. ३. २. १५) इति डः । सुखयोगाद् मृडः । ‘मृड
सुखने’ । इगुपधलक्षणः कः । मृत्युंजय इति । ‘संज्ञायां भृतॄवृजिधारिस-
हितपिदमः’ (३. २. ४६) इति खच् । कृत्तिवासा इति । ‘अत्वसन्तस्य चा-
धातोः’ (६. ४. १४) इति दीर्घः । प्रलयकाले रौद्ररसावस्थित उद्धतः सर्वो-
‘रेऽपि वि’ क. ख. ङ. छ. पाठः.
† ‘खण्डपर्शुः पर्शुरामे………’ इति मुद्रितविश्वप्रकाशपाठः ।
;p{0026}
परि वर्तत इति उग्रः । ‘उच समवाये’ । ‘ऋजेन्द्राग्रवज्र–’ (उ. २. ३१)
इत्यादिना औणादिको रन् गश्चान्तादेशो गुणाभावश्च निपात्यते । कालकूटभरणजा[^1]
श्रीः शोभा कण्ठे अस्येति श्रीकण्ठः । अत एव शितिः कालः कण्ठोऽस्येति
शितिकण्ठः । लोकाचारविपरीतत्वाद् वामः । ‘टुवम उद्गिरणे’ । घञ् ।
‘नोदात्तोपदेश–’ (७. ३. ३४) इत्यादिना वृद्ध्यभावे प्राप्ते ‡‘न कमिवमिच-
माम्[^2] [^3]’ इति[^4] प्रतिषेधः । वामश्चासौ देवश्चेति वामदेवः । एवं महादेवोऽपि[^5] । रवि-
चन्द्राग्नित्रिविधरूपत्वाद्[^6] विरूपाण्यक्षीण्यस्येति विरूपाक्षः । अग्निरेव रेतोऽस्येति[^7]
कृशानुरेताः । ‘जट सङ्घाते’ । ‘सर्वधातुभ्य इन्’ (उ. ४. ११९) । धुरः
त्रैलोक्यचिन्ताभारस्य[^8] जटिः सङ्घातोऽस्मिन्निति धूर्जटिः ।
“नीलं येन ममाङ्गं तु रसाक्तं लोहितत्विषम् ।
नीललोहित इत्येवं तेनाहं परिकीर्तितः ॥”
प्रलये कृत्स्नं हरतीति हरः । हृञः पचाद्यच् । भर्ग इति । ‘ऋजि भृजी भर्जने’ ।
पचाद्यच् । न्यङ्क्वादित्वात् कुत्वम् । भर्ग्य इति पाठे ‘ऋहलोर्ण्यत्’[^9] (३. १. १२४) ।
कुत्वम् । त्रीण्यम्बकानि नेत्राण्यस्येति त्र्यम्बकः । दक्षमहर्षेर्यज्ञभञ्जकत्वात्[^10] क्रतुध्वंसी ।
नान्तः । गङ्गाधरणार्थं व्योमव्यापी केशो जटाभारीभूतोऽस्येति व्योमकेशः । अस्माद्
रजोगुणापन्नाद् विश्वं भवतीति भवः । बिभेत्यस्मान्महाभैरवरूपात् त्रैलोक्यमिति
भीमः । ‘भियः *षुक् च’ (उ. १. १५३) इति मक् । प्रलयेऽपि तिष्ठ-
तीति स्थाणुः । ‘स्थो[^11] णुः’ (उ. ३. ३७) इति णुप्रत्ययः । गणदेवतायां
रुद्र उक्तः ॥
‘ह’ ग. घ. च. पाठः, ‘भरजा’ ङ. छ. पाठः.
‘म्यमि’ क. ख. ग. च. पाठः.
‘व’ ख. पाठः.
‘ति वृद्धिप्र’ ङ. छ. पाठः.
‘वः । र’ च. पाठः.
‘पाण्य’ च. पाठः.
‘शुक्लमस्ये’ क. ग. घ. च., ‘शुक्रमस्ये’ ख. पाठः.
‘भ’ ग. घ. पाठः.
‘त् । त्री’ ग. घ. पाठः.
‘स्यर्षे’ क. ङ. छ. पाठः.
‘स्थाणुः’ ख. ग. घ. च. पाठः.
‡ ‘अनाचमिकमिवमीनाम्’ (वा. ७. ३. ३४) इति वार्त्तिकपाठे दृश्यते ।
* ‘षुग्वा’ इति मुद्रितोणादिपाठः ।
;p{0027}
कपर्द-पुं,जटाजूट-पुं
कपर्दोऽस्य जटाजूटः
महेश्वरजटाजूटे कपर्दः । ‘पर्व पूरणे’ । सम्पदादिक्विप् । ‘राल्लोपः’ (६.
४. २१) इति वस्य[^1] लोपः । कस्य गङ्गाजलस्य पूरणेन दायति शुध्यतीति कप-
र्दः । ‘सुपि’ (३. २. ४) इति योगविभागात् कः । दायतीति ‘दैप् शोधने’ ।
जूटो बन्धः ॥
पिनाक-पुं,अजगव-क्ली
पिनाकोऽजगवं धनुः ।
पिनाकद्वयं शिवधनुषि । त्रिपुरदाहे शरानलज्वालाजालैर्नाकमपिहितवा-
निति पिनाकः । अपिरेव पिहितक्रियावाची । शकन्ध्वादित्वाद् अकारस्य
पररूपत्वम् । अथवा पातीति पिनाकः । ‘पिनाकादयश्च’ (उ. ४. १५)
इति आकप्रत्ययः इत्वं नुमागमश्च निपात्यते । अजगवम् । अजकवमिति
वा । ‘गाण्ड्यजकात् संज्ञायाम्’ (५. २. ११०) इति मत्वर्थीयो वः । अजो
विष्णुः । को ब्रह्मा । ज्योत्स्नाद्यणि ‘स्थाणोर्धनुराजकवम्’ इति नाममालायां[^2]
दीर्घादिश्च[^3] ।
“धनुरजगवं पिनाकं पुंसि च वृषभेऽजकावमपि पुण्यम्[^4]”
इति संसारावर्तः । तथा च ‘अन्येषामपि–’ (६. ३. १३७) इति दीर्घः ॥
प्रमथ-पुं,पारिषद-पुं
प्रमथाः स्युः पारिषदाः
शिवपार्श्वस्थाः प्रमथा उच्यन्ते । रुद्रद्वेषिणः[^5] प्रमथन्तीति प्रमथाः ।
‘मथे विलोडने’ । पचाद्यच् । पारिषदा इति । ‘तत्र साधुः’ (४. ४. ९८)
इत्यण् । ते च चण्डेश्वरनन्दिमहाकालभृङ्गिप्रभृतयः[^6] ॥
ब्राह्मी-स्त्री
माहेश्वरी-स्त्री
कौमारी-स्त्री
वैष्णवी-स्त्री
वाराही-स्त्री
इन्द्राणी-स्त्री
चामुण्डा-स्त्री
शिवमातरः-स्त्रीब
ब्राह्मीत्याद्यास्तु मातरः ॥ ३५ ॥
‘वकारस्य’ ङ. छ. पाठः.
‘यामदी’ घ. पाठः.
‘र्घश्च’ ङ. छ. पाठः.
‘पूर्णम्’ ङ. छ. पाठः.
‘णं’ क. ख. पाठः.
‘ङ्गिरिटिप्र’ ग. पाठः.
;p{0028}
ब्राह्मीत्याद्या[^1] मातृगणे । ब्रह्मादिदेवानां स्वेदान्निर्गतत्वाच्छक्तिदेवताः
सप्त ।
“ब्राह्मी च वैष्णवी चैन्द्री रौद्री वाराहिका तथा ।
कौबेरी चैव कौमारी मातरः सप्त कीर्तिताः ॥”
ब्रह्मण इयं ब्राह्मी । ‘तस्येदम्’ (४. ३. १२०) इत्यण् । ‘ब्राह्मोऽजातौ’ (६.
४. १७१) इति निपातनात् टिलोपः । तथा चाभिनन्दः–
“ब्राह्मि! वैश्रवणि! वैष्णवि! रौद्रि!
स्कान्दि! चान्द्रमसि! चण्डि! नमस्ते ।”
‘ब्रह्माण्याद्यास्तु मातर’ इति पाठे ब्रह्म अणतीति ब्रह्माणी । अण रण भणेति
शब्दार्थात् ‘कर्मण्यण्’ (३. २. १) ॥
विभूति-स्त्री,भूति-स्त्री,ऐश्वर्य-क्ली
अणिमन्-पुं
महिमन्-पुं
यत्रकामावसायित्व-क्ली
लघिमन्-पुं
प्राप्ति-स्त्री
प्राकाम्य-क्ली
ईशित्व-क्ली
वशित्व-क्ली
विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा ।
विभूतित्रय मणिमाद्यष्टशक्तिषु ।
“अणिमा लघिमा प्राप्तिः प्राकाम्यं[^2] महिमा तथा ।
ईशिता वशिता चैव तथा कामावशायिता ॥”
तत्राणुत्वम् अणिमा, येन सूक्ष्मो भूत्वा विचरति । लघिमा लघुत्वं, येन वायोर्ल-
घुतरो भवति । येनेप्सितप्राप्तिर्भवति, सा प्राप्तिः । प्राकाम्यम् इच्छानभिघातः ।
महत्त्वं महिमा, येन भुवनेऽपि[^3] न सम्माति । ईशिता प्रभुता, येन चरस्थावरभू-
तान्यादेशकारीणि[^4] भवन्ति । वशित्वं वशिता, येन स्वतन्त्रश्चरति । कामेनेच्छया
अवशायितुं शीलमस्येति तद्भावः कामावशायिता । अनेकार्थत्वाद् धातूनां शीडिह
तिष्ठत्यर्थे । भूतिरित्युक्त्वा विभूतिग्रहणमन्योपसर्गनिवृत्त्यर्थम् । विभूतिभूत्योर्भवतेः
स्त्रियां भावे ‘मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः’ (३. ३. ९६) इति क्तिन् ॥
‘द्या रुरुमारणे’ ङ. छ. पाठः, ‘द्या ब्र’ ग. घ. च. पाठः.
‘श्यं’ ख. ङ. च. छ. पाठः.
‘पि स न’ ग. घ. पाठः.
‘कराणि’ ग. घ. च. पाठः.
;p{0029}
उमा-स्त्री,कात्यायनी-स्त्री,गौरी-स्त्री,काली-स्त्री,हैमवती-स्त्री,ईश्वरी-स्त्री,शिवा-स्त्री,भवानी-स्त्री,रुद्राणी-स्त्री,शर्वाणी-स्त्री,सर्वमङ्गला-स्त्री,अपर्णा-स्त्री,पार्वती-स्त्री,दुर्गा-स्त्री,मृडानी-स्त्री,चण्डिका-स्त्री,अम्बिका-स्त्री,आर्या-स्त्री,दाक्षायणी-स्त्री,गिरिजा-स्त्री,मेनकात्मजा-स्त्री
उमा कात्यायनी गौरी काली हैमवतीश्वरा ॥ ३६ ॥
शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला ।
अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका ॥ ३७ ॥
“उ मेति मात्रा तपसो निषिद्धा
पश्चादुमाख्यां सुमुखी जगाम ।” (कुमा. स. १. श्लो. २६)
इति व्युत्पत्त्या उमा । कतस्यापत्यमिति[^1] गोत्रे गर्गादित्वाद् यञ् । ततः स्त्रियां
‘सर्वत्र लोहितादिकतन्तेभ्यः’ (४. १. १८) इति ष्फक् । षित्त्वाद् ङीषि
कात्यायनी[^2] । गौरादिङीषि गौरी । अवस्थाभेदेन काली । ‘जानपदकुण्डगोणस्थल-
भाजनागकाल–’ (४. १. ४२) इत्यादिना ङीष् । हैमवतीति । ‘तस्यापत्यम्’
(४. १. ९२) इत्यण् । ईशेः वरजन्तात् टापि ईश्वरा । तथा च भारविः– ‘वि-
न्यस्तमङ्गलमहौषधिरीश्वरायाः’ (किरा. स. ५. श्लो. ३३) इति । ईश्वरीत्यपि भवति ।
तत्[^3] स्वामिपर्याये[^4] वक्ष्यामः । शक्तिशक्तिमतोरभेदात् शिवशक्तिरेव शिवा । भव-
स्य स्त्री भवानी । पुंयोगे ‘इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्या-
णामानुक्’ (१. १. ४९) इति ङीषानुकौ । एवं शर्वाणी रुद्राणी मृडानी । सर्वा-
णि मङ्गलान्यस्यामिति सर्वमङ्गला । तपस्यन्त्यानया स्वयं विशीर्णमपि पर्णमपरि[^5]-
गृहीतमित्यपर्णा । जातेरित्यनुवृत्तेः ‘पाककर्ण–’ (४. १. ६४) इत्यादिना न
ङीष् । पर्वतस्यापत्यं पार्वती । ‘टिड्ढाणञ्–’ (४. १. १५) इत्यादिना ङीप् ।
सर्वे गत्यर्था ज्ञानार्था इति[^6] ‘गमౢ गतौ’ इत्यतो दुःखेन ज्ञायत इति दुर्गा । ‘सु-
दुरोरधिकरणे’ (वा. ३. २. ४८) इति डः । अतिकोपनत्वात् चण्डिका । ‘चडि
कोपे’ । ‘बह्वादिभ्यश्च’ (४. १. ४५) इति ङीष् । ततो वा ‘संज्ञायाम्’ (५. ३. ७५)
इति कन् । ‘केऽणः’ (७. ४. १३) इति ह्रस्वत्वम् । जगन्मातृत्वाद् अम्बिका ॥
‘कृ’ च. पाठः.
‘र्त्या’ च. पाठः.
‘तः’ क. ख. ग. च. पाठः.
‘येऽपि व’ ङ. छ. पाठः.
‘र्णं परिहृत’ ग. घ. ङ. छ. पाठः.
‘इत्य’ क. ख. घ. ङ. च. छ. पाठः.
;p{0030}
विनायक-पुं,विघ्नराज-पुं,द्वैमातुर-पुं,गणाधिप-पुं,एकदन्त-पुं,हेरम्ब-पुं,लम्बोदर-पुं,गजानन-पुं
विनायको विघ्नराजद्वैमातुरगणाधिपाः ।
अप्येकदन्तहेरम्बलम्बोदरगजाननाः ॥ ३८ ॥
विनायकाष्टकं विनायके । विघ्नानां विशिष्टो नायकः विनायकः ।
विघ्नराज इति । ‘राजाहःसखिभ्यष्टच्’ (५. ४. ९१) इति समासान्तः । दुर्गया
चामुण्डया च पालितत्वाद्[^1] द्वयोर्मात्रोरपत्यमिति द्वैमातुरः । ‘मातुरुत् सङ्ख्यासं-
भद्रपूर्वायाः’ (४. १. ११५) इत्यण् उत्वं च । गणाः प्रमथाः । तेषामधिपो
गणाधिपः । कार्त्तिकेयेनोत्पाटितदन्तत्वाद् एकदन्तः । हे महेश्वरसमीपे रम्बते
अनेकार्थत्वाद् धातूनां तिष्ठतीति हेरम्बः । ‘रबि शब्दे’ । पचादिः । ‘तत्पुरुषे
कृति बहुलम्’ (६. ३. १४) इत्यलुक् ॥
कार्तिकेय-पुं,महासेन-पुं,शरजन्मन्-पुं,षडानन-पुं,पार्वतीनन्दन-पुं,स्कन्द-पुं,सेनानी-पुं,अग्निभू-पुं,गुह-पुं,बाहुलेय-पुं,तारकजित्-पुं,विशाख-पुं,शिखिवाहन-पुं,षाण्मातुर-पुं,शक्तिधर-पुं,कुमार-पुं,क्रौञ्चदारण-पुं
कार्त्तिकेयो महासेनः शरजन्मा षडाननः ।
पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः ॥ ३९ ॥
बाहुलेयस्तारकजिद् विशाखः शिखिवाहनः ।
षाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः ॥ ४० ॥
कार्त्तिकेयादयः सप्तदश कार्त्तिकेये । कृत्तिकानामपत्यं कार्त्तिकेयः । ‘स्त्री-
भ्यो ढक्[^2]’ (४. १. १२०) । महती सेना अस्येति महासेनः ।
“मतिराविष्कृतानेन महती राजसेनया ।
तामेवमुक्त्वा समयं निन्दि(तां? ता) राजसेन या ॥”
इति कीचकवधः । ‘स्कन्दिर् गतिशोषणयोः’ । पचाद्यचि स्कन्दः ।
सेनां नयति प्रापयतीति सेनानीः । क्विप् । पुरा किल तारकोपप्लुतानां
देवानां रक्षणाय शिवेन स्वकं दहनरूपं बीजं वह्निमुखे संभृतम् । तेनापि
तत् कृत्तिकासु सञ्चारितम् । ताश्च देवागतगर्भभरसत्रपाः शरवणं प्रविश्य प्रसू-
ताः । तेनाग्निभूरित्याख्या[^3] तस्य । ‘अन्येभ्योऽपि दृश्यते’ (३. २. १७८) इति
‘दिति द्व’ च. पाठः.
‘गिति ढक् । म’ ख. पाठः.
‘ख्यास्य’ ख. ङ. छ. पाठः.
;p{0031}
क्विप् । अत एव शरजन्मापि । गूहति गोपायत्यात्मसैन्यमिति गुहः । ‘गुहू
संवरणे’ । इगुपधलक्षणः कः । बहुलाः कृत्तिकाः । तासु जातो बाहुलेयः ।
‘स्त्रीभ्यो ढक्[^1]’ (४. १. १२०) । विशाखाभ्यां युक्तः कालः । ‘नक्षत्रेण
युक्तः कालः’ (४. २. ३) इत्यण् । तस्य ‘लुबविशेषे’ (४. २. ४) इति लुप् ।
‘लुपि युक्तवद्व्यक्तिवचने’ (१. २. ५१) इति प्रकृतिलिङ्गसं(ख्याः? ख्ये) । ततो
विशाखयोर्जात इति ‘सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण्’ (४. ३. १६) इत्यण् । तस्य
‘श्रविष्ठाफल्गुन्यनुराधा–’ (४. ३. ३४) इत्यादिना लुक् । ‘लुक् तद्धितलुकि’
(१. २. ४९) इति स्त्रीप्रत्ययस्य लुक् । कृत्तिकाः षट् तारकाः । तथा च ज्यो-
तिषे अश्विन्यादितारकामाने शिखण्डः–
“रसेन्द्रियानलशशिविषयगुणर्तुपञ्चयमपक्षाः”
इत्यादि । अतः षण्णां मातॄणामपत्यं षाण्मातुरः । द्वैमातुरवत् ।
“यस्मात् क्रीडति सोऽत्यर्थं कुमारस्तेन कीर्तितः”
इति । ‘कुमार क्रीडायाम्’ । पचाद्यच् । सदा बालत्वाद् वा कुमारः । तथा च
स्कान्दपुराणे–
“पुत्रस्ते भविता देवि! महायोगबलान्वितः ।
सदा बालोऽथ सुभगो धर्मज्ञो धर्मवत्सलः ॥”
न पुनरनूढतया कुमारः । यतोऽनेन देवसेना विवाहिता । तथा च वायुपुराणे–
“शतक्रतो रूपवती देवसेनेति वै सुता ।
सा महेन्द्रेण रत्यर्थं भार्यात्वेनोपपादिता ॥
उदीर्णसेनापतये महासेनाय सुव्रत[^2]! ।”
इति[^3] । अथवा ‘कमु कान्तौ’ *‘कमेरुच्चोपधायाः’ (उ. ३. १३८) इति बाहुलक
आरन्प्रत्ययः उकारश्चोपधायाः । क्रौञ्चमसुरं दारितवानिति क्रौञ्चदारणः । ‘दॄ
विदारणे’ । नन्द्यादिल्युः[^4] ।
‘गिति ढक्’ । ख. पाठः.
‘ता । इ’ ख. ङ. छ. पाठः.
‘ति । कौ’ क. ग. घ. ङ. च. छ. पाठः.
‘दित्वाद् ल्युः’ क. ख. घ. च. पाठः.
* ‘कमे किदुच्चोपधायाः’ इति मुद्रितोणादिपाठः.
;p{0032}
इन्द्र-पुं,मरुत्वत्-पुं,मघवन्-पुं,विडौजस्-पुं,पाकशासन-पुं,वृद्धश्रवस्-पुं,सुनासीर-पुं,पुरुहूत-पुं,पुरन्दर-पुं,जिष्णु-पुं,लेखर्षभ-पुं,शक्र-पुं,शतमन्यु-पुं,दिवस्पति-पुं,सुत्रामन्-पुं,गोत्रभिद्-पुं,वज्रिन्-पुं,वासव-पुं,वृत्रहन्-पुं,वृषन्-पुं,वास्तोष्पति-पुं,सुरपति-पुं,बलाराति-पुं,शचीपति-पुं,जम्भभेदिन्-पुं,हरिहय-पुं,स्वाराज्-पुं,नमुचिसूदन-पुं,सङ्क्रन्दन-पुं,दुश्च्यवन-पुं,तुराषाह्-पुं,मेघवाहन-पुं,आखण्डल-पुं,सहस्राक्ष-पुं,ऋभुक्षिन्-पुं
इन्द्रो मरुत्वान् मघवा विडौजाः पाकशासनः ।
वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः ॥ ४१ ॥
जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः ।
सुत्रामा गोत्रभिद् वज्री वासवो वृत्रहा वृषा ॥ ४२ ॥
वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः ।
जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः ॥ ४३ ॥
संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः ।
आखण्डलः सहस्राक्ष ऋभुक्षाः
इन्द्रादयः पञ्चत्रिंशद् इन्द्रे । ‘इदि परमैश्वर्ये’ । उग्रवद्[^1] रः । इन्द्रः ।
मरुतो देवाः अस्य सन्तीति मरुत्वान् । मतुप् । ‘झयः’ (८. २. १०) इति
वत्वम् । मघवेति । ‘श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्मज्जन्नर्यमन्विश्वप्सन्परि-
ज्मन्मातरिश्वन्मघवन्–’ (उ. १. १६५) इत्यनेन ‘मह पूजायां’† कनि-
न्प्रत्ययो हकारस्य घकारोऽवमागमश्च निपातितः । वेवेष्टीति विट् । ‘विषౢ
व्याप्तौ’ । ‘अन्येभ्योऽपि–’ (३. २. १७८) इति क्विप् । व्यापकम् ओजः
अस्येति विडौजाः । पृषोदरादित्वाद् ओकारस्यौत्वमिति वर्णदेशना । ‘विडोजा
विडौजा अपी’ति बुद्धबन्धुः । पाकं वृत्रासुरभ्रातरं शासितवानिति पाकशासनः ।
‘शासु अनुशिष्टौ’ । नन्द्यादिः । वृद्धवचनं श्रुत्वा व्यवहरतीति वृद्धश्रवाः ।
असुन्नन्तः । वृद्धोपसेवीत्यर्थः[^2] । शोभनो नासीरोऽग्रेसरोऽस्येति सुनासीरः ।
द्विदन्त्यः । तथा च विदग्धे–
“पूजायां किं पदं प्रोक्तमस्तनं को बिभर्त्युरः ।
क आयुधतया ख्यातः प्रलम्बासुरविद्विषः ॥
सुनासीरः”
‘द् इ’ ग. घ. च. पाठः.
‘जी’ ख. ङ. छ. पाठः.
† ‘इत्यस्माद्’ इति पूरणीयम् ।
;p{0033}
“गुर्वीं[^1] वहन् स दानवलक्ष्मीकृत्यां[^2] गदां शुनासीरेण ।
अनुबलितोऽञ्जलिमुकुलं लक्ष्मीकृत्याङ्गदांशुनासीरेण[^3] ॥”
इति हरिप्रबोधयमके तालव्यादिरपि । पुरुर्नामासुरो हूतोऽनेनेति पुरुहूतः । सम्प्र-
सारणे ‘हलः’ (६. ४. २) इति दीर्घः । ‘पूस्सर्वयोर्दारिसहोः’ (३. २. ४१)
इति खचि पुरन्दरः । जयशीलत्वाद्[^4] जिष्णुः । ‘ग्लाजिस्थश्च ग्स्नुः’ (३. २.
१३९) । लेखर्षभो देवश्रेष्ठः । ‘उपमितं व्याघ्रादिभिः–’ (२. १. ५६) इत्या-
दिना समासः । शक्नोतीति शक्रः । ‘स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिव-
न्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसि-
वाशृशीङ्हसिसिधिशुभिभ्यो रक्’ (उ. २. १३) । शतं मन्यवो यागा अस्येति
शतमन्युः । दिवस्पतिरिति ‘तत्पुरुषे कृति बहुलम्’ (६. ३. १४) इति षष्ठ्या
अलुक् । ‘षष्ठ्याः पतिपुत्रपृष्ठ–’ (८. ३. ५३) इत्यादिना विसर्गे सत्वम् ।
सुष्ठु त्रायते भुवनमिति सुत्रामा । ‘त्रैङ् पालने’ । ‘आतो मनिन्क्वनिब्वनिपश्च’
(३. २. ७४) इति मनिन् । ‘अन्येषामपि दृश्यते’ (६. ३. १३७) इति दीर्घ-
त्वेन सूत्रामापीति वर्णदेशना । गोत्राः पर्वताः । तेषां पक्षभेदकत्वाद् गोत्रभित् ।
भिदेः क्विप् । वसूनि रत्नानि सन्त्यस्येति वासवः । अण्प्रकरणे ‘ज्योत्स्नादिभ्य
उपसङ्ख्यानम्’ (वा. ५. २. १०३) इत्यण् । वृत्रहेति । ‘ब्रह्मभ्रूणवृत्रेषु–’
(३. २. ८७) इत्यादिना क्विप् । वर्षतीति वृषा । ‘पृषु वृषु मृषु सेचने’ ।
‘कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः[^5]’ (उ. १. १६२) इति कनिन् । ‘नोप-
धायाः’ (६. ४. ७) ‘सर्वनामस्थाने चासम्बुद्धौ’ (६. ४. ८) इति दीर्घः । वा-
स्तोष्पतिरिति । ‘द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च’ (४.
२. ३२) इति निपातनाद् वास्तुशब्दस्य पुँल्लिङ्गत्वं षष्ठ्यलुक् च । दिवस्पतिवत्
सत्वम् । इण्परत्वाद् मूर्धन्यः षः । जम्भभेदी नान्तः । शालिहोत्रे–
“त्वक्केशवालरोमाणि सुवर्णाभानि यस्य तु ।
हरिः स वर्णतोऽश्वस्तु पीतकौशेयसुप्रभः ॥”
इति । हरिरश्वोऽस्येति हरिहयः । स्वाराडिति । ‘रो रि’ (८. ३. १४) इति
‘शुभ्रं व’ ग. घ. च., ‘गर्वं व’ ङ. पाठः.
‘क्षी’ ङ. च. पाठः.
‘क्षी’ ङ. च. पाठः.
‘यनशी’ क. पाठः.
‘वस इ’ क. ङ. पाठः.
;p{0034}
रलोपः । ‘ढ्रलोपे पूर्वस्य दीर्घोऽणः’ (६. ३. १११) इति दीर्घः । न मुञ्चतीति
नमुचिः । ‘मुचౢ मोक्षणे’ । किप्रत्ययः । नाकवन्न लोपो भवति । तं सूदितवा-
निति नमुचिसूदनः । नन्द्यादिः । ‘अनुदात्तेतश्च हलादेः’ (३. २. १४९)
इति वा युच् । ‘सूददीपदीक्षश्च’ (३. २. १५३) इत्यनित्यत्वाद् युच्प्रतिषेधो न
भवति । अनित्यत्वं च ‘न यः’ (३. २. १५२) इति योगविभागात् । सङ्क्रन्दन
इति । ‘कदि क्रदि क्लदि आह्वाने रोदने च’ । नन्द्यादिल्युः[^1] । दुःसह-
श्च्यवनो मुनिरस्येति दुश्च्यवनः । प्रादिसमासः । तुरं वेगवन्तं सहत इति
तुराषाट् । ‘छन्दसि सहः’ (३. २. ६३) इति ण्विः छान्दसा अपि लोके भव-
न्तीति । ‘सहेः साडः सः’ (८. ३. ५६) इति षत्वम् । ‘अन्येषामपि–’
(६. ३. १३७) इति दीर्घत्वम् । मेघा गजरूपिणः । ते वाहनान्यस्येति मेघवा-
हनः । आखण्डयति परबलमित्याखण्डलः । आङ्पूर्वात् ‘खड खडि भेद’ इत्य-
स्माद् *‘वृषादिभ्यः कलच्’ (उ. १. १११) । ‘ऋभुक्षो वज्र’ इति धातुपारा-
यणे पूर्णचन्द्रः । सोऽस्यास्तीति ऋभुक्षाः । ‘पथिमथ्यृभुक्षामात्’ (७. १. ८५)
इत्याकारः ॥
पुलोमजा-स्त्री,शची-स्त्री,इन्द्राणी-स्त्री
तस्य तु प्रिया ॥ ४४ ॥
पुलोमजा शचीन्द्राणी
पुलोमजादित्रयं शच्याम् । पुलोमजेति । ‘पञ्चम्यामजातौ’ (३. २. ९८)
इति डः । शचीति । ‘शच व्यक्तायां वाचि’ । औणादिक इन् । ‘कृदिकाराद्–’
(ग. सू. ४. १. ४५) इति ङीष् । ‘कौशिकः शची कोशातकी च’ इति
तालव्ये वर्णदेशना । भवानीवदिन्द्राणी ॥
अमरावती-स्त्री
उच्चैःश्रवस्-पुं
मातलि-पुं
नन्दन-क्ली
नगरी त्वमरावती ।
हय उच्चैःश्रवाः सूतो मातलिर्नन्दनं वनम् ॥ ४५ ॥
वैजयन्त-पुं
स्यात् प्रासादो वैजयन्तः
‘दित्वाद् ल्यु’ क. ख. पाठः.
* ‘वृषादिभ्यश्चित्’ इति मुद्रितोणादिपाठः ।
;p{0035}
इन्द्रस्य नगरीहयसूतवनप्रासादानां यथाक्रममेकैकं नामपञ्चकम् । अमरा-
वतीति । ‘मतौ बह्वचोऽनजिरादीनाम्’ (६. ३. ११९) इति दीर्घः । उच्चैः
श्रवसी अस्य[^1] उच्चैः शृणातीति वा उच्चैःश्रवाः । असुन् । ‘वा शरि’ (८. ५.
३६) इति विसर्गे सत्वं पक्षे । मतं मतिरुच्यते । मतं लातीति मातलिः । बहुल-
वचनात् कर्तरि किः । पृषोदरादित्वाद् वर्णागमः । नन्दयतीति नन्दनम् ।
नन्द्यादिभ्यो ल्युः । वैजयन्त्यः पताकाः अस्मिन् सन्तीति वैजयन्तः । अर्शआदि-
त्वाद् अच् ॥
जयन्त-पुं,पाकशासनि-पुं
जयन्तः पाकशासनिः ।
जयन्तद्वयम् इन्द्रसुते । जयतीति जयन्तः । ‘तॄभूवसिवहिभासिसाधिग-
डिमण्डिजिनन्दिभ्यश्च’ (उ. ३. १२८) इति झच् । अन्तादेशः । पाकशासनि-
रिति । ‘अत इञ्’ (४. १. ९५) ॥
ऐरावत-पुं,अभ्रमातङ्ग-पुं,ऐरावण-पुं,अभ्रमुवल्लभ-पुं
ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः ॥ ४६ ॥
ऐरावतचतुष्कम् ऐरावते । इरावान् समुद्रः । तत्र भवः ऐरावतः ।
‘तत्र भवः’ (४. ३. ५३) इत्यण् । अभ्रात्मको मातङ्गो हस्तीत्यभ्रमातङ्गः ।
मध्यमपदलोपी समासः । ऐरावत ऐरावणः । पृषोदरादित्वात् णत्वम् । अभ्रमु-
नामा हस्तिनी । तस्या वल्लभः अभ्रमुवल्लभः ॥
ह्रादिनी-स्त्री,वज्र-पुंक्ली,कुलिश-पुंक्ली,भिदुर-क्ली,पवि-पुं,शतकोटि-पुं,स्वरु-पुं,शम्ब-पुं,दम्भोलि-पुं,अशनि-पुंस्त्री
ह्रादिनी वज्रमस्त्री स्यात् कुलिशं भिदुरं पविः ।
शतकोटिः स्वरुः शम्वो दम्भोलिरशनिर्द्वयोः ॥ ४७ ॥
ह्रादिन्यादयो दश वज्रे । ह्रादिनीति । ‘ह्राद अव्यक्ते शब्दे’ । ‘आव-
श्यकाधमर्ण्ययोर्णिनिः’ (३. ३. १७०) । उग्रवद् वज्रः । अस्त्रीति वज्रेण सम्ब-
न्धनीयम् । तथा च पुंस्काण्डे वोपालितः–
“वज्रं नपुंसके (स्याद्) पविरशनिर्वा स्त्रियां स्वरुः प्रोक्तः ।
दम्भोलिः शतकोटिर्नपुंसके कुलिशशतधारे ॥”
‘य’ क. पाठः.
;p{0036}
इति । ‘वज्रोऽस्त्री हीरके पवौ’ इत्यनेकार्थेऽपि वक्ष्यति । ‘कुलिशो मम वक्षसि’
(स. ५. श्लो. २५) इति भट्टिकाव्ये[^1] †पुंप्रयोगदर्शनाद् अस्त्रीति कुलिशेन सम्ब-
ध्नन्ति । ‘कुलिर्हस्तो भुजादलः’ । अतः कुलौ शेत इति कुलिशः । डप्रकरणे
*‘अन्यत्रापि दृश्यते’ इति डः । भेदनशीलत्वाद् भिदुरम् । ‘विदिभिदिच्छिदेः कुरच्’
(३. २. १६२) । भिदिरम् इत्येव पाठः । भिदुरमिति पाठोऽसाधुरिति केचित् ।
यतः स्वभावाद् भिदुरादयः कर्मकर्तरि वर्तन्ते । न च वज्रं स्वयं भिनत्ति । तथा च–
“प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादुरयाचितमङ्गनाः” (स. ६. श्लो. ८)
इति श्रीकण्ठसोमेन माघप्रयोगोऽसाधुरित्युक्तम् । तथा च ‘इषिमदिमुदि–’ (उ.
१. ५१) इत्यादिना किरच् । वामनस्तु– ‘कर्मकर्तरि चायमिष्यत इति च-
कारः कर्तरीति समुच्चयार्थः । तथा च भिदुरमित्यपी’ति समाधत्ते । पुनातेः ‘अच
इः’ (उ. ४. १४०) पविः । शतं कोटयो धारा अस्येति शतकोटिः । उपताप-
यतीति स्वरुः । ‘स्वृ शब्दोपतापयोः’ । ‘शॄस्वृस्निहित्रप्यसिवसिहनिक्लिदिबन्धिम-
निभ्यश्च’ (उ. १. १०) इति उः । शमयतीति शम्वः । अन्तर्भावितण्यन्तात्
‘शमेर्वन्’ (उ. ४. ९५) इति वन् । अथवा शं कल्याणम् अस्यास्तीति शंवः ।
‘कंशम्भ्यां वभयुस्तितुतयसः’ (५. २. १३८) इति वः । दम्भाद् आटोपात्
लीयत इति दम्भोलिः । पृषोदरादिः । अश्नातीति अशनिः । ‘अश भोजने’ ।
‘अर्तिसृधृधम्यश्यवतॄभ्योऽनिः[^2]’ (उ. २. १०२) । वज्राशनिरिति समुदितं चा-
स्य नाम । तथा च ‘वज्राशनिर्भिदुर्वज्रम्’ इति त्रिकाण्डशेषः ॥
व्योमयान-क्ली,विमान-पुंक्ली
व्योमयानं विमानोऽस्त्री
व्योमयानद्वयं देवरथे । देवानां व्योम्नि यानं[^3] गमनं येनेति व्योमयानम् ।
करणे ल्युट् । विशिष्टं मानयतीति विमानः ॥
नारद-पुं
सुरर्षि-पुं
नारदाद्याः सुरर्षयः ।
‘ट्टौ पुं’ ग., ‘ट्टिपुं’ क. ख. पाठः.
‘वितरिभ्यो’ क. ख. घ. ङ. च. छ. पाठः.
‘नं ये’ क. पाठः.
† ‘पुम्’ इति पुँल्लिङ्गार्थकं भवति ।
* ‘अन्येष्वपि दृश्यते’ (३. २. १०१) इति मुद्रिताष्टाध्यायीपाठः ।
;p{0037}
नारदाद्याः सुरर्षिशब्देनोच्यन्ते । आदिशब्देन तुम्बुरुभरतकोहलादेर्ग्र-
हणम् । नरस्य धर्मः नारः । ‘नराच्चेति वक्तव्यम्’ (वा. ४. ४. ४९) इत्यण् ।
तं ददातीति नारदः ॥
सुधर्मा-स्त्री,देवसभा-स्त्री
स्यात् सुधर्मा देवसभा
सुधर्माद्वयं देवसभायाम् । शोभनो धर्मोऽस्या इति सुधर्मा । ‘धर्माद-
निच् केवलात्’ (५. ४. १२४) इत्यनिच् । एवं नकारान्तः । यत्तु वासवद-
त्तायां– ‘सुधर्मामिव स्वच्छकौशिकां विन्ध्याटवीं विवेश’ इत्याबन्तता, तत्
समासान्तो विधिरनित्य इति कृत्वा । ‘डाबुभाभ्यामन्यतरस्याम्’ (४. १. १३)
इति (वा) डाप् । अत्र ‘ऋन्नेभ्यो ङीप्’ (४. १. ५) इति ङीपि प्राप्ते ‘अनो बहु-
व्रीहेः’ (४. १. १२) इति प्रतिषेधः । देवसभेति । ‘सभा राजामनुष्यपूर्वा’ (२. ४.
२३) इति नपुंसकत्वे प्राप्ते अमनुष्यशब्दो रक्षःपिशाचे वृत्तौ दृढीकृतः । तेन
देवसभेति सिध्यति ॥
पीयूष-क्ली,अमृत-क्ली,सुधा-स्त्री
पीयूषममृतं सुधा ॥ ४८ ॥
पीयूषत्रयम् अमृते । पीयिरिति सौत्रो धातुः । ‘पीयेरूषन्’ (उ. ४.
७७) इत्यूषन् । मूर्धन्यषः । न म्रियतेऽनेनेत्यमृतम् । ‘मृङ् प्राणत्यागे’ । ‘तनि-
मृङ्भ्यां किच्च’ (उ. ३. ८८) इति तन् । सुखेन धीयते पीयते इति सुधा ।
‘धेट् पाने’ । ‘आतश्चोपसर्गे’ (३. ३. १०६) इत्यङ् ॥
मन्दाकिनी-स्त्री,वियद्गङ्गा-स्त्री,स्वर्णदी-स्त्री,सुरदीर्घिका-स्त्री
मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका ।
मन्दाकिनीचतुष्कम् आकाशगङ्गायाम् । मन्दमकितुं शीलमस्या इति
मन्दाकिनी । ‘अक अग कुटिलायां गतौ’ । ताच्छीलिको णिनिः । स्वर्णदीति ।
वाप्रकरणे ‘गिरिनद्यादीनामुपसङ्ख्यानम्’ (वा. ८. ४. १०) इति वा णत्वम् ॥
मेरु-पुं,सुमेरु-पुं,हेमाद्रि-पुं,रत्नसानु-पुं,सुरालय-पुं
मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः ॥ ४९ ॥
मेरुपञ्चकं मेरुपर्वते । मेरुरिति । ‘मा माने’ । ‘मापो रुच्च’ इति रुः ।
इकारश्चान्तादेशः । सुमेरुरित्यनेनान्योपसर्गनिवृत्तिः क्रियते । हेमप्रधानोऽद्रिर्हेमा-
द्रिः । शाकपार्थिवादिः । एवं रत्नसानुः ॥
;p{0038}
देवतरु-पुं
मन्दार-पुं
पारिजातक-पुं
सन्तान-पुं
कल्पवृक्ष-पुं
हरिचन्दन-पुंक्ली
पञ्चैते देवतरवो मन्दारः पारिजातकः ।
सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ ५० ॥
मन्दारादयः पञ्च देवभूमिष्ठा एव स्वभावाद् देवतरव उच्यन्ते । मन्दार
इति । ‘मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु’ । ‘अङ्गिमदिमन्दिभ्य आरन्’
(उ. ३. १३४) इत्यारन् ।
“पारे जातो विष्णुपद्याः पारिजात इति शब्दितः”
इत्यागमः । सम्यक् तनोति गन्धमिति सन्तानः । ‘तनोतेर्ण उपसङ्ख्यानम्’
(वा. ३. १. १४०) इति णः । कल्पः सङ्कल्प इच्छा । तत्फलो वृक्षः कल्प-
वृक्षः । अथवा कल्पस्थायी वृक्षः । हरिम् इन्द्रं चन्दयतीति हरिचन्दनम् ।
‘चदि आह्वादने’ । नन्द्यादिल्युः ॥
सनत्कुमार-पुं,वैधात्र-पुं
सनत्कुमारो वैधात्रः
सनत्कुमारद्वयं ब्रह्मणः पुत्रे । ‘हंसगो द्रुहिणः सनद्’ इति ब्रह्मपर्याये
रभसः । सनतः कुमारोऽपत्यं सनत्कुमारः । विधातुरपत्यं वैधात्रः । अपत्यार्थेऽण् ॥
स्वर्वैद्यौ-पुंद्वि,अश्विनीसुतौ-पुंद्वि,नासत्यौ-पुंद्वि,अश्विनौ-पुंद्वि,दस्रौ-पुंद्वि,आश्विनेयौ-पुंद्वि
स्वर्वैद्यावश्विनीसुतौ ।
नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ ॥ ५१ ॥
स्वर्वैद्यषट्कमश्विनीकुमारयोः स्वर्वैद्ययोः । बडबारूपिण्याः संज्ञाया अश्व-
रूपयोगाद् अश्विनीति नाम । इन्नन्ताद् ङीप् । तस्याः सुतौ अश्विनीसुतौ । संज्ञा
नामादित्यमहिला उत्तरकुरावश्वरूपधारिणी प्रागासीत् । आदित्योऽपि तत्सङ्गमेच्छु-
रश्वरूपेण तत्सन्निधिमगमत् । स तयान्यपुंशङ्कया निरस्तः सन् तन्नासापुटद्वये
रेतो निषिक्तवान् । तत्र तौ जातावित्याश्चर्यपर्वणि[^1] । अतो नासां त्यक्तवन्ताविति
नासत्यौ । पृषोदरादिः डः । ‘ङ्यापोः संज्ञाच्छन्दसोर्बहुलम्’ (६. ३.
६३) इति ह्रस्वत्वम् । अत एव नासिकाभवत्वाद् ‘द्वौ बाडवेयौ ना-
सिक्यौ[^2]’ इति रभसः । अश्विनाविति विशाखाशब्दवत् । ‘नक्षत्रेभ्यो बहुलम्’
‘विश्वर्य’ ङ. छ. पाठः.
‘सत्यौ इ’ ङ. छ. पाठः.
;p{0039}
(४. ३. ३७) इत्यनेन लुगिति परं विशेषः । एवमयं ह्रस्वादिः । तथा च भट्टिः–
‘किमश्विनौ सोमरसं पिपासू’ (स. २. श्लो. ४१) इति । दस्राविति । ‘तसु उपक्षेपे,
दसु च’ । शक्रवद् रः । एवं दन्त्यसः । वैनतेयवदाश्विनेयौ । सर्व एव नित्यं
द्विवचनाः । एकैकविवक्षायामेकैकवचनान्ता अपि । तथा च मोक्षधर्मे–
“नासत्यश्चैव दस्रश्च सुतौ द्वावश्विनावुभौ”
अप्सरसः-स्त्रीब,स्वर्वेश्या-स्त्री
उर्वशी-स्त्री
स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः ।
अप्सरआदिद्वयं स्वर्वेश्यायाम् । उर्वशीमुखा उर्वश्यादय इत्यर्थः । आ-
दिना च मेनकारम्भातिलोत्तमादीनां ग्रहणम् । वरुणप्रभवत्वाद् अद्भ्यः स्मृता इत्य-
प्सरसः । ‘सृ गतौ’ । असुन् । अपसारयन्ति स्खलयन्तीति वा अप्सरस इ-
त्यौणादिकसूत्रेण निपातनाद् असुन् अपशब्दाकारलोपश्च । बहुत्वमस्य न सर्वस-
म्मतम् । तथा च कप्फिणाभ्युदये–
“मानिनः कुलवधूरिव रागादप्सरा व्यधित पार्श्वमशून्यम्”
इति । स्वर्वेश्या तालव्यशा मूर्धन्यषा च । उरून् महतो वशीकरोतीत्युर्वशी ।
‘वश कान्तौ’ । पृषोदरादित्वादुकारलोपः । गौरादित्वाद् ङीष् । एवं ह्रस्वादिस्ता-
लव्यान्तः । तथा च–
“दधात्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमर्वशी तलम्”
इति माघयमकम् । ‘वस निवासे’ । ऊरावुषितेति पृषोदरादित्वाद् व्युत्पादिते
दीर्घादिर्दन्त्यस इति केचिदिति वर्णदेशना । तथा च हरिवंशे–
“नारायणोरुं निर्भिद्य सम्भूता वरवर्णिनी”
इति ॥
हाहा-पुं
हूहू-पुं
गन्धर्व-पुं
हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् ॥ ५२ ॥
हाहाद्वयं प्रत्येकमिन्द्रादिदेवानां गन्धर्वविशेषे । हा इति शब्दं जहातीति
हाहाः । ‘ओहाक् त्यागे’ । विजन्तः । ‘गन्धर्वो गीतिहाहसोः’ इति संसारावर्ते
सकारान्तः । हू इति कृत्वाह्वयति हूहूः । ‘ह्वेञ् स्पर्धायां शब्दे च’ । वच्या-
दिसूत्रेण सम्प्रसारणम् । ‘हलः’ (६. ४. २) इति दीर्घः । ‘सम्प्रसा-
;p{0040}
रणाच्च’ (६. १. १०८) इति पूर्वरूपत्वम् । केचिद् हहा आदौ ह्रस्वः हुहुरा-
द्यन्तयोर्ह्रस्व इति मन्यन्ते । तथा च–
“गीतमाधुर्यसम्पन्नौ विख्यातौ च हहा हुहुः”
इति व्यासः । आदिना तुम्बुरुचित्ररथप्रभृतयो गृह्यन्ते । गन्धमर्वन्तीति गन्धर्वाः ।
‘अर्व पर्व शर्व[^1] गतौ’ । ‘कर्मण्यण्’ (३. २. १) । शकन्ध्वादित्वात् पररूपम् ।
“अपि गन्धर्वगान्धर्वदिव्यगायनगातवः”
इति शब्दार्णवः । अनयोः शुभंयाखलपूशब्दवद् रामदासेन रूपमुक्तम् । शृङ्गार-
प्रकाशे तु अव्ययत्वमनयोः ॥
अग्नि-पुं,वैश्वानर-पुं,वह्नि-पुं,वीतिहोत्र-पुं,धनञ्जय-पुं,कृपीटयोनि-पुं,ज्वलन-पुं,जातवेदस्-पुं,तनूनपाद्-पुं,बर्हिस्-पुं,शुष्मन्-पुं,कृष्णवर्त्मन्-पुं,शोचिष्केश-पुं,उषर्बुध-पुं,आश्रयाश-पुं,बृहद्भानु-पुं,कृशानु-पुं,पावक-पुं,अनल-पुं,रोहिताश्व-पुं,वायुसख-पुं,शिखावत्-पुं,आशुशुक्षणि-पुं,हिरण्यरेतस्-पुं,हुतभुज्-पुं,दहन-पुं,हव्यवाहन-पुं,सप्तार्चिस्-पुं,दमुनस्-पुं,शुक्र-पुं,चित्रभानु-पुं,विभावसु-पुं,शुचि-पुं,अप्पित्त-क्ली
अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः ।
कृपीडयोनिर्ज्वलनो जातवेदास्तनूनपात् ॥ ५३ ॥
बर्हिः शुष्मा कृष्णवर्मा शोचिष्केश उषर्बुधः ।
आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः ॥ ५४ ॥
रोहिताश्वो वायुसखा शिखावानाशुशुक्षणिः ।
हिरण्यरेता हुतभुग् दहनो हव्यवाहनः ॥ ५५ ॥
सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः ।
शुचिरप्पित्तम्
अग्न्यादयः चतुस्त्रिंशदग्नौ । अङ्गति कुटिलेन गच्छतीत्यग्निः । ‘अगि
रगि लगि गत्यर्थाः’ । ‘अङ्गेर्नलोपश्च’ (उ. ४. ५१) इति निः । विश्वानरस्या-
पत्यं वैश्वानरः । बिदादित्वाद् अञ् । वहति प्रापयति हव्यमिति वह्निः ।
‘वहिश्रिश्रु*युग्लाहात्वरिभ्यो नित्’ (उ. ४. ५२) इति नित् । होत्रं हविः ।
वीतिरशनम् । अतो होत्रमशनमस्येति वीतिहोत्रः । आहिताग्न्यादिः । ‘वी †गतिप्र-
जनकान्त्यशनखादनेषु’ । कर्मणि क्तिन् । मृत्युञ्जयवद् धनञ्जयः । ‘कृपीडमुदरं
‘र्व सर्व ग’ ग. घ. ङ. च. छ. पाठः.
* ‘युद्रुग्ला……’ इति मुद्रितोणादिपाठः ।
† ‘गतिव्याप्तिप्रजन…’ इति मुद्रितधातुपाठः ।
;p{0041}
जलम्’ इति रत्नकोशः । जलमुत्पत्तिस्थानमस्येति कृपीडयोनिः । ज्वलन इति ।
ताच्छील्ये ‘जुचङ्क्रम्य–’ (३. २. १५०) इत्यादिना युच् ।
“वेदास्त्वदर्थं जाताश्च जातवेदास्ततो ह्यसि”
इति भारते । स चासुन्नन्तः । तनोतेरौणादिक ऊप्रत्ययः । तनूः । नपादिति ‘न-
भ्राण्नपाद्–’ (६. ३. ७५) इति सूत्रेण निपातितः । अतः इन्धनं विना तन्वाः
शरीरस्य नपात् न (र)क्षणमस्येति तनूनपात् तान्तः । इन्धनेन बृंहति वर्धत इति
बर्हिः । ‘बृंहेर्नलोपश्च’ (उ. २. १०९) इति इसिः । लघूपधगुणः । शोषय-
तीति शुष्मा । शुषेर्णिजन्ताद् मनिन् । संज्ञापूर्वकत्वाद् न गुणः ।
“शुष्मणि प्रणयनादिसंस्कृते तैर्हवींषि जुहवांबभूविरे” (स. १४. श्लो. २२) ।
इति माघप्रयोगात् पृथङ् नामेदम् । ‘अविसिवि†शुषिभ्यः कित्’ (उ. १. १४९)
इति म(न्नित्यने? न्प्रत्यये)नोणादौ शुष्मोऽदन्तोऽप्युक्तः । कृष्णवर्त्मा नान्तः । शो-
चिर्ज्वाला, सास्य केश इवेति शोचिष्केशः । ‘इणः षः’ (८. ३. ३९) इति
षत्वम् । उषसि प्रभाते बुध्यत इत्युषर्बुधः । ‘अहरादीनां पत्यादिषूपसङ्ख्यानम्’
(वा. ८. २. ७०) इति व्यवस्थितविभाषया नित्यं रः । आश्रयमश्नातीत्याश्र-
याशः । ‘कर्मण्यण्’ (३. २. १) । महान्तो भानवो रश्मयोऽस्येति बृहद्भानुः ।
‘कृश तनूकरणे’ । ‘ऋतन्यञ्जिवन्यञ्ज्यर्षिमद्यत्यङ्गिकृयुकृशिभ्यो*ऽत्निच्यतुजलि-
जिष्ठुजिष्ठजिसन्स्यनिथिनुल्यसासानुकः’ (उ. ४. २) इत्यानुक् । पावक
इति । ‘पूञ् पवने’ । ण्वुल् । अनल इति । ‘अन च’ इत्यस्माद् धातोरन्तर्भावितण्य-
न्ताद् ‘वृषादिभ्यः कलच्’ (उ. १. १११) इति कलच् । लोहितवर्णोऽश्वो-
ऽस्येति लोहिताश्वः । तथा च शालिहोत्रे–
“वरुणस्त्वसितानश्वान्[^1] कुबेरः कुमुदोपमान् ।
हुताशनः किंशुकाभान् वायुर्बभ्रुं तथावृणोत् ॥”
‘स्तु’ ङ. छ. पाठः.
† ‘विसिशु’ इति मुद्रितोणादिपाठः ।
* ‘भ्यः कत्निच्’ इति मुद्रितोणादिपाठः ।
;p{0042}
वायुः सखा अस्येति वायुसखा । ‘अनङ् सौ’ (७. १. ९३) इत्यनङ् । यदि
वायोः सखा वायुसख इति षष्ठीतत्पुरुषः, तदा ‘राजाहःसखिभ्यष्टच्’ (५. ४.
९१) इति टचि वायुसख इति स्यात् । आङ्पूर्वाद् ‘आङि शुषेः सनश्छन्दसि’
(उ. २. १०३) इत्यनिः । आशुशुक्षणिः । द्वितालव्यः । हिरण्यं रेतोऽस्येति
हिरण्यरेताः । तथा च ‘अग्नेरपत्यं प्रथमं सुवर्णम्’ इति श्रुतिः । दहन इति
‘अनुदात्तेतश्च हलादेः’ (३. २. १४९) इति युच् । देवान् हव्यं वहति प्रापयति
स्वयं च लभत इति हव्यवाहनः । ‘हव्येऽनन्तःपादम्’ (३. २. ६६) इति वहे-
र्ञ्युट् । कालीकरालीमनोजवासु(लो)हितासुधूम्रवर्णास्फुलिङ्गिनीविश्वसहाख्याः[^1] [^2] सप्त
वह्नेर्जिह्वा मार्कण्डेयपुराणोक्ताः । तासामर्चिःस्वभावत्वात् सप्त अर्चिषोऽस्येति सप्ता-
र्चिः । दमुनाः सान्तः । ‘दमु उपशमे’ । अन्तर्भावितण्यन्ताद् ‘दमेरुनसिः’ (उ.
४. २३६) इत्युनसिप्रत्ययः । शोषयतीति शुक्रः । उग्रवद् रः । ‘ऋजेन्द्र–’
(उ. २. ३१) इत्यादिना निपातितत्वात् षकारस्य ककारः गुणाभावश्च । चित्राः
विचित्राः भानवोऽस्येति चित्रभानुः । वैचित्र्यं च जिह्वारूपार्चिषो भेदात् । विभा
प्रभा, तदेव वसु धनमस्येति विभावसुः । शुचिरिति । ‘शुच शोके’ अन्तर्भावितण्य-
न्तादस्माद् §‘इन् सर्वधातुभ्यः’ (उ. ४. ११९) इतीन् । स च ‘इगुपधात्
कित्’ (उ. ४. १२१) इति कित् । अप्पित्तमिति षष्ठीसमासः । दाहकत्वात्
पित्तमिव पित्तम् ।
“सोऽङ्घ्रिपाङ्गैरपां पित्तमिन्धानः शर्वरीं नयेत्”
इति प्रयोगदर्शनाद् वाक्यं च प्रयुज्यते ॥
और्व-पुं,वाडव-पुं,वडवानल-पुं
और्वस्तु बाडवो बडवानलः ॥ ५६ ॥
और्वत्रयं समुद्रस्थवह्नौ । उर्वस्य ऋषेरपत्यम् और्वः । बिदादित्वादञ् ।
अनेन किलायोनिजं पुत्रमिच्छता वक्षो मथितम् । तत्र हि ज्वालामयः पुरुषो
जातः । तस्य च समुद्र आधार आसीदिति । अयमेव च बडवामुखभवत्वाद्
‘करालीविक’ ख. पाठः.
‘दा’ क. ख. ङ. छ. पाठः.
§ ‘सर्वधातुभ्य इन्’ इति मुद्रितोणादिपाठः ।
;p{0043}
बाडवः । ‘तत्र भवः’ (४. ३. ५३) इत्यण् । बडवानल इत्याधाराधेयभावः
सम्बन्धः ॥
ज्वाला-पुंस्त्री,कीला-पुंस्त्री,अर्चिस्-स्त्री,हेति-स्त्री,शिखा-स्त्री
वह्नर्द्वयोर्ज्वालकीलावर्चिर्हेतिशिखा स्त्रियाम् ।
ज्वालपञ्चक मग्निज्वालायाम् । ज्वाल इति । ‘ज्वलितिकसन्तेभ्यो णः’
(३. १. १४०) । कील इति । ‘कील बन्धने’ । इगुपधलक्षणः कः । स्त्रियां कीला ।
अर्चिरिति । ‘अर्च पूजायाम्’ । ‘अर्चिशुचिहुसृपिच्छदिच्छर्दिभ्य[^1] इसिः’ (उ. २.
१०८) इति इसिप्रत्ययः । इतस्ततो गच्छतीति हेतिः । ‘हि गतौ’ । ‘ऊतियूति-
जूतिसातिहेतिकीर्तयश्च’ (३. ३. ९७) इत्यनेन निपातितः । *‘शीङो निद्ध्रस्वश्व’
(उ. ५. २४) इति खः । शिखा । ‘खर्परे शरि वा लोपो वक्तव्यः’ (वा. ८.
३. ३६) इति पक्षे विसर्गलोपः । स्त्रियामित्यर्चिरादिभिः सम्बध्यते । ‘ज्वाला-
भासोर्न पुंस्यर्चिः’ इति क्लीबत्वमप्ययमर्चिषो वक्ष्यति ॥
स्फुलिङ्ग-त्रि,अग्निकण-पुं
त्रिषु स्फुलिङ्गोऽग्निकणः
स्फुलिङ्गद्वयम् अग्निकणे । स्फूत्कारेण लिङ्गति गच्छतीति स्फुलिङ्गः ।
लिगिर्गत्यर्थः । पचादिः । पृषोदरादित्वात् कारपदतकारयोर्लोपः ह्रस्वत्वं च ।
स्फुशब्देनैव स्फूत्कार उच्यत इति केचित् ॥
सन्ताप-पुं,सञ्ज्वर-पुं
सन्तापः सञ्ज्वरः समौ ॥ ५७ ॥
सन्तापद्वय मग्नितापे । तपेर्घञ् । सन्तापः । सञ्ज्वर इति पचादिः ॥
धर्मराज-पुं,पितृपति-पुं,समवर्तिन्-पुं,परेतराज्-पुं,कृतान्त-पुं,यमुनाभ्रातृ-पुं,शमन-पुं,यमराज्-पुं,यम-पुं,काल-पुं,दण्डधर-पुं,श्राद्धदेव-पुं,वैवस्वत-पुं,अन्तक-पुं
धर्मराजः पितृपतिः समवर्ती परेतराट् ।
कृतान्तो यमुनाभ्राता शमनो यमराड् यमः ॥ ५८ ॥
कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः ।
‘छृदिछादिभ्यः’ ग. पाठः.
* ‘शीङो ह्रस्वश्च’ इति मुद्रितोणादिपाठः ।
;p{0044}
धर्मराजादयश्चतुर्दश यमे । यथापराधदण्डदानेन धर्मश्चासौ अर्शआद्यचि
राजा चेति धर्मराजः । पितरः कव्यपालानलसोमादयः । तेषां पतिः पितृपतिः ।
अद्वयवादिवत् समवर्ती । परेताः मृताः । तेषु राजत इति परेतराट् । ‘सत्सूद्वि-
ष–’ (३. २. ६१) इत्यादिना क्विप् । कृतः अन्तो विनाशो येनेति कृता-
न्तः । ‘निष्ठा’ (२. २. ३६) इति पूर्वनिपातः । शमर्नन्द्यादित्वाल्ल्युः । श-
मनः । यमाः मृत्युप्रभृतयोऽस्य किङ्कराः । तेषु राजत इति यमराट् । क्विप् ।
यमानामेव योगाद् यमः । अर्शआदित्वादच् । कलते प्राणिनां धर्माधर्माविति
कालः । ‘कल शब्दसङ्ख्यानयोः’ । ‘अकर्तरि च–’ (३. ३. १९) इति प्र-
तिषेधस्यानित्यत्वात् ‘कर्तरि कृत्’ (३. ४. ६७) इति कर्तरि घञ् । कालद-
ण्डाख्यस्य दण्डस्य धरः दण्डधरः । अन्यथा व्युत्पत्तौ दण्डधार इति स्यात् ।
श्राद्धं पितृक्रिया । तदंशभाक्त्वात् श्राद्धदेवः । विवस्वतो रवेरपत्यं वैवस्वतः ।
अन्तं नाशं करोतीति अन्तकः । ‘तत्करोति–’ (वा. ३. १. २६) इति णिचि
ण्वुल् ॥
राक्षस-पुं,कौणप-पुं,क्रव्याद्-पुं,क्रव्याद-पुं,अस्रप-पुं,आशर-पुं,रात्रिञ्चर-पुं,रात्रिचर-पुं,कर्बुर-पुं,निकषात्मज-पुं,यातुधान-पुं,पुण्यजन-पुं,नैरृत-पुं,यातु-क्ली,रक्षस्-पुं
राक्षसः कौणपः क्रव्यात् क्रव्यादोऽस्रप आशरः ॥ ५९ ॥
रात्रिञ्चरो रात्रिचरः कर्बुरो निकषात्मजः ।
यातुधानः पुण्यजनो नैर्ऋतो यातुरक्षसी ॥ ६० ॥
राक्षसादयः पञ्चदश राक्षसे । रक्ष एव राक्षसः । प्रज्ञादित्वादण् ।
कुणपः शवः । तद्भक्षणं शीलमस्येति कौणपः । ‘शेषे’ (४. २. ९२) इत्यण् ।
क्रव्यं मांसमत्तीति क्रव्यात् । ‘क्रव्ये च’ (३. २. ६९) इति विट् । क्रव्याद
इति वासरूपविधिना[^1] अण् । अथवा कृत्तविकृत्तमत्तीति क्रव्यादः । पृषोदरादित्वात्
कृत्तविकृत्तस्य क्रव्यादेशः । कृत्तविकृत्तं पक्वमांसमुच्यते । अस्रं रक्तं पिबतीत्यस्रपः ।
दन्त्यसः । तालव्योऽपीति गोवर्धनोणादिवृत्तिः । ‘आतोऽनुपसर्गे कः’ (३. २. ३) ।
‘सुराशीध्वोः’ (वा. ३. २. ८) इत्युपसङ्ख्यानाद् ‘गापोष्टक’ (३. २. ८)
इति टक् न भवति । आशृणोतीति आशरः । ‘शॄ हिंसायाम्’ । पचाद्यच् । क्व-
चिदाशिर इति पाठः । रात्रिञ्चर इति । ‘चरेष्टः’ (३. २. १६) । ‘रात्रेः कृति
‘धानादण्’ क. ख. पाठः.
;p{0045}
विभाषा’ (६. ३. ७२) इति पक्षे मुम् । कर्बुर इति । ‘कबृ वर्णे’ । ‘मद्गुरादय-
श्च’ (उ. १. ४३) इति कुरच् रमागमश्च । ‘कॄगॄशॄवृञ्चतिभ्यः ष्बरच्’ (उ.
२. १२१) इति ष्बरच् । अकारमध्योऽपि । तथा च हारावलिः–
“नैर्ऋतस्तु खषापुत्रः कर्बरो निकषात्मजः ।
आशरः कर्बुरः क्रव्यात् कौणपो यातुरक्षसी ॥”
इति । यातुसंज्ञां धारयतीति यातुधानः । अन्तःस्थादिः । चवर्गादिरपीति पुरुषो-
त्तमः । धाञः ‘कृत्यल्युटो बहुलम्’ (३. ३. ११३) इति ल्युः । पुण्यजन इति
विरुद्धलक्षणा[^1] । मङ्गलभद्रवत् । निर्ऋत्यां भवः नैर्ऋतः । सर्वेषामन्तं यातीति
यातु । ‘कमिमनिजनिगाभायाहिभ्यश्च’ (उ. १. ७५) इति तुन् । तथा चा-
भिनन्दः–
“यातु यातुप्रवीराणां प्रणम्य चरणानसौ ।
नरो न रोषप्रकरं सोढुमिन्द्रजितः क्षमः ॥”
इति । मरणादात्मानं रक्षतीति रक्षः । असुन्नन्तः । रूपभेदाद् नपुंसके ॥
प्रचेतस्-पुं,वरुण-पुं,पाशिन्-पुं,यादसाम्पति-पुं,अप्पति-पुं
प्रचेता वरुणः पाशी यादसांपतिरप्पतिः ।
प्रचेतआदयः पञ्च वरुणे । प्रचेताः सान्तः ।
“वरं वृणन्त्यमुं देवा वरदश्च वरार्थिनाम् ।
वृञ्धातुर्वरणे प्रोक्तस्तस्मात् स वरुणः स्मृतः ॥”
इति साम्बपुराणम् । वृणातेः ‘कृवृदारिभ्य उनन्’ (उ. ३. ५३) इत्युनन् ।
नागपाशयोगात् पाशी । यादसां जलजन्तूनां पतिः यादसांपतिः । दिवस्पतिवद्
अलुक् । वाक्यमेवेदं न समासो वा ॥
श्वसन-पुं,स्पर्शन-पुं,वायु-पुं,मातरिश्वन्-पुं,सदागति-पुं,पृषदश्व-पुं,गन्धवह-पुं,गन्धवाह-पुं,अनिल-पुं,आशुग-पुं,समीर-पुं,मारुत-पुं,मरुत्-पुं,जगत्प्राण-पुं,समीरण-पुं,नभस्वत्-पुं,वात-पुं,पवन-पुं,पवमान-पुं,प्रभञ्जन-पुं
श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः ॥ ६१ ॥
पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः ।
‘णया । म’ ख. ग. घ. ङ. च. छ. पाठः.
;p{0046}
समीरमारुतमरुज्जगत्प्राणसमीरणाः ॥ ६२ ॥
नभस्वद्वातपवनपवमानप्रभञ्जनाः ।
श्वसनादयो विंशतिर्वाते । ‘श्वस प्राणने’ । ‘करणाधिकरणयोश्च’ (३. ३.
११७) इति ल्युट् । स्पर्शन इति । ‘स्पृश संस्पर्शने’ । ‘बहुलमन्यत्रापि’ (उ. २.
७८) इति युच् । वातीति वायुः । ‘वा गतिगन्धनयोः’ । ‘कृपावाजिमिस्वदिसाध्य-
शूभ्य उण्’ (उ. १. १) । मातरिश्वा तालव्यो नान्तश्च मघववन्निपातितः । पृषद्
बहुवर्णोऽश्वोऽस्येति पृषदश्वः । तदुक्तं प्राक् ‘वायुर्बभ्रुं तथावृणोदि’ति । गन्धस्य
वहो गन्धवहः । पचादिः । गन्धवाह इति । ‘कर्मण्यण्’ (३. २. १) । अनिलः
पूर्वं गणदेवतायामुक्तः । आशुग इति । डप्रकरणे ‘अन्यत्रापि–’ (वा.
३. २. ४८) इति डः । सम्यग् गच्छतीति समीरः । ‘ईर गतौ’ । पचाद्यच् ।
मरुदेव मारुतः । प्रज्ञादित्वादण् । मरुदिति । ‘मृङ् प्राणत्यागे’ । ‘मृग्रोरुतिः’ (उ. १.
९९) । (मरुतोऽपि) । ‘मारुतः स्पर्शनः प्राणः समीरो मरुतो जगद्’ इति शब्दार्ण-
वसंसारावर्तौ । जगत्प्राण इति संहतं नाम । विगृहीतं चेति केचित् । तथा च
गच्छतीति जगत् । ‘द्युतिगमिजुहोतीनां द्वे च’ (वा. ३. २. १७८) इति
क्विप् । ‘गमः क्वौ’ (६. ४. ४०) इत्यनुनासिकलोपः । तुक् । समीरितुं गन्तुं शील-
मस्येति समीरणः । ‘चलनशब्दार्थादकर्मकाद् युच्’ (३. २. १४८) । नभोऽस्या-
स्तीति नभस्वान् । मतुप् । स हि नभःस्वामी । तथा च वायुपुराणे–
“शब्दाकाशबलानां च वायुरीशस्तथा कृतः”
इति । वातेः ‘हसिमृग्रिण्वामिदमिलूपूधुर्विभ्यस्तन्’ (उ. ३. ८६) । वातः ।
पुनातीति पवनः । ‘बहुलमन्यत्रापि’ (उ. २. ७८) इति युच् । पवमान
इति । ‘पूङ्यजोः शानन्’ (३. ३. १२८) इति शानन् । ‘आने मुक्’ (७.
२. ८२) । प्रभनक्तीति प्रभञ्जनः । नन्द्यादिः ॥
प्राण-पुं
अपान-पुं
समान-पुं
उदान-पुं
व्यान-पुं
प्राणापानसमानोदानव्यानाः पञ्च वायवः ॥ ६३ ॥
शरीरस्था इमे
प्राणादयः पञ्च देहस्थवायौ । तत्र प्राणोऽन्नप्रवेशकरः । अपानो विण्मू-
त्ररेतोविसृष्टिकृत् । समानोऽन्नपचनादिकरः । उदानो भाषितगीतादिकरः । व्यानः
;p{0047}
स्वेदासृक्स्रवणोन्मेषनिमेषगत्यादिकरः । तदुक्तं–
“हृदि प्राणो गुदेऽपानः समानो नाभिसंस्थितः ।
उदानः कण्ठदेशस्थो व्यानः सर्वशरीरगः ॥”
‘अन च’ इत्यस्माद् धातोः प्राणः । ‘अनितेः’ (८. ४. १९) इति णत्वम् । एवं
णत्ववर्जमपानादयः ॥
रंहस्-क्ली,तरस्-क्ली,रय-पुं,स्यद-पुं,जव-पुं
रंहस्तरसी तु रयः स्यदः ।
जवः
रंहआदयः पञ्च वेगे । रंह इति । ‘रमेश्च’ (उ. ४. २१५) इत्यसुन् हुगा-
गमश्च । चकाराद् ‘रहि गतौ’ वा असुन् । तरतेरसुन् । तरः । रय इति । ‘री गति-
रेषणयोः’[^1] । ‘एरच्’ (३. ३. ५६) । ‘स्यदो जवे’ (६. ४. २८) इति स्यदो
निपातितः । जु इति सौत्रो धातुः । ‘ॠदोरप्’ (३. ३. ५७) । जवः । ‘गजव-
ती जवतीव्रहया चमूः’ (स. ९. श्लो. १०) इति रघुयमकम् ॥
शीघ्र-त्रि,त्वरित-त्रि,लघु-त्रि,क्षिप्र-त्रि,अर-त्रि,द्रुत-त्रि,सत्वर-त्रि,चपल-त्रि,तूर्ण-त्रि,अविलम्बित-त्रि,आशु-त्रि
अथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतम् ॥ ६४ ॥
सत्वरं चपलं तूर्णमविलम्बितमाशु च ।
शीघ्राद्येकादशकं शीघ्रे । रंहआदयो गतिवचनाः, शीघ्रादयो धर्मवचना
इत्येतावता पृथक्करणम् । अत एव शीघ्रं पचतीति प्रयोगो भवति, न तु जवं प-
चतीति । ‘रुष्यमत्वरसंघुषास्वनाम्’ (७. २. २८) इति पक्षे इट् । त्वरितम् ।
लघ्विति । ‘लघि शोषणे[^2]’ । ‘लङ्घिबंह्योर्नलोपश्च’ (उ. १. २९) इति कुः ।
‘स्फायितञ्चिवञ्चिशकिक्षिपिक्षुदिसृपितृपिदृपिवन्द्युन्दिश्वितिवृत्यजिनीपदिमदिमुदि-
खिदिच्छिदिभिदिमन्दिचन्दिदहिदसिदम्भिवसिवाशिशीङ्हसिसिधिशुभिभ्यो रक्’
(उ. २. १३) इति रक् । क्षिप्रम् । अरमिति । ‘ऋ सृ गतौ’ । अच् । द्रुतम् ।
‘द्रु गतौ’ । ‘नपुंसके भावे क्तः’ (३. ३. ११४) । सह त्वरया वर्तत इति सत्व-
रम् । चपलमिति । ‘चुप मन्दायां गतौ’ । ‘चुपेरच्चोपधायाः’ (उ. १. ११६)
‘क्षेपण’ ग. च. पाठः.
‘गत्यर्थः । ल’ ग. पाठः.
;p{0048}
इति कलः । तूर्णमिति । ‘ज्वरत्वर–’ (६. ४. २०) इत्यादिना ऊठ् । ‘रदाभ्यां
निष्ठातो नः–’ (८. २. ४२) इति नत्वम् । लम्बतेर्भावे क्तः । नञि अविल-
म्बितम् । ‘अशू व्याप्तौ’ । आङ्पूर्वाद् वायुवद् उण् । आशु ॥
सतत-क्ली,अनारत-क्ली,अश्रान्त-क्ली,सन्तत-क्ली,अविरत-क्ली,अनिश-क्ली,नित्य-क्ली,अनवरत-क्ली,अजस्र-क्ली
सततानारताश्रान्तसन्तताविरतानिशम् ॥ ६५ ॥
नित्यानवरताजस्रमपि
सततादयो नव निरन्तरक्रियाकरणे । संपूर्वात् तनोतेः भावे क्तः ।
अनुनासिकलोपः । ‘समो वा हितततयोः’ इति विकल्पेन समो मकारस्य
लोपः । सततम् । एवं सन्ततमपि सिध्यति । आङ्पूर्वो रमिर्विरामे वर्तते,
‘आरत्युपरतिविरतय’ इति । अविद्यमानमारतमस्मिन्नित्यनारतम् । अश्रान्तमिति ।
‘श्रमु तपसि खेदे च’ । भावे क्तः । ‘अनुनासिकस्य क्विझलोः क्ङिति’ (६. ४.
१५) इति दीर्घत्वम् । नास्ति विरतिरवसानमिहेत्यविरतम् । रमेरेव भावे क्तः ।
नास्ति निशाप्रायो विच्छेदकरः कालोऽस्येत्यनिशम् । नित्यमिति । निशब्दाद् ‘ने-
र्ध्रुवे’ (वा. ४. २. १०४) इति त्यप्प्रत्ययः । अनारतवदनवरतम् । आङ्पूर्वे परं
विशेषः । अजस्रमिति । ‘जसु हिंसायाम्’ । दन्त्यः । ‘नमिकम्पिस्म्यजसकमहिं-
सदीपो रः’ (३. २. १६७) । नञ्समासः ॥
अतिशय-पुं,भर-पुं,अतिवेल-क्ली,भृश-क्ली,अत्यर्थ-क्ली,अतिमात्र-क्ली,उद्गाढ-क्ली,निर्भर-क्ली,तीव्र-क्ली,एकान्त-क्ली,नितान्त-क्ली,गाढ-क्ली,बाढ-क्ली,दृढ-क्ली
अथातिशयो भरः ।
अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् ॥ ६६ ॥
तीव्रैकान्तनितान्तानि गाढबाढदृढानि च ।
अतिशयादयश्चतुर्दश अतिशये । क्रियाभ्यावृत्तावित्यर्थः । सन्ततातिशय
योरयं भेदः– सन्ततं क्रियान्तरैरव्यवधानम् । अतिशयस्तु क्रियाभ्यावृत्तिः ।
पौनःपुन्यमिति यावत् । अतिपूर्वाच् शीङः ‘एरच्’ (३. ३. ५६) । अतिशयः ।
भर इति । ‘भॄ भर्त्सने’ । ‘ॠदोरप्’ (३. ३. ५७) । अस्मादेवान्योपसर्गनिवृत्त्यर्थं
निर्भरः । अतिक्रान्तं वेलां मर्यादाम् इत्यतिवेलम् । ‘अत्यादयः क्रान्ताद्यर्थे द्वि-
तीयया’ (वा. २. २. १८) इति समासः । एवम् अतिमात्रमत्यर्थं चेति । मात्रा
स्तोकः । अर्थो निवृत्तिर्विषयो वा । ‘भृशु भ्रशु अधःपतने’ । इगुपधलक्षणः कः ।
;p{0049}
भृशं तालव्यशम् । उद्गाढमिति । ‘गाहू विलोडने’ । क्तत्वढत्वधत्वष्टुत्वढलोपदीर्घ-
त्वानि । ‘तमु काङ्क्षायाम्’ । अश्रान्तवत् क्तः दीर्घत्वं च । नितान्तम् । बाढमिति
‘क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरा-
नायासभृशेषु’ (७. २. १८) इत्यत्र निपातितम् । दृढम् । ‘दृढः स्थूलबलयोः’
(७. २. २०) इत्यनेन निपातितम् ॥
क्लीबे शीघ्राद्यसत्त्वे स्यात् त्रिष्वेषां सत्त्वगामि यत् ॥
शीघ्रादि दृढपर्यन्तम् असत्त्वे अद्रव्ये वर्तमानं क्लीबे । यत् त्वेषां सत्त्व-
गामि द्रव्यगामि, तत् त्रिषु । वाच्यलिङ्गमित्यर्थः । तद् यथा– शीघ्रं भुङ्क्ते,
सततं जुहोति । क्रियाविशेषणत्वान्नपुंसकता ।
“कलौ शीघ्रा जरा पुंसां शीघ्रो मृत्युश्च दुस्तरः ।
यथा गिरिनदीस्रोतः शीघ्रं वर्षासमुद्भवम् ॥”
इति वाच्यलिङ्गता अतिशयभरौ वर्जयित्वा, एतयोर्नित्यमेवासत्त्ववचनात् । पुँ-
ल्लिङ्गनिर्देशाद्[^1] ‘घञबन्तः पुंसि’, ‘घाजन्तश्च’ इति वचनाच्च पुँल्लिङ्गत्वमेवानयोः ।
तथा च रभसः–
“गाढैकान्तनितान्तानि पुमानतिशयो भरः”
इति । यस्त्वतिशयं पचतीति प्रयोगः, तत् क्रियाविशेषणम् । ‘मेरुमेत्य मरुदाशुवा-
हनः’ (कुमा. स. ८. श्लो. २२) इति कालिदासदर्शनाद् आशुशब्दोऽपि त्रिष्वि-
त्यन्ये । कोऽप्यतिशयस्यापि त्रिलिङ्गतां मन्यते । कुत्रापि ‘भेद्यगामी’ति पाठः ।
भेद्यगामि विशेष्यगामीत्यर्थः ॥
कुबेर-पुं,त्र्यम्बकसख-पुं,यक्षराज्-पुं,गुह्यकेश्वर-पुं,मनुष्यधर्मन्-पुं,धनद-पुं,राजराज-पुं,धनाधिप-पुं,किन्नरेश-पुं,वैश्रवण-पुं,पौलस्त्य-पुं,नरवाहन-पुं,यक्ष-पुं,एकपिङ्ग-पुं,ऐलविल-पुं,श्रीद-पुं,पुण्यजनेश्वर-पुं
कुबेरस्त्र्यम्बकसखो यक्षराड् गुह्यकेश्वरः ।
मनुष्यधर्मा धनदो राजराजो धनाधिपः ॥ १८ ॥
किन्नरेशो वैश्रवणः पौलस्त्यो नरवाहनः ।
यक्षैकपिङ्गैलिविलश्रीदपुण्यजनेश्वराः ॥ ६९ ॥
कुबेरादयः सप्तदश कुबेरे । त्रिचरणोऽष्टदंष्ट्रो भीषणमूर्तिरयं जातः । अतः
कुत्सितं बेरं शरीरमस्येति कुबेरः । ‘कुबि छादने’ । ‘कुम्बेर्नलोपश्च’ (उ. १. ६२)
इत्येरगिति[^2] तूणादौ ।
‘शाद नाम्न्यकर्तरि भावे च घञजम्नङ्णघाथु च इ’ ग. पाठः.
‘त्युणा’ ग. घ. पाठः.
;p{0050}
“कुत्सायां क्वितिशब्दोऽयं शरीरं बेरमुच्यते ।
कुबेरः कुशरीरत्वान्नाम्ना तेन च सोऽङ्कितः ॥”
इति वायुपुराणम् । त्र्यम्बकसख इति । ‘राजाहःसखिभ्यष्टच्’ (५. ४. ९१) इति
टच् समासान्तः । यमराडिव यक्षराट् । मनुष्यस्येव धर्म आचारोऽस्येति मनुष्य-
धर्मा । ‘धर्मादनिच् केवलात्’ (५. ४. १२४) इत्यनिच् समासान्तः । ‘सप्त-
म्युपमानपूर्वपदस्योपसङ्ख्यानमुत्तरपदलोपश्च’ इति समासः । धनद इति ।
‘आतोऽनुपसर्गे कः’ (३. २. ३) । राजानो यक्षाः । तेषां राजेति राजराजः ।
टजन्तः । विश्रवसोऽपत्यं वैश्रवणः । तालव्यवान् । ‘शिवादिभ्योऽण्’ (४. १.
११२) इत्यत्र गणे ‘विश्रवणरवणावि’ति पाठाद् विश्रवणादेशोऽण् च । पौलस्त्य
इति । ‘गर्गादिभ्यो यञ्’ (४. १. १०५) । नरवाहन इति । अनाहितत्वान्न ण-
त्वम् । ‘पूर्वपदात् संज्ञायाम्–’ (८. ४. ३) इत्यनेनापि न णत्वं, क्षुभ्नादित्वात् ।
अस्य चाकृतिगणत्वात् । ‘यक्ष पूजायाम्’ । कर्मणि घञ् । यक्षः । महेश्वरादेकं
चक्षुः पिङ्गं पिङ्गलमस्येति एकपिङ्गः । इलिविलाया अपत्यम् ऐलिविलः । अण् ।
पुण्यजनो यक्षः । तस्येश्वरः पुण्यजनेश्वरः ॥
चैत्ररथ-क्ली
नलकूबर-पुं
कैलास-पुं
अलका-स्त्री
पुष्पक-पुंक्ली
अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः ।
कैलासः स्थानमलका पूर्विमानं तु पुष्पकम् ॥ ७० ॥
कुबेरस्योद्यानपुत्रस्थानपुरीविमानानां यथाक्रमं नामपञ्चकम् । चित्ररथेन
निर्वृत्तं चैत्ररथम् । ‘तेन निर्वृत्तम्’ (४. २. ६८) इत्यण् । नल एव कूबरो
युगन्धरोऽस्येति नलकूबरः । केलीनां समूहः कैलम् । तैरास्यते स्थीयत अस्मि-
न्निति कैलासः । कृष्णसर्पवन्नित्यसमासः । ‘स्वामिकैलासलासा’ इति सभेदः ।
अलतीत्यलका । ‘अल भूषणादौ’ । ‘क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि’ (उ. २.
३५) इति क्वुन् । ‘न यासयोः’ (७. ३. १५) इत्यत्र योगविभागात् ‘प्रत्यय-
स्थाद्–’ (७. ३. ४४) इत्यादिना इत्त्वं न भवति । ‘पुष्प विकसने’ । ण्वुल् ।
पुष्पकम् ॥
किन्नर-पुं,किम्पुरुष-पुं,तुरङ्गवदन-पुं,मयु-पुं
स्यात् किन्नरः किम्पुरुषस्तुरङ्गवदनो मयुः ।
किन्नरचतुष्कं किन्नरे । केचित् पृथक् पृथगिदं नामचतुष्कं मन्यन्ते ।
अश्वमुखत्वात् कुत्सितो नरः किन्नरः । ‘किं क्षेपे’ (२. १. ६४) इति समासः ।
;p{0051}
एवं किंपुरुषः । मयुरिति । ‘डुमिञ् प्रक्षेपणे’ । ‘भृमृशीतॄचरित्सरितनिधनिमिमस्-
जिभ्य उः’ (उ. १. ७) ॥
निधि-पुं,शेवधि-पुं
निधिर्ना शेवधिः
निधिद्वयं निधौ । धाञः ‘उपसर्गे घोः किः’ (३. ३. ९२) । ‘केवृ खेवृ
शेवृ सेचने’ । पचाद्यच् । शेवः । शेवान् दधातीति शेवधिः । बहुलवचनात् क-
र्तरि किः ।
“मायातश्च्युतिमायातः शोभितः शतशोऽभितः ।
सव्यासं धाम्नि स व्यासं मानशेवधिमानशे ॥”
इति कप्फिणाभ्युदये तालव्ययमकम् । ‘अशू व्याप्तौ’ । आनशे प्राप्तवानित्यर्थः ॥
पद्म-पुंक्ली
शङ्ख-पुं
महापद्म-पुं
मकर-पुं
कच्छप-पुं
मुकुन्द-पुं
कुन्द-पुं
नील-पुं
खर्व-पुं
भेदाः शङ्खपद्मादयो निधेः ॥ ७१ ॥
शङ्खपद्मादयो नवानां निधीनां भेदाः । तथाहि–
“पद्मोऽस्त्रियां महापद्मः शङ्खो मकरकच्छपौ ।
मुकुन्दकुन्दनीलाश्च चर्चश्च निधयो नव ॥”
इति हारावली । मार्कण्डेयपुराणेऽष्टविध उक्तः ॥
;c{*इति स्वर्गवर्गः ।}
- - - - - - - - -
;v{व्योमवर्गः}
अथ व्योमवर्गः ।
द्यो-स्त्री,दिव्-स्त्री,अभ्र-क्ली,व्योमन्-क्ली,पुष्कर-क्ली,अम्बर-क्ली,नभस्-क्ली,अन्तरिक्ष-क्ली,गगन-क्ली,अनन्त-क्ली,सुरवर्त्मन्-क्ली,ख-क्ली,वियत्-क्ली,विष्णुपद-क्ली,आकाश-पुंक्ली,विहायस्-पुंक्ली,विहायस-पुं,नाक-पुं,द्युस्-अ,तारापथ-पुं,अन्तरिक्ष-क्ली,मेघाध्वन्-क्ली,महाबिल-क्ली
द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् ।
नभोऽन्तरीक्षं गगनमनन्तं सुरवर्त्म खम् ॥ १ ॥
वियद् विष्णुपदं वा तु पुंस्याकाशविहायसी ।
द्यवादयः षोडश आकाशे । ‘अभ्र वभ्र मभ्र चर’ गत्यर्थाः । पचाद्यच् ।
* पदद्वयमिदं च. पुस्तके परं दृश्यते ।
;p{0052}
अभ्रम् । आपो भ्रश्यन्त्यस्मादिति वा अब्भ्रम् । डः ‘अन्यत्रापि दृश्यते’ (वा.
३. २. ४८) इति । ¶‘नामन्सामन्सीमन्हेमन्रोमन्लोमन्व्योमन्विधर्मन्ध्यामन्पाप्मन्’
(उ. ४. १५२) इति व्येञो व्योम निपातितम्[^1] । ‘श्रः करन्’
(उ. ४. ३) इत्यनुवर्तमाने ‘पुषेः कित्’ (उ. ४. ४) इति करन् । कित्त्वाद्
गुणाभावः । पुष्करम् । अम्बते शब्दायते इत्यम्बरम् । ‘रबि लबि अबि शब्दे’ ।
‘ऋच्छेररः’[^2] (उ. ३. १३१) इति बाहुलकः अरः । नभ इति । ‘णह बन्धने’ ।
‘नहेर्दिवि भश्च’ (उ. ४. २१२) इत्यसुन् भश्चान्तादेशः । अन्तरीक्षते
जगदस्मिन्नित्यन्तरीक्षम् । ‘ईक्ष दर्शने’ । अधिकरणे घञ् । वेदे तु छान्दसमेवेका-
रह्रस्वत्वमिति वर्णदेशना । गगनमिति । ‘गमे(र्ग)श्च’ (उ. २. ८०) इति युच् ।
‘बहुलमन्यत्रापि’ (उ. २. ७८) इति वा युच् । बहुलवचनादेव मकारस्य
गकारः । नित्यत्वाद् अविद्यमानम् अन्तं विनाशोऽस्यति अनन्तम् । देवा न
भूमिस्पृशः । अतोऽन्तरिक्षगास्ते । तेन सुरवर्त्म । खमिति । ‘डित् खनेर्मुट् चो-
दात्तः’ (उ. ५. २०) इति अच्प्रत्ययः । मुडागमस्त्वागमशासनस्यानित्यत्वा-
दत्र न भवति । अन्यार्थस्तद्विधिः । स च डित् । विपूर्वाद् यमेः ‘अन्येभ्यो-
ऽपि–’ (३. २. १७८) इति क्विप् । ‘गमादीनां क्वावनुनासिकलोपो भवतीति वक्त-
व्यम्’ (वा. ६. ४. ४०) इत्यनुनासिकलोपः । वियत् । विष्णोः पदम् आस्पदं
विष्णुपदम् । ‘विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति’ इति मुरारिः । ‘काशृ दीप्तौ’ ।
घञ् । आकाशः । आकाशं तालव्यशम् । विहाय इति विपूर्वाज्जहातेः ‘वहि
हाधाञ्भ्यश्छन्दसि णिच्च’ (उ. ४. २२२) इत्यसुन् । णित्त्वाद् युगागमः । वा
पुंस्याकाशविहायसी इति सम्बन्धः ॥
;c{*इति व्योमवर्गः ।}
- - - - - - - - -
;v{दिग्वर्गः}
अथ दिग्वर्गः ।
दिशः-स्त्रीब,ककुभः-स्त्रीब,काष्ठाः-स्त्रीब,आशाः-स्त्रीब,हरितः-स्त्रीब
दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः ।
‘तम् । पुषेः किदिति करन् । पुष्क’ क. ख. घ. ङ. च. छ. पाठः.
‘अदिवेर’ घ. ङ. च. छ., ‘अबेर’ क. ख. पाठः.
¶ ‘नामन्सीमन्व्योमन्रोमन्लोमन्पाप्मन्ध्यामन्’ इति मुद्रितोणादिपाठः ।
* पदद्वयमिदं च. पुस्तके परं दृश्यते ।
;p{0053}
दिगादयः पञ्च सामान्यदिशि । दिगिति । ‘ऋत्विग्–’ (३. २. ५९)
इत्यादिना क्विन् । ककुभ् भान्ता ।
“टापं चापि हलन्तानां दिशा वाचा गिरा क्षुधा ।
वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ॥”
इति भागुरिः । काष्ठेति । ‘काशृ दीप्तौ’ । ‘हनिकुषिनीरमिकाशिभ्यः क्थन्’ । (उ. २.
२) । व्रश्चादिना षत्वम् । व्याप्नोतीत्याशा । ‘अशू व्याप्तौ’ । आङ्पूर्वात् पचाद्यच् ।
‘हृसृरुहियुषिभ्य इतिः’ (उ. १. १०२) इतीतिप्रत्ययः[^1] । हरित् । ता इत्य-
नेन दिगादीनां स्त्रीत्वं व्यनक्ति । दिशां बहुत्वाद् बहुवचनम् ॥
प्राची-स्त्री,पूर्वा-स्त्री
अवाची-स्त्री,दक्षिणा-स्त्री
प्रतीची-स्त्री,अस्ता-स्त्री,पश्चिमा-स्त्री
प्राच्यपाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ १ ॥
प्राचीत्रिकं यथासङ्ख्यं पूर्वादिदिक्त्रये । प्रथमं प्रातरञ्चति सवितास्या-
मिति प्राची । प्रशब्दोऽत्र प्राथम्ये वर्तते । मध्ये अह्नोऽञ्चतीति अपाची । अप-
शब्दोऽयमपदिशवन्मध्यवाची । अवाचीत्यपपाठः । अवपूर्वोऽञ्चतिरधोमुखीभावे
वर्तते । यथा ‘अवाङधोमुख’ इति विशेष्यनिघ्ने वक्ष्यति । ‘अवाङ्मुखस्योपरि पुष्प-
वृष्टिः’ (स. २. श्लो. ६०) इति रघुश्च । पश्चाद् दिनान्ते अञ्चत्यस्यामिति
प्रतीची । सर्वत्र ‘ऋत्विग्–’ (३. २. ५९) इत्यादिना क्विन् । ‘अञ्चतेश्चो-
पसङ्ख्यानम्’ (वा. ४. १. ६) इति ङीप्[^2] । ‘अचः’ (६. ४. १३८)
इत्यकारलोपः । ‘चौ’ (६. ३. १३८) इति दीर्घत्वम् । पूर्वदक्षिणपश्चिमा इति
‘सर्वनाम्नो वृत्तिमात्रे पुंवद्भावो वाच्यः’ (वा. ५. ३. २८) ॥
उदीची-स्त्री,उत्तरा-स्त्री
उत्तरा दिगुदीची स्यात्
उत्तरस्यां दिश्युदीची । उत्क्रान्तो दृष्टिपथमतीतः सूर्योऽञ्चत्यस्यामित्यु-
दीची ॥
दिश्य-त्रि
दिश्यं तु त्रिषु दिग्भवे ।
‘तीत् । ह’ क. ङ. छ. पाठः.
‘प् । प्रतीचीति । अ’ ग. घ. ङ. पाठः.
;p{0054}
दिग्भवे[^1] वस्तुनि दिश्यम् । ‘दिगादिभ्यो यत्’ (४. ३. ५४) ॥
इन्द्र-पुं,पूर्वदिक्पति-पुं
वह्नि-पुं,दक्षिणपूर्वदिक्पति-पुं
पितृपति-पुं,दक्षिणदिक्पति-पुं
नैरृत-पुं,दक्षिणपश्चिमदिक्पति-पुं
वरुण-पुं,पश्चिमदिक्पति-पुं
मरुत्-पुं,पश्चिमोत्तरदिक्पति-पुं
कुबेर-पुं,उत्तरदिक्पति-पुं
ईश-पुं,उत्तरपूर्वदिक्पति-पुं
दिक्पति-पुं
इन्द्रो वह्निः पितृपतिर्नैर्ऋतो वरुणो मरुत् ॥ २ ॥
कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात् ।
इन्द्रादयोऽष्टौ प्रत्येकं पूर्वादिदिक्स्वामिषु ॥
दिग्गज-पुं
ऐरावत-पुं
पुण्डरीक-पुं
वामन-पुं
कुमुद-पुं
अञ्जन-पुं
पुष्पदन्त-पुं
सार्वभौम-पुं
सुप्रतीक-पुं
ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ ३ ॥
पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः ।
ऐरावतादयोऽप्यष्टौ क्रमेणैवेन्द्रादीनां गजा[^2] दिग्गजाः । ऐरावतः पूर्ववत् ।
पुण्डरीकयोगात् पुण्डरीकः । अर्शआदिः । खर्वत्वाद् वामनः । कौ मोदत इति
कुमुदः । मूलविभुजादित्वात् कः । कृष्णवर्णत्वाद् अञ्जनः । नन्द्यादिः । पुष्पमि-
व दन्तावस्येति पुष्पदन्तः । सार्वभौम इति । ‘तत्र विदितः’ (५. १. ४३)
इत्यण् । ‘अनुशतिकादीनां च’ (७. ३. २०) इत्युभयपदवृद्धिः । शोभनं प्रतीक-
मङ्गमस्येति सुप्रतीकः । कस्मिंश्चित् पुस्तके–
“करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात्”$
इत्यादयः पठ्यन्ते । ताश्चानुक्रमेणैरावतादीनां हस्तिन्यः ॥
अपदिशम्-क्लीअ,विदिश्-स्त्री
क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम् ॥ ४ ॥
अपदिशविदिशौ द्वावग्न्यादिकोणे । क्लीबाव्ययमिति कर्मधारयः । अ-
व्ययानामनेकार्थत्वादपशब्दो मध्यवाची । ‘अव्ययं विभक्ति–’ (२. १. ६)
इत्यत्राव्ययमिति योगविभागात् समासः । ‘अव्ययीभावे शरत्प्रभृतिभ्यः’ (५.
४. १०७) इत्यच् समासान्तः । ‘अव्ययीभावश्च’ (२. ४. १८, १. १. ४१)
इत्यनेन नपुंसकत्वाव्ययत्वे । दिग्भ्यां विनिर्गता[^3] इति विदिक् शान्ता ॥
अभ्यन्तर-त्रि,अन्तराल-त्रि
अभ्यन्तरं त्वन्तरालं
‘वे दि’ ङ. छ. पाठः.
‘जाः । ऐ’ ङ. छ. पाठः.
‘ता वि’ ग. घ. ङ. च. छ. ज. पाठः.
$ अस्योत्तरार्धं ‘ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती’ इति ।
;p{0055}
अभ्यन्तरद्वयं मध्यमात्रे । न तु प्रकरणाद् दिङ्मध्ये । तथा च प्रयोगः–
‘पतितास्तेनान्तराले वयम्’ इति । अन्तरं मध्यावकाशः । अभिगतमन्तरमभ्य-
न्तरम् । अन्तरं लातीत्यन्तरालम् । कप्रत्ययः । ‘अन्येषामपि–’ (६. ३. १३७)
इति दीर्घः ॥
चक्रवाल-पुं,मण्डल-क्ली
चक्रवालं तु मण्डलम् ।
मण्डलाकारे वस्तुनि चक्रवालद्वयम् ।
“स्यान्मण्डलं द्वादशराजके च देशे च बिम्बे च कदम्बके च”
इति विश्वप्रकाशः । चक्रस्येव वालः संवरणमस्येति चक्रवालम् । मण्डयतीति
मण्डलम् । वृषादित्वात् कलच् ॥
अभ्र-क्ली,मेघ-पुं,वारिवाह-पुं,स्तनयित्नु-पुं,बलाहक-पुं,धाराधर-पुं,जलधर-पुं,तडित्वत्-पुं,वारिद-पुं,अम्बुभृत्-पुं,घन-पुं,जीमूत-पुं,मुदिर-पुं,जलमुच्-पुं,धूमयोनि-पुं
अब्भ्रं मेघो वारिवाहः स्तनयित्नुर्वलाहकः ॥ ६ ॥
धाराधरो जलधरस्तडित्वान् वारिदोऽम्बुभृत् ।
घनजीमूतमुदिरजलमुग्धूमयोनयः ॥ ६ ॥
अब्भ्रादयः पञ्चदश मेघे । अपो बिभर्तीत्यब्भ्रम् । मूलविभुजादित्वात् कः ।
अभ्रति गच्छतीत्यभ्रमिति पचाद्यचि बकाररहितमपीति[^1] तु धातुप्रदीपः । तथा च
वृन्दावनयमकं–
“प्रगीतगोपोऽगोपः प्रस्वनदभ्रोऽदभ्रः”
इति । ‘मिह सेचने’ । पचाद्यच् । न्यङ्क्वादिकुत्वम् । मेघः । स्तनयित्नुरिति । ‘स्तन
गदी देवशब्दे’ । चुरादिः । ‘स्तनिहृषिपुषिगदिमदिभ्यो णेरित्नुच्’ (उ. ३. २९) ।
‘अयामन्ताल्वाय्येत्न्विष्णुषु’ (६. ४. ५५) इत्ययादेशः । वलाहक इति । वारि-
वाहशब्दस्य वलाहकादेशः । जलधारां बिभर्तीति धाराधरः । तडित्वान् मतु-
बन्तः । ‘झयः’ (८. २. १०) इति वत्वम् । हन्ति सन्तापमिति घनः । ‘मूर्तौ
घनः’ (३. ३. ७७) इति हन्तेरप् घत्वं च । जीवनं मूतं बद्धमनेनेति जीमूतः ।
‘मूङ् बन्धने’ । पृषोदरादित्वाद् वनलोपः । मोदत इति मुदिरः । ‘इषिमदि-
मुदि–’ (उ. १. ५४) इत्यादिना किरच् । जलमुक् चान्तः । धूमो योनिः
कारणमस्येति धूमयोनिः ॥
‘ति धा’ ङ. छ. पाठः.
;p{0056}
कादम्बिनी-स्त्री,मेघमाला-स्त्री
कादम्बिनी मेघमाला
कादम्बिनीद्वयं मेघपङ्क्तौ । कादम्बा हंसाः वलाकावन्मेघमनुधावन्ति[^1] । त-
द्योगात् कादम्बिनी ॥
अभ्रिय-त्रि,मेघभव-त्रि
त्रिषु मेघभवेऽभ्रियम् ।
मेघजे वस्तुनि अभ्रियम् । भवार्थे ‘समुद्राभ्राद् घः’ (४. ४. ११८) ॥
स्तनित-क्ली,गर्जित-क्ली,मेघनिर्घोष-पुं,रसित-क्ली
स्तनितं गर्जितं मेघनिर्घोषो रसितादि च ॥ ७ ॥
स्तनितचतुष्कं मेघशब्दे । ‘नपुंसके भावे क्तः’ (३. ३. ११४) । आदिना
ह्रादह्रासध्वनितानां ग्रहणम् ॥
शम्पा-स्त्री,शतह्रदा-स्त्री,ह्रादिनी-स्त्री,ऐरावती-स्त्री,क्षणप्रभा-स्त्री,तडित्-स्त्री,सौदामनी-स्त्री,विद्युत्-स्त्री,चञ्चला-स्त्री,चपला-स्त्री
शम्पा शतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा ।
तडित् सौदामनी विद्युच्चञ्चलाचपला अपि ॥ ८ ॥
शंपादयो दश विद्युति । भीषणतया शं सुखं पिबतीति शंपा । ‘आतो-
ऽनुपसर्गे कः’ (३. २. ३) । शतं ह्रादा अस्याः शतह्रदा । पृषोदरादित्वाद्ध्र-
स्वत्वम् । ह्रादिनीत्यावश्यके णिनिः । इरावतो मेघस्येयम् ऐरावती । ‘टिड्ढा-
णञ्–’ (४. १. १५) इत्यादिना ङीप् । ‘तड आघाते’ । ‘ताडेर्णिलुक् च’
(उ. १. १०३) इतीति तडित् । ‘श्वेतद्वीपः सुदामा’ इति त्रिकाण्डशेषे ऐरा-
वतपर्यायौ । अतः[^2] सुदाम्ना एकदिशि सौदामनी । ‘तेनैकदिक्’ (४. ३. ११२)
इत्यण् । ‘टिड्ढाणञ्–’ इत्यादिना ङीप् । सौदामिनीत्यपपाठः । तथा च
हरिप्रबोधयमकं–
“खेऽन्तं[^3] जगाम काञ्चनसरसमसौदामनीलताधामास्तम्[^4] ।
कुवलयमिव सरजस्सरसमसौदामनीलताधामास्तम् ॥”
‘द्युत दीप्तौ’ । भ्राजभासादिना क्विप् । विद्युत् । चञ्चतेर्घञ् चञ्चः । तं लातीति
चञ्चलेति सनातनः । चपलेति । ‘चुप मन्दायां गतौ’ । ‘चुपेरच्चोपधायाः’ (उ.
१. ११६) इति कलच् ॥
‘न्तीति त’ च. पाठः.
‘त’ घ पाठः.
‘केऽभ्रं ज’ क. ख. घ., ‘खेऽभ्रं ज’ ङ. छ., ‘खेऽस्तं ज’ च. पाठः.
‘न रसम’ ग. घ. ङ. च. छ. पाठः.
;p{0057}
स्फूर्जथु-पुं,वज्रनिर्घोष-पुं
स्फूर्जथुर्वज्रनिष्पेषः
स्फूर्जथुद्वयं वज्रसङ्घट्टशब्दे । स्फूर्जथुरिति । ‘ट्वितोऽथुच्’ (३. ३. ८९) ।
‘पिषౢ सञ्चूर्णने’ । अच् । निष्पेषो द्विमूर्धन्यः ॥
मेघज्योति-पुं,इरम्मद-पुं
मेघज्योतिरिरंमदः ।
मेघज्योतिर्द्वयं वज्राग्नौ । इरया जलेन माद्यतीति इरंमदः । ‘उग्रंपश्येरं-
मदपाणिंधमाश्च’ (३. २. ३७) इत्यत्र निपातितः ॥
इन्द्रायुध-क्ली,शक्रधनुस्-क्ली
इन्द्रायुधं शक्रधनुः
इन्द्रायुधद्वयं शक्रधनुषि ॥
रोहित-क्ली
तदेव ऋजु रोहितम् ॥ ९ ॥
तदेवोत्पातादिना ऋजु रोहितं स्यात् ॥
वृष्टि-स्त्री,वर्ष-क्ली
वृष्टिर्वर्षम्
वृष्टिद्वयं वर्षणे । ‘पृषु वृषु सेचने’ । ‘स्त्रियां क्तिन्’ (३. ३. ९४) ।
वर्षमिति । ‘अज्विधौ भयादीनामुपसङ्ख्यानं नपुंसके क्तादिनिवृत्त्यर्थम्’ (वा.
३. ३. ५६) इत्यच् ॥
अवग्राह-पुं,अवग्रह-पुं
तद्विघातेऽवग्राहावग्रहौ समौ ।
ग्रहादिदोषेण वृष्टिविघाते अवग्राहद्वयम् । ‘अवे ग्रहो वर्षप्रतिबन्धे’ (३.
३. ५१) इति विकल्पेन घञ् । ‘ग्रहिवृदृनिश्चिगमश्च’ (३. ३. ५८) इत्यप् ॥
धारासम्पात-पुं,आसार-पुं
धारासंपात आसारः
धाराणां संपातः प्रपतनम् आसारः । ‘सृ गतौ’ । घञ् ॥
शीकर-पुं
शीकरोऽम्बुकणाः स्रुताः ॥ १० ॥
वाताहतादिजलकणानां[^1] शीकरः । ‘शीकृ सेचने’ । तालव्यः बाहुलकाद्
‘यां’ क. ख. ग. घ. पाठः.
;p{0058}
‘ऋच्छेररन्’ (उ. ३. १३१) इत्यरन् । ‘उच्चलच्छीकराच्छाच्छ’ इति कण्ठा-
भरणेऽपि[^1] तालव्यानुप्रासः[^2] ॥
वर्षोपल-पुं,करक-पुंस्त्री
वर्षोपलस्तु करका
वर्षोपलद्वयं मेघजशिलायाम्[^3] । करकेति । ‘कृञादिभ्यः संज्ञायां–’
(उ. ५. ३५) इति वुन् । *क्षुपकादिपाठाद् इत्वाभावः ।
“वर्षोपले तु करका करकोऽपि च दृश्यते”
इति रुद्रः ॥
दुर्दिन-क्ली
मेघच्छन्नेऽह्नि दुर्दिनम् ।
मेघान्धकारितदिने दुर्दिनम् । केचिद् रात्रिन्दिवे[^4] न अहश्शब्दं वर्ण-
यन्ति । अह्नीत्युपलक्षणं वा । तथा च रत्नकोशे ‘दुर्दिनं जलदध्वान्तम्’ इति ।
एतेनैतदप्युपपन्नं स्याद्–
“यत्रौषधिप्रकाशेन नक्तं दर्शितसञ्चराः ।
अनभिज्ञास्तमिस्राणां दुर्दिनेऽप्यभिसारिकाः ॥” (कुमा. स. ६. श्लो. ४३)
इति ।
“यत् तालीदलपाकपाण्डु वदनं यद् दुर्दिनं नेत्रयोः”
इति ‘लक्षणेयमि’ति शृङ्गारप्रकाशः ॥
अन्तर्धा-स्त्री,व्यवधा-स्त्री,अन्तर्धि-पुं,अपवारण-क्ली,अपिधान-क्ली,तिरोधान-क्ली,पिधान-क्ली,आच्छादन-क्ली
अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम् ॥ ११ ॥
अपिधानतिरोधानपिधानच्छदनानि च ।
अन्तर्धादयोऽष्टापवारणे । अन्तर्धेति । ‘अन्तश्शब्दस्याङ्किविधिणत्वेषूप-
सर्गसंज्ञा वक्तव्या[^5]’ (वा. १. ४. ६५) । ततो धाञ् । ‘आतश्चोपसर्गे’ (३. ३.
१०६) इत्यङ् । टाप् । अन्तर्धिरिति । ‘उपसर्गे घोः किः’ (३. ३. ९२) । ‘अ-
न्तरपरिग्रहे’ (१. ४. ६५) इति गतिसंज्ञायां कुगतिसमासः । अपवारणपञ्चके-
‘णे ता’ घ. च. पाठः.
‘व्यो’ घ. च. पाठः.
‘घशि’ ङ. च. पाठः.
‘त्र’ क. पाठः.
‘व्या श्रदन्तरोरुपसर्गवत्प्रवृत्तिरिष्यते इति वा । त’ ङ. छ. पाठः.
* ‘क्षि’ इति मुद्रितवार्त्तिकपाठः ।
;p{0059}
भावे ल्युट् । पिधानमित्यत्र
“वष्टि वागुरिरल्लोपमवाप्योरुपसर्गयोः[^1]”
इति अपिशब्दाकारलोपः । छदनमिति । ‘छादेर्घेऽद्व्युपसर्गस्य’ (६. ४. ९६) इति
योगविभागाद् ह्रस्वत्वम् ॥
हिमांशु-पुं,चन्द्रमस्-पुं,चन्द्र-पुं,इन्दु-पुं,कुमुदबान्धव-पुं,विधु-पुं,सुधांशु-पुं,शुभ्रांशु-पुं,ओषधीश-पुं,निशापति-पुं,अब्ज-पुं,जैवातृक-पुं,सोम-पुं,ग्लौ-पुं,मृगाङ्क-पुं,कलानिधि-पुं,द्विजराज-पुं,शशधर-पुं,नक्षत्रेश-पुं,क्षपाकर-पुं
हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः ॥ १२ ॥
विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः ।
अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः ॥ १३ ॥
द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः ।
हिमांश्वादयो विंशतिश्चन्द्रे । चन्द्रं कर्पूरं सादृश्येन मातीति चन्द्रमाः ।
चन्द्रोपपदान्माङः ‘चन्द्रान्मो डिच्च’ (उ. ४. २२९) इत्यसुन् । आह्लादकत्वात्
चन्द्रः । ‘चदि आह्लादने’ । शक्रवद् रः । ‘उन्दी क्लेदने’ । ‘उन्देरिच्चादेः’ (उ.
१. १२) इत्युः इकारादेशश्च इन्दुः । विष्णौ विधुरुक्तः । सुधांशुरित्युपचारात् ।
समुद्रोत्थत्वादब्जः । ‘जीवेरातुः’ (उ. १. ८२) इत्यनुवृत्तौ ‘आतृकन् वृद्धिश्च’
(उ. १. ८३) इति जैवातृकः । सोम इति । ‘षुञ् अभिषवे’ । ‘अर्तिस्तुसुहुसृ-
धृक्षिक्षुभाया(त्वा)पदियक्षिणीभ्यो मन्’ (उ. १. १४५) । ग्लायतीति[^2] ग्लौः । ‘ग्लै
हर्षक्षये’ । ‘ग्लानुदिभ्यां डौः’ (उ. २. ६७) इति डौः । कला निधीयन्तेऽस्मि-
न्निति कलानिधिः । ‘कर्मण्यधिकरणे च’ (३. ३. ९३) इति किः ।
“नक्षत्रग्रहविप्राणां वीरुधां चाप्यशेषतः ।
सोमं राज्येऽदधाद् ब्रह्मा यज्ञानां तपसामपि ॥”
इत्यागमः ॥
कला-स्त्री
कला तु षोडशो भागः
‘धाञ्कृञोस्तनिनह्योश्च बहुत्वेन न शौनकिः’ ङ. छ. पाठः.
‘ग्लापय’ ङ. छ. पाठः.
;p{0060}
चन्द्रस्य षोडशो भागः कला । ‘कल शब्दसङ्ख्यानयोः’ । पचाद्यच् ।
टाप् ॥
बिम्ब-पुंक्ली,मण्डल-त्रि
बिम्बोऽस्त्री मण्डलं त्रिषु ॥ १४ ॥
बिम्बद्वयं चन्द्रसूर्यादिमण्डले । ‘वी[^1] गतिप्रजनादौ’ । ‘उल्बादयश्च’
(उ. ४. ९६) इति बन् ह्रस्वत्वं मुगागमश्च । बिम्बम् । मण्डलमुक्तम् । स्त्रियां
गौरादिङीष् । क्रमानुरोधादत्रोक्तम् ॥
भित्त-क्ली,शकल-पुंक्ली,खण्ड-पुंक्ली,अर्ध-पुं
भित्तं शकलखण्डे वा पुंस्यर्धः
भित्तचतुष्कं खण्डे । भिनत्ति समुदायमिति भित्तम् । क्तः । शकलम्[^2] ।
‘शकౢ शक्तौ’ । ‘शकिशम्योर्नित्[^3]’ (उ. १. ११७) इति कलच् नित्वं[^4] च ।
‘शूरः समर्थे शकलं च खण्डे’ इति शभेदः । ‘खड खडि भेदे’ । भावे घञ् ।
खण्डम् । ‘शकलखण्डे वा पुंसी’ति सम्बन्धः[^5] । पक्षे रूपभेदात् क्लीबम् । अर्ध-
शब्दः पुँल्लिङ्ग एव खण्डे वर्तते ॥
अर्ध-क्ली
अर्धं समेंऽशके ।
समभागे अर्धम् । अर्धं नपुंसकमेव समप्रविभागे वर्तते, नान्यलिङ्गमिति
भागवृत्त्यादिः । ‘अर्धा शाटी’, ‘अर्धं वस्त्रम्’, ‘अर्धः कम्बलः’ इत्यनुन्यासः ।
‘ऋधु वृद्धौ’ । भावे घञ् ॥
चन्द्रिका-स्त्री,कौमुदी-स्त्री,ज्योत्स्ना-स्त्री
चन्द्रिका कौमुदी ज्योत्स्ना
चन्द्रिकात्रयं ज्योत्स्नायाम् । चन्द्रोऽस्यामस्तीति चन्द्रिका । ‘अत इनि-
ठनौ’ (५. २. ११५) इति ठन् । प्रियात्वेन कुमुदस्येयमिति कौमुदी । शेषे
अण् । ज्योत्स्नेति । ज्योतिरस्या अस्तीति[^6] ‘ज्योत्स्नातमिस्रा–’ (५. २. ११४)
इत्यादिना निपातिता ॥
प्रसाद-पुं,प्रसन्नता-स्त्री
प्रसादस्तु प्रसन्नता ॥ १५ ॥
‘बी’ ङ. छ. पाठः.
‘लमिति श’ ख. पाठः.
‘स्ति’ क. घ. पाठः.
‘ति’ क. पाठः.
‘न्धप’ क. ख. पाठः.
‘ति ज्योत्स्ना ज्यो’ घ. च. पाठः.
;p{0061}
प्रसादद्वयं प्रसन्नतायाम् । ‘षदౢ[^1] विशरणादौ[^2]’ । घञ् । ‘सानुसेतुप्रसादा[^3]’
इति सभेदः । सदेरेव क्तान्तात् तलि प्रसन्नता ॥
कलङ्क-पुं,अङ्क-पुं,लाञ्छन-क्ली,चिह्न-क्ली,लक्ष्मन्-क्ली,लक्षण-क्ली
कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम् ।
कलङ्कषट्कं चिह्ने । कम् आत्मानं रङ्कयति हीनं[^4] करोतीति[^5] कलङ्कः ।
‘कर्मण्यम्’ (३. २. १) । ‘अकि लक्षणे’ । ‘हलश्च’ (३. ३. १२१) इति
करणे घञ् । अङ्कः । ‘लच्छ लाछि लक्षणे’ । ल्युट् । लाञ्छनम् । लक्ष्मेति
‘लक्ष दर्शनाङ्कनयोः’ । मनिन् । ल्युटि तु लक्षणम् ॥
सुषमा-स्त्री
सुषमा परमा शोभा
उत्कृष्टशोभायां सुषमा । ‘सुविनिर्दुर्भ्यः सुपिसूतिसमाः’ (८. ३. ८८)
इति द्वितीयसकारे षत्वम् ॥
शोभा-स्त्री,कान्ति-स्त्री,द्युति-स्त्री,छवि-स्त्री
शोभा कान्तिर्द्युतिश्छविः ॥ १६ ॥
शोभामात्रे शोभाचतुष्कम् । ‘शुभ शुम्भ शोभार्थे’ इति निर्देशाद्
‘गुरोश्च हलः’ (३. ३. १०३) इत्यकारो गुणो नलोपश्च । शोभा । कान्ति-
रिति । ‘कमु कान्तौ’ । क्तिन् । अश्रान्तवद् दीर्घः । द्युतिरिति । ‘इगुपधात् कित्’
(उ. ४. १२१) इतीन् । छविरिति । ‘कृविघृष्विच्छविस्थविकिकीदिवि[^6]’ (उ. ४.
५७) इत्यनेन ‘छो छेदने’ क्विन् ह्रस्वत्वं च निपातितम् ॥
अवश्याय-पुं,नीहार-पुं,तुषार-पुं,तुहिन-क्ली,हिम-क्ली,प्रालेय-क्ली,मिहिका-स्त्री
अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् ।
प्रालेयं महिका च
अवश्यायादयः सप्त हिमे । ‘श्यैङ् गतौ’ । ‘श्याद्व्यधास्रुसंस्र्वतीणवसावहृ-
लिहश्लिषश्वसश्च’ (३. १. १४१) इति णः । नीहार इति । ‘अध्यायन्यायोद्यावसं-
हाराधारावायाश्च’ (३. ३. १२२) इति चकाराद् घञ् । ‘उपसर्गस्य घञ्यमनु-
‘स’ क. ख. च. पाठः.
‘णगत्यवसादनेषु ।’ ङ. छ. पाठः.
‘र’ च. पाठः.
‘न्यूनीक’ ङ. छ. पाठः.
‘ति क’ क. पाठः.
‘वि’ ङ. छ. पाठः.
;p{0062}
ष्ये बहुलम्’ (६. ३. १२२) इत्युपसर्गदीर्घत्वम् । तुषार इति । ‘तुष तुष्टौ’ ।
अन्तर्भावितण्यन्ताद् बाहुलकात् ‘कमे*रुच्चोपधायाः[^1]’ (उ. ३. १३८) । ‘तुषा-
रादयश्च’ (उ. ३. १३९) इत्यारन् । किच्च सः । ‘तुहिर् दुहिर् अर्दने’ ।
‘वेपितुह्योर्ह्रस्वश्च’ (उ. २. ५५) इतीनन् । तुहिनम् । हन्तीति हिमम् । ‘ह-
न्तेर्हि च’ (उ. १. १५२) इति मक् हिरादेशश्च धातोः । प्रलयादागतमिति
प्रालेयम् । ‘तत आगतः’ (४. ३. ७४) इत्यण् । ‘केकयमित्रयुप्रलयानां यादे-
रियः’ (७. ३. २) इतीयः । ‘मह पूजायाम्’ । क्वुन् । अकादेशः । टाप् ।
‘प्रत्ययस्थात्[^2]–’ (७. ३. ४४) इत्यादिना इत्वम् । महिका ॥
हिमानी-स्त्री,हिमसंहति-स्त्री
अथ हिमानी हिमसंहतिः ॥ १७ ॥
महति हिमे हिमानीद्वयम् । ‘इन्द्रवरुण–’ (४. १. ४९) इत्यादिना
‘हिमारण्ययोर्महत्त्वे’ (वा. ४. १. ४९) इनि ङीषानुकौ ॥
शीत-क्ली
शीतं गुणे
गुणे स्पर्शविशेषे शीतमिति क्लीबं, रूपभेदात् । तथा च ‘देवदत्तस्य शीतं
वर्तत’ इति प्रयोगः ।
“उपैत्यन्यज्जहात्यन्यद् दृष्टो द्रव्यान्तरेष्वपि ।
वाचकः सर्वलिङ्गानां द्रव्यादन्यो गुणः स्मृतः ॥”
इति । शीतमिति । ‘श्यैङ् गतौ’ । ‘नपुंसके भावे क्तः’ (३. ३. ११४) । ‘द्र-
वमूर्तिस्पर्शयोः[^4] श्यः’ (६. १. ९४) इति सम्प्रसारणं यकारस्येकारः । ‘हलः’
(६. ४. २) इति दीर्घत्वम् । ‘श्योऽस्पर्शे’ (८. २. ४७) इति निषेधान्न
नत्वम् ॥
सुषीम-त्रि,शिशिर-त्रि,जड-त्रि,तुषार-त्रि,शीतल-त्रि,शीत-त्रि,हिम-त्रि
तद्वदर्थाः सुषीमः शिशिरो जडः ।
‘रः तु’ क. घ. ङ. च. छ. पाठः.
‘याः इ’ क. घ. ङ. च. छ. पाठः.
‘दिना’ क. पाठः.
‘योः इ’ ख. ङ. च. छ. पाठः.
* ‘कमेः किदुच्चोपधायाः’ इति मुद्रितोणादिपाठः ।
;p{0063}
तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः ॥ १८ ॥
सुषीमसप्तकं शीतलद्रव्ये । तद्वान् शीतगुणवान् अर्थोऽभिधेयो येषां ते
तद्वदर्थाः । सुषीमादयः सप्त अन्यलिङ्गकाः[^1] । वाच्यलिङ्गका[^2] इत्यर्थः । तद् यथा–
‘शीतला भूः’, ‘शीतलं कूलं’, ‘शीतलो वात[^3]’ इति । सुषीम इति । ‘सुषामादिषु
च’ (८. ३. ९८) इति षत्वम् । शिशिर इति । ‘अजिरशिशिरशिबिर–’ (उ.
१. ५३) इति सूत्रेण । ‘शश प्लुतगतौ’ किरच् उपधेत्वं च निपात्यते ।
“शश्वच्छशाङ्कशिशिराण्यपि शूकशिम्बि-
स्तालव्यशद्वययुताः कथिताः कियन्तः ।”
इति शभेदः । जड इति । ‘जल[^4] धान्ये’ । पचादिः । डलयोरेकत्वस्मरणम् । चान्द्रा
अपि ‘वा डो ल’ इति स्मरन्ति । शीतगुणोऽस्यास्तीति शीतलः । सिध्मादि-
त्वाल्लच् । शीत इति । ‘गत्यर्थाकर्मक–’ (३. ४. ७२) आदिसूत्रेण क्तः ।
हिमः पूर्ववत् ॥
ध्रुव-पुं,औत्तानपादि-पुं
ध्रुव औत्तानपादिः स्याद्
ध्रुवद्वयं सर्वग्रहोपरिस्थिततारायाम्[^5] । स्थिरत्वाद् ध्रुवः । *‘ध्रुव गतिस्थै-
र्ययोः’ । पचाद्यच् । कुटादित्वाद् ङित्त्वम् । औत्तानपादिरिति । ‘अत इञ्’ (४.
१. ९५) ॥
अगस्त्य-पुं,कुम्भसम्भव-पुं,मैत्रावरुणि-पुं
अगस्त्यः कुम्भसम्भवः ।
मैत्रावरुणिः
अगस्त्यत्रयम् अगस्त्ये । अगं विन्ध्यं त्यक्तवान् इत्यगस्त्यः । ‘अन्येष्व-
पि–’ (३. २. १०१) इति त्यजेर्डः । पारस्करप्रभृतेराकृतिगणत्वात् सुडाग-
मः । मित्रावरुणौ देवर्षी । एतयोरुर्वशीदर्शनाद् रेतः स्रुतम् । तत् कुम्भे प्रवि-
ष्टम् । तत्र जात इति कुम्भसम्भवः । अत एव मैत्रावरुणिश्च । ‘देवताद्वन्द्वे च’
‘ङ्गा । वा’ ख. पाठः.
‘ङ्गा इ’ ख. पाठः.
‘युरिति’ ङ. छ. पाठः.
‘ड’ क. घ. ङ. च. पाठः.
‘रकाया’ ङ. च. छ. पाठः.
* ‘ध्रु गतिस्थैर्ययोः’ इति मुद्रितधातुपाठः ।
;p{0064}
(६. ३. २६) इत्यानङ् । तयोरपत्यमिति इञ् । अभेदपक्षे त्वेतत् । भेदपक्षे तु
वारुणिरपि भवति ।
“अद्यापि दक्षिणामाशां वारुणिर्न निवर्तते”
इति भारते दर्शनात् ॥
लोपामुद्रा-स्त्री
अस्यैव लोपामुद्रा सधर्मिणी ॥ १९ ॥
अगस्त्यधर्मपत्न्यां लोपामुद्रा । लोपयति योषितां रूपाभिमानमिति
लोपा । मुद्रयति स्रष्टुः सृष्टिमिति मुद्रा । पचाद्यच् । ततः कर्मधारयः[^1] ॥
नक्षत्र-क्ली,ऋक्ष-क्ली,भ-क्ली,तारा-स्त्री,तारका-स्त्रीक्ली,उडु-स्त्रीक्ली
नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम् ।
नक्षत्रषट्कं तारकायाम् । न क्षरति न क्षीयत इति वा नक्षत्रम् । ‘क्षि
क्षये’ । ष्ट्रन् । नाकवन्नञः प्रकृतिवद्भावः[^2] । क्षियः क्षरतेर्वा नक्षत्रमिति निपात-
नात् साधुत्वम् । ऋक्षमिति । ‘ऋषि गतौ[^3]’ । ‘स्नुव्रश्चिकृत्यृषिभ्यः[^4] कित्’ (उ.
३. ६६) इति सः । ‘षढोः कः सि’ (८. २. ४१) इति कः । भातीति भम् ।
पूर्ववद् डः । तारेति । ‘तॄ प्लवनतरणयोः’ । ‘षिद्भिदादिभ्योऽङ्[^5]’ (३. ३. १०४)
इत्यङ् भिदादिपाठात् । गुणदीर्घत्वे[^6] निपातनात्[^7] । तारकेति । कर्तरि ण्वुल् ।
‘तारका ज्योतिष्युपसङ्ख्यानम्’ (वा. ७. ३. ४५) इतीत्वप्रतिषेधः । उडु इति ।
‘डीङ् विहायसा[^8] गतौ[^9]’ । उत्पूर्वः । बाहुलकाद् डुः तलोपश्च । अपिशब्दात् ता-
रकापि वा स्त्रियामिति केचित् । उडुसाहचर्यात् पक्षे क्लीबे । तथाहि–
“द्वित्रैर्व्योम्नि पुराणशीथुमधुरच्छायैः स्थितं तारकैः”
इति प्रयोगः ।
“नक्षत्रे नेत्रमध्ये च तारकं तारकेति च”
इति कोशान्तरम् ॥
दाक्षायणी-स्त्री
दाक्षायण्यश्विनीत्यादिताराः
‘यतः’ ख. पाठः.
‘तिषेधः । क्षि’ ङ. छ. पाठः.
‘तौ वृश्चि’ ङ. छ. पाठः.
‘स्तु’ क. च. पाठः.
‘ङ् भिदादिभ्योऽङ् । भि’ क., ‘ङ् भिदादिभ्योऽङिति भि’ ख., ‘ङ् । भि’ घ. ङ. च. छ. पाठः.
‘त्व’ क. ख. ङ. छ. पाठः.
‘नि’ क. ख. ङ. छ. पाठः.
‘सां’ क. ख. ङ. छ. पाठः.
‘ते’ क. पाठः.
;p{0065}
अश्विन्यादयः सप्तविंशतिर्दाक्षायण्य उच्यन्ते । दक्षस्य प्रजापतेरपत्यानि
दाक्षायण्यः । गोत्रत्वमुपचर्य नडादित्वात् फक् । ‘जातेरस्त्रीविषयादयोपधात्’
(४. १. ६३) इति ङीष् ॥
अश्वयुज्-स्त्री,अश्विनी-स्त्री
अश्वयुगश्विनी ॥ २० ॥
अश्वयुग्द्वयम् अश्विन्याम् । अश्वं युनक्ति सम्बध्नातीत्यश्वयुक् । ऋत्वि-
गादिना क्विन् । अश्वरूपयोगादश्विनी । ‘अत इनिठनौ’ (५. २. ११५) ॥
राधा-स्त्री,विशाखा-स्त्री
राधे विशाखे
राधाद्वयं विशाखायाम् । ‘राध साध संसिद्धौ’ । ‘गुरोश्च हलः’ (३.
३. १०३) इत्यकारः । विशाखे इति । ‘शाखृ व्याप्तौ’ । *घञ् । “श्रावणाश्विन-
विनश(?)विशाखा” इति शभेदः । विशाखयोर्द्वित्वाद् ‘राधे विशाखे’ इति द्वि-
वचनमुक्तम् । तथा च रामायणे–
“पत्न्योर्मध्यगतस्तत्र सुग्रीवः प्लवगेश्वरः ।
विशाखयोर्मध्यगतः संपूर्ण इव चन्द्रमाः[^1] ॥”
इति । ‘विशाखयोश्च’ (१. २. ६२) इत्येकत्वमभीष्टम् । तच्छान्दसम् । केचिद्
भाषायामपिच्छान्दसाः प्रयुज्यन्त इतिकृत्वा समादधति । अतो ‘राधा विशाखा’
इत्यपि स्यात् ॥
पुष्य-पुं,सिध्य-पुं,तिष्य-पुं
पुष्ये तु सिध्यतिष्यौ
पुष्यत्रयं पुष्ये । पुष्यन्ति सिध्यन्ति चास्मिन्नार्था इति[^2] पुष्य(सिध्यौ) ।
‘पुष्यसिध्यौ नक्षत्रे’ (३. १. ११६) इत्यधिकरणे क्यप् । ‘तुष तुष्टौ’ ।
§‘अर्घ्यादयश्च’ इति यक् इत्वं च । तिष्यः ॥
‘माः । वि’ क. घ. ङ. छ. पाठः.
‘ति । पुष्यसि’ क. घ. ङ. च. छ. पाठः.
* ‘अच्’ इति वा स्यात् ।
§ ‘अघ्न्यादयश्च’ (उ. ४. १११) इति मुद्रितोणादिपाठः ।
;p{0066}
श्रविष्ठा-स्त्री,धनिष्ठा-स्त्री
श्रविष्ठया ।
समा धनिष्ठा
श्रविष्ठाद्वयं धनिष्ठायाम् । अतिशयेन श्रावयतीति श्रविष्ठा । शृणोतेः
‘ॠदोरप्’ (३. ३. ५७) । मतुप् । इष्ठन् । इष्ठनि ‘विन्मतोर्लुक्’ (५. ३. ६५)
इति मतुपो[^1] लुक् । एवं ‘धन धान्ये’ पचाद्यचि मतुवादि । धनिष्ठा ॥
प्रोष्ठपदाः-स्त्रीब
भाद्रपदाः-स्त्रीब
स्युः प्रोष्ठपदा भद्रपदाः स्त्रियः ॥ २१ ॥
प्रोष्ठपदाद्वयं प्रत्येकं पूर्वभद्रपदोत्तरभद्रपदासु[^2] । प्रोष्ठो गौः[^3] । तत्पद-
मिव पदमनयोरिति[^4] प्रोष्ठपदा । भद्रं पदमनयोरिति भद्रपदा ह्रस्वादिरिति वर्णवि-
वेकः । “ग्रहपतिरिव भद्रपदानुगत” इति श्लेषश्च[^5] । पूर्वे प्रोष्ठपदे द्वे । उत्तरे च
द्वे । समुदायश्चैषां चतुःसङ्ख्य इति बहुवचनम् । केचित्तु ‘भद्रपदेन युक्तः काल’
इति प्रयोगात् पुँल्लिङ्गतामाहुर्भद्रपदशब्दस्य । “भद्रपदासु भयं सलिलोत्थम्”
इति तु वराहमिहिरः । यत्तु ‘कदा पूर्वे प्रोष्ठपदे’, ‘कदा पूर्वे भद्रपदे’ इति ।
तत् तारकयोर्द्वित्वादुपपद्यते । ‘सुप्रातसुश्च–’ (५. ४. १२०) इत्यादौ प्रोष्ठ-
पदा निपातिताः ॥
मृगशीर्ष-क्ली,मृगशिरस्-क्ली
आग्रहायणी-स्त्री
मृगशीर्षं मृगशिरस्तस्मिन्नेवाग्रहायणी ।
मृगशीर्षत्रयं मृगशीर्षे । आकृत्या मृगस्येव शीर्षं मृगशीर्षम् । रूपभेदात्
क्लीबम् । “सौम्या मृगशिराः स्त्रियाम्” इति रभसः । अग्रे हायनोऽस्या इत्याग्र-
हायणी । स्वार्थे अण् । गौरादित्वाद् ङीष् । अणन्तत्वाद् ङीषि सिद्धे गौरादिषु
पाठः पुंवद्भावप्रतिषेधार्थः । एतेन आग्रहायणीभार्य इति सिद्धं भवति ॥
इल्वलाः-स्त्रीब
इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः ॥ २२ ॥
‘ब्लुक्’ ङ. छ. पाठः.
‘द्रासु’ ङ. च. छ. पाठः.
‘गौः । भद्रश्च गौः । त’ क. ख. पाठः.
‘ति भद्रपदा ह्र’ क. ख. पाठः.
‘षणञ्च ।’ क. ख. पाठः.
;p{0067}
मृगशिरसः शिरोदेशस्थाः पञ्च तारका इल्वलाः । ‘सानसि§धर्णसिपर्णसि-
तण्डुलाङ्कुशचषालेल्वलपल्वलधिष्ण्यशल्याः’ (उ. ४. १०९) इत्यनेन ‘इल स्वप्न-
क्षेपणयोः[^1]’ इत्यस्माद् वलप्रत्ययो गुणाभावश्च निपात्यते ॥
बृहस्पति-पुं,सुराचार्य-पुं,गीष्पति-पुं,धिषण-पुं,गुरु-पुं,जीव-पुं,आङ्गिरस-पुं,वाचस्पति-पुं,चित्रशिखण्डिज-पुं
बृहस्पतिः सुराचार्यो गीर्पतिर्धिषणो गुरुः ।
जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः ॥ २३ ॥
बृहस्पतिनवकं बृहस्पतौ । बृहतां देवानां पतिः बृहस्पतिः । ‘तद्बृहतोः
करपत्योश्चोरदेवतयोरभिधेययोः$ सुट् तलोपो वक्तव्यः’ (वा. ६. १. १५७)
इति तलोपसुडागमौ । गिरां पतिः गीर्पतिः । ‘अहरादीनां पत्यादिषूपसङ्ख्यानम्’
(वा. ८. २. ७०) इति रेफादेशः । रेफोदेशाभावपक्षे[^2] विसर्जनीयोपध्मानीयौ
भवतः । गीःपतिः गीᳲपतिः । गीष्पतिरसाधुरित्यन्यः । कस्कादित्वात् साधुरिति
चान्द्राः । धिषणायोगाद् धिषणः । अर्शआदित्वाद् अच् । ‘गॄ निगरणे’ । ‘कृग्रो-
रुच्च’ (उ. १. २४) इति कुः उकारश्चान्तादेशः । गुरुः । जीवयतीति जीवः ।
तथा च रामायणे–
“तानार्तान् नष्टसंज्ञांश्च आहतासून् बृहस्पतिः ।
विद्याभिर्मन्त्रयुक्ताभिरोषधीभिरजीवयत् ॥”
इति । आङ्गिरस इत्यपत्यार्थे अण् । दिवस्पतिवद् वाचस्पतिः । अङ्गिरा एव चि-
त्रशिखण्डी । तस्माज्जातः चित्रशिखण्डिजः ॥
शुक्र-पुं,दैत्यगुरु-पुं,काव्य-पुं,उशनस्-पुं,भार्गव-पुं,कवि-पुं
शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः ।
शुक्रषट्कं शुक्रे । शुक्रः इन्द्रवत् । कविरेव काव्यः । चतुर्वर्णादित्वात्[^3]
स्वार्थे ष्यञ् । उशना इति । ‘वश कान्तौ’ । ‘वशेः कनसिः’ (उ. ४. २४०) इति
कनसिः । ग्रह्यादिसम्प्रसारणम् । ‘ऋदर्शन[^4]–’ (७. १. ९४) इत्यादिनानङ् ।
‘योः । व’ क. घ. ङ. च. छ. पाठः.
‘फाभा’ क. पाठः.
‘चातुर्वर्ण्यादि’ क. घ. ङ. च. छ. पाठः.
‘नेत्यन’ क. ख. घ. च. पाठः.
§ ‘वर्णसिप’ इति मुद्रितोणादिपाठः ।
$ ‘देवतयोः सु’ इति मुद्रितवार्त्तिकपाठः ।
;p{0068}
“सम्बोधने तूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम्”
इति । कविरिति । ‘कु शब्दे’ । ‘अच इः’ (उ. ४. १४०) ॥
अङ्गारक-पुं,कुज-पुं,भौम-पुं,लोहिताङ्ग-पुं,महीसुत-पुं
अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः ॥ २४ ॥
अङ्गारकादयः पञ्च मङ्गले । अगिर्गत्यर्थः । मन्दारवद् आरन् । भौमः ।
‘शिवादिभ्योऽण्’ (४. १. ११२) ॥
रौहिणेय-पुं,बुध-पुं,सौम्य-पुं
रौहिणेयो बुधः सौम्यः
रौहिणेयत्रयं बुधे । रौहिणेय[^1] इति । ‘स्त्रीभ्यो ढक्’ (४. १. १२०) ।
बुध्यत इति बुधः । इगुपधलक्षणः कः । ‘दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः’ (४.
१. ८५) । सौम्यः । तत्र हि पत्यन्तादिति वक्तव्ये उत्तरपदग्रहणमधिकविधानार्थ-
मुक्तम् । यदा तु ‘गर्गादिभ्यो यञ्[^2]’ (४. १. १०५) इति यञ् क्रियते, तदा
बहुषु ‘यञञोश्च’ (२. ४. ६४) इति लुकि सोमा इत्यादि ॥
सौरि-पुं,शनैश्चर-पुं
समौ सौरिशनैश्चरौ ।
सौरिद्वयं शनैश्चरे । सूरस्यापत्यं सौरिः । ‘अत इञ्’ (४. १. ९५) ।
पङ्गुत्वात् शनैर्मन्दं चरतीति शनैश्चरः । ‘शनैश्चरेण पादेन’ इति वासवद-
त्ताश्लेषः[^3] ॥
तम-पुंक्ली,राहु-पुं,स्वर्भानु-पुं,सैंहिकेय-पुं,विधुन्तुद-पुं
तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुन्तुदः ॥ २० ॥
तमआदिपञ्चकं राहौ । ‘तमु काङ्क्षायाम्’ । ‘असुन्’ (उ. ४. १९०) इ-
त्यसुन् । ‘तमांसि गुणतिमिरसैंहिकेयाः स्युः’ इति नाममाला । रहयति[^4] सूर्या-
चन्द्रमसोः शौर्यमिति राहुः । ‘रह त्यागे’ । ‘रहश्च’ इति ञुण् । स्वर्भानुरिति ।
‘पूर्वपदात् संज्ञायाम्[^5]–’ (८. ४. ३) इति णत्वे प्राप्ते क्षुभ्नादेराकृतिगणत्वान्न
भवति । ‘विध्वरुषोस्तुदः’ (३. २. ३५) इति खश् । मुम् । विधुन्तुदः ॥
‘यः । स्त्री’ क. घ. ङ. च. छ. पाठः.
‘ञ् क्रि’ क. घ. ङ. च. छ. पाठः.
‘त्तायां श्ले’ ङ. छ. पाठः.
‘हति’ ङ. छ. पाठः.
‘मगः इ’ ख. घ. ङ. च. छ. पाठः.
;p{0069}
सप्तर्षि-पुं,चित्रशिखण्डिन्-पुं
मरीचि-पुं
अत्रि-पुं
सप्तर्षयो मरीच्यत्त्रिमुखाश्चित्रशिखण्डिनः ।
मरीच्यत्त्रिमुखाः सप्तर्षयः प्रत्येकं चित्रशिखण्डिन उच्यन्ते । सप्त च
ते ऋषयश्चेति ‘दिक्सङ्ख्ये संज्ञायाम्’ (२. १. १०) इति समासः । मुखशब्द
आद्यर्थे ।
“मरीचिरङ्गिरा अत्त्रिः पुलस्त्यः पुलहः क्रतुः ।
वसिष्ठश्चेति सप्तैते ज्ञेयाश्चित्रशिखण्डिनः ॥”
चित्रशिखण्डश्चूडाविशेषः । तद्योगाच्चित्रशिखण्डिनः । अत इनिः । अदष्ट्रिन्
अत्त्रिः द्वितकारवान् । अतिशयेन वसुमान् वसिष्ठः । ‘वस निवासे’ । श्रवि-
ष्ठावत् ॥
लग्न-क्ली
राशि-पुं
राशीनामुदयो लग्नम्
राशीनां मेषवृषादीनाम् उदयः उद्गतिः लग्नम् । ‘ओलजी ओलस्जी
व्रीडे’ । क्तः । ‘श्वीदितो निष्ठायाम्’ (७. २. १४) इतीडभावः । ‘ओदितश्च’
(८. २. ४५) इति नत्वम् । नत्वस्यासिद्धत्वात् ‘चो कुः’ (८. २. ३०) इति
कुत्वम् ॥
मेष-पुं
वृष-पुं
मिथुन-पुं
कर्कट-पुं
सिंह-पुं
कन्या-स्त्री
तुला-स्त्री
वृश्चिक-पुं
धनुस्-क्ली
मकर-पुं
कुम्भ-पुं
मीन-पुं
ते तु मेषवृषादयः ॥ २६ ॥
ते इत्यनेन राशयो गृह्यन्ते । आदिना मिथुनकर्कटकसिंहकन्यातुलावृश्चि-
कधनुर्मकरकुम्भमीनानां ग्रहणम् ॥
सूर-पुं,सूर्य-पुं,अर्यमन्-पुं,आदित्य-पुं,द्वादशात्मन्-पुं,दिवाकर-पुं,भास्कर-पुं,अहस्कर-पुं,ब्रध्न-पुं,प्रभाकर-पुं,विभाकर-पुं,भास्वत्-पुं,विवस्वत्-पुं,सप्ताश्व-पुं,हरिदश्व-पुं,उष्णरश्मि-पुं,विकर्तन-पुं,अर्क-पुं,मार्तण्ड-पुं,मिहिर-पुं,अरुण-पुं,पूषन्-पुं,द्युमणि-पुं,तरणि-पुं,मित्र-पुं,चित्रभानु-पुं,विरोचन-पुं,विभावसु-पुं,ग्रहपति-पुं,त्विषाम्पति-पुं,अहर्पति-पुं,भानु-पुं,हंस-पुं,सहस्रांशु-पुं,तपन-पुं,सवितृ-पुं,रवि-पुं,पद्माक्ष-पुं,तेजसांराशि-पुं,छायानाथ-पुं,तमिस्रहन्-पुं,कर्मसाक्षिन्-पुं,जगच्चक्षुस्-पुं,लोकबन्धु-पुं,त्रयीतनु-पुं,प्रद्योतन-पुं,दिनमणि-पुं,खद्योत-पुं,लोकबान्धव-पुं,इन-पुं,भग-पुं,धामनिधि-पुं,अंशुमालिन्-पुं,अब्जिनीपति-पुं,चण्डांशु-पुं
सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः ।
भास्कराहस्करब्रध्नप्रभाकरविभाकराः ॥ २७ ॥
भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः ।
विकर्तनार्कमार्तण्डमिहिरारुणपूषणः ॥ २८ ॥
द्युमणिस्तरणिर्मित्रश्चित्रभानुर्विरोचनः ।
विभावसुर्ग्रहपतिस्त्विषांपतिरहर्पतिः ॥ २९ ॥
भानुर्हंसः सहस्रांशुः सविता तपनो रविः ।
;p{0070}
सूरादयः सप्तत्रिंशत् सूर्ये । सुवति प्रेरयति अन्धकारमिति सूरः । ‘सू
प्रेरणे’ । ‘सुसूधागृधिभ्यः क्रन्’ (उ. २. २७) ।
“वारुणीवारुणीभूतसौरभा सौरभास्पदम्”
इति दण्डियमकम् । ‘शुसिचिमीनां दीर्घश्च’ (उ. २. २८) इति व्युत्पत्त्या
तालव्यादिरपि । तथाच वासवदत्ताश्लेषः– ‘केचित् कुमुदाकरा इव सोढशूरभास’
इति । समर्थवाची च शूरस्तालव्य[^1] एव । सरतीति सूर्यः । ‘राजसूयसूर्य[^2]–’
(३. १. ११४) आदिसूत्रे[^3] निपातितः । अर्यमा नान्तः । ‘श्वन्नुक्षन्–’ (उ.
१. १६५) आदिसूत्रे[^4] निपातितः । द्वादशमूर्तित्वाद् द्वादशात्मा । दिवाकरादिप-
ञ्चसु ‘दिवाविभाप्रभानिशाभास्कारान्तानन्त–’ (३. २. २१) इत्यादिना टः ।
भास्कारान्तेत्यस्यैव निर्देशात् सत्वम् । तिमिरं बध्नातीति[^5] ब्रध्नः । ‘बन्ध बन्धने’ ।
‘बन्धेर्ब्रधिबुधी च’ (उ. ३. ५) इति नक्प्रत्ययः । भास्संयोगाद् भास्वान् ।
मतुप् । ‘मादुपधायाश्च–’ (८. २. ९) इति वत्वम् । विवस्ते आच्छादयति
इति वसेर्विपूर्वात् क्विप् । विवः रश्मिः । तद्योगाद् विवस्वान् । विश्वकर्मणा विक-
र्त्तित इति विकर्त्तनः । ‘कृत्यल्युटो बहुलम्’ (३. ३. ११३) इति ल्युः । अर्च्य-
त इत्यर्कः[^6] । ‘कृदाधारार्चिकलिभ्यः कः’ (उ. ३. ४०) इति कः ।
“आर्तस्त्वं भव माण्डेति मार्ताण्डस्तेन स स्मृतः ।
मिहेति सेचने धातुर्मेहनान्मिहिरः स्मृतः ॥”
इति साम्बपुराणम् । मुदिरवन्मिहिरः[^7] । ऋच्छति गच्छतीत्यरुणः । ‘अर्तेश्च’ ।
(उ. ३. ६०) इत्युनन् । वर्षेण पुष्णातीति पूषा । ‘श्वन्नुक्षन्–’ (उ. १.
१६५) आदौ निपातितः । दिवो मणिरिव मणिः द्युमणिः । ‘दिव उत्’ (६.
१. १३१) इति उः । तरणिरिति । ‘अर्तिसृधृधम्यम्यश्यवि*तरिभ्योऽनिः’
‘रशब्दस्ता’ ख. पाठः.
‘र्येत्यादि’ ङ. छ. पाठः.
‘त्रेण नि’ ख. ङ. छ. पाठः.
‘त्रेण नि’ ङ. छ. पाठः.
‘ति ब्र’ ङ. छ. पाठः.
‘र्कः । आ’ क. घ. ङ. छ. पाठः.
‘तिमिर’ घ. पाठः.
* ‘तभ्यो’ इति मुद्रितोणादिपाठः ।
;p{0071}
(उ. २. १०२) इत्यनिः । मित्त्रो द्वितकारः । ‘ञिमिदा स्नेहने’ । ‘अमिचि-
मिदि‡शंसिभ्यः क्रन्’ (उ. ४. १६५) । चित्रभानुविभावसू अग्निपर्याये दर्शि-
तौ । रुचेः ‘अनुदात्तेतश्च हलादेः’ (३. २. १४९) इति युच् । विरोचनः ।
गीर्पतिवदहर्पतिः । भातीति भानुः[^1] । ‘दाभाभ्यां नुः’ (उ. ३. ३२) । हन्ति
गच्छतीति हंसः । ‘वॄतॄवदिहनिकमिकषिभ्यः[^2] सः’ (उ. ३. ६२) । बहुलम-
न्यत्रापीति युच् । तपनः ।
“हेलिर्हंसः[^3] सहस्रांशुस्तपनस्तापनो रविः”
इति शब्दार्णवः । सविता तृजन्तः । रविरिति । ‘रु शब्दे’ । ‘अच इः’ (उ.
४. १४०) इति इः ॥
माठर-पुं
पिङ्गल-पुं
दण्ड-पुं
सूर्यपारिपार्श्वक-पुं
माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्विकाः ॥ ३० ॥
माठरत्रिकमेकैक मादित्यपार्श्वस्थे । सूर्यः कारुणिकः । अतो यथेष्टं देवा-
नां वरं ददातीत्येतावताष्टादशेन्द्रादयो विघ्नदेवता नामान्तरेण पार्श्वे स्थापिताः ।
तथा चागमः–
“तत्र शक्रो वामपार्श्वे दण्डाख्यो दण्डनायकः ।
वह्निस्तु दक्षिणे पार्श्वे पिङ्गलो नामतश्च सः ॥
यमोऽपि दक्षिणे पार्श्वे ख्यातो माठरसंज्ञया ।
पूर्वद्वारे हरगुहौ राजश्रौषौ[^4] क्रमेण तौ ॥”
इत्यादि । तत्र प्राधान्यात् त्रय उक्ताः । परिपार्श्वे वर्तन्त इति पारिपार्श्विकाः ।
परिपार्श्वं वर्तन्त इति चकारात् ठक् । मठति निवसति सूर्यसमीप इति
माठरः । ‘मठ निवासे’ । अम्बरवद् अरः । बाहुलकाद् दीर्घः । पिङ्गलवर्णत्वात्
पिङ्गलः । दण्डकारित्वाद् दण्डः ॥
‘नुः ह’ घ. च. पाठः.
‘षियुमुचिभ्यः’ ख. पाठः.
‘ह’ क. ख. ङ. छ. पाठः.
‘जृ’ क. ख. पाठः.
‡ ‘शसि’ इति मुद्रितोणादिपाठः ।
;p{0072}
सूरसूत-पुं,अरुण-पुं,अनूरु-पुं,काश्यपि-पुं,गरुडाग्रज-पुं
सूरसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः ।
सूरसूतपञ्चकं सूर्यसारथौ । ‘ऋ गतौ’ । ‘अर्तेश्च’ (उ. ३. १६०) इत्यु-
नन् । अरुणः । अविद्यमानावूरू अस्येति अनूरुः । काश्यपिरिति बाह्वादिः । इञ् ॥
परिवेष-पुं,परिधि-पुं,उपसूर्यक-क्ली,मण्डल-क्ली
परिवेषस्तु परिधिरुपसूर्यकमण्डले ॥ ३१ ॥
परिवेषचतुष्टयं चन्द्रसूर्ययोरुत्पातजरश्मिमण्डले ।
“संमूर्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः ।
नानावर्णाकृतयस्तन्वभ्रे व्योम्नि परिवेषाः ॥”
इति परिवेषलक्षणे वराहमिहिरः । ‘विपౢ व्याप्तौ’ । पचाद्यच् । पुँल्लिङ्गः परिवेषः ।
“परिवेषः स्यात् परिधौ परिधिः परिवेषणे”
इति मूर्धन्ये रुद्रः ।
“वेष्टने परिवेशः स्याद् भानोः सविधमण्डले”
इति तालव्येऽपि रभसः । तदा च ‘विश प्रवेशने’ साध्यः । परिधिरिति । धाञः
कर्तरि किः । उपसूर्यकमण्डले द्वे नामनी । तथा च त्रिकाण्डे–
“मण्डलं †च विवेशश्च परिधिश्चोपसूर्यकम्”
इति । सूर्यमुपगतमुपसूर्यकम् । प्रादिसमासः । स्वार्थिकः कः । मण्डलं पूर्ववत् ॥
किरण-पुं,उस्र-पुं,मयूख-पुं,अंशु-पुं,गभस्ति-पुं,घृणि-पुं,रश्मि-पुं,भानु-पुं,कर-पुं,मरीचि-पुंस्त्री,दीधिति-स्त्री
प्रभा-स्त्री,रुच्-स्त्री,रुचि-स्त्री,त्विष्-स्त्री,भा-स्त्री,भास्-स्त्री,छवि-स्त्री,द्युति-स्त्री,दीप्ति-स्त्री,रोचिस्-क्ली,शोचिस्-क्ली
किरणोस्रमयूखांशुगभस्तिघृणिधृष्णयः ।
भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ॥ ३२ ॥
स्युः प्रभारुग्रुचित्विड्भाभाश्छविद्युतिदीप्तयः ।
रोचिः शोचिरुभे क्लीबे
किरणादयो द्वाविंशती रश्मौ । ‘कॄपॄवृजिमदिनिधाञः क्युः’ (उ. २. ८३)
इति क्युः । किरणः । वसन्ति रसा अस्मिन्नित्युस्रः । वसतेः ‘स्फायितञ्चिवञ्चि–’
(उ. २. १३) आदिना रक् । सम्प्रसारणम् । बहुलवचनात् ‘शासिवसिघ-
† ‘परिवंशः’ इति स्यात् ।
;p{0073}
सीनां च’ (८. ३. ६०) इति न षत्वम् । मयूख इति । मान् प्रमाणयन् गगनम्
ओखति गच्छति इति मयूखः । ‘मा माने’ । उखिर्गत्यर्थः । पचादिपृषोदरादी ।
“अथो बबन्धुश्च भयङ्करे करे महौषधीरुष्णकरांशुभे शुभे”
इति जानकीहरणे तालव्योंऽशुः । बहुलमन्यत्रापीत्यश्नातेः कुप्रत्ययः नुमाग-
मश्च । गभस्तिरिति । ‘भस भर्त्सने’ । पृषोदरादिः । ‘घृ क्षरणे’ । $‘घृणिधृ-
ष्णिपार्ष्णिभूर्णितूर्णिः’ (उ. ४. ५३) इत्यनेन घृणिर्निपातितः । धृष्णिरिति ।
धृषेर्बहुलवचनात् ‘सृधृषिभ्यां कित्’ (उ. ४. ५०) इत्यनेन निप्रत्ययः किच्च ।
सूर्येऽपि भानुरुक्तः । किरतेः ‘ॠदोरप्’ (३. ३. ५७) करः । ‘मृकणिभ्यामीचिः’
(उ. ४. ७१) मरीचिः स्त्रीपुंसयोरेति सम्बन्धः । दीधितिरिति । ‘दीधीङ् दीप्ति-
देवनयोः’ । क्तिन् । आर्धधातुक इट् । ‘यीवर्णयोर्दीधीवेव्योः’ (७. ४. ५३) इतीका-
रलोपः । प्रभादयः स्त्रियां स्युरिति सम्बन्धः । प्रभेति । ‘आतश्चोपसर्गे’ (३. ३.
१०६) इत्यङ् । रुक्त्विड्भासः सम्पदादिक्विबन्ताः ।
“जृम्भारम्भप्रविततदलोपान्तजालप्रविष्टै-
र्भाभिर्भानोर्नृपतय इव स्पृश्यमाना विबुद्धाः ।”
इति वेणीसंहारे भाश्शब्दः पुँल्लिङ्गोऽपि । तत्र च प्रविष्टैरिति भावे क्तं कृत्वा हेतुतृ-
तीयान्तं व्यधिकरणमिदम् । रुचिरिति । ‘इगुपधात् कित्’ (उ. ४. १२१) इति
इत् किच्च । छविद्युती शोभापर्याये[^1] साधिते । दीप्तिरिति । ‘क्तिन्नाबादिभ्य
इति वक्तव्यम्’ (वा. ३. ३. ९४) । रोचिरिति[^2] । *‘वसिरुच्योः संज्ञायाम्’
(उ. २. १११) इति इसिन्प्रत्ययः । ‘अर्चिशुचिहुसृपिच्छदिच्छर्दिभ्य इसिः’
(उ. २. १०८) इत्यनेन[^3] शुचेरिसिः[^4] । शोचिः । केचिदातपान्तमेव किरणपर्यायं
मन्यन्ते ॥
प्रकाश-पुं,द्योत-पुं,आतप-पुं
प्रकाशो द्योत आतपः ॥ ३३ ॥
‘यौ’ । ङ. छ. पाठः.
‘ति अ’ क. ख. ङ. च. छ. पाठः.
‘नैव शु’ क. ख. ङ. छ. पाठः.
‘सिः । के’ क. घ. ङ. च. छ. पाठः.
$ ‘घृणिपृश्निपार्ष्णिचूर्णिभूर्णि’ इति मुद्रितोणादिपाठः ।
* ‘वसौ रुचेः संज्ञायाम्’ इति मुद्रितोणादिपाठः ।
;p{0074}
प्रकाशत्रयम् आलोके । स च रश्मिकार्यम् । प्रकाशद्योतौ भावे घञन्तौ ।
आतपः पचादिः ॥
कोष्ण-क्ली,कवोष्ण-क्ली,मन्दोष्ण-क्ली,कदुष्ण-क्ली
कोष्ण-त्रि,कवोष्ण-त्रि,मन्दोष्ण-त्रि,कदुष्ण-त्रि
कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति ।
कोष्णचतुष्कं किञ्चिदुष्णे । ‘ईषदर्थे’ (६. ३. १०५) इति कोः
कादेशः । कोष्णम् । कवोष्णमिति । ‘कवं चोष्णे’ (६. ३. १०७) इति कोः
कवादेशः । मन्दोष्णमिति कर्मधारयः । कदुष्णमिति । ‘कोः कत् तत्पुरुषेऽचि’ ।
(६. ३. १०१) इति कदादेशः । गुणे क्लीबं रूपभेदात् । तद्वति द्रव्ये वर्तमा-
नाः कोष्णादयस्त्रिषु । तथा– ‘कोष्णा आपः’, ‘कोष्णः सूर्यः’, ‘कोष्णं भस्म’
इति ॥
तिग्म-क्ली,तीक्ष्ण-क्ली,खर-क्ली
तिग्म-त्रि,तीक्ष्ण-त्रि,खर-त्रि
तिग्मं तीक्ष्णं खरं तद्वत्
तिग्मत्रयम् अतिशयोष्णे । तिग्ममिति । ‘तिज निशाने[^1]’ । ‘युजिरुचि-
तिजां कुश्च’ (उ. १. १५१) इति मक् कवर्गश्चान्तादेशः । ‘तिजेर्दीर्घश्च’
(उ. ३. १८) इति क्स्नप्रत्ययः दीर्घत्वमिकारस्य च । तीक्ष्णम् । खम् इन्द्रियं
रातीति खरम् । ‘रा आदाने’ । ‘आतोऽनुपसर्गे कः’ (३. २. ३) । तद्वदिति
कोष्णवत् त्रिषु ॥
मृगतृष्णा-स्त्री,मरीचिका-स्त्री
मृगतृष्णा मरीचिका ॥ ३४ ॥
मृगतृष्णाद्वयं तीव्रमरीचिसङ्घाते वनबुद्धिर्भवति[^2] । तत्र जलाभासत्वान्मृ-
गाणामत्र तृष्णा भवतीति मृगतृष्णा । मरीचिरिव मरीचिका ॥
*इति दिग्वर्गः ।
‘शातने’ क. ख. पाठः.
‘परजन’ ख. घ. ङ. च. छ. पाठः.
* पदद्वयमिदं मातृकासु न दृश्यते ।
- - - - - - - - -
;p{0075}
;v{कालवर्गः}
अथ कालवर्गः ।
काल-पुं,दिष्ट-पुं,अनेहस्-पुं,समय-पुं
कालो दिष्टोऽप्यनेहापि समयोऽपि
कालचतुष्कं संवत्सरादिकाले । ‘कल शब्दसङ्ख्यानयोः’ । कर्मणि घञ् ।
दिष्ट इति । ‘दिश अतिसर्जने’ । क्तः । ‘व्रश्च[^1]–’ (८. २. ३६) इत्यादिना
षत्वं, ष्टुत्वं च । न हन्ति न गच्छतीत्यनेहा । ‘नञि हन एह च’ (उ. ४. २२५)
इति असिप्रत्ययः एह चादेशः । ‘तस्मान्नुडचि’ (६. ३. ७४) इति नुट् ।
‘ऋदुशन–’ (७. १. ९४) इत्यादिना अनङ् । अत एव सवर्णदीर्घत्वम्
अनेहापीति[^2] । अन्यथा यलोपस्यासिद्धत्वान्न स्यात् । सम्पूर्वादिणः ‘एरच्’ (३.
३. ५६) समयः ॥
पक्षति-स्त्री,प्रतिपद्-स्त्री
अथ पक्षतिः ।
प्रतिपद् द्वे इमे स्त्रीत्वे
पक्षतिद्वयं[^3] प्रतिपत्तिथौ । ‘पक्षात् तिः’ (५. २. २५) पक्षतिः । ङीषि
दीर्घान्तापि । प्रतिपद्यतेऽस्यां चन्द्रः क्षयमुदयं चेति प्रतिपत् । सम्पदादिक्विप् ॥
तिथि-पुंस्त्री
तदाद्यास्तिथयो द्वयोः ॥ १ ॥
तदाद्याः प्रतिपद्द्वितीयाद्याः तिथिशब्देनोच्यन्ते । तिथिरिति । ‘अत सात-
त्यगमने’ । ‘ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुकृशिभ्यो§ऽत्निज्यतुजलिजिष्ठुजिष्ठ-
जिष्णुजिसन्स्यनिथिनुल्यसासकाः’ (उ. ४. २) इत्यनेनेथिन्प्रत्ययः । पृषोद-
रादित्वादकारलोपः ॥
घस्र-पुं,दिन-क्ली,अहन्-क्ली,दिवस-पुंक्ली,वासर-पुंक्ली
घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ ।
घस्रादयः पञ्च दिवसे । घसत्यन्धकारमिति घस्रः । बहुलवचनाद् घसेः
‘स्फायितञ्चिवञ्चि–’ (उ. २. १३) इत्यादिना रक् । ‘स्यन्दनाजस्रघस्रा’
इति सभेदः । ‘दीङ् क्षये’ । ‘इण्सिञ्जिद्युष्यविभ्यो नक्’ (उ. ३. २) । बाहुलको
ह्रस्वः । दिनम् । अहन्निति । नञि जहातेः कनिन् । ‘दिवादिभ्यः ¶कित्’
‘श्चादि’ ङ. छ. पाठः.
‘ति य’ ङ. छ. पाठः.
‘प्रतिपद्द्व’ ङ. छ. पाठः.
§ ‘कृशिभ्यः कत्नि…ष्ठजिस…कः’ इति मुद्रितोणादिपाठः ।
¶ ‘दिवः कित्’ इति मुद्रितोणादिपाठः ।
;p{0076}
(उ. ३. १२१) इत्यसच् । दिवसः । वसेर्ण्यन्ताद् ‘अर्तिकमिचमिभ्रमिदेविवा-
शिवासिभ्यश्चित्’ (उ. ३. १३२) इत्यरः । तथा च ‘बन्धौ वासरसङ्ग’ इति
भट्टिभाषासमावेशः । केचिद् ‘वाशृ शब्दे’ तालव्यं साधयन्ति ॥
प्रत्यूष-पुं,अहर्मुख-क्ली,कल्य-क्ली,उषस्-क्ली,प्रत्युषस्-क्ली,व्युष्ट-क्ली,विभात-क्ली,गोसर्ग-पुं,प्रभात-क्ली
प्रत्यूषोऽहर्मुखं कल्यमुषःप्रत्युषसी अपि ॥ २ ॥
प्रभातं च
प्रत्यूषषट्कं[^1] प्रभाते । प्रत्यूषति वासरमिति प्रत्यूषः[^2] । मूर्धन्यः षः । ‘ऊष
रुजायाम्’ । इगुपधलक्षणः कः । ‘प्रत्यूषपूषकषकोष’ इति षभेदः । ‘प्रत्युषः
पारिजात’ इति सूर्यशतके मध्यह्रस्वोऽपि । अह्नो मुखम् आरम्भः अहर्मुखम् ।
‘कल गतौ’ । चुरादिण्यन्ताद् ‘अचो यत्’ (३. १. ९७) । कल्यम् । ‘उष
दाहे’ । ‘उषः कित्’ (उ. ४. २३५) इत्यसिः । उषः । प्रत्युष[^3] इति । प्रति-
रन्योपसर्गनिवृत्तये[^4] । ‘ईदूदेद्द्विवचनं प्रगृह्यम्’ (१. १. ११) इति प्रगृह्यत्वाद्
यणादेशाभावः । बाहुलकाद् भावे तन्[^5] । प्रभातम् ॥
दिनान्त-पुं,साय-पुं,सन्ध्या-स्त्री,पितृप्रसू-स्त्री
दिनान्ते तु सायः
दिनान्तद्वयं दिनावसाने । साय[^6] इति । ‘षो अन्तकर्मणि’ । भावे घञ् ।
‘आतो युक् चिण्कृतोः’ (७. ३. ३३) इति युगागमः । तथा च भारविः–
‘सायमण्डनमभित्वरयन्त्यः’ । सायंशब्दो मकारान्तोऽव्ययवर्गे वक्ष्यते । ‘सायं
सूक्ष्मं मसृणमसकृद्’ इति सभेदः ॥
सन्ध्या पितृप्रसूः ।
सन्ध्याद्वयं सन्ध्यायाम् । सम्यग् ध्यायन्त्यस्यामिति सन्ध्या । ‘ध्यै
चिन्तायाम्[^7]’ । अधिकरणे ‘आतश्चोपसर्गे’ (३. ३. १०६) इत्यङ् । पितृप्रसू-
रिति । ‘सत्सूद्विष–’ (३. २. ६१) इत्यादिना क्विप् ॥
प्राह्ण-पुं
अपराह्ण-पुं
मध्याह्न-पुं
त्रिसन्ध्य-क्ली
प्राह्णापराह्णमध्याह्नास्त्रिसन्ध्यम्
‘भनष’ ङ. छ. पाठः.
‘षः । ऊ’ च. पाठः.
‘ति अन्यो’ ङ. छ. पाठः.
‘त्त्यर्थम् ।’ च. पाठः.
‘त्’ ङ. छ. पाठः.
‘यमिति’ ङ. छ. पाठः.
‘याम् । आ’ ङ. छ. पाठः.
;p{0077}
प्राह्णत्रयं यथाक्रमं[^1] दिनस्याद्यन्तमध्यभागे । प्रथमं तदहश्चेति प्राह्णः ।
अहश्शब्दोऽत्र दिनावयववृत्तिः । यथा ‘ग्रामो दग्धः’, ‘पटो दग्ध’ इति ।
‘राजाहस्सखिभ्यष्टच्’ (५. ४. ९१) । ‘अह्नोऽह्न एतेभ्यः’ (५. ४. ८८) इत्य-
ह्नादेशः । ‘अह्नोऽदन्तात्’ (८. ४. ७) इति णत्वम् । ‘रात्राह्नाहाः पुंसि’ (२.
४. २९) इति पुंस्त्वम् । अपरमह्न इत्यपराह्णः । ‘पूर्वापर–’ (२. २. १) इ-
त्यादिना समासः । मध्यमह्नो मध्याह्नः । ‘सङ्ख्याविसायपूर्वस्य–’ (६. ३.
११०) इति ज्ञापकात् समासः । विशेषणसमासो वा । णत्वबहिः †सर्वं पूर्ववत् ।
तिसृणां सन्ध्यानां समाहारस्त्रिसन्ध्यम् । §‘वा टाबः’ (वा. २. ४. १७) इति
नपुंसकत्वम् । ‘गोस्त्रियोरुपसर्जनस्य’ (१. २. ४८) इति ह्रस्वत्वम् ॥
शर्वरी-स्त्री,निशा-स्त्री,निशीथिनी-स्त्री,रात्रि-स्त्री,त्रियामा-स्त्री,क्षणदा-स्त्री,क्षपा-स्त्री,विभावरी-स्त्री,तमस्विनी-स्त्री,रजनी-स्त्री,यामिनी-स्त्री,तमी-स्त्री
अथ शर्वरी ॥ ३ ॥
निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा ।
विभावरीतमस्विन्यौ रजनिर्यामिनी तमी ॥ ४ ॥
शर्वर्यादयो द्वादश रात्रौ । ‘शॄ हिंसायाम्’ । ‘कॄगॄशॄवृञ्चतिभ्यः ष्वरन्’$
(उ. २. १२१) । शर्वरी । ‘शर्वरी शार्वरी शर्या’ इति शब्दार्णवः । तनूकरोति सर्व-
व्यापारमिति निशा । ‘शो तनूकरणे’ । तालव्यादिः । ‘आतश्चोपसर्गे’ (३. ३.
१०६) इत्यङ् । निशीथयोगान्निशीथिनी । ‘शपथनिशीथकृशानुकिशोरा’ इति
शभेदः । ‘रा दाने’ । ‘राशदिभ्यां ‡त्रिन्’ (उ. ४. ६८) । रात्रिः । ‘कृदिका-
रात्–’ (ग. ४. १. ४५) इति ङीषि[^2] रात्री च । यामत्रययोगात् त्रियामा ।
यद्यपि चतुःप्रहरा रात्रिः, तथापि प्रथमावसानप्रहरयोरर्धप्रहरौ[^3] दिनतुल्याविति ।
क्षणम्[^4] अव्यापारसुखं ददातीति क्षणदा । तथा च विश्वप्रकाशः– ‘क्षणो व्यापा-
रशून्ये स्यात्’ । ‘क्ष(प) प्रकरणे’* । चुरादिः । अङ् । क्षपा[^5] । पचाद्यच् । टाप् ।
‘क्रमेण दि’ ङ. छ. पाठः.
‘ष्’ क. ग. घ. ङ. च. छ. पाठः.
‘रौ दि’ क. पाठः.
‘णं व्यापारवैकल्यं द’ घ. च. पाठः.
‘पा इति । प’ ख. पाठः.
† णत्ववर्जम् ।
§ ‘आवन्तो वा’ इति मुद्रितवार्त्तिकपाठः ।
$ ‘ष्वरच्’ इति मुद्रितोणादिपाठः ।
‡ ‘त्रिप्’ इति मुद्रितोणादिपाठः ।
* ‘क्षप प्रेरणे’ इत्येव मुद्रितधातुपाठे दृश्यते ।
;p{0078}
क्षपा । अथवा ‘वासरूपोऽस्त्रियाम्’ (३. १. ९४) इति प्रतिषेधस्यानित्यत्वाद्
‘अ प्रत्ययात्’ (३. ३. १०२) इत्यः । वृणातेः पचाद्यजन्तात् ‘पिप्पल्यादयश्च’
(ग. ४. १. ४१) इति चकारात् ङीप् । विभावरी । तमोयोगात् तमस्विनी ।
‘अस्मायामेधास्रजो विनिः’ (५. २. १२१) इति विनिः । ‘ऋन्नेभ्यो ङीप्’
(४. १. ५) इति ङीप् । रजन्ति रागिणोऽत्रेति रजनिः । ‘क्षिपेः किच्च’
(उ. २. १०७) इति चकारादनिः । ताम्यतेरिन् । तमिः । द्वयं पक्षे ङीषन्तम् ।
पचाद्यचि टापा तमा च । तथा च विदग्धे–
“विभूषणं किं कुचमण्डलीना[^1] कीदृश्युमा चन्द्रमसः कुतः[^2] श्रीः ।
किमाह सीता दशवक्त्रनीता हारामहादेवरतातमातः ॥”
तमिस्रा-स्त्री,तामसी-स्त्री
तमिस्रा तामसी रात्रिः
तमोबहुला रात्रिस्तामसी । तत्र तमिस्रा ‘ज्योत्स्नातमिस्रा–’ (५. २.
११४) इत्यादिना[^3] निपातनात् साधुः ॥
ज्यौत्स्नी-स्त्री
चन्द्रिका-स्त्री
ज्यौत्स्नी चन्द्रिकयान्विता ।
चन्द्रिका ज्योत्स्ना । एतद्युक्ता[^4] रात्रिर्ज्यौत्स्नी । ‘ज्योत्स्नादिभ्य उप-
सङ्ख्यानम्’ (वा. ५. २. १०३) इत्यण् ॥
पक्षिणी-स्त्री
आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी ॥ ५ ॥
आगामिवर्तमानाभ्यां दिनाभ्यां युक्ता निशा पक्षिणी । तौ च दिवसौ
पक्षाविव । तद्योगात् पक्षिणी[^5] । अत इनिः[^6] । ‘आगामिवर्तमानाहर्युक्तायामि’ति
समासान्तविधेरनित्यत्वान्न[^7] टच् । केचिद् रेफरहितं टजन्तमेव पठन्ति ॥
गणरात्र-क्ली
गणरात्रं निशा बह्व्यः
रात्रिसमूहे गणरात्रम् । रात्रीणां गणः समुदायो गणरात्रम् । राज-
‘ला’ क. ख. घ. च. पाठः.
‘तो भाः ।’ ङ. छ. पाठः.
‘दिनि’ ख. च. पाठः.
‘क्ता या रा’ ङ. छ. पाठः.
‘णी । आ’ ङ. छ. पाठः.
‘इतीनिः’ घ. च. पाठः.
‘धिरनित्य इत्यनि’ ङ. छ. पाठः.
;p{0079}
दन्तादिः । ‘बहुगणवतुडति सङ्ख्या’ (१. १. २३) इति सङ्ख्यासंज्ञा । ‘अहः-
सर्वैकदेश–’ (५. ४. ८७) इत्यादिनाच् । ‘रात्राह्नाहाः पुंसि’ (२. ४. २९)
इति पुंस्त्वे प्राप्ते ‘लोकाश्रयत्वाल्लिङ्गस्ये’ति नपुंसकता ॥
प्रदोष-पुं,रजनीमुख-क्ली
प्रदोषो रजनीमुखम् ।
प्रदोषद्वयं रात्र्युपक्रमे[^1] । ‘दुष वैकृत्ये’ । मूर्धन्यः षः । पचादिः । टाप् ।
प्रारम्भो दोषायाः प्रदोषः । प्रादिसमासः । ‘एकविभक्ति चापूर्वनिपाते’ (१. २.
४४) इत्युपसर्जनसंज्ञा । ‘गोस्त्रियोरुपसर्जनस्य’ (१. २. ४८) इति ह्रस्वत्वम् ।
ननु दोषाशब्दोऽव्ययः । तथायमेवाव्यये वक्ष्यति– ‘नक्तं च दोषा च रजना-
वि’ति । तत् कथं ह्रस्वत्वम् । टाबन्तोऽपि भट्टिकाव्ये दृश्यते इत्यदोषः ।
तथाहि–
“ततः कथाभिः समतीत्य दोषामारुह्य सैन्यैः सह पुष्पकं ते ।”
(स. २२. श्लो. २४)
इति ॥
अर्धरात्र-पुं,निशीथ-पुं
अर्धरात्रनिशीथौ द्वौ
अर्धरात्रद्वय मर्धरात्रे । गणरात्रवदर्धरात्रः । ‘अर्धं नपुंसकम्’ (२. २. २)
इति समासः । शेतेः ‘निशीथगोपीथावगथाः’ (उ. २. ९) इत्युणादौ तालव्य-
वान् निशीथो निपातितः ॥
याम-पुं,प्रहर-पुं
द्वौ यामप्रहरौ समौ ॥ ६ ॥
यामद्वयं प्रहरे । उपरमति रात्रिरहश्चानेनेति यामः । ‘यमु उपरमे’
घञ् । पुंसि संज्ञायां घः प्रहरः ॥
पर्वसन्धि-पुं,प्रतिपद्-स्त्री
स पर्वसन्धिः प्रतिपत्पञ्चदश्योर्यदन्तरम् ।
प्रतिपत्पञ्चदश्योरन्तरं मध्यं पर्वसन्धिः ॥
पक्षान्तौ-पुंद्वि,पञ्चदश्यौ-स्त्रीद्वि
पक्षान्तौ पञ्चदश्यौ द्वे
पञ्चदशीशब्देन पूर्णिमामावास्ययोर्ग्रहणम् । पञ्चदशानां पूरणी पञ्चदशी ।
‘त्रिप्रक्र’ ङ. छ. पाठः.
;p{0080}
‘तस्य पूरणे डट्[^1]’ (५. २. ४८) । द्वे पञ्चदश्यौ पूर्णिमामावास्ये पक्षान्तौ ॥
पौर्णमासी-स्त्री,पूर्णिमा-स्त्री
पौर्णमासी तु पूर्णिमा ॥ ७ ॥
पौर्णमासीद्वयं पूर्णिमायाम् । मीयते तिथीनां क्षयो वृद्धिश्चानेनेति मा-
(च? श्च)न्द्रः । स पूर्णो यस्यां सा पौर्णमासी । ‘सास्मिन् पौर्णमासी–’ (४. २.
२१) इति निपातनादण् । पूर्णिमेति । ‘पूरी आप्यायने’ । नपुंसकभावक्तान्ताद्
‘भाववचनादिमब् वक्तव्यः’ (वा. ४. ४. २०) इतीमप् ॥
अनुमति-स्त्री
कलाहीने त्वनुमतिः
उदयकाले प्रतिपद्योगात् कलाहीने चन्द्रे अनुमतिः । मन्यतेः क्तिन् ॥
राका-स्त्री
पूर्णे राका निशाकरे ।
पूर्णे निशाकरे पौर्णमासी राका । ‘रा[^2] दाने’ । ‘कृदाधारार्चिकलिभ्यः कः’
(उ. ३. ४०) ॥
अमावास्या-स्त्री,अमावस्या-स्त्री,दर्श-पुं,सूर्येन्दुसङ्गम-पुं
अमावास्या त्वमावस्या दर्शः सूर्येन्दुसङ्गमः ॥ ८ ॥
अमावास्याचतुष्क ममावास्यायाम् ।
“अमा नाम रवे रश्मिश्चन्द्रलोके प्रतिष्ठितः ।
तत्र सोमो वसेद् यस्मादमावास्या ततः स्मृता ॥”
इति । ‘अमावस्यदन्यतरस्याम्’ (३. १. १२२) इति ण्यति पाक्षिकवृद्ध्यभावे
अमावस्या[^3] । ‘दर्शोऽमामा(वा? व)सी च सा’ इति रभसः । भद्रमङ्गलवद् अदर्श
एव दर्शः ॥
सिनीवाली-स्त्री
सा दृष्टेन्दुः सिनीबाली
सा अमावास्या उदयकाले प्रतिपद्योगाद् दृष्टेन्दुः सिनीबाली । सह
एन विष्णुना वर्तत इति सा लक्ष्मीः । तद्योगाद् व्रीह्यादिरिनिः । ‘यस्येति[^4] च’
‘ट् । प’ ङ. च. पाठः.
‘रा आदा’ ङ. छ. पाठः.
‘वा’ च. पाठः.
‘स्येत्या’ क. घ. ङ. च. छ. पाठः.
;p{0081}
(६. ४. १४८) इत्याकारलोपः । सिनी चन्द्रकला । सा कला बाला[^1] अल्पा
अत्रेति सिनीबाली । ‘पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च’ (४. १. ६४)
इति ङीष् ॥
कुहू-स्त्री
स्यान्नष्टेन्दुकला कुहूः ।
उदयकाले अमावास्यायोगान्नष्टेन्दुकलाऽमावास्या कुहूः । ‘कुह विस्मापने’ ।
चौरादिकः । ‘कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः’ (उ. १. ८४) इति
बहुलवचनाद् ऊप्रत्ययः ॥
उपराग-पुं,ग्रह-पुं
उपरागो ग्रहः
राहुणा चन्द्रसूर्ययोर्ग्रहणे उपरागद्वयम् । ‘रञ्ज रागे’ । भावे घञ् ।
रञ्जेः ‘घञि च भावकरणयोः’ (६. ४. २७) इत्यनुनासिकलोपः । ग्रह इति ।
भाव एव ‘ग्रहवृदृनिश्चिगमश्च’ (३. ३. ५८) इत्यप् ॥
उपप्लव-पुं,उपरक्त-पुं
राहुग्रस्ते त्विन्दौ च पूष्णि च ॥ ९ ॥
सोपप्लवोपरक्तौ द्वौ
सोपप्लवद्वयं राहुग्रस्ते चन्द्रे चादित्ये च । सोपप्लव इति । ‘वोपसर्जनस्य’
(६. ३. ८२) इति सभावः । उपरक्तः । कर्तरि क्तः ॥
अग्न्युत्पात-पुं,उपाहित-पुं
अग्न्युत्पात उपाहितः ।
अग्न्युत्पातद्वय मग्नेरन्यथात्वे । तथाहि– प्रकृतेरन्यथात्वमुत्पात इत्यु-
क्तम् । ‘दधातेर्हिः’ (७. ४. ४२) इति हिरादेशः । उपाहितः ॥
पुष्पवन्तौ-पुंद्वि,दिवाकरनिशाकरौ-पुंद्वि
एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ ॥ १० ॥
एकयोक्त्या प्रयुक्त्या एकदैव विवक्षायां[^2] दिवाकरनिशाकरौ पुष्पवन्ता-
‘ला अत्रे’ घ. पाठः.
‘क्षया दि’ च. पाठः.
;p{0082}
विति व्यपदिश्येते । शृङ्गारप्रकाशे तु सरूपैकशेषोऽयं दर्शितः । नाममालायां तु
‘रविशशिनौ पुष्पवन्ताख्यावि’त्यदन्तः । दिवाकरनिशाकरावित्यत्र ‘देवताद्वन्द्वे च’
(६. ३. २६) इति न पूर्वपदस्यानङ्, वेदलोकयोरप्रसिद्धत्वात् । अत एव ‘रविच-
न्द्रावपि नोपलक्षितौ’ इति घटकर्परः ॥
काष्ठा-स्त्री
अष्टादश निमेषास्तु काष्ठा
पुंसो यावत्कालेनाकृत्रिमनेत्रविकासानन्तरं पक्ष्माकुञ्चनं जायते, स निमेषः ।
तेऽष्टादश काष्ठा दिक्पर्याय उक्ता । समूहवचनत्वात् काष्ठेत्येकवचनम् । एवं सर्वत्र
बोद्धव्यम् ॥
कला-स्त्री
त्रिंशत् तु ताः कला ।
ताः काष्ठास्त्रिंशत्[^1] कला । ‘कल सङ्ख्याने’ । पचादिः ॥
क्षण-पुं
तास्तु त्रिंशत् क्षणः
कलास्त्रिंशत् क्षणः । ‘क्षण हिंसायाम्’ । पचादिः ॥
मुहूर्त-पुंक्ली
ते तु मुहूर्तो द्वादशास्त्रियाम् ॥ ११ ॥
क्षणा द्वादश मुहूर्तः । ‘हुर्छा कौटिल्ये’ । बाहुलकादस्माद् ‘अञ्जिघृ-
षिभ्यः क्तः’ (उ. ३. ८९) मुट् चागमः । ‘राल्लोपः’ (६. ४. २१) इति
छस्य लोपः ॥
अहोरात्र-पुंक्ली
ते तु त्रिंशदहोरात्रः
मुहूर्तास्त्रिंशदहोरात्रः । गणरात्रवदच् । ‘अहो रुविधौ रूपरात्ररथन्तरेषु
वक्तव्यम्’ (वा. ८. २. ६८) इति रुत्वम् ॥
पक्ष-पुं
पक्षस्ते दश पञ्च च ।
‘त् तु क’ ख. पाठः.
;p{0083}
अहोरात्राः पञ्चदश पक्षः । पचेर्बाहुलकाद् ‘वॄतॄवदिहनिकमि¶कषियुमु-
चिभ्यः[^1] सः’ (उ. ३. ६२) ॥
शुक्ल-पुं
कृष्ण-पुं
पक्षौ पूर्वापरौ शुक्लकृष्णौ
ज्यौतिषक्रमेण शुक्लपक्षः पूर्वसंज्ञः, कृष्णपक्षोऽपरसंज्ञः । अत एव
कृष्णपक्षेऽपरपक्ष इति रूढिः ॥
मास-पुं
मासस्तु तावुभौ ॥ १२ ॥
उभौ पक्षौ मासः । ‘मसी परिमाणे’ । ‘हलश्च’ (३. ३. १२१) इति
करणे घञ् ॥
ऋतु-पुं
द्वौ द्वौ माघादिमासौ स्याद् ऋतुः
द्वौ[^2] द्वौ माघादिमासौ ऋतुः । ‘ऋ गतौ’ । ‘अर्तेश्च तुः’ (उ. १. ७४)
इति तुः । स च किच्च । माघफाल्गुनौ शिशिरर्तुः । एवं द्वाभ्यां द्वाभ्यामपरे
पञ्च । ननु ‘षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमाद्’ इति वक्ष्यति । अथ
कथं द्वौ द्वौ माघादिमासावृतुः । उच्यते । एतदयनप्रदर्शनार्थमुक्तम् । मार्गादि-
मासावित्युच्यमाने हेमन्तशिशिरवसन्तैस्त्रिभिरयनमुक्तं स्यात् । न च तैरयनं,
किन्तु शिशिरवसन्तग्रीष्मैरिति ॥
अयन-क्ली
तैरयनं त्रिभिः ।
ऋतुभिस्त्रिभिरयनम् । ‘इण् गतौ’ । भावे ल्युट् ॥
वत्सर-पुं
अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः ॥ १३ ॥
उदगुत्तरा गतिर्माघादारभ्याषाढान्तमुत्तरायणम् । दक्षिणा गतिः श्रावणा-
दारभ्य पौषं यावद् दक्षिणायनमित्ययने द्वे वत्सरः ॥
विषुवत्-पुंक्ली,विषुव-क्ली
समरात्रिन्दिवे काले विषुवद् विषुवं च तत् ।
‘वि’ च., ‘पि’ ङ. छ. पाठः.
‘द्वौ मा’ च. पाठः.
¶ ‘कशिभ्यः सः’ इति मुद्रितोणादिपाठः ।
;p{0084}
विषुवद्द्वयं विषुवे । विषुशब्दान्मतुप् । ‘संज्ञायाम्’ (८. २. ११)
इति वत्वम् । विषुवत् । ‘वप्रकरणेऽन्यत्रापि’ (वा. ५. २. १०९) इति वः ।
विषुवम्[^1] । ‘विषुवं विषुवद् विभूषणमि’ति षभेदः । ‘विषुवान् समरात्रिवासरः
कालः’ इति पुंस्काण्डे वोपालितः । ‘विषुशब्दोऽप्यत्रे’ति रक्षितः ।
“पुष्ययुक्ता पौर्णमासी पौषी मासे च यत्र सा ।
नाम्ना स पौषो माघाद्याश्चैवमेकादशापरे ॥”
इति पुस्तकान्तरे पाठः । अस्यार्थः– पुष्यर्क्षयुक्ता[^2] पौर्णमासी यस्मिन् मासे सा
पौर्णमासी पौषी । तया युक्तोऽपि यो मासः, सोऽपि पौषः । एवमपरे माघाद्या
बोद्धव्याः ॥
मार्गशीर्ष-पुं,सहस्-पुं,मार्ग-पुं,आग्रहायणिक-पुं
मार्गशीर्षे सहा मार्ग आग्रहायणिकश्च सः ॥ १४ ॥
मार्गशीर्षचतुष्कं मार्गशीर्षमासे । मृगशिरोयुक्ता पौर्णमासीति ‘नक्षत्रेण
युक्तः कालः’ (४. २. ३) इत्यण् । ‘अजादौ तद्धिते शिरसः शीर्षादेशो वक्त-
व्यः’ (वा. ६. १. ६१) इति शिरसः शीर्षादेशः । मार्गशीर्षी । सास्मिन्
पौर्णमासीति मार्गशीर्षो मासः । ‘सास्मिन् पौर्णमासीति संज्ञायाम्[^3]’ (४. २.
२१) इत्यण् । सहो बलमस्यास्तीति सहाः । वैद्यके बलाधायकत्वं मार्गमासस्यो-
क्तम्[^4] । सहःशब्दाद् ‘मत्वर्थे मासतन्वोः’ (४. ४. १२८) इति मासे वाच्ये म-
त्वर्थे यत् । तस्य ‘लुगकारेकाररेफाश्च वक्तव्याः’ (वा. ४. ४. १२८) इति
लुक् । यदा तु न लुक्, तदा सहस्यः । तथा च–
“सहस्यप्रथमे (वै? चै)व वाहयेद् दोषसञ्चयम्”
इति चरकः । ‘तत्र मार्गे सहः सहाः’ इति शब्दार्णवः । अतः सान्तोऽदन्तश्च ।
मृगशिरा एव मृगः । तथा च– ‘मृगशिरो मृग’ इति रुद्रः । तद्युक्ता पौर्णमा-
सी मार्गी । ‘सास्मिन् पौर्णमासी–’ इत्यणि मार्गः । आग्रहायणीयोगादाग्रहाय-
णिकः । ‘आग्रहायण्यश्वत्थाट्ठक्’ (४. २. २२) ॥
‘वं विषुवद्’ क. घ. ङ. च. छ. पाठः.
‘ष्ययु’ क. ख. ङ. छ. पाठः.
‘अण्’ क. घ. ङ. च. छ. पाठः.
‘शीर्षस्यो’ ङ. छ. पाठः.
;p{0085}
पौष-पुं,तैष-पुं,सहस्य-पुं
पौषे तैषसहस्यौ द्वौ
पौषत्रयं पौषे । पौषतैषयोर्नक्षत्रादण् । ‘यलोपो वक्तव्यः’ (वा. ६. ४.
१४९) इति विशेषः । ततः पूर्ववदण् । सहोवर्धकत्वात् सहस्यः । ‘तत्र साधुः’
(४. ४. ९८) इति यत् ॥
तपस्-पुं,माघ-पुं
तपा माघे
तपोद्वयं माघे । पुण्यमासत्वात् तपोऽत्र वर्धत इति तपाः । सान्तः । स-
होवत् । तथा च– ‘तपसि मन्दगभस्तिरभीशुमान्’ इति । ग्रीष्मवाची त्वका-
रान्तः । मार्गवन्माघः ॥
फाल्गुन-पुं,तपस्य-पुं,फाल्गुनिक-पुं
अथ फाल्गुने ।
स्यात् तपस्यः फाल्गुनिकः
फाल्गुनत्रयं फाल्गुने । ‘फलेर्गुक् च’ (उ. ३. ५६) इत्युनन्नन्तो ह्र-
स्वादिरिति वर्णदेशना ।
“फाल्गुनस्त्वर्जुने मासे फाल्गुनी चास्य पूर्णिमा”
इति धरणिकोशे दीर्घादिरपि । फाल्गुनिक[^1] इति । ‘विभाषा फाल्गुनीश्रवणाका-
र्त्तिकीचैत्रीभ्यः[^2]’ (४. २. २३) इति नक्षत्राणन्तेभ्यः सास्मिन्नर्थे ठगणौ ॥
चैत्र-पुं,चैत्रिक-पुं,मधु-पुं
स्याच्चैत्रे चैत्रिको मधुः ॥ १५ ॥
चैत्रत्रयं चैत्रे । मधुरिति । ‘मन ज्ञाने’ । ‘फलिपाटिनमिमनिजनां गु-
क्पटिनाकिधताश्च’ (उ. १. १८) इति उः धश्चान्तादेशः ॥
वैशाख-पुं,माधव-पुं,राध-पुं
वैशाखे माधवो राधः
वैशाखत्रयं वैशाखे । कुसुमगतं मध्वत्रास्तीति माधवः । मत्वर्थे ‘मधोर्ञ
‘कः । वि’ च. पाठः.
‘णी’ च. पाठः.
;p{0086}
च[^1]’ (४. ४. १२९) इति ञः[^2] । मार्गवद् राधः ॥
ज्येष्ठ-पुं,शुक्र-पुं
ज्यैष्ठे शुक्रः
ज्यैष्ठद्वयं ज्यैष्ठे । ज्यैष्ठ इत्यण्द्वयेन ।
“ज्यैष्ठो मासि च वृद्धे च ज्येष्ठा च गृहगोधिका”
इति त्रिकाण्डशेषः । शुक्र उक्तः ॥
शुचि-पुं,आषाढ-पुं
शुचिस्त्वयम् ।
आषाढे
शुचिद्वय माषाढे । अग्नौ शुचिरुक्तः । ‘स्यादाषाढे त्वषाढकः’ इति श-
ब्दार्णवः । ‘तुराषाडाषाढ’ इति षभेदः । आशा दिशो ढौकते इत्याशाढस्ता-
लव्यवानपीति केचित् । तदा च डप्रकरणे *‘अन्यत्रापि–’ (३. २. १०१)
इति डः । अत्र प्रमाणं चिन्त्यमिति हड्डचन्द्रः ॥
श्रावण-पुं,नभस्-पुं,श्रावणिक-पुं
श्रावणस्तु स्यान्नभाः श्रावणिकश्च सः ॥ १६ ॥
श्रावणत्रयं श्रावणे । श्रावणो मध्यवकारः । तथा च रभसः–
“स्त्रीपुंसयोर्ऋक्षभेदे श्रवणं श्रुतिकर्णयोः”
इति । नभा[^3] मेघोऽस्यास्तीति नभाः ॥
नभस्य-पुं,प्रौष्ठपद-पुं,भाद्र-पुं,भाद्रपद-पुं
स्युर्नभस्यप्रोष्ठपदभाद्रभाद्रपदाः समाः ।
नभस्यचतुष्कं भाद्रे । सहस्यवन्नभस्यः । मार्गवद् भाद्रः । एकदेशेनापि
व्यवहारो भवति । यथा सत्यभामा भामेति । पूर्ववदण्द्वयेन भाद्रपदादीनां[^4] व्यु-
‘श्च’ क. घ. च. पाठः.
‘ञः । ‘मधोरञ् च’ इत्यण् इति केषाञ्चित् सू…पाठः । मा’ ङ. छ. पाठः.
‘भो’ ङ. छ. पाठः.
‘द्रादी’ ङ. छ. पाठः.
* ‘न्येष्वपी’ति मुद्रिताष्टाध्यायीपाठः ।
;p{0087}
त्पत्तिर्नक्षत्रपर्याये दर्शिता ॥
आश्विन-पुं,इष-पुं,आश्वयुज-पुं
स्यादाश्विन इषोऽप्याश्वयुजोऽपि
आश्विनत्रय माश्विने । ‘इष गतौ’ । एषणम् इट् यात्रा । सा अस्मिन् मासे
जिगीषावतामस्तीति इषः । अर्शआद्यच् ।
“श्रुततदीरितकोमलगीतकध्वनिमिषेऽनिमिषेक्षणमग्रतः”
(स. ६. श्लो. ४९)
इति माघयमकाद् ह्रस्वादिमूर्धन्ये ॥
कार्तिक-पुं,बाहुल-पुं,ऊर्ज-पुं,कार्तिकिक-पुं
स्यात् तु कार्त्तिकः ॥ १७ ॥
बाहुलोर्जौ कार्त्तिकिकः
कार्त्तिकचतुष्कं कार्त्तिके । ‘ऊर्जमुत्साहमाहुरि’ति नाममाला । तदस्मिन्
मासे जिगीषावतामस्तीति ऊर्जः । अर्शआद्यच् । सर्वमपरं पूर्ववत् ॥
हेमन्त-पुं
हेमन्तः
हेमन्तर्तौ हेमन्तः । एतच्च मार्गपौषयोः । हन्तीति हेमन्तः । ‘हन्तेर्मुट्[^1]
हिश्च’ (उ. ३. १२९) इति झच् हिरादेशो मुडागमश्च ॥
शिशिर-पुंक्ली
शिशिरोऽस्त्रियाम् ।
शिशिरर्तौ शिशिरः । द्वितालव्यः । एतन्माघफाल्गुनयोः । ‘अजिरशि-
शिरशिबिरशिथिलस्थिरस्फिरस्थविरखदिराः’ (उ. १. ५) इत्यनेन ‘शश प्लुत-
गतो’ निपातितः ॥
वसन्त-पुं,पुष्पसमय-पुं,सुरभि-पुं
वसन्ते पुष्पसमयः सुरभिः
वसन्तत्रयं वसन्ते । एतच्चैत्रवैशाखयोः । वसति कामोऽस्मिन्निति वस-
न्तः । जयन्तवत् झच् । मल्लिकादिपुष्पाणां समयः कालः पुष्पसमयः । सुष्ठु रभ-
‘ट च’ क. घ. च., ‘क् च’ ङ. छ. पाठः.
;p{0088}
न्ते रभसप्राया अत्र भवन्तीति सुरभिः । सुपूर्वाद् रभेः *‘इन् सर्वधातुभ्यः’ (उ.
४. ११९) इतीन् ॥
ग्रीष्म-पुं,उष्मक-पुं,निदाघ-पुं,उष्णोपगम-पुं,उष्ण-पुं,ऊष्मागम-पुं,तप-पुं
ग्रीष्म ऊष्मकः ॥ १८ ॥
निदाघ उष्णोपगम उष्ण उष्णागमस्तपः ।
ग्रीष्मसप्तकं ग्रीष्मे । एतज्ज्येष्ठाषाढयोः । ग्रीष्म इति । गिरतेः ‘ग्रीष्मः’
(उ. १. १५५) इत्यनेनौणादिकसूत्रेण मक्प्रत्ययः ग्री इत्ययमादेशः षुगाग-
गश्च निपातितः । ऊष्मैवोष्मकः । ‘उष दाहे’ । बाहुलकान्मनिन्दीर्घत्वे । ‘ऋता-
वुष्णशीते’¶ इति यावादिपाठात् कन् ।
“ऊष्मो धर्मेऽश्रुणि ज्यैष्ठे पुमानूष्मा स्त्रियां त्विषि”
इत्यदन्तेऽपि तारपालः । निदाघ इति । ‘हलश्च’ (३. ३. १२१) इत्यधिकरणे[^1]
घञ् । न्यङ्क्वादिकुत्वम् । उष्णानामुपगमोऽत्रेत्युष्णोपगमः । उष्ण इति । ‘उष
दाहे’ । ‘इण्सिजिद्युष्यविभ्यो नक्’ (उ. ३. २) । उष्णागम इत्युपसर्गनियमा-
र्थम् । तपतीति तपः । पचाद्यच् । तथा च माघे–
“तपेन वर्षाः शरदा हिमागमः”
इति ॥
प्रावृष्-स्त्री,वर्षाः-स्त्रीब
स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षाः
प्रावृड्द्वयं वर्षासु । तच्च श्रावणभाद्रपदयोः । प्रावृट् षान्ता । ‘पृषु[^2] वृषु
सेचने’ । सम्पदादिक्विप् । ‘नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ’ (६. ३.
११६) इति पूर्वपदस्य[^3] दीर्घत्वम् । वर्षणं वर्षाः । अर्शआद्यच् । भूम्निति
बहुत्वे ॥
शरद्-स्त्री
अथ शरत् स्त्रियाम् ॥ १९ ॥
‘ति घ’ ङ. छ. पाठः.
‘वृषु पृषु से’ ख. च. पाठः.
‘ददी’ ख. च. पाठः.
* ‘सर्वधातुभ्य इन्’ इति मुद्रितोणादिपाठः ।
¶ ‘ऋतावूष्मशीते’ इत्येव गणसूत्रपाठः सर्वानन्देन दृष्टः स्यात् । ‘उष्णशीते’ इतीह
लेखनं तु लेखकभ्रमकृतं स्यात् ।
;p{0089}
शरदि शरत् । दान्ता । तदाश्विनकार्त्तिकयोः । ‘शॄ हिंसायाम्’ । ‘शॄदॄ-
भसोऽदिः’ (उ. १. १३५) ॥
ऋतु-पुं
षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात् ।
अमी षडुक्ता मार्गादीनां युगैर्ऋतव उच्यन्ते । ऋतवः पुंसीति
सम्बन्धः ॥
संवत्सर-पुं,वत्सर-पुं,अब्द-पुं,हायन-पुंक्ली,शरद्-स्त्री
संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत् समा ॥ २० ॥
संवत्सरादयः षट् संवत्सरे । संपूर्वाद् वसेः * ‘संपरिपूर्वाच्चिच्च’ (उ. ३.
७२) इति सरन्[^1] । ‘सः स्यार्धधातुके’ (७. १. ४९) इति धातुसकारस्य तका-
रः । पक्षे ‘वा पदान्तस्य’ (८. ४. ५९) इति परसवर्णत्वेन सानुनासिको वकारः ।
अन्तःस्था द्विप्रभेदाः सानुनासिका निरनुनासिकाश्चेति । एवं द्वे रूपे । सँव्व-
त्सरः संवत्सरः । केचित् ‘पद[^2] स्थैर्ये’ सम्पत्सर इति मकारवदपरं रूपं समाद-
धते । एवं सम्पदादयोऽपि[^3] । वत्सर इति । ‘वसेश्च’ (उ. ३. ७१) इति सर-
न् । अब्द इति । ‘आपౢ व्याप्तौ’ । ‘अब्दादयश्च’ (उ. ४. ९९) इत्यनेन दन्
आदिह्रस्वत्वं च । हायन इति । ‘हश्च व्रीहिकालयोः’ (३. १. १४८) इति
ल्युट्[^4] युगागमः । हायनोऽस्त्रीति सम्बन्धः । समेति । ‘सम ष्टम वैक्लब्ये’ ।
दन्त्यादिः । पचाद्यच् । टाप् । समा बहुवचनान्ता इति केचित् । तथा च
वामनः–
“बहवश्च[^5] समासिकतावर्षाप्सुमनोजलौकसोऽप्सरसः”
इति । अन्ये नानुमन्यन्ते । तथा च ‘समां समां विजायते’ (५. २. १२) इत्यत्र
वृत्तिः– ‘समायां समायां विजायत इत्यर्थः’ ॥
पैत्र-पुं
मासेन स्यादहोरात्रः पैत्रः
‘त्’ ङ. छ. पाठः.
‘व’ ङ. छ. पाठः.
‘म्व’ क. पाठः.
‘ट् । हा’ क. ङ. च. पाठः.
‘ह्व्यश्च’ च. पाठः.
* ‘सपूर्वाच्चित्’ इति मुद्रितोणादिपाठः ।
;p{0090}
मानुषेण मासेन पितॄणां कव्यबालादीनामहोरात्रः ॥
दैवत-पुं
वर्षेण दैवतः ।
मनुष्याणामेव वर्षेण देवानामहोरात्रः । पैत्रदैवतयोः शेषेऽण् । तत्रोत्त-
रायणं देवानां दिनं, दक्षिणायनं रात्रिरिति व्यवस्था ॥
ब्राह्म-पुं
दैवे युगसहस्रे द्वे ब्राह्मः
देवानां युगसहस्रद्वयेन ब्रह्मणोऽहोरात्रः । ब्राह्म इति पूर्ववदण् । ‘ब्राह्मो-
ऽजातौ’ (६. ४. १७१) इति टिलोपः । मानुषेण चतुर्युगेन देवानामेकं
युगम् । लैङ्गे युगमानं यथा–
“पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते ।
द्वापरश्च कलिश्चैव युगान्येतानि सुव्रताः! ॥
सहस्राणां शतान्यासंश्चतुर्दश च सङ्ख्यया ।
चत्वारिंशत्सहस्राणि तथान्यानि कृतं युगम् ॥
तथा दशसहस्राणि वर्षाणां शतसङ्ख्यया ।
अशीतिश्च सहस्राणि कालस्त्रेतायुगस्य च ॥
सप्तैव नियुतान्याहुर्वर्षाणां मानुषाणि तु ।
विंशतिश्च सहस्राणि कालः स द्वापरस्य तु ॥
तथा शतसहस्राणां वर्षाणां त्रीणि सङ्ख्यया ।
षष्टिश्चैव सहस्राणि कालः कलियुगस्य तु ॥
एवं चतुर्युगः काल ऋते सन्ध्यांशकात् स्मृतः ।”
ज्योतिषे तु–
“वस्वश्चिमैत्रा ऋतुरन्ध्रमासा वेदा रसाष्टा (?) भुजवह्निदेहाः ।
एतानि शून्यत्रयताडितानि युगाब्दसङ्ख्याः परिकीर्तितानि[^1] ॥”
इति । एतत् तु मानुषमानेन सत्यादीनां मानम् । तदङ्केनापि[^2] यथा– सत्यस्य
‘नि । ए’ क. ङ. च. छ. पाठः.
‘दंशकेना’ ङ. छ. पाठः.
;p{0091}
१७२८००० । त्रेतायाः १२९६००० । द्वापरस्य ८६४००० । कलेः
४३२००० । इदानीं चैकाशीतिवर्षाधिकसहस्रैकपर्यन्तेन शकाब्दकालेन (१०८१)
षष्टिवर्षाधिकद्विचत्वारिंशच्छतानि[^1] कलिसन्ध्याया भूतानि (४२६०) । तथा च
गणितचूडामणौ श्रीनिवासः–
“कलिसन्ध्यायाः खसमयकरकृतवर्षाणि” (?) (४२६०) ॥
कल्प-पुं
युग-क्ली
कल्पौ तु तौ नृणाम् ॥ २१ ॥
तच्च[^2] ब्रह्मणो दिनं नृणां द्वौ कल्पौ । अत्रापि स्थितिकालो भूतानां ब्रह्मणो
दिनम् । प्रलयकालश्च भूतानां ब्रह्मणो रात्रिः । तथा च लैङ्गे–
“चतुर्युगसहस्रो वै कल्पश्चैको द्विजोत्तमाः! ।
निश्यन्ते सृजते लोकान् नश्यन्ते निशि जन्तवः ॥
कोटीनां द्वे सहस्र तु अष्टौ कोटिशतानि च ।
द्विषष्टिश्च तथा कोट्यो नियुतानि च सप्ततिः ॥
कल्पान्तसङ्ख्या दिव्या वै कल्पमेवं तु कल्पयेत् ।
कल्पानां वै सहस्रं तु वर्षमेकमजस्य तु ॥
कल्पानामष्टसाहस्रं ब्राह्मं वै ब्रह्मणो युगम् ।”
इति ॥
मन्वन्तर-क्ली
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ।
दिव्यानां युगानामेकसप्ततिर्मन्वन्तरम् । अन्यो मनुरन्यस्मिन्निति मन्व-
न्तरम् । ‘सुप्सुपा’ (२. १. ४) इति समासः । तदुक्तं लिङ्गपुराणे[^3]–
“एवं चतुर्युगाख्यानां साधिका ह्येकसप्ततिः ।
कृतत्रेतायुगादीनां[^4] मनोरन्तरमुच्यते ॥
मन्वन्तरस्य सङ्ख्या च वर्षाणामिह[^5] कीर्तिता ।
त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण द्विजोत्तमाः! ॥
‘द्वा’ च. पाठः.
‘य’ ङ. छ. पाठः.
‘लै’ ख. पाठः.
‘दियुक्तानां’ क. ङ. च. छ. पाठः.
‘ग्रेणेह’ ङ. छ. पाठः.
;p{0092}
सप्तषष्टिस्तथान्यानि नियुतान्यधिकानि तु ।
विंशतिश्च सहस्राणि कालोः यः साधिकं विना ॥
मन्वन्तरस्य सङ्ख्यैषा लिङ्गेऽस्मिन् कीर्तिता द्विजाः! ।
मनवश्च ब्रह्मसुताश्चतुर्दश भवन्ति वै ॥”
तथा च विष्णुपुराणे–
“स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा ।
औत्तमिस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥
षडेते मनवोऽतीताः साम्प्रतं नु मनोः सुतः ।
वैवस्वतोऽयं यस्यैतत् सप्तमं वर्तते युगम् ॥”
इत्यादि ॥
संवर्त-पुं,प्रलय-पुं,कल्प-पुं,क्षय-पुं,कल्पान्त-पुं
संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि ॥ २२ ॥
संवर्तपञ्चकं प्रलये । संवर्तते उपरमतेऽत्रेति संवर्तः । ‘हलश्च’ (३. ३.
१२१) इत्यधिकरणे घञ् । अत्र वर्ततेरवसानमर्थः । तथा च लोके– ‘अमुको
निवृत्तः’ । उपरत इत्यर्थः । ‘लीङ् श्लेषणे’ । ‘एरच्’ (३. ३. ५६) । प्रल-
यः । कृपेरच् । कल्पः । ‘कृपो रो लः’ (८. २. १८) इति लत्वम् । ‘क्षि क्षये’ ।
पुंसि संज्ञायां घः । क्षयः । कल्पस्य सृष्टेरन्तः कल्पान्तः ॥
पङ्क-पुंक्ली,पाप्मन्-पुं,पाप-क्ली,किल्बिष-क्ली,कल्मष-क्ली,कलुष-क्ली,वृजिन-क्ली,एनस्-क्ली,अघ-क्ली,अंहस्-क्ली,दुरित-क्ली,दुष्कृत-क्ली
अस्त्री पङ्कं पुमान् पाप्मा पापं किल्बिषकल्मषम् ।
कलुषं वृजिनैनोघमंहोदुरितदुष्कृतम् ॥ २३ ॥
पङ्कादयो द्वादश पापे । ‘पचि व्यक्तीकरणे’ । ‘अकर्तरि च कारके सं-
ज्ञायाम्’ (३. ३. १९) इति घञ् । पङ्कम् । पाप्मेति ‘नामन्[^1]–’ (उ. ४.
१५२) आदिसूत्रे पातेर्मन्पुगागमाभ्यां निपातितः । ‘पानीविषिभ्यः पः’ (उ. ३.
२३) । पापम् । ‘किल श्वैत्यक्रीडनयोः[^2]’ । ‘किलेर्बुक् च’ (उ. १. ५०) इति
‘नसामन्नादि’ क. ख., ‘नषामन्नादि’ ङ. छ. पाठः.
‘शै’ क. ख. ङ. पाठः.
;p{0093}
टिषच् बुगागमश्च । किल्बिषम् । शुभं कर्म श्यति[^1] तनूकरोतीति कल्मषम् । पृ-
षोदरादिः । कलुषमिति । ‘पॄ*हनिकलिभ्य उषच्’ (उ. ४. ७६) । त्रीण्येव
मूर्धन्यषाणि । ‘वृजी वर्जने’ । ‘वृजेः किच्च’ (उ. २. ४९) इति इनच्प्रत्ययः ।
वृजिनम् । गच्छत्यधोऽनेनेति एनः । ‘इण् गतौ’ । ‘इण आगसि’ (उ. ४.
१९९) इति नुट् असुन् च । न हन्ति धन्यमित्यघम् । डप्रत्ययः न्यङ्क्वादि-
कुत्वं च । अंह इति । ‘अहि गतौ’ । ‘सर्वधातुभ्योऽसुन्’ (उ. ४. १९०) ।
‘अमेर्हुक् च’ (उ. ४. २१४) इत्यनेन वा हुगागमासुनौ । केचिदत्र ‘शीघ्र-
मङ्घोविघातमि’ति सूर्यशतकानुप्रासदर्शनाद् घकारमपि कल्पयन्ति । तदप्रामाणि-
कम् । यतो हकारघकाराभ्यामेव नागरो नामायमनुप्रासः । तदुक्तं सरस्वतीक-
ण्ठाभरणे–
“एकत्वं बुद्धिभेदेऽपि[^2] तत्त्वेऽप्येकत्वनिह्नवः[^3][^4] ।
यस्य वर्णस्य तं प्राहुरनुप्रासस्य जीवितम् ॥”
यथा–
“हरेर्लङ्घितघर्मांशुर्व्योम्नि दीर्घेण रंहसा ।
बलिबन्धनघोरोऽङ्घ्रिरंहस्सङ्घं निहन्तु वः ॥”
अत्र हकारघकारयोर्भेदेऽपि “तुल्यस्थानत्वादेकत्वबुद्ध्या[^5] नागरानुप्रासोऽयमि”ति ।
दुष्पूर्वादिणो ‘नपुंसके भावे क्तः’ (३. ३. ११४) । दुरितम् । दुः निन्दितं कृतं
करणमस्येति दुष्कृतम् । पूर्ववत् क्तः । ‘इदुदुपधस्य चाप्रत्ययस्य’ (८. ३. ४१)
इति षत्वम् ॥
धर्म-पुंक्ली,पुण्य-क्ली,श्रेयस्-क्ली,सुकृत-क्ली,वृष-पुं
स्याद् धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः ।
धर्मपञ्चकं धर्मे । धरति विश्वमिति धर्मः । सोमवन्मन् । ‘पूञो णु$ड्ढ्रस्वश्च’
‘स्य’ क. घ. ङ. च. छ. पाठः.
‘च’ छ. पाठः.
‘स्य’ ङ. छ., ‘स्तु’ च. पाठः.
‘वः । अत्र’ ङ. छ. पाठः.
‘ल्यप्रस्था’ घ. च. पाठः.
* ‘नहिक’ इति मुद्रितोणादिपाठः ।
$ ‘यण्णुग् ह्रस्वश्चे’ति मुद्रितोणादिपाठः ।
;p{0094}
(उ. ५. १५) इति यण्णुडागमह्रस्वत्वानि । पुण्यम् । श्रेय इति । इदमनयोर-
तिशयेन श्रेष्ठमित्यस्मिन्नर्थे ‘द्विवचनविभज्योपपदे[^1] तरबीयसुनौ’ (५. ३. ५७)
इतीयसुन् । प्रशस्यशब्दात् ‘प्रशस्यस्य श्रः’ (५. ३. ६०) इति श्रादेशः ।
शोभनं कृतं सुकृतम् । वर्षति वाञ्छितमिति वृषः । ‘इगुपधज्ञाप्रीकिरः कः’ (३.
१. १३५) ॥
मुद्-स्त्री,प्रीति-स्त्री,प्रमद-पुं,हर्ष-पुं,प्रमोद-पुं,आमोद-पुं,सम्मद-पुं,आनन्दथु-पुं,आनन्द-पुं,शर्मन्-क्ली,शात-क्ली,सुख-क्ली
मुत् प्रीतिः प्रमदो हर्षः प्रमादामोदसम्मदाः ॥ २४ ॥
स्यादानन्दथुरानन्दः शर्मसातसुखानि च ।
मुदादयो द्वादश प्रीतौ । मोदतेः सम्पदादिक्विप् । मुत् । प्रीञः स्त्रियां
क्तिन् । प्रीतिः । प्रीतिसाहचर्यान्मुदः स्त्रीत्वम् । ‘प्रमदसम्मदौ हर्षे’
(३. ३. ६८) इत्यनेनैतौ निपातितौ । हर्षप्रमोदामोदा भावघञन्ताः[^2] । आन-
न्दथुरिति । ‘टुनदि समृद्धौ’ । ‘ट्वितोऽथुच्’, (३. ३. ८९) । अस्मादेव धातो-
रानन्दः । घञ् । शृणात्यशुभमिति शर्म । ‘सर्वधातुभ्यो मनिन्’ (उ. ४. १४६)
क्षिणोत्यशुभमिति सातम् । ‘सै क्षये’ । बाहुलकादस्माद् ‘हसिमृग्रिण्वा-
मिदमिलूपूधुर्विभ्यस्तन्’ (उ. ३. ८६) इति तन् । अम्मादेव सायतेरधिकरणे
वा सनोतेः कर्मणि वा क्तः । सायतेः ‘आदेच उपदेशेऽशिति’ (६. १. ४५)
इत्यात्वम् । सनोतेः ‘जनसनखनाम्–’ (६. ४. ४२) इत्यादिनात्वम् । अयं
च दन्त्यादिः । तथा च देवीशतकेऽनुलोमप्रतिलोमयमकं–
“सा भावक्षालवर्या नुतविभक्तिनुर्या वलक्षावभासा
जानानस्याशयप्रा नवनलिनवनप्रायशस्याननाजा ।
सातं वर्माननस्था रहसि रसिहरस्थाननर्मावतंसा
पायादक्ता रणत्रा मतनमनतमत्राणरक्ता दयापा ॥”
अस्यार्थः– ‘या भावक्षालवर्या भावशुद्धिवरणीया । नुतविभवितनुः स्तुतसमर्थ-
तनुः । वलक्षावभासा शुक्लदीप्तिः । जानानस्याशयप्रा जानानस्याशयपूरिका । न-
वनलिनवनप्रायशस्यानना नवपद्मवनोपमप्रशस्यवक्त्रा । अजा अजाता । सातं सु-
‘नेत्यादिना ईयसुन्’ ङ. छ. पाठः.
‘वे घ’ ख. च. पाठः.
;p{0095}
खम् । वर्म सन्नाहः । आननस्था वक्त्रस्था सती । रहसि विजने । रसिहरस्थान-
नर्मावतंसा रसिकहरस्थानक्रीडाभूषणा । सा पायात् । अक्ता पूजिता । रणत्रा
रणरक्षिका । मतनमनतमत्राणरक्ता एकान्तसम्मतप्रणामरक्षणरक्ता । दयापा दया-
रक्षिका’ इति । सुष्ठु खनत्यशुभामिति सुखम् । ‘जातिकालसुखादिभ्योऽनाच्छा-
दनात्–’ (६. २. १७०) इत्यादिस्वरसूत्रे सुखशब्दनिर्देशदर्शनात् सुपूर्वात्
खनेर्डः[^1] । ‘डोऽन्यत्रापि दृश्यते’ इति वा, ‘ञमन्ताड्डः’ इति वा डः ॥
श्वःश्रेयस-क्ली,शिव-क्ली,भद्र-क्ली,कल्याण-क्ली,मङ्गल-क्ली,शुभ-क्ली,भावुक-क्ली,भविक-क्ली,भव्य-क्ली,कुशल-क्ली,क्षेम-पुंक्ली,शस्त-क्ली
श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ २५ ॥
भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् ।
शस्तं च
श्वःश्रेयसद्वादशकं कल्याणे । श्वःश्रेयसमिति मयूरव्यंसकादिसमासः ।
‘श्वसो वसीयः श्रेयसः’ (५. ४. ८०) इत्यच् समासान्तः । शिवशब्द उक्तः ।
‘भडि कल्याणे’ । ‘ऋज्रे–’ (उ. २. ३१) इत्यादिना रः दश्चान्तादेशः ।
भद्रम् । कल्यं सुखमणातीति कल्याणम् । ‘कर्मण्यम्’ (३. २. १) । मङ्गेः ‘वृषा-
दिभ्यः कलच्’ (उ. १. १११) । मङ्गलम् । शुभेरिगुपधलक्षणः कः । शुभम् ।
धन्येषु भवितुं[^2] शीलमस्येति भावुकम् । ‘लषपतपद–’ (३. २. १५४) इत्यादिना
ताच्छीलिक उकञ् । ‘भवो भद्राप्तिसत्तास्वि’त्यजयः । अतो भवो वाञ्छितप्राप्तिरत्रा-
स्तीति भविकम् । ‘अत इनिठनौ’ (५. २. ११५) इति ठन् । भव्यम् । ‘भव्यगेय–’
(३. ४. ६८) आदिसूत्रेण साधु[^3] । कुशेः सौत्राद् वृषादित्वात् कलच् । कुशलम् । ‘राम
इव कुशलवयो रूपोच्छ्राय’ इति तालव्यश्लेषः । ‘कुरङ्गैरिव कुशलवादिभिरि’त्या-
श्चर्यमञ्जरी[^4][^5] च । ‘कुष निष्कर्षे’ इत्यस्मान्मूर्धन्यषमिति केचित् । धातवश्च शृङ्गा-
रप्रकाशे षट्प्रकारा उक्ताः । परिपठिताः, अपरिपठिताः, परिपठितापरिपठिताः,
प्रत्ययधातवः, नामधातवः, प्रत्ययनामधातवश्च । तत्र परिपठिता भूवादयः ।
अपरिपठिता आन्दोलयत्यादयः । यथा–
‘नतेर्डः’ ङ. छ. पाठः.
‘वनं शी’ क. ङ. छ. पाठः.
‘धुः’ ङ. च. छ. पाठः.
‘भिर्भिक्षुरि’ ख. ङ. छ. पाठः.
‘री । कु’ ङ. छ. पाठः.
;p{0096}
“नीपानान्दोलयत्येष प्रेङ्खोलयति मे मनः ।
पवनो वीजयन्नाशां मानाशामुच्चुलुम्पति ॥”
सौत्रधातवः परिपठितापरिपठिताः (स्तम्भु)प्रभृतयः । सनाद्यन्ताः प्रत्ययधा-
तवः[^1] । कण्ड्वादयो नामधातवः[^2] । येभ्यः परिपठितधातुभ्यो नामत्वसिद्धये नाम-
भ्यो धातुत्वसिद्धये क्विबादिप्रत्यया लुप्यन्ते, तत्प्रत्ययेन नामानि[^3] धातवश्चेति
प्रत्ययनामधातवः । यथा–
“गिरो गीर्ब्रह्मयामाशीश्रियः प्रतिभुवौ[^4] तव” (?)
इति । क्षिणोत्यशुभमिति क्षेमम् । धर्मवन्मनिन् । क्षेममस्त्रियामिति सम्बन्धः ।
शस्तमिति । ‘शंसु स्तुतौ’ । ‘नपुंसके भावे क्तः’ (३. ३. ११४) । ‘यस्य
विभाषा’ (७. २. १५) इति निष्ठायामिट्प्रतिषेधः ॥
पाप-क्ली
पुण्य-क्ली
अथ त्रिषु द्रव्ये पापपुण्यसुखादि च ॥ २६ ॥
एते पापादयो गुणे वाच्ये यथोक्तलिङ्गाः । यौ पुनरेतौ पापपुण्यौ सुखा-
दीनि शस्तान्तानि द्रव्ये विशेष्ये वर्तमानानि, तानि त्रिषु । तद्यथा–
“पापा ऋतुमती कन्या पापो राजा निरक्षरः[^5] ।
पापं व्याधकुलं हिंस्रं पापो विप्रश्च सेवकः ॥”
इति ।
“पुण्यं तीर्थमिदं पुण्या नदी पुण्योऽयमाश्रमः”
इति ।
“सुखं कामिकुलं द्रव्यात् सुखो वासः सहाम्बया ।
सुखा युवतिरिच्छन्ती सुखा वै भगवद्गृहाः[^6] ॥”
‘यान्ता धा’ ख. ङ. छ. पाठः.
‘मधेयधा’ ङ. छ. पाठः.
‘नि च धा’ क. ख., ‘पि च धा’ च. पाठः.
‘वो वव’ घ. च. पाठः.
‘यः ।’ ङ. छ. पाठः.
‘मघवन् गृहाः’ क. ख. पाठः.
;p{0097}
इति । यदा न द्रव्यगामि, तदा नपुंसकमेव । यथा–
“दारिद्र्येऽपि धनित्वेऽपि वशः परिजनः सुखम् ।
सुखं सज्जनसंवादः सुखं शान्तिरनुत्तमा ॥”
ननु ‘दुष्कृतोऽयं व्यापारः’, ‘सुकृतं कर्म’, ‘कल्मषोऽयमात्मन्यध्याहारः’ इति त्रिषु
वृत्तिः । तथा च भारविः–
“सुकृतः परिशुद्ध आगमः[^1] कुरुते दीप इवार्थदर्शनम्[^2]”
इति[^3] । अतः कथं पापपुण्यादीनां[^4] ग्रहणम् । उच्यते । सुष्ठु कृतः सुकृत इति
क्रियानिबन्धनैव तयोर्वृत्तिः, नावश्यं गुणनिबन्धनैवेति । यत्तु ‘कल्मषोऽयमात्म-
न्यध्याहार’ इति, नायं शिष्टप्रयोगः ॥
मतल्लिका-स्त्री
मचर्चिका-स्त्री
प्रकाण्ड-क्ली
उद्घ-पुं
तल्लज-पुं
मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजो ।
प्रशस्तवाचकान्यमूनि
मतल्लिकादीनि पञ्च प्रशस्तवाचकानि । ननु शस्तप्रशस्तयोः को भेदः ।
यावता मतल्लिकादयः[^5] प्रशस्तपर्यायाः पृथक्कृताः । उच्यते । शस्तं मङ्गलम् ।
प्रशस्तं स्तुत्यर्थम् । श्रेष्ठमिति यावत् । किञ्च शस्तवचनाश्च शिवादयो गुणमा-
त्रेऽपि वर्तन्ते । मतल्लिकादयस्त्वाविष्टलिङ्गा द्रव्ये[^6] वर्तन्ते । खट्वादिवदाविष्टलि-
ङ्गाश्चान्यलिङ्गेनापि सामानाधिकरण्ये[^7] लिङ्गं न जहति । तद्यथा– ‘अश्वो
मतल्लिका, गौः प्रकाण्डम्’ इति । तथा च माघे– ‘अरिर्मधोरैक्षत गोमतल्लि-
काम्’ इति । एते च स्वार्थे कप्रत्ययान्ताः क्वचिदन्यलिङ्गा अपि स्युः । यथा–
“दण्डकानध्यवात्तां यौ वीररक्षःप्रकाण्डकौ”
इति । ‘कुमारीतल्लजिके’ति[^8] च । ‘सङ्घोद्धौ गणप्रशंसयोः’ (३. ३. ८६) इत्यु-
त्पूर्वाद्धन्तेः अप्रत्ययटिलोपघत्वैरुद्धो निपातितः ॥
‘इवाग’ ङ. छ. पाठः.
‘साधन’ क. ख. ङ. छ. पाठः.
‘ति । क’ ख. पाठः.
‘नां सुखादीनां ग्र’ क. ख. घ. च. पाठः.
‘यः श’ क. घ. ङ. च. छ. पाठः.
‘व्येऽतिव’ घ. ङ. पाठः.
‘ण्येऽपि लि’ ग. घ. ङ. पाठः.
‘ज’ क. ख. घ. ङ. छ. पाठः.
;p{0098}
अय-पुं
अयः शुभावहो विधिः ॥ २७ ॥
शुभकारि दैवम् अयः । एतेः पचाद्यच् । अतोऽजन्तः । तथा च किरातः–
“सुलभैः सदा नयवतायवता निधिगुह्यकाधिपरमैः परमैः”
इति ॥
दैव-क्ली,दिष्ट-क्ली,भागधेय-क्ली,भाग्य-क्ली,नियति-स्त्री,विधि-पुं
दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः ।
दैवषट्कं प्राकृतशुभाशुभकर्मणि । देवः परमेश्वरः । तत्र भवं[^1]
दैवम् । ‘तत्र भवः’ (४. ३. ५३) इत्यण् । देवेन निर्वृत्तम् इति वा अण् । दिशेः
क्तः । दिष्टम् । भागधेयमिति । स्वार्थे ‘भागरूपनामभ्यो धेयः[^2]’ (वा. ५. ४.
३६) । भाग्यमिति । ‘ऋहलोर्ण्यत्’ (३. १. १२४) । ‘भाग्यैकदेशयोर्भाग’ इति
रुद्रः । यमेः[^3] क्तिन् । नियतिः । धाञः ‘उपसर्गे घोः किः’ (३. ३. ९२) ।
विधिः ॥
हेतु-पुं,कारण-क्ली,बीज-क्ली
हेतुर्ना कारणं वीजम्
हेतुत्रयं कारणे । ‘हि गतौ’ । ‘कमिमनिजनिगाभायाहिभ्यश्च’ (उ. १.
७५) इति तुन् । कारणमिति । ण्यन्तात् कृञः कर्तरि ‘कृत्यल्युटो बहुलम्’
(३. ३. ११३) इति ल्युट् । ‘उपसर्गे च संज्ञायाम्’ । (३. २. ९९) इति जनेर्डः ।
वीजम्[^4] । ‘अन्येषामपि–’ (६. ३. १३७) इनि दीर्घत्वम् ॥
निदान-क्ली,आदिकारण-क्ली
निदानं त्वादिकारणम् ॥ २८ ॥
निदानद्वयं प्रथमकारणे । निदानमिति । ‘बहुलमन्यत्रापि’ इति युच् ।
एतद् वैशेषिकपरिभाषया समवायिकारणमुच्यते, बौद्धानामुपादानकारणं, वैद्यानां
कारणकारणमिति ॥
क्षेत्रज्ञ-पुं,आत्मन्-पुं,पुरुष-पुं
क्षेत्रज्ञ आत्मा पुरुषः
‘वो’ क. ङ. छ., ‘वे’ च. पाठः.
‘यट् । भा’ क. ख. पाठः.
‘मः’ क. घ. ङ. छ. पाठः.
‘बी’ क. पाठः.
;p{0099}
क्षेत्रज्ञत्रयं शरीराधिदैवते[^1] देहान्तर्भोक्तरि । तथा च भगवद्गीता–
“इदं शरीरं कौन्तेय! क्षेत्रमित्यभिधीयते ।
एतद् यो वेत्ति तं प्राहुः क्षेत्रज्ञ(मि? इ)ति तद्विदः ॥”
क्षेत्रज्ञ इति । ‘आतोऽनुपसर्गे कः’ (३. २. ३) । आत्मेति । ‘अत सातत्यगमने’ ।
‘सातिभ्यां मनिन्मनिणौ’ (उ. ४. १५४) इति मनिण् ।
“अव्यक्तं मन इत्याहुः शरीरं पुरमुच्यते ।
अव्यक्तके पुरे शेते पुरुषस्तेन चोच्यते ॥”
इति पुरुषः । पृषोदरादिः ॥
प्रधान-क्ली,प्रकृति-स्त्री
प्रधानं प्रकृतिः स्त्रियाम् ।
प्रधानद्वयं प्रकृतौ । धाञोऽधिकरणे ल्युट् । सत्त्वरजस्तमसां साम्यावस्था
प्रकृतिः । ‘स्त्रियां क्तिन्’ (३. ३. ९४) । यथा वा भगवद्गीता–
“विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ।
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते[^2] ॥”
इति ॥
विशेष-त्रि,कालिक-त्रि,अवस्था-स्त्री
विशेषः कालिकोऽवस्था
कालकृतो वस्तुधर्मो[^3] यौवनादिकृतो विशेषो[^4] वा अवस्था । ‘आतश्चोपसर्गे’
(३. ३. १०६) इत्यङ् । ‘………व्यवस्थायामसंज्ञायाम्’ (१. १. ३४) इति
निपातनात् ‘स्थागापापचो भावे’ (३. ३. ९५) इति क्तिन् न भवति ॥
सत्त्व-क्ली
रजस्-क्ली
तमस्-क्ली
गुण-पुं
गुणाः सत्त्वं रजस्तमः ॥ २९ ॥
‘ते अन्त’ क. ख. ङ. छ. पाठः.
‘ते ॥ का’ क. ङ. च. छ. पाठः.
‘र्मो यो यौ’ ङ. छ. पाठः.
‘षोऽव’ च. पाठः.
;p{0100}
सत्त्वादयस्त्रयः प्रकृतेर्गुणाः[^1] । सत्त्वं लघुप्रकाशकम्[^2] । रजश्चलं लोभजन-
कम् । तमः प्रमादमोहजनकमिति साङ्ख्यशास्त्रे व्युत्पादितम् ।
“सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥”
इति श्रीभगवद्गीता । सतो भावः सत्त्वम् । भावे त्वप्रत्ययः । ‘भूरञ्जिभ्यां कित्’
(उ. ४. २१८) इत्यसुन् । रजः । ताम्यतेरसुन् । तमः ॥
जनुस्-क्ली,जनन-क्ली,जन्मन्-क्ली,जनि-स्त्री,उत्पत्ति-स्त्री,उद्भव-पुं
जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः ।
जनुरादिषट्कं जन्मनि । ‘जनेरुसिः’ (उ. २. ११५) । जनुः । सा-
न्तम् । ‘जन जनने’ । भावे ल्युट् । जननम् । जनेर्मनिन् । जन्म । ‘जनि-
घसिभ्याम्’ (उ. ४. १३१) इति णिः । जनिः । ‘जनिवध्योश्च’ (७. ३.
३५) इति वृद्ध्यभावः । साहचर्यात् स्त्रियाम् । ‘किमम्ब! जनिना जन्तोर्वृथा-
जन्मनः’ इति[^3] (चितप?)प्रयोगदर्शनात् पुंस्यपि । उत्पत्तिरिति । क्तिन् । उद्भव
इति । ‘ॠदोरप्’ (३. ३. ५७) ॥
प्राणिन्-पुं,चेतन-पुं,जन्मिन्-पुं,जन्तु-पुं,जन्यु-पुं,शरीरिन्-पुं
प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः ॥ ३० ॥
प्राणिषट्कं मनुष्यादिप्राणिनि । प्राणिशरीरिणोः ‘अत इनि–’ (५.
२. ११५) इति इनिः । चेतनो नन्द्यादिः । जन्मीति व्रीह्यादिः । इनिः । ‘नस्त-
द्धिते’ (६. ४. १४४) इति टिलोपः । ‘यजिमनिशुन्धिदसिजनिभ्यो *युः’ (उ.
३. २०) । जन्युः ॥
चित्त-क्ली,चेतस्-क्ली,हृदय-क्ली,स्वान्त-क्ली,हृद्-क्ली,मानस-क्ली,मनस्-क्ली
चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः ॥ ३० १/२ ॥
चित्तसप्तकं मनसि । ‘चिती संज्ञाने’ । क्तः । चित्तम् । ‘श्वीदितो नि-
ष्ठायाम्’ (७. २. १४) इतीडभावः । असुनि चेतः । ह्रियते विषयैरिति हृद-
‘ताः । स’ ङ. छ. पाठः.
‘शम्’ ङ. छ. पाठः.
‘ति पुं’ ख. पाठः.
* ‘युच्’ इति मुद्रितोणादिपाठः ।
;p{0101}
यम् । ‘वृह्रोः षुग्दुकौ च’ (उ. ४. १०२) इति कयन् दुगागमश्च । ‘क्षुब्ध-
स्वान्त–’ (७. २. १८) इत्यादिना स्वान्तं साधु । तत्र मनस्यभिधेये स्वनेः
शब्दार्थान्निष्ठायामिडभावोपधावृद्धी निपात्येते । हरतेः क्विप्तुकौ । हृत् । वर्णव्य-
त्ययात् तकारे दकारः । तथा च ‘हृदि प्राण’ इति प्रयोगः । मन एव मानसम् ।
प्रज्ञाद्यण् । असुनि मनः ॥
;c{†इति कालवर्गः ।}
- - - - - - - - -
;v{धीवर्गः}
अथ धीवर्गः ।
बुद्धि-स्त्री,मनीषा-स्त्री,धिषणा-स्त्री,धी-स्त्री,प्रज्ञा-स्त्री,शेमुषी-स्त्री,मति-स्त्री,प्रेक्षा-स्त्री,उपलब्धि-स्त्री,चित्-स्त्री,संविद्-स्त्री,प्रतिपद्-स्त्री,ज्ञप्ति-स्त्री,चेतना-स्त्री
बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः ।
प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः ॥ १ ॥
बुद्ध्यादयश्चतुर्दश बुद्धौ । बुध्यतेः क्तिन् । बुद्धिः । ‘ईष गतिहिंसादानेषु[^1]’ ।
‘गुरोश्च हलः’ (३. ३. १०३) इत्यः । ईषा । मनस ईषा मनीषा । मूर्धन्यषा ।
पृषोदरादिटिलोपः । धृष्णुवन्ति प्रगल्भन्तेऽनयेति धिषणा । ‘धृषेर्धिष*च संज्ञा-
याम्’ (उ. २. ८४) इति क्युः[^2] । धिषणेति णकारान्तत्वान्मूर्धन्यषत्वम्[^3] । अन्यथा
णत्वं न स्यात् । ‘ध्यायतेः सम्प्रसारणं क्विप् च’ (वा. ३. २. १७८) इति क्विप् ।
‘हलः’ (६. ४. २) इति दीर्घः । धीः । प्रज्ञेति । ‘आतश्चोपसर्गे’ (३. ३.
१०६) इत्यङ् । शेत इति शेः । विच् । शयानं मुष्णातीति शेमुषी । मूलविभु-
जादित्वात् कः । गौरादिङीष् । मतिज्ञप्त्युपलब्धीनां क्तिन् । प्रेक्षेति । ‘गुरोश्च
हलः’ (३. ३. १०३) इत्यः । चिदादित्रिषु सम्पदादिक्विप् । चित् तान्ता[^4] ।
अपरे[^5] दान्ते[^6] । चेतनेति । ‘चित सञ्चेतने’ । चुरादिः । ‘ण्यासश्रन्थो युच्’ (३.
३. १०७) ॥
‘द’ ङ. छ. पाठः.
‘युच्’ क. ङ. च. छ. पाठः.
‘वत्त्वम् ।’ क. घ. च. छ. पाठः.
‘न्तः’ च. पाठः.
‘रौ’ च. पाठः.
‘न्तौ’ च. पाठः.
† पदद्वयमिदं मातृकासु न दृश्यते ।
* ‘ष् च’ इति मुद्रितोणादिपाठः ।
;p{0102}
मेधा-स्त्री
धीर्धारणावती मेधा
धारणयुक्ता धीर्मेधा । ‘मिधृ मेधृ हिंसासंराध्योः’ । भिदादित्वादङ् ॥
सङ्कल्प-पुं
सङ्कल्पः कर्म मानसम् ।
इदमिहं कुर्यामिति मानसो व्यापारः सङ्कल्पः । भावे घञ् ॥
चित्ताभोग-पुं,मनस्कार-पुं
चित्ताभोगो मनस्कारः
चित्ताभोगद्वयं मनस्कारे । आभोगस्तात्पर्यम् । व्यापार इति केचित् ।
अनागतचिन्तनादिलक्षणो मनस्कारः । मनसः कारो निश्चय इति षष्ठीसमास
इति केचित् । ‘अतः कृकमि–’ (८. ३. ४६) आदिसूत्रेण सत्वम् । मनसि
करणं मनसिकार इत्यपि दृश्यते । तदा च बाहुलकात् सप्तम्यलुक् ॥
चर्चा-स्त्री,सङ्ख्या-स्त्री,विचारणा-स्त्री
चर्चा सङ्ख्या विचारणा ॥ २ ॥
चर्चात्रयं विचारणायाम् । विचारणा च प्रमाणैरर्थपरीक्षा । ‘चर्च
अध्ययने’ । चुरादिण्यन्तात्[^1] ‘चिन्तिपूजिकथिकुम्बिचर्चश्च’ (३. ३. १०५)
इत्यङ् । चर्चा । ख्यातेः ‘आतश्चोपसर्गे’ (३. ३. १०६) इत्यङ् । सङ्ख्या ।
विचारणेति । ‘चर संशये’ । चुरादिः । ‘ण्यासश्रन्थो युच्’ (३. ३. १०७) ॥
अध्याहार-पुं,तर्क-पुं,ऊह-पुं
अध्याहारस्तर्क ऊहः
अध्याहारत्रय मध्याहारे । न्यूनपूरणार्थमधिकोपादानमध्याहारः । ‘तर्क
वृतु वृधु भाषार्थाः’ इति चौरादिदण्डकाद् भावे घञ्[^2] । तर्कः । ‘ऊह वितर्के’ ।
घञ् । ऊहः ॥
विचिकित्सा-स्त्री,संशय-पुं,सन्देह-पुं,द्वापर-पुं
विचिकित्सा तु संशयः ।
सन्देहद्वापरौ च
विचिकित्साचतुष्कं सन्देहे । ‘कित निवासे’ । विपूर्वात् स्वार्थे ‘गुप्तिज्-
‘णिजन्ता’ ङ. छ. पाठः.
‘ञ् । ऊ’ च पाठः.
;p{0103}
किद्भ्य सन्’ (३. १. ५) । ‘अ प्रत्ययात्’ (३. ३. १०२) इत्यः । विचि-
कित्सा । शीङः ‘एरच्’ (३. ३. ५६) । संशयः । ‘दिह उपचये’ । घञ् ।
सन्देहः । द्वापर इति । ‘स्थाणुर्वा पुरुषो वे’त्येवंभूतौ द्वावपरावात्मीयौ परौ वा
प्रधानभूतावस्मिन्निति बहुव्रीहिः । सर्वनामसङ्ख्ययोरुपसङ्ख्यानात् परत्वात् सर्वनाम्नः
सङ्ख्यायाः पूर्वनिपातः । पृषोदरादित्वात् पूर्वपदस्य आत्वम् ॥
निर्णय-पुं,निश्चय-पुं
अथ समौ निर्णयनिश्चयौ ॥ ३ ॥
स्थाणौ स्थाणुरेवायमित्यादिनिर्णये निर्णयद्वयम् । निर्पूर्वाद् नयतेः
‘एरच्’ (३. ३. ५६) । ‘उपसर्गादसमासेऽपि–’ (८. ४. १४) इति णत्वम् ।
यदा तु निस उपसर्गप्रतिरूपकत्वं, तदा न णत्वम् । निर्णयः । निश्चय इति ।
निःपूर्वाच्चिनोतेः[^1] ‘ग्रहवृदृनिश्चिगमश्च’ (३. ३. ५८) इत्यप् ॥
मिथ्यादृष्टि-स्त्री,नास्तिकता-स्त्री
मिथ्यादृष्टिर्नास्तिकता
मिथ्यादृष्टिद्वयं परलोको नास्तीति दृष्टौ । मिथ्यादृष्टिरिति कर्मधारयः ।
यथा– नास्ति सुकृतं, नास्ति स्वर्ग इति । नास्तिकतेति । ‘अस्ति नास्ति
दिष्टं मतिः’ (४. ४. ६०) इति ठक् । ततो भावे तल् ॥
व्यापाद-पुं,द्रोहचिन्तन-क्ली
व्यापादो द्रोहचिन्तनम् ।
व्यापादद्वयं द्रोहचिन्तायाम् । ण्यन्ताद् घञ् । व्यापादः ॥
सिद्धान्त-पुं,राद्धान्त-पुं
समौ सिद्धान्तराद्धान्तौ
सिद्धान्तद्वयं सिद्धान्ते । सिद्धोऽन्तोऽनेनेति सिद्धान्तः । एवं राद्धान्तोऽपि ॥
भ्रान्ति-स्त्री,मिथ्यामति-स्त्री,भ्रम-पुं
भ्रान्तिर्मिथ्यामतिर्भ्रमः ॥ ४ ॥
भ्रान्तित्रयं भ्रमे । ‘भ्रमु अनवस्थाने’ । क्तिन् । ‘अनुनासिकस्य क्विझलोः
क्ङिति’ (६. ४. १५) इति दीर्घः । भ्रान्तिः । मिथ्यामतिरिति कर्मधारयः ।
घञि भ्रमः ॥
‘निर्पू’ क. पाठः.
;p{0104}
संविद्-स्त्री,आगू-स्त्री,प्रतिज्ञान-क्ली,नियम-पुं,आश्रव-पुं,संश्रव-पुं,अङ्गीकार-पुं,अभ्युपगम-पुं,प्रतिश्रव-पुं,समाधि-पुं
संविदागूः प्रतिज्ञानं नियमाश्रवसंश्रवाः ।
अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः ॥ ५ ॥
संविदादिदशक मभ्युपगमे । विदेः सम्पदादित्वात् क्विपि संवित् । आङ्-
पूर्वाद् गमेः ‘भ्रमेश्च डूः’ (उ. २. ७१) इति डूप्रत्ययः । तत्र चकारो ‘गमे-
र्डोः’ (उ. २. ७०) इत्यतो गमेरनुकर्षणार्थः । आगूः साहचर्यात स्त्रियाम् ।
‘यमः समुपनिविषु च’ (३. ३. ६३) इति यमेरप् । नियमः । शृणोतेः ‘ॠ-
दोरप्’ (३. ३. ५७) आश्रवादयः । *अङ्गीकरणमिति । च्व्यन्तानुप्रयुक्तात्
कृञो भावे ल्युट् । निश्चयवदप्, अभ्युपगमः[^1] । दधातेः ‘उपसर्गे घोः किः’
(३. ३. ९२) । समाधिः ॥
ज्ञान-क्ली
मोक्षे धीर्ज्ञानम् ।
मोक्षे मोक्षविषये यद् ज्ञानं, तद् धीरित्युच्यते । केचिद् मोक्षे धीर्बुद्धि-
र्ज्ञानमिति वदन्ति । तथा च–
“ज्ञानाग्निः सर्वकर्माणि[^2] भस्मसात् कुरुतेऽर्जुन!”
इति भगवद्गीतायां मोक्षे[^3] धीरेवोच्यते ॥
विज्ञान-क्ली
अन्यत्र विज्ञानं शिल्पशास्त्रयोः ।
अन्यत्र शिल्पशास्त्रविषये अवबोधो विज्ञानम् । शिल्पं चित्रादि । शास्त्रं
स्मृत्यादि ॥
मुक्ति-स्त्री,कैवल्य-क्ली,निर्वाण-क्ली,श्रेयस्-क्ली,निःश्रेयस-क्ली,अमृत-क्ली,मोक्ष-पुं,अपवर्ग-पुं
मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् ॥ ६ ॥
मोक्षोऽपवर्गः
‘म । उ’ ङ. छ. पाठः.
‘भूतानि भ’ ङ. छ. पाठः.
‘क्षधी’ ख. ङ. च. छ. पाठः.
* ‘अङ्गीकार इति । च्व्यन्तानुप्रयुक्तात् कृञो भावे घञ्’ इत्येवात्र पठनीयम् ।
अन्यथा वृत्तभङ्गात् ।
;p{0105}
मुक्त्यष्टकं मोक्षे । शरीरेन्द्रियाभ्यामात्मनो मुक्तत्वं मुक्तिः । मुचेः क्तिन् ।
एतयोरेव विरहेणात्मनः केवलत्वं कैवल्यम् । ‘गुणवचन–’ (५. १. १२४)
इत्यादिना ष्यञ् । ‘निर्वाणोऽवाते[^1]’ (८. २. ५०) इति निपातितम्[^2] । निर्वाणम् ।
निर्वातिरात्यन्तिकदुःखच्छेदः । धर्मे श्रेय उक्तम् । निःश्रेयसमिति । ‘अचतुरवि-
चतुर[^3]–’ (५. ४. ७७) इत्यादिना अच् । ‘तनिमृङ्भ्यां किच्च’ (उ. ३. ८८)
इति तन् । नञ् । अमृतम् । ‘मोक्ष अवसाने’ । चुरादिः । ‘एरच्’ (३. ३. ५६) ।
मोक्षः । ‘वृजी वर्जने’ । भावे घञ् । अपवर्गः ॥
अज्ञान-क्ली,अविद्या-स्त्री,अहम्मति-स्त्री
अथाज्ञानमविद्याहंमतिः स्त्रियाम् ।
अज्ञानत्रय महङ्कारे । अविद्येति । ‘संज्ञायां समज–’ (३. ३. ९९)
इत्यादिना क्यप् । अहङ्कारप्रधाना मतिः अहम्मतिः । अहंशब्दोऽव्ययमहङ्कारे
निपातितः ॥
रूप-क्ली
शब्द-पुं
गन्ध-पुं
रस-पुं
स्पर्श-पुं
विषय-पुं,गोचर-पुं,इन्द्रियार्थ-पुं
रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी ॥ ७ ॥
गोचरा इन्द्रियार्थाश्च
रूपादिपञ्चसु चक्षुरादिग्राह्येषु विषयत्रयम् । *‘खष्पशिष्पशष्पबाष्पपुष्प-
पर्परूपशिल्पतल्पाः[^4]’ (उ. ३. २८) इति रौते रूपं निपातितम् । शब्द इति ।
‘शप आक्रोशे’ । ‘शाशपिभ्यां[^5] ददनौ’ (उ. ४. ९७) इति दन् । ‘गन्ध
अर्दने’ । पचाद्यच् । गन्धः । ‘रस आस्वादने’ । चुरादिः । ‘एरच्’ (३. ३.
५६) । रसः । स्पर्श इति । ‘अकर्तरि च कारके संज्ञायाम्’ (३. ३. १९) इति
घञ् । विषिण्वन्ति इन्द्रियाणीति विषयाः । ‘षिञ् बन्धने’ । पचाद्यच् । ‘परि-
‘ण इ’ क. ङ. छ. पाठः.
‘तम् । निर्वाति’ क. ङ. च. छ. पाठः.
‘रादि’ क. ख. च. पाठः.
‘पत’ क. ङ. च. छ. पाठः.
‘शि’ क. ख., ‘धीद्यभ्यां’ घ. च. पाठः.
* ‘खष्पशिल्पशष्पबाष्पपुष्पपपरूपतल्पाः’ इति मुद्रितोणादिपाठः ।
;p{0106}
निविभ्यः–’ (८. ३. ७०) इत्यादिना षत्वम् । गाव इन्द्रियाणि चरन्त्येष्विति
गोचराः । ‘गोचरसञ्चरवहव्रजव्यजापणनिगमाश्च’ (३. ३. ११९) इत्यधिकरणे
घञ् । इन्द्रियैरर्थ्यन्तेऽभिलष्यन्त इतीन्द्रियार्थाः । ‘अर्थ याच्ञायाम्’ । स्पर्शवद्
घञ् ॥
हृषीक-क्ली,विषयि-क्ली,इन्द्रिय-क्ली
हृषीकं विषयीन्द्रियम् ।
हृषीकत्रयम् इन्द्रिये । ‘हृषु आलीक्ये’ । मूर्धन्यषः । ‘अनिहृषिभ्यां कित्’
(उ. ४. १७) इति करणे ईकन् । विषयो ग्राह्यत्वेनास्यास्तीति विषयी[^1] । अत
इनिः । इन्द्रियमिति । इन्द्रस्यात्मनो लिङ्गमित्यस्मिन्नर्थे इन्द्रशब्दात् षष्ठ्यन्ताद्
घच्प्रत्ययो निपात्यते ॥
कर्मेन्द्रिय-क्ली
कर्मेन्द्रियं तु पाय्वादि
पाय्वादि कर्मेन्द्रियमुच्यते । कर्मसाधनमिन्द्रियं कर्मेन्द्रियम् । शाकपार्थि-
वादि[^2] । आदिना उपस्थादीनां ग्रहणम् । तथा च कामन्दकीये–
“पायूपस्थं पाणिपादं वाक् चैवेन्द्रियसङ्ग्रहः ।
उत्सर्गानन्दनत्यागगत्यालापाश्च तत्क्रियाः[^3] ॥”
इति ॥
धीन्द्रिय-क्ली
मनोनेत्रादि धीन्द्रियम् ॥ ८ ॥
मनोनेत्रादीनि[^4] धीन्द्रियाणि । धीर्ज्ञानं, तन्निमित्तमिन्द्रियं[^5] धीन्द्रियम् ।
“मनः कर्णो तथा नेत्रे रसना च त्वचा सह ।
नासिका चेति षट् तानि धीन्द्रियाणि प्रचक्षते ॥”
तुवर-पुंक्ली,कषाय-पुंक्ली
तूवरस्तु कषायोऽस्त्री
तूवरद्वयं कषायरसे । ‘तु’ इति सौत्रो धातुः । तत् औणादिकः ‘छि-
‘यी । इन्द्रि’ ङ. छ. पाठः.
‘दिः’ ख. पाठः.
‘याः ॥ म’ ङ. छ. पाठः.
‘दि धी’ क. ख., ‘णि धी’ ङ. छ. पाठः.
‘त्तकमि’ ङ. छ. पाठः.
;p{0107}
त्वरच्छत्वर–’ (उ. ३. १) इत्यादिना वरच्[^1] दीर्घत्वं च । तथा च–
“नरेऽश्मश्रुणि शृङ्गाभ्यां रहिते गवि तूवरः ।
काले प्राप्ते कषाये च रसे पुंव्यञ्जने च्युते(?) ॥”
“नापि कषायस्तुवर” इति ह्रस्वादिरपि वोपालितेनोक्तः । अन्यथा[^2] आर्याभङ्गः ।
कुत्सितो वरः कुवरः । ह्रस्वादिः कवर्गादिश्चेत्यन्यः । कषायो मूर्धन्यषः[^3] ॥
मधुर-पुं
लवण-पुं
कटु-पुं
तिक्त-पुं
अम्ल-पुं
रस-पुं
मधुरो लवणः कटुः ।
तिक्तोऽम्ब्लश्च रसाः पुंसि
मधुरादयः पञ्च प्रत्येकं मधुरादिरसवाच्याः । मधु माधुर्यं, तद्योगाद्
‘ऊषसुषिमुष्कमधो[^4] रः’ (५. २. १०७) । मधुरः । लवण इति । ‘लूञ् छेदने’ ।
नन्द्यादिल्युः । ‘लवणाल्लुक्’ (४. ४. २४) इति निपातनाद् णत्वम् । ‘कटे
वरणे वर्षे च’* । ‘चटिकटिभ्याम्’ इत्युः । कटुः । ‘तिज निशाने’ । बाहु-
लकाद् ‘घृषिभूभ्यः क्तः’ । तिक्तः । ‘रबि लबि अबि शब्दे’ । ‘मूङनीशक्यम्ब्य-
मिभ्यः क्लः’ (उ. ४. १०८) अम्ब्लः ॥
तद्वत्सु षडमी त्रिषु ॥ ९ ॥
तूवरादयः षट् तद्वत्सु रसगुणयुक्तेषु वर्तमानास्त्रिषु । यथा– तूवरो
विभीतकः, तूवरं जलं, तूवरा हरीतकी ॥
परिमल-पुं
विमर्दोत्थे परिमलो गन्धे जनमनोहरे ।
सुरतादिविमर्दोत्थे नानागन्धद्रव्याणां च परिमलनादुद्भूते[^5][^6] मनोहरगन्धे
परिमलः । ‘मल मल्ल धारणे’ । घञ् । संज्ञापूर्वकत्वाद् वृद्ध्यभावः ॥
आमोद-पुं,अतिनिर्हारिन्-पुं
आमोदः सोऽतिनिर्हारी
‘ट्व’ क. ख. पाठः.
‘था भ’ क. पाठः.
‘न्यः’ ङ. छ. पाठः.
‘शु’ च. पाठः.
‘लाटु’ क. ख. पाठः.
‘त’ ङ. छ. पाठः.
* ‘कटे वर्षावरणयोः’ इति मुद्रितधातुपाठः ।
;p{0108}
स परिमलोऽतिनिर्हारी दूरगामी आमोदः । ‘(मदी? मुद) हर्षे’ । करणे घञ् ॥
वाच्यलिङ्गत्वमा गुणात् ॥ १० ॥
आ गुणाद् ‘गुणे शुक्लादयः पुंसि’ इति यावत् समाकर्ष्यादीनां वाच्यलिङ्ग-
त्वम् ॥
समाकर्षिन्-पुं,निर्हारिन्-पुं
समाकर्षी तु निर्हारी
समाकर्षिद्वयं दूरगामिगन्धे । उभयत्रैवावश्यके णिनिः ॥
सुरभि-पुं,घ्राणतर्पण-पुं,इष्टगन्ध-पुं,सुगन्धि-पुं
सुरभिर्घ्राणतर्पणः ।
इष्टगन्धः सुगन्धिः स्याद्
सुरभिचतुष्कं सुगन्धौ । केचिदिष्टगन्धद्वयम् अभितो गन्धो यस्य तस्मिन्
वर्णयन्ति । वसन्ते सुरभिरुक्तः । इष्टो गन्धोऽस्येतीष्टगन्धः । एवं[^1] सुगन्धिः ।
‘गन्धस्येदुत्पूति–’ (५. ४. १३५) इत्यादिना इकारः समासान्तः । सुगन्धि-
श्चन्दन इति ॥
आमोदिन्-पुं
आमोदी मुखवासनः ॥ ११ ॥
आमोदिद्वयं मुखवासपटिकादौ[^2][^3] । आमोदयोगादामोदी । अत इनिः ।
मुखवासन इति । नन्द्यादिल्युः[^4] । शुभवासन इति पाठे शुभं मनोहरं वासनं वासो
यस्येति बहुव्रीहिः ॥
पूतिगन्धि-पुं,दुर्गन्ध-पुं
पूतिगन्धिस्तु दुर्गन्धः
पूतिगन्धिद्वयं दुर्गन्धे । सुगन्धिवत् पूतिगन्धिः । दुष्टो गन्धोऽस्येति
दुर्गन्धः । उत्पूत्यादिष्वसन्निवेशादिकारः समासान्तोऽत्र नास्ति । तथा च काव्या-
(दर्शे? लङ्कारे) वामनः– “दुर्ग†न्धिमदादिषु पदेषु इत् समासान्तो दुर्लभः, उ-
त्पूत्यादिषु दुश्शब्दस्यापाठात्” । केचिद् दुर्गन्धशब्दाद् मत्वर्थीयमिनिं कृत्वा
दुर्गन्धीति नान्तं पठन्ति । तदयुक्तम् । यदाह कात्यायनः– ‘बहुव्रीहिमत्वर्थी-
‘सुगन्धिरेवम् ।’ ङ. छ. पाठः.
‘खासवप’ क. पाठः.
‘सि’ ङ. छ. पाठः.
‘दित्वाल्ल्युः ।’ च. पाठः.
† ‘न्धिपदे इ’ मुद्रितकाव्यालङ्कारपाठः ।
;p{0109}
ययोर्बहुव्रीहिरेवेष्टो लाघवाद्’ इति । अन्ये पुनर्लाघवं नाद्रियन्ते । तथा च विभा-
करवर्मा–
“यद् दुर्गन्धि मदाविलं मलशतैर्यत् पूतिनाडीमयम्”
इति । शृङ्गारप्रकाशे तूक्तं– “द्विविधो हि वाच्यधर्मः लघुर्गुरुश्च । तत्र कर्मधा-
रयमत्वर्थीयाद् बहुव्रीहिणा लघुः । बहुव्रीहेः कर्मधारयमत्वर्थीयेन च गुरुः” । त-
त्राद्यो यथा–
“यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥” (पूर्वमे. श्लो. १)
अन्तिमो यथा–
“बिसकिसलयच्छेदपाथेयवन्तः”
इति ॥
विस्र-क्ली,आमगन्धि-क्ली
विस्रं स्यादामगन्धि यत् ।
विस्रद्वयम् आमगन्धौ । ‘विस प्रेरणे’ । दन्त्यान्त्यः । बाहुलकात् ‘स्फायि-
तञ्चिवञ्चि–’ (उ. २. १३) इत्यादिना रक् । आमगन्धीति । ‘उपमानाच्च’
(५. ४. १३७) इति इत् समासान्तः ॥
शुक्ल-पुं,शुभ्र-पुं,शुचि-पुं,श्वेत-पुं,विशद-पुं,श्येत-पुं,पाण्डर-पुं,अवदात-पुं,सित-पुं,गौर-पुं,अवलक्ष-पुं,धवल-पुं,अर्जुन-पुं
शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः ॥ १२ ॥
अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः ।
शुक्लादयस्त्रयोदश शुक्लवर्णे । ‘ऋज्रेन्द्राग्र–’ (उ. २. ३१) इत्यादौ
शुक्लो निपातितः । ‘शुम्भ शोभार्थे’ । ‘स्फायितञ्चि–’ (उ. २. १३) इत्या-
दिना रक् । शुभ्रः । शुचिरग्नावुक्तः । ‘श्विता वर्णे’ । ‘अकर्तरि च–’ (३. ३.
१९) इति घञ् । श्वेतः । तथा च ‘श्वेतो धावति’ इति तालव्यश्लेषः । ‘शदౢ
शातने’ । पूर्ववदच् । विपूर्वः । विशदः ।
“विशदाविशदामत्तसारसे सारसे जले”
इति काव्यादर्शयमकम् । ‘श्यैङ् गतौ’ । ‘हृश्याभ्याम्–’ (उ. ३. ९३)
इतीतच्* । श्येतः । ‘पडि गतौ’ । ‘पडेर्दीर्घश्च’ इत्यरः । पाण्डरः । अव-
* अत्र इतन्प्रत्यय एव मुद्रितोणादौ विधीयते ।
;p{0110}
दात इति । ‘दैप् शोधने’ । अ(घोरिति? दाबिति घोः) प्रतिषेधाद् ‘दो दद्धोः’
(७. ४. ४६) इति ददादेशो न भवति । ‘षिञ् बन्धने’ । ‘अञ्जिघृषिभ्यः क्तः’
(उ. ३. ८९) । सितः । ‘क्षितौ विकसितं सितम्’ इति कीचकवधः । ‘गुङ्
गतौ’ । रक्प्रत्ययवृद्धिभ्यां गौरो निपातितः । अथवा ‘गुरी उद्यमने’ । रक्
रेफलोपः उकारस्य चौकारः । वलत इति वल् । क्विप् । वलमानमक्ष्यस्मिन्निति
वलक्षः । पूर्ववत् षच् समासान्तः । ‘धावु गतिशुद्ध्योः’ । वृषादिकलच् । धवलः ।
बहुलवचनाद् ह्रस्वत्वम् । अर्जुन इति । ‘अर्ज सर्ज अर्जने’ । ‘अर्जेर्णिलुक् च’
(उ. ३. ५८) इत्युनन् ॥
हरिण-पुं,पाण्डुर-पुं,पाण्डु-पुं
हरिणः पाण्डुरः पाण्डुः
“सितपीतसमायोगः पाण्डुवर्णः प्रकीर्तितः”
‘श्यास्त्याहृञविभ्य इनच्’ (उ. २. ४८) । हरिणः । पाण्डुगुणयोगात् पाण्डुरः ।
‘नगपांसुपाण्डुभ्यश्चेति वक्तव्यम्’ (वा. ५. २. १०७) इति रः ॥
ईषत्पाण्डु-पुं,धूसर-पुं
ईषत्पाण्डुस्तु धूसरः ॥ १३ ॥
किञ्चित्पाण्डौ धूसरः । ईषच्छब्दोऽव्यक्तपरः । ‘धू विधूनने’ । *‘कृधू-
मदिभ्यः सरन्’ (उ. ३. ७३) । बाहुलकान्न षत्वम् । तथा च जानकी-
हरणे–
“महिषधूसरितः सरितस्तटाः परिगतो विषदाविषदापितः[^1]”
इति ॥
कृष्ण-पुं,नील-पुं,असित-पुं,श्याम-पुं,काल-पुं,श्यामल-पुं,मेचक-पुं
कृष्णे नीलासितश्यामकालश्यामलमेचकाः ।
कृष्णादयः सप्त कृष्णे । ‘कृष विलेखने’ । ‘कृषेर्वर्णे’ (उ. ३. ४)
इति नक् । नील इति । ‘नील वर्णे’ । इगुपधलक्षणः कः । न सितः असितः ।
‘श्यैङ् गतौ’ । ‘इषियुधीन्धिदसिश्याधूसूभ्यो मक्’ (उ. १. १५०) । श्यामः ।
‘तः ॥ कृ’ ङ. छ. पाठः.
* क्सर इति वर्तमाने ‘कृधूमदिभ्यः कित्’ इति मुद्रितोणादिपाठः ।
;p{0111}
काल उक्तः । श्यामोऽस्यास्तीति श्यामलः । सिध्मादित्वाल्लच् । मेचक इति ।
‘मच मुचि कल्कने’ । क्वुन् । ‘मनिपचिमचां नाम्नि’ इत्येत्वम् ॥
पीत-पुं,गौर-पुं,हरिद्राभ-पुं
पीतो गौरो हरिद्राभः
पीतत्रयं पीते । पातेः ‘अञ्जिघृषिभ्यः क्तः’ (उ. ३. ८९) । ‘घुमास्था-
गापा–’ (६. ४. ६६) इत्यादिना ईत्वम् । पीतः । गौर उक्तः । हरिद्राया
इव भा दीप्तिरस्येति हरिद्राभः ॥
पालाश-पुं,हरित-पुं,हरित्-पुं
पलाशो हरितो हरित् ॥ १४ ॥
पलाशत्रयं हरिते । पलाशं पत्त्रं, तत्तुल्यवर्णतया पलाशः ।
“पत्त्रे पलाशं ना रक्षःशटीहरितकिंशुके”
इति तालव्यान्ते रुद्रः । अतो ह्रस्वादिः पुँल्लिङ्गश्च । पालाशपाठे तु ‘अन्येषामपि
दृश्यते’ (६. ३. १३७) इति यथाकथञ्चिद् दीर्घः । हरित इति । ‘हृश्याभ्याम्–’
(उ. ३. ९३) इतीतच् । हरिदिति । ‘हृसृरुहियुषिभ्य इतिः[^1]’ (उ. १. ९७) ॥
लोहित-पुं,रोहित-पुं,रक्त-पुं
शोण-पुं,कोकनदच्छवि-पुं
लोहितो रोहितो रक्तः शोणः कोकनदच्छविः ।
लोहितत्रयं लोहिते । ‘रुह बीजजन्मनि प्रादुर्भावे च’ । ‘रुहे रश्च
लो वा’ (उ. ३. १०८) इतीतन् । पक्षे रोहितः । ‘रञ्ज रागे’ । क्तः ।
रक्तः । जपाभो रोहितः । सन्ध्याभस्तु रक्तः । तथा च भागुरिः–
“बन्धुजीवजपासन्ध्याच्छायावर्णे मनीषिभिः ।
शोणरोहितरक्तानां प्रयोगः परिकीर्तितः ॥”
इह त्वल्पभेदाद् नादृतः । कोकनदच्छवी रक्तोत्पलसमानः । शोणः । ‘शोणृ वर्ण-
गत्योः’ । पचाद्यच् ॥
‘दिति इत् ॥’ क. पाठः.
;p{0112}
अव्यक्तराग-पुं,अरुण-पुं
अव्यक्तरागस्त्वरुणः
अव्यक्तरागे किञ्चिल्लोहिते अरुणः । यथा मदमत्तस्य चक्षूरागः ।
‘अरुणः कृष्णलोहित’ इत्यमरमाला ॥
श्वेतरक्त-पुं,पाटल-पुं
श्वेतरक्तस्तु पाटलः ॥ १५ ॥
श्वेतरक्तमिश्रे पाटलकुसुमाभे पाटलः । ‘अट पट गतौ’ । हेतुमण्णिच् ।
वृषादिकलच् ॥
श्याव-पुं,कपिश-पुं
श्यावः स्यात् कपिशः
श्यावद्वयं कृष्णपीतमिश्रे श्यामले । तथा च रत्नमाला– ‘श्यावः श्यामश्च
श्यामले’ । ‘श्यैङ् गतौ’ । कॄगॄशॄदॄभ्यो व औणादिकः । कपिर्वर्णस्याख्या ।
लोमादित्वात् शः । कपिशः । तालव्यवान् । तथा च–
“कपिशितं पिशितं मदनाग्निना” (स. ६. श्लो. ५)
इति माघः ॥
धूम्र-पुं,धूमल-पुं,कृष्णलोहित-पुं
धूम्रधूमलौ कृष्णलोहिते ।
धूम्रत्रयं कृष्णलोहितमिश्रे । ‘धूमाभो धूमलो धूम्र’ इति रत्नमाला ।
धूमं रातीति धूम्रः । ‘रा दाने’ । पृषोदरादित्वादकारलोपः । धूममेव लातीति धू-
मलः । कृष्णमिश्रो लोहितः कृष्णलोहितः । शाकपार्थिवादिः ॥
कडार-पुं,कपिल-पुं,पिङ्ग-पुं,पिशङ्ग-पुं,कद्रु-पुं,पिङ्गल-पुं
कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ ॥ १६ ॥
कडारषट्कं कपिले । ‘कपिलः पिङ्गलो बभ्रुः’ इत्यमरमाला । कडार
इति । ‘गड सेचने’ । ‘गडेः कड च’ (उ. ३. १३९) इत्यारन् कडादेश-
श्च धातोः । कपिल इति । ‘कवृ वर्णे’ । ‘कवेः पश्च’ (उ. १. ५८) इति
बाहुलक इलच् पश्चान्तादेशः । ‘पिजि वर्णे’ । घञ् । पिङ्गः । ‘पिश अवयवे’ ।
‘श्रादिभ्यश्च’ इत्यङ्गच् । पिशङ्गः । तालव्यवान् । तथा च माघे–
“परिपाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता” (स. ४. श्लो. ४८)
इति । कद्रुरिति । ‘कमु कान्तौ’ । ‘अन्यादयश्च’ (उ. ४. ११४) इत्यनेन डुन्
;p{0113}
रुगागमटिलोपाभावाश्च निपात्यन्ते । दकारश्चान्तादेशः । पिङ्गल इति । ‘पिजि
वर्णे’ । वृषादिकलच् । न्यङ्क्वादित्वात् कुत्वम् ॥
चित्र-क्ली,किर्मीर-पुं,कल्माष-पुं,शबल-पुं,एत-पुं,कर्बुर-पुं
चित्रकिर्मीरकल्माषशबलैतास्तु कर्बुरे ।
चित्रषट्कं नानावर्णे । ‘अमिचि(मि?)मिदिशसिभ्यः क्त्रः’ (उ. ४.
१६५) । चित्रमिति नपुंसकमसाधु, यतो ‘गुणे शुक्लादयः पुंसि’ इति वक्ष्यति ।
तथाचामरमाला– ‘कल्माषश्चित्रकिर्मीरौ’ इति । तस्मात् ‘चित्रकिर्मीरकल्मा(षा[^1]?
ष)’ इति समस्त एव पाठः । चित्रं त्यक्त्वा ‘गुणे शुक्लादयः पुंसि’ इति केचित्
समादधति । किर्मीर इति । ‘गम्भीरादय’$ इति किरतेरीरन् मुगागमश्च ।
‘कल्माषः कलुषे कृष्ण’ इति मूर्धन्यान्ते रुद्रः । एवम् ‘अन्यतो ङीष्’ (४. १.
४०) इति ङीषि कल्माषी ।
“भ्रमरोत्करकल्माषाः कुसुमानां समृद्धयः”
इति टाबन्तोऽपि । शबल इति । ‘शप आक्रोशे’ । ‘शपेर्बश्च’ (उ. १. ११०)
इति कलः । कल्माषीवद् ङीषि शबली ।
“उपस्रोतस्सुस्थास्थितमहिषगोवर्गशबलाः
स्रवन्तीनां जाताः प्रमुदितविहङ्गास्तटभुवः ॥”
इति टाबन्तोऽसाधुरिति *भट्टवामनः । किन्तु अर्शआद्यचि साधुः । शबलस्ता-
लव्यादिः । तथाच वृन्दावने–
“शकुनिपताकाशबलं घनवृन्दं चक्षुषापताकाशबलम् ॥”
इति । एतेर्वातवत् तन् । एतः । राक्षसे कर्बुर उक्तः ॥
गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति ॥ १७ ॥
रोहिणी-स्त्री,रोहिता-स्त्री,रक्ता-स्त्री,लोहिनी-स्त्री,लोहिता-स्त्री,लोहितिका-स्त्री,लोहिनिका-स्त्री
शोणी-स्त्री,शोणा-स्त्री
पिशङ्गी-स्त्री,पिङ्गला-स्त्री
हरिणी-स्त्री,हरिता-स्त्री
एनी-स्त्री,एता-स्त्री,श्येनी-स्त्री,श्येता-स्त्री,सिता-स्त्री
नीला-स्त्री
नीली-स्त्री
नीली-स्त्री
[रोहिणी रोहिता रक्ता लोहिनी लोहिता च सा ।
लोहितिका लोहिनिका रागात् कोपादिनापि वा ॥ १८ ॥
‘षाविति’ ङ. पाठः.
$ अस्य स्थाने ‘गभीरगम्भिरौ’ (४. ३५) इति मुद्रितोणादौ पठ्यते ।
* ‘शबलादिभ्यः स्त्रियां टापोऽप्राप्तिः’ (५. २. ४५) इति काव्यालङ्कारः ।
;p{0114}
शोणी शोणाथ पिशङ्गी पिङ्गला हरिणी त्वियम् ।
हरितैनी त्वियमेता श्येनी श्येता सिता च सा ॥ १९ ॥
नीलैव वस्त्रे वा नाम्नि नीली प्राणिनि चौषधौ ॥ १९ १/२ ॥]
गुणे वर्णमात्रे वर्तमानाः शुक्लादयः कर्बुरान्ताः पुंसि । यथा हंसस्य शुक्लः ।
तद्वति द्रव्ये वर्तमाना अभेदोपचाराद् गुणिलिङ्गा वाच्यलिङ्गाः । यथा शुक्लो
हंसः, शुक्ला हंसी, शुक्लं हंसकुलम् । क्वचिद् ‘रोहिणी रोहिता रक्ता’ इति
पाठः । तद् व्याख्यायते । अत्र च ङ्यापोरेव विशेषो नार्थे । रोहिणीलोहिनी-
हरिण्येनीश्येनीनां ‘वर्णादनुदात्तात् तोपधात् तो नः’ (४. १. ३९) इति ङीब्-
नत्वे । रोहितारक्तालोहिताशोणापिङ्गलाहरिताश्येतासितानां टाप् । लोहितिका-
लोहिनिकयोः कन्प्रत्ययान्तयोः ‘केऽणः’ (७. ४. १३) इति ह्रस्वत्वम् । रागा-
र्थत्वे ‘रक्ते’ (५. ४. ३२) इत्यनेन सूत्रेण कन् । यदा कोपादिना अनित्यं
लोहितत्वं, तदा ‘वर्णे चानित्ये’ (५. ४. ३१) इत्यनेन कन् । अतो लोहि-
तिकालोहिनिकाद्वयं कुसुम्भादिरक्ते वर्तते । शोणीति । ‘शोणात् प्राचाम्’ (४. १.
४३) इति ङीष् । पिशङ्गीति । ‘पिशङ्गाच्चेति वक्तव्यम्’ (वा. ४. १. ३९)
इति डी(ष्? प्) । नीला इति वस्त्रे वाच्ये टाप् स्यात् । तद् यथा नीला शाटी-
ति । प्राणिन्योषधौ च वाच्यायां नीलशब्दादेव ‘जानपदकुण्डगोणस्थलभाजना-
गकालनीलकुशकामुककबराद् वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादना-
योविकारमैथुनेच्छाकेशवेशेषु’ (४. १. ४२) इति ङीष् । तद् यथा नीली स्त्री
नीली ओषधिः ॥
;c{†इति धीवर्गः ।}
- - - - - - - - -
;v{शब्दादिवर्गः}
अथ शब्दादिवर्गः ।
ब्राह्मी-स्त्री,भारती-स्त्री,भाषा-स्त्री,गिर्-स्त्री,वाच्-स्त्री,वाणी-स्त्री,सरस्वती-स्त्री
व्याहार-पुं,उक्ति-स्त्री,लपित-क्ली,भाषित-क्ली,वचन-क्ली,वचस्-क्ली
ब्राह्मी तु भारती भाषा गीर्वाग् वाणी सरस्वती ।
व्याहार उक्तिर्लपितं भाषितं वचनं वचः ॥ १ ॥
† ङ. पुस्तके परमिदं पदद्वयं दृश्यते । छ. पुस्तके तु ‘धीवर्गः’ इत्येव दृश्यते ।
;p{0115}
ब्राह्मीत्रयोदशकं वचसि । ब्रह्मणि भवा ब्राह्मी । ‘ब्राह्मोऽजातौ’ (६. ४.
१७१) इति टिलोपः । ‘टिड्ढाणञ्–’ (४. १. १५) आदिना ङीप् । भरतेने-
हावतारितत्वाद् भारती । ‘शेषे’ (४. २. ९२) अण् । भाषेति । ‘गुरोश्च हलः’
(३. ३. १०३) इत्यः । गृणन्ति तामिति गीः । ‘गॄ शब्दे’ । सम्पदादिक्विप् ।
‘र्वोरुपधाया दीर्घ इकः’ (८. २. ७६) इति दीर्घः । उच्यत इति वाक् । ‘क्विब्वचि
प्रच्छि–’ (उ. २. ६०) इत्यादिना क्विब्दीर्घत्वासम्प्रसारणानि । वाणीति ।
‘अण रण वण भण शब्दार्थाः’ । घञ् । गौरादिङीष् । सरोऽस्या आश्रयत्वेना-
स्तीति सरस्वती । ‘तदस्यास्त्यस्मिन्निति मतुप्’ (५. २. ९४) । इयं हि ब्रह्म-
लोके ब्रह्मसर आश्रित्य नदीरूपेण लोकमिममवतीर्णा । हरतेर्घञ् । व्याहारः । वचेः
कर्मणि क्तिन् । उक्तिः । लपितभाषितयोः ‘नपुंसके भावे क्तः’ (३. ३. ११४) ।
वचेर्ल्युट् । वचनम् । असुनि वचः ॥
अपभ्रंश-पुं,अपशब्द-पुं
अपभ्रंशोऽपशब्दः स्यात्
अपभ्रंशद्वयं गावीत्याद्यपभ्रंशे । ‘भृशु भ्रंशु अधःपतने’ । कर्मणि घञ् ।
अपभ्रंशः । तालव्यशः । दन्त्योऽपीति केचित् । शब्दानुशासनेऽसंस्कृतः
शब्दोऽपशब्दः । निपातस्यानेकार्थत्वादपशब्दोऽसंस्कृतार्थे वर्तते ॥
शब्द-पुं,वाचक-पुं
शास्त्रे शब्दस्तु वाचकः ।
प्रकृतिप्रत्ययद्वारेणार्थस्य वाचको गौरादिः* साधुशब्दः संस्कृतः शास्त्रे
शब्द उच्यते । लोके तु संस्कृतोऽसंस्कृतश्च शब्द उच्यते । शब्द उक्तः ।
वचेर्ण्वुल् । वाचकः ॥
वाक्य-क्ली
तिङ्सुबन्तचयो वाक्यं
तिङ्सुबन्तचयः समुदायो वाक्यम् । ‘द्वन्द्वात् परो यः श्रूयते; लभतेऽसौ
प्रत्येकमभिसम्बन्धम्’ इति वचनादन्तशब्द उभयोरपि सम्बध्यते । उदाहरणं
तु– ‘ओदनं पचति’ । तिङ्ग्रहणं क्रियोपलक्षणम् । तेन ‘ग्रामं गतवान्’ इत्या-
* गौरित्येवमादिरित्यर्थः ।
;p{0116}
द्यपि वाक्यम् । यद्वा तिङन्तचयः सुबन्तचयश्च वाक्यम् । यथा– पचति च,
पठति च, धवश्च खदिरश्च ॥
वाक्य-क्ली,कारकान्वितक्रिया-स्त्री
क्रिया वा कारकान्विता ॥ २ ॥
वाक्यम् । यथा– ‘देवदत्तो ग्रामं गच्छति’ । वाक्यमिति । वचेः कर्मणि
‘ऋहलोर्ण्यत्’ (३. १. १२४) । ‘चजोः कुघिण्ण्यतोः’ (७. ३. ५२) इति
कुत्वम् ॥
श्रुति-स्त्री,वेद-पुं,आम्नाय-पुं,त्रयी-स्त्री
श्रुतिः स्त्री वेद आम्नायः
श्रुतित्रयं वेदे । श्रूयते धर्मादिरनयेति श्रुतिः । ‘श्रुयजीषिस्तुभ्यः करणे’
(वा. ३. ३. ९४) इति वक्तव्येन क्तिन् । विदन्ति धर्मादिकमनेनेति वेदः ।
विदेः करणे घञ् । आम्नाय इति । आङ्पूर्वो मनतिरुपदेशे । आम्नायते उपदि-
श्यते धर्मादिरनेनेति घञ् । ‘आतो युक् चिण्कृतोः’ (७. ३. ३३) इति युक् ॥
धर्म-पुं
त्रयीधर्मस्तु तद्विधिः ।
त्रयी वक्ष्यमाणा । तस्या यो विधिर्विधानं यज्ञादि सः त्रयीधर्मः ।
तदुक्तं–
“विधानमृग्यजुःसाम्नां त्रयीधर्मं विदुर्बुधाः”
इति । समासे गुणीभूतस्यापि त्रयीशब्दस्य वक्तुर्विवक्षावशात् तच्छब्देन परामर्शः ॥
ऋच्-स्त्री
सामन्-क्ली
यजुस्-क्ली
त्रयी-स्त्री
वेद-पुं
स्त्रियामृक् सामयजुषी इति वेदास्त्रयस्त्रयी ॥ ३ ॥
ऋक्त्रयं पृथक् पृथग् वेदे । ऋच्यन्ते देवा अनयेति ऋक् चान्ता ।
‘ऋच स्तुतौ’ । सम्पदादिक्विप् । सामन्निति । †‘सो अवसाने’ । ‘साति-
भ्यां मनिन्मनिणौ’ (उ. ४. १७४) इति मनिन् । यजुरिति । ‘यज देवपूजादौ’ ।
‘अर्तिपॄवपियजिधनितपिभ्यो नित्’ (उ. २. ११७) इत्युसिः । इतिरतिक्रान्त-
वाची । अयमर्थः– एते वेदास्त्रयस्त्रयीशब्देनोच्यन्ते । ‘सङ्ख्याया अवयवे
† इयमानुपूर्वी प्रसिद्धधातुपाठे न दृश्यते ।
;p{0117}
तयप्’ (५. २. ४२) । तस्य ‘द्वित्रिभ्यां तयस्यायज् वा’ (५. २. ४३)
इत्ययचि ‘टिड्ढाणञ्–’ (४. १. १५) आदिना ङीप् ॥
शिक्षा-स्त्री
कल्प-पुं
व्याकरण-क्ली
छन्दस्-क्ली
ज्योतिस्-क्ली
निरुक्त-क्ली
शिक्षेत्यादि श्रुतेरङ्गम्
वेदस्य शिक्षादिरङ्गम् । आदिना कल्पप्रभृतयः । तदुक्तं–
“शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां श्रुतिः ।
छन्दसां विचितिः षट् तैः षडङ्गो वेद उच्यते ॥”
आकारादीनां वर्णानां स्थानकालप्रयत्नप्रबोधिका ‘ऋटुरषाणां मूर्धा’ इत्यादिः
शिक्षा । ‘शिक्षि विद्योपादाने’ । ‘गुरोश्च हलः’ (३. ३. १०३) इत्यः । याग-
क्रियाणामुपदेशः कल्पः । साधुशब्दान्वाख्यानं व्याकरणम् ।
“वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ ।
धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥”
इति । निश्चयेनोक्तं निरुक्तमिति । ग्रहणादीनां गणनशास्त्रं ज्योतिःश्रुतिः । छन्दसां
पद्यानां[^1] विचितिश्छन्दोविचितिः ॥
ओङ्कार-पुं,प्रणव-पुं
ओङ्कारप्रणवौ समौ ।
ओङ्कारद्वय मोङ्कारे । अवति भूतानीति ओम् । ‘अवतेष्टिलोपश्च’ (उ.
१. १४७) इति मनिन् टिलोपश्च प्रत्ययस्य । ‘ज्वरत्वर–’ (६. ४. २०)
इत्यादिना वकारस्य तदुपधाया अकारस्य च ऊठ् । ‘सार्वधातुक–’ (७.
३. ८४) इत्यादिना गुणः । ततो ‘वर्णात् कारः’ (वा. ३. ३. १०८) इति
कारः । ओङ्कारः । प्रकृष्टो नवः स्तुतिः प्रणवः । ‘णु स्तुतौ’ । ‘ॠदोरप्’
(३. ३. ५७) । ‘उपसर्गादसमासे–’ (८. ४. १४) इत्यादिना णत्वम् ॥
इतिहास-पुं,पुरावृत्त-क्ली
इतिहासः पुरावृत्तम्
इतिहासद्वयं व्यासादिप्रणीते भारतादौ । इतिहशब्दः पारम्पर्योपदेशे-
ऽव्ययम् । इतिहास्तेऽस्मिन्नितिहासः । आस्तेरधिकरणे ‘हलश्च’ (३. ३. १२१)
इति घञ् । पुरावृत्तनिबन्धनप्रायत्वात् पुरावृत्तम् ॥
उदात्त-पुं
अनुदात्त-पुं
स्वरित-पुं
स्वर-पुं
उदात्ताद्यास्त्रयः स्वराः ॥ ४ ॥
‘नां शास्त्रं वि’ क. ख. घ. च. पाठः.
;p{0118}
उदात्ताद्यास्त्रयः स्वराः । आदिनानुदात्तस्वरितयोर्ग्रहणम् । तत्र ‘उच्चैरुदा-
त्तः’ (१. २. २९), ‘नीचैरनुदात्तः’ (१. २. ३०), ‘समाहारः स्वरितः’ (१.
२. ३१) । उच्चैरादीयत उच्चार्यत इत्युदात्तः । क्तः ॥
आन्वीक्षिकी-स्त्री,तर्कविद्या-स्त्री
दण्डनीति-स्त्री,अर्थशास्त्र-क्ली
आन्वीक्षिकीदण्डनीती तर्कविद्यार्थशास्त्रयोः ।
यथाक्रममान्वीक्षिकी दण्डनीतिस्तर्कशास्त्रार्थशास्त्रयोः । तर्कशास्त्रं न्याय-
वैशेषिकादि । आगमोक्तवस्तुतत्त्वानामनु पश्चादीक्षणमन्वीक्षा । तदस्य प्रयो-
जनमिति ठक् । आन्वीक्षिकी । दीर्घादिः । अर्थाः भूहिरण्यादयः । तेषु
प्रधानमर्थो भूमिः । इतरेषां तद्योनित्वात् । तच्च चाणक्यादिप्रणीतं दण्डनी-
तिरुच्यते । द्विवचनान्तत्वाद् दीर्घत्वम् । प्रकृत्या ह्रस्वो नीतिशब्दः । सामा-
दीनां चतुष्क उपायो दण्डः । तस्य नीतिः प्रणयनं दण्डनीतिः । प्रायोवृत्त्या
नीतेर्दण्डेन व्यपदेशः प्रजादोषबाहुल्येन प्रायशो दण्डस्य प्रणयनाद् । दण्डनी-
त्यर्थं शास्त्रं दण्डनीतिः ॥
आख्यायिका-स्त्री
आख्यायिकोपलब्धार्था
उपलब्धः केनाप्यर्थो यस्याः सा सत्यार्थाख्यायिका । ख्यातेर्ण्वुल् ।
तदुक्तं–
“कन्यापहारसङ्गरसमागमाभ्युदयभूषितं यस्याम् ।
नायकचरितं ब्रूते नायक एवास्य वानुचरः ॥
वक्त्रापरवक्त्रवती सोच्छ्वासा संस्कृतेन गद्येन ।
साख्यायिकेति कथिता माधविकाहर्षचरितादिः ॥”
पुराण-क्ली
पुराणं पञ्चलक्षणम् ॥ ५ ॥
पुराणद्वयं व्यासादिप्रणीत मत्स्यपुराणादौ । पुरा पूर्वस्मिन् भूतमिति
पुराणं निपातितम् । पञ्च लक्षणान्यस्येति पञ्चलक्षणम् । तथाहि–
“सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चेति पुराणं पञ्चलक्षणम् ॥”
प्रबन्धकल्पना-स्त्री,कथा-स्त्री
प्रबन्धकल्पना कथा
;p{0119}
प्रबन्धकल्पना बह्वनृता स्तोकसत्या कथा । ‘कथ वाक्यप्रबन्धे’ । चौरा-
दिणिच् । ‘चिन्तिपूजिकथिकुम्बिचर्चश्च’ (३. ३. १०५) इत्यङ् । तथा च–
“पर्यायेण बहूनां यत्र प्रतियोगिनां कथा कुशलैः ।
क्रियते शूद्रकवधवन्मनीषिभिः[^1] परिकथा सा तु ॥
ग्रन्थान्तरप्रसिद्धं यस्यामितिवृत्तमुच्यते विबुधैः ।
मध्यादुपान्ततो वा सा खण्डकथा तु पार्थमित्यादिः (?) ॥
यत्राश्रित्य कथान्तरमतिप्रसिद्धं निबध्यते कविभिः ।
चरितं विचित्रमन्यत् सा च कथा चित्रलेखादिः ॥
लक्ष्यान्वयाद्भुतार्था पिशाचभाषामयी महाविषया ।
नरवाहनदत्तादेश्चरितमिव बृहत्कथा भवति ॥
याख्यायिकेव साङ्का सोच्छ्वासा दिव्यगद्यपद्यमयी ।
सा दमयन्तीवासवदत्तादिरिहोच्यते चम्पूः ॥”
इति । कोहलाचार्यः पुनरेवमाह–
“प्रबन्धकल्पनायां प्राक् सत्यां सुज्ञाः कथां विदुः ।
परम्पराश्रयो यस्यां सा मताख्यायिका क्वचित् ॥”
इति ॥
प्रवह्लिका-स्त्री,प्रहेलिका-स्त्री
प्रवल्हिका प्रहेलिका ।
प्रवल्हिकाद्वयं प्रहेलिकायाम् । तथा च विदग्धमुखमण्डने–
“एकीकृत्य कमप्यर्थं स्वरूपार्थस्य गोपनात् ।
यत्र बाह्यान्तरावर्थौ कथ्येते सा प्रहेलिका ॥
तरुण्यालिङ्गितः कण्ठे नितम्बस्थलमाश्रितः ।
गुरूणां सन्निधानेऽपि कः कूजति मुहुर्मुहुः ॥”
‘ज्जिगीषुभिः’ ख. ङ. छ. पाठः.
;p{0120}
–पानीयकुम्भः । ‘बर्ह बल्ह परिभाषणहिंसादानेषु’ । ‘क्वुन् शिल्पिसंज्ञयोरपूर्व-
स्यापि’ (उ. २. ३५) इति क्वुन् । प्रवल्हिका । ‘हिल भावकरणे’ । ण्वुल् ।
प्रहेलिका ॥
स्मृति-स्त्री,धर्मसंहिता-स्त्री
स्मृतिस्तु धर्मसंहिता
स्मृतिद्वयं मन्वादिप्रणीतधर्मशास्त्रे । महर्षिभिर्वेदार्थस्मरणं स्मृतिः । तद्यो-
गाद् ग्रन्थोऽपि स्मृतिः । क्तिन् । धर्मस्य संहिता शास्त्रं धर्मसंहिता ॥
समाहृति-स्त्री,सङ्ग्रह-पुं
समाहृतिस्तु संग्रहः ॥ ६ ॥
समाहृतिद्वयं नानास्थानस्थितानामेकत्र करणे । हृञः क्तिन् । समा-
हृतिः । सङ्ग्रह इति । ‘ग्रहवृदृनिश्चिगमश्च’ (३. ३. ५८) इत्यप् । तदुक्तं–
“विस्तरेणोपदिष्टानामर्थानां सूत्रभाष्ययोः ।
निबन्धो यः समासेन सङ्ग्रहं तं विदुर्बुधाः ॥”
समस्या-स्त्री,समासार्था-स्त्री
समस्या तु समस्यार्था
समस्याद्वयं श्लोकस्य पादैकेन द्विकत्रिकेण वा यत् पूरणं, तत्र ।
तद्यथा–
“मुमूर्षोः किं तवाद्यापि चव्यचित्रकनागरैः[^1] ।
स्मर नारायणं येन त्रेतायां रावणो हतः ॥”
इत्यादि । समस्येति । ‘असु क्षेपणे’ । ‘ऋहलोर्ण्यत्’ (३. १. १२४) । संज्ञा-
पूर्वकत्वान्न वृद्धिः । समस्योऽर्थो यस्याः सा समस्यार्था । क्वचित् समासार्थेति
पाठः । तदा च कर्मणि ‘अकर्तरि च कारके संज्ञायाम्’ (३. ३. १९) इति
घञ् ॥
किंवदन्ती-स्त्री,जनश्रुति-स्त्री
किंवदन्ती जनश्रुतिः ।
‘वर्यचि’ क. ग. घ. च., ‘किं विचि’ ख. पाठः.
;p{0121}
किंवदन्तीद्वयमसत्ये सत्ये वा लोकापवादे । को विवादः किंवदन्ती ।
किंपूर्वाद् वदेः ‘तॄभूवसिवहिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च’ (उ. ३.
१२८) इति झच् । तस्य च ‘झोऽन्तः’ (७. १. ३) इत्यन्तादेशः । गौरादि-
ङीष् । जनेभ्यः श्रुतिः जनश्रुतिः । क्तिन् ॥
वार्ता-स्त्री,प्रवृत्ति-स्त्री,वृत्तान्त-पुं,उदन्त-पुं
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्याद्
वार्ताचतुष्कं वार्तायाम् । वार्ता पृषोदरादिः । प्रमाणवर्तनं प्रवृत्तिः ।
क्तिन् । वृत्तोऽनुवर्तनीयोऽन्तः समाप्तिरस्येति वृत्तान्तः । उद्गतोऽन्तोऽस्येत्युदन्तः ॥
आह्वय-पुं,आख्या-स्त्री,आह्वा-स्त्री,अभिधान-क्ली,नामधेय-क्ली,नामन्-क्ली
अथाह्वयः ॥ ७ ॥
आख्याह्वे अभिधानं च नामधेयं च नाम च ।
आह्वयषट्कं नामनि । आहूयतेऽनेनेत्याह्वयः । ‘ह्वेञ् स्पर्धायां शब्दे च’ ।
‘पुंसि संज्ञायां घः प्रायेण’ (३. ३. ११८) इति घः । आख्या । ‘आतश्चोप-
सर्गे’ (३. ३. १०६) इत्यङ् । आह्वेति । ‘कविधौ सर्वत्र प्रसारणिभ्यो डो
वक्तव्यः’ (वा. ३. २. ३) । अभिधानमिति । करणे ल्युट् । भागधेयवन्नामधेयम् ।
व्योमवन्नाम ॥
हूति-स्त्री,आकारणा-स्त्री,आह्वान-क्ली
हूतिराकारणाह्वानं
हूतित्रयं हकार[^1] इति ख्याते । हूतिरिति । ह्वेञः क्तिन् सम्प्रसारणम् ।
‘हलः’ (६. ४. २) इति दीर्घत्वम् । आकारयतिराह्वाने वर्तते । तथा च माघे–
“प्रहितः प्रधनाय माधवानहमाकारयितुं महीभुजा”
इति । आकारणेति । कृञो ण्यन्ताद् ‘ण्यासश्रन्थो युच्’ (३. ३. १०७) ॥
संहूति-स्त्री
संहूतिर्बहुभिः कृता ॥ ८ ॥
‘थकका’ ङ. छ., ‘हकका’ ख. पाठः.
;p{0122}
विवाद-पुं,व्यवहार-पुं
विवादो व्यवहारः स्याद्
विवादद्वय मृणादानादिन्याये । उभयत्र घञ् ।
“विर्नानार्थेऽव सन्देहे हरणं हार उच्यते ।
नानासन्देहहरणाद् व्यवहार इति स्मृतः ॥”
इति कात्यायनः ॥
उपन्यास-पुं,वाङ्मुख-क्ली
उपन्यासस्तु वाङ्मुखम् ।
उपन्यासद्वयं वचनोपक्रमे । ‘असु क्षेपणे’ । घञ् । उपन्यासः । वाचो
मुखमुपक्रमः वाङ्मुखम् ॥
उपोद्घात-पुं,उदाहार-पुं
उपोद्घात उदाहारः
उपोद्घातद्वयमुदाहारे प्रकृतस्योपपादके दृष्टान्तादौ । द्वावपि घञन्तौ ॥
शपन-क्ली,शपथ-पुं
शपनं शपथः पुमान् ॥ ९ ॥
“अनृतं वदन् घोराणि नरकाण्येव यास्यसि”
‘शप आक्रोशे’ । ल्युट् । शपनम् । ‘शीङ्शपिरुगमिवञ्चिजीवि*नदिप्राणिभ्यो-
ऽथः’ (उ. ३. ११३) ॥
प्रश्न-पुं,अनुयोग-पुं,पृच्छा-स्त्री
प्रश्नोऽनुयोगः पृच्छा च
प्रश्नत्रयं पृच्छायाम्[^1] । प्रश्न इति । ‘प्रच्छ ज्ञीप्सायाम्’ । ‘यजयाचयत-
विच्छप्रच्छरक्षो नङ्’ (३. ३. ९०) । ‘च्छ्वोः शूडनुनासिके च’ (६. ४. १९)
इति छस्य शकारः । ‘प्रश्ने चासनकाले’ (३. २. ११७) इति निपातनाद्
‘ग्रहिज्या’दिना न सम्प्रसारणम् । पृच्छेति । भिदादित्वादङ् ॥
‘प्रश्ने । प्र’ घ. च. पाठः.
* ‘जीविप्राणिभ्योऽथः’ इति मुद्रितोणादिपाठः ।
;p{0123}
प्रतिवाक्य-क्ली,उत्तर-क्ली
प्रतिवाक्योत्तरे समे ।
प्रतिवाक्यद्वय मुत्तरे । पृष्टस्य वाक्यस्य प्रतिवचनं प्रतिवाक्यम् । प्रादि-
समासः । तरतेः ‘ॠदोरप्’ (३. ३. ५७) । उत्तरम् ॥
मिथ्याभियोग-पुं,अभ्याख्यान-क्ली
मिथ्याभियोगोऽभ्याख्यानम्
मिथ्याभियोगद्वयं शतं मे धारयतीत्याद्यभियोगे । मिथ्याभियोग इति
कर्मधारयः । अभ्याख्यानामिति ल्युट् ॥
मिथ्याभिशंसन-क्ली,अभिशाप-पुं
अथ मिथ्याभिशंसनम् ॥ १० ॥
अभिशापः
मिथ्याभिशंसनद्वयं सुवर्णस्तेयादिवाच्यत्वे[^1] । शपेर्घञ् । अभिशापः ॥
प्रणाद-पुं
प्रणादस्तु शब्दः स्यादनुरागजः ।
अनुरागजः प्रीतिजनितो मुखवाद्यादिः प्रणादः । नदेर्घञि ‘उप-
सर्गाद्–’ (८. ४. १४) इत्यादिना णत्वम् ॥
यशस्-क्ली,कीर्ति-स्त्री,समज्ञा-स्त्री
यशः कीर्तिः समज्या च
यशस्त्रिकं कीर्तौ । ‘अशू व्याप्तौ’ । †‘अशेर्युट् च’ (उ. ४. १९१) इत्य-
सुन् युडागमश्च धातोः । यशः । ‘ऊतियूतिजूतिसातिहेतिकीर्तयश्च’ (३. ३. ९७)
इति निपातनात् कीर्तिः । समज्येति । ‘संज्ञायां समज–’ (३. ३. ९९)
इत्यादिना क्यप् । ‘घञपोः प्रतिषेधे क्यप उपसङ्ख्यानम्’ (वा. २. ४. ५६)
इति वचनाद् ‘अजेर्व्यघञपोः’ (२. ४. ५६) इत्यजेर्वीभावो न भवति । ‘समैः ।
सर्वैः ज्ञायत’ इति घञ् । ‘घञर्थे कविधानं कर्तव्यम्’ (वा. ३. ३. ५८) इति
कः । “समज्ञा” इति पुरुषोत्तमः । ‘प्रख्यातो विश्रुतः समज्ञाते’ इति रत्नकोशे ।
समाङ्पूर्वो जानातिः ख्यातौ । ततोऽङ्[^2] । समाज्ञेत्यन्ये ॥
स्तव-पुं,स्तोत्र-क्ली,स्तुति-स्त्री,नुति-स्त्री
स्तवः स्तोत्रं नुतिः स्तुतिः ॥ ११ ॥
‘र्थे’ ङ. छ. पाठः.
‘तो नङ् ।’ ङ. छ. पाठः.
† ‘अशेर्देवने युट् च’ इति मुद्रितोणादिपाठः ।
;p{0124}
स्तवचतुष्कं स्तुतौ । ‘ॠदोरप्’ (३. ३. ५७) । स्तवः । स्तोत्रमिति ।
‘दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे’ (३. २. १८२) इति[^1] करणे
ष्ट्रन् । ‘णु स्तवने’ । बाहुलकः करणे क्तिन् । नुतिः । ‘श्रुयुजीविस्तुभ्यः करणे’
(वा. ३. ३. ९५) इति क्तिन् । स्तुतिः ॥
आम्रेडित-क्ली
आम्रेडितं द्विस्त्रिरुक्तम्
शोकादिना ससम्भ्रमं द्विस्त्रिर्वाभिधानमाम्रेडितम् । ‘मेडृ म्रेडृ म्लेडृ
उन्मादे’ । भावे क्तः ॥
उच्चैर्घुष्ट-क्ली,घोषणा-स्त्री
उच्चैर्घुष्टं तु घोषणा ।
उच्चैर्घुष्टद्वय मुच्चैःशब्दने । उच्चैरव्ययम्[^2] । घुष्टमिति । ‘घुषिर् अवि-
शब्दने[^3]’ । चौरादिकः[^4] । ‘घुषिरविशब्दने’ (७. २. २३) इतीडभावः । ततः
कर्मधारयः । घोषणेति । युच् ॥
काकु-स्त्री
काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः ॥ १२ ॥
शब्दस्य शोकभीत्यादिना[^5] यो विकारो नीचत्वादिः, सा काकुः । आ-
दिना कामलाभयोर्ग्रहणम् । कानं काः[^6] शब्दः कुः कुत्सितो यत्र सा काकुः ॥
अवर्ण-पुं,आक्षेप-पुं,निर्वाद-पुं,परीवाद-पुं,अपवाद-पुं,उपक्रोश-पुं,जुगुप्सा-स्त्री,कुत्सा-स्त्री,निन्दा-स्त्री,गर्हण-क्ली
अवर्णाक्षेपनिर्वादपरीवादापवादवत् ।
उपक्रोशो जुगुप्सा च कुत्सा निन्दा च गर्हणे ॥ १३ ॥
अवर्णदशकं निन्दायाम् । यथा अवर्णादयो निन्दार्थाः, तथा उपक्रोशा-
दयोऽपीति वतेरर्थः । वर्णः स्तुतिः । विपरीतार्थे नञ् । अवर्णः । ‘क्षिप प्रेरणे’ ।
घञ् । क्षेपः । परीवाद इति । ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ (६. ३. १२२)
इति वा दीर्घः । क्रोशेर्घञ् । उपक्रोशः । जुगुप्सेति । ‘गुप गोपनकुत्सनयोः’ ।
‘गुपादिसूत्रेण सन्’ । ‘अ प्रत्ययात्’ (३. ३. १०२) इत्यकारप्रत्ययः । टाप् ।
‘ति ष्ट्र’ ङ. छ. पाठः.
‘रित्यव्य’ ख. पाठः.
‘न’ क. ख. पाठः.
‘दिः । घु’ घ. च. पाठः.
‘ना ध्वनिना यो’ ङ. छ. पाठः.
‘काश’ ख. पाठः.
;p{0125}
कुत्सेति । ‘कुत्स आक्षेपणे[^1]’ । भावे भिदादित्वादङ् । निन्देति ‘णिदि कुत्सा-
याम्’ । ‘गुरोश्च हलः’ (३. ३. १०३) इत्यः । ‘गर्ह गल्ह कुत्सायाम्’ ।
नपुंसके भावे ल्युट् । गर्हणम् ॥
पारुष्य-क्ली,अतिवाद-पुं
पारुष्यमतिवादः स्याद्
पारुष्यद्वय मप्रियवचने । अप्रियं वचः परुषम् । तस्य भावः पारुष्यम् ।
वदेर्घञ् । अतिवादः ॥
भर्त्सन-क्ली,अपकारगिर्-स्त्री
भर्त्सनं त्वपकारधीः ।
चोरस्त्वमसि[^2], घातयिष्यामीति अन्यापकारवचनं भयजनकं भर्त्सनम् ।
‘भर्त्स तर्ज सन्तर्जने’ । करणे ल्युट् ॥
परिभाषण-क्ली
यः सनिन्द उपालम्भस्तत्र स्यात् परिभाषणम् ॥ १४ ॥
दुर्वाद उपालम्भः । स च निन्दापूर्वकः परिभाषणम् । तच्च गुणाविष्कर-
णपूर्वकं निन्दापूर्वकं च । आद्यं यथा– ‘महाकुलजस्य भवतः किमुचितमि-
दम्’ । द्वितीयं यथा– ‘बन्धकीसुतस्य[^3] भवत उचितमेवेदम्’ इति । तत्र सनिन्द
उपलम्भः परिभाषणम् । भावे ल्युट् । तथा च भागुरिः–
“निन्दापूर्व उपालम्भः परिभाषणमुच्यते” ॥
आक्षारण-स्त्रीक्ली
तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति ।
स्त्रीनिमित्तं पुन्निमित्तं वा मैथुनं प्रति आक्रोश उद्घोषणा । स आक्षारणा ।
‘क्षर सञ्चलने’ । प्रयोजकण्यन्ताद् युच् ॥
आभाषण-क्ली,आलाप-पुं
स्यादाभाषणमालापः
आभाषणद्वयं गमनागमनादिसमये प्रियवचनभाषणे । आभाषणमिति
भावे ल्युट् । आलापादयोऽपलापान्ताः परिदेवनबहिर्घञन्ताः ॥
‘अवक्षे’ क. ख. ङ. छ. पाठः.
‘मसीति’ ङ. छ., ‘मिति घा’ घ. छ. पाठः.
‘वर्धका’ क. ख. ङ. छ. पाठः.
;p{0126}
प्रलाप-पुं
प्रलापोऽनर्थकं वचः ॥ १५ ॥
प्रयोजनशून्य मुन्मत्तादिवचनं प्रलापः ॥
अनुलाप-पुं,मुहुर्भाषा-स्त्री
अनुलापो मुहुर्भाषा
मुहुः क्षणं क्षणं भाषा तु अनुलापः ॥
विलाप-पुं,परिदेवन-क्ली
विलापः परिदेवनम् ।
विलापद्वयं शोकार्तवाक्ये । परिदेवनमिति । ‘दिवु परिदेवने’ । चु-
रादिः‡ । भावे ल्युट् ॥
विप्रलाप-पुं,विरोधोक्ति-स्त्री
विप्रलापो विरोधोक्तिः
विप्रलापद्वय मन्योन्यविवादवचने । विरुद्धप्रलापो विप्रलापः । उदाहरणं
चात्र ममैव श्लोकः–
“एकः[^1] स(र)न्मधुसरोजमवैति वक्त्रमन्यः सुधाकिरणबिम्बमदो मृगाक्ष्याः ।
यूनोर्मुहुर्विवदतोर्वदने बभूवुः[^2] सिद्धान्तवन्मधुपराजिगतागतानि ।”
संलाप-पुं
सँल्लापो भाषणं मिथः ॥ १६ ॥
मिथोऽन्योन्यं प्रीतिभाषणं सँल्लापः । यस्तु आलापः स ए(व?) केनापि
क्रियते, इदं तु परस्परभाषण एव *परमिति विशेषः ॥
सुप्रलाप-पुं,सुवचन-क्ली
सुप्रलापः सुवचनम्
अर्थग्रन्थपरिशुद्धः प्रलापः सुप्रलापः । तत् सुवचनम् । ‘वच परिभा-
षणे’ । ल्युट् ॥
अपलाप-पुं,निह्नव-पुं
अपलापस्तु निह्नवः ।
‘अर्थवन्म’ ङ. पाठः.
‘हूनि सि’ घ. च. पाठः.
‡ एकोऽर्दनेऽन्यः परिकूजन इति धातुद्वयमेव चुरादावाह देवः ।
* ‘परमिति’ इत्यस्य स्थाने ‘इति परं’ इति पाठः स्यात् ।
;p{0127}
अपलापद्वयं येन वचनेन तन्निह्नूयते तत्र । तद्यथा– धारयन्नेव न धारया-
मीति । ‘ह्नुङ् अपनयने’ । ‘ॠदोरप्’ (३. ३. ५७) ॥
सन्देशवाच्-स्त्री,वाचिक-क्ली
सन्देशवाम् वाचिकं स्याद्
सन्देशवाग्द्वयं सन्देशवचने । सन्दिश्यत इति सन्देशः । कर्मणि घञ् ।
तस्य वाक् । यया सन्दिष्टेनान्योऽभिधीयते, सा सन्देशवाक् । वाचिकमिति ।
‘वाचो व्याहृतार्थायाम्’ (५. ४. ३५) इति स्वार्थिकष्ठक् । तस्य इकादेशः ॥
वाग्भेदास्तु त्रिषूत्तरे ॥ १७ ॥
इत उत्तरे वक्ष्यमाणा उषत्यादयः सम्यगन्ता वाग्विशेषास्त्रिषु । तद्यथा–
रुशती-स्त्री
उषती वागकल्याणी
उषती वाक् । उषन् व्याहारः । उषद् वचः । अकल्याणी निन्दार्था
वागुषती । तद्यथा– ‘ब्राह्मणो हन्तव्यः’ । ‘उष दाहे’ । शतृ । उषती ।
उषत्यादेस्त्रिलिङ्गत्वादेव कामचारात् स्त्रीत्वमुक्तम् ॥
कल्या-स्त्री
स्यात् कल्या तु शुभात्मिका ।
शुभात्मिका शुभस्वभावा वाक् कल्या । यथा– ‘दीर्घायुर्भव! जीव’
इत्यादि । प्रत्यूषे कल्यमुक्तम् । टापा कल्या ॥
अत्यर्थमधुर-त्रि,सान्त्व-त्रि
अत्यर्थमधुरं सान्त्वं
अत्यर्थमतिशयेन मधुरं वाक्यं सान्त्वम् । ‘सान्त्व सामप्रयोगे’ ।
चुरादिः पचाद्यच् ।
“दिष्ट्या रमसे सामनि परमे वचसां त्वम् ।
सुजनो हि वदति मित्रं परमेव च सान्त्वम् ॥”
इति शिवभद्रे दन्त्ययमकम् ॥
सङ्गत-त्रि,हृदयङ्गम-त्रि
सङ्गतं हृदयङ्गमम् ॥ १८ ॥
युक्तियुक्ते वचसि सङ्गतद्वयम् । गमेः ‘नपुंसके भावे क्तः’ (३. ३.
११४) । सङ्गतम् । हृदयङ्गममिति । ‘गमश्च’ (३. २. ४७) इति खश् । ‘खि-
त्यनव्ययस्य’ (६. ३. ६३) इति मुम् ॥
;p{0128}
निष्ठुर-त्रि,परुष-त्रि
निष्ठुरं परुषं
निष्ठुरद्वयं कर्कशवाक्ये । निपूर्वात् तिष्ठतेः ‘मद्गुरादयश्च’ (उ. १. ४३)
इति कुरच् । कित्त्वाद् ‘आतो लोप–’ (६. ४. ६४) इत्याकारलोपः ।
‘उपसर्गाद्–’ (८. ३. ६५) इत्यादिना षत्वम् । ‘पॄ पालनपूरणयोः’ । §‘न-
हिकलिहनिपॄलस्यर्तिभ्य उषच्’ (उ. ४. ७७) इत्युषच् । परुषं मूर्धन्यषम् ॥
ग्राम्य-त्रि,अश्लील-त्रि
ग्राम्यमश्लीलं
ग्राम्यद्वयं भण्डवचने । हालिकशाकटिकप्रधानत्वाद् ग्रामस्येति । ग्रामे
भवं ग्राम्यम् । ‘ग्रामाद् यखञौ’ (४. २. १४) इति भावे यः । अश्लीलमिति ।
श्रीः चारुता । नञा अश्रीः । आकृतिगणत्वात् सिध्मादिलच् । ‘कपिलकादीनां
†छन्दस्युपसङ्ख्यानम्’ (वा. ८. २. १८) इति लत्वम् ॥
सूनृत-त्रि
सूनृतं प्रिये ।
सत्ये
इन्द्रो भवानिति प्रियं, न सत्यम् । काणो भवानिति सत्यं, न प्रियम् ।
यत् पुनः प्रियं च सत्यं, तत् सूनृतम् । सुष्ठु नृत्यन्त्यनेनेति सूनृतम् । मूलवि-
भुजादित्वात् कः । ‘अन्येषामपि–’ (६. ३. १३७) इति दीर्घः । तथा च
वासवदत्तायां विरुद्धालङ्कारे दन्त्यश्लेषः– ‘अपि ते सखि! वल्लभोऽसूनृतं दध-
दपि सूनृतभाषी’ । असून् प्राणान् ऋतं सत्यं दधदपीत्यर्थः ॥
सङ्कुल-त्रि,क्लिष्ट-त्रि,परस्परपराहत-त्रि
अथ सङ्कुलक्लिष्टे परस्परपराहते ॥ १९ ॥
यावज्जीवमहं[^1] मौनीत्यादिवाक्ये परस्परविरुद्धे सङ्कुलद्वयम् । ‘कुल
संस्त्याने’ । कः । ‘कपिसङ्कुलभीमगुहम्’ इत्यादिभट्टिभाषासमावेशः ।
‘वं मौ’ क., ‘वनं मौ’ च. पाठः.
§ ‘पॄनहिकलिभ्य उषच्’ इति मुद्रितोणादिपाठः ।
† ‘संज्ञाच्छन्दसोर्वेति वाच्यम्’ इति मुद्रितवार्त्तिकपाठः ।
;p{0129}
क्लिष्टमिति । ‘यस्य विभाषा’ (७. २. १५) इडभावः । सरस्वतीकण्ठाभरणे तु
क्लिष्टलक्षणं यथा–
“दूरे यस्यार्थसंवित्तिः क्लिष्टं नेष्टं हि तत् सताम्”
यथा–
“विजितात्मभवद्वेषिगुरुपादहतो जनः ।
हिमापहामित्रधरैर्याप्तं व्योमाभिनन्दति ॥”
अस्यार्थः– विना गरुत्मता जित इन्द्रः । तस्यात्मभवोऽर्जुनः । तद्द्वेषी कर्णः ।
तस्य गुरुः सूर्यः । तस्य पादै रश्मिभिरभिहतो लोकः, आकाशमभिनन्दति ।
कीदृशम् । हिमापहो वह्निः । तस्यामित्रं जलम् । तद् धारयन्ति ये मेघाः,
तैर्व्याप्तमिति ॥
लुप्तवर्णपद-त्रि,ग्रस्त-त्रि
लुप्तवर्णपदं ग्रस्तं
अशक्त्या लुप्तवर्णं लुप्तपदं च यद् वचः असम्पूर्णमिति यावत्, तद्
ग्रस्तम् । ‘ग्रसु ग्लसु अदने’ । क्तः ॥
निरस्त-त्रि,त्वरितोदित-त्रि
निरस्तं त्वरितोदितम् ।
त्वरयोदितं वाक्यं निरस्तम् । ‘असु क्षेपणे’ । क्तः ॥
अम्बूकृत-त्रि,सनिष्ठीव-त्रि
अम्बूकृतं सनिष्ठेवम्
सनिष्ठेवं श्लेष्मकणसहितं वाक्यमम्बूकृतम् । अम्बुशब्द उपचारादम्बु-
युक्ते । ततश्च्वौ कृते ‘च्वौ च’ (७. ४. २६) इति दीर्घः । पृषोदरादिदीर्घत्वे
सनिष्ठीवमित्यपि केचित् ॥
अबद्ध-त्रि,अनर्थक-त्रि
अबद्धं स्यादनर्थकम् ॥ २० ॥
अबद्धद्वयं समुदायार्थशून्ये वचसि । यथा–
“जरद्गवः कम्बलपादुकाभ्यां द्वारि स्थितो गायति मङ्गलानि[^1] ।
तं ब्राह्मणी पृच्छति पुत्रकामा राजन्! रुमायां[^2] लशुनस्य कोऽर्घः ॥”
‘द्रकाणि ।’ घ. च. पाठः.
‘लु’ ख. छ. पाठः.
;p{0130}
इत्यत्र समुदायेनैकोऽर्थो नास्ति । अबद्धमिति । ‘बध बन्धने’ । क्तः । नञ्समासः ।
अविद्यमानः समुदायार्थोऽस्येत्यनर्थकम् । ‘नञोऽस्त्यर्थानाम्–’ (वा. २. २.
२४) इति समासः । ‘अभावे नञ’ इति उरःप्रभृतिपाठान्नित्यं कप् समा-
सान्तः ॥
अनक्षर-त्रि,अवाच्य-त्रि
अनक्षरमवाच्यं स्याद्
अनक्षरद्वयं दुर्वचने गाव्यादौ । ‘अक्षरं कुत्सितं नञा’ इत्यनक्षरम् ।
निपातस्यानेकार्थत्वान्नञो निन्दार्थत्वम् । अवाच्यमिति । ‘वचोऽशब्दसंज्ञायाम्’
(७. ३. ६७) इति न कुत्वम् ॥
आहत-त्रि
आहतं तु मृषार्थकम् ।
मृषार्थक मत्यन्ताभूतार्थं खपुष्पादिपदम् आहतम् । हन्तेः ‘नपुंसके
भावे क्तः’ (३. ३. ११४) ॥
म्लिष्ट-त्रि,अविस्पष्ट-त्रि
अथ म्लिष्टमविस्पष्टं
म्लिष्टद्वय मव्यक्तवचने । ‘म्लेच्छ अन्यक्ते शब्दे’ । म्लेच्छेः क्तप्रत्ययेन
‘क्षुब्धस्वान्तध्वान्तम्लिष्ट–’ (७. २. १८) इत्यादिना म्लिष्टं निपातितम् । न
विस्पष्टम् अविस्पष्टम् ॥
वितथ-त्रि,अनृत-त्रि
वितथं त्वनृतं वचः ॥ २१ ॥
न ऋतम् अनृतम् । तद् वचो वितथम् ॥
सत्य-क्ली,तथ्य-क्ली,ऋत-क्ली,सम्यञ्च्-क्ली
सत्यं तथ्यमृतं सम्यग्
सत्यचतुष्कं सत्यवचने । सत्सु साधु सत्यम् । दिगादित्वाद् यत् । तथा
साधु तेन प्रकारेण साधु तथ्यम् । ‘तत्र साधुः’ (४. ४. ९८) इति यत् ।
ऋतमिति । ‘ऋ गतौ’ । क्तः । अर्थेन सह समञ्चति सङ्गच्छत इति सम्यक् ।
‘अञ्चु गतिपूजनयोः’ । ‘ऋत्विगा’दिना क्विन् । ‘समः समि’ (६. ३. ९३)
इति सम्यादेशः । भसंज्ञकस्य ‘अचः’ (६. ४. १३८) इत्यकारलोपः ॥
;p{0131}
सत्य-त्रि,तथ्य-त्रि,ऋत-त्रि,सम्यञ्च्-त्रि
सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति ।
अमूनि त्रिषु तद्वति ।
अमूनि सत्यादीनि तद्वति त्रिषु[^1] । यथा– सत्या नारी । सत्यो ब्राह्मणः ।
सत्यं जलम् । पुंसि सम्यक् सम्यञ्चावित्यादि । स्त्रियाम् ‘अञ्चतेश्चोपसङ्ख्यानम्’
(वा. ४. १. ६) इति ङीप् । समीची । अनेन च ‘वाग्भेदास्तु त्रिषूत्तरे’ इत्य-
स्यावधिर्दर्शितः ॥
शब्द-पुं,निनाद-पुं,निनद-पुं,ध्वनि-पुं,ध्वान-पुं,रव-पुं,स्वन-पुं,स्वान-पुं,निर्घोष-पुं,निर्ह्राद-पुं,नाद-पुं,निस्वान-पुं,निस्वन-पुं,आरव-पुं,आराव-पुं,संराव-पुं,विराव-पुं
शब्दे निनादनिनदध्वनिध्वानरवस्वनाः ॥ २२ ॥
स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः ।
आरवारावसंरावविरावाः
शब्दादयः सप्तदश शब्दे । शब्द उक्तः । निनादनिनदाविति । ‘णद अव्यक्ते
शब्दे’ । ‘स्वनहसोर्वा’ (३. ३. ६२) इति वर्तमाने ‘नौ गदनदपठस्वनः’ (३.
३. ६४) इति विभाषा घञपौ । †‘खनिकन्यङ्यसिवसिध्वनिपनिसिनिग्रन्थिचरि-
भ्यश्च’ (उ. ४. १४२) इति इः । ध्वनिः । ‘ध्वन शब्दे’ । घञ् । ध्वानः ।
रौतेः ‘ॠदोरप्’ (३. ३. ५७) । रवः । स्वनस्वानाविति । ‘स्वन शब्दे’ ।
‘स्वनहसोर्वा’ इत्यब्घञौ । ‘घुष घुष्टौ’ । घञ् । निर्घोषः । ‘ह्राद अव्यक्ते शब्दे’ ।
‘अकर्तरि च कारके संज्ञायाम्’ (३. ३. १९) इति घञ् । निर्ह्रादः । घञि नादः ।
निस्वाननिस्वनौ निनादनिनदवत् । निग्रहणमुपसर्गनियमार्थम् । आरवारावयोः
‘विभाषाङि रुप्लुवोः’ (३. ३. ५०) इत्यब्घञौ । संरावविरावयोः ‘उपसर्गे रुवः’
(३. ३. २२) इति घञ् ॥
मर्मर-पुं
अथ मर्मरः ॥ २३ ॥
स्वनिते वस्त्रपर्णानां
वस्त्रपर्णयोर्ध्वनौ मर्मरः । ‘मृङ् प्राणत्यागे’ । ‘कृदरादयश्च’ (उ. ५.
४१) इत्यरन्प्रत्ययो मुमागमश्च ॥
‘षु । स’ घ. च. छ. पाठः.
† ‘खनिकष्यज्यसिवसिवनिसनिध्वनिग्र–’ इति मुद्रितोणादिपाठः ।
;p{0132}
शिञ्जित-क्ली,निक्वाण-पुं,निक्वण-पुं,क्वाण-पुं,क्वण-पुं,क्वणन-क्ली
भूषणानां तु शिञ्जितम् ।
नूपुरादिभूषणानां ध्वनौ शिञ्जितम् । ‘शिजि अव्यक्ते शब्दे’ । ताल-
व्यादिः । कर्मणि क्तः । ‘गुरोश्च हलः’ (३. ३. १०३) इत्यप्रत्ययेन शिञ्जा
शब्दोऽपि ॥
निक्वाण-पुं,निक्वण-पुं,क्वाण-पुं,क्वण-पुं,क्वणन-क्ली
निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि ॥ २४ ॥
निक्वाणपञ्चकं वीणाया अन्यस्यापि क्वणने वर्तते । निक्वाणनिक्वणयोः ‘नौ
गदनद–’ (३. ३. ६४) इत्यतो नावित्यनुवर्तमाने ‘क्वणो वीणायां च’ (३.
३. ६५) इत्यप् । पक्षे घञ् । क्वाणक्वणयोः ‘व्यधजपोरनुपसर्गे’ (३. ३. ६१)
इत्यतोऽनुपसर्गेऽनुवर्तमाने ‘क्वणो वीणायां–’ इन्यनेनैव घञपौ । ल्युटि
क्वणनम् ॥
प्रक्वाण-पुं,प्रक्वण-पुं
वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः ।
वीणायाः क्वणिते प्रादेरप्युपसर्गादुत्तरस्य क्वणेर्धातोः प्रक्वाणप्रक्वणादयो
भवन्ति । तथाहि– ‘क्वणो वीणायां च’ (३. ३. ६५) इत्यब्विकल्पः । तत्र
वीणाग्रहणस्यैतदेव प्रयोजनं, वीणाविषयेऽन्योपसर्गादपि यथा स्यात् । आ-
दिना उपक्वाणोपक्वणादयः ॥
कोलाहल-पुं,कलकल-पुं
कोलाहलः कलकलः
कोलाहलद्वयं कलकले । ‘कुल संस्त्याने’ । कोलनं कोलः एकीभावः ।
तमाहलति भिनत्तीति ‘हल विलेखने’ अच् । कोलाहलः । ‘कल शब्दसङ्ख्यानयोः’ ।
अच् । ‘प्रकारे गुणवचनस्य’ (८. १. १२) इति द्विवचनम् । कलकलः ॥
वाशित-क्ली
तिरश्चां वाशितं रुतम् ॥ २५ ॥
तिरश्चां पशूनां रुतं शब्दः वाशितम् । ‘वाशृ शब्दे’ । तालव्यान्तः ।
क्तः । तथा च कप्फिणाभ्युदयप्रतिलोमानुलोमयमकं[^1]–
‘च्छि’ ख., ‘र्पि’ ङ. छ., ‘ल्पि’ च. पाठः.
;p{0133}
‘सेवावाशिशिवावासे’ इति । सेवा उपासना । उपासनया वाशिन्यः शब्दकारिण्यः
याः शिवाः फेरवाः तासां वासो गृहं यत्र, तत्र युद्धमभूदित्यर्थः । रौतेः क्तः ।
रुतम् ॥
प्रतिश्रुत्-स्त्री,प्रतिध्वान-पुं
स्त्री प्रतिश्रुत् प्रतिध्वाने
प्रतिश्रुदादिद्वयं प्रतिशब्दे । शृणोतेः क्विप् । प्रतिश्रुत् । प्रतिध्वानः
पूर्ववत् ॥
गीत-क्ली,गान-क्ली
गीतं गानमिमे समे ॥ २५ १/२ ॥
गीतद्वयं गीते । गायतेः क्तः । गीतम् । अस्मादेव ल्युटि गानम् ॥
;c{*इति शब्दादिवर्गः ।}
- - - - - - - - -
;v{नाट्यवर्गः}
अथ नाट्यवर्गः ।
निषाद-पुं
ऋषभ-पुं
गान्धार-पुं
षड्ज-पुं
मध्यम-पुं
धैवत-पुं
पञ्चम-पुं
स्वर-पुं
निषादर्षभगान्धारषड्जमध्यमधैवताः ।
पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ॥ १ ॥
निषादादयः सप्त तन्त्रीसमुत्थे कण्ठोत्थिते[^1] च शब्दे । तथा च
नारदः–
“षड्जं नदति मयूरो गावो रंहन्ति चर्षभम् ।
अजाविके तु गान्धारं क्रौञ्चो नदति मध्यमम् ॥
पुष्पसाधारणे काले कोकिलो रौति पञ्चमम् ।
‘ते श’ घ. च. पाठः.
* पदद्वयमिदं मातृकासु न दृश्यते ।
;p{0134}
अश्वस्तु धैवतं रौति निषादं रौति कुञ्जरः ॥”
इति । एते च मत्ताः पञ्चमं गायन्ति । तथा[^1] च विशाखिलः–
“अश्वस्तु धैवतं सोऽपि मत्तः पञ्चमसङ्गतम् ।
निषादं तु गजो गर्जत्युन्मदोऽसौ सपञ्चमम् ॥”
इति । निषीदन्ति खरा अस्मिन् इति निषादः । तेन हेतुना
“अशेषसन्धिविषयं स तु व्याप्यावतिष्ठते”
सदेः ‘अकर्तरि च–’ (३. ३. १९) इति घञ् । ‘सदिरप्रतेः’ (८. ३. ६६)
इति षत्वम् ।
“वायुः समुद्गतो नाभेः कण्ठशीर्षसमाहतः ।
नदत्यृषभवद् यस्मात् तेन स ऋषभः स्मृतः ॥”
‘ऋषि गतौ’ । ‘ऋषिवृषिभ्यां कित्’ (उ. ३. १२३) इत्यभच् ।
“वायुः समुद्गतो नाभेः कण्ठशीर्षसमाहतः ।
नानागन्धवहः पुण्यो गान्धारस्तेन स[^2] स्मृतः ॥”
†गान्धारोऽभिजनोऽस्येति गान्धारः । ‘सिन्धुतक्षशिलादिभ्योऽणञौ’ (४. ३. ९३) ।
“कण्ठादुत्तिष्ठति व्यक्तं षड्जः षड्भ्यस्तु जायते ।
कण्ठोरस्तालुनासाभ्यो जिह्वाया दशनादपि ॥”
पूर्ववज्जनेर्डः ।
“तद्वदेवोत्थितो वायुरुरःकण्ठसमाहतः ।
नाभिं प्राप्तो महानादो मध्यस्थस्तेन मध्यमः ॥”
‘मध्यान्मः’ (४. ३. ८) ।
“अभिसन्धीयते यस्मात् खरांस्तेनैष[^3] धैवतः ।
स तु तारप्रधानत्वाल्ललाटेऽप्यवतिष्ठते ॥”
धीमद्भिर्गीयत इत्यर्थे ‘शेषेऽण्’ । नैरुक्तो वकारः ।
‘था वि’ क. ख. पाठः.
‘हेतुना ॥’ क. ख. ङ. छ. पाठः.
‘रात् ते’ ङ. छ. पाठः.
† ‘गन्धारा अभि’ इति पाठः स्यात् ।
;p{0135}
“वायुः समुत्थितो नाभेरुरोहृत्कण्ठमूर्धसु ।
विचरन् पञ्चमस्थानप्राप्त्या पञ्चम उच्यते ॥”
पञ्चन्शब्दाद् मट् ॥
काकली-स्त्री
काकली तु कले सूक्ष्मे
मधुरास्फुटो ध्वनिः कलः । तस्मिन् कले सूक्ष्मे काकली । ईषत् कलो-
ऽस्येति काकली । ‘ईषदर्थे’ (६. ३. १०५) इति कोः कादेशः । गौरादिङीष् ॥
कल-त्रि
ध्वनौ तु मधुरास्फुटे ।
कलः
मधुरे श्रुतिसुखे अस्फुटे अव्यक्ताक्षरे ध्वनौ कलः । ‘कड मदे’ । ‘गो-
चरसञ्चरवहव्रजव्यजापणनिगमाश्च’ (३. ३. ११९) इति चकारस्यानुक्तसमुच्च-
यार्थत्वाद् घः । डलयोरेकत्वस्मरणम् ॥
मन्द्र-त्रि
मन्द्रस्तु गम्भीरे
गम्भीरे ध्वनौ मन्द्रः । शक्रवद् रः ॥
तार-त्रि
तारोऽत्युच्चैः
अत्युच्चैर्ध्वनौ तारः । तारयति रोधयतीत्यच् ॥
त्रयस्त्रिषु ॥ २ ॥
कलादयस्त्रयस्त्रिषु । कलो ध्वनिः, कला वाणी इत्यादि ॥
समन्वितलय-पुं,एकताल-पुं
समन्वितलयस्त्वेकतालः
सम्यगन्वितः समन्वितः लयो द्रुतादिर्यत्र येन वा, सम्यग् यथाशास्त्रं वा
(अन्वि)तः लयो मध्यमलयः स ए(व? क)तालः । स(मंतान[^1]? मताल) इति
यस्याख्या । तौर्यत्रिकमेकताल[^2] इति केचित् ॥
‘मं ता इ’ क., ‘मं दान इ’ घ. च. पाठः.
‘व ता’ घ. पाठः.
;p{0136}
वीणा-स्त्री,वल्लकी-स्त्री,विपञ्ची-स्त्री
वीणा तु वल्लकी ।
विपञ्ची
वीणात्रयं वीणायाम् । ‘रास्नासास्नास्थूणावीणाः’ (उ. ३. १५) इत्यनेन
‘वी गतिप्रजनकान्त्यशनखादनेषु[^1]’ नप्रत्ययः । णत्वम् । गुणाभावः । अवृद्धि-
श्च(?) । वीणा । ‘वल वल्ल संवरणे’ । ‘क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि’ (उ. २. ३५) ।
क्वुन् । गौरादिः । वल्लकी । विपञ्चयति विस्तारयति शब्दमिति विपञ्ची । ‘पचि
विस्तारवचने’ । ण्यन्तात् पचाद्यच् । गौरादिः ॥
परिवादिनी-स्त्री
सा तु तन्त्रीभिः सप्तभिः परिवादिनी ॥ ३ ॥
सा वीणैव सप्तभिस्तन्त्रीभिर्लक्षिता परिवादिनी । ‘सवरसिआ’ इति यस्य
प्रसिद्धिः । परितो वादः परिवादः । तद्योगाद् अत इनिः ङीप् च ॥
तत-क्ली
ततं वीणादिकं वाद्यम्
वीणादीनां वाद्यं ततम् । ‘तनिमृङ्भ्यां किच्च’ (उ. ३. ८८) इति
तन् । तन्त्रीतननाद् वाद्यमपि ततम् ॥
आनद्ध-क्ली
आनद्धं मुरजादिकम् ।
मुरजादीनां वाद्यमानद्धम् । मुखे चर्मणा बद्धमानद्धम् । ‘णह बन्धने’ ।
‘नपुंसके भावे क्तः’ (३. ३. ११४) । आदिना पटहादयः ॥
सुषिर-क्ली
वंश्यादिकं तु शुषिरं
वंश्यादीनां वाद्यं शुषिरम् । शुषिश्छिद्रम् । तद्योगाद् मधुरवद् रः ।
आदिना शङ्खकाहलादयः ।
“शिरीषं शुषिरं शिष्यं शीर्षं तालव्यशादयः”
इति शभेदः ॥
घन-क्ली
कांस्यतालादिकं घनम् ॥ ४ ॥
‘न्त्यादाने’ घ. च. पाठः.
;p{0137}
कांस्यादीनां वाद्यं घनम् । घनशब्द उक्तः । आदिना घण्टादि ॥
वाद्य-क्ली,वादित्र-क्ली,आतोद्य-क्ली
चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् ।
इदं ततादि चतुर्विधं चतुष्प्रकारं वाद्यादित्रिकनामकम् । वादयन्ति ध्वन-
यन्ति तमिति वाद्यम् । कर्मणि ‘अचो यत्’ (३. १. ९७) । §‘भूमिवदि-
गॄभ्यो[^1] णित्रन्’ (उ. ४. १७२) । वादित्रम् । ‘तुद व्यथने’ । कर्म(णि) ण्य-
(ण्? त्) । आतोद्यम् ॥
मृदङ्ग-पुं
मुरज-पुं
मृदङ्गा मुरजाः
मृदङ्गद्वयं मुरजे । मृत्तिका अङ्गं यस्यासौ मृदङ्गः । यद्वा ‘मृदु मर्दने’ ।
*‘त्रादिभ्यश्च’ (उ. १. १२५) इत्यङ्गच् । बाहुलकाद् गुणाभावः । मुरा-
ज्जातो मुरजः । व्यक्तौ बहुवचनम् ॥
अङ्क्य-पुं
आलिङ्ग्य-पुं
ऊर्ध्वक-पुं
भेदास्त्वङ्क्यालिङ्ग्योर्धकास्त्रयः ॥ ५ ॥
मुरजस्याङ्क्यादयस्त्रयो भेदाः । तदुक्तं–
“हरीतक्यादयस्त्वङ्क्यो यवमध्यस्तथोर्धकः ।
आलिङ्ग्यश्चैव गोपुच्छः प्रकृत्या सम्प्रकीर्तितः ॥”
अङ्के उत्सङ्गे वाद्यत इत्यङ्क्यः । ‘तत्र साधुः’ (४. ४. ९८) इति यत् । वाद्य-
मान आलिङ्ग्यत इत्यालिङ्ग्यः । आङ्पूर्वाद् ‘लिगि गत्यर्थे’ इत्यस्मात्[^2] कर्मणि
घञ् । ततो यत् । वादनार्थमूर्धः सन् कायति शब्दायत इत्यूर्धकः । ऊर्धश-
ब्दोऽयम् । अतो निर्वकारः । तदुक्तं वर्णदेशनायाम्– उज्जिहीते उद्गच्छती-
त्यूर्धः । उद्धाङो डप्रत्यये, आदिवर्णस्याप्यूर्कारादेशे नैरुक्ते वकार-
रहित ऊर्धः । यस्तूपरिपर्याय आश्रयपरतन्त्रः, स मकारान्तोऽव्ययं वकार-
‘भ्र’ घ. पाठः.
‘तः क’ क. ख. घ. ङ. पाठः.
§ ‘भूव’ इति मुद्रितोणादिपाठः ।
* ‘तरत्यादिभ्यश्च’ इति मुद्रितोणादिपाठः ।
;p{0138}
वांश्च । तथा च कविरहस्ये– ‘ऊर्ध्वं धुनोति वायुः’ इति । एतत्पर्यायोऽप्यन-
व्ययमदन्तोऽस्ति । ऊर्ध्वदेहे भवः और्ध्वदेहिक इति । ‘अन्तःपूर्वपदाट्ठञ्’
(४. ३. ६०) इत्यनुवृत्तौ ‘अध्यात्मादिभ्य उपसङ्ख्यानम्’ इति ठञ् इत्यत्र
जयादित्यः ।
“कुर्वतीरुपलैस्तुङ्गैर्भुवनं नीचमूर्ध्वजैः ।
तस्याचलालीरन्वेति चित्रा नागचमूर्ध्वजैः ॥”
इति वकारवत्त्वमूर्ध्वशब्दस्य व्युत्पादितम् ॥
यशःपटह-पुं,ढक्का-स्त्री
स्याद् यशःपटहो ढक्का
यशःपटहद्वयं ढक्कायाम् । ढगिति कायतीति ढक्का । ‘आतोऽनुपसर्गे
कः’ (३. २. ३) ॥
भेरी-स्त्री,दुन्दुभि-पुं
भेरी स्त्री दुन्दुभिः पुमान् ।
भेरी(त्र? द्व)यं भेरिकायाम् । भिय इन्द्रवद् रन् धातोरेत्वं च ‘ऋज्रेन्द्र–’
(उ. २. ३१) इत्यादिना निपात्यते । पिप्पल्यादित्वाद् ङीप् । दुन्दुशब्देन
उभिः पूरणं यत्र स दुन्दुभिः । ‘उभ उम्भ पूरणे’ । सार्वधातुक इ(नि?)ः ।
शकन्ध्वादिः ॥
आनक-पुं,पटह-पुंक्ली
आनकः पटहोऽस्त्री स्यात् ।
आनकद्वयं पटहे । आङ्पूर्वादनितेः ‘कृञादिभ्यः संज्ञायां वुन्’ (उ. ५.
३५) । अकादेशः । आनकः । पट इति शब्दं जहातीति पटहः । पटहोऽस्त्रीति
सम्बन्धः । तथा च पुन्नपुंसकाधिकारे चन्द्रगोमी–
“उपवासं गृहं गेहं लोहं पटहमित्यपि”
कोण-पुं
कोणो वीणादिवादनम् ॥ ६ ॥
धनुरादौ वीणादिवादनवस्तुनि कोणः । ‘कुण शब्दोपकरणयोः’ ।
करणे ‘हलश्च’ (३. ३. १२१) इति घञ् ॥
;p{0139}
वीणादण्ड-पुं,प्रवाल-पुं
वीणादण्डः प्रवालः स्यात्
वीणाया दण्डे प्रवालः । ‘वल वल्ल संवरणे’ । कर्मणि घञ् ।
“प्रवालो वल्लकीदण्डे विद्रुमे नवपल्लवे”
इति शाश्वतः ॥
ककुभ-पुं,प्रसेवक-पुं
ककुभस्तु प्रसेवकः ।
ककुभद्वयं वीणादण्डाधःस्थितवक्रदारुणि[^1] । कं वातं स्कुभ्नाति वारय-
तीति ककुभः । स्कुभेः सौत्राद् ‘मूलविभुजादित्वात् कः’ । पृषोदरादिसलोपः ।
प्रसेवक इति । ‘सेव षेवृ सेवने’ । दन्त्यादिः । ‘क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि’
(उ. २. ३५) इति क्वुन् ॥
कोलम्बक-पुं
कोलम्बकस्तु कायोऽस्याः
अस्या वीणायाः कायः तन्त्रीदण्डादिसमुदायः कोलम्बकः । क्रोडां
लम्बमानः कायतीति कोलम्बकः । पृषोदरादिः ॥
उपनाह-पुं
उपनाहो निबन्धनम् ॥ ७ ॥
यत्र तन्त्री निबध्यते तस्मिन्नूर्ध्वभागे उपनाहद्वयम् । ‘णह बन्धने’ ।
‘हलश्च’ (३. ३. १२१) इति घञ् । ल्युटि निबन्धनम् ॥
डमरु-पुं
मड्डु-पुं
डिण्डिम-पुं
झर्झर-पुं
मर्दल-पुं
पणव-पुं
वाद्यप्रभेदा डमरुमड्डुडिण्डिमझर्झराः ।
मर्दलः प्रणवोऽन्ये च
डमरुप्रभृतयः षट् प्रत्येकं वाद्यानां भेदे । कापालिकयोगिवाद्यं डमरुः
प्रसिद्धः । स एव विपुलो मड्डुः । चूचुक[^2][^3] इति यस्य प्रसिद्धिः । ‘टुमस्जो शुद्धौ’ ।
‘व’ ङ. छ. पाठः.
‘रु’ घ. पाठः.
‘ङ्क’ ङ. पाठः.
;p{0140}
‘भृमृशीतॄचरित्सरितनिधनिमिमस्जिभ्य उः’ (उ. १. ७) । ‘झलां जश् झशि’
(८. ४. ५३) इति जश्त्वं सकारस्य दकारः । ‘न्यङ्क्वादीनां च’ (७. ३.
५३) इति कुत्वं गकारः । पृषोदरादित्वाद् गकारस्य डकारः । डिण्डीति शब्दं
मिनोतीति डिण्डिमः । डेङ्गुरीति[^1] यस्य प्रसिद्धिः । ‘डुमिञ् प्रक्षेपणे’ । ‘अन्ये-
भ्योऽपि दृश्यते’ (वा. ३. २. १०१) इति डः । झर्झरः करड इत्युच्यते ।
‘जर्ज चर्च झर्झ परिभाषणसन्तर्जनयोः’ । $‘ऋच्छेररन्’ (उ. ३. १३१) इति
बाहुलकोऽरन् । मर्दलः प्रसिद्धः । *‘मृद[^2] तृप्तियोगे’ । चुरादिः । ‘वृषादिभ्यः कलच्’
(उ. १. १११) । प्रणुवन्ति स्तुतिं कुर्वन्त्यनेनेति प्रणवः । गायनपटह
उच्यते । ‘णु स्तुतौ’ । प्रपूर्वः । ‘पुंसि संज्ञायां घः प्रायेण’ (३. ३. ११८) ।
केचित् पणव इति वर्णयन्ति । अन्ये गोमुखहुडुक्कादयः[^3] ॥
नर्तकी-स्त्री,लासिका-स्त्री
नर्तकीलासिके समे ॥ ८ ॥
नर्तकीद्वयं नर्तक्याम् । ‘शिल्पिनि ष्वुन्’ (३. १. १४५) । ‘षिद्गौरा-
दिभ्यश्च’ (४. १. ४१) इति ङीष् । लासिकेति । ‘लस श्लेषणक्रीडनयोः’ ।
कर्तरि ण्वुल् । ‘नृतिखनिरञ्जिभ्यः–’ (वा. ३. १. १४५) इति परिगणितत्वान्नात्र
ष्वुन् । समे इत्यनेन स्त्रीलिङ्गत्वं दर्शितम् ॥
विलम्बित-क्ली,तत्त्व-क्ली
द्रुत-क्ली,ओघ-पुं
मध्य-क्ली,घन-क्ली
विलम्बितं द्रुतं मध्यं तत्वमोघो घनं क्रमात् ।
विलम्बितत्रिकाणां वाद्यानां यथाक्रमं तत्वादिनामत्रयम् । विलम्बन्ते पदा-
दयोऽत्रेति विलम्बितम् । लम्बेः ‘क्तोऽधिकरणे’ (३. ४. ७६) इत्यादिना
क्तः । द्रवन्ति त्वरन्ते करचरणादयोऽत्रेति द्रुतम् । ‘द्रु गतौ’ । पूर्ववत् क्तः ।
विलम्बितद्रुतयोर्मध्यभवत्वाद् मध्यम् । तत्वमिति । करचरणानां तननं तत् ।
‘तनु विस्तारे’ । सम्पदादित्वात् क्विप् । तद्योगाद् ‘अन्येभ्योऽपि दृश्यते’
(वा. ५. २. १०९) इति वः । ‘तसौ मत्वर्थे’ (१. ४. १९) इति भसंज्ञकत्वात्
तकारस्य जश्त्वाभावः । ओघ इति । ‘उच समवाये’ । घञ् । पृषोदरादित्वाद्
घत्वम् ॥
‘डेङ्गुनी’ च., ‘डङ्गुनी’ घ., ‘डेङ्गुरी’ ख. पाठः.
‘म’ ख. पाठः.
‘मुडुकाद’ ङ. छ. पाठः.
$ ‘ऋच्छेररः’ इति मुद्रितोणादिपाठः ।
* ‘मद तृप्तियोगे’ इति मुद्रितधातुपाठः ।
;p{0141}
ताल-पुं,कालक्रियामान-क्ली
तालः कालक्रियामानं
ईदृशैरङ्गैर्हस्ताङ्गुल्याकुञ्चनप्रसारणक्रियाभिर्नर्तितव्यं गातव्यं चेति काल-
क्रिययोः प्रमाणं तालः । ‘तल प्रतिष्ठाकरणयोः’ । चुरादिः । घञ् ॥
लय-पुं
लयः साम्यम्
गीतवाद्यपादन्यासानां क्रियातालयोश्च साम्ये लयः । ‘लीङ्
श्लेषणे’ । ‘एरच्’ (३. ३. ५६) ॥
ताण्डव-पुंक्ली,नटन-क्ली,नाट्य-क्ली,लास्य-क्ली,नृत्य-क्ली,नर्तन-क्ली
अथास्त्रियाम् ॥ ९ ॥
ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने ।
ताण्डवषट्कं नृत्ते । ताण्ड्येन मुनिना प्रोक्तम् इति विग्रहे ‘कलापिवै-
शम्पायनान्तेवासिभ्यश्च’ (४. ३. १०४) इति णिनिः । ‘आपत्यस्य च तद्धि-
तेऽनाति’ (६. ४. १५१) इति यलोपः । ताण्डि नृत्तशास्त्रम् । तदस्यास्तीति
ताण्डवम् । ‘अन्येभ्योऽपि दृश्यते’ (वा. ५. २. १०९) इति वक्तव्येन वः ।
नैरुक्त इकारस्याकारः । ताण्डवमस्त्रीति सम्बन्धः । ‘नट अवस्यन्दने’ । ल्युट् ।
नटनम् । ण्यति नाट्यम् । ‘लस श्लेषणक्रीडनयोः’ । भावे ण्यत् । लास्यम् । ‘नृती
नर्तने’ । ‘ऋदुपधाच्चाकपिचृतेः’ (३. १. ११०) इति क्यप् । नृत्यम् । नृत्त-
मिति पाठे भावे क्तः । ल्युटि नर्तनम् ॥
तौर्यत्रिक-क्ली,नाट्य-क्ली
तौर्यत्रिकं नृत्तगीतवाद्यं नाट्यमिदं त्रयम् ॥ १० ॥
नृत्तत्रिकं तौर्यत्रिकमुच्यते । नाट्यं च तत् । *‘तुरी त्वरायाम्’ ।
‘ऋहलोर्ण्यत्’ (३. १. १२८) । दीर्घत्वं च । तूर्यं मुरजादि । तत्र भवं तौर्यम् ।
त्रयोंऽशा अस्येति त्रिकम् । ‘सङ्ख्याया अतिशदन्तायाः कन्’ (५. १. २२)
इति कन् । तौर्येण त्रिकं तौर्यत्रिकम् । ‘तृतीया’ (२. १. ३०) इति योगविभा-
गात् समासः । नटस्येदं नाट्यम् । ‘छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः’
(४. ३. १२९) ॥
* ‘तुर त्वरणे’ इति मुद्रितधातुपाठः ।
;p{0142}
भ्रकुंस-पुं,भ्रुकुंस-पुं,भ्रूकुंस-पुं
भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः ।
स्त्रीवेषधारी पुरुषः
स्त्रीवेषधारी यः पुरुषो नृत्यति, तत्र भ्रकुंसत्रयम् । भ्रुवोः कुंसो भावो
यत्र स भ्रुकुंसः । एवं भ्रूकुंसादिरपि । भ्रूभ्यां कुंसत्यभिप्रायविशेषमिति वा ।
‘पट पुट’ इति दण्डकपठिताद् भासार्थात् कुसिधातोश्चुरादेः एरचि ‘भ्रूकुं-
सादीनामकारो वक्तव्यः’ (वा. ६. ३. ६१) इति भ्रूशब्दस्याकारः । भ्रकुंसः ।
‘इको ह्रस्वोऽङ्यो गालवस्य’ (६. ३. ६१) इति विभाषा ह्रस्वत्वे भ्रुकुंस-
भ्रूकुंसौ । ऋकारो वा इत्यन्यः । तथा च–
“भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्च भृकुंसकः”
इति । ‘स्वप्नहिंस्रभ्रुकुंसाः’ इति सभेदः ॥
गणिका-स्त्री,अज्जुका-स्त्री
नाट्योक्तौ गणिकाज्जुका ॥ ११ ॥
नाट्योक्तावित्यधिकारः प्रागङ्गहारात् । गणिका वेश्या नाट्योक्तौ
अज्जुका । ‘अर्ज सर्ज अर्जने’ । बाहुलकात् ‘समि कस उकन्’ (उ. २.
३२) रलोपश्च ॥
भगिनीपति-पुं,आवुत्त-पुं
भगिनीपतिरावुत्तः
विद्वस्-पुं,भाव-पुं
भावो विद्वान्
विद्वान् पण्डितो भावः । ‘भवतेश्चोपसङ्ख्यानम्’ इति णः ॥
जनक-पुं,आवुक-पुं
अथावुकः ।
जनकः
जनक आवुकाख्यः । ‘अव रक्षणे’ । बाहुलकाद् ‘मृकणिभ्यामूकोकणौ’
(उ. ४. ३९) इत्युकण् । ‘अत उपधायाः’ (७. २. ११६) इति वृद्धिः ॥
युवराज-पुं,कुमार-पुं,भर्तृदारक-पुं
युवराजस्तु कुमारो भर्तृदारकः ॥ १२ ॥
;p{0143}
कुमारद्वयं युवराजे । कुमार उक्तः ॥
राजन्-पुं,भट्टारक-पुं,देव-पुं
राजा भट्टारको देवः
भट्टारकद्वयं राजनि । भट्यन्त इति । ‘भट भृतौ’ । क्विप् । भटाः
सेवकाः । तैस्तारकः उत्तारकः । पृषोदरादित्वात् तकारस्य टकारः । देव उक्तः ॥
राजसुता-स्त्री,भर्तृदारिका-स्त्री
तत्सुता भर्तृदारिका ।
तत्सुता राजदुहिता भर्तृदारिका ॥
देवी-स्त्री
देवी कृताभिषेकायाम्
पट्टबन्धनाय भृङ्गारादिना कृताभिषेकायां राजमहिष्यां देवी ॥
भट्टिनी-स्त्री
इतरासु तु भट्टिनी ॥ १३ ॥
अकृताभिषेकासु सर्वास्वितरासु भट्टिनी ॥
अब्रह्मण्य-क्ली,अवध्योक्ति-स्त्री
अब्रह्मण्यमवध्योक्तौ
न वधमर्हतीत्युक्तौ अब्रह्मण्यम् । ब्रह्मणे हितं ब्रह्मण्यम् । ‘…यवमाष-
तिलवृषब्रह्मणश्च’ (५. १. ७) इति यत् । नञा अब्रह्मण्यम् ॥
राजश्याल-पुं,राष्ट्रिय-पुं
राज्ञः स्यालस्तु राष्ट्रियः ।
राज्ञः स्यालो राष्ट्रियः । ‘राष्ट्रावारपाराद् घखौ’ (४. २. ९३) ॥
अम्बा-स्त्री,मातृ-स्त्री
अम्बा माता
माता अम्बाख्या । ‘अबि रबि लबि स्रंसने’ । पचादिः ॥
बाला-स्त्री,वासू-स्त्री
अथ बाला स्याद् वासूः
बाला कुमारी वासूः । वधूशब्दवत् । ‘वस निवासे’ । ‘णित् कसिपद्यर्तेः’
(उ. १. ८८) इति बहुलवचनादूप्रत्ययः णिद्भावश्च ॥
आर्य-पुं,मारिष-पुं
आर्यस्तु मारिषः ॥ १४ ॥
;p{0144}
आर्योऽभ्यर्हितो मारिषः । मूर्धन्यषः । मृङो बहुलवचनाद् ‘रुहेर्वृद्धिश्च’
(उ. १. ५०) इति टिषच् ॥
अत्तिका-स्त्री,ज्येष्ठभगिनी-स्त्री
अत्तिका भगिनी ज्येष्ठा
ज्येष्ठा भगिनी अत्तिका । ‘अद भक्षणे’ । ‘वृतेस्तिकन्’ (उ. ३.
१४७) इति बहुलवचनात् तिकन् । ‘अत्तिका चान्तिका तथा’ इति द्विरूप-
कोशः ॥
निष्ठा-स्त्री,निर्वहण-क्ली
निष्ठा निर्वहणं
निष्ठाद्वयं नाटकपञ्च(म)सन्धौ । तथा च दत्तिलः–
“मुखं प्रतिमुखं चैव गर्भो विमर्श एव च ।
तथा निर्वहणं चैव नाटके पञ्च सन्धयः ॥
बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथाक्रमम् ।
ऐकार्थ्यमुपनीयन्ते यत्र निर्वहणं हि तत् ॥”
निष्ठेति । निपूर्वात् तिष्ठतेः ‘आतश्चोपसर्गे’ (३. ३. १०६) इत्यङ् । ‘उपस-
र्गात् सुनोति–’ (८. ३. ६५) इत्यादिना षत्वम् । निर्वहणमिति । निस्-
पूर्वाद् वहतेः करणे ल्युट् । ‘कृत्यचः’ (८. ४. २९) इति णत्वम् ॥
हण्डे-अ
हञ्जे-अ
हला-अ
समे ।
हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति ॥ १५ ॥
हण्डे इत्यादि क्रमेण नीचादित्रयाणां सम्बोधने । त्रयमप्यव्ययम् । हला
इति दीर्घाकारान्तम् । तथा च– ‘हला सउन्दले!’ इति कालिदासः । समे
हण्डे हञ्जे इति सम्बन्धः । शब्दरूपापेक्षया समे इति नपुंसकत्वम् । एकारान्त-
त्वमेतयोः । केचित्तु सम्बुद्धौ प्रायशः प्रयोगादनयोः सम्बुद्ध्यन्ते दर्शिते,
स्वभावतस्तु टाबन्तत्वम् । तथा च हारावली–
“प्रेष्या हञ्जेति भद्रेति गम्या सखी[^1] हलेति च” ॥
‘खि’ ख. घ. च. छ. पाठः.
;p{0145}
अङ्गहार-पुं,अङ्गविक्षेप-पुं
अङ्गहारोऽङ्गविक्षेपः
अङ्गहारद्वयं नृत्यविशेषादङ्गभङ्गविशेषे । तथा च भरताचार्यः–
“स्थिरहस्तादिषट्त्रिंशत् सम्प्रोक्ता ह्यङ्गहारकाः ।
करणैरिह संयुक्ता अङ्गहारा इति स्मृताः[^1] ।
स्थिरहस्तोऽङ्गहारस्तु तथा पर्यस्तकः पुमान् ।
सूचीविद्धस्तथा चैव व्यपविद्धस्तथैव च ॥”
इत्येवंभेदभिन्नाः । अङ्गस्य हारोऽङ्गहारः । भावे घञ् । ‘अङ्गहारस्त्वङ्गहारि-
रि’ति शब्दार्णवः । अङ्गविक्षेप इति । पचाद्यच् ॥
व्यञ्जक-पुं,अभिनय-पुं
व्यञ्जकाभिनयौ समौ ।
व्यञ्जकद्वयं हस्तादिभिः क्रोधादिना शस्त्रप्रहारादिसूचने । व्यनक्ति
भावानिति व्यञ्जकः । ण्वुल् । अभिनयति व्यनक्तीत्यभिनयः । पचादिः ।
तथा चाचार्यः–
“अभिपूर्वस्तु नीधातुराभिमुख्यार्थनिर्णये ।
यस्मात् पदार्थान् नयति तस्मादभिनयः स्मृतः ॥”
आङ्गिक-क्ली
सात्त्विक-क्ली
निर्वृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिष्वाङ्गिकसात्त्विके ॥ १६ ॥
द्वे आङ्गिकसात्त्विके यथाक्रममङ्गेन भ्रूलतादिना सत्त्वेन चित्तावधानेन
निर्वर्तिते भूते । अङ्गेन निर्वर्तितम् आङ्गिकम् । एवं सात्त्विकम् । ‘निवृत्तेऽक्षद्यूता-
दिभ्यः’ (४. ४. १९) इत्यत्र निर्वृत्त इति योगविभागाट्ठक् । स्त्रियाम् आ-
ङ्गिकी सात्त्विकी ।
“स्वेदः स्तम्भोऽथ रोमाञ्चः स्वरभेदोऽथ वेपथुः ।
वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका मताः ॥”
गतो नाट्योक्त्यधिकारः ॥
‘ताः एते च स्थिरहस्ता अङ्गहारा इति स्मृताः । एवं’ ङ. छ. पाठः.
;p{0146}
शृङ्गार-पुं
वीर-पुं
करुणा-स्त्री
अद्भुत-पुं
हास्य-पुं
भयानक-पुं
बीभत्स-पुं
रौद्र-पुं
रस-पुं
शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।
बीभत्सरौद्रे च रसाः
शृङ्गारादयोऽष्टौ प्रत्येकं शृङ्गारादिरसे । रस्यते आस्वाद्यत इति रसः ।
तथा चाचार्यः–
“यथा बहुद्रव्ययुतैर्व्यञ्जनैर्बहुभिर्युतम् ।
आस्वादयन्ति भुञ्जाना भक्तं भक्तविदो जनाः ॥
भावाभिनयसम्बन्धात् स्थायिभावांस्तथा नराः ।
आस्वादयन्ति मनसा तस्मान्नाट्यरसाः स्मृताः ॥
पुंसः स्त्रियां स्त्रियाः पुंसि सम्भोगं प्रति या स्पृहा ।
स शृङ्गारो रसो ज्ञेयः क्रीडारत्यादिकारणम् ।
ऋतुमाल्यालङ्कारैः प्रियजनगान्धर्वकाव्यसेवाभिः ।
उपवनगमनविहारैः शृङ्गाररसः समुद्भवति ॥”
उत्साहात्मको वीरः ।
“उत्साहाध्यवसायादविषादित्वादविस्मयादमोहाच्च ।
एभिस्त्वभिनयविशेषैर्वीररसो नाम सम्भवति ॥”
शोकोपचयात्मकः करुणः । तथा चाचार्यः–
“इष्टवधदर्शनाद् वा विप्रियवचनस्य संश्र(या? वा)द् वापि ।
एतैर्भावविशेषैः करुणरसो नाम सम्भवति ॥”
विस्मयोपचयात्मकोऽद्भुतरसः । यदाह मातृगुप्तः–
“अद्भुतो विस्मयस्थायिभावप्रभव उच्यते ।
प्रासादोद्यानशैलादिगमनैर्दिव्यदर्शनैः ।
सभाविमानमायेन्द्रजालशिल्पादिदर्शनैः ।
हृदयेप्सितलाभैश्च विभावैस्तस्य सम्भवः ॥”
इति । हासोपचायात्मको हास्यः । तथा चाचार्यः–
;p{0147}
“विपरीतालङ्कारैर्विकृताकाराभिधानवेशैश्च ।
विकृतैरर्थविशेषैर्हसतीति रसः स्मृतो हास्यः ॥”
भयोपचयात्मको भयानकः ।
“उच्चैर्भैरवसंरावरक्षःप्रेतादिदर्शनैः ।
शून्यागारसभारण्यवधबन्धनवीक्षणैः ।
तन्द्रायासकृतोद्वेगशिवोलूकरुतादिभिः ।
विभावैर्जायते स्त्रीणां नीचानां च भयानकः ॥”
जुगुप्सात्मको बीभत्सः । तथा च मातृगुप्तः–
“विकृतैः पूतिमांसादिदर्शनश्रुतिकीर्तनैः ।
विभावैर्जायते चासौ बीभत्सो नीचसंश्रयः ॥”
क्रोधात्मको रौद्रः । उक्तमाचार्येण–
“युद्धप्रहरणतापनविविधच्छेदनविदारणैर्विविधैः ।
सन्त्राससम्भ्रमाद्यैरेभिः सञ्जायते रौद्रः ॥”
शान्तोऽपि नवमो रसोऽस्ति । तदुक्तं रत्नकोशे–
“शृङ्गारवीरबीभत्सरौद्रहास्यभयानकाः ।
करुणाद्भुतशान्ताश्च नव नाट्यरसाः स्मृताः ॥”
स तु धर्मशृङ्गारत्वाच् शृङ्गार एवानुप्रविष्टः । तथाहि– त्रिविधः शृङ्गारो धर्मा-
र्थकामभिन्नः । तत्राद्यो यथा नन्दयन्त्यां[^1] ब्राह्मणभोजनम् । द्वितीयः स्वदिश-
मात्मसात्कर्तुमुदयनस्य पद्मावतीपरिणयोऽर्थशृङ्गारः* । तृतीयः स्वप्नवासवदत्ते[^2] तस्यैव
वासवदत्तापरिणयः कामशृङ्गारः ॥
शृङ्गार-पुं,शुचि-पुं,उज्ज्वल-पुं
शृङ्गारः शुचिरुज्ज्वलः ॥ १७ ॥
शृङ्गारादीनां स्वरूपमुक्तम् । इदानीं तत्पर्यायमाह ॥
‘न्त्या’ क. पाठः.
‘प्ने वासवदत्ता’ ङ. पाठः.
* ‘शृङ्गारः स्वप्नवासवदत्ते । तृतीयस्तस्यैव’ इति पाठः स्यात् ।
;p{0148}
उत्साहवर्धन-पुं,वीर-पुं
उत्साहवर्धनो वीरः
उत्साहवर्धनद्वयं वीरे । उत्साहेन वर्धनः उत्साहवर्धनः । ‘तृतीया’
(२. १. ३०) इति योगविभागात् समासः । ‘शूर वीर विक्रान्तौ’ । पचादिः ।
वीरः ॥
कारुण्य-क्ली,करुणा-स्त्री,घृणा-स्त्री,कृपा-स्त्री,दया-स्त्री,अनुकम्पा-स्त्री,अनुक्रोश-पुं
कारुण्यं करुणा घृणा ।
कृपा दयानुकम्पा स्यादनुक्रोशोऽपि
कारुण्यादयः सप्त कारुण्ये । करुणैव कारुण्यम् । ‘वर्तमानसामीप्ये–’
(३. ३. १३१) इति ज्ञापकात् चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ् । ‘कॄवृदारिभ्य
उनन्’ (उ. ३. ५३) । करुणम् । टाप् । करुणा । पुंसि करुणः । घृणेति । ‘घृ
सेचने’ । ‘इण्सिजिद्युप्यविभ्यो नक्’ (उ. ३. २) इति बाहुलको नक् ।
कृपेति । ‘क्रप कृपायाम्’ इति निपातनात् क्रपेः सम्प्रसारणम् । भिदाद्यङ् ।
लाक्षणिकत्वात् ‘कृपो रो लः’ (८. २. १८) इति न लत्वमिति वृत्तिः । ‘दय
दाने’ । भिदाद्यङ् । दया । अनुकम्पेति । ‘गुरोश्च हलः’ (३. ३. १०३)
इत्यः । क्रुशेर्घञ् । अनुक्रोशः ॥
हस-पुं,हास-पुं,हास्य-क्ली
अथो हसः ॥ १८ ॥
हासो हास्यं च
हसत्रयं हास्ये । हसहासयोः ‘स्वनहसोर्वा’ (३. ३. ६२) इति वा
अप् । ‘ऋहलोर्ण्यत्’ (३. १. १२४) । हास्यम् ॥
बीभत्स-त्रि,विकृत-त्रि
बीभत्सं विकृतं त्रिष्विदं द्वयम् ।
बीभत्सद्वयं बीभत्से । ‘मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य’ (३.
१. ६) इति सन् (उपधा?)दीर्घत्वं च । ‘एकाचो बशो भष् झषन्तस्य स्ध्वोः’
(८. २. ३७) इत्यादिना बकारस्य भकारः । ‘खरि च’ (८. ४. ५५) इति
धकारस्य तकारः । ततः पचाद्यच् । विकृतमिति । कृञो ‘नपुंसके भावे क्तः’
(३. ३. ११४) । एतौ रसे क्लीबे । उपचारान्मांसशोणितादौ । स्त्रियां बीभत्सा ॥
;p{0149}
विस्मय-पुं,अद्भुत-क्ली,आश्चर्य-क्ली,चित्र-क्ली
विस्मयोऽद्भुतमाश्चर्यं चित्रमपि
विस्मयचतुष्क मद्भुते । ‘स्मिङ् ईषद्धसने’ । ‘एरच्’ (३. ३. ५६) ।
अदुपपदाद् भवतेः ‘अदि भुवो डुतच्’ (उ. ५. १) । अद्भुतम् । ‘चरेराङि चा-
गुरौ’ (वा. ३. १. १००) इति यत्प्रत्ययः । ‘आश्चर्यमनित्ये’ (६. १. १४७)
इति निपातनात् सुडागमश्च । आश्चर्यम् । चित्रशब्द उक्तः ॥
भैरव-त्रि,दारुण-त्रि,भीषण-त्रि,भीष्म-त्रि,घोर-त्रि,भीम-त्रि,भयानक-त्रि,भयङ्कर-त्रि,प्रतिभय-त्रि
अथ भैरवम् ॥ १९ ॥
दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् ।
भयङ्करं प्रतिभयं
भैरवादयो नव भयानकरसे । भीरुशब्दात् ‘तस्येदम्’ (४. ३. १२०)
इत्यण्[^1] । भैरवम् । ‘दॄ अवदारणे’ । करुणावदुनन् । दारुणम् । भीषयतेर्नन्द्या-
दिल्युः । भीषणम् । भीष्मभीमयोः ‘भियः षुग् वा’ (उ. १. १५३) इति
मग्, वा षुक् च । ‘घुर भीमार्थशब्दयोः’ । कर्तरि पचाद्यच् । घोरम् । भयान-
कमिति । ‘आनकच् शीङ्भियः’ (उ. ३. ८२) इत्यानकच् । भयङ्करमिति ।
‘मेघर्तिभयेषु कृञः’ (३. २. ४३) इति खच् । प्रतिभयमिति । ‘एरच्’ (३. ३. ५३) ॥
रौद्र-त्रि,उग्र-त्रि
रौद्रं तूग्रम्
रौद्रद्वयं रौद्रे । रुद्रो देवतास्येति रौद्रम् । ‘सास्य देवता’ (४. २. २४)
इत्यण् । तथा चाचार्यः–
“रुद्राधिदैवतो रौद्रः करुणो यमदैवतः”
इति । उग्र उक्तः । ततोऽर्शआद्यच् ॥
अमी त्रिषु ॥ २० ॥
चतुर्दश
अद्भुतादयश्चतुर्दश यदा विशेषणतया वस्तुनि वर्तमानाः तदा त्रिषु ।
‘शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः’ इत्यनेन रूपभेदेन पुंस्त्वम् । ‘बीभत्सरौद्रे
च’ इत्यनेन नपुंसकत्वमुक्तम् ॥
‘णि’ ङ. छ. पाठः.
;p{0150}
दर-पुं,त्रास-पुं,भीति-स्त्री,भी-स्त्री,साध्वस-क्ली,भय-क्ली
दरस्त्रासो भीतिर्भीः साध्वसं भयम् ।
दरादयः षड् भये । ‘दॄ भये’ । ‘ॠदोरप्’ (३. ३. ५७) । दरः ।
‘त्रसी उद्वेगे’ । भावे घञ् । त्रासः । ‘स्त्रियां क्तिन्’ (३. ३. ९४) । भीतिः ।
सम्पदादिक्विप् । भीः । भीतिसाहचर्यात् भीरपि स्त्री । साध्वस्यति क्षिपतीति
साध्वसम् । पचादिः । भयमिति । ‘अज्विधौ भयादीनामुपसङ्ख्यानं नपुंसकभावे
क्तादिनिवृत्त्यर्थम्’ (वा. ३. ३. ५६) इत्यच् । वासरूपविधानात् क्तादयोऽपि
भवन्ति । तथा च– ‘भीतं भयनम्’ इत्यमरमाला ॥
विकार-पुं
विकारो मानसो भावः
कामक्रोधादिकृतचित्तविकारो भावः । ‘भू प्राप्तावात्मनेपदी’ । अच् ।
यदाहाचार्यः–
“वागङ्गसत्त्वाभिनयैराहार्याभिनयैरपि ।
कवेरन्तर्गतं भावं भावयन् भाव उच्यते ॥”
स च त्रिविधः । स्थायी व्यभिचारी सात्त्विकश्च । तत्र स्थायिसात्त्विकौ प्रत्ये-
कमष्टधा । व्यभिचारी च त्रयस्त्रिंशत्प्रभेदभिन्नः । तथा च मातृगुप्तः–
“निर्वेदो ग्लानिराशङ्का तथासूया मदः श्रमः ।
आलस्यमथ[^1] दैन्यं च चिन्ता मोहः स्मृतिर्मतिः ॥
व्रीला[^2] चपलतामर्ष आवेगो जडता धृतिः ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥
त्रासो हर्षः प्रबोधश्च अवहित्थं तथोग्रता ।
वितर्को व्याधिरुन्मादो मरणं शौचमेव च ॥
त्रयस्त्रिंशदिमे भावा विज्ञेया व्यभिचारिणः ।”
अनुभाव-पुं
अनुभावो भावबोधकः ॥ २१ ॥
‘स्यं चैव दै’ क. पाठः.
‘डा’ घ. ङ. च. छ. पाठः.
;p{0151}
भावस्य हर्षादेर्बोधको रोमाञ्चादिश्चेष्टाविशेषोऽनुभावः । शृङ्गाराभिनये
मातृगुप्तः–
“तस्य लोचनचातुर्यभ्रूक्षेपस्मितविभ्रमाः ।
चित्राङ्गहारवाद्यादिरनुभावगणः[^1] स्मृतः ॥”
तथा चाचार्यः–
“स्थितिशौर्यवीर्यधैर्यैरुत्साहपराक्रमैर्विवादैश्च ।
वाक्यैराक्षेपकृतैर्वीररसः सम्यगभिनेयः ॥”
तथा–
“संस्वनरुदितैर्मोहागमैर्विलपितैः परिदेवितैश्च ।
अभिनेयः करुणरसो देहायासाभिघातैश्च ॥”
अद्भुतस्य तु–
“स्पर्शग्रहणैरुन्मुक्तनयनैश्च हाहेति साधुवादैश्च ।
वेपथुगद्गदवचनस्वेदाद्यैरभिनयस्तस्य ॥”
षड्विधहास्ये षड्विध एवानुभावः । तत्र स्मिताभिनय आचार्यः–
“ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः ।
अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥”
“करचरणवदनवेपथुगात्रस्तम्भहृदयप्रयत्नेन ।
शुष्कोष्ठतालुकण्ठैर्भयानको नित्यमभिनेयः ॥”
बीभत्साभिनये मातृगुप्तः–
“नासाप्रच्छादनाव्यक्तपादपाताक्षिकूणनैः ।
हृल्लेखोद्वेजनाद्यैश्च तज्ज्ञैरभिनयः स्मृतः ॥”
रौद्राभिनये आचार्यः–
“नानाप्रहरणमोक्षैः शिरःकबन्धभुजकर्तनैश्चैव ।
एभिः सत्त्वविशेषैस्तस्याभिनयः प्रयोक्तव्यः ॥”
‘गु’ ख. पाठः.
;p{0152}
गर्व-पुं,अभिमान-पुं,अहङ्कार-पुं
गर्वोऽभिमानोऽहङ्कारः
“गर्वो नाम कुलैश्वर्यरूपविद्याबलादिभिः ।
इष्टार्थविषयप्राप्तेर्जायते नीचगोचरः ॥”
इत्याचार्यः । ‘कॄगॄदॄभ्यो वः’ (उ. १. १६१) । गर्वः । ‘मान पूजायाम्’
घञ् । अभिमानः । अहंशब्दादहङ्कारवाचिनो निपाताद् बाहुलको वर्णात् कारः ।
अहङ्कारः ॥
मान-पुं,चित्तसमुन्नति-स्त्री
परत उत्कर्षेण, चेतस उन्नतिर्मानः । यथा ‘शूरोऽस्मि, अर्थवानस्मि’
इति । प्रणतियोग्येषून्नतकन्धरत्वं वा मानः । अभिमानवद् घञ् । मातेर्वा ल्युट् ।
‘कोऽसावनुमान’ इति भाष्यप्रयोगात् पुंस्त्वम् । तदुक्तं सरस्वतीकण्ठाभरणे–
“महाभाष्यकृतः ‘कोऽसावनुमान’ इति स्मृतेः ।
ल्युडन्तोऽपि न पुँल्लिङ्गो मानशब्दः प्रदुष्यति ॥”
अनादर-पुं,परिभव-पुं,परीभाव-पुं,तिरस्क्रिया-स्त्री,रीढा-स्त्री,अवमानना-स्त्री,अवज्ञा-स्त्री,अवहेलन-क्ली,असूर्क्षण-क्ली
अनादरः परिभवः परीभावस्तिरस्क्रिया ॥ २२ ॥
रीढावमाननावज्ञावहेलनमसुक्षणम् ।
अनादरनवकं परिभवे । ‘दृङ् आदरे’ । आङ्पूर्वः । ‘ग्रहवृदृनिश्चिगमश्च’
(३. ३. ५८) इत्यप् । आदरः । नञा अनादरः । परिभव इति । ‘ॠदोरप्’
(३. ३. ५७) । पक्षे ‘परौ भुवोऽवज्ञाने’ (३. ३. ५५) इति वा घञ् । तिरस्क्रि-
येति । ‘कृञः श च’ (३. ३. १००) इति शः । ‘सार्वधातुके यक्’ (३. १. ६७) ।
‘रिङ्शयग्लिङ्क्षु’ (७. ४. २८) इति रिङादेशः । ‘तिरसोऽन्यतरस्याम्’ (८. ३.
४२) इति वा (ष? स)त्वम् । केचित् तु ‘तिरसोऽन्यतरस्याम्’ इति (ष? स)-
त्वं न मन्यन्ते, गतिसंज्ञाया अनुवृत्तेः, ‘तिरोऽन्तर्धौ’ (१. ४. ७१) इत्यन्तर्धौ
तिरसो गतिसंज्ञाविधानात् । तथाहि वृत्तिः– ‘गतेरित्येव । तिरः कृत्वा काण्डं
गतः’ । अत एव तत्पक्षे तिर(ष्क्रि? स्क्रि)येति *मूर्धन्यष(?)कारयुक्तः पाठो
* ‘दन्त्यस’ इत्यस्यैव स्थाने लेखकप्रमादापतितोऽयं पाठः स्यात् ।
;p{0153}
ऽसाधुः । अपरस्त्वत्राप्यन्तर्धानं मन्यते । तथाहि– यो येनानादृतः, स इतो-
ऽवश्यमेव कायवाङ्मनसामन्यतमेन व्यवधीयत इति भवति (ष? स)त्वम् । अतः
(ष? स)कारयुक्तः पाठोऽपि *साधुः । रीढेति । ‘री गतिरेषणयोः’ । बहुलवचनात्
$‘समेर्ढः’ । गुणाभावश्च । अवमाननेति । ‘मान पूजायाम्’ । चुरादिण्यन्तात्
‘ण्यासश्रन्थो युच्’ (३. ५. १०७) । अवज्ञेति । ‘आतश्चोपसर्गे’ (३. ३. १०६)
इत्यङ् । अवहेलनमिति । ‘हेडृ होडृ अनादरे’ । भावे ल्युट् । डलयोरेकत्वस्म-
रणम् । †सुक्षणमिति । ‘सुर्क्ष अनादरे’ । रेफवान् । ल्युट् । नैरुक्तो रेफलोपः ।
दीर्घत्वे सूक्षणमिति राजश्रीधातुवृत्तिः । ‘अवहेलमसूक्षणम्’ इति पाठान्तरम्[^1] ।
हड्डचन्द्रश्च– “अवहेलस्य घञन्तत्वान्नपुंसकत्वाभावात् सोऽसाधुरिति केचित् ।”
तथा चामरमाला–
“क्षेपोऽवहेलो निर्वादः परिभावोऽप्यनादरः ।
निकारः सूक्षणं षण्डे हेलावज्ञे स्त्रियौ मते ॥”
इति । असुर्क्षणोऽपि[^2][^3] नामानुशासने पुंस्काण्डे दृश्यते । ‘परिभावोऽसुर्क्षणः परीभावः
क्षेपः’ इत्यादि । तथा चाविद्यमानः सुर्क्षणः ‡सुहर्षोऽस्येति[^4] व्युत्पत्तिः ॥
मन्दाक्ष-क्ली,ह्री-स्त्री,त्रपा-स्त्री,व्रीडा-स्त्री,लज्जा-स्त्री
मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा
मन्दाक्षपञ्चकं लज्जायाम् । मन्दमाक्षि यस्मिंस्तन्मन्दाक्षम् । पूर्ववत् षच्
समासान्तः । ह्रीरिति । ‘ह्री लज्जायाम्’ । सम्पदादिः । त्रपेति । ‘त्रपूष् लज्जा-
याम्’ । ‘षिद्भिदादिभ्योऽङ्’ (३. ३. १०४) । (व्रीडेति) ‘व्रीड चोदने लज्जा-
यां च’ । ‘गुरोश्च हलः’ (३. ३. १०३) इत्यः । ‘व्रीडोऽक्लीबे’ इति रभसः ।
‘व्रीडादिवाभ्याशगतैर्विलिल्ये’ (स. ३. श्लो. ४०) इति माघप्रयोगः । लत्वे
व्रीलेति धातुप्रदीपः । लज्जेति । ‘ओलजी ओलस्जी व्रीडे’ । ‘गुरोश्च हलः’
इत्यः । ‘झलां जश् झशि’ (८. ४. ५३) इति सकारस्य दकारः । ‘स्तोः श्चुना
श्चुः’ (८. ४. ४०) इति श्चुत्वेन जकारः ॥
‘रमस्ति । ह’ ङ. छ. पाठः.
‘क्ष’ क. ख. घ. च. पाठः.
‘णो ना’ क. पाठः.
‘त्रे’ ख. घ. ङ. च. छ. पाठः.
* तथा च ‘तिरस्कृत इति परिभूतेऽन्तर्ध्युपचारात्’ (५. २. ११) इति काव्यालङ्कारे वामनः ।
$ ‘शमेर्ढः’ (उ. १. १०४) इतित मुद्रितोणादिपाठः ।
† ‘रीढावमाननावज्ञा अवहेलनसुक्षणे’ इति मूलपाठो व्याख्यातुरभिमत इति भाति ।
‡ सुहर्षार्थानुसारात् सुर्क्षणशब्दो नीरेफः पठितुं युक्तः ।
;p{0154}
अपत्रपा-स्त्री
सापत्रपान्यतः ॥ २३ ॥
लज्जैव श्वशुरादिदर्शनाद् अन्यतो भवन्ती अपत्रपा ॥
क्षान्ति-स्त्री,तितिक्षा-स्त्री
क्षान्तिस्तितिक्षा
क्षान्तिद्वयं क्षमायाम् । ‘क्षमूष् सहने’ । क्तिन् । ‘अनुनासिकस्य–’
(६. ४. १५) इत्यादिना दीर्घः । तितिक्षेति । ‘तिज निशा(त?)ने क्षमायां च’ ।
‘गुप्तिज्किद्भ्यः सन्’ (३. १. ५) । अयं च निन्दाक्षमाव्याधिप्रतीकारेष्विष्यते ।
अतः ‘अ प्रत्ययात्’ (३. ३. १०२) इत्यकारः ॥
अभिध्या-स्त्री
अभिध्या तु परस्वविषयस्पृहा ।
परधनविषया स्पृहा जिघृक्षा अभिध्या । ध्यायतेः ‘आतश्चोपसर्गे’ (३.
३. १०६) इत्यङ् ॥
अक्षान्ति-स्त्री,ईर्ष्या-स्त्री
अक्षान्तिरीर्ष्या
अक्षान्तिद्वयं पराभ्युदयासहिष्णुतायाम् । ईर्ष्येति । ‘सूर्क्ष्य ईर्ष्य ईर्ष्या-
याम्’ । ‘गुरोश्च हलः’ (३. ३. १०३) इत्यः । दीर्घादिरयम् । शब्दभावे
न्यासकृतानुशासने नेर्ष्यादावित्यनेन सूत्रेण दीर्घत्वप्रतिषेधस्योक्तत्वात् ईर्ष्ये-
ति(?) । शाकल्यस्य मतेन(?) ‘अचो रहाभ्यां द्वे’ (८. ४. ४६) इति द्वित्वम् ॥
असूया-स्त्री
असूया तु दोषारोपो गुणिन्यपि ॥ २४ ॥
गुणवत्यपि पुरुषादौ दोषाविष्करणमसूया । *‘असु क्षेपणे’ ।
‘कण्ड्वादिभ्यो यक्’ (३. १. २७) । ‘अ प्रत्ययात्’ (३. ३. १०२) इत्यकारः ।
दीर्घत्वं च ॥
वैर-क्ली,विरोध-पुं,विद्वेष-पुं
वैरं विरोधो विद्वेषः
वैरत्रयं वैरे । वीरे भवं वैरम् । ‘तत्र भवः’ (४. ३. ५३) इत्यण् । ‘रुधिर्
आवरणे’ । घञ् । विरोधः । विद्वेषोऽपि घञन्तः ॥
* ‘असु उपतापे’ इति मुद्रितकण्ड्वादिपाठः ।
;p{0155}
मन्यु-पुं,शोक-पुं,शुच्-स्त्री
मन्युशोकौ तु शुक् स्त्रियाम् ।
मन्युत्रिकं शोके । ‡‘जनिमनिदसिभुजेः क्युः’ (उ. ३. २०) । मन्युः ।
‘शुच शोके’ । ‘चजोः–’ (७. ३. ५२) इत्यादिना कुत्वम् । शोकः । शुक् ।
क्विप् ॥
पश्चात्ताप-पुं,अनुताप-पुं,विप्रतीसार-पुं
पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि ॥ २५ ॥
पश्चात्तापत्रयं पश्चात्तापे । मोहादिनावधीरणं कृत्वा पश्चात् तप्यत इति
पश्चात्तापः । ‘तप सन्तापे’ । घञ् । एवमनुतापः । विप्रतिपूर्वात् सर्तेर्घञ् । ‘उप-
सर्गस्य–’ (६. ३. १२२) इत्यादिना दीर्घत्वम् । विप्रतीसारः ॥
कोप-पुं,क्रोध-पुं,अमर्ष-पुं,रोष-पुं,प्रतिघ-पुं,रुष्-स्त्री,क्रुध्-स्त्री
कोपक्रोधामर्षरोषाः प्रतिघो रुट्क्रुधौ स्त्रियौ ।
कोपसप्तकं क्रोधे । ‘कुप क्रोधे’, ‘क्रुध कोपे’ । घञ् । कोपक्रोधौ । ‘मृष
तितिक्षायाम्’ । घञ् । नञा अमर्षः । ‘ज्वलयति महतां मनांस्यमर्षः’ इति
भारविः । दीर्घादिरप्ययम् । तथा च– ‘निरुद्योगं निरामर्षम्’ इति विशाख-
दत्तः । ‘रुष रोषे’ । घञ् । रोषः । ‘घृषु सङ्घर्षे’ । ‘अन्येभ्योऽपि–’ (३. २.
१०१) इति डः । प्रतिघः । रुट् षान्ता । क्रुद् धान्ता । द्वौ क्विबन्तौ ॥
शील-क्ली
शुचौ तु चरिते शीलम्
कामक्रोधादिरहितं चरितं शुचि । तस्मिन् शीलम् । ‘शील समाधौ’ ।
तालव्यादिः । इगुपधलक्षणः कः ॥
उन्माद-पुं,चित्तविभ्रम-पुं
उन्मादश्चित्तविभ्रमः ॥ २६ ॥
चित्तविभ्रमश्चित्तवैक्लब्यमुन्मादः । ‘मदी हर्षे’ । भावे घञ् । ‘अत उप-
धायाः’ (७. २. ११६) इति वृद्धिः ॥
प्रेमन्-पुंक्ली,प्रियता-स्त्री,हार्द-क्ली,स्नेह-पुं
प्रेमा ना प्रियता हार्दं प्रेम स्नेहः
प्रेमपञ्चकं स्नेहे । ‘पृथ्वादिभ्य इमनिज् वा’ (५. १. १२२) इतीम-
निच् । ‘प्रियस्थिर–’ (६. ४. १५७) इति प्रादेशः । प्रेमा नान्तः । प्रिय-
‡ ‘यजिमनिशुन्धिदसिभ्यो युच्’ इति मुद्रितोणादिपाठः ।
;p{0156}
तेति । ‘तस्य भावस्त्वतलौ’ (५. १. ११९) । हृदये भवं हार्दम् । ‘तत्र भवः’
(४. ३. ५३) इत्यण् । ‘हृदयस्य हृल्लेखयदण्लासेषु’ (६. ३. ५०) इति
हृदादेशः । प्रेमेति । ‘प्रीञ् तर्पणे’ । ‡‘मनिन् सर्वधातुभ्यः–’ (उ. ४. १४६)
इति मनिन् । ‘ष्णिह प्रीतौ’ । भावे घञ् । स्नेहः ॥
दोहद-क्ली,इच्छा-स्त्री,काङ्क्षा-स्त्री,स्पृहा-स्त्री,ईहा-स्त्री,तृष्-स्त्री,वाञ्छा-स्त्री,लिप्सा-स्त्री,मनोरथ-पुं,काम-पुं,अभिलाष-पुं,तर्ष-पुं
अथ दोहदम् ।
इच्छा काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः ॥ २७ ॥
कामोऽभिलाषस्तर्षश्च
दोहदादयो द्वादश इच्छायाम् । विशेषस्यापि सामान्येनाभिधानं भवति ।
तथा च रत्नकोशे अपत्रपाया लज्जाविशेषत्वेऽपि ‘ह्रीर्लज्जापत्रपा व्रीडा’
इति निर्देशः[^1] । तदिहापि दोहदस्य इच्छाविशेषत्वेऽपि सामान्येन निर्देशः ।
दोहं पूर्तिं ददातीति दोहदः । ‘आतोऽनुपसार्गे कः’ (३. २. ३) । दोहल
इति पाठे दोहं पूर्तिं ददातीति पूर्ववत् कः । ‘इच्छा’ (३. ३. १०१)
इत्यनेन सूत्रेणेच्छा निपातिता । काङ्क्षावाञ्छेहानां ‘गुरोश्च हलः’ (३. ३. १०३)
इत्यः । स्पृहेति । ‘षिद्भिदादिभ्योऽङ्’ (३. ३. १०४) । तृडिति । * ‘ञितृष
पिपासायाम्’ । क्विप् । लिप्सेति । ‘डुलभष् प्राप्तौ’ । ‘सनिमीमाघुरभ–’
(७. ४. ५४) इत्यादिना इस् । ‘अत्र लोपोऽभ्यासस्य’ (७. ४. ५८) इत्य-
भ्यासलोपः । ‘अ प्रत्ययात्’ (३. ३. १०२) इत्यकारः । भ्रामकत्वेन मन एव
रथो यत्रेति मनोरथः । ‘कमु कान्तौ’ । उन्मादवद् घञ्[^2] । कामः । ‘लष
कान्तौ’ । मूर्धन्यषः । घञ् । अभिलाषः । ‘ञितृष पिपासायाम्’ । घञ् ।
तर्षः ॥
लालसा-पुंस्त्री
स महाँल्लालसा द्वयोः ।
‘शः । इहा’ घ. च. पाठः.
‘ञदीर्घत्वे का’ क. ख. घ. पाठः.
‡ ‘सर्वधातुभ्यो मनिन्’ इति मुद्रितोणादिपाठः ।
* ‘ञितृषा’ इति मुद्रितधातुपाठः ।
;p{0157}
स तर्षो महान् लालसा । ‘लस कान्तौ’ । यङ्लुगन्ता(दच्? दः) ।
‘छायां निजस्त्रीचटुलालसानाम्’ (स. ४. श्लो. ६) इति माघः ॥
उपाधि-पुं,धर्मचिन्ता-स्त्री
उपाधिर्ना धर्मचिन्ता
उपाधिद्वयं धर्मचिन्तायाम् । उपशान्त आधिर्यस्मिन् स उपाधिः । निर्ज-
रवत् समासोत्तरपदलोपौ ॥
आधि-पुं
पुंस्याधिर्मानसी व्यथा ॥ २८ ॥
मानसी व्यथा मनसो दुःखम् आधिः । धाञः ‘उपसर्गे घोः किः’
(३. ३. ९२) ॥
चिन्ता-स्त्री,स्मृति-स्त्री,आध्यान-क्ली
स्याच्चिन्ता स्मृतिराध्यानम्
चिन्तात्रयं चिन्तायाम् । ‘चिति स्मृत्याम्’ । चुरादिणिच् । ‘चिन्ति-
पूजि–’ (३. ३. १०५) इत्यादिना अङ् । ‘णेरनिटि’ (६. ४. ५१) इति
णिलोपः । स्मृतिरिति । ‘स्त्रियां क्तिन्’ (३. ३. ९४) । ल्युटि आध्यानम् ॥
उत्कण्ठा-स्त्री,उत्कलिका-स्त्री
उत्कण्ठोत्कलिके समे ।
उत्कण्ठाद्वयं कामादिना सोत्सुकस्मरणे । उत्कण्ठेति । ‘मठि कठि
शोके’ । ‘गुरोश्च हलः’ (३. ३. १०३) इत्यः । उत्कलिकेति । ‘कल सङ्ख्या-
ने’ । चुरादिरदन्तः । ‘क्वुन् शिल्पिसंज्ञयोः–’ (उ. २. ३५) इति क्वुन् । ‘उत्क-
ण्ठोत्कलिके स्त्रियौ’ इति धातुप्रदीपः ॥
उत्साह-पुं,अध्यवसाय-पुं
उत्साहो व्यवसायः स्यात्
उत्साहद्वय मुत्साहे । उत्साहः (व्यवसाय) इति सहिस्यतिभ्यां घञ् ।
उपधावृद्धिः ॥
वीर्य-क्ली,अतिशक्तिभाज्-पुं
स वीर्यमतिशक्तिभाक् ॥ २९ ॥
उत्साह एवातिशक्तियुक्तो वीर्यम्[^1] । ‘शूर वीर विक्रान्तौ’ । चुरादि-
णिच् । ‘अचो यत्’ (३. १. ९७) ॥
‘र्यं क्लीबम् । शू’ क. ख. ङ. छ. पाठः.
;p{0158}
कपट-पुंक्ली,व्याज-पुं,दम्भ-पुं,उपधि-पुं,छद्म-क्ली,कैतव-क्ली,कुसृति-स्त्री,निकृति-स्त्री,शाठ्य-क्ली
कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे ।
कुसृतिर्निकृतिः शाठ्यं
कपटनवकं छद्मनि । कं ब्रह्माणमपि पटयति मोहयतीति कपटः । ‘पट
गतौ’ । अच् । कपटोऽस्त्रीति सम्बन्धः । ‘अज गतिक्षेपणयोः’ । भावे घञ् । उप-
धावृद्धिः । ‘अजिव्रज्योश्च’ (७. ३. ६०) इति न कुत्वम् । व्याजः । ‘दम्भु दम्भे’ ।
घञ् । दम्भः । आधिवदुपधिः । ‘छद अपवारणे’ । चुरादिणिच् । ‘अत उप-
धायाः’ (७. २. ११६) इति वृद्धिः । ‘मनिन्–’ (उ. १. १४६)
इति मनिन् । ‘इस्मन्त्रन्क्विषु च’ (६. ४. ९७) इति ह्रस्वत्वम् । छद्म ।
कितवस्य भावः कैतवम् । युवाद्यण् । चित्तस्य कुत्सिता सृतिः गतिः कुसृतिः ।
‘सृ गतौ’ । क्तिन् । ‘कृञ् हिंसायाम्’ । निकृतिः । शठस्य भावः शाठ्यम् ।
अथवा ‘शठ कैतवे’ । तालव्यादिः । ‘ऋहलोर्ण्यत्’ (३. १. १२४) ॥
प्रमाद-पुं,अनवधानता-स्त्री
प्रमादोऽनवधानता ॥ ३० ॥
प्रमादद्वय मनवधाने । ‘मदी हर्षे’ । घञ् । प्रमादः । तलि अनवधानता ॥
कौतूहल-क्ली,कौतुक-क्ली,कुतुक-क्ली,कुतूहल-क्ली
कौतूहलं कौतुकं च कुतुकं च कुतूहलम् ।
कौतूहलचतुष्कं कौतुके । यद्वशादपूर्वदिदृक्षा स्यात् । कौतूहलकौतुकयोः
प्रज्ञादित्वात् स्वार्थेऽण् । कुतूहलमिति । ‘कुपूर्वात् तूल निष्कर्षे’ इत्यस्माद् घञ् ।
पृषोदरादित्वाद्[^1] वर्णागमः । कुतुकमिति । पृषोदरादिः ॥
विलास-पुं
बिब्बोक-पुं
विभ्रम-पुं
ललित-क्ली
हेला-स्त्री
लीला-स्त्री
हाव-पुं
स्त्रीणां विलासविब्वोकविभ्रमा ललितं तथा ॥ ३१ ॥
हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः ।
स्त्रीणां शृङ्गारभावजाः क्रियाश्चेष्टा विलासादयो हावशब्देनोचन्ते ।
हूयन्ते रागिणोऽत्रेति हावः । ‘हु दानादानयोः’ । बाहुलकाद् घञ् । तथा च
राहुलः–
‘दिः । कु’ क. ख. पाठः.
;p{0159}
“प्राप्तेषु शृङ्गाररसाश्रयेषु भावेषु कामाङ्कुरचिह्नितेषु ।
उत्पद्यते यत् स्थितिवीक्षितोक्तमुन्मीलितं रम्यतया स हावः ॥”
‘लस श्लेषणक्रीडनयोः’ । दन्त्यसः । भावे घञ् । विलासः । ‘वा गतिगन्धनयोः’ ।
‘मृगय्वादयश्च’ (उ. १. ३७) इति कुः । विपूर्वः । ‘आतो लोप इटि च’
(६. ४. ६४) इत्याकारलोपः । वबयोरेकत्वस्मरणम् । विबुः गतिविशेषः । स
उच्यति समवैत्यस्मिन्निति । ‘उच समवाये’ । घञ् । कुत्वम् । यणादेशः विब्वोकः ।
‘भ्रमु चलने’ । भावे घञ् । ‘नोदात्तोपदेशस्य मान्तस्यानाचमेः’ (७. ३. ३४)
इति प्रतिषेधाद् ‘अत उपधायाः’ (७. २. ११६) इति न वृद्धिः । विभ्रमः ।
‘लड विलासे’ । क्तः इट् च । डलयोरेकत्वस्मरणम् । ललितम् । ‘हेडृ होडृ
अनादरे’ । ‘गुरोश्च हलः’ (३. ३. १०३) इत्यः । डलयोरेकत्वस्मरणम् ।
हेला । ‘लीङ् श्लेषणे’ । ‘*मूङ्पूङ्श(क्ति? कि)भ्यः क्लः’ (उ. ४. ११०) इति
बाहुलकः क्लः । लीला । तथा चाचार्यः–
“स्थानासनगमनानां नेत्रभ्रूकर्मणां चैव ।
उत्पद्यते विशेषो योऽक्लिष्टः[^1] स तु विलासः स्यात् ॥
इष्टानां भावानां प्राप्तावभिमानगर्वसम्भूतः ।
स्त्रीणामनादरकृतो बिब्वोको नाम स ज्ञेयः ॥
विविधानामर्थानां वागङ्गाहार्यसत्त्वयुक्तानाम्[^2] ।
मदरागहर्षजनितो व्यत्यासो विभ्रमः प्रोक्तः ॥
करचरणाङ्गन्यासः सभ्रूनेत्रोष्ठसम्प्रयुक्तस्तु ।
सुकुमारविधानेन स्त्रीभिः परिकीर्तितं ललितम् ॥”
राहुलकः–
“विदग्धशृङ्गाररसोपपन्नां वधूजनस्याभिनिवेशनिष्ठाम् ।
वदन्ति हेलामिव[^3] चारुचेष्टां जने तु हेवाक इति प्रसिद्धिः ॥”
‘यः क्लि’ क. ख. घ. च. छ. पाठः.
‘ङ्गैर्हा’ क. ख. पाठः.
‘ति’ क. पाठः.
* ‘मूशक्यबिभ्यः क्लः’ इति मुद्रितोणादिपाठः ।
;p{0160}
मातृगुप्तः–
“प्रियवाग्भिरलङ्कारैर्मधुरैः प्रीतियोजितैः ।
प्रियस्यानुकृतिः स्त्रीणां लीला स्यात् तु यथोच्यते ॥”
लीलेति इतिशब्दस्य निपातितत्वात् स आद्यर्थे । आदिना च विच्छित्तिकिलि-
किञ्चितमोट्टायितकुट्टमितविकृतानां ग्रहणम् । तदुक्तमाचार्येण–
“लीला विलासो विच्छित्तिविभ्रमः किलिकिञ्चितम् ।
मोट्टायितं कुट्टमितं बिब्वोको ललितं तथा ॥
विकृतं चेति विख्याता दश स्त्रीणां स्वभावजाः ।
माल्याच्छादनभूषणविलेपनानामनादरन्यासः ॥
स्वल्पोऽपि परां शोभां जनयति यः सा तु विच्छित्तिः ॥”
मुक्तारत्नादिकमुत्सृज्य बिसकिसलयाद्यनुरागो विच्छित्तिरिति केचित् ।
“स्मितहसितरुदितभयरोषदुःखगर्वश्रमाभिलाषाणाम् ।
सङ्करकरणं हर्षादसकृत् किलिकिञ्चितं ज्ञेयम् ॥
इष्टजनस्य कथायां लीलाहेलादिदर्शने चापि ।
तद्भावभावनाकृतमुक्तं मोट्टायितं नाम ॥
केशस्तनादिहरणग्रहणेष्वतिहर्षसम्भ्रमोत्पन्नम् ।
कुट्टमितं विज्ञेयं सुखमपि दुःखोपरागेण ॥
प्राप्तानामपि वचसां क्रियया यद् भाषणं ह्रिया स्त्रीभिः ।
व्याजात्मभावतो वाप्येवं समुदाहृतं विकृतम् ॥”
द्रव-पुं,केलि-पुंस्त्री,परीहास-पुं,क्रीडा-स्त्री,लीला-स्त्री,नर्मन्-क्ली
द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च ॥ ३२ ॥
द्रवषट्कं वल्लभादीनां परिहासे । ‘दु द्रु गतौ’ । ‘ॠदोरप्’ (३. ३.
५७) । द्रवः । ‘वेलृ केलृ खेलृ क्षेलृ चेलृ चलने’ । ‘†इन् सर्वधातुभ्यः’
(उ. ४. ११९) इतीन् । केलिः । घञि दीर्घत्वे च परीहासः । क्रीडेति
† ‘सर्वधातुभ्य इन्’ इति मुद्रितोणादिपाठः ।
;p{0161}
‘क्रीडृ विहारे’ । ‘गुरोश्च हलः’ (३. ३. १०३) इत्यः । लीला पूर्ववत् ।
नर्मेति । ‘नॄ नये’ । ‘मनिन्–’ (उ. १. १४६) इति मनिन् ॥
व्याज-पुं,अपदेश-पुं,लक्ष्य-क्ली
व्याजोऽपदेशो लक्ष्यं च
व्याजत्रयं साध्यगोपनात्मकेऽपदेशे । कपटे व्याज उक्तः । अपरद्रोहफलं
त्वन्यमुद्दिश्यान्यार्थानुष्ठानमपदेशः । तदेव परद्रोहफलं (कपट इनि) कपटापदे-
शयोर्भेदः । तथा च भारविः– ‘निकृतिपरेषु परेषु भूरिधाम्नः’ इति । निकृ-
तिपरेषु अपकारपरेष्वित्यर्थः ।
“अन्यार्थकथनं यत् तु सोऽपदेश इति स्मृतः”
इति भरताचार्यः । ‘दिश अतिसर्जने’ । घञ् । अपदेशः । लक्ष्यमिति । ‘लक्ष
दर्शनाङ्कनयोः’ । चुरादिणिच् । ‘ऋहलोर्ण्यत्’ (३. ३. १२४) । अतो यकार-
वान् । तथा च पुरुषोत्तमः–
“कक्ष्यायां तार्क्ष्यलक्ष्ये च यकारः कथ्यते[^1] बुधैः”
“लक्ष्यं छद्मनि विख्यातो (?) लक्ष्यं सङ्ख्याशरव्ययोः”
इति यान्ते धरणिरपि ।
“लक्ष्यं शरव्ये सङ्ख्यायां लक्ष छद्मनि कथ्यत”
इति क्षान्ते विश्वप्रकाशः ॥
क्रीडा-स्त्री,खेला-स्त्री,कूर्दन-क्ली
क्रीडा खेला च कूर्दने ।
क्रीडात्रयं कन्दुकादिखेलायिते । क्रीडा पूर्ववत् । खेलेति । ‘खेलृ चलने’ ।
‘गुरोश्च हलः’ (३. ३. १०३) इत्यः । ‘कुर्द खुर्द गुर्द क्रीडायाम्’ । ह्रस्वादिः ।
भावे ल्युट् । कूर्दनम् । ‘उपधायां च’ (८. २. ८४) इति दीर्घत्वम् । दीर्घ-
त्वमस्यानित्यमिति धर्मदासः ॥
‘खाद्यते’ क. ख. घ. च. पाठः.
;p{0162}
घर्म-पुं,निदाघ-पुं,स्वेद-पुं
घर्मो निदाघः स्वेदः स्यात्
धर्मत्रयं प्रस्वेदे । ऋतौ घर्मनिदाघावुक्तौ । ‘ञिष्विदा गात्रप्रक्षरणे’ ।
पचादिः । स्वेदः ॥
प्रलय-पुं,नष्टचेष्टता-स्त्री
प्रलयो नष्टचेष्टता ॥ ३३ ॥
नष्टचेष्टता हर्षादिना परिस्पन्दनाशः । तत्र प्रलयः । पूर्ववत् ॥
अवहित्था-स्त्री,आकारगुप्ति-स्त्री
अवहित्थाकारगुप्तिः
कोपादिनाङ्गस्य विकार आकारः । तस्य लज्जादिना गुप्तिः संवरणम्
अवहित्था । ‘डीङ् विहायसा गतौ’ । अवपूर्वात् पृथादय इति क्थन् हिद्भा-
वश्च । ततष्टाप् ॥
संवेग-पुं,सम्भ्रम-पुं
समौ संवेगसम्भ्रमौ ।
संवेगद्वयं सम्भ्रमे । परचक्रादिदर्शनकृतं तारल्यं सम्भ्रमः । ‘ओविजी
भयचलनयोः’ । घञ् । संवेगः । सम्भ्रमः । ‘भ्रम अनवस्थाने’ । घञ् ॥
आच्छुरितक-क्ली
स्यादाच्छुरितकं हासः सोत्प्राशः
सोत्प्राशः सोपहासः ससोल्लुण्ठो हासो नटवटुकादेराच्छुरितकम् ।
‘छुर छेदने’ । भावे क्तः । ‘यावादिभ्यः कन्’ (५. ४. २९) ॥
स्मित-क्ली
स मनाक् स्मितम् ॥ ३४ ॥
स एव हासो मनाग् अनुद्भिन्नः स्मितम् । ‘स्मिङ् ईषद्धसने’ । भावे
क्तः । तथा च भरताचार्यः–
“ईषद्विकसितैर्गण्डैः कटाक्षैः सौष्ठवान्वितैः ।
अलक्षितद्विजं धीरमुत्तमानां स्मितं भवेत् ॥”
विहसित-क्ली
मध्यमः स्याद् विहसितं
हास एव मध्यमः स्मितहसितयोरन्तरालं विहसितम् ।
;p{0163}
“आकुञ्चिताक्षिगण्डं यत् सस्वनं मधुरं तथा ।
कालागतं सास्यरागं तद्वै विहसितं भवेत् ॥”
इति । अपरेऽपि हास्यभेदाः सन्ति । प्राधान्यादिदमेवोक्तम् । तथा चाचार्यः–
“स्मितमथ[^1] हसितं विहसितमुपहसितं चापहसित[^2]*मवहसितम् ।
द्वौ द्वौ भेदौ स्यातामुत्तममध्याधमप्रकृतौ ॥
उत्फुल्लनयनं यत्तु गण्डैर्विकसितैरथ ।
किञ्चिल्लक्षितदन्तं च हसितं तद् विधीयते ॥
उत्फुल्लनासिकं यत्तु जिह्मदृष्टिनिरीक्षितम् ।
निकुञ्चितांसकशिरस्तच्चोपहसितं भवेत् ॥
अस्थानहसितं यत्तु साश्रुनेत्रं तथैव च ।
उत्कम्पितांसकशिरस्तच्चापहसितं भवेत् ॥
संरब्धसाश्रुनेत्रं च विकृष्टस्वनमुद्धतम् ।
करोपगूढपार्श्वं च तच्चातिहसितं भवेत् ॥”
रोमाञ्च-पुं,रोमहर्षण-क्ली
रोमाञ्चो रोमहर्षणम् ।
रोमाञ्चद्वयं रोमाञ्चे । ‘अञ्चु गतिपूजनयोः’ । ‘घअर्थे कविधानं कर्त-
व्यम्’ (वा. ३. ३. ५८) इति भावे कः, स्थास्नेत्यादिपरिगणनस्य सम्भव-
प्रदर्शनार्थत्वात् । अञ्चः । रोम्णामञ्चो रोमाञ्चः । हृषेर्ल्युट् हर्षणम् । पूर्ववत्
समासः ॥
क्रन्दित-क्ली,रुदित-क्ली,क्रुष्ट-क्ली
क्रन्दितं रुदितं क्रुष्टं
क्रन्दितत्रयं रोदने । ‘कदि क्रदि आह्वाने रोदने च’ । ‘नपुंसके भावे क्तः’
(३. ३. ११४) । क्रन्दितम् । क्रन्दनमिति पाठे ल्युट् । ‘रुदिर् अश्रुविमोचने’ ।
क्तः । रुदितम् । ‘क्रुशि अनादरे’ । क्तः । क्रुष्टम् ॥
‘नु’ च. पाठः.
‘ते । उ’ ङ. छ. पाठः.
* ‘अतिहसितम्’ इति स्यात् ।
;p{0164}
जृम्भ-त्रि,जृम्भण-क्ली
जृम्भस्तु त्रिषु जृम्भणम् ॥ ३५ ॥
जृम्भद्वयं हाम्भीति[^1] ख्यातायाम् । ‘जभ जृभि गात्रविनामे’ । ‘इदितो नुं
धातोः’ (७. १. ५८) इति नुम् । घञ् । जृम्भस्त्रिषु । ल्युटि जृम्भणम् ॥
विप्रलम्भ-पुं,विसंवाद-पुं
विप्रलम्भो विसंवादः ।
विप्रलम्भद्वयं मिथ्याफलाख्याने । विप्रपूर्वाल्लभेर्भावे घञ् । ‘उपसर्गात्
खल्घञोः’ (७. १. ६७) इति नुम् । वदेर्घञ् । विसंवादः ॥
रिङ्खण-क्ली,स्खलन-क्ली
रिङ्गणं स्खलनं समे ।
पिच्छिलादौ स्खलने रिङ्गणद्वयम् । ‘उख नख’ इति दण्डके रिगिर्ग-
त्यर्थः । ल्युट् । ‘स्खल चलने’ । ल्युट् । स्खलनम् ॥
निद्रा-स्त्री,शयन-क्ली,स्वाप-पुं,स्वप्न-पुं,संवेश-पुं
स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि ॥ ३६ ॥
निद्रादयः पञ्च निद्रायाम् । ‘द्रै स्वप्ने’ । ‘आतश्चोपसर्गे’ (३. ३. १०६)
इत्यङ् । निद्रा । शेतेर्ल्युट् । शयनम् । ‘ञिस्वप् शये’ । दन्त्यसः । भावे घञ् ।
स्वापः । ‘स्वपो नन्’ (३. ३. ९१) इति नन् । स्वप्नः । ‘विश प्रवेशने’ ।
घञ् । संवेशः । संपूर्वो विशिः स्वप्ने वर्तते । तथा च–
“तं पश्य शुभसंविष्टं तृणपर्णमयास्तरे”
इति प्रयोगः ॥
तन्द्री-स्त्री,प्रमीला-स्त्री
तन्द्रिः प्रमीला
तन्द्रिद्वयं तन्द्रिकायाम् । आलस्य इति केचित् । अत्यन्तपरिश्रमादिकार-
णात् सर्वाङ्गनिमीलनं तन्द्रिः । तन्दिः सौत्रो धातुः । ‘वङ्क्र्यादयश्च’ (उ. ४. ६८)
इत्यौणादिकः क्रिः । तथा चारुणदत्तः– ‘तन्द्रिवल्लरिशालिशष्कुलिहल्यावलि-
र्धूलिः’ । ‘सौत्रस्तन्द्रिरनागमः’ इति गोवर्धनः । ‘कृदिकाराद्–’ (वा. ४. १.
४५) इति ङीषि तन्द्री च । ‘विभज्य नक्तन्दिवमस्ततन्द्रिणा’ इति भारविः ।
‘भी’ क. ङ., ‘दी’ ख. पाठः.
;p{0165}
“मूर्छा तन्द्रा तन्द्री सुप्तिर्निद्रा प्रमीला च”
इति वोपालितः । ‘तत्पूर्वाद् रातेस्तंद्रा’ इति विनीतकीर्तिः । ततोऽङ् । प्रमी-
लेति । ‘मील निमेषणे’ । ‘गुरोश्च हलः’ (३. ३. १०३) इत्यः ॥
भ्रकुटि-स्त्री,भ्रुकुटि-स्त्री,भ्रूकुटि-स्त्री
भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियः ।
भ्रकुटित्रयं भ्रुकुटौ । एतच्च क्रोधादिस्थानेषु भ्रुवोर्मूलसमुत्क्षेपाद् भवति ।
भ्रुवः कुटिः कुटिलता भ्रुकुटिः । ‘कुट कौटिल्ये’, ‘कॄगॄशॄवॄकुटिभिदिभ्यश्च’ (उ.
४. १४७) इतीन् । भ्रुकुंसादिवद् ह्रस्वादिः । ‘कृदिकाराद्–’ (वा. ४. १.
४५) इति ङीषपि । ‘अथ भ्रकुटिर्भ्रुकुटिर्भ्रूकुटिः स्त्रियः’ इति रभसः ॥
अदृष्टि-स्त्री
अदृष्टिः स्यादसौम्येऽक्ष्णि
असौम्ये सरोषेऽक्ष्णि अदृष्टिः । न दृष्टिरदृष्टिः । नञेव निपातत्वादसौम्ये[^1] ॥
संसिद्धि-स्त्री,प्रकृति-स्त्री,स्वरूप-क्ली,स्वभाव-पुं,निसर्ग-पुं
संसिद्धिप्रकृती त्विमे ॥ ३७ ॥
स्वरूपं च स्वभावश्च निसर्गश्च
संसिद्धिपञ्चकं स्वभावे । इमे इत्यनेन रूपभेदेन स्त्रीत्वमुक्तम् । ‘षिधू
संराद्धौ’ । क्तिन् । संसिद्धिः । स्वं च तद् रूपं चेति स्वरूपम् । स्वश्चासौ
भावश्चेति स्वभावः । ‘सृज विसर्गे’ । घञ् । निसर्गः ॥
वेपथु-पुं,कम्प-पुं
अथ वेपथुः ।
कम्पः
वेपथुद्वयं कम्पे । ‘टुवेपृ कम्पने’ । ‘ट्वितोऽथुच्’ (३. ३. ८९) । वेपथुः ।
‘कपि चलने’ । कम्पः ॥
क्षण-पुं,उद्धर्ष-पुं,मह-पुं,उद्धव-पुं,उत्सव-पुं
अथ क्षण उद्धर्षो मह उद्धव उत्सवः ॥ ३८ ॥
क्षणपञ्चक मुत्सवे । ‘क्षण हिंसायाम्’ । भावे घञ् । ‘संज्ञापूर्वको विधिर-
नित्यः’ इति वृद्ध्यभावः । उद्गतो हर्षो यत्र स उद्धर्षः । ‘मह पूजायाम्’ ।
‘पातित’ क. ख. पाठः.
;p{0166}
चुरादिः । ‘एरच्’ (३. ३. ५६) । महः । क्षणवद् वा महः ।
“न खलु दूरगतोऽप्यतिवर्तते महमसाविति बन्धुतयोदितैः ॥”
(स. ६. श्लो. १९)
इति माघः । यस्तु क्लीबलिङ्गः सान्तः, सोऽनेकार्थे वक्ष्यते । तथा च
“तेजःपुरीषयोर्वर्चो महस्तूत्सवतेजसोः”
इति । उद्धव इति । उत्पूर्वाज्जुहोतेः ‘ॠदोरप्’ (३. ३. ५७) । उत्सव इति ।
‘षु प्रसवैश्वर्ययोः’ । उत्पूर्वाद् ‘ॠदोरप्[^1]’ ॥
;c{इति नाट्यवर्गः[^2] ।}
- - - - - - - - -
;v{पातालभोगिवर्गः}
अथ पातालभोगिवर्गः ।
अधोभुवन-क्ली,पाताल-क्ली,बलिसद्मन्-क्ली,रसातल-क्ली,नागलोक-पुं
अधोभुवनपातालबलिसद्मरसातलम् ।
नागलोकः
अधोभुवनपञ्चकं पाताले । अधश्च तद् भुवनं चेति अधोभुवनम् । पत-
न्त्यस्मिन्निति पातालम् । ‘पतिचण्डिभ्यामालञ्’ (उ. १. १२२) । रसाया अ-
धस्तलं रसातलम् ॥
कुहर-क्ली,शुषिर-क्ली,विवर-क्ली,बिल-क्ली,छिद्र-क्ली,निर्व्यथन-क्ली,रोक-क्ली,रन्ध्र-क्ली,श्वभ्र-क्ली,वपा-स्त्री,शुषि-स्त्री
अथ कुहरं शुषिरं विवरं बिलम् ॥ १ ॥
छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः ।
कुहरादय एकादश रन्ध्रमात्रे । कुं महीं हरतीति कुहरम् । ‘हरतेरनुद्य-
मनेऽच्’ (३. २. ९) । शुषेर्बाहुलकः किरच् । शुषिरम् । विवरं, वृणोतेः
पचाद्यच् । बिलम् । ‘बिल भेदने’ । इगुपधलक्षणः कः । छिद्रम् । ‘छिद्र कर्णव्य-
थने’ । चुरादिण्यन्ताद् ‘एरच्’ (३. ३. ५६) । निश्चयेन व्यथा भयं यत्रेति निर्व्य-
थनम् । ‘व्यथ भयचलनयोः’ । अधिकरणे ल्युट् । रोकमिति । रुचेर्घञ् । ‘लो-
‘प् । स्वर्गव’ च., ‘प् । ना’ छ. पाठः.
‘स्वर्गव’ क. ख. घ. पाठः.
;p{0167}
काश्रयत्वाल्लिङ्गस्ये’ति नपुंसकता । शोभनमभ्रमाकाशमस्मिन्निति श्वभ्रम् ।
शोभनवाची तालव्योऽपि शुशब्दोऽस्ति । तथा चाह– ‘शावशेराप्तौ(?)’ इति ।
एके ‘श्वभ्र गत्याम्’ एरचा साधयन्ति । ‘श्वभ्रकश्मीरशिल्पम्’ इति शभेदः ।
भिदादिपाठादङ् । वपा । शुषिरिति । शुषेः ‘इगुपधात् कित्’ । (उ. ४. ११९) ।
इत् । पक्षे ङीष् ॥
गर्त-पुंस्त्री,अवट-पुं
गर्तावटौ भुवि श्वभ्रे
गर्तद्वयं भूमिच्छिद्रे । गिरतेर्वातवत् तन् । गर्तः । रभसेन तु ‘ज्वाला-
सटारभसगर्तकगर्तृशृङ्गाः’ इत्यनेन स्त्रीत्वमुक्तम् । अवतेः ‘शकादिभ्योऽटन्’
(उ. ४. ८२) इत्यवटः । अवटिरिदन्तोऽपीति हड्डचन्द्रः ॥
सुषिर-त्रि
सरन्ध्रे शुषिरं त्रिषु ॥ २ ॥
रन्ध्रयुक्ते वंशादौ शुषिरं स्वर्गवर्गे* साधितम् ॥
अन्धकार-पुंक्ली,ध्वान्त-क्ली,तमिस्र-क्ली,तिमिर-क्ली,तमस्-क्ली
अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः ।
अन्धकारपञ्चक मन्धकारे । अन्धं करोतीति ‘कर्मण्यण्’ (३. २. १) ।
अन्धकारः । स्वान्तवद् ध्वान्तं निपातितम् । तमिस्रशब्दो रात्रावुक्तः । मिहिर-
वत् तिमिरम् । ‘तमु काङ्क्षायाम्’ । असुन् । तमः ॥
अन्धतमस-क्ली
ध्वान्ते गाढेऽन्धतमसं
अतिशयितान्धकारेऽन्धतमसम् । अन्धं करोतीत्यन्धम् । ‘तत् करोति–’
(वा. ३. १. २६) इति णिच् । तदन्तात् पचाद्यच् । अन्धं च तत् तमश्चेत्यन्ध-
तमसम् । ‘अवसमन्धेभ्यस्तमसः’ (५. ४. ७९) इति समासान्तोऽच् ॥
अवतमस-क्ली
क्षीणोऽवतमसं
* नाट्यवर्गे शुषिरशब्दः साधितः । किन्तु ‘नाट्यवर्गे’ इत्यनुक्त्या, तत्र तत्र स्वर्गव्योमा-
दिवर्गाकथनेन च नाट्यवर्गान्तं ग्रन्थं स्वर्गवर्गं व्याख्याता मन्यत इति भाति । अत एव च
नाट्यवर्गान्ते क. ख. घ. पुस्तकेषु “इति स्वर्गवर्गः” इति लिखितं दृश्यते ।
;p{0168}
क्षीणान्धकारेऽवतमसम् अवहीनं तमोऽवतमसम् । कुगतिसमासः । अ-
न्धतमसवदच् ॥
सन्तमस-क्ली
तमः ॥ ३ ॥
विष्वक् सन्तमसं
विष्वग्व्यापिनि तमसि सन्तमसम् । सन्ततं तमः सन्तमसम् । अवत-
मसवदच् ॥
नाग-पुं,काद्रवेय-पुं
नागाः काद्रवेयाः
नागद्वयं मानुषाकारे फणालाङ्गूलादियुक्ते नागे । नगे पर्वते भवाः
नागाः । ‘तत्र भवः’ (४. ३. ५३) इत्यण् । कद्र्वा अपत्यं काद्रवेयः । ‘शुभ्रा-
दिभ्यश्च’ (४. १. १२३) इति ढक् । ‘ढे लोपोऽकद्र्वाः’ (६. ४. १४७) इति
प्रतिषेधादूकारस्य[^1] लोपाभावाद् ‘ओर्गुणः’ (६. ४. १४६) ।
“काद्रवेया इमे ज्ञेयाः शेषवासुकितक्षकाः ।
ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ॥”
इत्यादयस्ते ॥
शेष-पुं,अनन्त-पुं
तदीश्वरः ।
शेषोऽनन्तः
शेषद्वयं नागराजे । शेषः । ‘शिषౢ विशेषणे[^2]’ । पचाद्यच् ॥
वासुकि-पुं,सर्पराज-पुं
वासुकिस्तु सर्पराजः
वासुकिद्वयं वासुकौ । वसु रत्नं के मस्तके यस्य तस्यापत्यं वासुकिः ।
‘अत इञ्’ (४. १. ९५) ॥
गोनस-पुं,तिलित्स-पुं
अथ गोनसे ॥ ४ ॥
तिलित्सः स्याद्
‘रलो’ क. ख. पाठः.
‘सारणे’ घ. च., ‘सरणे’ क. ख. पाठः.
;p{0169}
गोनसद्वयं तिलित्से सर्पे । गोरिव नासा अस्य गोनसः । दन्त्यसः ।
‘अञ् नासिकायाः संज्ञायां नसं चास्थूलात्’ (५. ४. ११८) इत्यच् समासान्तः
नासिकायाश्च नसादेशः । ‘गोनासाय नियोजितागदरजाः’ इति राजशेखरः । तदा च
नासिकासमानार्थान्नासाशब्दात् । तडिति स्यतीति तिलित्सः । पृषोदरादिः ॥
अजगर-पुं,शयु-पुं,वाहस-पुं
अजगरे शयुर्वाहस इत्युभौ ।
अजगरत्रय मजगरे । अजं छागं गिरतीत्यजगरः । पचादिः । शेते
इति शयुः । म(रु? यु)वद् उः । वाहस इति । ‘वहियुभ्यां णित्’ (उ. ३. ११९)
इत्यसच् । णित्त्वाद् वृद्धिः ॥
अलगर्द-पुं,जलव्याल-पुं
अलगर्धो जलव्यालः
अलगर्धद्वयम् अलाधेति[^1] ख्याते । अरः शीघ्रः । गृध्यतीति गर्धः । ‘गृधु
अभिकाङ्क्षायाम्’ । पचाद्यच् । अरश्चासौ गर्धश्चेत्यरगर्धः । रलयोरेकत्वस्मरणम् ॥
राजिल-पुं,डुण्डुभ-पुं
समौ राजिलडुण्डुभौ ॥ ५ ॥
राजिलद्वयं डौढेति[^2] ख्याते । राजी रेखास्मिन्नस्तीति सिध्मादिलच् ॥
मालुधान-पुं,मातुलाहि-पुं
मालुधानो मातुलाहिः
मालुधानद्वयं मालआ[^3] इति ख्याते । मालैर्धीयते पोष्यते इति मालुधानः ।
पृषोदरादिः । मातुला नाम अहिर्मातुलाहिः ॥
निर्मुक्त-पुं,मुक्तकञ्चुक-पुं
निर्मुक्तो मुक्तकञ्चुकः ।
निर्मुक्तद्वयम् अनन्तरं मुक्तकोषके । मुचेः क्तः । निर्मुक्तः ॥
सर्प-पुं,पृदाकु-पुं,भुजग-पुं,भुजङ्ग-पुं,अहि-पुं,भुजङ्गम-पुं,आशीविष-पुं,विषधर-पुं,चक्रिन्-पुं,व्याल-पुं,सरीसृप-पुं,कुण्डलिन्-पुं,गूढपाद्-पुं,चक्षुःश्रवस्-पुं,काकोदर-पुं,फणिन्-पुं,दर्वीकर-पुं,दीर्घपृष्ठ-पुं,दन्दशूक-पुं,बिलेशय-पुं,उरग-पुं,पन्नग-पुं,भोगी-पुं,जिह्मग-पुं,पवनाशन-पुं,लेलिहान-पुं,द्विरसन-पुं,गोकर्ण-पुं,कञ्चुकिन्-पुं,कुम्भीनस-पुं,फणधर-पुं,हरि-पुं,भोगधर-पुं
सर्पः पृदाकुर्भुजगो भुजङ्गोऽहिर्भुजङ्गमः ॥ ६ ॥
आशीविषो विषधरश्चक्री व्याडः सरीसृपः ।
कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी ॥ ७ ॥
‘से’ ङ. छ. पाठः.
‘डा’ ख., ‘डण्डेति’ घ., ‘लौण्डेति’ ङ. छ. पाठः.
‘लु’ ख. घ. ङ. छ. पाठः.
;p{0170}
दर्वीकरो दीर्घपृष्ठो दन्दशूको बिलेशयः ।
उरगः पन्नगो भोगी जिह्मगः पवनाशनः ॥ ८ ॥
सर्पादयः पञ्चविंशतिः सर्पे । सर्पः । ‘गमౢ सृपౢ गतौ’ । दन्त्यादिः । कर्तरि
पचाद्यच् । पृदाकुः । ‘पर्द कुत्सिते शब्दे’ । ‘पर्देर्नित् सम्प्रसारणमल्लोपश्च[^1]’ (उ. ३.
८०) इति काकुप्रत्ययः रेफस्य सम्प्रसारणमकारस्य लोपश्च । भुजं कुटिलं गच्छ-
तीति भुजगः । डप्रकरणे ‘अन्यत्रापि दृश्यते’ (वा. ३. २. ४८) इति डः । भुजङ्ग
इति । ‘खच्च डिद्वा’ (वा. ३. २. ३८) इति वक्तव्येन खच् । आहन्तीत्यहिः ।
आङ्युपपदे हन्तेः ‘आङि श्रिहनिभ्यां ह्रस्वश्च’ (उ. ४. १३९) इत्यनेन इञ्,
पूर्वपदह्रस्वत्वं डिच्च । भुजङ्गम इति । ‘गमश्च’ (३. २. ४७) इति खच् ।
पूर्वपदे मुम् । आशीः सर्पदंष्ट्रा । तालव्यशा[^2] । तत्र विषमस्येति पृषोदरादिः
सलोपः । ईकारान्तोऽप्याशीशब्दोऽस्ति । ‘आशीमिव कलामिन्दोः’ इति राजशे-
खरः । व्याडः[^3] । ‘ला आदाने’ । ‘आतश्चोपसर्गे’ (३. १. १३६) इति कः ।
पृषोदरादित्वाद्[^4] डत्वम् । कुटिलं सर्पतीति सरीसृपः । ‘गमౢ सृपౢ गतौ’ । ‘नित्यं
कौटिल्ये गतौ’ (३. १. २३) इति यङ् । द्विर्वचनम् । ‘रीगृदुपधस्य च’
(७. ४. ९०) इति रीक् । पचाद्यच् । ‘यङोऽचि च’ (२. ४. ७४) इति यङो
लुक् । ‘न धातुलोप आर्धधातुके’ (१. १. ४) इति गुणनिषेधः । ‘सारस्वत-
सरीसृपाः’ इति सभेदः । कुण्डलमिव वपुरस्यासीनस्येति कुण्डली । नान्तः ।
गूढा अलक्ष्याः पादा अस्येति गूढपात् ।
“पादानामपि विज्ञेया द्वे शते द्वे च विंशती”
इत्यागमात् सपादत्वं सर्पाणाम् । ‘पादस्य लोपोऽहस्त्यादिभ्यः’ (५. ४. १३८)
इत्यकारलोपः । चक्षुःश्रवा इत्यत्रासुन् । काकस्योदरमिवास्योदरमिति काको-
दरः । दर्व्याकारत्वात् फणैव दर्वी । तां करोतीति दर्वीकरः । ‘कृञो हेतुता-
च्छील्यानुलोम्येषु’ (३. २. २०) इति टः । दन्दशूक इति । ‘दंश दंशने’ ।
‘लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्’ (३. १. २४) इति यङ् । ‘यज-
जपदशां यङः’ (३. २. १६६) इत्यूकप्रत्ययः । ‘जपजभदहदश–’ (७. ४.
८६) इत्यादिनाभ्यासस्य नुगागमः । बिलेशय इति । ‘अधिकरणे शेतेः’ (३.
‘लो’ क. ख. घ. च. पाठः.
‘शी’ क. ख. घ. च. पाठः.
‘लः’ क. ख. पाठः.
‘दिः ।’ ङ. छ. पाठः.
;p{0171}
२. १५) इत्यच् । ‘शयवासवासिष्वकालात्’ (६. ३. १८) इत्यलुक् । उरग
इति । ‘उरसो लोपश्च’ (वा. ३. २. ४८) इति डप्रत्ययसलोपौ । पन्नं पतितं
यथा तथा गच्छतीति पन्नगः । ‘सर्वत्रपन्नयोरुपसङ्ख्यानम्’ (वा. ३. २. ४८)
इति डः । भोगः फणा कायः (वा) । तद्योगाद् भोगी । नान्तः । जिह्मं कुटिलं
गच्छतीति जिह्मगः । भुजगवद् डः । पवनाशनस्तालव्यशः ॥
आहेय-त्रि
त्रिष्वाहेयं विषास्थ्यादि
अहेर्विषचर्मादावाहेयम् । अहौ भवम् आहेयम् । ‘दृतिकुक्षिकलशिव-
स्त्यस्त्यहेर्ढञ्’ (४. ३. ५६) इति ढञ् । स्त्रियामाहेयी ॥
स्फटा-पुंस्त्री,फणा-पुंस्त्री
स्फटायां तु फणा द्वयोः ।
स्फटाद्वयं[^1] फणायाम्[^2] । ‘स्फट स्फुट विशरणे’ । अच् । स्फटा[^3] । ‘फण
गतौ’ । अच् । फणा । फणा द्वयोरिति सम्बन्धः ॥
कञ्चुक-पुं,निर्मोक-पुं
समौ कञ्चुकनिर्मोकौ
कञ्चुकद्वयं सर्पचर्मणि । कञ्चुकः । ‘कचि दीप्तिबन्धनयोः’ । बाहुलकात्
‘समि कस उकञ्’ (उ. २. ३२) इत्युकञ् । निर्मोकः । मुचेः कर्मणि घञ् ॥
क्ष्वेड-पुं,गरल-क्ली,विष-पुंक्ली
क्ष्वेडस्तु गरलं विषम् ॥ ९ ॥
क्ष्वेडत्रयं विषे । क्ष्वेडः । ‘ञिक्ष्विदा गात्रप्रक्षरणे’ । पचाद्यच् । पृषो-
दरादित्वाद् दकारस्य डत्वम्[^4] । गरलम् । ‘गॄ निगरणे’ । ‘वृषादिभ्यश्चित्’ (उ.
१. १११) इति कलच् । विषमिति । ‘विषౢ व्याप्तौ’ । इगुपधलक्षणः कः ।
‘शङ्करोऽपि न विषादी’ इति वासवदत्तायां मूर्धन्यश्लेषः ॥
काकोल-पुंक्ली
कालकूट-पुंक्ली
हलाहल-पुंक्ली
सौराष्ट्रिक-पुं
शौक्लिकेय-पुं
ब्रह्मपुत्र-पुं
प्रदीपन-पुं
दारद-पुं
वत्सनाभ-पुं
पुंसि क्लीबे च काकोलकालकूटहलाहलाः ।
सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्रः प्रदीपनः ॥ १० ॥
दारदो वत्सनाभश्च विषभेदा अमी नव ।
‘स्फु’ ख. च. पाठः.
‘याम् । स्फु’ क. ख. पाठः.
‘स्फु’ ख. च. पाठः.
‘कारः । ग’ ङ. छ. पाठः.
;p{0172}
काकोलादयो नव प्रत्येकं स्थावरविषभेदे । पुंसि क्लीबे च काकोल इति
सम्बन्धः । काकोलो डम्बरकाकः । तद्वत् कृष्णवर्णत्वात् काकोलः । कालं यम-
मपि कूटयति दहतीति कालकूटः । ‘कूट परिदाहे’ । चौरादिकात् ‘कर्मण्यण्’
(३. २. १) ।
“तिर्यग् रेखिकयाचितं[^1] द्विजपदैर्युक्तं तथा ग्रन्थिभि-
र्व्याप्तं बिन्दुभिरेव यद् घनतरैस्तत् कालकूटं विषम् ।”
इति । इदं च ।
“गोनासगोनसौ हा[^2](ला? ल)हलं हलहलं विषम्”
इति दीर्घाद्यपि । तथा च ‘अद्याद् विषं स खलु हालहलं प्रजानन्’ इति सूर-
जातकमाला । अतस्त्रैरूप्यम् । सौराष्ट्रिकशौक्लिकेयौ दन्त्यतालव्यादी ।
“ब्रह्मपुत्रस्तु कपिलो मलयाद्रिभवः खरः ।
प्रदीपनस्तु दहनो रक्तवर्णोऽञ्जनाद्रिजः ॥”
दरददेशे भवः दारदः । प्रायशो वत्सान् नभते हिनस्तीति वत्सनाभः । ‘णभ
तुभ हिंसायाम्’ । ‘कर्मण्यम्’ (३. २. १) । अयं सिन्दुवारसदृशपत्त्रः ॥
विषवैद्य-पुं,जाङ्गुलिक-पुं
विषवैद्यो जाङ्गलिकः
विषवैद्यद्वयं गारुडिके । जाङ्गलं विषम् । तद्योगाद् ग्रन्थोऽपि । तदधीते
वेत्ति वा । ‘क्रतूक्थादिसूत्रान्ताट्ठक्’ (४. २. ६०) । जाङ्गलिकश्चवर्गादिः ॥
व्यालग्राहिन्-पुं,अहितुण्डिक-पुं
व्यालग्राह्यहितुण्डिकः ॥ ११ ॥
व्यालग्राहिद्वयं भिक्षार्थं सर्पधारिणि वादिया[^3] इति ख्याते । व्यालग्रा-
हीति । ग्रह्यादित्वाण्णिनिः । अहितुण्डेन दीव्यतीत्यहितुण्डिकः । ‘तेन दी-
व्यति–’ (४. ४. २) इति ठक् । संज्ञापूर्वकत्वाद् नादिवृद्धिः । ‘व्यालग्राहोऽहि-
तुण्डिकः’ इत्यमरमाला ॥
*इति पातालभोगिवर्गः ।
‘त’ ङ. छ. पाठः.
‘ह’ ङ. छ. पाठः.
‘दी’ ङ. छ. पाठः.
* पदद्वयमिदं मातृकासु न दृश्यते ।
- - - - - - - - -
;p{0173}
;v{नरकवर्गः}
अथ नरकवर्गः ।
नारक-पुं,नरक-पुं,निरय-पुं,दुर्गति-स्त्री
स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ।
नारकचतुष्कं नरके । नरक एव नारकः । प्रज्ञादित्वाद् अण् । नरक
इति । ‘नॄ नये’ । ‘कृञादिभ्यः संज्ञायां वुन्’ (उ. ५. ३५) । अयः शुभावहो
विधिः[^1] । स निर्गतोऽस्माद् निरयः । दुष्टा गतिर्गमनमस्यां[^2] दुर्गतिः । गमेः क्तिन् ॥
तपन-पुं
अवीचि-पुं
महारौरव-पुं
रौरव-पुं
सङ्घात-पुं
कालसूत्र-क्ली
तद्भेदास्तपनावीचिमहारौरवरौरवाः ॥ १ ॥
सङ्घातः कालसूत्रं चेत्याद्याः
तपनादयः षड् नरकभेदाः । तपन उक्तः । ‘तरङ्गस्वल्पयोर्वीचिः’ इति
रुद्रः । नास्ति सुखस्य स्वल्पोऽप्यत्रेत्यवीचिः[^3] । ह्रस्वादिस्त्रिलिङ्गश्च[^4] । ‘अवीचिं
गाहन्ते हुतवहशिखापूरितमपि’ इति शिल्पलेखः[^5] । महान् रौद्रो रवोऽत्रेति
महारौरवः । नैरुक्तो वर्णलोपः । एवं रौद्रो रवोऽत्रेति रौरवः । संहन्त्यस्मिन्निति
सङ्घातः । चुरादिणिचि[^6] ‘एरच्’ (३. ३. ५६) । कालसूत्रेण संसूत्र्य दारुवत्
पाट्यन्तेऽत्रेति कालसूत्रम् । आदिना शा(लु? ल्म)लीतप्तवालुकादीनां[^7] ग्रहणम् ॥
नारक-पुं,प्रेत-पुं
सत्त्वास्तु नारकाः ।
प्रेताः
नरकस्थाः सत्त्वा जन्तवो नारकाः प्रेताश्चोच्यन्ते । नरके भवा नारकाः ।
प्रेता इति । ‘इण् गतौ’ । क्तः ॥
वैतरणी-स्त्री
वैतरणी सिन्धुः
नरकनद्यां वैतरणी । विरुद्धं तरणं वितरणम् । तदस्यामस्ति[^8] । अण्-
‘धिः नि’ ङ. छ. पाठः.
‘स्या’ घ. च. पाठः.
‘चिः । अवीचिर्ह्रस्वा’ घ. च. पाठः.
‘दिः स्त्रीलि’ ङ. छ. पाठः.
‘खाः’ घ. च. पाठः.
‘च्’ घ. च. पाठः.
‘लि’ घ. ङ., ‘लीलत वा’ क. ख. पाठः.
‘द्यस्या’ क. ख. ङ. छ. पाठः.
;p{0174}
प्रकरणे ‘ज्योत्स्नादिभ्य उपसङ्ख्यानम्’ (वा. ५. २. १०३) इत्यण् । ङीप् ।
रामदासेन ह्रस्वान्तोऽव्युत्पन्न एव दर्शितः ॥
अलक्ष्मी-स्त्री,निरृति-स्त्री
अलक्ष्मीर्निर्ऋतिः समे ॥ २ ॥
अलक्ष्मीद्वयम् अलक्ष्म्याम् । अलक्ष्मीरिति विरोधे नञ् । निर्ऋतिरिति ।
निष्पूर्वाद् ‘ऋ गतौ’ इति[^1] धातोः कर्मणि क्तिन् ॥
विष्टि-स्त्री,आजू-स्त्री
विष्टिराजूः
विष्टिद्वयं वेतनं विना हठादिना कर्मकरणे[^2] । वेठ इति यस्यां[^3] नीचोक्तिः ।
विष्टिरिति । ‘विषౢ[^4] विप्रयोगे’ । क्तिन् । आजूः दीर्घान्ता । आङ्पूर्वाद् जनेः
‘भ्रमेश्च डूः’ (उ. २. ७१) इति बाहुलकाद् डूटिलोपौ ।
“त्रिषु कर्मकरे विष्टिः स्त्र्याजूवेतनकर्मसु” ।
इति रुद्रः । दुःखहेतुत्वादस्य दुःखप्रकरणे निबन्धः । भद्रनाम्नि करणे विष्ट्या-
दिद्वयमिति केचित् ॥
कारणा-स्त्री,यातना-स्त्री,तीव्रवेदना-स्त्री
कारणा तु यातना तीव्रवेदना ।
कारणाद्वयम् अतिवेदनायाम् । ‘कॄञ् हिंसायाम्’ । ‘यत *निष्कारोप-
स्कारयोः’ । ण्यन्ताभ्यामाभ्यां ‘ण्यासश्रन्थो युच्’ (३. ३. १०७) । कारणा ।
यातना । तीव्रवेदनेति कर्मधारयः । ‘विद वेदनाख्याननिवासनेषु’ । पूर्ववद्
णिज्युचौ ॥
पीडा-स्त्री,बाधा-स्त्री,व्यथा-स्त्री,दुःख-क्ली,आमनस्य-क्ली,प्रसूतिज-क्ली,कष्ट-क्ली,कृच्छ्र-क्ली,आभील-क्ली
कष्ट-त्रि,कृच्छ्र-त्रि
पीडा बाधा व्यथा दुःखममानस्यं प्रसूतिजम् ॥ ३ ॥
स्यात् कष्टं कृच्छ्रमाभीलं
पीडादयो नव दुःखे । ‘पीड अवगाहने’ । युचि प्राप्ते भिदादिपाठादङ् ।
बाधेति । ‘गुरोश्च हलः’ (३. ३. १०३) इत्यः । व्यथेति । ‘व्यथ भयचल-
नयोः’ । ‘घटादयः षितः’ इति षित्संज्ञायां ‘षिद्भिदादिभ्योऽङ्[^5]’ (३. ३. १०४)
‘त्यतः क’ क. ख., ‘त्यत्र क’ घ. च. पाठः.
‘णे । वि’ ङ. छ. पाठः.
‘स्यां’ च. पाठः.
‘षౢ प्र’ ङ. छ. पाठः.
‘ङ् । दुः’ च. पाठः.
* ‘निकारोपस्कारयोः’ इति धातुवृत्त्यादिषु पाठो दृश्यते । यातनार्थे निकारशब्दस्यैव
प्रचुरः प्रयोगः ।
;p{0175}
इत्यङ् । दुःखमिति[^1] दुःपूर्वात्[^2] खनेः ‘अन्येभ्योऽपि दृश्यते’ (वा. ३. २.
१०१) इति डः । ‘इदुदुपधस्य चाप्रत्ययस्य’ (८. ३. ४१) इति नित्यं षत्वमिति
धातुपारायणम् ।
“लिखितव्यं न वा दुष्खं किन्तु दुष्कं सलक्षणम्”
इति पुरुषोत्तमः । सविसर्गोऽपि[^3] दुःखशब्द इति चान्द्राः । तथा च रुद्रटे बि-
न्दुच्युतकं–
“कान्ते नयनानन्दो बालेन्दुःखे न[^4] भवति सदा”
इति । प्रयोगान्तरमपि–
“काले तडिल्लताजालमेघमण्डलमण्डिते ।
कान्तः सर्वगुणोपेतो बालेन्दुः खे न लभ्यते ॥”
इति । मानसे साधु मानस्यम् । ‘तत्र साधुः’ (४. ४. ९८) इति यत् । नञा
अमानस्यम् । प्रसूतिजं पूर्ववद् डान्तम् । कष्टमिति । कष हिंसार्थः । भविष्य-
त्काले क्तः । ‘कष्टं भविष्यतीत्याहुः’ इति वचनात् । ‘कृच्छ्रगहनयोः कषः’
(७. २. २२) इतीडभावः । कृच्छ्रमिति । ‘कृती छेदने’ । ‘कृतेश्छः क्रू च’
(उ. २. २२) इत्यनेन रक् छश्चान्तादेशः । आभीलमिति । ‘इल स्वप्ने’ । अभि-
पूर्वः । इगुपधलक्षणः कः । ‘अन्येषामपि–’ (६. ३. १३७) इति दीर्घः ।
क्वचिन्नाभीलमिति[^5] पाठः ॥
त्रिष्वेषां भेद्यगामि यत् ॥ ३ १/२ ॥
एषां पीडादीनां मध्ये यद् भेद्यगामि[^6] द्रव्यगामि, तत् त्रिषु । यथा
‘कष्टा सेवा’, ‘कष्टो भृत्यभावः’, ‘कष्टं व्याकरणम्’ इति ॥
;c{‡इति नरकवर्गः ।}
- - - - - - - - -
;v{वारिवर्गः}
अथ वारिवर्गः ।
समुद्र-पुं,अब्धि-पुं,अकूपार-पुं,पारावार-पुं,सरित्पति-पुं,उदन्वत्-पुं,उदधि-पुं,सिन्धु-पुं,सरस्वत्-पुं,सागर-पुं,अर्णव-पुं,रत्नाकर-पुं,जलनिधि-पुं,यादःपति-पुं,अपाम्पति-पुं
समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।
‘दुष्खमि’ क. ख. पाठः.
‘दुषः पू’ क. ख. पाठः.
‘र्गो दुः’ घ. ङ. च. छ. पाठः.
‘नेति’ क. ख. पाठः.
‘भि’ ङ. पाठः.
‘मि त’ घ. च. पाठः.
‡ पदद्वयमिदं ङ. पुस्तके परं दृश्यते, छ. पुस्तके ‘नरकवर्गः’ इति ।
;p{0176}
उदन्वानुदधिः सिन्धुः सरस्वान् सागरोर्णवः ॥ १ ॥
रत्नाकरो जलनिधिर्यादःपतिरपांपतिः ।
समुद्रादयः पञ्चदश समुद्रे । चन्द्रोदये आपः क्लिद्यन्त्यस्मिन्निति समुद्रः ।
‘उन्दी क्लेदने’ । ‘स्फायितञ्चिवञ्चि–’ (उ. २. १३) इत्यादिना रक् ।
आपो धीयन्तेऽत्रेत्यब्धिः । ‘कर्मण्यधिकरणे च’ (३. ३. ९३) इति किः ।
अकुत्सितं पारमस्येत्यकूपारः । ‘अन्येषामपि–’ (६. ३. १३७) इति दीर्घः ।
अविद्यमाना कुः पृथिवी पारेऽस्येति वा । पारमावृणोतीति पारावारः । पारापार-
शब्दोऽप्यत्र । तथा च हरिप्रबोधसन्दष्टयमकं–
“सतमाः सतमालतया पारापारायतः सदावो दावः ।
लोकालोकानुकृतिः सह्यः स ह्ययमनभ्रकूटैः कूटैः ॥”
इति । उदकमस्मिन्नस्तीत्युदन्वान् । ‘उदन्वानुदधौ च’ (८. २. १३) इति नि-
पातितः । उदकं धीयतेऽत्रेत्युदधिः । अब्धिवत् किः । ‘पेषंवासवाहनधिषु च’ (६.
३. ५८) इति उदकस्योदभावः । सिन्धुरिति । ‘स्यन्दू प्रस्रवणे’ । ‘स्यन्देः
सम्प्रसारणं धश्च’ (उ. १. ११) इत्युः धश्चान्तादेशः सम्प्रसारणं च । ‘सरो
नीरे तटाके च’ इति रुद्रः । तद्योगान्मतुप् । *‘झयः’ (८. २. १०) इति
वत्वम् । सरस्वान्[^1] । सगरेणावतारितत्वात् सागरः । ‘तस्येदम्’ (४. ३.
१२०) इत्यण् । अर्णांस्यत्र सन्तीत्यर्णवः । ‘अर्णसो लोपश्च’ (वा. ५. २. १०९)
इति वः सलोपश्च । जलनिधिरब्धिवत् । यादो जलजन्तुः । तत्पतित्वाद् यादः-
पतिः । दिवस्पतिवत् षष्ठ्या[^2] अलुक्, अपांपतिः । वाक्येनैव नामेत्यन्ये ॥
क्षीरोद-पुं
लवणोद-पुं
तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २ ॥
क्षीरोदद्वयं प्रत्येकं समुद्रप्रभेदे । क्षीरमुदकमस्येति[^3] क्षीरोदैः[^4] । एवं लव-
‘न् । सा’ क. ख. पाठः.
‘ष्ठ्यलु’ क. ख. ङ. छ. पाठः.
‘स्य क्षी’ क. ख. ङ. छ. पाठः.
‘दः । ल’ घ. च. पाठः.
* ‘संज्ञायाम्’ (८. २. ११) इति स्यात् ।
;p{0177}
णोदः[^1] । ‘उदकस्योदः संज्ञायाम्’ (६. ३. ५७) इत्युदकस्योदभावः । अपरे
इत्यनेन दध्युदादयो गृह्यन्ते । तथा च हारावली–
“क्षीरोदः क्षारोदो दध्यम्बुघृतोदकौ तथेक्षुरसः ।
मदिरोदः स्वादूदक इति सप्त महानदाः क्रमशः[^2] ॥”
इति ॥
आपः-स्त्रीब,वार्-क्ली,वारि-क्ली,सलिल-क्ली,कमल-क्ली,जल-क्ली,पयस्-क्ली,कीलाल-क्ली,अमृत-क्ली,जीवन-क्ली,भुवन-क्ली,वन-क्ली,कबन्ध-क्ली,उदक-क्ली,पाथ-क्ली,पुष्कर-क्ली,सर्वतोमुख-क्ली,अम्भस्-क्ली,अर्णस्-क्ली,तोय-क्ली,पानीय-क्ली,नीर-क्ली,क्षीर-क्ली,अम्बु-क्ली,शम्बर-क्ली,मेघपुष्प-क्ली,घनरस-पुं
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ।
पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥
कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ।
अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥ ४ ॥
मेघपुष्पं घनरसः
अबादयः[^3] सप्तविंशतिर्जले । आप इति । ‘आप्नोतेर्ह्रस्वश्च’ (उ. २. २२६)
इति क्विप् । निम्नोन्नतमपवारयतीति वाः । वृणोतेर्णिच् । क्विप् । वाः वारी
वारि इति प्रयोगात् क्लीबे । तथा च ‘वारि पतन्ति नदन्ति मयूराः’ इति
घटकर्परः । वारि इति । ‘वृञ् वरणे’ । णिच् । ‘वसिवपियजिराजिधृजिसदिहनि-
वशिवादिवारिभ्य[^4] इञ्’ (उ. ४. १२६) इतीञ् । सलिलम् । ‘सल गतौ’ ।
‘सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच्’ (उ. १. ५७) ।
“कलहरिकण्ठविरावं सलिलमहाबन्धसङ्कुलमहासालम्”
(स. १३. श्लो. ३५)
इति भट्टिभाषासमावेशेऽपि दन्त्यादिः । कमलम् । ‘कमु कान्तौ’ । ‘कलस्तृपश्च’
(उ. १. १०९) इति बाहुलकः कलः[^5] । जलम् । ‘जल धान्ये’ । पचादिः ।
पीयत इति पयः । ‘पिबतेरिच्च’ इत्यसुन् । गुणः । कीलालमिति । ‘कील बन्धने’ ।
‘तमिबिडि–’ (उ. १. १२३) इत्यादिना कालन्प्रत्ययः । अमृतमुक्तम् ।
जीव्यतेऽनेनेति जीवनम् । करणे ल्युट् । भुवनमिति । ‘भूसुधूभ्रस्जिभ्यश्छन्दसि’
‘दः । संज्ञायामुदकस्योदभावः ।’ क. ख. पाठः.
‘शः ॥ अ’ ङ. छ. पाठः.
‘आपआद’ क. ख. घ. च. पाठः.
‘सृ’ ङ. छ. पाठः.
‘लच् । ज’ घ. च. पाठः.
;p{0178}
(उ. २. ८२) इति क्युन् । बाहुलकाद् भाषायामपि । वनम् । ‘वन षण
संभक्तौ’ । पचाद्यच् । कं शरीरं बध्नातीति कबन्धम् । ‘कर्मण्यण्’ (३. २. १) ।
केचित् कमन्धं चेति नामद्वयं मकारमध्यमाहुः । उदकमित्येवौणादिकं निपाति-
तम् । पीयत इति पाथः । ‘उदके थुट् च’ (उ. ४. २०५) इत्यसुन् । पुष्कर-
मिति । ‘पुषः कित्’ (उ. ४. ४) इति करन् । निम्नप्रवृत्त्या सर्वतो मुखान्य-
स्येति सर्वतोमुखम् । अम्भ इति । आपेः ‘उदके नुम्भौ च’ (उ. ४. २११)
इत्यसुन् नुमागमो भश्चान्तादेशो ह्रस्वश्च क्रियते । अर्ण इति । ‘ऋ गतौ’ ।
‘उदके नुट् च’ (उ. ४. १९८) इत्यसुन् नुडागमश्च प्रत्ययस्य । तायति
पालयतीति तोयम् । ‘तायृ पालने’ । पृषोदरादिः । पातेरनीयर् । पानीयम् ।
नीरमिति । ‘तीर नीर गतौ’ । इगुपधलक्षणः कः । क्षीरम् । ‘क्षि निवासगत्योः’ ।
‘शुषिचिक्षिमीञां दीर्घश्च’ (उ. २. २८) इति रक् । अम्ब्विति । ‘अबि रबि
लबि शब्दे’ । ‘भृमृशीपॄचरित्सरि[^1]–’ (उ. १. ७) इत्यादिना बाहुलक उः ।
सम्बरम् । ‘सम्ब संवरणे’, ‘शम्ब च’ । चुरादिणिच् । ‘ऋच्छेररन्’ (उ. ३.
१३१) इति बाहुलकोऽरन् । तालव्यादि दन्त्यादि चेति कन्दर्पनामन्युक्तम् ।
“घनरसमन्धं क्षीरं घृतममृतं जीवनं भुवनम्”
इति रत्नकोषे घनरसं क्लीबम् ।
“पुँल्लिङ्गः स्याद् घनरसः सान्द्रनिर्यासनीरयोः”
इति तु रुद्रः ॥
आप्य-त्रि,अम्मय-त्रि
त्रिषु द्वे आप्यमम्मयम् ।
आप्यद्वयं पयोविकारे । आप्यसाधुत्वे[^2] त्रिमुनिलक्षणाभावः । चन्द्रगोमी
तु ‘आप्यं च’ इति निपातितवान् । केचित् तु ‘तद्धिताः’ (४. १. ७६) इति
बहुवचनाद् यञ् । आप्यम् । अम्मयमिति । ‘नित्यमेकाचो मयटमिच्छन्ति’
(वा. ४. ३. १४४) इति मयट् । जश्त्वानुनासिकत्वे । यदा ‘तत्प्रकृतवचने मयट्’
(५. ४. २१) इति[^3] मयट् व्युत्पाद्यते, तदा जलबहुलेऽपि[^4] । स्त्रियामाप्या
अम्मयी च ॥
भङ्ग-पुं,तरङ्ग-पुं,ऊर्मि-पुंस्त्री,वीचि-स्त्री
भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिः
‘दृ’ क. ङ., ‘दॄ’ ख. पाठः.
‘अ’ ख. पाठः.
‘ति व्यु’ क. ख. घ. च. पाठः.
‘ले । स्त्रि’ ङ. छ. पाठः.
;p{0179}
भङ्गचतुष्कं स्वल्पोल्लोले । भङ्गः । ‘भञ्जो आमर्दने[^1]’ । घञ् । तरङ्गः ।
‘तॄ प्लवनतरणयोः’ । ‘त्रादिभ्यश्च’ (उ. १. १२५) इत्यङ्गच् । ऊर्मिर्दीर्घादिः[^2] ।
‘ऋ गतौ’ । ‘अर्तेरू च’ (उ. ४. ४५) इति मिप्रत्ययः ऊकारश्च धातोः ।
‘ऊर्मिर्वा स्त्रियाम्’ इति योजना । तथा च वामनः–
“पुँल्लिङ्गस्त्रीलिङ्गा मरीचिमणियष्टिमुष्टयो न्यासः(?) ।
त्रुटि[^3](म? र)पि पाटलिशा(लु? ल्म)लितरणिश्रेण्यूर्मयो वस्तिः ॥”
वीचिः । ‘वा गतिगन्धनयोः’ । ‘वातेः कित्’ इति ईचिः । कित्त्वादाकारलोपः ।
वीचिरपि वा स्त्रियामिति केचित् ॥
उल्लोल-पुं,कल्लोल-पुं
अथोर्मिषु ॥ ५ ॥
महत्सूल्लोलकल्लोलो
उल्लोलद्वयम् अतिशयितोल्लोले । उत्पूर्वाद् ‘लोडृ रोडृ उन्मादने’ इत्यतः
पचाद्यच् । डलयोरेकत्वस्मरणाल्लत्वम् । कल्लोलः । ‘कल्ल अव्यक्ते शब्दे’ । *‘कपि-
कडिगण्डिकल्लिवटिभ्य[^4][^5] ओलच्’ (उ. १. ६९) ॥
आवर्त-पुं
स्यादावर्तोऽम्भसां भ्रमः ।
चक्रवदपां[^6] भ्रमणमावर्तः ॥
पृषत्-क्ली,बिन्दु-पुं,पृषत-पुं,विप्रुष्-स्त्री
पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियः ॥ ६ ॥
पृषच्चतुष्कं जलकणिकायाम्[^7] । अन्यत्रोपचारात् । ‘पृषु वृषु सेचने’ ।
*‘वर्तमाने पृषद्बृहज्जगच्छतृवत्’ (उ. २. ८५) इत्यनेनातिप्रत्ययः शतृवदति-
देशश्च । पृषत् । रूपभेदात् क्लीबत्वम् । बहुवचनं च स्त्रीलिङ्गभ्रान्तिनिरासार्थम् ।
§‘बिन्दुरिच्छुः’ (३. २. १६९) इत्यनेन औणादिको बिन्दुर्निपातितः । पृषता
इति । ‘पृषु वृषु सेचने’ । ‘पृषुरञ्जिभ्यां कित्’ (उ. ३. १११) इत्यतच्प्रत्ययः
किच्च । बिन्दवश्च पृषताश्च बिन्दुपृषताः । विप्रुष इति । ‘प्लुष प्रुष स्नेहनसेचन-
‘अवम’ क. ख. घ. च. पाठः.
‘दिः । अ’ ङ. छ. पाठः.
‘कु’ क. ख. पाठः.
‘ल्लि’ क. ख. पाठः.
‘टि’ क. ख. पाठः.
‘वक्रमपां’ घ. पाठः.
‘णायाम्’ क. ख. ङ. छ. पाठः.
* ‘कपिगडिगण्डिकटिपटिभ्यः ओलच्’ इति मुद्रितोणादिपाठः ।
§ ईदृशमौणादिकं सूत्रं मृग्यम् ।
;p{0180}
पूरणेषु’ । ‘अन्येभ्योऽपि–’ (३. २. १७८) इति क्विप् । बहुवचननिर्देशः
प्रायिकः । ‘पृषतो बिन्दुरिष्यते’ इत्यमरमालायामेकवचननिर्देशात् ॥
वक्र-क्ली,पुटभेद-पुं
वक्राणि पुटभेदाः स्युः
वक्रद्वयं[^1] नद्यादीनां वक्रे । यत्र ‘वाङ्ग’ इति नीचोक्तिः । ‘वञ्चु[^2] कौटिल्ये’ ।
‘स्फायितञ्चिवञ्चि–’ (उ. २. १३) इत्यादिना रक् । न्यङ्क्वादित्वात् कुत्वम्
वक्रम् । संश्लिष्टं भिनत्तीति पुटभेदः । ‘कर्मण्यण्’ (३. २. १) ॥
भ्रम-पुं,जलनिर्गम-पुं
भ्रमाश्च जलनिर्गमाः ।
भ्रमद्वयं प्राकारादिषु जलनिस्सरणद्वारे । भ्रमतेः पचाद्यच् । तथा च–
“वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुभिरम्बुराशिः”
(स. ३. श्लो. ३८)
इति माघप्रयोगः ॥
कूल-क्ली,रोधस्-क्ली,तीर-क्ली,प्रतीर-क्ली,तट-त्रि
कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु ॥ ७ ॥
कूलादयः पञ्च कूले । ‘कूल आवरणे’ । इगुपधलक्षणः कः । रोध इति ।
रुधेः असुन् । तीरमिति । ‘पार तीर कर्मसमाप्तौ’ । चुरादिणिच् । ‘एरच्’ (३. ३.
५६) । प्रतीरमित्युपसर्गनियमः । तट(वृ? मिति) । ‘तट उच्छ्राये’ । पचाद्यच् ।
स्त्रियां तटी । गौरादित्वाद्[^3] ङीष् ॥
पार-क्ली,अवार-क्ली,पर-क्ली,अर्वाक्-क्ली,तीर-पुं
पारावारे परार्वाची तीरे
पारावारद्वयं यथाक्रमं पारकूलावारकूलयोः । ‘पार तीर कर्मसमाप्तौ’ ।
चुरादिणिच्[^4] । ‘एरच्’ (३. ३. ५६) । अवारमिति । अवपूर्वाद् ‘ऋ गतौ’
इति धातोः कर्मणि घञ् ॥
पात्र-क्ली
पात्रं तदन्तरम् ।
पारावारयोः अन्तरं मध्यं पात्रमुच्यते । पात[^5] इति यस्य प्रसिद्धिः । ‘पा
पाने’ । ‘ष्ट्रन्[^6] सर्वधातुभ्यः’ (उ. ४. १६०) इति ष्ट्रन् । ‘दीर्घादाचार्याणाम्’
(८. ४. ५२) इति निषेधाद् ‘अनचि च’ (८. ४. ४७) इति न द्वित्वम् ॥
द्वीप-पुंक्ली,अन्तरीप-पुंक्ली
द्वीपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम् ॥ ८ ॥
‘च’ ख. पाठः.
‘च’ ख. पाठः.
‘दिङी’ क. ख. ङ. छ. पाठः.
‘ण्यन्तः । ए’ क. ख. घ. पाठः.
‘त्र’ ङ. छ. पाठः.
‘न् । दी’ ङ. छ. पाठः.
;p{0181}
द्वीपद्वयं द्वीपे । द्विः कृता आपोऽस्मिन्निति द्वीपः । ‘ऋक्पूरब्धूःपथा-
मानक्षे’ (५. १. ७४) इत्यकारः समासान्तः । ‘द्व्यन्तरुपसर्गेभ्योऽप ईत्’
(६. ३. ९७) इत्यप्शब्दाकारस्य ईकारः । सवर्णदीर्घः । द्वीपोऽस्त्रियामिति
सम्बन्धः । एवम् अन्तर्गता आपोऽस्मिन्नित्यन्तरीपम् । पूर्ववत् ॥
पुलिन-क्ली
तोयोत्थितं तत् पुलिनं
तद् द्वीपमनन्तरमेव तोयोत्थितं पुलिनाख्यम् । ‘पुल महत्त्वे’ । ‘बहुल-
मन्यत्रापि’ (उ. २. ५१) इत्यनेनेनच् किच्च । त्रिकाण्डे तु पुलिनं द्वीप-
मुच्यते ॥
सैकत-क्ली,सिकतामय-क्ली
सैकतं सिकतामयम् ।
सैकतद्वयं वालुकातटे । सिकतेति । ‘कस गतौ’ । क्तः । इट् । पृषोदरा-
दित्वाद् वर्णविपर्यय इति धातुप्रदीपः । ततः ‘सिकताशर्कराभ्यां[^1] च’ (५. २.
१०४) इति मत्वर्थीयोऽण् । ‘मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः’ (४. ३.
१४३) इति मयटा सिकतामयम् ॥
निषद्वर-पुं,जम्बाल-पुं,पङ्क-पुंक्ली,शाद-पुं,कर्दम-पुं
निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ ॥ ९ ॥
निषद्वरादयः पञ्च कर्दमे । निषद्वरः । ‘षदౢ विशरणगत्यवसादनेषु’ ।
‘नौ षदेः’ । (उ. २. १२२) इत्यनेन वरच्[^2] । ‘सदिरप्रतेः’ (८. ३. ६६) इति
षत्वम् । जम्बालः । ‘चमु छमु जमु झमु अदने’ । ‘शीङो नग्धुग्बलञ्बालन्[^3][^4][^5]’
(उ. ४. ३८) इति बाहुलको बालन् । ‘पचि विस्तारे’ । घञ् । पङ्कः ।
‘शदౢ शातने’ । तालव्यादिः[^6] । घञ् । शादः । कर्दति कुत्सितं शब्दं करो-
तीति कर्दमः । ‘कर्द कुत्सिते शब्दे’ । कर्दनं *कर्दः (?) । कर्दं कुत्सितं दाम्य-
तीति पचादिरिति धातुप्रदीपः । अथवा ‘कलिकर्द्योरमः’ (उ. ४. ८४) ॥
जलोच्छ्वास-पुं,परीवाह-पुं
जलोच्छ्वासाः परीवाहाः
‘भ्यां म’ क. ख. पाठः.
‘ट्व’ क. ख. घ. च. पाठः.
‘ग्व’ ङ. पाठः.
‘व’ ख. घ. पाठः.
‘वा’ ख. घ. पाठः.
‘दिः । क’ घ. च. पाठः.
* मैत्रेयरक्षितधातुप्रदीपे नेयमानुपूर्वी दृश्यते ।
;p{0182}
जलोच्छ्वासादिद्वयं पुष्करिण्यादौ जलनिष्कासमार्गे । उत्तिष्ठज्जलभुम्भु-
कमिति केचित् । जलस्योच्छ्वासो जलोच्छ्वासः । ‘श्वस प्राणने’ । घञ् । वहतेर्भावे
घञ् । परीवाहः । ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ (६. ३. १२२) इति
दीर्घः ॥
कूपक-पुं,विदारक-पुं
कूपकास्तु विदारकाः ।
कूपकद्वयं जलस्थे स्रोतोद्वैधीकारिणि शिलादौ । कूपा एव कूपकाः ।
विदारयन्तीति विदारकाः ॥
नाव्य-त्रि
नाव्यं त्रिलिङ्गं नौतार्ये
नौकागम्ये देशे नाव्यम् । नौशब्दाद् ‘नौवयोधर्मविषमूल–’ (४. ४.
९१) इत्यादिना यत् । ‘वान्तो यि प्रत्यये’ (६. १. ७९) इत्यावादेशः । स्त्रियां
नाव्या ॥
नौ-स्त्री,तरणि-पुं,तरि-स्त्री
स्त्रियां नौस्तरणिस्तरिः ॥ १० ॥
नौत्रयं नौकायाम् । नौरिति । ‘नयतेर्डौः’ इति डौप्रत्ययः । सूर्ये तर-
णिशब्द उक्तः । तरिरिति । ‘अच इः’ (उ. ४. १४०) इति इः । ङीषि तरी
च । ‘तरीषु तत्रत्यमफल्गु भाण्डम्’ (स. ३. श्लो. ७६) इति माघः ॥
उडुप-पुंक्ली,प्लव-पुं,कोल-पुं
उडुपं तु प्लवः कोलः
उडुपत्रयं हेलके । उडुपो ह्रस्वादिमध्यः । ‘उडुपो हेलचन्द्रयोः’ इति
चन्द्रगोमी ।
“रूपं तल्पं शिल्पं समीपकूपोडुपान्तरीपाणि”
इति वामनस्याप्यार्या दीर्घत्वे भग्ना स्यात् ।
“ददृशुश्चिरमुडुकरिणीसहस्रमन्तं सुधामदं सकलम्”
इत्यत्र हरिप्रबोधे कीर्तिमतालङ्कारप्रणीतटीकायाम् ‘उडव आप’ इति व्याख्या-
तम् । अतस्ततः पातीत्युडुपः । ‘रेवृ प्लव गतौ’ । पचादिः । प्लवः । ‘कुल सं-
स्त्याने’ पूर्ववदच् । कोलः ॥
स्रोतस्-क्ली,अम्बुसरण-क्ली
स्रोतोऽम्बुसरणं स्वतः ।
वेगेन जलवहने स्रोतः । स्वत इति तृतीयान्ताद् ‘इतराभ्योऽपि–’ (५.
३. १४) इति तसिल् । स्रोतो दन्त्यवत् । ‘स्रु गतौ’ । ‘स्रुरीभ्यां तट् च’
;p{0183}
(उ. ४. २०३) इत्यसुन् तुट् च प्रत्ययस्य ॥
आतर-पुं,तरपण्य-क्ली
आतरस्तरपण्यं स्याद्
नद्यादेस्तरणे कपर्दकादावातरद्वयम् । तरतेः करणे (घञ्? घः) ॥
द्रोणी-स्त्री,काष्ठाम्बुवाहिनी-स्त्री
द्रोणी काष्ठाम्बुवाहिनी ॥ ११ ॥
द्रोणीद्वयं काष्ठकृतसेचन्याम् । ‘कॄपॄजॄष्बृसिद्रुपन्यनिस्वपिभ्यो नित्’ (उ.
३. १०) इति निः[^1] । गौरादिङीषि द्रोणी । काष्ठाम्बुवाहिनीति षष्ठीसमासः ॥
सांयात्रिक-पुं,पोतवणिज्-पुं
सांयात्रिकः पोतवणिक्
सांयात्रिकद्वयं वहित्रगामिनि वणिग्जने । संयात्रा द्वीपान्तरगमनमुच्यते ।
तदस्य प्रयोजनमिति[^2] ठक् । सांयात्रिकः । पोतवणिग् जान्तः ॥
कर्णधार-पुं,नाविक-पुं
कर्णधारस्तु नाविकः ।
कर्णधारद्वयं कर्णहार[^3] इति ख्याते । नौकाकर्णप्रायं महाकेनिपातं धारय-
तीति कर्णधारः । ‘कर्मण्यण्’ (३. २. १) । नाविक इति । नावा तरतीत्यस्मि-
न्नर्थे ‘नौद्व्यचष्ठन्’ (४. ४. ७) ॥
नियामक-पुं,पोतवाह-पुं
नियामकाः पोतवाहाः
नियामकद्वयं गुणवृक्षोपरिस्थे ‘निजिवा[^4]’ इति ख्याते । केचिद् नौवा(टि?
ह)कस्य नामद्वयमिदं मन्यन्ते । नियमयन्तीति नियामकाः । ‘यमु उपरमे’ ।
ण्वुल् । पोतं वाहयन्तीति पोतवाहाः । ‘कर्मण्यण्’ (३. २. १) ॥
कूपक-पुं,गुणवृक्षक-पुं
कूपको गुणवृक्षकः ॥ १२ ॥
गुणरुत्थाख्ये[^5] कूपकद्वयम् । कूपक उक्तः । गुणवृक्षक इति षष्ठीसमासः ॥
‘नित् । गौ’ घ. ङ. च. छ. पाठः.
‘त्यनेन ठ’ घ. ङ. च. छ. पाठः.
‘धा’ घ. च. पाठः.
‘वावा इ’ घ. ङ. च. छ. पाठः.
‘रूथ्याख्ये’ ङ. छ. पाठः.
;p{0184}
नौकादण्ड-पुं,क्षेपणी-स्त्री
नौकादण्डः क्षेपणी स्याद्
नौकादण्डद्वयं[^1] हडीति ख्यातायाम् । क्षेपणीति । ‘क्षिप प्रेरणे’ । ‘करणा-
धिकरणयोश्च’ (३. ३. ११७) इति ल्युट् । ‘टिड्ढाणञ्–’ (४. १. १५)
इत्यादिना ङीप् ॥
अरित्र-क्ली,केनिपातक-पुं
अरित्रं केनिपातकः
अरित्रद्वयं केनिपाते । अरित्रमिति । ‘ऋ गतौ’ । ‘अर्तिलूधूसूखनसहचर
इत्रः’ (३. २. १८४) । के जले निपात्यत इति केनिपातः । घञ् । ‘हलदन्तात्
सप्तम्याः संज्ञायाम्’ (६. ३. ९) इत्यलुक् । कश्चात्र स्वार्थिकः । ‘स्वार्थिकाः
प्रत्ययाः प्रकृतितो लिङ्गवचनानि नातिवर्तन्त’ इति पुंस्त्वमेव ॥
अभ्रि-स्त्री,काष्ठकुद्दाल-पुं
अभ्रिः स्त्री काष्ठकुद्दालः
अभ्रिद्वयं काष्ठमये कुद्दाले । एतच्च वहित्रस्य नेलकादिमलचञ्चनार्थं[^2] क्रि-
यते । अभ्रिरिति । ‘अभ्र वभ्र मभ्र चर गत्यर्थाः’ । ‘इन्’ (उ. ४. ११९) इति
इन् ॥
सेकपात्र-क्ली,सेचन-क्ली
सेकपात्रं तु सेचनम् ॥ १३ ॥
सेकपात्रद्वयं सामान्येन सेचनपात्रे । सेचनम् । ‘सिचिर् क्षरणे’ । करणे
ल्युट् ॥
प्रसन्न-त्रि,अच्छ-त्रि
त्रिष्वागाधात्
आ अगाधात् अगाधपर्यन्तं प्रसन्नादयस्त्रिषु ॥
प्रसन्नोऽच्छः
प्रसन्नद्वयं निर्मले । प्रसन्नः । ‘षदౢ विशरणगत्यवसादनेषु’ । दन्त्यादिः ।
क्तः । अच्छ इति । नञ्पूर्वात् ‘छो छेदने’ इत्यस्माद् ‘अन्येभ्योऽपि दृश्यते’
(वा. ३. २. १०१) इति डप्रत्ययः[^3] ॥
‘यं चह इति’ ख. घ. पाठः.
‘ञ्चलना’ घ. च. पाठः.
‘डः ॥’ घ. छ. पाठः.
;p{0185}
कलुष-त्रि,अनच्छ-त्रि,आविल-त्रि
कलुषोऽनच्छ आविलः ।
कलुषत्रय माविले । पापे कलुषमुक्तम् । नञा अनच्छः । आविलम् ।
‘विल भेदने’ । इगुपधलक्षणः कः ॥
निम्न-त्रि,गभीर-त्रि,गम्भीर-त्रि
निम्नं गभीरं गम्भीरम्
निम्नत्रयं गभीरे । ‘म्ना अभ्यासे’ । निपूर्वः । ‘आतश्चोपसर्गे’ (३. ३.
१०६) इत्यङ् । लोकाश्रयत्वाल्लिङ्गस्य स्त्रीत्वनियमाभावः । गभीरगम्भीरशब्दौ
‘गाङ् गतौ’, ‘गमౢ सृपౢ गतौ’ यथाक्रमं निपातितौ ॥
उत्तान-त्रि
उत्तानं तद्विपर्यये ॥ १४ ॥
तद्विपर्यये अनिम्ने उत्तानम् । तनोतेर्घञ् ॥
अगाध-त्रि,अतलस्पर्श-त्रि
अगाधमतलस्पर्शं
अतिनिम्ने अगाधद्वयम् । ‘गाधृ प्रतिष्ठादौ’ । नञ्समासः । अतलस्पर्श-
मिति विशेषणं, न नामेति केचित् ॥
कैवर्त-पुं,दाश-पुं,धीवर-पुं
कैवर्तो दाशधीवरौ ।
कैवर्तत्रयं कैवर्ते । कस्य जलस्य ई लक्ष्मीः, तया वर्तो वर्तनमस्येति
कैवर्तः । स्वार्थिकोऽण् । ‘दाशृ दाने’ । अच् । दाशः । ‘शालो झषे धीवर एव
दाशः’ इत्यूष्मभेदे पुरुषोत्तमः ।
“कैवर्तभृत्ययोर्दासो दासी वाशा च चेटिका”
इति दन्त्यान्ते रभसः । ‘छित्वरच्छत्वरधीवरपीवर–’ (उ. ३. १) इत्यादिना
†ट्वरच्प्रत्ययेन धाञो धीवरो निपातितः । स्त्रियां धीवरी[^1] ॥
आनाय-पुं,जाल-क्ली
शणसूत्र-क्ली,पवित्रक-क्ली
[आनायः पुंसि जालं स्यात् सणसूत्रं पवित्रकम् ।]
‘रीति ॥’ ङ. छ. पाठः.
† ‘ष्वरच्’ इति मुद्रितोणादिपाठः ।
;p{0186}
इति क्वचित् पाठः । तदा च आनायद्वयं जाले । ‡‘जल धान्ये’ । घञ् ।
जालम् । सणसूत्रद्वयं सणसूत्रे । ‘षदౢ दाने’ । ‘धात्वादेः षः सः’ (६. १. ६४) ।
सणो दन्त्यादिः । तस्य सूत्रं सणसूत्रं,
“कार्पासमुपवीतं स्याद् विप्रस्योर्ध्ववृतं त्रिवृत् ।
सणसूत्रमयं राज्ञो वैश्यस्याविकसूत्रकम् ॥” (अध्या. २. श्लो. ४४)
इति मनुवचनात् । पवित्रकं तदुच्यते ॥
मत्स्याधानी-स्त्री,कुवेणी-स्त्री
मत्स्यधानी कुवेणी स्याद्
मत्स्यधानीद्वयं मत्स्यधारख्यारिकादौ । मत्स्या धीयन्तेऽस्यामिति
मत्स्यधानी । अधिकरणे ल्युट् । ङीषि कुवेणी च ॥
बडिश-क्ली,मत्स्यवेधन-क्ली
बडिशं मत्स्यवेधनम् ॥ १५ ॥
बडिशद्वयं बडिशे[^1] । बडिं बडिकां ग्रथितां श्यतीति बडिशम् । ‘शो
तनूकरणे’ । ‘आतोऽनुपसर्गे कः’ (३. २. ३) । स्त्री(त्व)विवक्षायां गौरादित्वाद्
ङीष् । बडिशी । मत्स्यवेधनम् । करणे ल्युट् ॥
पृथुरोमन्-पुं,झष-पुं,मत्स्य-पुं,मीन-पुं,वैसारिण-पुं,अण्डज-पुं,विसार-पुं,शकुली-पुं
पृथुरोमा झषो मत्स्यो मीनो वैसारिणोऽण्डजः ।
विसारः शकली च
पृथुरोमाष्टकं मत्स्ये । पृथु रोम वल्कलमस्यासौ पृथुरोमा । नान्तः । मत्स्य-
त्वाविशेषादलोमकेऽपि प्रवृत्तिः । झष इति । ‘कश णिष झष जष रिष हिंसार्थाः’ ।
पचाद्यच् ।
“पाणिनीयप्रत्याहार इव महाप्राणझषाश्लिष्टो झषालङ्कृतश्च” [समुद्रः]
इत्याश्चर्यमञ्जरी । मत्स्य इति । ‘मदी हर्षे’ । ‘ऋतन्यञ्जिवन्यञ्ज्यर्पिमद्यत्यङ्गिकुयुकृ-
शिभ्यो*ऽत्निज्यतुजलिजिष्ठुजिष्णु¶जिसन्स्यनिथिनुल्यशा †सानुकः’ (उ. ४. २)
‘लि’ ङ. छ. पाठः.
‡ ‘जल घातने’, ‘जल अपवारणे’ इति मुद्रितधातुपाठः ।
* ‘भ्यः कत्नि’ इति मुद्रितोणादिपाठः ।
¶ ‘ष्ठ’ इति मुद्रितोणादिपाठः ।
† ‘सा’ इति मुद्रितोणादिपाठः ।
;p{0187}
इत्यनेन स्यन्प्रत्ययः । स्त्रियां गौरादिङीष् । ‘सूर्यतिष्य–’ (६. ४. १४९) इत्यादिना
‘मत्स्यस्य ङ्यां चेति वक्तव्यम्’ (वा. ६. ४. १४९) इति यलोपे मत्सी इति
भवति । मीन इति । ‘माङ् माने’ । ‘फेनमीनौ’ (उ. ३. ३) इत्यनेन नग् अन्तस्य
च ईत्वम् । वैसारिण इति । ‘सृ गतौ’ । ग्रह्यादित्वाद् णिनिः । विसारी । ततः
स्वार्थे ‘विसारिणो मत्स्ये’ (५. ४. १६) इत्यण् । ‘इनण्यनपत्ये’ (६. ४. १६४)
इति प्रकृतिभावाद् ‘नस्तद्धिते’ (६. ४. १४४) इति टिलोपो न भवति । अण्डाद्
जातः अण्डजः । विसार इति । ‘व्याधिमत्स्यबलेषूपसङ्ख्यानम्’ (वा. ३.
३. १७) इति सर्तेर्घञ् । शकलं वल्कलं, तद्योगात् शकली । अत इनिः । ‘शकलं
वल्कलेऽर्धे च’ इति तालव्यादावजयः ॥
गडक-पुं
शकुलार्भक-पुं
अथ गडकः शकुलार्भकः ॥ १६ ॥
गडकद्वयं गडके । ‘गड सेचने’ । औणादिकः (क्ष? क्वु)न् । अकादेशः ।
शकु(ला? लोऽ)र्भक इवायमिति शकुलार्भकः ॥
सहस्रदंष्ट्र-पुं,पाठीन-पुं
सहस्रदंष्ट्रः पाठीनः
सहस्रदंष्ट्रद्वयं (बा? बदा)लौ । सहस्रं दंष्ट्रा अस्य सहस्रदंष्टः । पाठिं
पृष्ठं नमयतीति पाठीनः । नमयतेर्डः । ‘अन्येषामपि–’ (६. ३. १३७) इति
दीर्घः । चित्रवदालिविशेषः पाठीन इति केचित् ॥
उलूपिन्-पुं,शिशुक-पुं
उलूपी शिशुकः समौ ।
उलूपीद्वयम् उण्डुवालाख्ये[^1] । ऊर्ध्वं लुम्पतीत्युलूपी । ‘लुपౢ छेदने’ । उत्पू-
र्वाद्[^2] ‘आवश्यकाधमर्ण्ययोर्णिनिः[^3]’ (३. ३. १७०) । पृषोदरादित्वात् तकारलोपो-
पधादीर्घत्वे । चापल्यात् शिशुरिव शिशुकः ।
“शिशुकः शिशुमारेऽपि बालकोलूपिनोरपि”
इति रुद्रः ।
“चुलुपी शिशुमारस्तु कुण्डीभेदे[^4] कुलान्तरे[^5]”
इति चवर्गे रभसः ॥
नलमीन-पुं,चिलिचिम-पुं
नलमीनश्चिलिचिमः
‘डु’ ङ., ‘डुवाडाख्ये’ छ., ‘डुलवा’ घ. च. पाठः.
‘र्वः आ’ क. ख. घ. च. पाठः.
‘योरिति णि’ क. ख. घ. च. पाठः.
‘ण्ड’ ङ. छ. पाठः.
‘डा’ ङ. छ. पाठः.
;p{0188}
नलमीनद्वयं वालुकागडुके[^1] । प्रायो नलवने तिष्ठतीति नलमीनः । त-
लचारित्वात् तलमीन इति केचित् ।
“नषमीनश्चिलिचिमो बृहन्मत्स्योऽब्धिजस्तिमिः”
इति रत्नमालायामदन्तः इकारत्रयवांश्च ।
“लक्षणा सारसी क्रौञ्ची क्रुञ्चा मीनश्चिलीचिमिः”
इति[^2] तु वोपालितः ॥
प्रोष्ठी-पुंस्त्री
शफरी-पुंस्त्री
प्रोष्ठी तु शफरी द्वयोः ॥ १७ ॥
प्रोष्ठीद्वयं प्रोष्ठिकायाम् । प्रकृष्ट ओष्ठोऽस्या इति प्रोष्ठी । शकन्ध्वादिः ।
‘नासिकोदरोष्ठजङ्घादन्तकर्णशृङ्गाच्च’ (४. १. ५५) इति वा ङीष् । ‘ओत्वोष्ठ-
योर्वा’ (वा. ६. १. ९४) इत्युपसङ्ख्यानाद् वा पररूपत्वम् । शफरी तालव्यादिः ।
गौरादिङीष् । शफरी द्वयोः ॥
क्षुद्राण्डमत्स्यसङ्घात-पुं,पोताधान-क्ली
क्षुद्राण्डमत्स्यसङ्घातः पोताधानम्
क्षुद्राण्डमत्स्यसङ्घातद्वयं पोहाल इति ख्याते । अनन्तरमण्डान्निस्सृतो
मत्स्योऽण्डमत्स्यः । पश्चात् क्षुद्रशब्देन कर्मधारयः । तेषां सङ्घातः । क्षुद्राण्डम-
त्स्यसंघातः । पोताधानमिति । आङ्पूर्वाद् धाञोऽधिकरणे ल्युट् ॥
झष-पुं
रोहित-पुं
मद्गुर-पुं
शाल-पुं
राजीव-पुं
शकुल-पुं
तिमि-पुं
तिमिङ्गल-पुं
अथो झषाः ।
रोहितो मद्गुरः शालो राजीवः शकुलस्तिमिः ॥ १८ ॥
तिमिङ्गिलादयश्च
रोहितादयः सप्त प्रत्येकं मत्स्यविशेषे । रोहितो लोहित उक्तः । ‘हृसृरु-
हियुजिभ्य इतिः’ (उ. १. १०२) इत्यस्मिन् सूत्रे रोहि[^3](तम्म? न्म)त्स्यजातिरिति
हलन्त[^4] उक्तः । तदा च जातौ ‘जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्’
(१. २. ५८) इति बहुवचनम् । तन्त्रान्तरे तु ‘मत्स्यराजस्तु रोहितः’ इत्यु-
क्तम् । ‘मद्गुरादयश्च’ (उ. १. ४३) इत्यनेन ‘टुमस्जो शुद्धौ’ इत्यतः कुर-
‘काउडु’ ङ. छ. पाठः.
‘ति वो’ ङ. छ. पाठः.
‘हितम’ क. ख., ‘हिम’ घ. ङ. पाठः.
‘लदन्त’ ङ. पाठः.
;p{0189}
च्प्रत्ययेन मद्गुरो निपातितः । ‘शाडृ श्लाघायाम्’ । घञ् । (शालः) ।
“शालो झषे धीवर एव दाशः”
इत्यूष्मभेदः । ‘कैवर्त इव आबद्धराजीवोत्पलसाल’ इति वासवदत्तायां दन्त्यादिः ।
राजीयोगाद् राजीवः । वप्रकरणे ‘अन्यत्रापि दृश्यते’ (वा. ५. २. १०९) इति
वः । रालगन्ध[^1][^2] इति ख्यातोऽयम् । शकुलस्तालव्यादिः । ‘शकౢ शक्तौ’ । *‘कृमे
उलच्’ (?) इति बाहुलकाद् उलच् । तिमिरिति । ‘तमु काङ्क्षायाम्’ । ‘क्रमित-
मिस्तम्भामत इच्च’ (उ. ४. १२३) इति इन् अकारस्येकारः । तिमिं गिलतीति
तिमिङ्गिलः । ‘गॄ निगरणे’ । मूलविभुजादित्वात् कः । ‘गिलेऽगिलस्येति वक्तव्यम्’
(वा. ६. ३. ७०) इति मुमागमः । आदिना लबिशप्रभृतयः[^3] ॥
यादस्-क्ली,जलजन्तु-पुं
अथ यादांसि जलजन्तवः ।
यादोद्वयं जलजन्तुषु । याद इति यातेः †‘असुन् सर्वधातुभ्यः’ (उ.
४. १९०) इत्यसुन् । बाहुलकाद् दगागमः । जलजन्तव इति षष्ठीसमासः ॥
शिशुमार-पुं
उद्र-पुं
शङ्कु-पुं
मकर-पुं
तद्भेदाः शिशुमारोद्रशङ्कवो मकरादयः ॥ ११ ॥
शिशुमारादयश्चत्वारः[^4] प्रत्येकं जलजन्तुभेदाः । शिशुमारः । ‘कर्मण्यण्’ ।
(३. २. १) उद्र इति । ‘उन्दी क्लेदने’ । ‘स्फायितञ्चिवञ्चि–’ (उ. २. १३)
इत्यादिना रक् । ‘खरुशङ्कुपीयुनीलङ्गुलिगुः’ (उ. १. ३७) इत्यनेन ‘शकि शङ्का-
याम्[^5]’ इत्य(तः) कुप्रत्ययेन शङ्कुर्निपातितः । अतस्तालव्यादिः । ‘मस्करमस्करिणौ
वेणुपरिव्राजकयोः’ (६. १. १५४) इत्यत्र मकरशब्दः अव्युत्पन्नप्रातिपदिक-
मित्युक्तम् । आदिना कुम्भीरप्रभृतयो ग्राह्याः[^6] ॥
कुलीर-पुं,कर्कटक-पुं
स्यात् कुलीरः कर्कटकः
‘गु इ’ ङ. छ. पाठः.
‘न्त’ क. ख. पाठः.
‘इल्लिश’ ङ. छ. पाठः.
‘शिं’ ङ. छ. पाठः.
‘यां कु’ क. ख. घ. च. पाठः.
‘गृह्यन्ते ॥’ क. पाठः.
* ‘हृषेरुलच्’ इति मुद्रितोणादिपाठः ।
† ‘सर्वधातुभ्योऽसुन्’ इति मुद्रितोणादिपाठः ।
;p{0190}
कुलीरद्वयं कर्कटके । ‘कुल संस्त्याने’ । ‘गभीरगम्भीरौ’ (उ. ४. ३५)
इति बाहुलकादीरन् । कुलीरः । कर्किः सौत्रो धातुः । ततः ‘शकादिभ्योऽटन्’
(उ. ४. ८२) । कर्कटकः ॥
कूर्म-पुं,कमठ-पुं,कच्छप-पुं
कूर्मे कमठकच्छपौ ।
“ऊर्मिः स्त्रीपुंसयोर्वीच्या प्रकाशे वेगभङ्गयोः”
इति रभसः । अतः कुत्सिता ऊर्मिः कूर्मिः । तद्योगात् कूर्मः । अर्शआद्यच् । कमठ
इति । ‘कमु कान्तौ’ । ‘कमेरठः’ (उ. १. १०५) इत्यठः । बाहुलकान्न ठस्येकः ।
कच्छेन प्रायेण पिबतीति कच्छपः । ‘सुपि’ (३. २. ४) इति योगविभागा-
गात् कः ॥
ग्राह-पुं,अवहार-पुं
ग्राहोऽवहारः
ग्राहद्वयं लताकारे तन्तुनागे । जलहस्तिनीति केचित् । गृह्णातीति ग्राहः ।
‘विभाषा ग्रहः’ (३. १. १४३) इति व्यवस्थितविभाषया जलचरे नित्यमेव
णप्रत्ययः । अवहार इति ‘श्याद्व्यधा’दिना[^1] (३. १. १४१) सूत्रेण णः ॥
नक्र-पुं,कुम्भीर-पुं
नक्रस्तु कुम्भीरः
नक्रद्वयं कुम्भीरे । न क्रामतीति नक्रः । नाकवत् प्रकृतिवद्भावो डप्रत्य-
यश्च निपात्यते । कुम्भीं रातीति कुम्भीरः । ‘आतोऽनुपसर्गे कः’ (३. २. ३) ॥
महीलता-स्त्री,गण्डूपद-पुं,किञ्चुलक-पुं
अथ महीलता ॥ २० ॥
गण्डूपदः किञ्चुलुकः
‘किञ्चोहि’[^2] इति ख्यातायां महीलतात्रयम् । भुवो लतेव लता महीलता ।
किञ्चिच्चलतीति किञ्चुलुकः । पृषोदरादिः ॥
‘दिसू’ क. ख. घ. च. पाठः.
‘ञ्चा’ च. पाठः.
;p{0191}
निहाका-स्त्री,गोधिका-स्त्री
निहाका गोधिका समे ।
निहाकाद्वयं गोधिकायाम्[^1] । निहाका । ‘ओहाक् त्यागे’ । ‘नौ हः’ (उ. ३.
४४) इति कन्प्रत्ययः । राकावदित्त्वाभावः । गोधिकेति । ‘गुध रोषे’ । कर्तरि पचा-
द्यच् कप्रत्ययः ह्रस्वादयश्च ॥
रक्तपा-स्त्री,जलौकाः-स्त्रीब,जलौकस्-पुं
रक्तपा तु जलौकायां स्त्रियां भूम्नि जलौकसः ॥ २१ ॥
रक्तपात्रयं जलौकायाम् । रक्तपेति । ‘आतोऽनुपसर्गे कः[^2]’ (३. २. ३)
इति कः । जलमोको वसतिस्थानमस्या इति जलौका । ‘ओक उचः के’ (७.
३. ६४) इति निपातनाद् ओकोऽदन्तः ।
“जलौकापि जलोकः[^3] स्याज्जलूका जलजन्तुकः”
इति तारपालः ।
“जलोका[^4] रक्तपानडी[^5] (?) स्त्रियां भूम्निः जलौकसः”
इति शब्दार्णवः ।
“जलायुक्ता जलौका च जलौकाश्च जलोरगी”
इति संसारावर्ते बहुत्वं नास्ति ।
“जलौकसेनेव रक्ताकृष्टिनिपुणेन वेश्याजनेन”
इति वासवदत्तायां विशेषणसमासाद् अर्शआद्यचि एकवचनत्वमुक्तम् ॥
मुक्तास्फोट-पुं,शुक्ति-स्त्री
मुक्तास्फोटः स्त्रियां शुक्तिः
मुक्तास्फोटद्वयं मोतिहड[^6] इति ख्याते । मुक्ताः स्फुटन्त्यस्मिन्निति मुक्ता-
‘धायां’ क. ख. ङ. पाठः.
‘कः । ज’ क. ख. घ. च. पाठः.
‘लौ’ क. ख. ङ. च. छ. पाठः.
‘लौ’ ङ. छ. पाठः.
‘तही स्त्रि’ ङ. छ., ‘नसि स्त्रि’ क. ख. पाठः.
‘मा’ घ. च. पाठः.
;p{0192}
स्फोटः । ‘स्फुट विकसने’ । ‘हलश्च’ (३. ३. १२१) इत्यधिकरणे घञ् । शुक्ति-
रिति । ‘शुच्य अभिषवे’ । ‘क्तिच्क्तौ च संज्ञायाम्’ (३. ३. १७४) इति क्तिच् ।
‘लोपो व्योर्वलि’ (६. १. ६६) इति यलोपः । ‘तितुत्रतथ–’ (७. २. ९)
इत्यादिना इण्णिषेधः ।
“शुक्तिर्दुर्नामिकामुक्तास्फोटयोरश्वलक्षण”
इति तालव्यादावजयः ॥
शङ्ख-पुंक्ली,कम्बु-पुंक्ली
शङ्खः स्यात् कम्बुरस्त्रियाम् ।
शङ्खद्वयं शङ्खे । ‘शमेः खः[^1]’ (उ. १. १०७) । शङ्खः । बाहुलकान्न
खकारस्येनादेशः । कं वाति गच्छतीति कम्बुः । मृगय्वादित्वात् कुप्रत्ययः ॥
क्षुद्रशङ्ख-पुं,शङ्खनख-पुं
क्षुद्रशङ्खाः शङ्खनखाः
क्षुद्रशङ्खद्वयं क्षुद्रशङ्खे । जोङ्गडा इति यत्र नीचोक्तिः[^2] । शङ्खा[^3] नखा इव
शङ्खनखाः ॥
शम्बूक-पुं,जलशुक्ति-स्त्री
शम्बूका जलशुक्तयः ॥ २२ ॥
शम्बूकद्वयं शम्बूके । ‘शमु उपशमे’ । ‘उलूकादयश्च’ (उ. ४. ४१)
इत्यनेन ऊकबुगागमौ । ‘शम्बूकपिण्याकमधूकफेन’ इति पुँल्लिङ्गानुशासनेऽमर-
माला ।
“शम्बूकाभिः सहपरिचयान्नीयते पामरीभिः”
इति कालिदासः ।
“शम्बूकः शम्बुकश्चैव पूर्वः कान्तस्तु सर्वदा ।
ककारेण विना शेषो दृश्यते ग्रन्थविस्तरे ॥”
इति उत्पलिनी ॥
‘खः । बा’ च. पाठः.
‘क्तिः । न श’ क. ख. ङ. छ. पाठः.
‘ङ्खा इ’ घ. च. पाठः.
;p{0193}
भेक-पुं,मण्डूक-पुं,वर्षाभू-पुं,शालूर-पुं,प्लव-पुं,दर्दुर-पुं
भेके मण्डूकवर्षाभूसालूरप्लवदर्दुराः ।
भेकषट्कं वेङ्ग[^1] इति ख्याते । विभेतेः ‘इण्भीकापाशल्यतिमर्चिभ्यः कन्’
(उ. ३. ४३) इति कन् । भेकः । ‘मडि भूषायाम्’ । ‘गडिमण्डिभ्यामूकन्[^2]’
(उ. ४. ४२) । मण्डूकः । ‘अन्येभ्योऽपि दृश्यते’ (३. २. १७८) इति क्विप् । वर्षाभूः ।
सलतीति सालूरः । ‘खर्जपिञ्जादिभ्य ऊरोलचौ’ (उ. ४. ९०) । ‘अन्येषामपि–’
(६. ३. १३७) इति दीर्घः । ‘परिसरकृकलासस्वेदसालूरसर्पा’ इत्यूष्मभेदः ।
‘प्लु गतौ’ । पचादिः । प्लवः । ‘दॄ विदारणे’ । ‘मुकुरदर्दुरौ’ (उ. १. ४०) इत्यनेन
दर्दुरो निपातितः ॥
शिली-स्त्री,गण्डूपदी-स्त्री
शिली गण्डूपदी
शिलीद्वयं किञ्चुलुकभार्यायाम् । किञ्चुलुकजातिस्त्रीमात्रे वा । ‘शिल
उञ्छे’ । तालव्यादिः । इगुपधलक्षणः कः । ‘पुंयोगादाख्यायाम्’ (४. १. ४८) ।
‘जातेरस्त्रीविषयादयोपधात्’ (४. १. ६३) इति शिल्यादिषु पञ्चसु ङीष् ॥
भेकी-स्त्री,वर्षाभ्वी-स्त्री
भेकी वर्षाभ्वी
भेकीद्वयमपि तथैव । वर्षाभ्वीत्यसाधुः, स्त्रीप्रत्ययस्य लक्षणाभावात्[^3] । स्त्रि-
यामपि वर्षाभूरित्येव भवति । किन्त्वमरमालायां भागुरौ च स्त्रीप्रत्ययान्तः प्रयोगो
दृश्यते । तत्र मूलं चिन्त्यम् ॥
कमठी-स्त्री,डुलि-स्त्री
कमठी डुलिः ॥ २३ ॥
कमठीद्वयमपि तथैव । डुलिरिति । ‘डुल उत्क्षेपणे’ । चुरादिणिचोऽनित्यत्वाद्
‘इगुपधात् कित्’ (उ. ४. ११९) इति (किः? इः) । साहचर्याद् डुलेरपि स्त्रीत्वम् ।
“भार्या भेकस्य वर्षाभ्वी शृङ्गी स्यान्मद्गुरस्य तु ।
शिली गण्डूपदस्यापि कच्छपस्य डुलिः स्मृता ॥”
इति भागुरिः । स्वल्पजातौ शिल्यादय इति केचित् ॥
शृङ्गी-स्त्री
मद्गुरस्य प्रिया शृङ्गी
‘ग’ क. ख. ङ. छ. पाठः.
‘ण्डि’ क. ख. पाठः.
‘वः ।’ ङ. छ. पाठः.
;p{0194}
मद्गुरस्य[^1] प्रियायां[^2] शृङ्गी[^3] । ‘शॄ हिंसायाम्’ । ‘शृणातेर्ह्रस्वश्च’ (उ. १.
१३१) इति गन् कित्त्वह्रस्वत्वनुमागमाश्च ॥
दुर्नामा-स्त्री,दीर्घकोशिका-स्त्री
दुर्नामा दीर्घकोषिका ।
दुर्नामद्वयं त्सिनामेति ख्यातायाम् । दुर्नामा नान्तः । ‘डाबुभाभ्यामन्य-
तरस्याम्’ (४. १. १३) इति पक्षे डाप् । ‘अन उपधालोपिनोऽन्यतरस्याम्’
(४. १. २८) इति ङीपा दुर्ना(मी? म्नी)त्यपि । दीर्घकोषिकेति जातौ ङीष् ।
स्वार्थे कन् । ‘केऽणः’ (७. ४. १३) इति ह्रस्वत्वम् । कोषो मूर्धन्यषः ।
तथा च मूर्धन्यान्ते धरणिः–
“कोषो दिव्ये धने पेश्यां कुड्मलासिपिधानयोः ।
पनसादिफलस्यान्तः कोषः शब्दादिसङ्ग्रहः ॥”
इति । ‘काशा वाशा अमरकोशादयस्तालव्या’ इति वर्णदेशना । ‘सुरतैः शपे-
यम्’ (?) इति घटकर्परोऽपि ॥
जलाशय-पुं,जलाधार-पुं
जलाशयो जलाधारः
जलाशयद्वयं सामान्यजलस्थाने । जलमाशेतेऽत्र तिष्ठतीति जलाशयः ।
‘पुंसि संज्ञायां घः प्रायेण’ (३. ३. ११८) इत्यधिकरणे घः । जलमाध्रियतेऽत्रेति
जलाधारः । ‘अध्यायन्यायोद्यावसंहाराधारावायाश्च’ (३. ३. १२२) इति घञ् ॥
ह्रद-पुं
तेष्वगाधजलो ह्रदः ॥ २४ ॥
तेषु जलाशयेषु योऽगाधजलः, स ह्रदः । ‘ह्राद अव्यक्ते शब्दे’ ।
पचादिः । पृषोदरादिह्रस्वत्वम् ॥
आहाव-पुं,निपान-क्ली
आहावस्तु निपानं स्यादुपकूपजलाशये ।
आहावद्वयं कूपसमीपे पश्वाद्यर्थं प्रस्तरादिरचिते जलाशये । आहूयन्ते
‘रप्रि’ क. ख. पाठः.
‘या शृ’ ङ. च. छ. पाठः.
‘ङ्गी शृ’ घ. ङ. च. छ. पाठः.
;p{0195}
पशवोऽत्रेत्याहावः । ह्वयतेर्धातोः ‘निपानमाहावः’ (३. ३. ७४) इत्यप् संप्रसा-
रणं वृद्धिश्च निपात्यते । निपिबन्त्यस्मिन्निति निपानम् । अधिकरणे ल्युट् ॥
अन्धु-पुं,प्रहि-पुं,कूप-पुं,उदपान-पुंक्ली
पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा ॥ २५ ॥
अन्धुचतुष्कं कूपे । ‘अम रोगे’ । ‘अर्जिदृशिकम्यमिपसिबाधामृजिपशितुग्-
धुग्दीर्घहकाराश्च’ (उ. १. २७) इत्यनेन कुप्रत्ययो धुगागमश्च । एवं ह्रस्वो-
ऽन्धुः । प्रहिरिति । ‘प्रहरतेः कूपे’ (उ. ४. १३४) इत्यनेन इः डिच्च । डित्त्वात्
टिलोपः । ‘कु शब्दे’ । ‘कुयुभ्यां च’ (उ. ३. २७) इति पः ऊकारश्चान्तादेशः ।
कूपः । उदकं पिबन्त्यस्मिन्निति उदपानम् । अधिकरणे ल्युट् । ‘उदकस्योदः संज्ञा-
याम्’ (६. ३. ५७) इत्युदादेशः । उदपानं तु पुंसि वेति सम्बन्धः । तुश-
ब्दस्य सार्थकता ‘त्रिलिङ्ग्यां त्रिष्विति पदम्’ इत्यत्रोक्ता ॥
नेमि-स्त्री,त्रिका-स्त्री
नेमिस्त्रिकास्य
नेमिद्वयं सर्वोपरिस्थकूपपट्टप्रान्ते । भूमिस्थितकूपपट्ट इति केचित् ।
‘नियो मिः’ (उ. ४. ४३) इति नयतेर्मिः । त्रिकेति । त्रिशब्दात् ‘सङ्ख्यायाः
संज्ञासङ्घसूत्राध्ययनेषु’ (५. १. ५८) इति कन् । टाप् ।
“(त्रिका) कूपस्य नेमौ स्त्री पृष्ठवंशाधरे त्रिकम्”
इति रभसः ॥
वीनाह-पुं
वीनाहो मुखबन्धनमस्य यत् ।
कूपस्य नान्दीपट्टे वीनाहः । विपूर्वात् ‘णह बन्धने’ इत्यतोऽधिकरणे
‘हलश्च’ (३. ३. १२१) घञ् । ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ (६. ३.
१२२) इति दीर्घः ॥
पुष्करिणी-स्त्री,खात-क्ली
पुष्करिण्यां तु खातं स्याद्
पुष्करिणीद्वयं पुष्करिण्याम् । पुष्करं जलं, तद्योगात् पुष्करिणी । ‘पुष्क-
रादिभ्यो देशे’ (५. २. १३५) इतीनिः । खातमिति । ‘खनु अवदारणे’ । कर्मणि
क्तः । ‘जनसनखनां सञ्झलोः’ (६. ४. ४२) इत्यात्वम् ॥
;p{0196}
अखात-पुंक्ली,देवखातक-क्ली
अखातं देवखातकम् ॥ २६ ॥
अखातद्वयं सुरखाते । अपौरुषेये दैव इति यावत् । देवकुण्ड इत्यन्ये ।
देवखात इति तृतीयासमासः ॥
पद्माकर-पुं,तडाग-पुंक्ली
पद्माकरस्तटाकोऽस्त्री
पद्माकरद्वयं पद्मयुक्तजलाशयमात्रे । ‘तड आघाते’ । ‘पिनाकादयश्च[^1]’ (उ.
४. १५) इत्यनेन आकप्रत्ययः डकारस्य च टत्वम् । तटाकोऽस्त्रीति सम्बन्धः ॥
कासार-पुं,सरसी-स्त्री,सर-पुं
कासारः सरसी सरः ।
कासारत्रयं सरसि । ‘कासृ शब्दे’ । दन्त्यान्तः । तुषारवद् आरन् । का-
सारः । सरसी गौरादिङीष् । पञ्चकमेव सामान्यसरसीति केचित् । सर्तेः
असुन् । सरः ॥
वेशन्त-पुं,पल्वल-पुंक्ली,अल्पसरस्-क्ली
वेशन्तः पल्वलं चाल्पसरः
वेशन्तत्रय मल्पसरसि । ‘जॄविशिभ्यां[^2] झच्’ (उ. ३. १२६) । ‘झोऽन्तः’
(७. १. ३) । पल्वलमिति । ‘पल गतौ’ । ‘सानसिधर्णसिपर्णसितण्डु-
लाङ्कुशचषोलल्वलपल्वलधिष्ण्यशल्याः’ (उ. ४. १०७) इत्यनेन वलप्रत्ययः ॥
वापी-स्त्री,दीर्घिका-स्त्री
वापी तु दीर्घिका ॥ २७ ॥
वापीद्वयं दीर्घिकायाम् । ‘वसिवपियजिराजि*धृजिध्वजिसदिहरिवाशि-
वादिवारिभ्य[^3] इञ्’ (उ. ४. १२६) इति इञ् । ‘अत उपधायाः[^4]’ (७. २. ११६)
इति वृद्धिः । ‘कृदिकारादक्तिनः’ (ग. ४. १. ४५) इति[^5] ङीषि वापी ॥
‘तडाका’ क. ख. घ. च. पाठः.
‘शॄ’ क. ख. पाठः.
‘सृ’ ङ. छ. पाठः.
‘धावृ’ क. ख. च., ‘धाया वृ’ घ. पाठः.
‘ति वा ङी’ ङ. छ. पाठः.
* ‘व्राजेसदिहनिनाशिवाशिवारिभ्य’ इति मुद्रितोणादिपाठः ।
;p{0197}
खेय-क्ली,परिखा-स्त्री
खेयं तु परिखा
खेयद्वयं ख्याविति[^1] ख्यातायाम् । ‘खनु अवदारणे’ । कर्मणि ‘ई च खनः’
(३. १. १११) इति क्यप् ईकारश्चान्तादेशः । खेयम् । परिखेति । खनतेरेव
भुजगवद्[^2] डः ॥
आधार-पुं
आधारस्त्वम्भसां यत्र धारणम् ।
सेतुना धान्यादिसेचनार्थं बद्धकन्दरादावाधारः । धृञो घञ् ॥
आलवाल-क्ली,आवाल-क्ली,आवाप-पुं
स्यादालवालमावालमावापः
आलवालत्रयं तरुसेकार्थं तरुमूलविरचिते स्वल्पजलाधारे । ‘लूञ्
छेदने’ । †‘स्थाचतिमृजेरालवालङालीयरः’ (उ. १. १२१) इति बहुलवचनाद्
आलप्रत्ययः[^3] । तथा च प्रयोगः–
“मूलं फणाः फणिपतेर्गहनं च मध्यं शाखा दिशो जलधिमण्डलमालवालम्”
इति ।
“अलवालरोधिषु पयस्सु बिभ्रतः सपलाशराशिमिव मूलसन्ततिम्”
इति *माघे ह्रस्वादिः । अपपाठोऽयमिति केचित् । ‘वल वल्ल संवरणे’ । आङ्पू-
र्वात् करणे ‘हलश्च’ (३. ३. १२१) इति घञ् । आवालम् । वपेरधिकरणे घञि
आवापः ॥
नदी-स्त्री,सरित्-स्त्री,तरङ्गिणी-स्त्री,शैवलिनी-स्त्री,तटिनी-स्त्री,ह्रादिनी-स्त्री,धुनी-स्त्री,स्रोतस्विनी-स्त्री,द्वीपवती-स्त्री,स्रवन्ती-स्त्री,निम्नगा-स्त्री,आपगा-स्त्री,कूलङ्कषा-स्त्री,निर्झरिणी-स्त्री,रोधोवक्रा-स्त्री,सरस्वती-स्त्री
अथ नदी सरित् ॥ २८ ॥
तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी ।
स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा ॥ २९ ॥
नद्यादयो द्वादश नद्याम् । ‘णद अव्यक्ते शब्दे’ । पचादिः ।
पचादिषु नदट्पाठात् ‘टिड्ढाणञ्–’ (४. १. १५) इत्यादिना ङीप् । सरिदि-
‘खा’ ख. पाठः.
‘द् ॥’ घ. पाठः.
‘लञ्प्र’ घ. ङ. छ., ‘लङ्प्र’ च. पाठः.
† ‘स्थाचतिमृजेरालज्वालज्वालीयचः’ इति मुद्रितोणादिपाठः ।
* तत्रेदमर्धं न दृश्यते ।
;p{0198}
ति । ‘सृ गतौ’ । हरिद्वद् इतिः । सरित् । तरङ्गयोगात् तरङ्गिणी । एवं शैवलिन्या-
दयोऽपि । धुनीति । ‘धुञ् कम्पने’ । बाहुलको नक्प्रत्ययः । गौरादिङीष् । स्रव-
न्तीति । ‘स्रु गतौ’ । दन्त्यादिः । ‘तॄभूवसिवहिभासिसाधिगडिमण्डिजिनन्दिभ्यश्च’
(उ. ३. १२८) इति झच् बहुलवचनात्, षित्त्वं च । निम्नगेति । ‘अन्येभ्योऽपि–’
(वा. ३. २. १०१) इति डः । अपां समूह आ(पः? पम्) । (तं? तद्) गच्छतीत्यापगा ।
‘शिखरिणामिव सागरमापगा’ (स. ९. श्लो. १७) इति रघुः ।
“विपुलपुलिना वेतस्वत्योऽपगाः कति सेविताः”
इति योगेश्वरः ॥
गङ्गा-स्त्री,विष्णुपदी-स्त्री,जह्नुतनया-स्त्री,सुरनिम्नगा-स्त्री,भागीरथी-स्त्री,त्रिपथगा-स्त्री,त्रिस्रोतस्-स्त्री,भीष्मसू-स्त्री
गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा ।
भागीरथी त्रिपथगा त्रिस्रोता भीष्मसूरपि ॥ ३० ॥
गङ्गाष्टकं गङ्गायाम् । गमेः ‘गन् गम्यदेः’† (उ. १. १२८) इति गन् ।
गङ्गा । विष्णुपदात् सम्भूतत्वाद् विष्णुपदी । जह्नुना ऋषिणा यज्ञवाटं प्लावय-
न्ती पीता उज्झिता सुता च प्रपन्ना इति जह्नुतनया । सुरनिम्नगेति । वाप्रकरणे
‘गिरिनद्यादीनामुपसङ्ख्यानम्’ (वा. ८. ४. १०) इति वा णत्वम् । भगीरथेना-
वतारितत्वाद् भागीरथी । ‘तस्येदम्’ (१. ३. १२०) इत्यण् । ‘टिड्ढाणञ्–’
(४. १. १५) इत्यादिना ङीप् । भारते–
“क्षितौ तारयते मर्त्यान् नागांस्तारयतेऽप्यधः ।
दिवि तारयते देवान् तेन त्रिपथगा स्मृता ॥”
इति । पूर्ववद् डः । त्रिभिः स्रोतोभिर्ब्रह्मलोके प्रभवतीति त्रिस्रोताः । शन्तनो-
र्महिषी भूत्वा भीष्मं सूतेति भीष्मसूः । ‘सत्सूद्विष–’ (३. २. ६१) इत्यादिना
क्विप् ॥
कालिन्दी-स्त्री,सूर्यतनया-स्त्री,यमुना-स्त्री,शमनस्वसृ-स्त्री
कालिन्दी सूर्यतनया यमुना शमनस्वसा ।
कालिन्दीचतुष्कं यमुनानद्याम् । कलिन्दाचलाद् भवतीति कालिन्दी ।
शेषे अण् । यमुनेति । ‘यम उपरमे’ । ‘अजियमिशीङ्भ्यश्च’ (उ. ३. ६१)
इति उनन् । शमनस्वसा ऋकारान्ता ॥
† ‘गम्यद्योः’ इति मुद्रितोणादिपाठः ।
;p{0199}
रेवा-स्त्री,नर्मदा-स्त्री,सोमोद्भवा-स्त्री,मेकलकन्यका-स्त्री
रेवा तु नर्मदा सोमोद्भवा मेकलकन्यका ॥ ३१ ॥
रेवाचतुष्कं रेवायाम् । ‘रेवृ प्लवगतौ’ । कर्मणि ‘गुरोश्च हलः’ (३.
३. १०३) इत्यः । नर्म क्रीडा, तद् ददातीति नर्मदा । सोमवंश्येन पुरूरवसा
अवतारितत्वात् सोमोद्भवा । मेकलाचलप्रभवत्वाद् मेकलकन्यका । ‘केऽणः’
(७. ४. १३) इति ह्रस्वत्वम् । ‘उदीचामातः स्थाने यकपूर्वायाः’ (७. ३. ४६)
इतीत्त्वनिषेधः । मेखलकन्यकेति केचित् ।
“यन्मेखलाद् भवति मेखलशैलपुत्री”
इति खकारवान् ॥
करतोया-स्त्री,सदानीरा-स्त्री
करतोया सदानीरा
करतोयाद्वयं करतोयानद्याम् । गौरीविवाहे शङ्करकरगलिततोयजत्वात्
करतोया ।
“यथासौ कर्कटे देवी त्र्यहं गङ्गा रजस्वला ।
अन्या रक्तवहा नद्यः करतोयाम्बुवाहिनी ॥”
इत्यागमाद् इयं सदानीरा ॥
बाहुदा-स्त्री,सैतवाहिनी-स्त्री
बाहुदा सैतवाहिनी ।
बाहुदाद्वयं बाहुदानद्याम् । ‘मन्तव्या बाहुदार्जुनी’ इति भागुरिः ।
शङ्खस्य ऋषेश्छिन्नबाहोर्बाहुदानाद् बाहुदा । सितवाही अर्जुनः । तेन निवृत्तेति
सैतवाहिनी । दन्त्यादिः ॥
शतद्रु-स्त्री,शुतुद्रि-स्त्री
शतद्रुस्तु शितद्रुः स्याद्
शतद्रुद्वयं शतद्रुनद्याम् । पुत्रशोकातुरे वसिष्ठे शिलां बद्ध्वा प्रविष्टे शत-
धा द्रुतेति शतद्रुः । ‘द्रु गतौ’ । ‘शते च’ (उ. १. ३६) इति कुप्रत्ययः
डिच्च । शितं तीक्ष्णं द्रुता शितद्रुः । द्वयं स्त्रियाम् ॥
विपाशा-स्त्री,विपाश्-स्त्री
विपाशा तु विपाट् स्त्रियाम् ॥ ३२ ॥
विपाशाद्वयं विपाशायाम् । पुत्रशोकादेव पाशं बद्ध्वा प्रविष्टस्य पाश-
;p{0200}
च्छेदनाद् विपाशा । पाशशब्दात् ‘सत्यापपाशरूपवीणा–’ (३. १. २५)
इत्यादिना ‘पाशाद् विमोचने’ इति णिच् । ततः पचाद्यच् । विपाडिति पूर्ववद्
णिच् । ‘अन्येभ्योऽपि–’ (३. २. १७८) इति क्विप् । णिलोपः । व्रश्चादिना
षत्वम् । जश्त्वचर्त्वे । एवं तालव्यान्तौ ॥
शोण-पुं,हिरण्यवाह-पुं
शोणो हिरण्यवाहुः स्यात्
शोणद्वयं शोणनदे । ‘शोणृ वर्णगत्योः’ । तालव्यादिः । पचाद्यच् ॥
कुल्या-स्त्री
कुल्याल्पा कृत्रिमा सरित् ।
कृत्रिमा(न्य[^1]? ल्प)नद्यां कुल्या । सरिन्मात्रेऽपि कुल्या ।
“कुल्याख्या जलप्रणालीसरितोः कुल[^2](य?)जेऽस्थ(लि? नि)”
इत्यजयः । ‘कुल संस्त्याने’ । ‘अघ्न्यादयश्च’ (उ. ४. ११३) इति यत् ॥
शरावती-स्त्री
वेत्रवती-स्त्री
चन्द्रभागा-स्त्री
सरस्वती-स्त्री
कावेरी-स्त्री
शरावती वेत्रवती चान्द्रभागा सरस्वती ॥ ३३ ॥
कावेरी सरितोऽन्याश्च
शरावत्यादयः[^3] पञ्च प्रत्येकं स्वनामप्रसिद्धे नदीभेदे । अन्याश्चेति मुखा-
कोङ्कणावतीप्रभृतयः । शरयोगात्[^4] शरावती । ‘शरादीनां च’ (६. ३. १२०)
इति दीर्घत्वम् । ‘संज्ञायाम्’ (८. २. ११) इति वत्वम् । चान्द्रभागा दीर्घादिः ।
अत एव ‘अवृद्धाभ्यो नदीमानुषीभ्यः–’ (४. १. ११३) इत्यत्रोक्तम् ‘अवृ-
द्धाभ्य इति किम् । चान्द्रभागाया अपत्यं चान्द्रभागेय’ इति । ‘चान्द्रभागी नद्याम्’
इति बह्वादिपाठाद् ङीषपि ।
“तापी तु तपती शैत्या[^5] चन्द्रभागा तु चन्द्रका ।
चान्द्रभागा शारदा तु कश्मीरेषु सरस्वती ॥”
‘द्य’ ङ. छ. पाठः.
‘कूटजे’ ग., ‘कुलडजे’ क., ‘कूडजे’ ङ. छ. पाठः.
‘यः प्र’ ङ. छ. पाठः.
‘राव’ ङ. छ. पाठः.
‘शे’ ङ. छ. पाठः.
;p{0201}
इति शब्दार्णवः । कावेरीति । ‘कवृ वर्णे’ । णिच् । *‘मूलेरादयश्च’ (उ. १. ६४)
इत्येरक् ॥
सम्भेद-पुं,सिन्धुसङ्गम-पुं
संभेदः सिन्धुसङ्गमः ।
नद्योर्नदीसमुद्रयोश्च मेलके सम्भेदः । नद्यां समुद्रे च सिन्धुशब्दप्रवृत्तेः ॥
प्रणाली-पुंस्त्री
द्वयोः प्रणाली पयसः पदव्यां
हर्म्यादिजलवर्त्मनि प्रणाली । ‘णल बन्धने’ । कर्मणि घञ् । ‘उपस-
र्गाद्–’ (८. ४. १४) इत्यादिना णत्वम् । गौरादिङीष् ॥
दाविक-त्रि
सारव-त्रि
त्रिषु तूत्तरौ ॥ ३४ ॥
देविकायां सरय्वां च भवे दाविकसारवौ ।
उत्तरौ दाविकसारवौ त्रिष्विति योज्यम् । स्त्रियां दाविकी । ‘टिड्ढाणञ्[^1]–’
(४. १. १५) इत्यादिना ङीप् । देविकानद्युत्पन्ने वस्तुनि दाविकम् । ‘तत्र भवः[^2]’
(४. ३. ५३) इत्यण् । ‘देविकाशिंशपा–’ (७. ३. १) इत्यादिना अचामा-
देरात्वम् । सरयूभवे वस्तुनि सारवम् । ‘सर्तेरयुः’ (उ. ३. २२) । अयूरित्येके ।
सरयूः । तत्र भवे अण् । ‘दाण्डिनायनहास्तिनायन–’ (६. ४. १७४) इत्या-
दिना यलोपो निपात्यते । ‘ओर्गुणः’ (६. ४. १४६) ॥
सौगन्धिक-क्ली,कह्लार-क्ली
सौगन्धिकं तु कह्लारं
सौगन्धिकद्वयं सौगन्धी[^3] इति ख्याते पुष्पे । सुगन्धकरणं शीलमस्येति
सौगन्धिकम् । ‘शीलम्’ (४. ४. ६१) इति ठक् । कं वारि हरतीति कह्लारम् ।
पृषोदरादि ।
“सौगन्धिकं तु कह्लारं हल्लकं रक्तसन्ध्यकम्”
‘ञादि’ ङ. छ., ‘ञा ङी’ घ. च. पाठः.
‘वेऽण्’ क. ख. ङ. छ. पाठः.
‘न्धी’ ख. पाठः.
* ‘मूलेरादयः’ इति मुद्रितोणादिपाठः ।
;p{0202}
इति पादनामभेदे अमरमाला ॥
हल्लक-क्ली,रक्तसन्ध्यक-क्ली
हल्लकं रक्तसन्ध्यकम् ॥ ३५ ॥
हल्लकद्वयं रक्तसौगन्धिके[^1], यत्र हला इत्याख्या । ह्लादत इति हल्लकम् ।
पृषोदरादिः । सन्ध्यावद् रक्तं रक्तसन्ध्यकम् । इवार्थे कः । ‘वाहिताग्न्यादिषु’
(२. २. ३७) इति पूर्वनिपातः ॥
उत्पल-क्ली,कुवलय-क्ली
स्यादुत्पलं कुवलयम्
उत्पलद्वयं सामान्येनोत्पले । सामान्यशब्दत्वाद् नीलाब्जेऽपि वृत्तिः ।
“इन्दीवरे मांसशून्ये उत्पलं कुष्ठभूरुहे”
इति रभसोऽपि ।
“(रा? श्या)मः शितिश्च नीलः कुवलयमिन्दीवरं च नीलाब्जम्”
इति नाममालाकृता अत्रैक्यमेव दर्शितम् । कथं तर्हि केवलं नीलोत्पले उत्पलबु-
द्धिरिति चेत्, सामान्येऽपि धान्यत्वे धान्यशब्दात् कलमादिषु बुद्धिः, न
मुद्गादिषु, एवमिहापि । उद्गच्छतीत्युत्पलम् । ‘पल गतौ’ । पचाद्यच् । कौ
वलत इति कुवलयम् । ‘वल वल्ल संवरणे’ । ‘तनेः कयन्’ इति बाहुलकः
कयन् ॥
नीलाम्बुजन्मन्-क्ली,इन्दीवर-क्ली
अथ नीलाम्बुजन्म च ।
इन्दीवरं च नीलेऽस्मिन्
नीलाम्बुजन्मद्वयं[^2] नीलोत्पले । इन्दतीति इन्दिः लक्ष्मीः । औणादिक
इप्रत्ययः । ङीष् । तस्याः वरं प्रियं इन्दीवरम् । इन्द्रियं वृणातीति वा ।
पृषोदरादिः ॥
कुमुद-पुंक्ली,कैरव-क्ली
सिते कुमुदकैरवे ॥ ३६ ॥
सितोत्पले कुमुदाख्ये कुमुदद्वयम् । कौ मोदत इति कुमुदम् । मूल-
विभुजादित्वात् कः । रूपभेदात् क्लीबे ॥
‘के । ह्ला’ ङ. छ. पाठः.
‘जद्व’ घ. ङ. च. छ. पाठः.
;p{0203}
शालूक-क्ली
शालूकमेषां कन्दः स्याद्
एषां सौगन्धिकादीनां कैरवान्तानां कन्दो मूलं शालूकम् । ‘शल चल-
नसंवरणयोः[^1]’ । तालव्यादिः । ‘शलिमण्डिभ्यामूकण्’ (उ. ४. ४३) ॥
वारिपर्णी-स्त्री,कुम्भिका-स्त्री
वारिपर्णी तु कुम्भिका ।
वारिपर्णीद्वयं वाह्नी इति ख्यातायाम् । वारिणि पर्णमस्याः वारिपर्णी ।
‘पाककर्ण–’ (४. १. ६४) इत्यादिना ङीष् । केन जलेन उभ्यत इति
कुम्भी । ‘उभ उम्भ पूरणे’ । कर्मणि घञ् । शकन्ध्वादिगौरादी ॥
जलनीली-स्त्री,शैवाल-क्ली,शैवल-पुं
जलनीली तु शेवालं शैवले
जलनीलीत्रयं शैवाल इति ख्याते । ‘शीङो धुक्लग्वालन्वलञः’
(उ. ४. ३८) इत्यनेन शेतेः वलञ्वालन्प्रत्ययाभ्यां शैवलं शेवालं च । ‘सकल-
शे कलशेवलमालक’ इति[^2] तु कप्फिणाभ्युदयः ॥
कुमुद्वती-स्त्री,कुमुदिनी-स्त्री
अथ कुमुद्वती ॥ ३७ ॥
कुमुदिन्यां
कुमुद्वतीद्वयं कुमुदयुक्ते देशे । कुमुदान्यस्मिन् देशे सन्तीत्यस्मिन्नर्थे
‘कुमुदनडवेतसेभ्यो ड्मतुप्’ (४. २. ८७) । कुमुद्वती । कुमुदिनीति । मत्वर्थे
‘पुष्करादिभ्यो देशे’ (५. २. १३५) इतीनिः ॥
नलिनी-स्त्री,बिसिनी-स्त्री,पद्मिनी-स्त्री
नलिन्यां तु बिसिनीपद्मिनीमुखाः ।
नलिनी(द्व? त्र)यं पद्मयुक्ते देशे । पद्मसमूहे चास्य वृत्तिः । तथा च–
“नलिनी स्यात् पङ्कजिनी बिसिनी च सरोजिनी ।
पद्मिनीति च पर्यायाः पद्मषण्डे तदाकरे ॥”
इति रत्नमालायां माधवः ।
“सुरगज इव बिभ्रत् पद्मिनीं दन्तलग्नाम्” (कुमा. स. ३. श्लो. ७६)
‘व’ क. ख. ङ. छ. पाठः.
‘ति क’ ङ. च. छ. पाठः.
;p{0204}
इति प्रयोगोऽपि । नलं पद्ममुच्यते । तथाहि ‘नलमब्जे नले[^1] नड’ इति रुद्रः ।
सर्वत्र कुमुदिनीवद् इनिः । मुखशब्द आद्यर्थे । आदिना च मृणालिनीग्रहणम् ॥
पद्म-पुंक्ली,नलिन-क्ली,अरविन्द-क्ली,महोत्पल-क्ली,सहस्रपत्र-क्ली,कमल-क्ली,शतपत्र-क्ली,कुशेशय-क्ली,पङ्केरुह-क्ली,तामरस-क्ली,सारस-क्ली,सरसीरुह-क्ली,बिसप्रसून-क्ली,राजीव-क्ली,पुष्कर-क्ली,अम्भोरुह-क्ली
वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् ॥ ३८ ॥
सहस्रपत्त्रं कमलं शतपत्त्रं कुशेशयम् ।
पङ्केरुहं तामरसं सारसं सरसीरुहम् ॥ ३० ॥
बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च ।
पद्मादयः षोडश पद्मे । ‘पद गतौ’ । *‘अर्तिस्तुसुहुसृधृक्षिक्षुभायापदि-
यक्षिणीभ्यो मन्’ (उ. १. १४५) इति मन् । वा पुंसि पद्मम् इति सम्बन्धः ।
‘णल बन्धने’ । ‘कृश्याभ्यामिनन्’ इति बाहुलकादितोऽपि इनन् । नलि-
नम् । अरं वातं विन्दतीत्यरविन्दम् । गोविन्दवत् शप्रत्ययः । ‘तुदादिभ्यः
शः’ (३. १. ७७)(?) । ‘शे मुचादीनाम्’ (७. १. ५९) इति नुमागमः । कं जलम्
अलति भूषयतीति कमलम् । मूलविभुजादित्वात् कः । सहस्रपत्त्रशतपत्त्रयोर्भिन्न-
त्वेऽपि पद्मत्वादेकत्वम् । कुशे जले शेत इति कुशेशयम् । ‘शयवासवासिष्व-
कालात्’ (६. ३. १८) इत्यलुक् । ‘कुशमप्सु च’ इत्यनेकार्थे वक्ष्यति । शय-
तिश्चात्र स्थितिवचनः, यथा जलाशयः । पङ्केरुहमिति । इगुपधलक्षणः कः । मूल-
विभुजादित्वाद् वा कः । ‘तत्पुरुषे कृति बहुलम्’ (६. ३. १४) इत्यलुक् ।
तामरं जलम् । तथाहि ‘तामरं घृतमर्णश्च’ इति निगमाख्यमभिधानम् ।
‘षस स्वप्ने’ । अदादिः । तत्र तामरे सस्ति तिष्ठतीति डप्रत्ययः । तामरसम् ।
‘दुर्जन इव सतामरसो वसन्त’ इति वासवदत्ता[^2] । सरसि जातं सारसम् ।
तत्र भवे अण् । बिसं मृणालं जलं वा । तस्य पुष्पं बिसप्रसूनम् । ‘षूङ् प्राणिगर्भ-
विमोचने’ । निष्ठा क्तः । ‘स्वादय ओदितः’ इत्योदित्त्वाद् ‘ओदितश्च’ (८. २.
४५) इति नत्वम् । केसरराजियोगाद् राजीवम् । ‡‘वप्रकरणेऽन्यत्रापि–’
(वा. ५. २. १०९) इति वः[^3] ॥
‘ले इ’ ख. पाठः.
‘त्तायाम् । स’ ङ. छ. पाठः.
‘वत्वम् ॥’ ङ. छ., ‘वन् ॥’ क. ख. पाठः.
* ‘अर्तिस्तुसुहुसृधृभिक्षुभायावापदियक्षिनीभ्यो मन्’ इति मुद्रितोणादिपाठः ।
‡ ‘अन्येभ्योऽपी’ति पाठो दृश्यत ।
*******
;p{0205}
पुण्डरीक-क्ली,सिताम्भोज-क्ली
पुण्डरीकं सिताम्भोजम्
पुण्डरीकद्वयं शुक्लपद्मे । ‘मडि भूषायाम्’ । ‘पुडि चे’त्येके । ‘पर्फरी-
कादयश्च’ (उ. ४. २०) इत्यरीकन् ॥
रक्तसरोरुह-क्ली,रक्तोत्पल-क्ली,कोकनद-क्ली
अथ रक्तसरोरुहे ॥ ४० ॥
रक्तोत्पलं कोकनदं
रक्तसरोरुह (द्व? त्र)यं रक्तपद्मे रक्तकुमुदेऽपि । उत्पलं च पद्मेऽपि चेति
केचित् । कोकान् नादं शब्दं कारयतीति[^1] कोकनदम् । ‘णद अव्यक्ते शब्दे’ ।
(अन्तर्भावित?)ण्यन्तः । पचाद्यच् । पृषोदरादिह्रस्वत्वम् ॥
नाल-पुंक्ली,नाला-स्त्री
नाला नालम्
नालाद्वयम् उत्पलादिदण्डे । ‘णल बन्धने’ । ‘ज्वलितिकसन्तेभ्यो णः’
(३. १. १४०) । पक्षे टाप् ॥
मृणाल-पुंक्ली,बिस-क्ली
अथास्त्रियाम् ।
मृणालं बिसम्
मृणालद्वयं मृणाले । ‘मृण हिंसायाम्’ । ‘तमिबिडिमृणिविशिकुलकील-
वञ्चिभ्यः कालन्’ (उ. १. ११५) । अस्त्रियां मृणालमिति सम्बन्धः । ‘बिस
प्रेरणे’ । इगुपधलक्षणः कः । बिसम् । ‘हंसपङ्क्तिरिव बिसंवादिनी’ (?) इति वास-
वदत्तायां दन्त्यान्तः । स्वल्पा मृणालजातिर्मृणाली । गौरादिः ॥
षण्ड-पुंक्ली
अब्जादिकदम्बे षण्डमस्त्रियाम् ॥ ४१ ॥
पद्मादिसमूहे षण्डः । ‘षणु दाने’ । ‘ञमन्ताड्डः’ (उ. १. ११९) ।
बाहुलकाद् न धात्वादेः (ष? स)त्वं डकारस्येत्संज्ञाभावश्च । तथा च–
‘करोती’ ङ. छ. पाठः.
;p{0206}
“षण्डः स्मृतो बलीवर्द्दे षण्डं तु कानने भवेद्”
इति मूर्धन्ये अजयः । ‘शडि रुजायां सङ्घाते (चे)’ त्य(त्र? तः) घञ् । शण्डः
पद्मशण्ड इति तालव्यादी रक्षितेनोक्तः । शण्डमस्त्रियामिति सम्बन्धः ॥
करहाट-पुं,शिफाकन्द-पुंक्ली
करहाटः शिफाकन्दं
करहाटद्वयं शिफासहिते प्रस्तावात् पद्ममूले ।
“करहाटः शिफाकन्दे पद्मस्य कुसुमान्तरे”
इति रुद्रः । करान् हस्तान् दीपयतीति करहाटः । ‘हट दीप्तौ’ । णिच्[^1] ।
‘कर्मण्यण्’ (३. २. १) । शिफासहितं कन्दं शिफाकन्दम् । शाकपार्थिवादिः ।
“कन्दानि मूलसस्यानि विदुः कन्दांश्च सूरणान्”
इति धरणिः ॥
किञ्जल्क-पुं,केसर-पुंक्ली
किञ्जल्कः केसरोऽस्त्रियाम् ।
किञ्जल्कद्वयं केसरे । के जले सरतीति केसरः । ‘सृ गतौ’ । पचाद्यच् ।
‘हलदन्तात्–’ (६. ३. ९) इत्यादिना अलुक् ।
“केसरो वकुले सिंहसटायां पुष्पपक्ष्मणि ।
नागकेसरपुन्नागौ केसरौ परिकीर्तितौ ॥”
इति दन्त्ये धरणिः । ‘आन्दोलितकुसुमकेशरे केशरेणुमुषि’ इति तु वासव-
दत्ता[^2] । तदा[^3] च के शीर्यत इति व्युत्पत्तिः ॥
संवर्तिका-स्त्री,नवदल-क्ली
संवर्तिका नवदलं
संवर्तिकाद्वयम् अभिनवे जटिकाकारे पद्मपत्रे । ‘वृतु वर्तने’ । वृतेः
(क्तिन्? इः) । स्वार्थे कः । ततष्टाप् । ‘संवर्तिः (सर[^4]? नव)पत्त्रिका’ इति वोपालितः ॥
बीजकोश-पुं,वराटक-पुं
बीजकोषो वराटकः ॥ ४२ ॥
‘च् | शि’ क. ख. पाठः
‘त्तायाम् | त’ ङ. छ पाठः
‘दा के’ ङ. छ पाठः
‘सु’ क. ख. पाठः
;p{0207}
बीजकोषद्वयं[^1] पद्मस्य[^2] वरडु इति ख्याते । बीजकोषो बीजा(का? क)रः ।
षत्वं दीर्घकोषिकायामुक्तम् । वृणातेः ‘अन्येभ्योऽपि दृश्यते’ (उ. ४. १०६)
इत्यौणादिकोऽटच्* । ततः स्वार्थे कः । वराटकः ॥
उक्तं स्वर्व्योमदिक्कालधीशब्दादि सनाट्यकम् ।
पातालभोगिनरकं वारि चैषां च सङ्गतम् ॥ ४३ ॥
उक्तं स्वर्व्योमदिक्कालधीत्यादियोजना । उक्तं स्वर्व्योमदिक्कालधीशब्दादि
सनाट्यकं पातालभोगिनरकं वारि च, एषां स्वरादीनां सङ्गतं सम्बद्धं च
देवादीति । तद्यथा– स्वर्गसङ्गतं देवादि, व्योमसङ्गतं मेघादि, दिक्सङ्गतं
दिग्गजादि, कालसङ्गतम् उपरागादि, धीसङ्गतं विचारादि, शब्दसङ्गतम् उदा-
त्तादि, नाट्यसङ्गतं भ्रकुंसादि ॥
इति वन्द्यघटीयश्रीसर्वानन्दकृतौ
टीकासर्वस्वे वारिवर्गः ॥
प्रथमं काण्डं
समाप्तम् ।
‘श’ क. ख. पाठः.
‘षण्डव’ क. ख. ङ. छ. पाठः.
* विकारः पृषोदरादित्वात् साध्यः । आटज् वा प्रत्ययो विधेयः ।
- - - - - - - - -
;c{PART 2}
;k{द्वितीयं काण्डम्}
;c{ ॥ श्रीः ॥}
;c{श्रीमदमरसिंहविरचितं}
;c{नामलिङ्गानुशासनं}
;c{वन्द्यघटीयश्रीसर्वानन्दप्रणीतया टीकासर्वस्वाख्यया }
;c{व्याख्यया समेतम् ।}
;c{द्वितीयं काण्डम् ।}
वर्गाः पृथ्वीपुरक्ष्माभृद्वनौषधिमृगादिभिः ।
नृब्रह्मक्षत्रविटछूद्रैः साङ्गोपाङ्गैरिहोदिताः ॥ १ ॥
'वर्गाः पृथ्वी'त्यादिसङ्ग्रहश्लोकः सुखग्रहणार्थः । इह भूकाण्डे पृथ्वी-
प्रभृतिभिः साङ्गोपाङ्गैरङ्गप्रत्यङ्गसहितैर्दशभिर्वर्गा उदिता वक्तुमाशंसिताः । 'आशं-
सायां भूतवच्च' (३. ३. १३२) इति भूतवद्भावात् क्तः । मृगादिशब्देन सिंह
उच्यते । मृगानत्तुं शीलमस्येति णिनिः । तत्र भूमेरङ्गानि मृत्तिकादीनि ।
उपाङ्गान्यध्वादीनि ॥
;p{0002}
;v{पृथ्वीवर्गः}
भू-स्त्री,भूमि-स्त्री,अचला-स्त्री,अनन्ता-स्त्री,रसा-स्त्री,विश्वम्भरा-स्त्री,स्थिरा-स्त्री,धरा-स्त्री,धरित्री-स्त्री,धरणि-स्त्री,क्षोणि-स्त्री,ज्या-स्त्री,काश्यपी-स्त्री,क्षिति-स्त्री,सर्वंसहा-स्त्री,वसुमती-स्त्री,वसुधा-स्त्री,उर्वी-स्त्री,वसुन्धरा-स्त्री,गोत्रा-स्त्री,कु-स्त्री,पृथिवी-स्त्री,पृथ्वी-स्त्री,क्ष्मा-स्त्री,अवनि-स्त्री,मेदिनी-स्त्री,मही-स्त्री,विपुला-स्त्री,गह्वरी-स्त्री,धात्री-स्त्री,गो-स्त्री,इला-स्त्री,कुम्भिनी-स्त्री,क्षमा-स्त्री,भूतधात्री-स्त्री,रत्नगर्भा-स्त्री,जगती-स्त्री,सागराम्बरा-स्त्री
भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा ।
धरा धरित्री धरणिः क्षोणी ज्या काश्यपी क्षितिः ॥ २ ॥
सर्वंसहा वसुमती वसुधोर्वी वसुन्धरा ।
गोत्रा कुः पृथिवी पृथ्वी क्ष्मावनिर्मेदिनी मही ॥ ३ ॥
तत्र भूरादयः सप्तविंशतिर्भूमौ । भवन्त्यस्यामिति भू । अधि-
करणे सम्पदादित्वात् क्विप् । 'भुवः कित्' (उ. ४. ४६) इति मिः । भूमिः ।
न चलतीत्यचला । पचादिः । नास्त्यन्तोऽस्या इत्यनन्ता । रसाः अस्यां सन्तीति
रसा । अर्शआद्यच् । विश्वम्भरो विष्णावुक्तः । ततष्टाप् । स्थिरेति । 'अजिरशिशि- रशिथिलस्थिरस्फिरस्थविरखदिराः' (उ. १. ५६) इति स्थिरो निपातितः ।
ततष्टाप् । धरतीति धरा । पचादिः । धरित्रीति[^1] । 'धृञ् धारणे' । 'अशित्रादिभ्य
'त्री धृ' ङ. छ. झ. पाठः
;p{0003}
इत्रोत्रौ' (उ. ४. १७४) इत्यत्र अश्यादिपाठाद् इत्रप्रत्ययः । पिप्पल्यादिङीष् ।
तरणिवद् धरणिः । 'टुक्षु शब्दे' । *'वहिश्रिशृक्षु-' (उ. ४. ५२) इत्यादिना
निन् । क्षोणिः । ङीषि[^1] क्षोणी च । ज्येति । 'ज्या वयोहानौ' । 'घञर्थे कविधा-
नम्' (वा. ३. ३. ५८) इत्युपसङ्ख्यानात् कः । कित्त्वाद् आकारलोपः । टाप् ।
काश्यपीति । 'तस्येदम्' (४. ३. १२०) इत्यण् । तथा च-
"त्रिःसप्तकृत्वः[^2] पृथिवीं कृत्वा निःक्षत्त्रियां ततः ।
दक्षिणामश्वमेधान्ते काश्यपायाददात् प्रभुः ॥"
निवसन्त्यस्यामिति क्षितिः । 'क्षि निवासगत्योः' । बाहुलकोऽधिकरणे क्तिन् ।
सर्वंसहेति । 'पूःसर्वयोर्दारिसहोः' (३. २. ४१) इति खच् । वसु धनं, तद्योगाद्
वसुमती । मतुप् । वसून्येव दधातीति वसुधा । 'आतोऽनुपसर्गे कः' (३. २. ३) ।
महत्त्वयोगादुर्वी पृथ्वी च । 'ऊणुञ् आच्छादने' । 'महति ह्रस्वश्च' (उ. १.
३२) इति महत्यर्थे गम्यमाने ऊर्णोतेः कुप्रत्ययः । (ण ? णु)लोपः ह्रस्वश्च । उरु
महत् । 'प्रथ प्रख्याने' । 'प्रथिम्रदि-' (उ. १. २८) इत्यादिना कुप्रत्ययः
सम्प्रसारणं च । पृथु विस्तीर्णं, तत उभयत्र 'वोतो गुणवचनात्' (४. १. ४४)
ङीष् । वसु धारयतीति वसुन्धरा । 'संज्ञायां भृतॄवृजिधारिसहितपिदमः' (३. २.
४६) इति खच् । 'खचि ह्रस्वः' (६. ४. ९४) इत्युपधाह्रस्वत्वम् । गाः[^3] त्रायत
इति गोत्रा । 'त्रैङ् पालने' । वसुधावत् कः । कायतेर्बाहुलकात् कुप्रत्ययेन कुः ।
पृथिवीति । 'प्रथ प्रख्याने । 'प्रथेः षिवन् सम्प्रसारणं च' (उ. १. १५६)
इति षिवन्प्रत्ययः । षित्त्वान्ङीष् । 'पृथिविशचिविषूचिरि'ति ह्रस्वान्ते राम-
दासः । क्ष्मेति । क्षमेः पचाद्यच् । नैरुक्त उपधालोपो वैकल्पिकः । तेन क्षमे-
त्यपि । अवनिरिति । अवतेस्तरणिवदनिः । मधुकैटभयोर्मेदस्संयोगाद् मेदिनी ।
नैरुक्तस्ततो मत्वर्थीय इनिः । तेन-
'ष् ङ. छ. झ. पाठः
'त्रिस' ज. पाठः
'गां' क. ख. घ. ज. झ. पाठः
* 'वहिश्रिश्रुयु' इति मद्रितोणादिपाठः ।
;p{0004}
"मधुकैटभयोस्त्वं(?) यन्मेदसा सम्परिप्लुता ।
तेनेयं[^1] मेदिनी देवी[^2] प्रोच्यते ब्रह्मवादिभिः ॥"
महीति । 'मह पूजायाम्' । पचादिगौरादी । 'शुषिं च चुल्लिं महिपाल्लिवल्लीः'
इति तु रामदासः ॥
'नैव मे' घ. पाठः
'वि' ङ. छ. ज. पाठः
मृद्-स्त्री,मृत्तिका-स्त्री
मृन्मृत्तिका
मृद्द्वयं मृत्तिकायाम् । 'मृद क्षोदे' सम्पदादिपाठात् कर्मणि
क्विप् । साहचर्यात् स्त्रीत्वम् । मृत्तिकेति । 'मृदस्तिकन्' (५. ४. ३९) इति
तिकन् ॥
मृत्सा-स्त्री,मृत्स्ना-स्त्री
प्रशस्ता तु मृत्स्ना मृत्सा च मृत्तिका ।
मृत्स्नाद्वयं प्रशस्तमृत्तिकायाम् । 'सस्नौ प्रशंसायाम्' (५. ४.
४०) इति मृच्छब्दात् सस्नौ प्रत्ययौ भवतः ॥
उर्वरा-स्त्री
उर्वरा सर्वसस्याढ्या
सर्वसस्योत्पत्तिभूमिः अतिसारा उर्वरा । उरुं महान्तं
वृणातीत्युर्वरा । पृषोदरादिः ।
"उर्वरा सर्वसस्याढ्यवसुधायां क्षितावपि"
इति ह्रस्वोकारादावजयः ॥
ऊष-पुं,क्षारमृत्तिका-स्त्री
स्यादूषः क्षारमृत्तिका ॥ ४ ॥
;p{0005}
क्षारमृत्तिकायाम्[^1] ऊषद्वयम् । 'ऊष रुजायाम्' । दीर्घादिः ।
इगुपधलक्षणः कः । क्षारमृत्तिकेति कर्मधारयः ॥
'यां लवणमृत्तिकायाम् ऊ' क. ख. ङ. छ. ज. झ. पाठः
ऊषवत्-त्रि,ऊषर-त्रि
ऊषवानूषरो द्वावप्यन्यलिङ्गौ
ऊषवद्द्वयं क्षारमृत्तिकायुक्तभूभागे । ऊषवान् मत्वन्तः ।
'झयः' (८. २. १०) इति वत्वम् । ऊषर इति । मत्वर्थे ऊषसुषिमुष्कमधो रः'
(५. २. १०७) इति रप्रत्ययः । अन्यलिङ्गौ वाच्यलिङ्गौ । 'अम्बुदस्य परिहार्य-
मूषरम्' (स. १४. श्लो. ४६) इति माघः ॥
स्थल-क्ली,स्थली-स्त्री
स्थलं स्थली ।
स्थलद्वयं जलशून्याकृत्रिमभूभागे[^2] । 'स्थल स्थाने' । प-
चादिः । स्थलम् । स्थलीति । 'जानपदकुण्ड-' (४. १. ४२) इत्यादिना अ-
कृत्रिमायां ङीष् । कृत्रिमायां तु स्थला ॥
'मभा' ङ. छ. पाठः
मरु-पुं,धन्वन्-पुं
समानौ मरुधन्वानौ
मरुद्वयं निर्जले देशे । म्रियतेः 'भृमृ-' (उ. १. ७)
इत्यादिना उः । धन्वन्निति । धन्व इति सौत्रो धातुः । 'कनिन् युवृषितक्षिराजि- धन्वद्युप्रतिदिवः' (उ. १. १६२) इति कनिन् ॥
खिल-क्ली,अप्रहत-क्ली
द्वे खिलाप्रहते समे ॥ ५ ॥
;p{0006}
त्रिषु
खिलद्वयमवटभूभागे । हलेन अलिखितमिति खिलम् ।
'लिख अक्षरविन्यासे' । कर्मणि घञर्थे कः । पृषोदरादित्वाद् वर्णव्यत्यासः । हलेनैव
न प्रहतम् अप्रहतम् । समे इति क्लीबनिर्देशः । अप्रहतं खिलमित्युक्तमिति नामा-
नुशासने क्लीबकाण्डे पाठात् । मतभेदेन त्रिष्वित्युक्तम् ॥
जगती-स्त्री,लोक-पुं,विष्टप-क्ली,भुवन-क्ली,जगत्-क्ली
अथो जगती लोको विष्टपं भुवनं जगत् ।
जगतीपञ्चकं भुवने । 'द्युतिगमिजुहोतीनां द्वे च' (वा. ३.
२. १७८) इति क्विप् । 'गमः क्वौ' (६. ४. ४०) इत्यनुनासिकलोपः । ततो धातुसं-
ज्ञायां शतरि जगत् । स्त्रियाम् 'उगितश्च' (४. १. ६) इति ङीप् । जगती ।
'लोकृ दर्शने' । 'हलश्च' (३. ३. १२१) इत्यधिकरणे घञ् । लोकः । * 'विटपविष्ट-
पमण्टप-' (उ. ३. १४५) इत्यादिना औणादिकः पः । आदिवत्वं[^1] तुडाग-
मश्च निपात्यते । रत्नकोशे तु 'विष्टपः पुमान्' इत्युक्तम् । भवन्त्यत्रेति भुवनम् ।
'भूसूधूभ्रस्जिभ्यश्छन्दसि' (उ. २. ८२) इति बहुलवचनाद् भाषायामपि
क्युन् ॥
'प' घ. ङ. छ. झ. पाठः
* विटपपिष्टपविशिपोलपाः' इति मुद्रितोणादिपाठः ।
भारत-क्ली
लोकोऽयं भारतं वर्षं
;p{0007}
भुवो जम्बुद्वीपादिनवखण्डानि गिरिभिरवच्छिन्नानि वर्षाण्यु-
च्यन्ते । तथा च विष्णुपुराणं
"जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो द्विज! ।
कुशः क्रौञ्चस्तथा शाकः पुष्करश्चैव[^1] सप्तमः ॥
एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ।
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समम् ॥
जम्बुद्वीपः समस्तानामेतेषां मध्यमास्थितः
तस्यापि[^2] मेरुर्मैत्रेय ! मध्ये कनकपर्वतः ॥
हिमवान् हेमकूटश्च निषधस्तस्य दक्षिणे ।
नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ॥
भारतं प्रथमं वर्षं ततः किम्पुरुषं स्मृतम् ।
हरिवर्षं तथैवान्यं मेरोर्दक्षिणतो द्विज ! ॥
रम्यकं चोत्तरं वर्षं तस्यैवानु हिरण्मयम् ।
उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥
नवसाहस्रमेकैकमेतेषां द्विजसत्तम ! ।
इलावृतं तु तन्मध्ये सौवर्णो मेरुरुच्छ्रितः ॥
मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तृतम् ।
इलावृतं महाभाग ! चत्वारश्चात्र पर्वताः ॥"
"मेरोः पूर्वेण भद्राश्वं केतुमालं च पश्चिमे"
इति । तत्रायं लोकः समुद्रस्योत्तरे कूले हिमालयस्य दक्षिणे भारत वर्षम् । भर-
तस्येदं भारतम् । 'तस्येदम्' (४. ३. १२०) इत्यण् । तथा च-
'श्चेति स' क. ख. पाठः
'त्रा' ख. पाठः
;p{0008}
"ततस्तु भारतं वर्षमेतल्लोकेषु गीयते ।
भरताय यतो दत्तं पित्रा प्रव्रजता वनम् ॥"
"लोकोऽयं भारतो वर्षो देवाजीवश्च देवलः ।"
इति पुंस्काण्डेऽमरमाला ।
"व्यासर्षिभाषिते[^1] ग्रन्थे जम्बूद्वीपे च भारतम्"
इति रुद्रः ॥
'र' क. ख. ङ. ज. झ. पाठः
प्राच्य-पुं
शरावत्यास्तु योऽवधेः ॥ ६ ॥
देशः प्रारदक्षिणः प्राच्यः
एतस्मिंश्च भारते वर्षे शरावती नाम नदी ऐशान्या दिशः सका-
शात् पश्चिमसमुद्रगामिनी वहति । तस्या अवधेर्यः प्राग्दक्षिणो देशः, स प्राच्यः ॥
उदीच्य-पुं
उदीच्यः पश्चिमोत्तरः ।
यश्च पश्चिमोत्तरः स उदीच्यः । प्राक्सहचरितो दक्षिणः
प्राग्दक्षिणः । एवं पश्चिमोत्तरः । प्राच्योदीच्ययोः 'द्युप्रागवागुदक्प्रतीचो यत्'
(४. २. १०१) इति यत् । 'अचः' (६. ४. १३८) इत्यञ्चतेरकारलोपः । 'चौ'
(६. ३. १३८) इत्युपसर्गस्य दीर्घः । 'उद ईत्' (६. ४. १३९) इतीत्त्वेनोदीच्यः ।
शरावत्या इति । 'अन्यारादितरर्ते-' (२. ३. २९) इत्यादिना पञ्चमी । प्रागु-
दक्छब्दौ च दक्षिणपश्चिमयोरपि यथाक्रमं सामीप्यादुपचारे वर्तेते ॥
;p{0009}
प्रत्यन्त-पुं,म्लेच्छदेश-पुं
प्रत्यन्तो म्लेच्छदेशः स्याद्
भारतवर्षस्यान्तदेशः शिष्टाचाररहितः कामरूपादिः म्ले-
च्छदेशः । तथा च-
"चातुर्वर्ण्यव्यवस्थानं यस्मिन् देशे न विद्यते ।
म्लेच्छदेशः स विज्ञेय आर्यावर्तस्ततः परम् ॥"
मध्यदेश-पुं,मध्यम-पुं
मध्यदेशस्तु मध्यमः ॥ ७ ॥
मध्यो देशो मध्यमाख्यः । 'मध्यान्मः' (४. ३. ८) इति
मः । तथा च-
"हिमवद्विन्ध्ययोर्मध्ये यत् प्राग् विनशनादपि ।
प्रत्यगेव प्रयागाच्च मध्यदेशः स उच्यते ॥"
इति मनुः ॥
आर्यावर्त-पुं,पुण्यभूमि-पुं
आर्यावर्तः पुण्यभूमिमध्यं विन्ध्यहिमागयोः ।
आर्यावर्तद्वयं विन्ध्यहिमागयोर्मध्यदेशे[^1] । आर्याः धार्मिकाः
अत्र वर्तन्त इत्यार्यावर्तः । 'हलश्च' (३. ३. १२१) इत्यधिकरणे घञ् । 'अन्ये-
षामपि-' (६. ३. १३७) इति दीर्घत्वम् । पुण्यभूमिरिति कर्मधारयः । 'पुंवत् कर्मधारय[^2]-' (६. ३. ४३) इति पुंवद्भावः । तदुक्तं मनुना-
'लययो' क. ख. ङ. छ. पाठः
'यादिना पुं' ङ. छ. पाठः
;p{0010}
"आ समुद्राच्च वै पूर्वादा समुद्राच्च पश्चिमात् ।
हिमवद्विन्ध्ययोर्मध्यमार्यावर्तं विदुर्बुधाः ॥"
इति ॥
नीवृत्-पुं,जनपद-पुं
नीवृज्जनपदः
नीवृद्द्वयं ग्रामसमूहे, यस्य पाञ्चालादीनि विशेषनामानि ।
नियमेनावश्यमत्र वर्तन्ते जनाः इति नीवृत् । निपूर्वाद् वृतेः 'अन्येभ्योऽपि दृ-
श्यते' (२. २. १७८) इत्यपिशब्दादधिकरणे क्विप् । संपदादित्वाद् वाधिकरणे
क्विप् । 'नहिवृतिवृषि-' (६. ३. ११६) इत्यादिना पूर्वपददीर्घः । साहचर्यात्
पुंस्त्वम् । जनाः पद्यन्ते अत्रेति जनपदः । 'खनो घ च' (३. ३. १२५) इत्यधिक-
रणे घ(च्? ः) । एतत् तु घित्करणसामर्थ्यादन्यत्रापि भवति । अधिकरणे घञर्थे क-
प्रत्ययो वा । पुंसि संज्ञायां घो वा ॥
देश-पुं,विषय-पुं,उपवर्तन-क्ली
देशविषयौ तूपवर्तनम् ॥ ८ ॥
देशत्रयं जनपदसमुदाये[^1] । तथाहि मालवविषयः चोलवि-
षय इति जनपदसमूह एव विषयशब्दप्रवृत्तिः । 'दिश अतिसर्जने' । 'हलश्च' (३.
३. १२१) इत्यधिकरणे घञ् । देशः । 'षिञ् बन्धने' । पचादिः । 'परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम्' (८. ३. ७०) इति षत्वम् । विषयः । उपव-
र्तनमिति । ल्युट् । अनुपूर्वः अनूपवर्तनम्* ॥
'ये । मा' ज. पाठः
* एवन्तु 'देशो विषयोऽनूपवर्तनम्' इति मूलं पाठ्यम् ।
;p{0011}
त्रिष्वा गोष्ठाद्
इतः प्रभृति गोष्ठपर्यन्तं विशेषविधिं त्यक्त्वा त्रिषु ॥
नड्वत्-पुं,नड्वल-पुं
नडप्राये नड्वान् नड्वल इत्यपि ।
नड्वद्वयं नडबहुले देशे । प्रायशब्दो बाहुल्ये । नडोऽस्त्य-
स्मिन्नित्यर्थे 'कुमुदनडवेतसेभ्यो ड्मतुप्' (४. २. ८७) । 'झयः' (८. २. १०)
इति वत्वम् । 'नडशादाद् वलच्' (४. २. ८८) नड्वलः । स्त्रियां नड्वली नड्वला
च ॥
कुमुद्वत्-पुं
वेतस्वत्-पुं
शाद्वल-पुं,शादहरित-पुं
कुमुद्वान् कुमुदप्राये वेतस्वान् बहुवेतसे ॥ ९ ॥
शाद्वलः शादहरिते
कुमुदबहुले कुमुद्वान् । मत्वन्तः । वेतसबहुले देशे वेत-
स्वान् । पूर्ववद् मतुप् । टिलोपः । 'मादुपधायाश्च-' (८. २. ९) इति वत्त्वम् ।
शादो नवतृणं, तेन हरिते देशे शाद्वलः । नड्वलवद् वलच् । 'शादो जम्बा-
लशष्पयोः' । 'पङ्कवाचिनः शादशब्दाद् वलज् न भवति, अनभिधानात् ।
शष्पवाचिन एव भवति' इति भागवृत्तिः ॥
सजम्बाल-पुं,पङ्किल-पुं
सजम्बाले तु पङ्किलः ।
;p{0012}
सजम्बाले सपङ्के पङ्किलः । पिच्छादित्वाद् मत्वर्थे[^1] इलच् ॥
'तुबर्थे' ङ. छ. पाठः
जलप्राय-पुं,अनूप-पुं,कच्छ-पुं
जलप्रायमनूपं स्यात्
जलपाये जलबहुले देशे अनूपम् । अनुगताः आपः अ-
स्मिन् इत्यनूपम् । 'ऊदनोर्देशे' (६. ३. ९८) इत्यूकारः । 'ऋक्पूरब्धूःपथा-
मानक्षे' (५. ४. ७४) इति समासान्तोऽच् । जलप्रायमिति नामेति केचित् ॥
पुंसि कच्छस्तथाविधः ॥ १० ॥
सिन्धूनां सरसां च प्रान्तभागे कच्छः । कं पानीयं
(छा ? छ्य)तीति कच्छः । 'छो छेदने' । 'आतोऽनुपसर्गे कः' (३. २. ३) । तथाविध
इति । यथाविधः अनूपो जलप्रायः तथाविधोऽयमिति । पुंसीति 'त्रिष्वा गोष्ठादि'त्यस्य
बाधकम् । 'पुंस्येवान्धुः प्रहिः' इत्येवकारः क्वचिल्लिङ्गव्यभिचारार्थः । तेन क्लीवेऽपि ।
तथा चामरमाला-
"कच्छं क्लीबेऽनूपदेशे नाकुर्वल्मीक इत्यपि" ॥
शर्करा-स्त्री,शर्करिल-पुं
शार्कर-पुं,शर्करावत्-पुं
स्त्री शर्करा शर्करिलः शार्करः शर्करावति ।
शर्कराचतुष्कं शर्करावति देशे । 'शॄ हिंसायाम्' । * शिरः
करन्' (उ. ४. ३) शर्करा घटादेरणीयान् भागः । ताः सन्त्यस्मिन् देश इत्यर्थे
* 'श्रः करन्' इति मुद्रितोणादिपाठः ।
;p{0013}
अण् । सिकताशर्कराभ्याम् इत्यनुवृत्तौ देशे लुबिलचौ च' (५. २. १०५) इत्य-
नेन देशे गम्यमाने लुप् इलच्प्रत्ययः । अतो यथाक्रमं शर्कराशर्करिलौ । चकारा-
दण्मतुपौ च । 'तेन शार्करशर्करावन्तौ । तत्र विशेषानुपादानाद् मतुबादीनाम-
न्यतमस्य लुप्पक्षे 'लुपि युक्तवद् व्यक्तिवचने' (१. २. ५१) इति प्रकृतिलिङ्गं
स्त्रीत्वम् ॥
देश एवादिमौ
तत्र चतुर्णां मध्ये आदिमौ शर्कराशर्करिलौ शब्दौ देश एव
वाच्ये भवतः, देश एव लुबिलचोर्विधानात् । शार्करशर्करावन्तौ च शब्दौ देशे चा-
न्यत्र च । तथा च शार्करो देशः, शार्कर ओदन इत्युपपन्नं भवति, अण्मतुपोः
सामान्येन विधानात् । आदिमाविति शैषिकेऽर्थे 'आदेश्चेति वक्तव्यम्' इति मः ॥
सिकता-स्त्री,सिकतिल-पुं
सैकत-पुं,सिकतावत्-पुं
एवमुन्नेयाः सिकतावति ॥ ११ ॥
एवमनेन प्रकारेण सिकतावति देशे स्त्री सिकता सिकतिलः
सैकतः सिकतावानित्युन्नेयाः । तत्र पूर्ववदेव केवल एव देशे वाच्ये आदिमौ
द्वौ शब्दौ । इतरौ देशे चादेशे चेति ॥
नदीमातृक-पुं
देवमातृक-पुं
देशो नद्यम्बुवृष्ट्यम्बुसम्पन्नव्रीहिपालितः ।
स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥ १२ ॥
नद्यम्बुसम्पन्नव्रीहिपालिते देशे नदीमातृकः । वृष्ट्यम्बु-
सम्पन्नव्रीहिपालिते देशे देवमातृकः । मातृशब्दोऽत्रोपचारात् । उभयत्रापि
बहुव्रीही 'नद्यृतश्च' (५. १. १५३) इति कब् नित्यः ॥
;p{0014}
राजन्वत्-पुं
सुराज्ञि देशे राजन्वान्
प्रजापालनपरायणराजयुक्ते सुराज्ञि देशे राजन्वान् ।
सुराज्ञीति बहुव्रीहौ टचोऽभावः, 'न पूजनात्' (५. ४. ६९) इति निषेधात् ।
'राजन्वान् सौराज्ये' (८. २. १४) इति मतुपो वत्वं नुगागमश्च निपात्यते ॥
राजवत्-पुं
स्यात् ततोऽन्यत्र राजवान् ।
नृपतियुक्तमात्रे[^1] देशे राजवान् ॥
'त्र' ख. पाठः
गोष्ठ-क्ली,गोस्थानक-क्ली
गोष्ठं गोस्थानकं
गोष्ठद्वयं गोष्ठे । गावस्तिष्ठन्त्यस्मिन् इति गोष्ठम् । 'घञर्थे
कविधानम्' (वा. ३. ३. ५८) इति कः । 'अम्बाम्बगोभूमि-' (८. ३.
९७) इत्यादिना षत्वम् । गोस्थानकमिति । अधिकरणे ल्युट् । 'कृद्योगा च
षष्ठी समस्यत' इति समासा(न्तः ? त् कः) ॥
गौष्ठीन-क्ली
तत् तु गौष्ठीनं भूतपूर्वकम् ॥ १३ ॥
तदेव गोष्ठं भूतपूर्वं पूर्वस्मिन् काले भूतं गौष्ठीनम् । 'गोष्ठात्
खञ् भूतपूर्वे' (५. २. १८) इति खञ् ईनादेशः ॥
;p{0015}
पर्यन्तभू-स्त्री,परिसर-पुं
पर्यन्तभूः परिसरः
पर्वतनगरादेः पर्यन्तभूमिः उपान्तभूमिः परिसरः । परिसरन्त्य-
त्रेत्यर्थे सर्तेरधिकरणे 'पुंसि संज्ञायां घः प्रायेण' (३. ३. ११८) इति घः ॥
सेतु-पुं,आलि-स्त्री
सेतुरालौ स्त्रियां पुमान् ।
सेतुद्वयमालौ । स्त्रीलिङ्गायामालौ सेतुः पुमानिति व्याख्या ।
सेतुरिति । 'षिञ् बन्धने' । 'सितनिगमिमसिसच्यविधाञ्क्रुशिभ्यस्तुन्' (उ. १.
७२) । अर्तेराङ्पूर्वाद् अच इः । रलयोरेकत्वस्मरणम् । आलिः ॥
वामलूर-पुं,नाकु-पुं,वल्मीक-पुंक्ली
वामलूरश्च नाकुश्च वल्मीकं पुन्नपुंसकम् ॥ १४ ॥
वामलूरत्रयमुपदीकास्तूपे । नाकुरिति । 'णमु प्रह्वत्वे शब्दे' ।
'फलिपाटिनमिमनिजनां गुक्पटिनाकिधतश्च' (उ. १. १८) इति उप्रत्ययो
नाक्यादेशश्च । इकार उच्चारणार्थः । वल्मीकमिति । 'वल बल्ल धारणे' । 'अली-
कादयश्च' (उ. ४. २५) इतीकन्मुडागमौ ।
"वल्मीकाग्रात् प्रभवति धनुःखण्डमाखण्डलस्य" (पू. मे. श्लो. ५)
इति कालिदासः ।
"नद्यां कूपतटे तरौ च विवरे शैले चितौ वल्मिकः"
इति प्राणेश्वरः ।
"वल्मीके वाल्मिकः प्रोक्तो वाल्मीकिरपि वाल्मिकिः"
इति तारपालः । तदा च मुनौ 'तस्येदम्' (४. ३. १२०) इत्यण् 'अत इञ्'
(४. १. ९४) च ॥
;p{0016}
अयन-क्ली,वर्त्मन्-क्ली,मार्ग-पुं,अध्वन्-पुं,पथिन्-पुं,पदवी-स्त्री,सृति-स्त्री,सरणि-स्त्री,पद्धति-स्त्री,पद्या-स्त्री,वर्तनी-स्त्री,एकपदी-स्त्री
अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः ।
सरणिः पद्धतिः पद्या वर्तन्येकपदीति च ॥ १५ ॥
अयनद्वादशकं वर्त्मनि । यन्त्यनेनेत्ययनम् । करणे ल्युट् ।
'वृतु वर्तने' । 'भूतेऽपि दृश्यन्ते' (३. ३. २) इति मनिन् । वर्त्म । 'मार्ग अन्वे-
षणे' । कर्मणि घञ् । मार्गः । अध्वेति । 'अद भक्षणे' । 'शीङ्क्रुशिरुहिजिक्षिसृ-
धृभ्यः क्वनिप्' (उ. ४. ११५) इति वर्तमाने 'अदेर्ध च' (उ. ४. ११७) इति
क्वनिप् धकारश्चान्तादेशः । 'प(तेः खश्च ? तः स्थ च)' (उ. ४. १२) इति इनिः
(ख ? थ)कारश्चान्तादेशः । 'पथिमथि-' (७. १. ८५) इत्यादिना आकारः ।
'थो न्थः' (७. १. ८७) इति न्थः । पन्थाः । पदमस्यां विद्यते इति पदवी वप्रक-
रणे *'अन्यत्रापि दृश्यते' इति वः । गौरादिङीष् । सर्तेः करणे क्तिन् । सृतिः ।
सर्तेरेव धरणिवत् सरणिः । 'सरणिः श्रेणिवर्त्मनोः' इति दन्त्यादौ रभसः ।
पादाभ्यां हन्यत इति पद्धतिः । कर्मणि क्तिन् । 'हिमकाषिहतिषु च' (६. ३. ५४)
इति पादस्य पद्भावः । बाह्वादिपाठाद् ङीषि पद्धती च । नृणां खुररहितत्वात्
पादाय हिता पद्या । हितार्थे 'शरीरावयवाद् यत्' (५. १. ६) । 'पद्यत्यतदर्थे' (६.
३. ५३) इति पद्भावः । 'वृतेश्च' (उ. २. १०६) इति (इ ? अ)निः । 'कृदि-
कारात्' (ग. ४. १. ४५) इत्यादिना वा ङीष् । वर्तनी । एकः एकाकी असहितः
पादः अस्यां अस्या वा इत्येकपदी । 'कुम्भपदीषु च' (१. ४. १३९) इति पादस्याका-
रलोपः[^1] । 'पादोऽन्यतरस्याम्' (४. १. ८) इति ङीब्विकल्पे प्राप्ते 'कुम्भपदीषु च'
इति नित्यं ङीब् निपात्यते । 'पादः पत्' (६. ४. १३०) इति पद्भावः ॥
'स्याद्याका' घ. च. पाठः
* 'वप्रकरणे अन्येभ्योऽपि दृश्यते' इत्येव मुद्रितपुस्तकेषु दृश्यते ।
;p{0017}
अतिपथिन्-पुं,सुपथिन्-पुं,सत्पथ-पुं,अर्चिताध्वन्-पुं
अतिपन्थाः सुपन्थाश्च सत्पथश्चार्चितेऽध्वनि ।
* अतिपन्थास्त्रयमर्चिते प्रशस्ये वर्त्मनि । स्वती पूजादौ ।
प्रशस्यः पन्थाः अतिपन्थाः, सुपन्थाः । कुगतिसमासः । 'न पूजनात्' (५. ४.
६९) इति निषेधाद् 'ऋक्पूः-' (५. ४. ७४) इत्यादिना समासान्तो न भवति ।
संश्चासौ पन्थाश्चेति सत्पथः ॥
* 'अयनद्वादशकं' 'व्यध्वपञ्चकम्' इत्यादिवद् 'अतिपविथित्रयम्' इति नोक्तम् ।
व्यध्व-पुं,दुरध्व-पुं,विपथ-पुं,कदध्वन्-पुं,कापथ-पुं
व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः ॥ १६ ॥
व्यध्वपञ्चकं निन्दितवर्त्मनि । विरुद्धोऽध्वा व्यध्वः । एवं
दुरध्वः । कुगतिसमासः । 'उपसर्गादध्वनः' (५. ४. ८५) इति समासान्तोऽच् ।
'नस्तद्धिते' (६. ४. १४४) इति टिलोपः । 'परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः' (२.
४. २६) इति पुंस्त्वम् । विरुद्धः पन्थाः विपथम् । 'पथः सङ्ख्याव्ययादेः'
(वा. २. ४. ३०) इति नपुंसकत्वम् । 'वाटः पथश्च माथश्चे'ति अदन्तोऽपि
पथशब्दस्त्रिकाण्डशेषे पठ्यते । तदा च समासे पुल्लिँङ्गपाठोऽपि युक्तः । नपुंसक-
विधौ समासान्तपथशब्दग्रहणात् । तथा च रभसः-
"सत्पथस्तु सुपन्थाः स्याद् व्यध्वो विपथकापथौ ।"
कुत्सितोऽध्वा कदध्वा । नान्तः । 'कोः कत् तत्पुरुषेऽचि' (६. ३. १०१)
इति कद्भावः । कुत्सितः पन्थाः कापथः । पूर्ववदच् समासान्तः । 'का
पथ्यक्षयोः' (६. ३. १०४) इति नित्यं कोः काभावः । लिङ्गानुशासने
वामनेन कापथं क्लीबमुक्तम् । अदन्तपथशब्देन कुपथश्च साधुः ॥
;p{0018}
अपथिन्-पुं,अपथ-क्ली
अपन्थास्त्वपथं
अपथिद्वयममार्गे । अपथमिति । 'पथो विभाषा' (५. ४. ७२)
इति पक्षेऽकारः समासान्तः । 'अपथं नपुंसकम्' (२. ४. ३०) इति नपुंसकत्वम् ॥
शृङ्गाटक-क्ली,चतुष्पथ-क्ली
तुल्ये शृङ्गाटकचतुष्पथे ।
शृङ्गाटकद्वयं चतुष्पथे । चतुर्णां पथां समाहारः चतुष्पथम् ।
'पथः सङ्ख्याव्ययादेः' (वा. २. ४. ३०) इति नपुंसकत्वम् । 'इदुदुपधस्य
चाप्रत्ययस्य' (८. ३. ४१) इति षत्वम् ॥
प्रान्तर-क्ली
प्रान्तरं दूरशून्योऽध्वा
दूरशून्यः पोल्लवाट[^1] इति यत्र प्रसिद्धिः, तत्र प्रान्तरम् । प्रकृष्ट-
मन्तरमवकाशस्तस्येति प्रान्तरम् । 'प्रादिभ्यो धातुजस्य-' (वा. २. २. २४)
इति बहुव्रीहिः ॥
'चोमृवा' ङ. छ. पाठः
कान्तार-पुंक्ली
कान्तारं वर्त्म दुर्गमम् ॥ १७ ॥
चोरकण्टकादिना दुर्गमं वर्त्म कान्तारम्[^2] । कांश्चिद् न
तारयतीति कान्तारम् । पृषोदरादिः । अनेकार्थे पुन्नपुंसकत्वं वक्ष्यति ॥
'रम् । पृ' ज. झ. पाठः
गव्यूति-स्त्री,क्रोशयुग-क्ली
गव्यूतिः स्त्री क्रोशयुगं
;p{0019}
"चतुष्काधिकविंशत्यङ्गुलैर्हस्तककल्पना[^1] ।
सहस्रैरष्टभिः ख्यातं हस्तकैः क्रोशनामकम् ॥"
गव्यूतिरिति । 'यु मिश्रणे' । 'ऊतियूतिजूतिसाति-' (३. ३. ९७) इत्यादिना
क्तिन् दीर्घत्वं च निपात्यते । गोर्यूतिः गव्यूतिरिति षष्ठीसमासः । 'गोर्यूतौ
छन्दसि' (वा. ६. १. ७९) इत्यनुवर्तमाने 'अध्वपरिमाणे च' (वा. ६. १. ७९)
इति वक्तव्येन भाषायामपि ओकारस्यावादेशः ।
"द्वाभ्यां धनुःसहस्राभ्यां गव्यूतिः पुंसि भाषितः"
इति शब्दार्णवः ।
"गव्यूतं स्त्रीति (?) गव्यूतिः गोरुतं गोमतं च तत्"
इत्यन्यः ॥
'ल' क. ख. घ. ज. झ. पाठः
नल्व-पुं
नल्वः किष्कुचतुश्शतम् ।
किष्कुः मूर्धन्यषः हस्तवाची । तच्चतुश्शतेन नल्वः । 'णल
बन्धने' । 'इण्शीभ्यां[^2] वन्' (उ. १. १५८) इति बाहुलको वन् ॥
'भी' क. ख. घ. च. ज. झ. पाठः
घण्टापथ-पुं,संसरण-क्ली
घण्टापथः संसरणं
;p{0020}
घण्टापथद्वयं प्रामादौ प्रधानमार्गे । दशधन्वन्तरो राजमार्गः
घण्टापथः । संहताः सरन्त्यनेनेति संसरणम् । सर्तेः करणे ल्युट् ॥
उपनिष्कर-क्ली
तत् पुरस्योपनिष्करम् ।
घण्टापथ एव पुरस्य दुर्गपुरस्य उपनिष्करम् । मूर्धन्यवत् ।
पारस्करादित्वात् सुट् ॥
इति वन्द्यघटीयश्रीसर्वानन्दकृतौ टीकासर्वस्वे
;c{भूवर्गः ।}
;v{पुरवर्गः}
;c{अथ पुरवर्गः ।}
पुर्-स्त्री,पुरी-स्त्रीक्ली,नगरी-स्त्रीक्ली,पत्तन-क्ली,पुटभेदन-क्ली,स्थानीय-क्ली,निगम-पुं
पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम् ।
स्थानीयं निगमः
;p{0021}
पूःसप्तकं नगरे । तथा च नाममाला-
"पुटभेदनं पुरं स्यात् स्थानीय पूः पुरी नगरी"
अन्ये पुनः पूरादित्रयं पुरे, पत्तनद्वयं पत्तने, स्थानीयद्वयं स्थानीय इति मन्यन्ते ।
तथा च रभसः-
"पूः स्त्री न पुंसि नगरी खपुरं नृद्वसं(?) पुरम् ।
हरिश्चन्द्रपुरं शौभं पत्तनं पुटभेदनम् ॥"
इति । तत्राष्टशतग्रामीयव्यवहारस्थानं तन्मध्यवर्ति नगरम् । राजधानिकान्वितं[^1][^2]
पत्तनम् । प्राकारादिना दुर्गमं[^3] स्थानीयम् । पालयति परचक्रादिति पूः । रेफा-
न्ता । 'पॄ पालनपूरणयोः' । 'अन्येभ्योऽपि-' (३. २. १७८) इति क्विप् ।
'उदोष्ठ्यपूर्वस्य' (७. १. १०२) इत्युत्त्वम् । 'र्वोरुपधायाः-' (८. २. ७६)
इति दीर्घः । पुरीति । 'पुर अग्रगमने' । इगुपधलक्षणो वा घञर्थे[^4] कविधानाद्
वा कः । गौरादिङीष् । नगाः प्रासादादयोऽत्र सन्तीति नगरी । नगशब्दाद्
'नगपांसुपाण्डुभ्यश्चेति वक्तव्यम्' (वा. ५. २. १०७) इति रः । गौरादि-
त्वात् पक्षे ङीष् । पुरीनगर्यौ वा स्त्रियौ । 'कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च'
(उ. ४. १४४) इति इप्रत्यये कित्त्वे च पुरिः ह्रस्वान्तापि । पक्षे पत्तनसाहचर्यात्
क्लीबे । 'वीपतिभ्यां तनन्' (उ. ३. १५१) । पत्तनम् । पण्यानां[^5] पुटाः पुटिकाः
भिद्यन्ते अत्रेति पुटभेदनम् । अकुतोभयत्वात् स्थानाय वासाय हितं स्थानीयम् ।
'तस्मै हितम्' (५. १. ५) इति छः । निगमः गोचरसञ्चरादौ घप्रत्ययेन
निपातितः ॥
'जाधिका' क. ख. पाठः
'ञ्चि' घ. च. पाठः
'र्गं नगरं स्था' घ. ङ. च. छ. ज पाठः
'र्थे वा' घ. ङ. च. छ. ज पाठः
'पु' घ. च. ज. झ. पाठः
शाखानगर-क्ली
अन्यत् तु यन्मूलनगरात् पुरम् ॥ १ ॥
तच्छाखानगरं
;p{0022}
मूलनगरे असम्मातृजनौघस्य[^1] सरिदङ्के सरोङ्के वा कल्पितं
पुरं (यत्) तद् मूलनगरस्य तरुस्थानीयस्य शाखाप्रायत्वाच्छाखानगरम् ॥
'त' क. ख. ङ. छ. ज. पाठः
वेश-पुं,वेश्याजनसमाश्रय-पुं
वेशो वेश्याजनसमाश्रयः ।
वेश्याजनसमाश्रये स्थाने वेशः । नेपथ्यपर्याये शकारो
निरूप्यः ॥
आपण-पुं,निषद्या-स्त्री
विपणि-पुंस्त्री,पण्यवीथिका-स्त्री
आपणस्तु निषद्यायां विपणिः पण्यवीथिका ॥ २ ॥
आपणचतुष्कं पण्यशालायाम् ।
"आवेशनं शिल्पशाला वाजिशाला तु मन्दुरा ।
पण्यविक्रयशाला स्यादापणो विपणिस्तथा ॥"
इति हलायुधः ।
"फलकं फलमथ चर्मापणं निषद्यां वणिक्पदं विपणिम्"
इति पादेन नामकथनेन नाममालायां संवदन्तोऽपि केचिद् आपणादिद्वयं हट्टमण्डपे विपण्यादिद्वयं पोट्टलीआ[^2] (?) वीथ्यां मन्यन्ते । तथा च रत्नकोषे पादनामकथने
"आपणोऽथ निषद्या स्याद् विपणिः पण्यवीथिका"
'पा' घ., पोट्टाली' ख. ङ. छ. पाठः
;p{0023}
"पर्यापतत्क्रयिकलोकमगण्यपण्य-
पूर्णापणं विपणिनो विपणिं विभेजुः" (स. ५. श्लो. २४)
इत्यत्र[^1] माघश्लोके वल्लभेन आपणमावारिका विपणिर्हट्ट इति व्याख्यातम् ।
अरुणेन तु 'विपणिसरणिवाणिश्रेणिनिश्रेणयश्च' इति स्त्रीत्वमुक्तम् । विपणेरनुशा-
(स्या ? सनाद)स्मादेव माघप्रयोगात् पुंस्त्वं व्युत्पादितम् । एत्य पणाय(न्ते ? न्ति) व्य- वहरन्त्यस्मिन्नित्यापणः । गोचरसञ्चरादिसूत्रे निपातितः । निषीदन्त्यस्यामिति
निषद्या । 'संज्ञायां समजनिषद-' (३. ३. ९९) इत्यादिना क्यप्[^2] । 'सदिर-
प्रतेः' (८. ३. ६६) इति षत्वम् । विपणिरिति । + 'इन्' इति इन् औणादिकः ।
'कृदिकारात्-' (ग. ४. १. ४५) इति ङीषि विपणी[^3] च ॥
'ति मा' ङ. छ. पाठः
'पि' ज. पाठः
'णीति च' ज. पाठः
+ 'सूत्रमिदं' मुद्रितोणादौ न दृश्यते ।
रथ्या-स्त्री,प्रतोली-स्त्री,विशिखा-स्त्री
रथ्या प्रतोली विशिखा
रथ्यात्रयं ग्राममार्गे । लाच्छ[^4] इति यावत् । रथं वहतीति
रथ्या । 'तद् वहति रथयुगप्रासङ्गम्' (४. ४. ७६) इति यत् । प्रतोलीति । 'तुल
उन्माने' । चुरादिः पचादिः गौरादिश्च । विशिखेति । 'शीङो[^5] ह्रस्वश्च' (उ. ५.
२४) इति खन् । प्रादिसमासः । केचिद् दुर्गनगरद्वारे[^6] अट्टप्रयोजनाश्रयो[^7][^8] यः
क्रियते तत्रेति । चाणक्ये तु रथ्याप्रतोल्योर्भेदः ॥
'माश्श इ' घ. पाठः
'ङः किद्ध्रस्व' क. ख. घ. ङ. च. छ. झ. पाठः
'च' ज. पाठः
'ष्ट' ङ. छ. पाठः
'द्वृ' ज. पाठः
चय-पुं,वप्र-पुंक्ली
स्याच्चयो वप्रमस्त्रियाम् ।
;p{0024}
चयद्वयं दुर्गनगरे परिखोद्धृतमृत्तिकया यः स्तूपः क्रियते,
तत्र । तथा चार्थशास्त्रं- "परिखोद्धृतया मृत्तिकया वप्रं कारयेत्, तस्योपरि
प्राकारम्" इति ।
"प्राकारमूलबद्धश्च[^1] समूहश्व चयो मतः"
इत्यनेकार्थः । चिनोतेरधिकरणे 'पुंसि संज्ञायां घः-' (३. ३. ११८) । चयः ।
वपतेः 'वृधिवपिभ्यां रन्' (उ. २. ३०) । वप्रः ॥
'न्ध' घ. च. झ. पाठः
प्राकार-पुं,वरण-पुं,साल-पुं
प्राकारो वरणः सालः
प्राकारत्रयं वप्रस्योपरि इष्टकादिरचिते वेष्टने पगा[^2] इति
ख्याते । प्रपूर्वात् कृञः कर्मणि घञ् । * 'कारसादयोः कृत्रिमे दीर्घ इत्युपसङ्ख्या-
नम्' इति नित्यं दीर्घः । प्राकारः । वृणोतेः करणे ल्युट् । वरणः । 'सल
गतौ' । कर्मणि घञ् । सालः ।
"सालः सर्जतरौ वृक्षे प्राकारेऽपि प्रयुज्यते"
इति दन्त्यादावजयः ॥
'राग' छ., 'पाम इ' घ., 'वार इ' च., 'पराग इ' ङ., 'पगार इ' ज. पाठः
* इदं मुद्रितवार्त्तिकपाठे न दृश्यते ।
प्राचीन-क्ली
प्राचीनं प्रान्ततो वृतिः ॥ ३ ॥
दुर्गनगरादेर्वेणुवेत्रमयी वेष्टनिका प्राचीरम् । अन्यत्रोपचा-
रात् । प्राच्युपपदात् 'ईर गतौ' इत्यतः 'कर्मण्यण्' (३. २. १) ॥
;p{0025}
भित्ति-स्त्री,कुड्य-क्ली
भित्तिः स्त्री कुड्यम्
भित्तिद्वयं मण्डपगृहादरिष्टकामृत्तिकादिकृते[^1][^2] वेष्टने । भिदेः
क्तिन् । भित्तिः । 'भिदा विदारणे' (?) इति पाठादङ् न भवति । कुड्यमिति ।
'कुङ् शब्दे' । * कुवतेर्यग्डुक्च इति यग् डुगागमश्च । कश्चिद् दकारवत् कुद्यमाह ॥
'हकादिमृत्तिकाकृ' ज. पाठः
'काकृ' ख. घ. च. झ. पाठः
* इदं मुद्रितोणादौ न दृश्यते ।
एडूक-क्ली
एडूकं तदन्तर्न्यस्तकीकसम् ।
यत् कुड्यमन्तर्गतास्थि तदेडूकम् । 'ईड स्तुतौ' । भल्लू-
कादित्वाद् ऊकन्[^3] । आदेर्गुणः । अतो मध्यदीर्घः । ईवीरु( ? )चैडूकमलीकशाकम्'[^4]
इत्यरुणदत्तोऽपि । अमरसिंहस्वरसोऽप्यत्र ।
"उपशल्यं ग्रामान्तिकमेडुकमन्तःकृतास्थि कुड्यं स्यात्"
इति रत्नकोशे तु ह्रस्वमध्योऽपि । तदा च बहुलवचनात् 'समि कस उक'(ञ् ?
न्) (उ. २. ३२) इति उक(ञ् ? न्) ॥
'ञ्' क. ङ. छ. ज. झ. पाठः
'डिरिवैडू' घ. च. पाठः
गृह-क्ली,गेह-पुंक्ली,उदवसित-क्ली,वेश्मन्-क्ली,सद्मन्-क्ली,निकेतन-क्ली,निशान्त-क्ली,वस्त्य-क्ली,सदन-क्ली,भवन-क्ली,आगार-क्ली,मन्दिर-क्ली,गृहाः-पुंब,निकाय्य-पुं,निलय-पुं,आलय-पुं
वास-पुं,कुटी-पुंस्त्री,शाला-स्त्री,सभा-स्त्री
गृहगेहोदवसितवेश्मसद्मनिकेतनम् ॥ ४ ॥
निशान्ता +वस्त्यसदनभवनागारमन्दिरम् ।
गृहाः पुमांसो भूम्न्येव निकाय्यनिलयालयाः ॥ ५ ॥
वासः कुटी द्वयोः शाला सभा
+ अवस्त्यपाठः क्षीरस्वामिनः, वन्द्यघटीयस्य तु वस्त्यशब्दः । एवमनयोः पाठभेदस्तत्र तत्रोहनीयः ।
;p{0026}
गृहादय *ऊनविंशतिर्गृहे । 'ग्रह उपादाने' । 'गेहे कः' । (३. १.
१४४) इति कर्तरि कः । गृहम् । 'गेहे कः' इति निर्देशादेव गेहम् । उदकं वसित-
माच्छादनीकृतमनेनेति उदवसितम् । 'वस आच्छादने । 'उदकस्योदः संज्ञायाम्'
(६. ३. ५७) इत्युदभावः । 'जातिकालसुखादिभ्यः परवचनम्' (वा. २. २. ३६)
इति निष्ठान्तस्य परनिपातः । वेश्मेति । विशतेः मनिन् । सीदन्त्यस्मिन्निति
सद्म मन्नन्तम् । निकेतनमिति । 'कित निवासे' । अधिकरणे ल्युट् । सदनभवने
अपि ल्युडन्ते । अतिशयनातिशायनवद् दीर्घत्वे सादनमपीति हड्डचन्द्रः[^1] । अवश्यं
निशायाम् अम्यते गम्यत इति निशान्तम् । 'अम गत्यादिषु' । क्तः । 'रुप्यमत्वरस-
ङ्घुषास्वनाम्' (७. २. २८) इति इडभावः । 'वस्त गन्ध अर्दने' । णिज-
न्ताद् 'अचो यत्' (३. १. ९७) । अगान् वृक्षान् स्तम्भभूतान् राति गृह्णातीत्य-
गारम्' । ह्रस्वादि । 'आतोऽनुपसर्गे कः' (३. २. ३) । तथा च 'वेश्म निशान्तम-
गारम्' इति नाममालायामार्या । 'वसंश्चतुर्थोऽग्निरिवाग्न्यगारे' (स. ५. श्लो. २५)
इति रघुश्च । 'मदिमुदि-' (उ. १. ५४) इत्यादिना मन्देः किरच् । 'मन्दिरं
शकटं पीठं क्रोडं रशनं तुम्बं नगरं मन्दिरापुर्यौ' इत्यरुणदत्तेन स्त्रीक्लीबयोर्म-
न्दिरं पठितम् । तथा चास्यैव प्रयोगः- 'व्रजति पथि मनाहं(?) मन्दिरातस्त-
'भट्टच' ङ. छ. ज. पाठः
* स्थलद्वयोपात्तत्वेऽपि गृहपदस्यैकत्वेनैव गणनौचित्यात् ।
;p{0027}
वारिः' इति । पुल्लिँङ्गगृहशब्दो भूम्न्येव नित्यं बहुवचनान्त इत्यर्थः । 'पाय्य-
सान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु' (३. १. १२९) इति निपा-
तनाद् निकाय्यः । 'लीङ् श्लेषणे' । 'पुंसि संज्ञायां' (३. ३. ११८) इति घः ।
निलयालयौ । वसेरधिकरणे घञ् । वासः । 'कुट कौटिल्ये' । इगुपधलक्षणः कः ।
स्त्रियां कुटी गौरादिः । 'कॄगॄशॄपॄकुटि-' (उ. ४. १४४) इत्यादिना इप्रत्ययेन
कुटिरपि । तथा च[^1] 'भृकुटिकुटिकुटी'रिति[^2][^3] रामदासः । शालेति । 'शल हुल पतॢ
गतौ । अधिकरणे 'हलश्च' (३. ३. १२१) इति घञ् । ततष्टाप् । सम्यग्
भातीति सभा । 'आतोऽनुपसर्गे कः' (३. २. ३) । पृषोदरादित्वाद् वर्णलोपः ॥
'च हृ पाल भ्रु' ज. पाठः
'क' क. ख. ङ. छ. झ. पाठः
'टीति' घ. ङ. च. छ. ज. झ. पाठः
सञ्जवन-क्ली,चतुःशाल-क्ली
सञ्जवनं त्विदम् ।
चतुश्शालं
सञ्जवनद्वयं चतुश्शालागृहे । संपूर्वाद् 'जू' इति सौत्रधातो-
र्ल्युट् । चतसृणां शालानां समाहारः चतुश्शालम् । 'ह्रस्वो नपुंसके-' (१.
२. ४७) इति ह्रस्वत्वम् । पक्षे चतुश्शालीत्यपि । 'वा* टाबन्त' इत्युप-
संख्यानात् ॥
* 'आबन्तो वा' इति मुद्रितवार्त्तिकपाठः ।
पर्णशाला-स्त्री,उटज-पुंक्ली
मुनीनां तु पर्णशालोटजोऽस्त्रियाम् ॥ ६ ॥
पर्णशालाद्वयं पत्त्ररचितमुनिकुटिकायाम् । मुनीनां गृहं पर्ण-
;p{0028}
शाला स्यादिति सम्बन्धः । पर्णं पत्त्रं, तत्प्रधाना शाला पर्णशाला । उटजं ह्रस्वा-
दि । 'सौधवास उटजेन विस्मृत' इति रघुश्च§ । 'निशान्तं भवनोटजम्' इत्यमर- मालायां गृहपर्याय एव ॥
§ इदं मुद्रितरघुवंशे न दृश्यते ।
चैत्य-क्ली,आयतन-क्ली
चैत्यमायतनं तुल्ये
चैत्यद्वयं सुखरहिते देवकुलसदृशे यज्ञस्थाने । तथा च-
"स्वल्पावशेषा पृथिवी चैत्येनासीन्महात्मनः[^1][^2] ।
गदस्य यजमानस्य तत्र तत्र विशां पते[^3]! ॥"
इति । 'चिती संज्ञाने' । 'अ(र्घ्या ? घ्न्या)दयश्च' (उ. ४. ११३) इति यग्
वृद्धिश्च । चैत्यम् । 'यती प्रयत्ने' । अधिकरणे ल्युट् । आयतनम् ॥
'त्यमासी' घ. च. पाठः
'नाम्' घ. च. पाठः
'तेः ॥' ङ. छ. पाठः
वाजिशाला-स्त्री,मन्दुरा-स्त्री
वाजिशाला तु मन्दुरा ।
वाजिशालाद्वयमश्वशालायाम् । मन्दुरेति । 'मदि स्तुतिमो-
दादौ' । 'मन्दिवाशिमथिचतिचङ्क्यङ्किभ्य उरच्' (उ. १. ४०) ॥
आवेशन-क्ली,शिल्पिशाला-स्त्री
आवेशनं शिल्पिशाला
आवेशनद्वयं सुवर्णकारादिशिल्पिशालायाम् । आङ्पूर्वाद्
विशतेः 'करणाधिकरणयोश्च' (३. ३. ११७) इति ल्युट् ॥
;p{0029}
प्रपा-स्त्री,पानीयशालिका-स्त्री
प्रपा पानीयशालिका ॥ ७ ॥
प्रपाद्वयं पानीयशालायाम् । प्रपिबन्त्यस्यामिति प्रपा ।
'घञर्थे कविधानम्' (वा. ३. ३. ५८) इति[^1] कः ॥
'ति ॥' ङ. छ. पाठः
मठ-पुं
मठश्छात्रादिनिलयः+
छात्रपरिव्राजकादीनां गृहं मठः । 'मठ मदनिवास-
योः' । 'पुंसि संज्ञायां-' (३. ३. ११८) इति घः ॥
+ एतदुत्तरं 'सत्रशाला प्रतिश्रयः । बौद्धानां तु विहारोऽस्त्री' इति पादद्वयमधिकं
पठ्यते क्षीरस्वामीये, न तु व्याख्यायते ।
गञ्जा-स्त्री,मदिरागृह-क्ली
गञ्जा तु मदिरागृहम् ।
गञ्जाद्वयं मदिरासन्धानगेहे । गञ्जन्ति शब्दायन्त इति
गञ्जा । 'गज गजि गृज गृजि मुज मुजि शब्दार्थाः' । 'गुरोश्व हलः' (३.
३. १०३) इत्यः ॥
गर्भागार-क्ली,वासगृह-क्ली
गर्भागारं वासगृहम्
गर्भागारद्वयमीश्वराणां वासहर[^2][^3] इति ख्याते । देववासस्थान
इति केचित् । निर्वातत्वाद् गर्भ इव अगारं गर्भागारम् । वासस्य शयनस्य गृहं वासगृहम् ॥
'वाह' क. ख. पाठः
'भ' झ. पाठः
;p{0030}
अरिष्ट-क्ली,सूतिकागृह-क्ली
अरिष्टं सूतिकागृहम् ॥ ८ ॥
अरिष्टद्वयं सूतिकागेहे । मन्त्रादिना निरस्तत्वाद् नास्ति
रिष्टमक्षेममस्मिन्नित्यरिष्टम् । 'वा सूतकासूतिकापुत्रकापुत्रिकाबृन्दारकाबृन्दारि-
का-' (वा. ७. ३. ४५) इत्युपसंख्यानात् सूतकागृहमित्यपि ॥
वातायन-क्ली,गवाक्ष-पुं
वातायनं गवाक्षः
वातायनद्वयं जालके । वातस्य अयनं पन्थाः इति वातायनम् ।
गावो रश्मयः, तैरक्षो व्यवहारोऽस्मिन्निति गवाक्षः । 'सर्वत्र विभाषा गोः'
(६. १. १२२) इत्यनुवर्तमाने 'अवङ् स्फोटायनस्य' (६. १. १२३) इति
व्यवस्थितविभाषाविज्ञानाद् जालके नित्यमवङ् । प्राणिनि तु गोक्षः । 'वातायनं
गवाक्षो ना' इत्यमरमाला ॥
मण्डप-पुंक्ली,जनाश्रय-पुं
अथ मण्डपोऽस्त्री जनाश्रयः ।
मण्डपद्वयमास्थानादिमण्डपे । मण्डनं मण्डः भूषा । 'मडि
भूषायाम्' । तं पाति रक्षतीति मण्डपः । वेष्ट्यत इति वा मण्डपः । 'वडि वेष्टने'
'मडि च' । 'विटपविष्टपमण्डपविशिपोलपाः' (उ. ३. १४५) इति निपातितः ॥
हर्म्य-क्ली
हर्म्यादिर्धनिनां वासः
इष्टकामयं धवलंगृहमिति[^2] ख्यातं हर्म्यम् । यकारवत् । हरतेः
'ला' ख. घ. ङ. च. छ. झ., 'लमि' ज. पाठः
;p{0031}
'अघ्न्यादयश्च' (उ. ४. ११३) इति यत् मुडागमः गुणश्च । आदिना
अट्टाट्टालिकादिः ॥
प्रासाद-पुं
प्रासादो देवभूभुजाम् ॥ ९ ॥
देवानां राज्ञां चेष्टकादिमयः[^1][^2] प्रासादः । अन्यत्रोपचारात् ।
प्रमुदिताः सीदन्त्यस्मिन्निति प्रासादः । 'हलश्च' (३. ३. १२१) इति घञ् ।
उपसर्गस्य घञि-' (६. ३. १२२) इत्यादिना दीर्घः ॥
'दि तदीयं प्रा' क. पाठः
'यं' ख. घ. ङ. च. छ. झ. पाठः
सौध-पुंक्ली,राजसदन-क्ली
सौधोऽस्त्री राजसदनम्
राज्ञ एव सदने सौधः । तथा च 'सौधो हर्म्यं नृपागार-
मि'त्यमरमाला । सुधायोगात् सौधः । अण्प्रकरणे 'ज्योत्स्नादिभ्य उपसङ्ख्या-
नम्' (वा. ५. २. १०३) इत्यण् ॥
उपकार्या-स्त्री,उपकारिका-स्त्री
उपकार्योपकारिका ।
उपकार्याद्वयम् आरीति ख्यातायाम् । उप अधिकं क्रियते
इत्युपकार्या । 'ऋहलोर्ण्यत्'[^3] (३. १. १२४) । उप अधिकं करोतीत्युपकारिका ।
कर्मण्यणन्तडीबन्तात् स्वार्थे कः । 'केऽणः' (७. ४. १३) इति ह्रस्वत्वम् ।
राजानमुपकरोतीति वा उपकारिका । केचित् प्रासादद्वयं देवानां राज्ञां च गेहे,
राजसदनत्रयमुपकार्यायामित्यभिदधति ॥
'कर्मणि ण्यत् । उ' क. ख. पाठः
स्वस्तिक-पुं
सर्वतोभद्र-पुं
नन्द्यावर्त-पुं
विच्छन्दक-पुं
स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च ॥ १० ॥
;p{0032}
पिच्छन्दकप्रभेदा हिं भवन्तीश्वरसद्मनाम् ।
स्वस्तिकादय ईश्वरसद्मनां भेदाः । पिच्छन्दकप्रभेदाः रच-
नाविशेषा इत्यर्थः । आदिना रुचकवर्धमानौ । तथा च-
"स्वस्तिकः सर्वतोभद्रो रुचको वर्धमानकः ।
नन्दावर्तादयश्चापि[^1] द्वारालिन्दादिभेदजाः ॥"
स्वस्ति करोतीति स्वस्तिकः । 'अन्येभ्योऽपि-' (वा. ३. २. १०१) इति डः ।
आकृत्यायं चतुरश्रः । सर्वतोभद्रो विहाराकृतिः । नन्दनं नन्दः, तमावर्तयतीति
नन्दावर्तः वर्तुलाकृतिः । *तथा च संहितायां वराहः-
"अपरोऽन्त्यगतोऽलिन्दः प्रान्तगतौ तदुत्थितौ चान्त्यौ ।
तदवधि(वि)धृतश्चान्यः प्राग्द्वारं स्वस्तिदं शुभदम् ॥
अप्रतिषिद्धालिन्दं समन्ततो वास्तु सर्वतोभद्रम् ।
नृपबृन्दसमूहानां कार्यं द्वारैश्चतुर्भिरपि ॥
नन्दावर्तमलिन्दैः शालाकुड्यात् प्रदक्षिणोऽन्त्यगतैः[^2][^3] ।
द्वारं पश्चिममस्मिन् विहाय शेषाणि कार्याणि ॥
प्राक्पश्चिमावलिन्दावन्त्यगतौ तदवधिस्थितौ शेषे ।
रुचकद्वारं न शुभदमुत्तरतोऽन्यानि शस्तानि ॥
द्वारालिन्दान्त्यगतः प्रदक्षिणोऽन्यस्ततश्चान्यः ।
रुद्धश्च वर्धमानो द्वारं तु न दक्षिणं कार्यम् ॥"
इति ॥
'न्द्या' क. ख. व. ङ. च. छ. ज. पाठः
'णा' घ. ङ. च. छ. ज. झ. पाठः
'न्त' ङ. छ. पाठः
* तथा चेत्यादि वराह इत्यन्तम् आकृत्येत्यतः पूर्वमेव मातृकासु दृश्यते ।
;p{0033}
स्त्र्यगार-क्ली,अन्तःपुर-क्ली,शुद्धान्त-पुं,अवरोधन-क्ली,अवरोध-पुं
स्त्र्यगारं भूभुजामन्तःपुरं स्यादवरोधनम् ॥ ११ ॥
शुद्धान्तश्चावरोधश्च
अन्तःपुरचतुष्कं नृपतिस्त्रीगृहे[^1] । अन्तः मध्ये पुरम् इत्यन्तः-
पुरम् । पुरशब्देन गृहमुच्यते । तथा च रत्नमाला- 'अगारे नगरे पुरम्'
इति । अवरुध्यन्ते राजस्त्रियः अनेनेत्यवरोधनम् । रुधेः करणे ल्युट् । घञा अवरोधः ।
शुद्धाः कामोपधापरिशुद्धा अन्ते समीपे रक्षका अस्येति[^2] शुद्धान्तः । 'सप्तमीविशे-
षणे बहुव्रीहौ' (२. २. ३५) इति पूर्वनिपाते प्राप्ते राजदन्तादित्वात्
परनिपातः ॥
'पस्त्री' घ. ङ. च. छ. ज. पाठः
'स्य शु' क. ख. पाठः
अट्ट-पुं,क्षौम-पुंक्ली
स्थादट्टः क्षोममस्त्रियाम् ।
अट्टद्वयमट्टे । एतच्च मण्डपस्योपरि हर्म्यादिपृष्ठे च क्रियते ।
'अट्ट सुट्ट अनादरे' । चुरादिः । 'एरच्' (३. ३. ५६) । अट्टः । क्षोमम् अवृ-
द्धम् । 'टुक्षु शब्दे' । सोमवन्मन् ।
"क्षौममट्टे दुकूले स्यादतीवसनेऽपि च[^3]"
इति विश्वप्रकाशे अतसीवसनवाचिना सह पाठादट्टेऽपि वृद्धम् । तस्य हि क्षुमाभवं
क्षौममिति व्युत्पत्तिः । दुकूले अवृद्धमिति भिक्षुदेवः ॥
'वा' झ., 'च । वि' क. ख. पाठः
प्रघाण-पुं,प्रघण-पुं,अलिन्द-पुं
प्रघाणप्रघणालिन्दा बहिरद्वारप्रकोष्ठके ॥ १२ ॥
;p{0034}
प्रघाणत्रयं गृहबाह्यपिण्डके विनीति[^1] ख्याते । तथा च 'अ-
गारैकदेशे प्रघणः प्रधाणश्च' (३. ३. ७९) इत्यत्र निपातनसूत्रे 'द्वारप्रकोष्ठको
बाह्य उच्यते' इति वृत्तिः । अलिन्द इति । 'अल भूषणादौ' । ¶'कलिपुलिभ्यां
किन्दच्'[^2] (उ. ४. ८६) इति बहुलवचनात् किन्दच्[^3] ।
"यस्यामलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानि" (स. ३. श्लो. ४८)
इति माघप्रयोगेऽपि ह्रस्वादिः ।
"गृहैकदेश आलिन्दः प्रघाणः प्रघणस्तथा"
इत्यमरमालायां दीर्घादिरपि । तथा च आङ्पूर्वेण साधुः ॥
'भि' ङ. छ. ज., 'ही' घ. च. झ. पाठः
'न्' ङ. छ. पाठः
'न्' ङ. छ. पाठः
¶ 'कुणिपुल्योः किन्दच्' इति मुद्रितोणादिपाठः ।
गृहावग्रहणी-स्त्री,देहली-स्त्री
गृहावग्रहणी देहली
गृहावग्रहणीद्वयं देहलीति ख्यातायाम् । गृहमवगृह्यते परि-
च्छिद्यते इति गृहावग्रहणी । ल्युट् । देहं प्रवेशेन लातीति देहली । 'ला आदाने' ।
'आतोऽनुपसर्गे कः' (३. २. ३) । गौरादिः ॥
अङ्गण-क्ली,चत्वर-क्ली,अजिर-क्ली
अङ्गनं[^4] चत्वराजिरे ।
'णं' क. ग. पाठः
;p{0035}
अङ्गनत्रयं प्राङ्गणे । 'अगि रगि' इत्यादिना दण्डकादधिक-
रणे ल्युट् । अङ्गनम् । तथा च नकारान्ते विश्वप्रकाशः-
"अङ्गनं प्राङ्गणे याने कामिन्यामङ्गना मता"
अतो णकारान्तोऽसाधुः । प्रोपसर्गाद् णत्वम् । यथा प्राङ्गणम् । पृषोदरादिणत्वे
अङ्गणमपीति केचित् । 'चते चदे याचने च' । 'कॄगॄशॄवृञ्चतिभ्यष्ट्वरच्' (उ. २.
१२१) । टकारो ङीबर्थः । तेन 'नेड्वशि-' (७. २. ८) इतीडभावः । चत्व-
रम् । 'अजिरशिशिरशिबिर-' (उ. १. ४६) इत्यादिना निपातनादजिरम् ॥
शिला-स्त्री
अधस्ताद्दारुणि शिला
चतुष्किकाद्वारादेरधस्तिर्यक्काष्ठं शिलीति ख्यातं शिला । 'शिल
उञ्छे' । इगुपधलक्षणः कः ॥
नासा-स्त्री
नासा दारूपरि स्थितम् ॥ १३ ॥
द्वारोपरिस्थितदारुणि नासा । 'णासृ नासृ शब्दे' । 'गुरोश्च
हल' (३. ३. १०३) इत्यः ।
"शिला द्वाराधरस्तम्भदृषदोः शिलमुञ्छके ।
नासा द्वारोर्ध्वकाष्ठे स्यान्नासिकायां च कीर्तिता ॥"
इत्यजयः ॥
प्रच्छन्न-क्ली,अन्तर्द्वार-क्ली
प्रच्छन्नमन्तर्द्वारं स्यात्
;p{0036}
प्रच्छन्नद्वयं गृहाभ्यन्तरप्रकोष्ठद्वारे । गम्भीरिकाद्वार इति
केचित् । 'छद अपवारणे' । क्तः । 'रदाभ्याम्-' (८. २. ४२) इति नत्वम् ।
प्रच्छन्नम् ॥
पक्षद्वार-क्ली,पक्षक-पुं
पक्षद्वारं तु पक्षकम् ।
पक्षद्वारद्वयं खसकीति[^1] ख्याते द्वारे । गृहस्य पक्षे पार्श्वे
क्रियत इति पक्षकम् । करोतेः 'अन्येभ्योऽपि-' (वा. ३. २. १०१) इति
कर्मणि डः ॥
'ड' ङ. छ. ज., 'ण्ड' झ. पाठः
वलीक-पुंक्ली,नीव्र-क्ली,पटलप्रान्त-पुं
वलीकनीव्रे पटलप्रान्ते
वलीकत्रयम् ओहालीति ख्यातायाम् । वलीनि संवलितानि
कानि तोयानि अत्रेति वलीकम् । 'अन्येषामपि-' (६. ३. १३७) इति दीर्घः ।
निश्चयेन व्रियते संव्रियते अनेनेति नीव्रम् । मूलविभुजादित्वात् कः । पृषोदरा-
दित्वाद् दीर्घः । 'वलीकः पटलप्रान्त' इति पुंस्काण्डे वोपालितः ॥
पटल-क्ली,छदिस्-क्ली
अथ पटलं छदिः ॥ १४ ॥
पटलद्वयं चाल[^2] इति ख्याते । 'अट पट गतौ' । 'वृषादिभ्य-
श्चित् । (उ. १. १११) इति कलच् । छदिः सान्तम् । साहचर्यात् क्लीबे च ।
'ला' ङ. छ. पाठः
;p{0037}
'छद अपवारणे' । चुरादिणिच् । *'कृभूविच्छिदिच्छादिभ्य इसिः' (उ. २. १०८) ।
'इस्मन्त्रन्क्विषु च' (६. ४. ९७) इति ह्रस्वः ॥
* 'अर्चिशुचिहुसृपिच्छादिच्छर्दिभ्य' इति मुद्रितोणादिपाठः ॥
गोपानसी-स्त्री,वलभीच्छादन-क्ली
गोपानसी तु वलभीछादने वक्रदारूणि ।
वलभी चूडाट्ट इति यस्याख्या, तद्धारणार्थं धरणकं वक्रीकृत्य
यत् काष्ठं दीयते सा गोपानसी । दन्त्यसा । 'शिखायां वलभौ[^1] चूडे'ति रुद्रः ।
"वलभीचन्द्रशाले[^2] तु प्रासादोपरिमण्डपे"
इति कोशान्तरमपि ॥
'ड' ख. ज. झ. पाठः
'ड' ख. ज. झ. पाठः
कपोतपालिका-स्त्री,विटङ्क-पुंक्ली
कपोतपालिकायां तु विटङ्कं पुन्नपुंसकम् ॥ १५ ॥
हर्म्यविहारादौ विदग्धपक्षिवासार्थं यद् बहिष्कृत्य काष्ठैकदेशे
स्थाप्यते तत्र कपोतपालिकाद्वयम् । कपोतान् पालयतीति कपोतपालिका । क-
र्मण्यणन्तात् स्वार्थे कः । टाबादिः । वीन् पक्षिणः टङ्कयति[^3] बध्नातीति विटङ्कम् ।
'टकि बन्धने' । चुरादिः । कर्मण्यम् ॥
'तीति' ङ. छ. पाठः
द्वार्-स्त्री,द्वार-क्ली,प्रतीहार-पुं
स्त्री द्वार्द्वारं प्रतीहारः
द्वास्त्रयं द्वारे । 'द्वृ आवरणे' । चुरादिण्यन्तात् क्विप् । कर्मणि
;p{0038}
घञि द्वारम् । स्वभावादेव घञन्तोऽपि नपुंसक इति धातुप्रदीपः । हृञः कर्मणि
घञ् । 'उपसर्गस्य-' (६. ३. १२२) इत्यादिना वा दीर्घः । प्रतीहारः ॥
वितर्दि-स्त्री,वेदिका-स्त्री
स्याद् वितर्दिस्तु वेदिका ।
वितर्दिद्वयमावासिन्यङ्गणमध्यस्थचतुष्किकायाम् । अशुभं
वितर्दयतीति वितर्दिः[^1] । 'तर्द हिंसायाम्' । 'इन्' (उ. ४. ११९) इति इन् । एवं
विदेरिति (?) वेदिका ॥
'र्दिका । त' क. ख. घ. च. ज. झ. पाठः
तोरण-पुंक्ली,बहिर्द्वार-क्ली
तोरणोऽस्त्री बहिर्द्वारं
तोरणद्वयं तोरणद्वारे । एतच्च स्तम्भद्वयमुभयतो निखन्य
मूलद्वाराद् बाह्यतः क्रियते । 'तुर त्वरणे[^2]' । करणे ल्युट् । तोरणम् ॥
'णे ल्यु' क. ख. झ. पाठः
पुरद्वार-क्ली,गोपुर-क्ली
पुरद्वारं तु गोपुरम् ॥ १६ ॥
पुरद्वारद्वयं नगरद्वारे[^3] ॥
'पुर' क. ख. झ. पाठः
हस्तिनख-पुं
कूटं पूर्द्वारि यद्धस्तिनखस्तस्मिन्
;p{0039}
दुर्गपुरद्वारे यन्मृत्तिकाकूटं[^1] क्रियते बहिरवटप्रधानमभ्यन्त-
रेण सोपानयुक्तं, यस्मिन्नुत्थाय पारकाणां काण्डादिकं दीयते, स हस्तिनखः ॥
'ट' क. ख. घ. च. छ. ज. झ. पाठः
कपाट-त्रि,अरर-क्ली
अथ त्रिषु ।
कवाटमररं तुल्ये
कवाटद्वयं कवाटे । कं वातं वाटयतीति कवाटम् । 'वट
वेष्टने' । 'कर्मण्यम्' (३. २. १) । कैर्वातैः पाटयति भाषते इति कपाटं पकारमध्यं
च । 'अट पट लुट तुजि विजि भाषार्थाः' । चुरादिणिच् । पचाद्यच् । स्त्रियां
कवाटी । गौरादिः । 'अ(र्तेः ? र्ति)*कमिचमिदेविवासिभ्यश्चित्' (उ. ३. १३२)
इति अरः । अररम् । तुल्ये तुल्यार्थे, न तुल्यलिङ्गे । 'प्रेर्यन्तेऽमी परमररयो
हर्म्यवातायनानाम्' इति तु कप्फिणाभ्युदयः ॥
* 'अर्तिकमिभ्रमिचमिदेविवासिभ्यश्चित्' इति मुद्रितोणादिपाठः ।
अर्गल-स्त्रीक्ली
तद्विष्कम्भेऽर्गलं न ना ॥ १७ ॥
तद्विष्कम्भिनि तद्वारके दण्डादौ अर्गलम् । स्त्रियामर्गला । न
नेत्यनेन निषिद्धलिङ्गं शेषार्थमिति सूचयति ।
"अर्गलं त्रिषु कल्लोले दण्डे चान्तःकवाटयोः"
इति तु रभसः ॥
आरोहण-क्ली,सोपान-क्ली
आरोहणं स्यात् सोपानं
;p{0040}
आरोहणद्वयं खडखडीति ख्यातायाम् । आङ्पूर्वाद् रुहेः
करणे ल्युट् । आरोहणम् ।
"सोपानपथमुत्सृज्य वायुवेगः समुद्धृतः ।
महापथे नाग इव स्तूयमानगुणो जनैः ॥"
इति काव्या(दर्शे ? लङ्कारे) (२. १. २२) वामनेनासभ्यार्थत्वे(नायमु ? नो)दा-
हृतत्वात् सोपानं दन्त्यादि । स वायुवेगः अपानपथमुत्सृज्येति पदविभागतो- ऽसभ्यार्थत्वम् ॥
निःश्रेणि-स्त्री,अधिरोहणी-स्त्री
निःश्रेणिस्त्वधिरोहणी
निःश्रेणिद्वयं निःश्रेणीति ख्यातायाम् । 'श्रिञ् सेवायाम्' ।
निपूर्वः । 'वहिनिश्रुयु*द्रुग्लाहात्वरिभ्यो निः[^1]' (उ. ४. ५२) इति निः । रुहेः
करणे ल्युट् । 'टिड्डाणञ्-' (४. १. १५) इत्यादिना ङीष् । अधिपूर्वः अधि-
रोहणी ॥
* 'युग्लात्वरिभ्यः' इत्येव मातृकामु दृश्यते ।
सम्मार्जनी-स्त्री,शोधनी-स्त्री
सम्मार्जनी शोधनी स्यात्
सम्मार्जनीद्वयं सम्मार्जन्याम् । 'मृजू शुद्धौ' । करणे ल्युट् ।
;p{0041}
'मृजेर्वृद्धिः' (७. ३. ११४) इति वृद्धिः । शोधनीति । 'शुध शुद्धौ' । पूर्व-
वल्ल्युडादि ।
"सम्मार्जनी वर्तनी स्यात् सङ्करोऽवकरः स्मृतः"
इति हलायुधः ॥
सङ्कर-पुं,अवकर-पुं
सङ्कारोऽवकरस्तया ॥ १८ ॥
क्षिप्ते
तया सम्मार्जन्या क्षिप्ते पलादिके सङ्कारद्वयम् । समः
किरतेः घञ् । सङ्कारः । अस्मादेव 'ॠदोरप्' (३. ३. ५७) । अवकरः ॥
मुख-क्ली,निःसरण-क्ली
मुखं निस्सरणं
मुखद्वयं गृहादेर्द्वारपदेशे । तथा च पू(र्वा ? र्व)मुखा आवा-
सिनीति प्रयोगः । 'खनु अवदारणे' । 'डित्खनेर्मुट् चोदात्तः' (उ. ५.
२०) इत्यनेन अलचौ प्रत्ययौ भवतः मुडागमश्च । करणे ल्युट् । निस्सरणम् ॥
सन्निवेश-पुं,निकर्षण-क्ली
सन्निवेशो निकर्षणम् ।
सन्निवेशद्वयं पत्तनादिपरिच्छिन्नप्रदेशे । तथाहि-
"देशं कालं तथा स्थानं सन्निवेशं तथैव च"
इत्यत्र विश्वरूपेण "स्थानं पत्तनादिकं तत्रैव दिग्विभागपरिच्छिन्नानि कियन्त्यपि
गृहाणि सम्यङ् निविष्टानि सन्निवेशः" (इति) उक्तम् । 'विश प्रवेशने' । 'हल-
श्च' (३. ३. १२१) इत्यधिकरणे घञ् । कृपेः ल्युटि निकर्षणम् ॥
;p{0042}
संवसथ-पुं,ग्राम-पुं
समौ संवसथग्रामौ
संवसथद्वयं ग्रामे । संवसन्त्यत्रेति संवसथः । वसतेः 'उपसर्गे
वसेः' (उ. ३. ११६) इत्यथप्रत्ययः । 'ग्रसु ग्लसु अदने' । *'ग्रसतेरा च' (उ.
१. १४८) इति मन् सकारे चाकारः ग्रामः ॥
* 'ग्रसेरा च' इति मुद्रितोणादिपाठः ।
वेश्मभू-स्त्री,वास्तु-पुंक्ली
वेश्मभूर्वास्तुरस्त्रियाम् ॥ १९ ॥
वेश्मभूद्वयं गृहकरणयोग्यभूमौ ।
"निवासात् सर्वभूतानां वास्तुरित्यभिशब्दितः"
'अगारे णिच्च' (उ. १. ७९) इति वसतेस्तुन् । णित्त्वाद् वृद्धिः । वास्तुः
अस्त्रियामिति सम्बन्धः ॥
ग्रामान्त-क्ली,उपशल्य-क्ली
सीमा-स्त्री,सीमन्-स्त्री
ग्रामान्त उपशल्यं स्यात् सीमसीमे स्त्रियामुभे ।
ग्रामान्तद्वयं ग्रामसमीपदेशे ।
"अन्तः प्रान्ते समीपे च स्वरूपे च निषेधने"
इत्यजयः । 'ग्रामान्तिकोपशल्यमि'त्यमरमाला । उपगतः शल्यः कीलको यस्ये- त्युपशल्यम् । प्रादिसमासः । 'शूकशिक्योपशल्यमि'ति शभेदः ।
;p{0043}
सीमद्वयं क्षेत्रादिसीमायाम् । 'षिञ् बन्धने' । नामन्सामन्नादिसूत्रेण
(उ. ४. १५२) इमन्प्रत्ययः । 'ऋन्नेभ्यो ङीष्' (४. १. ५) इति प्राप्तस्य
ङीपः 'मनः' (४. १. ११) इति प्रतिषेधेन नान्तं रूपम् । 'डाबुभाभ्यामन्यतर-
स्याम्' (४. १. १३) इति डाबन्तं द्वितीयम् । आघाटमर्यादाशब्दावप्यत्र ।
तथा च-
"दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते"
इति प्रयोगः ।
"सीमानो मर्यादा आघाटे पूरुषे मताः सीमाः"
इति वोपालितोऽपि ॥
घोष-पुं,आभीरपल्ली-स्त्री
घोष आभीरपल्ली स्यात्
घोषद्वयं गोपालपल्ल्याम् । 'घुष घुष्टौ' । 'हलश्च' (३. ३.
१२१) इत्यधिकरणे घञ् । घोषः । आभीरा गोपाः, तेषां पल्ली कुटीसङ्घात इत्या-
भीरपल्ली ॥
पक्कण-पुं,शबरालय-पुं
पक्कणः शबरालयः ॥ २० ॥
पक्कणद्वयं शबरपल्ल्याम् । 'शबरौकश्च पक्कणमि'ति क्लीबकाण्डे
अमरमाला । पचतेः किम् । पक् । पचनीयः कणोऽत्रेति पक्कणः । वकाररहितः[^1] ॥
'पकारादि ॥' ङ. छ. पाठः
;c{इति पुरवर्गः ।}
;p{0044}
;v{शैलवर्गः}
;c{अथ शैलवर्गः ।}
महीध्र-पुं,शिखरिन्-पुं,क्ष्माभृत्-पुं,अहार्य-पुं,धर-पुं,पर्वत-पुं,अद्रि-पुं,गोत्र-पुं,गिरि-पुं,ग्रावन्-पुं,अचल-पुं,शैल-पुं,शिलोच्चय-पुं
महीध्रशिखरिक्ष्माभृदहार्यधरपर्वताः ।
अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः ॥ १ ॥
महीध्रादयस्त्रयोदश पर्वते । महीं कीलीभूतो[^1] धरति बिभर्तीति
महीध्रः । मूलविभुजादित्वात् कः । पचाद्यचि महीधरः । शिखरी नान्तः ।
क्ष्माभृत् तान्तः । हर्तुं न शक्यत इत्यहार्यः । 'ऋहलोर्ण्यत्' (३. १. १२४) ।
धरति भुवनमिति धरः । पचादिः । * 'पर्वमरुद्भ्यां तः' (वा. ५. २. १२२) इति
मत्वर्थीयस्तः । पर्वतः । 'अदिशदिभुशुभिभ्यः क्रिन्' (उ. ४. ६६) । अद्रिः ।
गां पृथिवीं त्रायत इति गोत्रः । गोपूर्वात् त्रैङः 'आतोऽनुपसर्गे कः' (३ .२. ३) ।
'कॄगॄशॄपॄकुटिभिदिच्छिदिभ्य[^2] + इः' (उ. ४. १४४) । किच्चासौ । गिरिः । 'ग्रह
उपादाने' । 'ग्रहेरा च' इति वनिप् आकारश्चान्तादेशः । ग्रावा नान्तः । शिलाः
प्रचुराः अत्र सन्तीति शैलः । ज्योत्स्नादित्वादण् । शिलानामुच्चयः स्तूपः शिलो-
चयः ॥
'ल' ङ. च. छ. ज. पाठः
'रुदुभि' ङ. छ. पाठः
* 'तप्पर्वमरुद्भ्याम्' इति मुद्रितवार्त्तिकपाठः ।
+ 'भ्यश्च' इति मुद्रितोणादिपाठः ।
लोकालोक-पुं,चक्रवाल-पुं
लोकालोकश्चक्रवाडः
;p{0045}
लोकालोकद्वयं सकलभूमण्डलस्य[^1] मण्डलाकारेणावस्थिते
प्राकारभूते गिरौ । अस्याभ्यन्तरं पार्श्वं सूर्यरश्मिभिः प्रकाश्यते न बाह्यमिति प्रकाशाप्रकाशतया लोकालोकः । 'लोकृ दर्शने' । कर्मणि घञ् । मण्डलाकारेण
परिवेष्ट्य स्थितत्वात् चक्रवाडः । पृषोदरादित्वाद्[^2] डत्वम्$ ॥
'लम' क. ख. पाठः
'दिड' घ. च., 'दिः ॥' ङ. छ. पाठः
$ इदं वलतर्लकारस्य ।
त्रिकूट-पुं,त्रिककुद्-पुं
त्रिकूटस्त्रिककुत् समौ ।
त्रिकूटद्वयं त्रिकूटगिरौ । त्रीणि कूटान्यस्येति त्रिकूटः । त्रीणि
ककुदाकाराणि चूडाकाराणि शृङ्गाण्यस्येति त्रिककुद् दान्तः । 'त्रिककुत् पर्वते'
(५. ४. १४७) इत्यन्तलोपः ॥
अस्त-पुं,चरमक्ष्माभृत्-पुं
अस्तस्तु चरमक्ष्माभृद्
पश्चिमे अस्तपर्वते अस्तः । अस्तमनुपलब्धिं ग्रहनक्षत्राणां
करोतीत्यस्तः । 'तत् करोति-' (ग. ३. १. २६) इति णिच् । पचाद्यच् ॥
उदय-पुं,पूर्वपर्वत-पुं
उदयः पूर्वपर्वतः ॥ २ ॥
उदयगिरावुदयः । उद्यन्त्यस्मादित्युदयः[^3] । इणः 'एरच्'
(३. ३. ५६) ॥
'देत्यस्मा' ङ. छ. पाठः
;p{0046}
हिमवत्-पुं
निषध-पुं
विन्ध्य-पुं
माल्यवत्-पुं
पारियात्रक-पुं
गन्धमादन-क्ली
हेमकूट-पुं
हिमवान् निषधो विन्ध्यो माल्यवान् पारियात्रकः ।
गन्धमादनमन्ये च हेमकूटादयो नगाः ॥ ३ ॥
हिमवदादयः सप्त प्रत्येकं स्वनामप्रसिद्धे पर्वते । निषीदन्ति
सुरा अत्रेति निषधः । 'गोचरसञ्चर-' (३. ३. ११९) इत्यादिना चकारस्या-
नुक्तसमुच्चयार्थत्वाद् घः । 'सदिरप्रतेः' (८. ३. ६६) इति षत्वम् । पृषोदरादि-
त्वाद् दकारे धकारः[^1] । विन्ध्यः यकारान्तः । पारियात्र एव पारियात्रकः । अन्त-
स्थावान् । तथा च योगयात्रायां वराहयमकं-
"लब्धे महान् सम्यगवाप्य यात्रां ससह्यविन्ध्याचलपारियात्राम्"
इति । गन्धैर्मादयति तर्पयतीति गन्धमादनम् । 'मदी हर्षग्लपनयोः' इत्यत्र मित्संज्ञा
न भवति, माद्यतेस्तर्पणार्थत्वात् । न गच्छतीति नगः । 'अन्येभ्योऽपि-'
(वा. ३. २. १०१) इति डः । 'नगोऽप्राणिष्वन्यतरस्याम्' (६. ३. ७७) इति
नकारस्य वा प्रकृतिवद्भावः । आदिना मलयदर्दुरादयः ॥
'धः । वि' घ. ङ. च. छ. ज. झ. पाठः
पाषाण-पुं,प्रस्तर-पुं,ग्रावन्-पुं,उपल-पुं,अश्मन्-पुं,शिला-स्त्री,दृषद्-स्त्री
पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत् ।
पाषाणादयः सप्त प्रस्तरे । पाषाणो मूर्धन्यष इति वर्णदे-
शना । प्रस्तृणातीति प्रस्तरः । पचादिः । उप समीपं लातीत्युपलः[^2] । 'आतश्चोपसर्गे'
(३. १. १३६) इति कप्रत्ययान्तः । 'अशू व्याप्तौ' । 'अन्येभ्योऽपि-' (३. २. ७५)
इति मनिन् । अश्मा । नान्तः । शिलेति । 'शिल उञ्छे । इगुपधलक्षणः कः । दृणातेः
'रा' क. ख. घ. ङ. च. छ. झ. पाठः
;p{0047}
षुग् ह्रस्वश्व' (उ. १. १३६) इति अदिप्रत्ययेन दृषद् दान्ता मूर्धन्यषा । साह-
र्यात् स्त्रीत्वम् । चान्द्राणां तु शरद् दरद् दृशद् इति दृशेः तालव्यशा ॥
कूट-पुंक्ली,शिखर-क्ली,शृङ्ग-क्ली
कूटोऽस्त्री शिखरं शृङ्गं
कूटत्रयं शृङ्गे । 'कूट परिदाहे' । चुरादिः । पचाद्यच् । शिखायां
रोहतीति शिखरः । 'अन्येभ्योऽपि-' (वा. ३. २. १०१) इति डः । 'ङ्यापोः-'
(६. ३. ६३) इत्यादिना ह्रस्वः[^1] । 'शिखरी द्रुमशैलयोः' इति तालव्यादविजयः ।
अस्त्री शिखरमिति सम्बन्धः ।
"धारान्धकारशिखरसहस्राङ्गारतोरणाः"
इति पुन्नपुंसकाधिकारे चन्द्रगोमी । 'शृणातेर्ह्रस्वश्च' (उ. १. १३१) इति गन् ।
किच्च सः । शृङ्गम् ॥
'स्वत्वम् ।' ङ. छ. ज. पाठः
प्रपात-पुं,अतट-पुं,भृगु-पुं
प्रपातस्त्वतटो भृगुः ॥ ४ ॥
प्रपातत्रयम् अरड इति ख्याते । प्रपतन्त्यस्मादिति प्रपातः ।
'अकर्तरि च-' (३. ३. १९) इत्यादिना घञ् । न तटः अतटः । 'भ्रस्ज पाके' ।
'प्रथिम्रदिभ्रस्जां सम्प्रसारणं सलोपश्च' (उ. १. २८) इति कुः । न्यङ्क्वादि
कुत्वम् । भृगुः ॥
कटक-पुंक्ली
कटकोऽस्त्री नितम्बोऽद्रेः
कटकद्वयं पर्वतकटिप्रदेशे । 'कटे वर्षावरणयोः' । 'क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि' (उ. २. ३५) इति क्वुन् ॥
;p{0048}
स्नु-पुं,प्रस्थ-पुंक्ली,सानु-पुंक्ली
स्नुः प्रस्थः सानुरस्त्रियौ ।
स्नुत्रयं पर्वतैकदेशीयसमभूभागे[^1] । 'सानुः समा गिरेः क्षितिः'
इति नाममाला । 'ष्णा शौचे' । 'पॄभिदिव्याधिगृधिधृषिभ्यः' (उ. १. २३)
इति बहुलवचनात् कुः । स्नुः । प्रतिष्ठन्तेऽस्मिन्निति प्रस्थः । 'घञर्थे कविधानं[^2] कर्तव्यम्' (वा. ३. ३. ५८) इति कः । 'षण सम्भक्तौ' । 'दृसनिजनिचरिच-
टिभ्यो ञुण्' (उ. १. ३) । सानुः ॥
'मभा' ङ. छ. पाठः
'नमिति' ङ. छ. पाठः
उत्स-पुं,प्रस्रवण-क्ली
उत्सः प्रस्रवणं
पर्वतात् स्रुत्वा एकत्र स्थिते जलसङ्घाते उत्सद्वयम् । 'उन्दि-
गुधिकु*सिभ्यः कित्' (उ. ३. ६६) इति सः । प्रस्रवणं दन्त्यवत् ॥
* 'कुषिभ्यः' इति मुद्रितोणादिपाठः ।
वारिप्रवाह-पुं,निर्झर-पुं,झर-पुं
वारिप्रपातो निर्झरो झरः ॥ ५ ॥
निर्झरद्वयं स्रुत्वा स्रुत्वा अन्यथा वा वारिप्रवाहे । 'जॄष्
झॄष् वयोहानौ' । 'ॠदोरप्' (३. ३. ५७) । निर्झरः । एवं झरोऽपि । 'स्त्रियां
झरीत्यपी'ति धातुप्रदीपादिः ॥
दरी-स्त्री,कन्दर-पुंस्त्री
दरी तु कन्दरो वा स्त्री
;p{0049}
दरीद्वयं कृत्रिमेऽकृत्रिमे वा पर्वतविवरे । 'दॄ विदारणे' ।
'ॠदोरप्' (३. ३. ५७) । गौरादिङीष् । केन जलेन दीर्यत इति कन्दरः ।
स्त्रियां टाप् ॥
देवखातबिल-क्ली,गुहा-स्त्री,गह्वर-क्ली
देवखातबिले
गुहा ।
गह्वरं
देवैरेव खाते बिले गुहाद्वयम् । 'गुहू संवरणे' । 'गुहा गि-
र्योषध्योरि'ति भिदादिपाठादङ् । यद्यपि गिरौ वाच्ये अङ् भवति, तथापि समु-
दाये प्रवृत्ताः क्वचिदेकदेशेष्वपि वर्तन्ते । 'गाहू विलोडने' । 'छित्वरछत्वरधीवर-
पीवरमीवरचीवरनीवरगह्वरकट्वरसंय*द्वरोपह्वराः' (उ. ३. १) इति निपातनाद्
गह्वरः ॥
* 'द्वराः' इति मुद्रितोणादिपाठः ।
गण्डशैल-पुं
गण्डशैलास्तु च्युताः स्थूलोपला गिरेः ॥ ६ ॥
भूकम्पादिना गिरेश्च्युता महोपला गण्डशैलाः ॥
खनि-स्त्री,आकर-पुं
खनिः स्त्रियामाकरः स्यात्
;p{0050}
खनिद्वयं सुवर्णरत्नाद्युत्पत्तिस्थाने । खन्यते इति खनिः ।
'खनि +कस्यञ्च्यसिवसिध्वनिवनिसनिग्रन्थिचरिभ्यश्च'[^1] (उ. ४. १४१) इति
इः । आकारश्च । 'खनिः खानिरि'ति व्याडिः । किरतेः 'पुंसि संज्ञायां-' (३.
३. ११८) इत्यधिकरणे घः । आकरः ॥
'कञ्च्य' क. ख. च. झ., 'कस्यसि' ज. पाठः
+ 'कष्यज्यसिवसिवनिसनिध्वनिग्र--' इति मुद्रितोणादिपाठः ।
पाद-पुं,प्रत्यन्तपर्वत-पुं
पादाः पर्यन्तपर्वताः ।
मूलपर्वतस्यान्ते परिवृत्य स्थितेषु पादद्वयम् । 'पद गतौ' ।
'पदरुजविशस्पृशो घञ्' (३. ३. १६) पादाः ॥
उपत्यका-स्त्री
अधित्यका-स्त्री
उपत्यकाऽद्रेरासन्ना भूमिरूर्ध्वमधित्यका ॥ ७ ॥
अद्रेरासन्ना प्रत्यासन्ना भूरुपत्यका । 'उपाधिभ्यां त्यकन्नास-
नारूढयोः' (५. २. ३४) इति त्यकन् । अद्रेरुपरिभूमावधित्यका । पूर्ववत्
त्यकन्नादि । 'न यासयोः' (७. ३. ४५) इति प्रतिषेधे 'त्यकन उपसंख्यानम्'
(वा. ७. ३. ४५) इति इत्त्वप्रतिषेधः । भट्टिना तु समीपभूमात्रे प्रयुक्ता ।
तथाहि-
;p{0051}
"समुद्रोपत्यका हैमी पर्वताधित्यका पुरी ।
रत्नपारायणं नाम[^1] लङ्केयं[^2] मम मैथिलि ! ॥" (स. ५. श्लो. ८७)
इति । अतोऽद्रेरित्युपलक्षणमात्रम् । उदाहरणं च यं कश्चिदधिकृत्य कर्तव्यमित्ये-
तावता पर्वतस्य च प्रकृतत्वादद्रेरासन्ना भूमिरित्युक्तम् ॥
'म्ना' ङ. छ. पाठः
'ति' ङ. छ. पाठः
धातु-पुं
धातुर्मनश्शिलाद्यद्रेः
मनश्शिला हरितालादिः । अश्मविकारो धातुः । 'सितनिग- मिमसिसच्यविधाञ्कुशिभ्यस्तुन्' (उ. १. ७२) ॥
गैरिक-त्रि
गैरिकं तु विशेषतः ।
पूर्वेण सामान्यतो विशेषतश्च सिद्धे वचनं नियमार्थम् ।
गैरिकमेव विशिष्टं धातुरुच्यते[^7] न मनश्शिलादिः । गिरौ भवं गैरिकम् । अध्या-
त्मादित्वात् ठक् ॥
'ते म' क. ख. घ. च. ज. झ. पाठः
निकुञ्ज-पुंक्ली,कुञ्ज-पुंक्ली
निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे ॥ ८ ॥
निकुञ्जद्वयं पर्वतादेर्लतापल्लवतृणादिभिः समन्तादाच्छादिते
;p{0052}
गह्वरादिनिम्नभागे । 'कुजि अव्यक्ते शब्दे' । 'हलश्च' (३. ३. १२१) इत्यधि- करणे घञ् । 'न क्वादेः' (७. ३. ५९) इति कुत्वाभावः । निकुञ्जकुञ्जावित्यने- नान्योपसर्गनिवृत्तिः । उदरमिवोदरम् उपमानादिति ॥
;c{इति शैलवर्गः ।}
;v{वनौषधिवर्गः}
;c{अथ वनौषधिवर्गः ।}
अटवी-स्त्री,अरण्य-क्ली,विपिन-क्ली,गहन-क्ली,कानन-क्ली,वन-क्ली
अटव्यरण्यं विपिनं गहनं
काननं वनम् ।
अटवीषट्कं वने । अटन्तीत्यटाः । पचादिः[^1] । अटाः वयः
पक्षिणोऽत्रेत्यटविः । पक्षे 'कृदिकाराद्-' (ग. ४. १. ४५) इति ङीष् । 'ऋ गतौ' ।
'अर्तेर्मित्' (उ. ३. १०२) इत्यन्यप्रत्ययः । 'अट्कुप्वा-' (८. ४. २) दिना[^2]
णत्वम् । अरण्यम् । 'टुवेपृ कम्पने' । तुहिनवद् विपिनम् । 'गाहू विलोडने' । 'बहुलमन्यत्रापि' (उ. २. ८१) इति युच् । बहुलवचनाद्ध्रस्वत्वम् । गहनम् ।
'कनी दीप्त्यादौ' । हेतुमण्ण्यन्ताद् गहनवद् युच् । काननम् । 'वनु याचने' ।
पचाद्यच् । वनम् ॥
'द्यच्' । अ' घ. ङ. छ. पाठः
'दिण' क. ख. च. ज. झ. पाठः
महारण्य-क्ली,अरण्यानी-स्त्री
महारण्यमरण्यानी
;p{0053}
महारण्यद्वयं महावने । हिमानीवदरण्यानी ॥
गृहाराम-पुं,निष्कुट-पुं
गृहारामास्तु निष्कुटाः ॥ १ ॥
गृहारामद्वयं गृहसमीपरचिते[^2] वने । कुटाद् गृहान्निर्गताः नि-
ष्कुटाः 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' (वा. २. २. १८) इति समासः । 'इदुदु-
पधस्य चाप्रत्ययस्य' (८. ३. ४१) इति षत्वम् ॥
'तव' क. ख. च. ज. झ. पाठः
आराम-पुं,उपवन-क्ली
आरामः स्यादुपवनं कृत्रिमं वनमेव यत् ।
आरामद्वयं कृत्रिमवने । आरमन्त्यस्मिन्नित्यारामः । 'हलश्च'
(३. ३. १२१) इत्यधिकरणे घञ् । उपरोपितं वनमुपवनम् ॥
वृक्षवाटिका-स्त्री
अमात्यगणिकागेहोपवने वृक्षवाटिका ॥ २ ॥
अमात्यानां गणिकानां च गृहारामे वृक्षवाटिका । वृक्षसहिता
वाटिकेति शाकपार्थिवादिः ॥
आक्रीड-पुं,उद्यान-क्ली
पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम् ।
;p{0054}
आक्रीडद्वयं सर्वोपभोग्ये राज्ञो वने । आरामवदाक्रीडः ।
उद्यातीत्युद्यानम् । गहनवद् युच् ॥
प्रमदवन-क्ली
स्यादेतदेव प्रमदवनमन्तःपुरोचितम् ॥ ३ ॥
राज्ञो वनं यदन्तःपुरोचितं, न साधारणं, तत् प्रमदवनम् ।
'ङ्यापोः-' (६. ३. ६३) इति ह्रस्वः ।
"प्रमदवनोपकण्ठनलिनीषु लताभवनेषु भूभुजः"
इति ह्रस्वः ।
"रावणे जहिहि द्वेषं[^1] जहाहि प्रमदावनम् ।" (स. २०. श्लो. १०)
इति भट्टौ दीर्घवदपि ॥
'क्रोध ज' घ. ङ. छ. पाठः
वीथि-स्त्री,आलि-स्त्री,आवलि-स्त्री,पङ्क्ति-स्त्री,श्रेणी-स्त्री
वीथ्यालिरावलिः पङ्क्तिः श्रेणी
वीथीपञ्चकं पङ्क्तिमात्रे । वीथीति विपूर्वादिणः 'समीणः'
(उ. २. ११) इत्यनेन बाहुलकस्थक्[^2] । गौरादिङीष् । 'अल भूषणादौ' ।
आङ्पूर्वः । 'इन्' (उ. ४. ११९) इति इन् । आलिः । 'वल वल्ल संवरणे' ।
इन् । आवलिः ।'पचि व्यक्तीकरणे' । 'वसेस्तिः (उ. ५. १८१) इति बाहु-
लकात् तिप्रत्ययः । 'चोः कुः' (८. २. ३०) इति कुत्वम् । 'इदितो नुम्
धातोः' (७. १. ५८) इति नुमागमः । पङ्क्तिः । अथवा पञ्च पदानि परिमाणम-
स्येत्यर्थे पञ्चन्शब्दात् तिप्रत्ययः । टिलोपः चकारस्य ककारः ञकारस्य ङकारः ।
'पङ्क्तविंशति-' (५. १. ५९) इत्यादिना सूत्रेण निपात्यते । 'श्रिञ् सेवायाम्' ।
'न ।' घ. ङ. छ. ज. पाठः
;p{0055}
वह्निवद् निः । श्रेणिः । वीथीवत् पक्षे 'कृदिकारात्-' (ग. ४. १. ४५) इति
ङीषि दीर्घान्ता । श्रेणी ॥
लेखा-स्त्री,राजि-स्त्री
लेखास्तु राजयः ।
लेखाद्वयं निरन्तरपङ्क्तौ । लेखेति । 'लिख अक्षरविन्यासे' ।
भिदादित्वादङ् । टाप् । राजतेर्वापिवदिञ् । राजिः ॥
वन्या-स्त्री
वन्या वनसमूहे स्याद्
वनसङ्घाते वन्या । 'पाशादिभ्यो यः' (४. २. ४९) ॥
अङ्कुर-पुं,अभिनवोद्भिद्-पुं
अङ्कुरोऽभिनवोद्भिदि ॥ ४ ॥
अभिनवोत्थिते वृक्षे अङ्कुरः । 'अकि लक्षणे' । मन्दुरावदुरच् ।
'अङ्कूरश्चाङ्कुरः प्रोक्त' इति हलायुधः । तथा चाश्वचरिते वसन्तराजः-
"अङ्कूरिते पल्लविते सपुष्पे फलान्विते भूरुहि सारमेये"
इति । उद्भिनत्ति भुवं बीजं चेत्युद्भित् । 'सत्सूद्विष-' (३. २. ६१) इत्यादिना
क्विप् ॥
वृक्ष-पुं,महीरुह-पुं,शाखिन्-पुं,विटपिन्-पुं,पादप-पुं,तरु-पुं,अनोकह-पुं,कुट-पुं,शाल-पुं,पलाशिन्-पुं,द्रु-पुं,द्रुम-पुं,अगम-पुं
वृक्षो महीरुहः शाखी विटपी पादपस्तरुः ।
अनोकहः कुठः सालः पलाशी द्रुद्रुमागमाः ॥ ५ ॥
;p{0056}
वृक्षादयस्त्रयोदश वृक्षे । 'वृक्ष वरणे' । पचादिः । वृक्षः । मही-
रुह इति । मूलविभुजादित्वात् कर्तरि कः । 'यत्राधिरूढेन महीरुहोच्चैः' इति
माघे हलन्तोऽपि । तदा च क्विप् । शाखीति । व्रीह्यादित्वादिनिः । 'अत इनि-
ठनौ' (५. २. ११५) इति इनिः । विटपी । पादेन पिबतीति पादपः । 'सुपि' (३.
२. ४) इति योगविभागात् कः । तरतेः मरुवदुः । तरुः । अनसः शकटस्य अकनं
गमनं हन्तीत्यनोकहः । 'अन्येष्वपि-' (३. २. १०१) इति डः । 'कु शब्दे' ।
'अन्येभ्योऽपि-' (उ. ४. १०७) इति ठः । बाहुलकात् ठस्येकादेशो न भवति ।
'कणेष्ठः' (उ. १. १०८) इति बाहुलकाद्वा ठः । कुठः । 'सल गतौ' । घञ् ।
सालः ।
"सालं सालं विकलिका सालं सालं न वीक्षितुम्"
इति दण्डियमकम् । द्रुरिति । 'हरिमितयोर्द्रुवः' (उ. १. ३५) इति केवलादपि
द्रवतेर्बाहुलकात् कुः । तत्र च डित्त्वात् टेर्लोपः । 'द्युद्रुभ्यां मः' (५. २. १०८)
द्रुमः । न गच्छतीत्यगमः । पचादिः ॥
वानस्पत्य-पुं
वानस्पत्यः फलैः पुष्पात्
पुष्पाद् जातैः फलैः लक्षितः आम्रादिर्वानस्पत्यः । भवार्थे
पूर्ववद् ण्यः ॥
वनस्पति-पुं
तैरपुष्पाद् वनस्पतिः ।
तैः फलैरपुष्पाज्जातैर्लक्षित उदुम्बरादिः वनस्पतिः । 'पार-
स्करप्रभृतीनि च संज्ञायाम्' (६. १. १५७) इति सुट् । केचिद् वृक्षवनस्प-
त्योरभेदमाहुः । तथा च त्रिकाण्डे -
;p{0057}
"विष्टरोऽस्त्री द्रुमः सालो वनस्पतिरनोकहः" ॥
ओषधि-स्त्री
ओषधिः फलपाकान्ता
फलपाकेन नश्वरस्वभावे धान्यकदल्यादावोषधिः । ओ-
षो दाहो धीयते अत्रेति ओषधिः । 'कर्मण्यधिकरणे च' (३. ३. ९३) इति
किः । ङ्यन्तापि ओषधिः । रूपभेदात् स्त्रीत्वम् ॥
अवन्ध्य-त्रि,फलेग्रहि-त्रि
स्यादवन्ध्यः फलेग्रहिः ॥ ६ ॥
अवन्ध्यद्वयम् ऋतुकाले फलधरे वृक्षे । फलानि गृह्णा-
ति धारयतीति फलेग्रहिः । 'फलेग्रहिरात्मम्भरिश्च' (३. २. २६) इति
निपातितः ॥
वन्ध्य-त्रि,अफल-त्रि,अवकेशिन्-त्रि
वन्ध्योऽफलोऽवकेशी च
वन्ध्यत्रयम् ऋतुकालप्राप्तावपि फलहीने । 'बन्ध बन्धने' ।
'अघ्न्यादयश्च' (उ. ४. ११३) इति यत् । वन्ध्यः । फलं यस्य नास्ति,
सोऽफलः । केश इव केशः । अवध्वस्तः केशः[^2] अवकेशः । सोऽस्यास्तीत्यवकेशी ।
इनिः ॥
फलवत्-त्रि,फलिन-त्रि,फलिन्-त्रि
फलवान् फलिनः फली ।
फलवत्त्रयं वर्तमानफले । 'फलबर्हाभ्यामिनच्' (वा. ५.
२. १२२) । फलिनः । फलीति । अत इनिः ॥
;p{0058}
प्रफुल्ल-त्रि,उत्फुल्ल-त्रि,सम्फुल्ल-त्रि,व्याकोश-त्रि,विकच-त्रि,स्फुट-त्रि,फुल्ल-त्रि,विकसित-त्रि
प्रफुल्तोत्फुल्लसम्फुल्लव्याकोशविकचस्फुटाः ॥ ७ ॥
फुल्लश्चैते विकसिते
प्रफुल्ताष्टकं विकसितपुष्पे । प्रफुल्तस्तोपधः । 'ञिफला
विशरणे' । 'ञीतः क्तः' (३. २. १८७) । 'ति च' (७. ४. ८९) इति उप-
धाया उकारः । 'आदितश्च' (७. २. १६) इति इडभावः । निष्ठातकारस्य
लत्वं नास्ति, सोपसर्गत्वात् । तथा च 'अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः' (८. २.
५५) इत्यत्र वृत्तावुक्तम्- 'अनुपसर्गादिति किं, प्रफुल्ताः सुमनसः' इति । यत्
तु धातुप्रदीपे 'फुल्ल विकसने । प्रफुल्ल' इति दर्शितं, स विकासवाची घञन्तः । उ-
त्फुल्लसम्फुल्लयोरुपसङ्ख्यानाद् लत्वम् । उत्फुल्लसम्फुल्लौ । व्याकोषो[^1] मूर्धन्यषः ताल-
व्यशो वा । 'कच बन्धने' । पचाद्यच् । विकचः । 'स्फुट विकसने' । इगुपध-
लक्षणः कः । स्फुटः । फुल्ल इति । 'अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः' (८.
२. ५५) इति लत्वम् । विकसितम् । 'क्षितौ विकसितं सितम्' इति कीच-
कवधे दन्त्यमध्यम् ॥
'प्रा' क. ख. घ. ङ. छ. ज. पाठः
स्युरवन्ध्यादयस्त्रिषु ।
अवन्ध्यादयो विकसितान्तास्त्रिषु ॥
स्थाणु-पुंक्ली,ध्रुव-पुं,शङ्कु-पुं
स्थाणुरस्त्री ध्रुवः शङ्कुः
;p{0059}
स्थाणुत्रयं मुण्ड इति ख्याते । स्थाणुरुक्तः । पक्षे[^1] रूपभे-
दाद्+ नपुंसकम् । ध्रुवशङ्कू तारकयादोभेदपर्याय एवोक्तौ ॥
'क्षे तु रू' क. पाठः
+ 'स्थाणु वा ना ध्रुवः' इति टीकासर्वस्वपाठः स्यात् ।
क्षुप-पुं
ह्रस्वशाखाशिफः क्षुपः ॥ ८ ॥
यस्य शाखाः ह्रस्वाः शिफाश्च शाखोटकादेः, स क्षुपः ॥
स्तम्ब-पुं,गुल्म-पुं
अप्रकाण्डे स्तम्बगुल्मौ
स्तम्बद्वयमपगतप्रकाण्डे बहुपत्त्रे मल्लीविटपादौ । प्रकाण्डश्च
शाखातः पूर्वो भागः । 'स्थः[^3] स्तोऽम्बाम्बकौ च' (उ. ४. ९७) इति तिष्ठतेर-
म्बप्रत्ययः[^4] स्तादेशश्च । स्तम्बः ॥
'स्थस्तो' क. ख. घ. ङ. छ. पाठः
'यस्ता' क. ख. घ. ङ. छ. पाठः
वल्ली-स्त्री,व्रतति-स्त्री,लता-स्त्री
वल्ली तु व्रततिर्लता ।
वल्लीत्रयं लतायाम् । 'वल वल्ल संवरणे' । पचादिगौरादी ।
इप्रत्यये[^5] वल्लिरपि । तथा च प्रयोगः-
"गतः स कालो यत्रासीन्मुक्तानां जन्म वल्लिषु"
'इनिप्र' क. ख. घ. ङ. छ. ज. झ. पाठः
;p{0060}
इति । प्रपूर्वात् तनोतेः क्तिन् । प्रततिः ।
"प्रस्थः सानुनि माने च प्रततिस्तरुवीरुधोः"
इति पकारादावजयः । माघे तु वकारादिङीषन्तप्रयोगोऽव्युत्पन्नो[^1][^2] दृश्यते । प्रपू-
र्वात् क्तिन्नन्तत्वे ङीष् न स्यात् । तथा च माघः- 'धराधरेन्द्रं व्रततीततीरिव'
(स. १. श्लो. ५) इति । उणादौ तु 'कृतिभिदिलतिभ्यः कित्' (उ. ३.
१४८) इत्यत्र लतिः सौत्रः । तत्र लता ॥
'न्ते' घ. ङ. च. छ. पाठः
प्युपपन्नो" क. पाठः
प्रतानिनी-स्त्री,वीरुध्-स्त्री,गुल्मिनी-स्त्री,उलप-पुं
लताप्रतानिनी वीरुद् गुल्मिन्युलपमित्यपि ॥ ९ ॥
प्रतानः शाखापत्त्रसञ्चयः[^4] । तद्युक्ता गुडूचीचित्रपुष्पादिलता वी-
रुदादित्रिकवाच्या । विविधं रोहतीति वीरुत् । क्विप् । 'न्यङ्क्वादीनां च' (७.
३. ५३) इति हकारे धकारः । 'अन्येषामपि-' (६. ३. १३७) इति दीर्घः ।
उच्यते । 'विटपविष्टपा'दिसूत्रेण (उ. ३. १४५) कपन् चकारस्य लकारः ।
उलपम् । वल्ल्यादिसप्तकेनैव लतोच्यत इति केचित् । तथा च पुनर्लते-
त्यनुवादः । तेनायमर्थः- लतैव प्रतानिन्याधुच्यते ॥
'त्त्रचयः' घ. ङ. छ., 'त्त्रप्रचयः' क. ख. ज. झ. पाठः
उच्छ्राय-पुं,उत्सेध-पुं,उच्छ्रय-पुं
नगाद्यारोह उच्छ्राय उत्सेधश्चोच्छ्रयश्च सः ।
;p{0061}
नगादीनामारोहे ऊर्ध्वरूपतया दैर्घ्य उच्छ्रायत्रयम् । आदिना
गिरिदेवकुलादेर्ग्रहणम् । 'श्रिञ् सेवायाम्' । 'उदिश्रयतियौति-' (३. ३. ४९)
इत्यादिना भावे घञ् । उच्छ्रायः । 'सिधु गत्याम्' । भावे घञ् । उत्सेधः ।
श्रयतेः 'एरच्' (३. ३. ५६) । उच्छ्रयः । यद्यपि 'उदिश्रयति-' इत्यादिना
नित्यवद् घञ् , तथापि सिंहावलोकितेन ‘विभाषाङि रुप्लुवोः' (३. ३. ५०)
इत्यत्र विभाषाग्रहणमनुवर्तते ॥
प्रकाण्ड-पुंक्ली,स्कन्ध-पुं
अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधेस्तरोः ॥ १० ॥
प्रकाण्डद्वयं वृक्षस्य मूलादारभ्य शाखापर्यन्ते । स्कन्धश-
ब्दोऽदन्तोऽव्युत्पन्नः । तथा च माघे-
"सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकम्" (स. २. श्लो. २८)
इति । 'स्कन्धः समुदयेऽपि[^1] वा' इत्ययमेव वक्ष्यति । उणादौ 'स्कन्देश्च स्वाङ्गे'
(उ. ४. २०८) इत्यनेनैव सूत्रेण 'स्कन्दिर् शोषणे' इत्यतो धादेशासुन्भ्यां
सकारान्तो नपुंसकश्चोक्तः ॥
'दा' क. ख. पाठः
शाखा-स्त्री,लता-स्त्री
समे शाखालते
शाखाद्वयं ताल[^3] इति ख्याते । 'शाखृ व्याप्तौ' । अच् ।
शाखा । तालव्यादिः । लता उक्ता । समे इत्यधिकारः शिफाजटे इति यावत् ॥
'लव्य इ' क. पाठः
स्कन्धशाखा-स्त्री,शाला-स्त्री
स्कन्धशाखासाले
;p{0062}
स्कन्धशाखाद्वयं तरुपकाण्डनिर्गतायां प्रधानशाखायाम् ।
स्कन्धाद् निर्गता शाखा स्कन्धशाखा । मत्स्ये शाल उक्तः । टापि शाला ॥
शिफा-स्त्री,जटा-स्त्री
शिफाजटे ।
शिफाद्वयं शिहड[^1] इति ख्याते । शयात् तिर्यक् स्फायतीति
शिफा । पृषोदरादिः । 'शिथिलशिफाशलशेफाः' इति शभेदः । जटेति । 'जट
झट[^2] सङ्घाते' । पचादिः ॥
'शी' ङ. छ. पाठः
'स' घ. ङ. छ., 'श' झ. पाठः
अवरोह-पुं
शाखाशिफावरोहः स्याद्
वटादिशाखायाः शिफायामवरोहः । शाखावलम्बिनी शिफा
शाखाशिफा । रुहेः पचाद्यचि अवरोहः ॥
मूलाच्चाग्रं गता लता ॥ ११ ॥
तरुमूलात् प्रभृति वृक्षाग्रं यावद् गता गुलूच्यादिलता साप्य-
वरोहश्च । एतत् तु प्रसङ्गेनोक्तम् ॥
शिरस्-पुंक्ली,अग्र-क्ली,शिखर-पुंक्ली
शिरोऽग्रं शिखरं वा ना
;p{0063}
शिरआदित्रयं वृक्षाग्रे । 'श्रयतेः स्वाङ्गे शिरः किच्च' (उ.
४. १९५) इत्यसुन्शिरादेशौ । शिरः । 'अक अग कुटिलायां गतौ' । उग्रवद्
रः । अग्रम् । शिखरं वा नेति सम्बन्धः ॥
मूल-क्ली,बुध्न-पुं,अङ्घ्रिनामक-पुं
मूलं बुध्नोऽङ्घ्रिनामकः ।
मूलद्वयं वृक्षमूले । अङ्घ्रिनामकः पादपर्यायनामक इत्यर्थः ।
'मूल रोहणे' । चुरादिः । पचाद्यच् । मूलम् । सूर्ये बुध्न उक्तः । उकारवांश्चा-
यम् । तथा च राजशेखरः-
"निवेश्य बुध्ने चरणं स्मितानना भुजेन काण्डं कलयावलम्ब्य च"
इति । रेफवत्पाठे छन्दोभङ्गः ॥
सार-पुं,मज्जन्-पुं
सारो मज्जा नरि
सारद्वयं वृक्षस्य सारभागे । कालान्तरं सरतीति सारः ।
'सृ स्थिरे' (३. ३. १७) इति घञ् । एवं दन्त्यादिः । मज्जा नान्तः । मघव-
(व)त्[^1] कनिना 'टुमस्जो शुद्धौ' इत्यतो निपातितः ।
"अथ मज्जा द्वयोरस्थिस्नेहशुक्रकरो[^2] बली"
इत्युत्पलिन्यां धातौ टाबन्ता । तत्र हि द्वयोरिति पुंक्लीबयोरिति परिभाषितम् ।
तन्निषेधोऽकारप्रश्लेषात् । 'केलिः प्रदहति मज्जाम्' इत्यार्याकोशश्च ॥
'त् टु' घ. ङ. च. छ. पाठः
'हः शु' घ. ङ. छ. पाठः
त्वच्-स्त्री,वल्क-पुंक्ली,वल्कल-पुंक्ली
त्वक् स्त्री वल्कं वल्कलमस्त्रियाम् ॥ १२ ॥
;p{0064}
त्वक्त्रयं वल्कले । आवृणोति वृक्षमिति त्वक् । 'त्वच संवरणे' ।
किम् । 'वल बल्ल संवरणे' । 'शुकवल्कोल्काः' (उ. ३. ४२) इति कन् । वल्कम् ।
अस्मादेव 'कलच्' (उ. ४. ५) इत्यनेन कलच् । वल्कलम् । 'मुसलं मूलव-
ल्कलम्' इति पुंस्काण्डाधिकारे चन्द्रगोमी ॥
काष्ठ-क्ली,दारु-पुंक्ली
काष्ठं दारु
काष्ठद्वयं काष्ठमात्रे । दिशि काष्ठोक्ता । 'दॄ विदारणे' ।
'दॄसनिजनि-' (उ. १. ३) इत्यादिना ञुण् । दारु । 'पुन्नपुंसकयोर्दारुः'
इति त्रिकाण्डशेषः ॥
इन्धन-क्ली,एध-पुं,इध्म-क्ली,एधस्-क्ली,समिध्-स्त्री
इन्धनं त्वेध इध्ममेधः समित् स्त्रियाम् ।
इन्धनपञ्चकमग्निदीपनमात्रे काष्ठतृणादौ । "ञिइन्धी
दीप्तौ' । करणे ल्युट् । इन्धनम् । 'एध वृद्धौ' । 'असुन्' (उ. ४. १९०)
इत्यसुन् । एधः ।
"एध इन्धनमिध्मं स्यादेधः पुंसि समित् स्त्रियाम्"
इति क्लीबकाण्डे अमरमाला । होमीये त्विन्धने समिदिध्मयोर्बहुलः प्रयोगः ।
इध्ममिति । 'इषियुधीन्धिदसिश्याधूसूभ्यो मक्' (उ. १. १५०) । कित्त्वादनुना-
सिकलोपः । 'हलश्च' (३. ३. १२१) इत्यधिकरणे घञ् । एधः । अदन्तोऽपि ।
सम्पूर्वादिन्धेः सम्पदादिक्विप् । समिद् धान्ता ॥
निष्कुह-पुं,कोटर-पुंक्ली
निष्कुहः कोटरं वा ना
;p{0065}
निष्कुहद्वयं वृक्षकोटरे । 'कुह विस्मापने' । मूलविभुजादिः ।
'इदुदुपधस्य चाप्रत्ययस्य' (८. ३. ४१) इति षत्वम् । निष्कुहः । 'कुट कौ-
टिल्ये' । 'ऋच्छेररन्' (उ. ३. १३१) इति बाहुलकोऽरन् । कोटरम् ॥
वल्लरि-स्त्री,मञ्जरि-स्त्री
वल्लरी मञ्जरी स्त्रियौ ॥ १३ ॥
वल्लरिद्वयं तालवल्लर्यादौ । 'वल वल्ल संवरणे' । 'ऋतन्यञ्जि-
वनि-' (उ. ४. २) इत्यादिना बाहुलकोऽलिच्प्रत्ययः । रलयोरेकत्वस्मरणम् ।
वल्लरिः । 'वासिवल्लिभ्याम्'[^1] इति सौत्राद्वा वल्लेर्धातोरालिच्प्रत्ययः । मञ्जं राताति
मञ्जरिः । पृषोदरादिः । पक्षे द्वयं ङीषन्तम् ॥
'रा' च. पाठः
पत्र-क्ली,पलाश-क्ली,छदन-क्ली,दल-क्ली,पर्ण-क्ली,छद-पुं
पत्त्रं पलाशं छदनं दलं पर्णं छदः पुमान् ।
पत्त्रादयः षट् पत्त्रे । 'सर्वधातुभ्यः ष्ट्रन्' (उ. ४. १६०) ।
'तितुत्रतथसिसुसरकसेषु च' (७. २. ९) इति इट्प्रतिषेधः । षकारो ङीषर्थः ।
पत्त्रम् । पलाशं तालव्यान्तम् । 'छद अपवारणे' । 'आधृषाद्वा' इति णिजभाव-
पक्षे 'कृत्यल्युटो बहुलम्' (३. ३. ११३) इति ल्युट् । छदनम् । 'दल विदा-
रणे' । कर्तरि पचाद्यच् । दलम् । 'पॄ पालनपूरणयोः' । 'धापॄवस्यज्यतिभ्यो
नः' (उ. ३. ६) । पर्णम् । छदेरेव ण्यन्तात् पुंसि संज्ञायां घः । 'छादेर्घेऽद्व्यु-
पसर्गस्य' (६. ४. ९६) इति ह्रस्वः । छदः । अदन्तः ॥
;p{0066}
पल्लव-पुंक्ली,किसलय-क्ली
पल्लवोऽस्त्री किसलयं
पल्लवद्वयं पत्त्रयुक्ते शाखायाः पर्वणि । 'पुंसि क्लीबे च प-
ल्लवः' इति व्याडिः । 'किसलयैः सलयैरिवे'ति[^3] माघयमकात् किसलयो दन्त्यवान् ॥
'रिति' घ. च. छ. पाठः
विस्तार-पुं,विटप-पुंक्ली
विस्तारो विटपोऽस्त्रियाम् ॥ १४ ॥
विस्तारद्वयं शाखापल्लवसमुदाये । विस्तारयति तरुमिति
विस्तारः । पचादिः । 'वट वेष्टने' । विटपविष्टपादिना (उ. ३. १४५) विटपो
निपातितः । केचित् पल्लवादिचतुष्टयमेव एकपर्यायं मन्यन्ते ।
"शाखायां पल्लवे स्तम्बे विस्तारे विटपोऽस्त्रियाम्"
इति रभसश्च ॥
फल-क्ली,सस्य-क्ली
वृक्षादीनां फलं सस्यं
वृक्षलतादीनां फले आम्रादौ सस्यम् । 'फल निष्पत्तौ' । अच् ।
फलम् । 'सस स्वप्ने' । 'माछाससिसूभ्यो यः' (उ. ४. १११) । सस्यं व्रीहिजा-
तिरित्युणादिः । 'शसु हिंसायाम्' । तालव्याद्यपीति वर्णदेशना[^4] ॥
'र्णनिर्देश' घ. ङ. छ. ज. पाठः
;p{0067}
वृन्त-क्ली,प्रसवबन्धन-क्ली
वृन्तं प्रसवबन्धनम् ।
वृन्तद्वयं वोण्ठ इति ख्याते । वृतेर्निष्ठायां पृषोदरादिनत्वम् ।
वृन्तम् । प्रसवः पुष्पफलपत्त्राणि, तस्य बन्धनम् ॥
शलाटु-त्रि
आमे फले शलाटुः स्यात्
अपक्वे फले शलाटुः । 'अम गत्यादिषु' । 'अकर्तरि च-'
(३. ३. १९) इति घञ् । 'नोदात्तोपदेश-' (७. ३. ३४) इत्यादिना वृद्ध्य-
भावः । अमः । धातुप्रदीपे तु णिजन्ताद् घञि आमो दीर्घादिः । 'शल चलन-
संवरणयोः'[^1] । तालव्यादिः । बहुलवचनाद् आटुः । शलाटुः ॥
'व' घ. ङ. छ. पाठः
वान-त्रि
शुष्के वानम्
फल एव शुष्के बदरादौ वानम् । 'पै ओवै शोषणे' ।
क्तः । 'ओदितश्व' (८. २. ४५) इति नत्वम् । वानम् ॥
उभे त्रिषु ॥ १५ ॥
उभे शलाटुवाने त्रिषु । शलाटुः कर्कटी[^2] । शलाटवो माषाः ।
शलाटूनि फलानि । एवं वाना हरीतकीत्यादिः[^3] ॥
'री' घ. पाठः
'क्यादिः'
;p{0068}
क्षारक-पुं,जालक-क्ली
क्षारको जालक क्लीबे
क्षारकद्वयं कूश्माण्डादिजालिकायामचिरोद्भूतायाम् ।
'क्षर चलने' । घञ् । ततः स्वार्थे कन् । क्षारकः । 'जल धान्ये' । ज्वलादि-
णः । पूर्ववत् कन् । जालकम् ॥
कलिका-स्त्री,कोरक-पुं
कलिका कोरकः[^1] पुमान् ।
कलिकाद्वयमविकसितपुष्पे । कलिरेव कलिका । कोरक
इति । 'कुर शब्दे' । 'कृञादिभ्यः संज्ञायां वुन्' (उ. ५. ३५) । 'समुप-
हरन् विचकार कोरकाणि' इति माघे क्लीबम् । अतोऽबहुत्वापेक्षया पुमानित्यु-
क्तम् । केचित् 'कोरकोऽस्त्रियाम्' इत्येव पठन्ति ॥
'कोऽस्त्रियाम्' ख. पाठः
गुच्छक-पुं,स्तबक-पुं
स्याद् गुच्छकस्तु स्तबकः
गुत्सकद्वयं पुष्पस्तबके ।
"एकप्ररोहे पुष्पाणि पृथग् यत्र बहूनि तु ।
पुष्पगुत्सः स विज्ञेयो यथा स्यात् करवीरकः ॥"
'गुध पुरीषोत्सर्गे' । उत्सवत् सः । गुत्सः । ततः स्वार्थे क इति वर्णदेशना ।
रन्तिकोशे चवर्गीय उक्तः । स्तम्बवत् स्तबकः ॥
;p{0069}
कुट्मल-पुंक्ली,मुकुल-पुंक्ली
कुट्मलो मुकुलोऽस्त्रियाम् ॥ १६ ॥
कुट्मलद्वयं विकासोन्मुखकलिकायाम् । 'कुट कौटिल्ये' ।
'कुटिकुषिभ्यां क्मलच्' (उ. ४. १८८) । कुट्मलम् । वररुचिप्राकृतलक्षणे
'अद् मुकुटादिषु' इत्यत्र सूत्रे आदेरुकारस्याकारो विहितः । अतो द्विरुकारो
मुकुलः ॥
सुमनसः-स्त्रीब,पुष्प-क्ली,प्रसून-क्ली,कुसुम-क्ली,सुम-क्ली
स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् ।
सुमनश्चतुष्कं पुष्पे । सुप्रीतं मन एष्विति सुमनसः । प्रादि-
समासः ।
"बहवश्व समाः सिकता वर्षाः सुमनसो जलौकसः"
इति वामनः । 'पुष्पं सुमनाः कुसुममि'ति नाममाला । 'वेश्या श्मशानसुमना इव
वर्जनीये'ति शूद्रकोऽपि । द्वयमेव दृश्यते । बहुभिरादृतत्वाद् बहुवचनस्यात्र स्त्रिय
इत्युक्तम् । यत्तु 'अप्रत्याख्येये[^1] दधिसुमनसी' इति मनोर्नपुंसकप्रयोगः, तच्छा-
न्दसत्वाद् युक्तम् । अत एव 'दधति सुमनसो वनानि बह्वीरि'ति माघप्रयोगः ।
'पुष्प विकसने' । पचाद्यच् । पुष्पम् । 'षूङ् प्राणिप्रसवे' । दिवादिः । 'स्वादय
ओदित' इत्योदित्त्वन्निष्ठानत्वे[^2] प्रसूनम् । कुसेः सौत्रात् 'कुसेरुम्भोमेदेताः' (उ.
४. १०८) इत्यनेन उमप्रत्ययः । कुसुमम् । 'सकुसुमकेसरबाणम्' (स. १३.
श्लो. ३०) इति भट्टिभाषासमावेशः ॥
'ख्ये द' क. च. पाठः
'त्त्वे निष्ठा' घ. ङ. छ. पाठः
;p{0070}
मकरन्द-पुं,पुष्परस-पुं
मकरन्दः पुष्परसः
पराग-पुं,सुमनोरजस्-क्ली
परागः सुमनोरजः ॥ १७ ॥
परागद्वयं पुष्परजसि । परागच्छत्युड्डीयत इति परागः ।
पृषोदरादिः ॥
द्विहीनं प्रसवे सर्वं
प्रसवः फलं पुष्पं च । तत्र वर्तमानं यच्छब्दरूपं, तद् द्वि-
हीनं स्त्रीपुं(स)हीनं नपुंसकमिति शेषः । तद् यथा-आम्रस्य फलमाम्रम् । आम्रस्य
पुष्पमाम्रम् । तयोर्विकारावयवयोरर्थयोः 'नित्यं वृद्धशरादिभ्यः' (४. ३. १४४)
इति मयट् । तस्य फले विकारावयवविशेषे विवक्षिते 'फले लुक्' (४. ३.
१६३) इति लुक् । कुवल्याः फलं कुवलम् । लवल्याः फलं लवलम् । अत्र च
ङीषन्तत्वादनुदात्तत्वे 'अनुदात्तादेश्च' (४. ३. १४०) इति विहितस्याञः पूर्व-
वल्लुक् ॥
;p{0071}
हरीतकी-स्त्री
हरीतक्यादयः स्त्रियाम् ।
हरीतक्यादयः स्त्रियामिति पूर्वस्यापवादः । हरीतक्यादयो
वृक्षवाचिनोऽभेदोपचारात् फलवृत्ताः स्त्रियां स्युः । तद् यथा- हरीतक्याः फलं
हरीतकी । आदिना विभीतक्यादयः । फले विहितस्याणः 'हरीतक्यादिभ्यश्च'
(४. ३. १६७) इति लुपि सति 'लुपि युक्तवद् व्यक्तिवचने' (१. २. ५१)
इति प्रकृतिवद्भावात् स्त्रीत्वमेव ॥
आश्वत्थ-क्ली
वैणव-क्ली
प्लाक्ष-क्ली
नैयग्रोध-क्ली
ऐङ्गुद-क्ली
बार्हत-क्ली
आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गुदं फलम् ॥ १८ ॥
बार्हतं च
अश्वत्थादीनां फले वाच्ये आश्वत्थषट्कम् । तद् यथा-
अश्वत्थस्य फलम् आश्वत्थम् । 'प्लक्षादिभ्योऽण्' (४. ३. १६४) इत्यण् । वैणव-
मिति । 'बिल्वादिभ्योऽण्' (४. ३. १३) इत्यण् । आश्वत्थवत् प्लाक्षम् । नैयग्रो-
धमिति । 'न्यग्रोधस्य च केवलस्य' (७. ३. ५) इत्यैजागमः परं विशेषः ।
बृहत्याः फलं बार्हतम् । पूर्ववत् । 'तद्धितेष्वचामादेः' (७. २. ११७) इति सर्व-
त्र[^1] वृद्धिः । तत्र च 'अनुदात्तादेश्च' (४. ३. १४०) इत्यञि प्राप्ते अण्विधाना-
'तत्र' घ. ङ. छ. पाठः
;p{0072}
देव लुग् न भवति । बार्हतं चेत्यनेन चकारस्यानुक्तसमुच्चयार्थत्वात् तेन शैग्रवं
बैल्वमित्याद्यपि द्रष्टव्यम् ॥
जम्बू-स्त्री,जम्बु-क्ली,जाम्बव-क्ली
फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् ।
जम्बूत्रिकं जम्बूफले । जम्बूरिति । 'ओरञ्' (४. ३. १३९) ।
तस्य 'लुप् च' (४. ३. १६६) इति लुप् । 'लुपि युक्तवद् व्यक्तिवचने' (१. २.
५१) इति प्रकृतिगतमेव स्त्रीत्वम् । जम्ब्विति । 'जम्ब्वा वा' (४. ३. १६५)
इति लुक् । 'ह्रस्वो नपुंसके प्रातिपदिकस्य' (१. २. ४७) इति ह्रस्वत्वम् । एवं
फले जम्बुशब्दो ह्रस्वो नपुंसकं च । यत्तु किराते 'परिणतजम्बुफलोपभोग-
हृष्टा' (स. १०. श्लो. २२) इति वृक्षे ह्रस्वप्रयोगः, ततः 'इको ह्रस्वोऽङ्यो गालवस्य'
(६. ३. ६१) इति औत्तरपदिकं ह्रस्वत्वम् । जम्बुरपि प्रकृत्यन्तरमस्तीति हड्डचन्द्रः ।
'जम्ब्बा वा' इत्यणि जाम्बवम् ॥
पुष्पे जातिप्रभृतयः स्वलिङ्गाः
पुष्पे वर्तमाना जातिप्रभृतयोऽभेदोपचारात् स्वलिङ्गाः । तद्
यथा- जातेः पुष्पं जाती, मल्लीत्यादि । 'पुष्पमूलेषु बहुलम्' (वा. ४. ३. १६६)
इत्यञो लुपि सति युक्तवद्भावात् स्वलिङ्गता ॥
बीहयः फले ॥ १९ ॥
;p{0073}
व्रीहयोऽपि फले स्वलिङ्गाः । तद् यथा- माषस्य फलं
माषः । मुद्गस्य फलं मुद्गः । 'लुप्प्रकरणे फलपाकशुषामुपसङ्ख्यानम्' (वा. ४. ३.
१६६) इति लुपि युक्तवद्भावात् पूर्वप्रकृतिगतं लिङ्गम् ॥
विदार्याद्यास्तु मूलेऽपि
विदार्याद्या मूलपुष्पयोः, अपिशब्दात् फलेऽपि स्वलिङ्गाः ।
यथा विदार्या मूलादि विदारी । आदिना अंशुमत्फलग्रहणम् । 'अनुदात्तादेश्च'
(४. ३. १४०) इत्यञ् । 'पुष्पमूलेषु बहुलम्' (वा. ४. ३. १६६) इति लुप् ॥
पाटला-स्त्रीक्ली
पुष्पे क्लीबेऽपि पाटला ।
पाटला पुष्पे नपुंसकम् । रूपभेदात् स्त्रियां च । पाटलायाः
पुष्पं पाटलम् । 'पुष्पमूलेषु बहुलम्' (वा. ४. ३. १६६) इति लुब् न भवति ।
पाटला पुष्पे । विदारीवदलुपौ ॥
बोधिद्रुम-पुं,चलदल-पुं,पिप्पल-पुं,कुञ्जराशन-पुं,अश्वत्थ-पुं
बोधिद्रमश्चलदलः पिप्पलः कुञ्जराशनः ॥ २० ॥
;p{0074}
अश्वत्थे
बोधिद्रुमपञ्चकमश्वत्थतरौ । बोधिनामा द्रुमो बोधिद्रुमः ।
तथा च- 'पिप्पलो बोधिरश्वत्थ' इति रन्तिकोशः । नित्यं चञ्चलपत्त्रत्वा-
च्चलदलः । कुञ्जराणामशनं भक्ष्यं कुञ्जराशनः । अश्वोपपदात् तिष्ठतेः 'सुपि स्थः'
(३. २. ४) इति कः । पृषोदरादित्वात् सकारे तकारः । अश्वत्थः ॥
कपित्थ-पुं,दधित्थ-पुं,ग्राहिन्-पुं,मन्मथ-पुं,दधिफल-पुं,पुष्पफल-पुं,दन्तशठ-पुं
अथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः ।
तस्मिन् दधिफलः पुष्पफलदन्तशठावपि ॥ २१ ॥
;p{0075}
कपित्थसप्तकं कपित्थे । अश्वत्थवत् कपित्थदधित्थौ । ग्राहीति ।
आहेः ग्रह्यादित्वाद् णिनिः[^1] । मदने मन्मथ इत्युक्तम् । दधिस्वादुफलो दधिफलः ।
पुष्पात् फलमस्येति पुष्पफलः । अम्लत्वाद् दन्तस्य शठोऽपकारको दन्तशठः ॥
'निः । दधि' क. ख. च. ज. पाठः
उदुम्बर-पुं,जन्तुफल-पुं,यज्ञाङ्ग-पुं,हेमदुग्धक-पुं
उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः ।
उदुम्बरचतुष्कमुदुम्बरे । उदुम्बरो[^2] ह्रस्वादिः तवर्गतृतीय-
वांश्च । जन्तुयुक्तं फलमस्येति जन्तुफलः । हेमवर्णक्षीरत्वाद् हेमदुग्धकः ॥
'रशब्दो ह्र" घ. ङ. छ. पाठः
;p{0076}
कोविदार-पुं,चमरिक-पुं,कुद्दाल-पुं,युगपत्रक-पुं
कोविदारे चमरिकः कुद्दालो युगपत्त्रकः ॥ २२ ॥
कोविदारचतुष्कं रक्तकाञ्चने ।
"कोविदारोऽप्सरः शम्यः कोविदारश्च काञ्चनः ।
पूर्वः सितोऽपरो रक्तो मुक्तपत्त्रावुभावपि ॥"
इति रत्नकोशः । हरिवंशे-
"कोऽप्ययं दारुरित्याहुरजानन्तो यतो जनाः ।
कोविदारस्त्विति ख्यातस्ततः स तरुपुङ्गवः ॥"
इति । कोविदारः पृषोदरादिः । कुमुद्दालयतीति कुद्दालः । 'दल विदारणे' ।
अच् । शकन्ध्वादिः । यमलपत्त्रत्वाद् युगपत्त्रकः । 'यावादिभ्यः कन्' (५. ४. २९) ॥
सप्तपर्ण-पुं,विशालत्वच्-पुं,शारद-पुं,विषमच्छद-पुं
सप्तपर्णे विशालत्वक् शारदो विषमच्छदः ।
;p{0077}
सप्तपर्णचतुष्कं चातिपन्न[^1][^2] इति ख्याते । प्रतिपर्व सप्त पर्णा-
न्यस्येति सप्तपर्णः । विशाला महती त्वगस्येति विशालत्वक् । साहचर्यादस्य पुं-
स्त्वम् । शरदि पुष्प्यतीति शारदी । 'कालात् साधुपुष्प्यत्पच्यमानेषु' (४. ३.
४३) इत्यण् । विषमपत्त्रत्वाद् विषमच्छदः ॥
'जातिपर्ण इ' च., 'छातिपत इ' ज. पाठः
'व' घ. ङ. छ. पाठः
आरग्वध-पुं,राजवृक्ष-पुं,सम्पाक-पुं,चतुरङ्गुल-पुं,आरेवत-पुं,व्याधिघात-पुं,कृतमाल-पुं,सुवर्णक-पुं
आरग्वधो राजवृक्षशम्याकचतुरङ्गुलाः ॥ २३ ॥
आरेवतव्याधिघातकृतमालसुवर्णकाः ।
आरग्वधाष्टकं सोनालु[^5][^6] इति ख्याते । आरग्वधो दीर्घादिः
"आरग्वधोऽथ सम्पाकः कृतमालस्तथाग्वधः”
'सेनालु' घ. ङ. छ. पाठः
'बु' झ., 'लुली इ' च. पाठः
;p{0078}
इति रत्नमालायां त्र्यक्षरोऽपि । सम्यक् पाकोऽस्येति सम्पाकः । दन्त्यादिः । शं क-
ल्याणः पाकोऽस्येति तालव्यादिरपीति केचित् । आरेवतः दीर्घादिः । कर्मण्य-
णि व्याधिघातः । कृता माला पुष्पैरस्येति कृतमाल इति शृङ्गारप्रकाशः । सुवर्ण
इति बहुव्रीहिः ॥
जम्बीर-पुं,दन्तशठ-पुं,जम्भ-पुं,जम्भीर-पुं,जम्भल-पुं
स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः ॥ २४ ॥
जम्बीरपञ्चकं जम्बीरे । कपित्थे दन्तशठ उक्तः । 'जभि
जृभि गात्रविनामे' । अच् । जम्भः । 'गम्भीरादय[^1]-' (उ. ४. ३५) इती-
रन् । जम्भीरः । गम्भीर[^2] इति कुत्रापि पाठः । बाहुलक अलः । जम्भलः ॥
'कु' च. पाठः
'रादय ईरन् इ' च. पाठः
वरुण-पुं,वरण-पुं,सेतु-पुं,तिक्तशाक-पुं,कुमारक-पुं
वरुणे वरणः सेतुस्तिक्तशाकः कुमारकः ।
वरुणपञ्चकं वरुणे । वरुणवरणसेतवस्त्रयो दिक्पतिप्राकारा-
लिषूक्ताः । कार्त्तिकेये कुमार उक्तः । ततः कन् । कुमारकः ॥
;p{0079}
पुंनाग-पुं,पुरुष-पुं,तुङ्ग-पुं,केसर-पुं,देववल्लभ-पुं
पुन्नागे पुरुषस्तुङ्गः केसरो देववल्लभः ॥ २५ ॥
पुन्नागपञ्चकं पुन्नागे । 'पुरः कुषन्' (उ. ४. ७५) ।
पुरुषः । किञ्जल्के केसर उक्तः ॥
पारिभद्र-पुं,निम्बतरु-पुं,मन्दार-पुं,पारिजातक-पुं
पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः ।
पारिभद्रचतुष्कं पारिविद इति ख्याते । तद्विशेषत्वाद्
मन्दारेऽपि ।
"अर्कपर्णेऽपि मन्दारो देवद्रौ पारिभद्रकः"
इति रभसः ॥
तिनिश-पुं,स्यन्दन-पुं,नेमिन्-पुं,रथद्रु-पुं,अतिमुक्तक-पुं,वञ्जुल-पुं,चित्रकृत्-पुं
तिनिशे स्यन्दनो नेमी रथद्रुरतिमुक्तकः ॥ २६ ॥
वञ्जुलश्चित्रकृच्च
;p{0080}
तिनिशसप्तकं तिनिशे । अयं म(धु ? थु)रायां प्रसिद्धः ।
तिनिशस्तालव्यान्तः । 'स्यन्दू प्रस्रवणे' । युच् । स्यन्दनः । 'ढ्रलोपे पूर्वस्य दीर्घो-
ऽणः' (६. ३. १११) इति दीर्घत्वे नेमी । नेमिरिति तु प्रकृतिः ॥
"पुल्लिँङ्गस्तिनिशे नेमिश्चक्रान्ते तु स्त्रियां मतः"
इति रभसः । ङीषन्तोऽपीति केचित् । रथोपयोगित्वाद् रथद्रुः । चित्रकृत् तान्तः ॥
पीतन-पुं,कपीतन-पुं,आम्रातक-पुं
अथ द्वौ पीतनकपीतनौ ।
आम्रातके
;p{0081}
पीतनत्रयमम्बाड[^1] इति ख्याते ।
"आम्रातके शिरीषेऽपि गर्दभाण्डे कपीतनः"
इति रुद्रः ॥
'म्ब' घ. ङ. छ. पाठः
मधूक-पुं,गुडपुष्प-पुं,मधुद्रुम-पुं,वानप्रस्थ-पुं,मधुष्ठील-पुं
मधूके तु गुडपुष्पमधुद्रुमौ ॥ २७ ॥
वानप्रस्थमधुष्ठीलौ
मधूकपञ्चकं महाआ[^3] इति ख्याते । 'मह पूजायाम्' । 'उ-
लूकादयश्च' (उ. ४. ४१) इत्यूकन् धश्चान्तादेशः । गुड इव स्वादु पुष्पम-
स्येति गुडपुष्पः । मधुनामा द्रुमो मधुद्रुमः । प्रायेण वनप्रस्थे जातो वानप्रस्थः ।
'तत्र भवः' (४. ३. ५३) इत्यण् ॥
'मानव ॥' क. ख. ङ. पाठः
मधूलक-पुं
जलजेऽत्र मधूलकः ।
जलभवे मधूके मधूलकः । क्वचिद् गिरिज इति पाठः ।
"गौरशाको मधूलोऽन्यो गिरिजः सोऽन्यपत्रकः"
इति माधवः ॥
पीलु-पुं,गुडफल-पुं,स्रंसिन्-पुं
पीलुर्गुडफलः स्रंसी
;p{0082}
पीलुत्रयं कोङ्कणदेशप्रसिद्धे पीलौ । 'पील प्रतिष्टम्भे' ।
'मृगय्वादयश्च' (उ. १. ३९) इति कुः । पीलुः । गुडपुष्पवद् गुडफलः । 'स्र-
न्सु ध्वन्सु अधःपतने' । द्विदन्त्यः । णिच् । आवश्यके णिनिः । स्रंसी ॥
अक्षोट-पुं,कन्दराल-पुं
तस्मिंस्तु गिरिसम्भवे ॥ २८ ॥
अक्षोटकन्दरालौ द्वौ ।
अक्षोटद्वयं[^1][^2] पर्वतजे पीलौ ॥
'आ' घ. च. ज. झ. पाठः
'ड' क. ख. ग. पाठः
अङ्कोट-पुं,निकोचक-पुं
अङ्कोठे तु निकोचकः ।
;p{0083}
अङ्कोठद्वयं[^1] मदनकण्टकसदृशैः कण्टकैर्युक्ते अङ्कोड[^2] इति
ख्याते ।
"पीतसारस्ताम्रफलो[^3] गन्धपुष्पोऽलिकोचकः"
इति तन्त्रान्तरम् ॥
'ढ' क. झ., 'ल' ज. पाठः
'आङ्क्रोड; ज., 'आक्षोड' च., 'आङ्कोढ' क. झ. पाठः
'स्त्वा' क. पाठः
पलाश-पुं,किंशुक-पुं,पर्ण-पुं,वातपोथ-पुं
पलाशे किंशुकः पर्णो वातपोथः
"पत्रे पलाशं ना रक्षःशटी हरितकिंशुकः"
इति तालव्ये रुद्रः । 'पृण प्रीणने' । अच् । पर्णः । 'पुथ हिंसायाम्' । वातस्य
पोथो वातपोथः ॥
वेतस-पुं,रथ-पुं,अभ्रपुष्प-पुं,विदुल-पुं,शीत-पुं,वानीर-पुं,वञ्जुल-पुं
अथ वेतसे ॥ २९ ॥
रथाभ्रपुष्पविदुलशीतवानीरवञ्चुलाः ।
;p{0084}
वेतससप्तकं वेतसवृक्षे[^2] । 'वेञस्तुद् च' (उ. ३. ११८)
इत्यसच् तुडागमश्च । वेतसः । 'रमु क्रीडायाम्' । 'हनिकुषिनीरमिकाशिभ्यः
क्थन् ' (उ. २. २) । रथः । र(थ ? थौ)स्यन्दनवानीरौ' इत्यजयः । अभ्रसमये
पुष्पमस्येत्यभ्रपुष्पः । विदेर्बाहुलकादुलच् गुणाभावश्च । विदुलः । शीतः पूर्वमुक्तः ।
"शीतं तुषारवानीरबहुवारद्रुमेषु च"
इत्यजयः ॥
'वयस' क. ख. झ., 'वायस' घ. ङ. छ. पाठः
परिव्याध-पुं,विदुल-पुं,नादेयी-स्त्री,अम्बुवेतस-पुं
द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे ॥ ३० ॥
परिव्याधचतुष्कं जलवेतसे । 'व्यध ताडने' । 'हलश्च'
(३. ३. १२१) इति घञ् । परिव्याधः । नद्यां जाता नादेयी । 'नद्या-
दिभ्यो ढक्' (१. २. ९७) । एयादेशः । 'टिड्ढाणञ्-' (४. १. १५) इत्या-
दिना ङीष् ॥
शोभाञ्जन-पुं,शिग्रु-पुं,तीक्ष्णगन्धक-पुं,आक्षीव-पुं,मोचक-पुं
सौभञ्जने शिग्रुतीक्ष्णगन्धकाक्षीबमोचकाः ।
;p{0085}
शोभाञ्जनपञ्चकं सोहण इति ख्याते । शोभां व्यनक्तीति
शोभाञ्जनः । 'बहुलमन्यत्रापि' (उ. २. २५) इति युच् । सौभाञ्जनो वृद्धद-
न्त्यादिरित्यन्यः । शाम्यतेजेत्र्वादित्वाद् रुप्रत्यये उपधाया इत्त्वे अन्त्यस्य च गत्वे
शिग्रुः । तीक्ष्णो गन्धोऽस्येति तीक्ष्णगन्धः । ततः 'शेषाद् विभाषा' (५. ४.
१५४) इति कप् । आक्षीब इति । आङ्पूर्वात् 'क्षीबृ मदे' इत्यतो णिच् ।
पचाद्यच् । ह्रस्वादिरप्ययमिति केचित् । काङ्क्षीब[^3] इति केचित् । मुचेरपि मोचः ।
ततः स्वार्थे कः ॥
'क्षी' घ. ङ. च. छ. ज. पाठः
मधुशिग्रु-पुं
रक्तोऽसौ मधुशिग्रुः स्याद्
शोभाञ्जनो रक्तपुष्पो मधुशिग्रुः ॥
अरिष्ट-पुं,फेनिल-पुं
अरिष्टः फेनिलः समौ ॥ ३१ ॥
;p{0086}
अरिष्टद्वयं हरिठ इति ख्याते । फेनयोगात् फेनिलः । 'फे-
नादिलच्च' (५. २. ९९) इतीलच् ॥
बिल्व-पुं,शाण्डिल्य-पुं,शैलूष-पुं,मालूर-पुं,श्रीफल-पुं
बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि ।
बिल्वपञ्चकं बिल्वे । 'बिल भेदने' । 'अशूप्रुषिलटिकणिखटि-
विशिभ्यः कन्' (उ. १. १५७) बाहुलकः । बिल्वः ।
"मुनिप्रभेदे मालूरे शाण्डिल्यः पादपान्तरे"
इति तालव्यादौ रभसः । 'नटे बिल्वे च शैलूष' इति तालव्यादिमूर्धन्यान्ते
रभसः । 'मल मल्ल धारणे' । णिच् । 'खर्जिपिञ्जादिभ्य ऊरोलचौ' (उ. ४.
९१) । मालूरः । श्रीप्रियं फलमस्येति श्रीफलः ॥
प्लक्ष-पुं,जटिन्-पुं,पर्कटिन्-पुं
प्लक्षो जटी पर्कटी स्याद्
;p{0087}
प्लक्षत्रयं पर्कट्याम् । प्रक्षरति प्लक्षः । 'अन्येष्वपि-' (३. २.
१०१) इति डः । रलयोरेकत्वस्मरणम् । 'गर्दभा(ण्ड ? ण्डे) जटीप्लक्षौ' इति रुद्र-
कोशात् जटिरीदन्तापि । 'पर्कट्यां प्लक्षजटिलौ' इति गङ्गदेवे लान्तः ॥
न्यग्रोध-पुं,बहुपाद्-पुं,वट-पुं
न्यग्रोधो बहुपाद् वटः ॥ ३२ ॥
न्यग्रोधत्रयं वटे । न्यग् रोहतीति न्यग्रोधः । पचादिः ।
न्यङ्क्वादित्वाद् धत्वम् । बहवः पादा अवरोहा अस्येति बहुपात् । 'सङ्ख्यासुपू-
र्वस्य' (५. ४. १४०) इत्यन्तलोपः । 'वट स्थैर्ये' । वटः । पचादिः ॥
गालव-पुं,शाबर-पुं,लोध्र-पुं,तिरीट-पुं,तिल्व-पुं,मार्जन-पुं
गालवः शाबरो रोध्रस्तिरीटस्तिल्वमार्जनौ ।
;p{0088}
गालवषट्कं श्वेतलोध्रे । गालवादृषेः प्रभवतीति गालवः ।
शेषेऽण् । सावरो दन्त्यादिः । तथा च-
"सावराख्यापराधे च लोध्रे पापे च पठ्यते"
इति दन्त्यादावजयः । रुधेर्भद्रादिरन् । रस्य लत्वम् । लोध्रः । तरतेः 'कॄतॄकृपिभ्यः
कीटन्' (उ. ४. १८६) । तिरीटः । 'तिल स्नेहने' । बाहुलकः क्वन् । तिल्वः ।
माजर्यतीति मार्जनः । नन्द्यादिः ॥
आम्र-पुं,चूत-पुं,रसाल-पुं
आम्रश्चूतो रसाल
आम्रादित्रिकमाम्रे । 'अम रोगे' । 'अमितम्योर्दीर्घश्च'
(उ. २. १८) इति रग्दीर्घत्वे आम्रः । रसम् आलातीति मूलविभुजादित्वात्
कः । रसालः ॥
सहकार-पुं
असौ सहकारोऽतिसौरभः ॥ ३३ ॥
;p{0089}
अतिशयितसौरभाम्रे[^1] सहकारः ॥
'भ आम्रे' च. झ. पाठः
कुम्भ-पुं,उलूखलक-क्ली,कौशिक-पुं,गुग्गुलु-पुं,पुर-पुं
कुम्भोलूखलकं क्लीबे कौशिको गुल्गुलुः पुरः ।
"कामुके वरनार्यां च कुम्भः क्लीबं तु गुल्गुलौ"
इति रभसः ।
"कुम्भोलूखलकं गुल्गुलुः प्रावृषायणी कपिकच्छुः"
इति द्विपर्यायवर्गे महेन्द्रः पठति । तदैकमेव नाम । 'कैशिकाकाशकेशा' इति
शभेदात् कैशिकस्तालव्यः ।
"तस्मात् पूज्याश्च मान्याश्च घृतपायसगुल्गुलैः"
इति मौद्गल्यायनः । अतोऽदन्तोऽपि गुल्गुलः । पुरः अदन्तः पूर्वमुक्तः ॥
शेलु-पुं,श्लेष्मातक-पुं,शीत-पुं,उद्दाल-पुं,बहुवारक-पुं
शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ॥ ३४ ॥
;p{0090}
शैलुपञ्चकं बहुवारे । 'शेलृ गतौ' । तालव्यादि । 'कृवा-
पाजिमिस्वदि-' (उ. १. १) इत्यादिना बाहुलक उण् । शैलुः[^1] । शीत उक्तः ।
उद्दालयतीत्युद्दालः । पचादिः । बहून् देशान् वृणोतीति बहुवारः । 'कर्मण्यम्'
(३. २. १) ॥
'श' ङ. छ. पाठः
राजादन-पुंक्ली,प्रियाल-पुं,सन्नकद्रु-पुं,धनुष्पट-पुं
राजादनं प्रियालः स्यात् सन्नकद्रुर्धनुष्पटः ।
राजादनचतुष्कं प्रियाले । पीयोः सौत्रात् 'पीयुक्वणिभ्यां
कालन् ह्रस्वः सम्प्रसारणं च' (उ. ३. ७६) । यथाक्रमम् । पियालः । धनुःपट
इत्येकं नाम । तथा च तन्त्रान्तरं-
"सन्नकद्रुश्चापपटो लवणस्तापसप्रियः"
इति ।
;p{0091}
"पटः प्रियालवृक्षे ना सुचेले पुन्नपुंसकम्"
इति रभसेन नामद्वयमुक्तम् । तदा धनुरुदन्तः सान्तश्च । तथा च विश्वप्रकाशः-
"*धनुः प्रियालद्रुमराशिभेदयोः शरासने नापि धनुर्धर" (?)
इति । "पियालश्च प्रियालकः” इति माधवः ॥
* "धनुस्संज्ञा प्रियालद्रौ राशिभेदे शरासने" इत्येवं तु विश्वप्रकाशे पठ्यते ।
गम्भारी-स्त्री,सर्वतोभद्रा-स्त्री,काश्मरी-स्त्री,मधुपर्णिका-स्त्री,श्रीपर्णी-स्त्री,भद्रपर्णी-स्त्री,काश्मर्य-पुं
गम्भारी सर्वतोभद्रा का(र्ष्म ? र्श्म)री मधुपर्णिका ॥ ३५ ॥
श्रीपर्णी भद्रपर्णी च कार्श्मर्यश्चापि
गम्भारीसप्तकं गम्भार्याम् । गम्भारीति । पिप्पल्यादित्वाद्
ङीष् । मधु पर्णेऽस्या अस्तीति मधुपर्णी । 'पाककर्णपर्ण-' (४. १. ६४)
इत्यादिना ङीष् । कश्मरी काश्मर्यश्च तालव्यशौ ॥
कर्कन्धू-पुंस्त्री,बदरी-स्त्री,कोली-स्त्री
कोल-क्ली,कुवल-क्ली,फेनिल-पुं,सौवीर-क्ली,बदर-क्ली,घोण्टा-स्त्री
अथ द्वयोः ।
कर्कन्धुर्बदरी कोलिर्घोण्टा कुवलफेनिले ॥ ३६ ॥
सौवीरं बदरं कोलम्
;p{0092}
कर्कन्धूत्रयं बदरीवृक्षे । 'अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः'
(उ. १. ९६) इत्यनेन कर्कपूर्वाद् धाञः कूप्रत्ययः (म?) नुडागमश्च[^5] निपातितः ।
'बद स्थैर्ये' । 'ऋच्छेररन्' (उ. ३. १३१) इति बाहुलकोऽरन्प्रत्ययः । ङीषि बदरी ।
'कुल संस्त्याने' । 'इन्' (उ. १. ११९) इतीन् । कोलिः । +कोलचतुष्कं बदरी-
फले । कोलेः फलं विकारः कोलम् । 'तस्य विकारः' (४. ३. १३४) इत्यण् ।
'गा' घ., 'मा' ङ. छ. पाठः
+ 'कोलषट्कम्' इति स्यात् ।
;p{0093}
'पुष्पमूलेषु बहुलम्' (वा. ४. ३. १६६) इति लुगभावः । संज्ञापूर्वकत्वान्न
वृद्धिः । अरिष्टे फेनिल उक्तः ।
"स्रोतोञ्जने च सौवीरं बदरे काञ्जिकेऽपि च"
इति दन्त्यादौ रभसः । "सौवीरं बदरं च (न)बिति" तन्त्रान्तरम् ।
"सौवीरं बदरं कोलं बदरीणां फलं मतम्"
इति केचित् । बदरं घोण्टापीति । घोण्टाफलेऽपि बदरम् । अपिशब्दाद् बदरी-
फले च । घोण्टा च सृगालकोलिः । तदुक्तं-
"बदरीसदृशाकारो वृक्षः सूक्ष्मफलो भवेत् ।
अटव्यामेव सा घोण्टा गोपघोण्टेति सोच्यते" ॥
स्वादुकण्टक-पुं,विकङ्कत-पुं,श्रुवावृक्ष-पुं,ग्रन्थिल-पुं,व्याघ्रपाद्-पुं
अथ स्यात् स्वादुकण्टकः ।
विकङ्कतः स्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि ॥ ३७ ॥
स्वादुकण्टकपञ्चकं वहेञ्चीति[^3] ख्याते । स्रुवोपयुक्तो वृक्षः
स्रुवावृक्षः । दन्त्यादिः । 'अन्येषामपि-' (६. ३. १३७) इति दीर्घः । ग्रन्थि-
योगाद् ग्रन्थिलः । पिच्छादित्वादिलच्[^4] । व्याघ्रपादिति । 'पादस्य लोपोऽहस्त्यादि-
भ्यः' (५. ४. १३८) इत्यन्त्यलोपः ॥
'ल' घ. ङ. पाठः
'दील' क. ख. च. ज. झ. पाठः
;p{0094}
ऐरावत-पुं,नागरङ्ग-पुं
नादेयी-स्त्री,भूमिजम्बुका-स्त्री
ऐरावतो नागरङ्गः
नादेयी भूमिजम्बुका ।
ऐरावतचतुष्कं नागरङ्गे । भूृजम्बूनामा च । अग्रतो
वक्ष्यति (?) ॥
तिन्दुक-पुं,स्फूर्जक-पुं,कालस्कन्ध-पुं,शितिसारक-पुं
तिन्दुकः स्फूर्जकः कालस्कन्धश्च शितिसारके ॥ ३८ ॥
तिन्दुकचतुष्कं केन्दुवृक्षे[^3] । स्फूर्जक इति । कृञादिभ्यः
संज्ञायां वुन्' (उ. ५. ३५) । शितिः कृष्णः सारोऽस्येति शितिसारः । ता-
लव्यादिः ॥
'दु' घ. ङ. छ. पाठः
;p{0095}
काकेन्दु-पुं,कुलक-पुं,काकतिन्दुक-पुं,काकपीलुक-पुं
काकेन्दुः कुलकः काकतिन्दुकः काकपीलुके ।
काकेन्दु (क? )चतुष्कं मर्कटकेन्दौ ॥
गोलीढ-पुं,झाटल-पुं,घण्टापाटलि-पुंस्त्री,मोक्ष-पुं,मुष्कक-पुं
गोलिहो झाटलो घण्टा पाटलिर्मोक्षमुष्कको ॥ ३९ ॥
गोलीढपञ्चकं झारलीति ख्यातायाम् । घण्टाकारा पाटलिः
घण्टापाटलिः । द्वयोः । 'मुष खण्डने' । §'सृवृहृशुषिमुषिभ्यः कित्' (उ. ३. ४१)
इति कः । मुष्कः । ततः स्वार्थे कः ॥
§ 'संवृभूशुषिमुषिभ्यः कक' इति मुद्रितोणादिपाठः ।
तिलक-पुं,क्षुरक-पुं,श्रीमत्-पुं
तिलकः क्षुरकः श्रीमान्
;p{0096}
तिलकत्रयं तिल इति ख्याते दीर्घपत्रे । अयं च वसन्ते
पुष्प्यति । व्रीहिभेदस्तु न वसन्ते । 'तिल स्नेहने' । 'इगुपधज्ञाप्राीकरः कः' (३. १.
१३५) तिलकः । श्रीमान् मत्वन्तः ॥
पिचुल-पुं,झावुक-पुं
समौ पिचुलझावुकौ ।
पिचुलद्वयं झावुल[^4] इति ख्याते ॥
'चु' क. ख., 'चुरी इ' झ., 'बु इ' घ. पाठः
श्रीपर्णिका-स्त्री,कुमुदिका-स्त्री,कुम्भी-स्त्री,कैटर्य-पुं,कट्फल-पुं
श्रीपर्णिका कुमुदिका कुम्भी कैडर्यकट्फलौ ॥ ४० ॥
श्रीपर्णिकापञ्चकं काफल इति ख्याते । कटु[^7] फलमस्येति
कट्फलः । पृषोदरादिः । कुम्भी स्त्री । कैडर्येतिच्छेदः ॥
'टुकं फ' घ. ङ. छ. पाठः
;p{0097}
क्रमुक-पुं,पट्टिकाख्य-पुं,पट्टी-स्त्री,लाक्षाप्रसादन-पुं
क्रमुकः पट्टिकाख्यः स्यात् पट्टी लाक्षाप्रसादनः ।
क्रमुक(पञ्चकं ? चतुष्कं) पाटि आख्यलोध्रे । क्रामतेः
'लषपत-' (३. २. १५४) इत्यादिना उकञ् । क्रमुकः । पट्टी इत्याख्या अस्येति
पट्टिकाख्यः । पट्टी नान्तः । ङ्यन्तोऽयमिति केचित् । अस्मिन् प्रक्षिप्ते लाक्षा
प्रसन्ना भवतीति लाक्षाप्रसादनः । दन्त्यवान् ॥
नूद-पुं,यूप-पुं,क्रमुक-पुं,ब्रह्मण्य-पुं,ब्रह्मदारु-क्ली,तूल-क्ली
नूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च ॥ ४१ ॥
तूलं च
नूदषट्कमश्वत्थाकारे ब्रह्मदारुवृक्षे । नूदस्तकारादिरिति
केचित् । अश्वत्थो हि[^1] ब्राह्मणक्षत्रियवैश्यशूद्रभिदाभिन्नो भवति । तत्र ब्राह्मणरूपी
ब्रह्मप्रायत्वाद् ब्रह्मदारु इत्युच्यते । अनेनैवारणिः क्रियते । यूपोपयुक्तत्वाद्
यूपः । क्रमुक उक्तः । 'तूल निष्कर्षे' । इगुपधलक्षणः कः । तूलः ॥
'पि' क. ख. पाठः
नीप-पुं,प्रियक-पुं,कदम्ब-पुं,हलिप्रिय-पुं
नीपप्रियककदम्बास्तु हलिप्रिये ।
;p{0098}
नीपचतुष्कं हुम्फल इति ख्याते । नयतेः पप्रत्ययेन
नीपः । कदेः सौत्रात् +'कदेर्णिद् वा' (उ. ४. ८४) इत्यम्बच्[^3] । कदम्बः[^4] । णित्प-
क्षे कादम्बः[^5] । गोमन्ते गिरौ मेघोज्झितं जलं कदम्बकोटरस्थं मद्यमजायत । तद्
बलभद्रेण पीतम् । अतोऽयं हलिप्रियः ॥
'न्य' क. ख. च. ज. झ. पाठः
'न्य' क. ख. च. ज. झ. पाठः
'न्य' क. ख. च. ज. झ. पाठः
वीरवृक्ष-पुं,अरुष्कर-पुं,अग्निमुखी-स्त्री,भल्लातकी-त्रि
वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकस्त्रिषु ॥ ४२ ॥
वीरवृक्षचतुष्कं भल्लातके । अरुर्व्रणं करोतीत्यरुष्करः । वि-
भाकरवत् टः । 'नित्यं समासेऽनुत्तरपदस्थस्य' (८. ३. ४५) इति षत्वम् ।
दाहकत्वादग्निमुखी । 'भल्लातः शोभकृत् तथा' इत्यमरमाला । ततः स्वार्थे कः ॥
गर्दभाण्ड-पुं,कन्दराल-पुं,कपीतन-पुं,सुपार्श्वक-पुं,प्लक्ष-पुं
गर्दभाण्डे कन्दरालकपीतनसुपार्श्वकाः ।
;p{0099}
तिन्तिडी-स्त्री,चिञ्चा-स्त्री,अम्लिका-स्त्री
प्लक्षश्च
गर्दभाण्डपञ्चकं गान्धउण्ड इति ख्याते । गन्धपिप्पल इति
केचित् । अयं च काण्डपत्त्रफलादिभिरश्वत्थेन समः । कपीतनप्लक्षावुक्तौ ॥
पीतसारक-पुं,सर्जक-पुं,असन-पुं,बन्धूकपुष्प-पुं,प्रियक-पुं,जीवक-पुं
तिन्त्रिडी चिञ्चान्व्लिका
तिन्तिडीत्रयं तिन्तिलीति ख्यातायाम् । 'तिम ष्टिम आ-
र्द्रभावे' । 'पर्परीकादयश्च' (उ. ४. २०) इत्यनेन उणादौ ईकन्प्रत्ययेन ति-
न्तिडी निपातिता । पृषोदरादित्वात् ककारलोपः । तथा च-
"चिञ्चान्व्लिका तिन्तिडीकं लकुचो लिकुचो डहुः"
इत्यमरमालाप्रयोगदर्शनादव्युत्पन्ना तिन्तिडीति केचित् । अन्व्लरसयोगादन्व्लि-
का । 'अत इनिठनौ ' (५. २. ११५) ।
"अन्व्लं धात्रीफलान्व्लीका मातुलुङ्गोऽन्व्लवेतसम्"
इति वाहटेन दीर्घमध्योऽप्युक्तः ॥
;p{0100}
साल-पुं,सर्ज-पुं,कार्श्य-पुं,अश्वकर्णक-पुं,सस्यसंवर-पुं
अथो पीतसालके ॥ ४३ ॥
सर्जकासनबन्धूकपुष्पप्रियकजीवकाः ।
पीतसालषट्कमसनतरौ । 'अर्ज सर्ज अर्जने' । दन्त्यादिः ।
अच् । सर्जः ।
"प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता" (स. ६. श्लो. ४७)
इति माघे दन्त्ययमकम् । ह्रस्वादिश्च[^4] । असनः ।
"विकसितकन्दलदशनैर्यो वमति दरीमुखैश्च कं दलदशनैः"
इति वृन्दावनयमके तालव्योऽपि ।
"पीठेभस्कन्धयोः क्लीबमासनं ना तु जीवके"
इति दीर्घादौ रभसः । बन्धूकपुष्पमिव पुष्पमस्येति बन्धूकपुष्पः । (जीवयतीति)
जीवकः । (ण्वुल्) ॥
'श्च । वि' क. ख. च. ज. झ. पाठः
नदीसर्ज-पुं,वीरतरु-पुं,इन्द्रद्रु-पुं,ककुभ-पुं,अर्जुन-पुं
साले तु सर्जकार्श्याश्वकर्णकाः सस्यसंवरः ॥ ४४ ॥
;p{0101}
सालपञ्चकं साले । 'सल गतौ' । घञ् । सालः । दन्त्यसः ।
"सालकाननयोगेऽपि सालकाननवर्जिता"
इति भिक्षुप्रयोगः ।
"शालः सर्जतरौ मत्स्ये शाला स्कन्धलताकुटी"
इति धरणिः । अतस्तालव्यादिरपि । सर्जः असन उक्तः । कार्ष्यो मूर्धन्यषः ।
'प्रनिरन्तः-' (८. ४. ५) इत्यादौ नियमसूत्रे कार्ष्यग्रहणात् । सस्यं फलं
संवृणोतीति सस्यसंवरः । वृक्षादीनां फलं सस्यमित्यत्र सकार उक्तः ॥
राजादन-पुंक्ली,फलाध्यक्ष-पुं,क्षीरिका-स्त्री
नदीसर्जो वीरतरुरिन्द्रद्रुः ककुभोर्जुनः ।
नदीसर्जपञ्चकमर्जुने । ककुभो वीणाप्रसेवक उक्तः ॥
इङ्गुदी-स्त्री,तापसतरु-पुं
राजादनः फलाध्यक्षः क्षीरिकायाम्
;p{0102}
राजादनत्रिकं क्षीरीवृक्षे । क्षीरयोगात् क्षीरिका । 'अत
इनिठनौ' (५. २. ११५) ॥
भूर्ज-पुं,चर्मिन्-पुं,मृदुत्वच्-पुं
अथ द्वयोः ॥ ४५ ॥
इङ्गुदी तापसतरुः
इङ्गुदीद्वयं पुताजिआ[^1][^2] इति ख्याते । हिङ्गुल्यामिति
केचित् । पुंसि इङ्गुदः । तपस्विजनोपयुज्यमानफलतया तापसतरुः ॥
'सु' झ., 'बु' च. पाठः
'ताअट इ' ज. पाठः
पिच्छिला-स्त्री,पूरणी-स्त्री,मोचा-स्त्री,स्थिरायुस्-पुं,शाल्मलि-पुं
भूर्जे चर्मिमृदुत्वचौ ।
भूर्जत्रिकं भूर्जद्रुमे । चर्मीति । 'व्राीह्यादिभ्यश्च' (५. २.
११६) इतीनिः । मृदवस्त्वचोऽस्येति मृदुत्वक् ॥
पिच्छा-स्त्री,शाल्मलीवेष्ट-पुं
पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः ॥ ४६ ॥
;p{0103}
पिच्छिलापञ्चकं शाल्मलौ । फेनिलवत् पिच्छिलः । टाप् ।
पिच्छिला । मोचं करोतीति मोचा । 'तत् करोति-' (वा. ३. १. २६) इति
मुचेर्णिच् । पचाद्यच् । चिरजीवित्वात् चिरायुः । तथा च-
"षष्टिं वर्षसहस्राणि वने जीवति शाल्मलिः"
इति ।
"कदलं शाल्मलिन्यां च व्रणिकायां च दृश्यते"
इत्युत्पलिन्यामिन्नन्तोऽपि ॥
रोचन-पुं,कूटशाल्मलि-पुं
पिच्छा तु शल्मलीवेष्टे
पिच्छाद्वयं सङ्घलिआङ् इति ख्याते । पिच्छा स्त्री ।
शाल्मलीवेष्टः शाल्मलीनिर्यासः । तथा च-
"कषायो निर्यासो निर्यूषो वेष्टकं तथा"
इति ॥
चिरबिल्व-पुं,नक्तमाल-पुं,करज-पुं,करञ्जक-पुं
रोचनः कूटशल्मलिः ।
रोचनद्वयं[^2] कासिम्बहु[^3] इति ख्याते । रोचनो ल्युडन्तः ॥
'ना' ङ. छ. पाठः
'म्बलहु' झ., 'म्बल इ' च. छ. ज. पाठः
प्रकीर्य-पुं,पूतिकरज-पुं,पूतिक-पुं,कलिमारक-पुं
चिरिबिल्वो नक्तमालः करञ्जश्च करञ्जके ॥ ४७ ॥
;p{0104}
चिरिबिल्वचतुष्कं[^1] करञ्जतरौ । नक्तं रात्रिमल(ते ? ति) भूषय-
तीति नक्तमालः । कं वारि रञ्जयतीति करञ्जः । 'कर्मण्यण्' (३. २. १) । कर-
ज इति पृषोदरादित्वादनुनासिकलोपविकल्पः ॥
'र' क. ख. झ. पाठः
षड्ग्रन्था-स्त्री,मर्कटी-स्त्री,अङ्गारवल्लरी-स्त्री
प्रकीर्णः पूतिकरजः पूतिकः कलिमारकः ।
प्रकीर्यचतुष्कं लाट्टाकरञ्जे[^2] । पूतीकः अनीकादित्वाद्
दीर्घमध्यः । कलिं करोतीति कलिकारः । ततः स्वार्थे कः । कलिकारकः ॥
'ललाटाक' ज. पाठः
रोहिन्-पुं,रोहितक-पुं,प्लीहशत्रु-पुं,दाडिमपुष्पक-पुं
करञ्जभेदाः षड्ग्रन्थो मर्कट्यङ्गारवल्लरी ॥ ४८ ॥
;p{0105}
षड्ग्रन्थादयस्त्रयः प्रत्येकं करञ्जभेदाः पृथक् पृथक् षट्प (र्वी ? र्वा)
षड्ग्रन्थ इत्यर्थः । (मर्कटी?) वल्लरी(त्वा ? व)द् मर्करी । अङ्गारवर्णा वल्लरी
अस्या इत्यङ्गारवल्लरी । द्वयं ङ्यन्तम् ॥
गायत्री-स्त्री,बालतनय-पुं,खदिर-पुं,दन्तधावन-पुं
रोही रोहितकः प्लीहशत्रु*र्डाडिमपुष्पकः ।
रोहिचतुष्कं मगधदेशप्रसिद्धे रोहडतरौ । रोही नान्तः ।
दाडिमवत् पुष्पमस्येति इवार्थे कः । दाडिमपुष्पकः ॥
* डकारादिरिह पठ्यते । दकारादिस्तु दाडिमशब्द उपरिष्टाद् व्युत्पाद्यते ।
पृषोदरादित्वाद्वा डादिरयं भवतु ।
अरिमेद-पुं,विट्खदिर-पुं
गायत्री बालपत्त्रश्च खदिरो दन्तधावनः ॥ ४९ ॥
गायत्रीचतुष्कं खदिरे । 'गायत्री खदिरे स्त्री स्यादि'ति
रभसः ।
;p{0106}
"पारिजातजयानिम्बवह्निगायत्रिणां पृथक्"
इति तु वैद्यकम् । क्षुद्रपत्त्रत्वाद् बालपत्त्रः । बालतनय इति तु लिपिदोषात् ।
पूर्वपूर्वतन्त्रेषु बाल(प ? पु)त्रेति पाठदर्शनादुन्नीतमिति भिक्षुदेवः । बालः सूक्ष्मः
तनयः पुष्पात्मकोऽस्येत्यर्थे । शिशिरवत् खदिरः ॥
कदर-पुं,सोमवल्क-पुं
अरिमेदो विट्खदिरे
अरिमेदद्वयं स्वल्पखदिरविशेषे । विष्ठावद् दुर्गन्धित्वाद्
विखदिरः ॥
व्याघ्रपुच्छ-पुं,गन्धर्वहस्तक-पुं,एरण्ड-पुं,उरुबूक-पुं,रुचक-पुं,चित्रक-पुं,चञ्चु-पुं,पञ्चाङ्गुल-पुं,मण्ड-पुं,वर्धमान-पुं,व्यडम्बक-पुं
कदरः खदिरे सिते ।
सोमवल्कोऽपि
सिते सितसारे खदिरे कदरद्वयम् । कं जलं दृणातीति
कदरः । पचादिः । शुक्लत्वात् सोमवद्[^1] वल्कमस्येति सोमवल्कः ॥
'इव वल्क' च. ज., 'वल्क' क. ख. ङ. छ. पाठः
शमीर-पुं
अथ व्याघ्रपुच्छगन्धर्वहस्तकौ ॥ ५० ॥
;p{0107}
एरण्ड ऊरुपूकश्च रुचकश्चित्रकश्च सः ।
चञ्चुः पञ्चाङ्गुलामण्डवर्धमानव्यडम्बराः ॥ ५१ ॥
व्याघ्रपुच्छैकादशकमेरण्डे । उरु पूगमस्य । आद्यद्वयं ह्रस्वम् ।
तथा च वैद्यके-
"क्वाथः स्यादुरुपूगतैलसहितः सामे सशूलेऽनिले"
इति । बुक इत्यप्यस्य नाम । तथा च वैद्यकरत्नमाला-
"आमण्डो वर्धमानः स्यादेरण्डो रुबुको बुकः"
इत्यादि । चित्र उक्तः । ततः कन् । चित्रकः ।
"चञ्चुरेरण्डके पुंसि पक्षित्रोट्यां स्त्रियां मता"
इति कोशान्तरम् । पत्त्रात्मके हस्ते पञ्च अङ्गुलयोऽस्येति पञ्चाङ्गुलः । 'मडि
भूषायाम्' । मण्डः । पचादिः ।
;p{0108}
"आमलक्यामनो मण्ड एरण्डे सारपुच्छयोः"
इति रभसः । अमण्डो वा अकारप्रश्लेषात् । दीर्घोऽप्यामण्डः । तथा च -
"गन्धर्वहस्तके दण्ड आमण्डो व्याघ्रपुच्छकः"
इति तारपालः । वर्धमान इति ताच्छील्ये चानश् ॥
शमी-स्त्री,सक्तुफला-स्त्री,शिवा-स्त्री
अल्पा शमी शमीरः स्यात्
क्षुद्रशम्यां शमीरः । 'कुटीशमीशुण्डाभ्यो रः' (५. ३.
८८) । स्वार्थिकेऽपि यत् पुल्लिँङ्गता तत्र 'लोकाश्रयत्वाद् लिङ्गस्य' इति युक्तिः ॥
पिण्डीतक-पुं,मरुबक-पुं,श्वसन-पुं,करहाटक-पुं,शल्य-पुं,मदन-पुं
शमी सक्तुफला शिवा ।
शमीत्रिकं शम्याम् । 'शमु उपशमे । पचादिगौरादी ।
"न शमी न च पुन्नागा अस्मिन् संसारकानने"
इति श्लेषात् तालव्यादि । सक्तुफला दन्त्यादिः । शिवा उक्ता ॥
शक्रपादप-पुं,पारिभद्रक-पुं,भद्रदारु-पुंक्ली,द्रुकिलिम-क्ली,पीतदारु-क्ली,दारु-क्ली,पूतिकाष्ठ-क्ली,देवदारु-पुंक्ली
पिण्डीतको मरुवकः श्वसनः करहाटकः ॥ ५२ ॥
शल्यश्च मदने
;p{0109}
पिण्डीतकषट्कं मणहल[^1] इति ख्याते । श्वसनकरहाटा-
वुक्तौ । 'शल श्वल्ल आशुगमने' । *'सानसिधर्णसि-' (उ. ४. १०९) इत्यादिना
यः । (शल्यः) । 'शल्याख्या मदनतरा'विति तालव्ये अजयः ॥
'हड इ' झ., 'हे इ' ज., 'इह इ' ङ. च. छ. पाठः
पाटलि-पुंस्त्री,पाटला-स्त्री,अमोघा-स्त्री,काचस्थाली-स्त्री,फलेरुहा-स्त्री,कृष्णवृन्ता-स्त्री,कुबेराक्षी-स्त्री
शक्रपादपः पारिभद्रकः ।
भद्रदारु द्रुकिलिमः पीतदारु च दारु च ॥ ५३ ॥
पूतिकाष्ठं च सप्त स्युर्देवदारुणि
* 'सानसिवर्णसि' इति मुद्रितोणादिपाठः ।
;p{0110}
शक्रपादपसप्तकं देवदारुणि । भद्रदारु क्लीबे । 'सुराह्वं भद्र-
दारु चे'ति रत्नमाला । देवनाम दारु देवदारु । शाकपार्थिवादि । रूपभे-
दात् क्लीबम् । 'अमुं पुरः पश्यसि देवदारुम्' (स. २. श्लो. ३६) इति
रघुकारः । 'पु्न्नपुंसकयोर्देवदारु' इति त्रिकाण्डशेषः ॥
श्यामा-स्त्री,महिलाह्वय-स्त्री,लता-स्त्री,गोवन्दनी-स्त्री,गुन्द्रा-स्त्री,प्रियङ्गु-स्त्री,फलिनी-स्त्री,फली-स्त्री,विष्वक्सेना-स्त्री,गन्धफली-स्त्री,कारम्भा-स्त्री,प्रियक-पुं
अथ द्वयोः ।
पाटलिः पाटलामोघा काला स्थाली फलेरुहा ॥ ५४ ॥
कृष्णवृन्ता कुबेराक्षी
पाटलिसप्तकं पाटलायाम् । 'अट पट गतौ' । णिच् । ऋत- न्यञ्ज्यादिसूत्रेण बहुलवचनादलिच् । पाटलिः । वृषादिकलचि पाटला । काच-
स्थालीतिच्छेदः । 'मोघा स्त्री पाटलावृक्ष' इति रुद्रः । फले रोहतीति फलेरुहा ।
इगुपधलक्षणः कः । 'तत्पुरुषे कृति बहुलम्' (६. ३. १४) इत्यलुक् ॥
मण्डूकपर्ण-पुं,पत्रोर्ण-पुं,नट-पुं,कट्वङ्ग-पुं,टुण्टुक-पुं,स्योनाक-पुं,शुकनास-पुं,ऋक्ष-पुं,दीर्घवृन्त-पुं,कुटन्नट-पुं,शोणक-पुं,अरलु-पुं
श्यामा तु महिलाह्वया ।
लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली ॥ ५५ ॥
;p{0111}
विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सः ।
श्यामाद्वादशकं प्रियङ्गौ । श्याम उक्तः, ततष्टाप् । महिलाह्व-
येति । स्त्रिया यानि नामानि तान्यस्या अपीत्यर्थः । फलिन उक्तः, ततो गौरादि- ङीष् । फलीति । अर्शआद्यचि ङीष् । गन्धप्रधानं फलमस्या इति गन्धफली । 'पाक-
कर्ण-' (४. १. ६४) इत्यादिना ङीष् ॥
तिष्यफला-स्त्री,आमलकी-त्रि,अमृता-स्त्री,वयःस्था-स्त्री
मण्डूकपर्णपत्त्रोर्णनटकट्वङ्गडुण्डुकाः ॥ ५६ ॥
स्योनाकशुकनासक्षदीर्घवृन्तकुटन्नटाः ।
शोनकचारलौ
;p{0112}
मण्डूकपर्णद्वादशकं शोणके । मण्डूकाकृतिपर्णत्वाद् मण्डूक-
पर्णः । नटतीति नटः । (अति ? )कटु तीक्ष्णम् अङ्गम् अस्येति कट्वङ्गः । 'श्यैङ् गतौ' । 'पिनाकादयश्च' (उ. ४. १५) इत्याकन् नुमागमः धात्वन्तस्य चोत्वम् ।
श्योनाकः ।
"भालूके शोणके ऋक्षो नक्षत्रे पुन्नपुंसकम्"
इत्यजयः । कुटन्नट इतिच्छेदः । 'शोण वर्णगत्योः' । 'बहुलमन्यत्रापि' (उ. २.
२५) इति कन् । शोणकः । 'ऋ गतौ' । ¶ 'अर्तिशॄभ्यामटुच्' । अरटुः । एवं ह्रस्वादिः टोपधश्च । क्वचिदरलु इति पाठः ॥
¶ इदं मुद्रितोणादौ न दृश्यते ।
विभीतक-त्रि,अक्ष-पुं,तुष-पुं,कर्षफल-पुं,भूतावास-पुं,कलिद्रुम-पुं
तिष्यफला त्वामलकी त्रिषु ॥ ५७ ॥
अमृता च वयःस्था च
;p{0113}
तिष्यफलाचतुष्कमामलक्याम् । तिष्ययुक्ते[^2] काले फलं करो-
तीति तिष्यफला । 'तत् करोति-' (वा. ३. १. २६) इति णिच् । पचाद्यच् ।
टाप् । आमलकीति[^3] । 'मल मल्ल धारणे' इत्यत आङ्पूर्वात् 'क्वुन् शिल्पिसं-
ज्ञयोरपूर्वस्यापि' (उ. २. ३५) इति क्वुन्[^4] । गौरादिः । एवं धातुप्रदीप उक्तम् ।
पुंस्यामलकः । क्लीबे त्वामलकम् । वयो यौवनं तिष्ठति स्थिरीभवत्यनयेति वयः-
स्था । 'घञर्थे कविधानम्' (वा. ३. ३. ५८) इति कः ॥
'क्तका' क. पाठः
'की म' घ. ङ. छ. पाठः
'न् । ए' घ. ङ. छ. पाठः
अभया-स्त्री,अव्यथा-स्त्री,पथ्या-स्त्री,कायस्था-स्त्री,पूतना-स्त्री,अमृता-स्त्री,हरीतकी-स्त्री,हैमवती-स्त्री,चेतकी-स्त्री,श्रेयसी-स्त्री,शिवा-स्त्री
त्रिलिङ्गस्तु विभीतकः ।
नाक्षस्तुषः कर्षफलो भूतवासः कलिद्रुमः ॥ ५ ॥
;p{0114}
विभीतकचतुष्कं बहेडीति[^1] ख्यातायाम् । 'अशेर्देवने' (उ.
३. ६५) इति सः । अक्षः । 'तुष तुष्टौ' । इगुपधलक्षणः कः । तुषः । नल-
नृपतिमपहाय कलिर्विभीतकमाश्रितः इति कलिद्रुमः ॥
'वहडी' ङ., 'बेहडी' छ. पाठः
पीतद्रु-पुं,सरल-पुं,पूतिकाष्ठ-क्ली
अभया त्वव्यथा पथ्या कायस्था पूतनामृता ।
हरीतकी हैमवती चेतकी श्रेयसी शिवा ॥ ५९ ॥
अभयैकादशकं हरीतक्याम् । उपयुज्यमानायामस्यां नास्ति
रोगभयमित्यभया । एवमव्यथापि । हरिणा इतो गतः हरीतः । ततः कन्ङीषौ ।
हरीतकी । चेतकीति । चेतयतेर्वुन्ङीषौ ॥
द्रुमोत्पल-पुं,कर्णिकार-पुं,परिव्याध-पुं
पीतद्रुः सरलः पूतिकाष्ठं च
;p{0115}
पीतद्रुत्रयं सरले । पीतद्रुरिति कर्मधारयः । सर्तेः +'मङ्गलाद-
यश्च' (उ. ५. ७१) इत्यलच् । सरलः । 'सरलः सरले साहसरागमि'ति भाषा- समावेशे भवभूतिः(?) ॥
+ 'मङ्गेरलच्' इति मुद्रितोणादिपाठः ।
लकुच-पुं,लिकुच-पुं,डहु-पुं
अथ द्रुमोत्पले ।
कर्णिकारः परिव्याधः
द्रुमोत्पलत्रयं कलिआर इति ख्याते । परिव्याधो घञन्तः ॥
पनस-पुं,कण्टकिफल-पुं
लकुचो लिकुचो डहुः ॥ ६० ॥
लकुचत्रयं उहुआ इति ख्याते । 'लघुचोऽपी'ति
रभसः ॥
निचुल-पुं,हिज्जल-पुं,अम्बुज-पुं
पनसः कण्टकिफलः
पनसद्वयं कण्टभाल[^2] इति ख्याते । 'पण व्यवहारे', 'पन
च' । § 'अत्यमिचमिरभिनभिलभिपतिपदिभ्योऽसच्' (उ. ३. १७) पनसः ।
दन्त्यवान् । कण्टकयुक्तं फलमस्येति कण्टकिफलः । तथाच 'लक्ष्मीवान् कण्ट-
किफलः' इति लटकोशे[^3] पुरुषोत्तमः ॥
'भा इ' घ. ङ. छ. पाठः
'टलको' च., 'कोशे' छ. पाठः
§ 'अत्यविचमितमिरभिलभिनभितपिपतिपनिपणिमहिभ्योऽसच्' इति मुद्रितोणादिपाठः ।
;p{0116}
काकोदुम्बरिका-स्त्री,फल्गु-स्त्री,मलयू-स्त्री,जघनेफला-स्त्री
निचुलो हिज्जलोऽम्बुजः ।
निचुलत्रयं हिज्जले । जलम् एतीति इज्जलः । एतेः क्विप् ।
तुक् । राजदन्तादित्वाद् जलशब्दस्य परनिपातः । 'निचुलेज्जलहिज्जला' इति
रभसः ॥
अरिष्ट-पुं,सर्वतोभद्र-पुं,हिङ्गुनिर्यास-पुं,मालक-पुं,पिचुमन्द-पुं,निम्ब-पुं
काकोदुम्बरिका फल्गुर्मलयूर्जघनेफला ॥ ६१ ॥
काकोदुम्बरिकाचतुष्कं कोट्टाडम्बर इति ख्याते ।
"काकोदुम्बरिकायां स्त्री फल्गुस्त्रिषु निरर्थके ।"
'फल निष्पत्तौ' । 'फलिपाटिनमिमनिजनां गुक्पटिनाकिधताश्च' (उ. १. १८)
इत्यनेन फल्गुर्निपातितः । मलं पुनातीति मलपूः । क्विबन्तः । जघनेफलेति ।
'अमूर्धमस्तकात् स्वाङ्गादकामे' (६. ३. १२) इत्यलुक् ॥
पिच्छिल-त्रि,अगुरु-क्ली,शिंशपा-स्त्री
अरिष्टः सर्वतोभद्रहिङ्गुनिर्यासमालकाः ।
पिचुमन्दश्च निम्बे
;p{0117}
अरिष्टषट्कं निम्बे । हिङ्ग्वाकारो निर्यासोऽस्येति हिङ्गुनि-
र्यासः । 'मल मल्ल धारणे' । ण्वुल् । मालकः । पिचुं कुष्ठं मृद्नातीति
पिचुमर्दः । नयतेः 'उल्बादयश्च' (उ. ४. ९६) इत्यनेन बन् मुम् ह्रस्वश्च ।
निम्बः ॥
कपिला-स्त्री,भस्मगर्भा-स्त्री
अथ पिच्छिलागुरुशिंशपा ॥ ६२ ॥
शिरीष-पुं,कपीतन-पुं,भण्डिल-पुं
कपिला भस्मगर्भा सा[^4] ।
पिच्छिलापञ्चकं शिंशपायाम् । पिच्छिला उक्ता । अगुरु
क्लीबम् । शिंशपा द्वितालच्या । कपिल उक्तः । ततष्टाप् । भस्मगर्भा दन्त्यसा ॥
'सा तदाह- रक्त' ख. पाठः
;p{0118}
चाम्पेय-पुं,चम्पक-पुं,हेमपुष्पक-पुं
शिरीषस्तु कपीतनः ।
तण्डिरोऽपि
शिरीषत्रयं शिरीषे । 'शॄपॄभ्यां $ कित्' (उ. ४. २७) इति
ईषन् । शिरीषः । तालव्यादिः मूर्धन्यान्तश्च । 'भडि कल्याणे' । 'सलिकल्यनि[^4]-'
(उ. १. ५७) इत्यादिना इलच् । भण्डिलः ॥
'लि' ख. घ. ङ. छ. ज. झ. पाठः
$ 'किच्च' इति मुद्रितोणादिपाठः ।
गन्धफली-स्त्री
अथ चाम्पेयश्चम्पको हेमपुष्पकः ॥ ६३ ॥
चाम्पेयत्रयं चम्पके । हेमवर्णं पुष्पमस्येति हेमपुष्पकः ॥
केसर-पुं,बकुल-पुं
एतस्य कलिका गन्थफली स्याद्
;p{0119}
वञ्जुल-पुं,अशोक-पुं
अथ केसरे ।
वकुलः
केसरद्वयं वकुले । किञ्जल्के केसर उक्तः ॥
करक-पुं,दाडिम-पुं
वञ्चुलोऽशोके
वञ्चुलद्वयमशोके । अशोकतले तपस्यन्ती गौरी पूर्णमनोर-
थत्वादशोका जातेत्यतस्तरुरप्यशोकः ॥
चाम्पेय-पुं,केसर-पुं,नागकेसर-पुं,काञ्चनाह्वय-पुं
समौ करकदाडिमौ ॥ ६४ ॥
करकद्वयं दाडिमे । 'दल विदारणे' । भावे घञ् । दालः ।
;p{0120}
अनेन निर्वृत्त इति दाडिमः । 'भावप्रत्ययान्तादिमब् वक्तव्यः' (वा. ४. ४.
२०) इति इमप् । डलयोरेकत्वस्मरणम् ।
"कान्ताङ्घ्रिदोहदोऽशोको दाडिमे फलषाडबः ।
दाडिम्बसारपिण्डीरस्वाद्वम्लशुकवल्लभाः ॥"
इति रभसः ॥
जया-स्त्री,जयन्ती-स्त्री,तर्कारी-स्त्री,नादेयी-स्त्री,वैजयन्तिका-स्त्री
चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः ।
चाम्पेयचतुष्कं नागकेसरे । नागो हस्ती तन्नामा केसरो
नागकेसरः । काञ्चनाह्वयः सुवर्णपर्यायनामकः ॥
श्रीपर्ण-क्ली,अग्निमन्थ-पुं,कणिका-स्त्री,गणिकारिका-स्त्री,जय-पुं
जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥ ६५ ॥
कुटज-पुं,शक्र-पुं,वत्सक-पुं,गिरिमल्लिका-स्त्री
श्रीपर्णमग्निमन्थः स्यात् कणिका गणिकारिका ।
जयः
;p{0121}
जयापञ्चकं जयन्त्याम् । जयेति पचादिः[^1] । जयन्त उक्तः ।
ङीषि[^2] जयन्ती । श्रीपर्णपञ्चकमग्निमन्थे । अग्नये मथ्यत इति अग्निमन्थः ।
कर्मणि घञ् । यतोऽस्मिन् घृष्यमाणे शीघ्रमग्निरुत्पद्यते ॥
'दिः । ङी' घ. ङ. छ. पाठः
'पि' घ. ङ. छ. पाठः
कलिङ्ग-क्ली,इन्द्रयव-क्ली,भद्रयव-क्ली
अथ कुटजः शक्रो वत्सको गिरिमल्लिका ॥ ६६ ॥
कुटजचतुष्कं कुटिज[^6] इति ख्याते ॥
'च' च. ज. पाठः
कृष्णपाकफल-पुं,आविग्न-पुं,सुषेण-पुं,करमर्दक-पुं
एतस्यैव कलिङ्गेन्द्रयवभद्रयवं फले ।
;p{0122}
"पूतीकरजधूम्याटदेशभेदे पुमान् भवेत् ।
कुटजस्य फले क्लीबं कलिङ्ग स्त्री तु[^1] योषिति ॥"
इति रभसः । अपरेणापि रूपभेदेन क्लीबमुक्तम् । 'कलिङ्गेन्द्रयवः पुमान्' इति
तु स्त्रीकाण्डेऽमरमाला ॥
'ति' क. ख. झ. पाठः
कालस्कन्ध-पुं,तमाल-पुं,तापिच्छ-पुं
कृष्णपाकफलाविग्नसुषेणाः करमर्दके ॥ ६७ ॥
कृष्णपाकफलचतुष्कं करन्द[^3] इति ख्याते । कृष्णपाकं
फलमस्येति ।
"कृष्णपाकफलः कृष्णफलपाकोऽवनालकः ।
कृष्णपाकः पाककृष्णः फलकृष्णो वरालकः ।
पाककृष्णफलः पाकफलकृष्णः कराम्बुकः ।
फलपाकः पाकफलः पोलः कृष्णफलोऽवशः ॥"
इति शब्दार्णवः । अविग्नो ह्रस्वादिः । सुष्ठु सिनोतीति सुषेणः । 'एति संज्ञाया-
मगात्' (८. ३. ९९) इत्येकारपरस्य[^4] सकारस्य षत्वम् ॥
'रमन्द' घ. ङ. च. छ. झ. पाठः
'ति प' क. ख. झ. पाठः
सिन्दुक-पुं,सिन्दुवार-पुं,इन्द्रसुरस-पुं,निर्गुण्डी-स्त्री,इन्द्राणिका-स्त्री
कालस्कन्धस्तमालः स्यात् तापिञ्छोऽपि
कालस्कन्धत्रयं तमाले । 'तमु काङ्क्षायाम्' । त*मिबिडि-
मृणि- (उ. १. १२३) इत्यादिना कालन् । तमालः ॥
* 'मिविशिबि' इति मुद्रितोणादिपाठः ।
;p{0123}
वेणी-स्त्री,खरा-स्त्री,गरी-स्त्री,देवताड-पुं,जीमूत-पुं
अथ सिन्दुकः ।
सिन्दुवारेन्द्रसुरसौ निर्गुण्डीन्द्राणिकेत्यपि ॥ ६८ ॥
सिन्दुवारपञ्चकं निसुन्दार इति ख्याते । इन्द्राणिकेति
स्वार्थे कन् ॥
श्रीहस्तिनी-स्त्री,भूरुण्डी-स्त्री
वेणी गरागरी देवताडो जीमूत इत्यपि ।
वेणीपञ्चकं शिरीषपत्त्राकारपत्त्रे देवता[^4] इति ख्याते ।
"देवताडे खरा तीक्ष्णे त्रिषु स्याद् गर्दभे पुमान्"
इति रभसः । केचित् खरागरीत्येकं नाम वर्णयन्ति । जीमूत उक्तः ॥
'व इ' ज., 'वन इ' च., 'वत इ' क. ख. झ. पाठः
तृणशून्य-क्ली,मल्लिका-स्त्री,भूपदी-स्त्री,शीतभीरु-पुं
श्रीहस्तिनी तु भूरुण्डी
;p{0124}
श्रीहस्तिनीद्वयं बकुलसंस्थानलोहितपुष्पे माषक्षेत्रादिजे सि-
रिहण्डीति[^1] ख्याते । भूरुण्डी दीर्घादिः ॥
'हि' ङ. छ. पाठः
आस्फोटा-स्त्री
तृणशूल्यं तु मल्लिका ॥ ६९ ॥
भूपदी शीतभीरुश्च
तृणशूल्यादिचतुष्कं[^3] मल्लिकायाम् । सर्वैर्धार्यत इति मल्लिका ।
'मल मल्ल धारणे' । क्वुन् ॥
'ल्या च' घ. ङ. छ., 'न्याच' क. ख. ग. पाठः
शेफालिका-स्त्री,सुवहा-स्त्री,निर्गुण्डी-स्त्री,नीलिका-स्त्री
सैवास्फोता[^4] वनोद्भवा ।
वनोद्भूतायां मल्लिकायामास्फोता ।
"आस्फोता विष्णुकान्तायां वनमल्ल्यर्कपर्णयोः"
इति दीर्घादौ रभसः ॥
'टा' ख. पाठः
सिता-स्त्री,श्वेतसुरसा-स्त्री,भूतवेशी-स्त्री
शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा ॥ ७० ॥
;p{0125}
शेफालिकाचतुष्कं कृष्णवर्णपुष्पायां शेफालिकायाम् ।
शेतेः बाहुलकः फालन् । ततो गौरादिङीष् । कनादिः । शेफालिका ॥
मागधी-स्त्री,गणिका-स्त्री,यूथिका-स्त्री,अम्बष्ठा-स्त्री
सितासौ श्वेतसुरसा भूतवेशी
श्वेतसुरसादिद्वयं श्वेतपुष्पायां शेफालिकायाम् ॥
हेमपुष्पिका-स्त्री
अथ मागधी ।
गणिका यूथिकाम्बष्ठा
मागधीचतुष्कं यूथिकायाम्[^2] । प्रायो मगधे भवतीति मागधी ।
यूथिकेति । 'यूथादयः' इति यौतेः थग्दीर्घत्वे । ततो गौरादिङीषादिः । अम्ब-
ष्ठेति । 'अम्बाम्बगोभूमि-' (८. ३. ९७) इत्यादिना षत्वम् ॥
'मागधिका' घ. ङ. छ. पाठः
अतिमुक्त-पुं,पुण्ड्रक-पुं,वासन्ती-स्त्री,माधवी-स्त्री,लता-स्त्री
सा पीता हेमपुष्पिका ॥ ७१ ॥
;p{0126}
यूथिकैव पीता हेमपुष्पिका ॥
सुमनस्-स्त्री,मालती-स्त्री,जाति-स्त्री
अतिमुक्तः पुण्ड्रकः स्याद् वासन्ती माधवी लता ।
अतिमुक्तपञ्चकम् अद्भङ्ग[^2] इति ख्याते । 'मडि भूषायाम् ।
'पुडि चे'त्येके । 'स्फायितञ्चिवञ्चि-' (उ. २. १३) इत्यादिना[^3] बाहुलको
रक् । पुण्ड्रकः । वसन्ते पुष्प्यति वासन्ती । 'कालात् साधुपुष्प्यत्पच्यमानेषु'
(४ .३. ४३) इत्यण् । एवं मधौ चैत्रे माधवे वैशाखे वा पुष्प्यतीति माधवी ।
लता उक्ता । नाम[^4] च पृथगेव । अत एवातिमुक्तकच्छन्नो मण्डपो लतामण्डप इति
प्रसिद्धिः ॥
'दक इ' ज. पाठः
'नार' घ. ङ. छ. पाठः
'म पृ' घ. ङ. छ. पाठः
सप्तला-स्त्री,नवमालिका-स्त्री
सुमना मालती जातिः
;p{0127}
सुमनास्त्रयं जात्याम् । सुमनाः सान्ता स्त्रीलिङ्गा च ॥
माघ्य-पुंक्ली,कुन्द-पुंक्ली
सप्तला नवमालिका ॥ ७२ ॥
सप्तलाद्वयं नेवालीति ख्यातायाम् ॥
रक्तक-पुं,बन्धूक-पुं,बन्धुजीवक-पुं
माघ्यं कुन्दं
माघ्यद्वयं कुन्दे । माघे भवो माघ्यः । दिगादियत् । 'कु
शब्दे' । 'अब्दादयश्च' (उ. ४. ९९) इति दन्नुमागमगुणाभावाः । कुन्दः ।
'कुन्दो माघ्यः प्रकीर्तित' इति पुंस्काण्डे अमरमाला । 'कुन्दं वा ना स्मृतम्'
इति तु व्याडिः ॥
सहा-स्त्री,कुमारी-स्त्री,तरणि-पुं
रक्तकस्तु बन्धूको बन्धुजीवकः ।
रक्तकत्रयं बाम्बुलीति[^1] ख्याते । रक्तपुष्पतया रक्तकः ।
'बन्ध बन्धने' । 'उलूकादयश्च' (उ. ४. ४१) इत्यूकन् । बन्धूकः । क्वचिद्
बन्धुल इति पाठः । तथा च- 'खर्जपिञ्जादिभ्य ऊरोलचौ' (उ. ४ .९१) ॥
'त' ज. पाठः
अम्लान-पुं,महासहा-स्त्री
सहा कुमारी तरणिः
;p{0128}
सहात्रयं कुमार्याम् । सहा दन्त्यसा ।
"द्युमणौ तरणिः पुंसि कुमारीनौकयोः स्त्रियाम्" ॥
कुरबक-पुं
अम्लानस्तु महासहा ॥ ७३ ॥
अम्लानद्वयम् आमिराल[^1] इति ख्याते । न म्लानं पुष्प-
मस्येत्यम्लानः । महासहेतिच्छेदः ॥
'रा इ' ज. पाठः
कुरण्टक-पुं
तत्र शोणे कुरवकस्तत्र पीते कुरण्टकः ।
लोहितपुष्पे अम्लाने कुरुवकः । कुरुवकरेफो न निरुकारः ।
कथं 'कुरवकारवका रणतां दधुः' इति रघुः । कुरवकस्तिलक इति ख्याते
पुष्पवृक्षभेदे निरुकारः । एतत्पुष्पविषयमेव यमकमिदम् । तथा च रत्नमाला-
"कुरवकः शुक्लपुष्पस्तिलकः कुलकोऽपि च"
इति । तस्मिन्नेवाम्लाने पीतपुष्पे कुरण्टकः ॥
नीली-स्त्री,झिण्टी-स्त्री,बाणा-पुंस्त्री,दासी-स्त्री,आर्तगल-पुं
नीला झिण्टी द्वयोर्बाणा दासी चार्तगलश्च सा ॥ ७४ ॥
;p{0129}
बाणात्रयं कृष्णझिण्टिकायाम् । दासी दन्त्यसा । अर्त-
गलो ह्रस्वादिः ॥
सैरेयक-पुं,झिण्टी-स्त्री
कुरबक-पुं
सैरेयकस्तु झिण्टी स्यात् तस्मिन् कुरवकोऽरुणे ।
सैरीयकद्वयं सामान्यझिण्टिकायाम् । लोहितझिण्ट्यां कुरु-
वकः ।
"शोणाम्लानः कुरुवकोऽरुणा पीता च झिण्डिका"
इति रुद्रः ॥
कुरण्टक-पुं,सहचरी-पुंस्त्री
पीता कुरण्टको झिण्टी तस्मिन् सहचरी द्वयोः ॥ ७५ ॥
पीतझिण्ट्यां कुरण्टकद्वयम्[^4] ॥
'रु' क. ख. पाठः
ओड्रपुष्प-क्ली,जपापुष्प-क्ली
*भद्रपुष्पं जपा
* 'ओड्रपुष्पं जपा' इत्येव पाठं भानुजिदीक्षितोऽप्युपादत्ते ।
;p{0130}
ओढ्रपुष्पद्वयम्[^1][^2] ओढे । जुः सौत्रः । अच्टापौ । जवा
चवर्गादिः । 'जवायां तु जपा स्त्रियामि'ति धर्मः । काश्मीरवल्लभदेवरचितसुभाषि-
तावल्यामपि पकारान्तश्लेषः । तथा च-
"मदनमवलोक्य निष्फलमनित्यतामपि बन्धुजीवानाम् ।
वनमुपगम्य भ्रमरः सम्प्रति जातो जपासक्तः ॥"
इति ॥
'रुद्रपु' घ. पाठः
'ड्र' ङ. छ. पाठः
वज्रपुष्प-क्ली
वज्रपुष्पं पुष्पं तिलस्य यत् ।
वज्रपुष्पं तिलपुष्पे । 'तिलपुष्पे वज्रमस्त्री' । अतो वज्रनाम
पुष्पं वज्रपुष्पम् ॥
प्रतिहास-पुं,शतप्रास-पुं,चण्डात-पुं,हयमारक-पुं,करवीर-पुं
प्रतिहासशतप्रासचण्डातहयमारकाः ॥ ७६ ॥
करवीरे
प्रतिहासपञ्चकं करवीरे । 'उपसर्गस्य घञि-' (६. ३.
१२२) इति दीर्घत्वे प्रतीहासोऽपि ॥
;p{0131}
करीर-पुं,क्रकर-पुं,ग्रन्थिल-पुं
करीरे तु क्रकरग्रन्थिलावुभौ ।
मरुदेशजे उष्ट्रभक्ष्ये करीरत्रयम् । 'कॄ विक्षेपे । '¶ कॄशॄ-
शौटिभ्य[^2][^3] ईरन्' (उ. ४. ३०) । करीरः । सिध्मादिलचि ग्रन्थिलः ॥
'गॄ' घ. ङ. च. छ. ज. पाठः
'कौ' क. पाठः
उन्मत्त-पुं,कितव-पुं,धूर्त-पुं,धत्तूर-पुं,कनकाह्वय-पुं,मातुल-पुं,मदन-पुं
उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः ॥ ७७ ॥
मातुलो मदनश्च
उन्मत्तसप्तकं धूस्तूरे । उन्मत्त इति । 'तत् करोति-' (वा.
३. १. २६) इति णिच् । पचाद्यच् ।
;p{0132}
"धूस्तुरस्तु §पुरीसोहा(?) धूस्तूरः कनकाह्वयः ।
धुस्तूरो मातुलश्चास्य फले मातुलपुत्रकः ॥"
इति शब्दार्णवः । कनकाह्वयः सुवर्णपर्यायनामा । मदयतीति मदनः ॥
§ 'पुरीमोहा' इति पाठ्यं भाति । अस्य पदस्य स्थाने 'पुण्डरीशो'(?) इति पदं धुत्तर-
शब्दव्युत्पादने भानुजिदीक्षितीये पठ्यते ।
मातुलपुत्रक-पुं
अस्य फले मातुलपुत्रकः ।
धुस्तूरफले मातुलपुत्रकः ॥
फलपूर-पुं,बीजपूर-पुं,रुचक-पुं,मातुलुङ्गक-पुं
फलपूरो बीजपूरो रुचको मातुलुङ्गके ॥ ७८ ॥
फलपूरद्वयं बीजपूर इति ख्याते । फलं पूरयतीति फलपूरः ।
'कर्मण्यम्' (३. २. १) । रुचकद्वयं मातुलुङ्गके । रुचकः क्वुन्नन्तः ॥
समीरण-पुं,मरुबक-पुं,प्रस्थपुष्प-पुं,फणिज्जक-पुं,जम्बीर-पुं
समीरणो मरुवकः प्रस्थपुष्पः फणिर्जकः ।
जम्बीरोऽपि
;p{0133}
समीरणपञ्चकं स्वल्पपत्रे पर्णासे । तदुक्तं- 'स्वल्प-
पत्रः फणिर्जकः' इति ॥
पर्णास-पुं,कठिञ्जर-पुं,कुठेरक-पुं
अथ पर्णासे कठिञ्जरकुठेरकौ ॥ ७९ ॥
पर्णासत्रयं सामान्यपर्णासे । पर्णमस्यतीति पर्णासो
दन्त्यसः ॥
अर्जक-पुं
सितेऽर्जकोऽत्र
श्वेतपर्णासे अर्जकः । 'अर्जकः श्वेतपर्णासे' इत्यमरमाला ॥
पाठिन्-पुं,चित्रक-पुं,वह्निसंज्ञक-पुं
पाठी तु चित्रको वह्निसंज्ञकः ।
;p{0134}
पाठित्रयं चित्रके । पाठी नान्तः । वह्निसंज्ञको वह्निपर्याय-
नामकः ॥
अर्काह्व-पुं,वसुक-पुं,आस्फोट-पुं,गणरूप-पुं,विकीरण-पुं,मन्दार-पुं,अर्कपर्ण-पुं
अर्काह्ववसुकास्फोटगणरूपविकीरणाः ॥ ८ ॥
मन्दारश्चार्कपर्णे
अर्काह्वसप्तकमर्कपर्णे । अर्काह्वः सूर्यनामकः । आस्फोतो
दीर्घादिः । 'गणरूपो द्वावि'ति जातरूपः ॥
अलर्क-पुं,प्रतापस-पुं
अत्र शुक्लेऽलर्कप्रतापसौ ।
अलर्कद्विकं[^2] श्वेतार्कपर्णे ॥
'द्वयं श्वे' ङ. छ. पाठः
शिवमल्ली-स्त्री,पाशुपत-पुं,एकाष्ठील-पुं,बुक-पुं,वसु-पुं
शिवमल्ली पाशुपत एकाष्ठीलो बुको वसुः ॥ ८१ ॥
;p{0135}
शिवमल्लिकापञ्चकं बुकपुष्पे[^5] । शिवेन मल्ल्यते धार्यत इति
शिवमल्ली । 'अकर्तरि च-' (३. ३. १९) इति घञ् । 'पिप्पल्यादयश्च' (ग.
४. १. ४१) इति ङीष् । पशुपतेरयं प्रियः पाशुपतः । 'अश्वपत्यादिभ्यश्च' (४.
१. ८४) इत्यण् ॥
'ब' क. ख. घ. ज. पाठः
वन्दा-स्त्री,वृक्षादनी-स्त्री,वृक्षरुहा-स्त्री,जीवन्तिका-स्त्री
वन्दा वृक्षादनी वृक्षरुहा जीवन्तिकेत्यपि[^6] ।
वन्दाचतुष्कं वृक्षोपरि जाते विजातीये पल्लवे । वन्देति ।
'वदि अभिवादनस्तुत्योः' । अच् । इयं जायमाना वृक्षम् अर्दयतीति[^7] वृक्षादनी ।
'पि वृ' ख. पाठः
'म' क. ख. घ., 'आदय' ङ. छ. पाठः
;p{0136}
वृक्षरुहोति । मूलविभुजादित्वात् कः । जीवन्तीति । जीवतेः 'रुहिनन्दिजीविप्रा-
णिभ्यः षिदाशिषि' (उ. ३. १२७) इति झच् । 'षिद्गौरादिभ्यश्च' (४. १. ४१)
इति ङीष् ॥
वत्सादनी-स्त्री,छिन्नरुहा-स्त्री,गुडूची-स्त्री,तन्त्रिका-स्त्री,अमृता-स्त्री,जीवन्तिका-स्त्री,सोमवल्ली-स्त्री,विशल्या-स्त्री,मधुपर्णी-स्त्री
वत्सादनी छिन्नरुहा गुडूची तन्त्रिकामृता ॥ ८२ ॥
जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि ।
इतः प्रभृति पिप्पलीपर्यन्तं श्लोकेन नाम । वत्सादनीनवकं गुडू-
च्याम् । छिन्नापि रोहतीति छिन्नरुहा । इगुपधलक्षणः कः । 'ङ्यापोः-' (६. ३.
६३) इत्यादिना ह्रस्वत्वम् । न म्रियत इत्यमृता । मधुवत् पर्णमस्या इति मधुपर्णी ॥
मूर्वा-स्त्री,देवी-स्त्री,मधुरसा-स्त्री,मोरटा-स्त्री,तेजनी-स्त्री,स्रवा-स्त्री,मधूलिका-स्त्री,मधुश्रेणी-स्त्री,गोकर्णी-स्त्री,पीलुपर्णी-स्त्री
मूर्वा देवी मधुरसा मोरटा तेजनी स्रवा ॥ ८३ ॥
मधूलिका मधुश्रेणी गोकर्णी पीलुपयेर्ण्यपि ।
;p{0137}
मूर्वादशकं धनुर्गुणोपयुक्तायां मूर्वायाम् । मूर्वेति । 'मुर्वी
बन्धने' । 'गुरोश्च हलः' (३. ३. १०३) इत्यः । 'उपधायां च' (८. २. ७८)
इति दीर्घः । यद्वा 'मॄ हिंसायाम्' । 'अशूप्रुषिलटिकणिखटिविशिभ्यः क्वन्'
(उ. १. १५७) इति बाहुलकः क्वन् । 'उदोष्ठ्यपूर्वस्य' (७. १. १०२) इत्युः,
रपरः । 'र्वोरुपधाया दीर्घ इकः' (८. २. ७६) इति वर्तमाने 'हलि च' (८.
२. ७७) इति दीर्घः । टाप् । मूर्वाविकारतयैव ज्या मौर्वीत्युच्यते । 'मुर
संवेष्टने' इत्यतो वा मौर्वी । देवी गौरादिः । मोरटेति । 'मुर संवेष्टने' । 'शकादि-
भ्योऽटन्' (उ. ४. ८२) स्रुवतीति स्रुवा । क्वन् । धनुःश्रेणीत्येकं नाम ॥
पाटा-स्त्री,अम्बष्ठा-स्त्री,विद्धकर्णी-स्त्री,स्थापनी-स्त्री,श्रेयसी-स्त्री,रसा-स्त्री,एकाष्टीला-स्त्री,पापचेली-स्त्री,प्राचीना-स्त्री,वनतिक्तका-स्त्री
पाठाम्बष्ठा विद्धकर्णी स्थापनी श्रेयसी रसा ॥ ८४ ॥
एकाष्ठीला पापचेली प्राचीना वनतिक्तका ।
;p{0138}
पाठादशकं कर्णविद्ध्याम् । पाठा घञन्ता ॥
कटु-स्त्री,कटम्भरा-स्त्री,अशोकरोहिणी-स्त्री,कटुरोहिणी-स्त्री,मत्स्यपित्ता-स्त्री,कृष्णभेदी-स्त्री,चक्राङ्गी-स्त्री,शकुलादनी-स्त्री
कटुः कटुम्भराशोका रोहिणी कटुरोहिणी ॥ ८५ ॥
मत्स्यपित्ता कृष्णभेदा वक्राङ्गी शकुलादनी ।
कट्वाद्यनवकं कटुरोहिण्याम् । कटुः स्त्री । अशोका ।
;p{0139}
"अशोका कटुरोहिण्यामशोको वञ्जुलद्रुमे ।
रोहिणी कटुरोहिण्यां तद्भेदे लोहितागरोः ॥"
इति रभसः ॥
आत्मगुप्ता-स्त्री,जहा-स्त्री,अव्यण्डा-स्त्री,कण्डूरा-स्त्री,प्रावृषायणी-स्त्री,ऋष्यप्रोक्ता-स्त्री,शूकशिम्बि-स्त्री,कपिकच्छू-स्त्री,मर्कटी-स्त्री
आत्मगुप्ताजहाव्यण्डा कण्डुरा प्रावृषायणी ॥ ८६ ॥
ऋश्यप्रोक्ता शूकशिम्बी कपिकच्छूश्च मर्कटी ।
आत्मगुप्तानवकं शूकशिम्ब्याम् । इयं स्पर्शात् कण्डूं जन-
यति । अतो लोकैः परिह्रियते । तेनात्मगुप्ता[^1] । जटा अध्यण्डा एते द्वे नामनी ।
कण्डूं राति ददातीति कण्डुरा । 'इको ह्रस्वोऽङ्यो गालवस्य' (६. ३. ६१)
इति ह्रस्वत्वम् । प्रावृषि जायत इति प्रावृषायणी । शूकसहिता शिम्बिः[^2] शूकाशि- म्बिः[^3] । दीर्घादि । "शश्वच्छशाङ्कशिशिरा अपि शूकशिम्बिः" इति शभेदः ।
कपिकच्छूः ॥
'प्ता । आत्मरक्षितेत्यात्मगुप्ता । ज' क. ख. ज. पाठः
'म्बी' क. ख. ज. झ. पाठः
'म्बी' क. ख. ज. झ. पाठः
चित्रा-स्त्री,उपचित्रा-स्त्री,न्यग्रोधी-स्त्री,द्रवन्ती-स्त्री,शम्बरी-स्त्री,वृषा-स्त्री,प्रत्यक्श्रेणी-स्त्री,सुतश्रेणी-स्त्री,रण्डा-स्त्री,मूषिकपर्णी-स्त्री
चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृषा ॥ ८७ ॥
प्रत्यक्छ्रेणी सुतश्रेणी रण्डा मूषिकपर्ण्यपि ।
;p{0140}
चित्रादशकं मूषिकपर्ण्याम् । न्यग्रोधी गौरादिः । सम्बरी
दन्त्यादिः, तालव्यादिर्वा । रण्डेति । 'रमु क्रीडायाम्' । 'ञमन्ताड्डः' (उ. १.
११०) ॥
अपामार्ग-पुं,शैखरिक-पुं,धामार्गव-पुं,मयूरक-पुं,प्रत्यक्पर्णी-स्त्री,केशपर्णी-स्त्री,किणिही-स्त्री,खरमञ्जरी-स्त्री
अपामार्गः शैखरिकोऽधामार्गवमयूरकौ ॥ ८८ ॥
प्रत्यक्पर्णी कीशपर्णी किणिही खरमञ्जरी ।
;p{0141}
अपामार्गाष्टकमपामार्गे । अपपूर्वान्मृजेः घञ् । अपामार्गः ।
'उपसर्गस्य घञि-' (६. ३. १२२) इति दीर्घः । प्रायः शिखरे भवतीति शैखरिकः ।
अध्यात्मादित्वात् ठञ् । प्रत्यग् विमुखं पुष्पमस्या इति प्रत्यक्पुष्पी§ । 'पाककर्ण-'
(४. १. ६४) इत्यादिना ङीष् । क्वचित् प्रत्यक्पर्णिति पाठः । कीशपर्णी ताल-
व्यशा । +धामार्गवेत्येकं नाम ॥
§ टाबन्तं युक्तम् ।
+ 'प्रातिपदिकनिर्देशः' ।
हञ्जिका-स्त्री,ब्राह्मणी-स्त्री,पद्मा-स्त्री,भार्गी-स्त्री,ब्राह्मणयष्टिका-स्त्री,अङ्गारवल्ली-स्त्री,बालेयशाक-पुं,बर्बर-पुं,वर्धक-पुं
हञ्जिका ब्राह्मणी पद्मा भाङ्गी ब्राह्मणयष्टिका ॥ ८९ ॥
अङ्गारवल्लीबालेयशाकबर्बरबर्वकाः ।
हञ्जिकानवकं बाभाणिआठीति[^3] ख्यातायाम् । 'भार्गी गर्दभ-
शाकश्च' इति कोशान्तरपाठाद् बालेयशाकेति गर्दभपर्यायपूर्वा पठिता ॥
'म्भ' च. पाठः
मञ्जिष्ठा-स्त्री,विकसा-स्त्री,जिङ्गी-स्त्री,समङ्गा-स्त्री,कालमेषिका-स्त्री,मण्डूकपर्णी-स्त्री,भण्डीरी-स्त्री,भण्डी-स्त्री,योजनवल्ली-स्त्री
मञ्जिष्ठा विकसा जिङ्गी समङ्गा कालमेशिका ॥ ९ ॥
मण्डूकपर्णी भण्डीरी भाण्डी योजनवल्ल्यपि ।
;p{0142}
मञ्जिष्ठानवकं मञ्जिष्ठायाम् । समङ्कतीति[^3] समङ्का । 'गम्भी-
रादयः' इति भण्डेरीरच् । गौरादिः । भण्डीरी ह्रस्वमध्यापीति रभसः । योजनं
वल्ली अस्या इति योजनवल्ली ॥
'ममङ्क' क. ख. च. ज. पाठः
यास-पुं,यवास-पुं,दुःस्पर्श-पुं,धन्वयास-पुं,कुनाशक-पुं,रोदनी-स्त्री,कच्छु-स्त्री,अनन्ता-स्त्री,समुद्रान्ता-स्त्री,दुरालभा-स्त्री
यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः ॥ ९१ ॥
रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा ।
;p{0143}
यासदशकं दुरालभायाम् । यवास इति । 'यु मिश्रणे' ।
'ऋतन्यञ्जि-' (उ. ४. २) इत्यादिना आसच् । यवासो दन्त्यसः । कण्टकाचि-
तत्वाद् दुःखेन स्पृश्यत इति दुःस्पर्शः । धन्वा मरुः तद्भवो यासो धन्वयासः ।
यास[^1] इत्यस्यैव नाम । अत एव वैद्यके धन्वयवासोऽपि, 'बन्धच्छिन्नोद्भवाम्बु- धरधन्वयवा(सि ? स)विश्वैः' इति । कुणाशकः तालव्यशः । कण्डुरावत् कच्छुरा ।
दीर्घमूलत्वादनन्ता । तथा हि तन्त्रान्तरे 'दीर्घमूलो मरुभवः[^2]' इति । समुद्रस्यै-
वान्तो दूरतोऽस्याः इति समुद्रान्ता । दुःखेनालभ्यत इति दुरालभा । कर्मणि
घञ् । आगमशासनस्यानित्यत्वाद् 'उपसर्गात् खल्घयोः' (७. १. ६७) इति नुम्
न भवति । आङ्पूर्वो हि लभिः स्पर्श । तथा च 'गावश्चालेभिरे भटैः' (स. १४.
श्लो. ९१) इति भट्टिः ॥
'सस्यै' च. ज. पाठः
'रूद्भवः' ज. पाठः
पृश्निपर्णी-स्त्री,पृथक्पर्णी-स्त्री,चित्रपर्णी-स्त्री,अङ्घ्रिवल्लिका-स्त्री,क्रोष्टुविन्ना-स्त्री,सिंहपुच्छी-स्त्री,कलशी-स्त्री,धावनी-स्त्री,गुहा-स्त्री
पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यङ्घ्रिपर्णिका ॥ ९२ ॥
क्रोष्टुविन्ना सिंहपुच्छी कलशिर्धावनी गुहा ।
;p{0144}
पृश्निपर्णीनवकं पीठावनीति[^1] ख्यातायाम् । केचित् पृश्निप-
र्णीचतुष्कं पीठावन्यां क्रोष्टुविन्नापञ्चकं काटारसिभुव इति ख्याते वदन्ति ।
पृश्निरल्पं तनु पर्णमस्या इति पृश्निपर्णी । पृथग् असंश्लिष्टं पर्णमस्या इति पृथ-
क्पर्णी । क्रोष्टुभिर्विन्ना क्रोष्टुविन्ना । 'कर्तृकरणे कृता बहुलम् ' (२. १. ३२)
इति समासः । सिंहपुच्छाकृतिः पुष्पमञ्जरी अस्या इति सिंहपुच्छी । गौरादिः ॥
'ती' ञ. पाठः
निदिग्धिका-स्त्री,स्पृशी-स्त्री,व्याघ्री-स्त्री,बृहती-स्त्री,कण्टकारिका-स्त्री,प्रचोदनी-स्त्री,कुली-स्त्री,क्षुद्रा-स्त्री,दुःस्पर्शा-स्त्री,राष्ट्रिका-स्त्री
निदिग्धिका[^2] स्पृशी व्याघ्री बृहती कण्टकारिका ॥ १३ ॥
प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि ।
'द' क. पाठः
;p{0145}
निदिग्धिकादशकं कण्टकारिकायाम् । 'स्पृशी प्रचोदनी
राष्ट्री' इति रभसः । अतो हलादिः । स्पृशी । कण्टकान् (इयर्ति) करोतीति
कण्टकारी । कण्टकित्वादेव दुःस्पर्शा ॥
नीली-स्त्री,काला-स्त्री,क्लीतकिका-स्त्री,ग्रामीणा-स्त्री,मधुपर्णिका-स्त्री,रञ्जनी-स्त्री,श्रीफली-स्त्री,तुत्था-स्त्री,द्रोणी-स्त्री,दोला-स्त्री,नीलिनी-स्त्री
नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका ॥ ९४ ॥
रञ्जनी श्रीफली[^1] तुत्था[^2] द्रोणी दोला च नीलिनी ।
नील्येकादशकं नील्याम् । 'नीलादोषधौ' 'प्राणिनि च'
(वा. ४. १. ४२) इति ङीष् । नीली । कृष्णत्वात् काला । ग्रामे भवा ग्रामीणा ।
'ग्रामाद् यखञौ' (४. २. ९४) इति खञ् । तुत्थेति । 'तुद व्यथने' । 'पातॄतु- दिवचिरचिसिचिभ्यस्थक्' (उ. २. ७) ॥
'ला' ख. पाठः
'च्छा' घ. ङ. पाठः
;p{0146}
अवल्गुज-पुं,सोमराजी-स्त्री,सुवल्ली-स्त्री,सोमवल्लिका-स्त्री,कालमेषी-स्त्री,कृष्णफली-स्त्री,बाकुची-स्त्री,पूतिफली-स्त्री
अवल्गुजः सोमराजी *सुवल्ली सोमवल्लिका ॥ ९५ ॥
कालमेषी कृष्णफला वाकुचिः[^1] पूतिफल्यपि ।
अवलगुजाष्टकमवल्गुच[^3] इति ख्याते । शोभना वल्लिरस्येति
सुवल्लिः । अस्याः फलमशोभनगन्धीत्यतः पूतिफली ॥
'ची' ख. घ. पाठः
'गु' क. ख. पाठः
* 'सुवल्लिः' इति भानुजिदीक्षितः ।
कृष्णा-स्त्री,उपकुल्या-स्त्री,वैदेही-स्त्री,मागधी-स्त्री,चपला-स्त्री,कणा-स्त्री,उषणा-स्त्री,पिप्पली-स्त्री,शौण्डी-स्त्री,कोला-स्त्री
कृष्णोपकुल्या वैदेही मागधी चपला कणा ॥ ९६ ॥
ऊषणा पिप्पली शौण्डी कोला
;p{0147}
कृष्णादशकं पिप्पल्याम् । प्रायेण कुल्यासमीपे भवतीत्युप-
कुल्या । प्रायो विदेहायां तीरभुक्तौ भवतीति वैदेही । मगधायामियं मागधी ।
चपल उष्णो रसः, तद्योगाच्चपला । ऊषणेति । 'ऊष रुजायाम्' । 'बहुलमन्य-
त्रापि' (उ. २. ५१) इति युच् । एवं दीर्घादिः । 'अयस्तिलत्र्यूषणकोल-
भागै'रिति वैद्यके । पिप्पलीति 'पिप्पल्यादयश्च' (ग. ४. १. ४१) इति ङीष् ॥
करिपिप्पली-स्त्री,कपिवल्ली-स्त्री,कोलवल्ली-स्त्री,श्रेयसी-स्त्री,वशिर-पुं
अथ करिपिप्पली ।
कपिवल्ली कोलवल्ली श्रेयसी वसिरः पुमान् ॥ ९७ ॥
करिपिप्पलीपञ्चकं हस्तिपिप्पल्याम् । वसिरो दन्त्यसः ।
तालव्यश इत्यन्यः ॥
चव्य-क्ली,चविका-स्त्री
चव्यं तु चविका
;p{0148}
"चव्यां तेजोवती कोला नाकुली च विकोषणे"
इति रत्नमालायां स्त्रीलिङ्गः ॥
काकचिञ्चा-स्त्री,गुञ्जा-स्त्री,कृष्णला-स्त्री
काकचिञ्चीगुञ्जे तु कृष्णला ।
काकचिञ्चीत्रयं काकचिञ्चीति[^2] ख्यातायाम् । 'दुर्मेषा रक्त-
फला चूडामणिश्च सा' इति तन्त्रान्तरम् ॥
'काइञ्ची' च. ज. झ., 'काञ्ची' क. ख. पाठः
पलङ्कषा-स्त्री,इक्षुगन्धा-स्त्री,श्वदंष्ट्रा-स्त्री,स्वादुकण्टक-पुं,गोकण्टक-पुं,गोक्षुरक-पुं,वनशृङ्गाट-पुं
पलङ्कषा त्विक्षुगन्धा श्वदंष्ट्रा स्वादुकण्टकः ॥ ९८ ॥
गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि ।
;p{0149}
पलङ्कषासप्तकं गोक्षुरके । 'पलङ्कषा गोक्षुरक' इति मूर्ध-
न्ये रभसः । शुन इव दंष्ट्रा कर्णिकात्मा अस्या इति श्वदंष्ट्रा ॥
विश्वा-स्त्री,विषा-स्त्री,प्रतिविषा-स्त्री,अतिविषा-स्त्री,उपविषा-स्त्री,अरुणा-स्त्री,शृङ्गी-स्त्री,महौषध-क्ली
विश्वा विषा प्रतिविषातिविषोपविषारुणा ॥ ९९ ॥
शृङ्गी महौषधं च
विश्वाष्टकमतिविषेति ख्यातायाम् । विश्वाशृङ्ग्यौ तालव्यशे ।
अन्ये षकारा मूर्धन्याः । प्रत्याद्युपसर्गो नियमार्थः ॥
क्षीरावी-स्त्री,दुग्धिका-स्त्री
अथ क्षीरावी दुग्धिका समे ।
;p{0150}
क्षीरावीद्वयं क्षीरावीलतायाम्[^1] । क्षीरमवति रक्षतीति
क्षीरावी । 'कर्मण्यण्' (३. २. १) ॥
'व' ज. पाठः
शतमूली-स्त्री,बहुसुता-स्त्री,भीरु-स्त्री,इन्दीवरी-स्त्री,वरी-स्त्री,ऋष्यप्रोक्ता-स्त्री,भीरुपत्री-स्त्री,नारायणी-स्त्री,शतावरी-स्त्री,अहेरु-स्त्री
शतमूली बहसुता भीरुरिन्दीवरी वरी ॥ १०० ॥
ऋश्यप्रोक्ताभीरुपत्रीनारायण्यः शतावरी ।
अहेरुः
शतमूलीदशकं शतावर्याम् । शतं मूलान्यस्या इति शत-
मूली । बहुप्रतानतया[^3] बहुसुता । अभीर्वभीरुपल्ल्यहेरवो ह्रस्वाद्याः । ऋष्यप्रोक्ता
मूर्धन्यषा ॥
'तनया' ङ. छ. पाठः
;p{0151}
पीतद्रु-पुं,कालीयक-पुं,हरिद्रव-पुं,दार्वी-स्त्री,पचम्पचा-स्त्री,दारुहरिद्रा-स्त्री,पर्जनी-स्त्री
अथ पतिद्रुकालेयकहरिद्रवः ॥ १०१ ॥
दारू पचम्पचा दारुहरिद्रा पर्जनीत्यपि ।
पीतद्रुसप्तकं[^3] दारुहरिद्रायाम् । 'हरिमितयोर्द्रुवः' (उ. १.
३५) । हरिद्रुः ॥
'कं ह' घ. ङ. छ. पाठः
वचा-स्त्री,उग्रगन्धा-स्त्री,षड्ग्रन्था-स्त्री,गोलोमी-स्त्री,शतपर्विका-स्त्री
हैमवती-स्त्री
वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका ॥ १०२ ॥
शुक्ला हैमवती
;p{0152}
वचापञ्चकं वचायाम् । 'वच[^1] परिभाषणे' । अचि[^2] वचा ।
वचैव शुक्ला हैमवती । प्रायो हिमवति प्रभवतीति हैमवती ॥
'च भा' क. ख. ज. पाठः
'च्' क. ख. च. ज. झ. पाठः
वैद्यमातृ-स्त्री,सिंही-स्त्री,वाशिका-स्त्री,वृष-पुं,अटरूष-पुं,सिंहास्य-पुं,वासक-पुं,वाजिदन्तक-पुं
वैद्यमातृसिंह्यौ तु वाशिका ।
वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः ॥ १०३ ॥
वैद्यमात्रष्टकं वासके । 'दशा कशा वाशा पेशी' इत्यादि-
लिङ्गकारिकायां[^4] वाशा तालव्यशा । 'वासायां विद्यमानायामि'ति वर्णविधौ दन्त्य-
सकारेऽप्युदाहृता । 'मुस्ताटरूषकमहौषधिधन्वयासैः' इति वैद्यकप्रयोगाद् अट-
रूषो दीर्घोकारवान् मूर्धन्यषश्चायम् । 'अटरुषकुसुमेषु भुजगमुखचकित[^5]' इति
कस्यापि प्रयोगः प्रमाणाभावाद् न प्रामाणिक इति केचित् । पुष्पं सिंहस्येवास्यम-
स्येति सिंहास्यः । वाजिन इव दन्तः कुसुमलक्षणोऽस्येति वाजिदन्तकः ॥
'दिनागीलि' घ. ङ. छ. पाठः
'जमु' क. ख. पाठः
;p{0153}
आस्फोटा-स्त्री,गिरिकर्णी-स्त्री,विष्णुक्रान्ता-स्त्री,अपराजिता-स्त्री
आस्फोटा गिरिकर्णी स्याद् विष्णुक्रान्तापराजिता ।
आस्फोताचतुष्कमपराजितायाम् ।
"पुमानर्काह्व आस्फोता वनमल्ल्यपराजिता" ॥
इक्षुगन्धा-स्त्री,काण्डेक्षु-पुं,कोकिलाक्ष-पुं,इक्षुर-पुं,क्षुर-पुं
इक्षुगन्धा तु काण्डेक्षुः कोकिलाक्षेक्षुरक्षुराः ॥ १०४ ॥
इक्षुगन्धापञ्चकं कोइलखा इति ख्याते । इक्षुरो ह्रस्वादिः ।
"नापितस्योपकरणे कोकिलाक्षेऽपि च क्षुरः ।"
'पृथुको मम[^4][^5] चक्षुरस्ये'ति कीचकवधयमकम् ॥
'म च' क. ख. घ. झ. पाठः
'र' छ. पाठः
;p{0154}
शालेय-पुं,शीतशिव-पुं,छत्रा-स्त्री,मधुरिका-स्त्री,मिसि-स्त्री,मिश्रेय-पुं
शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः ।
मिश्रेयोऽपि
शालेयषट्कं हुरीति[^1] ख्यातायां । 'शालेयो मधुरिकायां
त्रिषु शाल्युद्भव' इति तालव्ये रुद्रः ।
"माधुर्यं ना शीतशिवः क्लीबं शैलेयसैन्धवे"
इति तालव्ये रभसः । छत्रेति । 'छद अपवारणे' । त्रन् । मिसिरिति ।
'जिषु मिषु सेचने' । 'इगुपधात् किः' (उ. ४. १२१) । मिसिः । पक्षे ङीष् ।
'मिसिस्तु मधुरीमांस्योः' इति दन्त्यान्ते विश्वप्रकाशः ॥
'स्वी' ख., 'ह' च., 'हू' घ., 'हुवरी' ज. पाठः
सीहुण्ड-पुं,वज्रद्रु-पुं,स्नुह्-स्त्री,स्नुही-स्त्री,गुडा-स्त्री,समन्तदुग्धा-स्त्री
अथ सिंहुण्डो वज्रश्च स्नुक् स्नुही गुडा ॥ १०५ ॥
सामन्तदुग्धा
;p{0155}
सिंहुण्डषट्कं सिज्य इति ख्याते । 'वज्रद्रुमसिहुण्डौ[^2] चे' ति
ह्रस्वादौ रभसः । 'ष्णुह उद्गिरणे' । 'वा द्रुहमुहष्णुहष्णिहाम्' (८. २. ३३) इति
वा घत्वम् । स्नुक् । हान्ता । स्नुहीति । इगुपधलक्षणः कः । गौरादिः । 'गुड
रक्षायाम्' । इगुपधलक्षणः कः ।
"गुडा स्नुहीगुडकयोर्गुड ऐक्षवगोलयोः"
इत्यजयः ॥
'सिं' घ. ङ. च. छ. ज. पाठः
वेल्ल-पुंक्ली,अमोघा-स्त्री,चित्रतण्डुला-स्त्री,तण्डुल-पुं,कृमिघ्न-पुं,विडङ्ग-पुंक्ली
अथो वेल्लममोघा चित्रतण्डुला ।
तण्डुलश्च कृमिघ्नश्च विडङ्गं पुन्नपुंसकम् ॥ १०६ ॥
वेल्लषट्कं विडङ्गे । 'वेल्ल धारणे[^3]' । अच् । वेल्लम् ।
"तण्डुलाख्या विडङ्गे स्याद् धान्यादिनिकरेऽपि च"
इति विश्वप्रकाशः । 'विड आक्रोशे' । '+त्रादिभ्यश्च' (उ. १. १२५) इत्यङ्गच् ।
विडङ्गः । बाहुलको गुणाभावः ॥
'धातोः अ' क. ज. पाठः
+ 'तरत्यादिभ्यश्च' इति मुद्रितोणादिपाठः ।
बला-स्त्री,वाट्यालक-पुं
बला वाट्यालकः
;p{0156}
वलाद्वयं[^1] वालिआड[^2] इति ख्याते । वाटीमलतीति वाट्यालकः ।
स्वार्थे कः ॥
'वे' घ. ङ. छ., 'वा' ज. पाठः
'आ इ' घ. ङ. छ. पाठः
घण्टारवा-स्त्री,शणपुष्पिका-स्त्री
घण्टारवा तु शणपुष्पिका ।
घण्टारवाद्वयं घण्टारवायाम् । 'शणु दाने[^4]' । तालव्यादिः ।
अच् । शणस्येव पुष्पमस्या इति शणपुष्पिका । इवार्थे कः ॥
'ने । अच् । तालव्यादिः श' घ. ङ. छ. पाठः
मृद्वीका-स्त्री,गोस्तनी-स्त्री,द्राक्षा-स्त्री,स्वाद्वी-स्त्री,मधुरसा-स्त्री
मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च ॥ १०७ ॥
मृद्वीकापञ्चकं द्राक्षायाम् । मृद्वीकेति । 'मृद क्षोदे' । §'पर्परी-
कादयश्च' (उ. ४. २०) इतीकन्वुगागमौ । स्वाद्वीति । 'वोतो गुणवचनात्'
(४. १. ४४) इति ङीष् ॥
§ 'पर्फरी' इति मुद्रितोणादिपाठः ।
;p{0157}
सर्वानुभूति-स्त्री,सरला-स्त्री,त्रिपुटा-स्त्री,त्रिवृता-स्त्री,त्रिवृत्-स्त्री,त्रिभण्डी-स्त्री,रोचनी-स्त्री
सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् ।
त्रिभण्डी रोचनी
सर्वानुभूतिसप्तकं शुक्लतेवडीति[^4] ख्यातायाम् । त्रिवृत् तान्ता ।
रोचनीति[^5] । करणे ल्युट् ॥
'कृ' क. ख. च. झ., 'क' ज. पाठः
'रे' क. ख. च. ज. झ. पाठः
श्यामा-स्त्री,पालिन्दी-स्त्री,सुषेणिका-स्त्री,काला-स्त्री,मसूरविदला-स्त्री,अर्धचन्द्रा-स्त्री,कालमेषिका-स्त्री
श्यामापालिन्यौ तु सुषेणिका ॥ १०८ ॥
काला मसूरविदलार्धचन्द्रा कालमेषिका ।
;p{0158}
कृष्णायामेवास्यां श्यामासप्तकम् ।
"कृष्णत्रिवृति काला स्त्री नीलीमञ्जिष्ठयोरपि" ॥
मधुक-क्ली,क्लीतक-क्ली,यष्टिमधुक-क्ली,मधुयष्टिका-स्त्री
मधुकं क्लीतकं यष्टीमधुकं मधुयाष्टिका ॥ १०९ ॥
मधुकचतुष्कं यष्टिमधुकायाम् । मधुकं ह्रस्वमध्यम् ॥
विदारी-स्त्री,क्षीरशुक्ला-स्त्री,इक्षुगन्धा-स्त्री,क्रोष्ट्री-स्त्री,सिता-स्त्री
विदारी क्षीरशुक्लेक्षुगन्धा
क्रोष्ट्री तु या सिता ।
;p{0159}
या सिता शुक्ला विदारी तत्र विदारीचतुष्कम् । विदारी च[^1]
भूकूश्माण्डः । क्षीरशुक्लेतिच्छेदः ॥
'चाभ्रकू' घ. ङ. छ., 'च कू' क. ख. पाठः
क्षीरविदारी-स्त्री,महाश्वेता-स्त्री,ऋक्षगन्धिका-स्त्री
अन्या क्षीरविदारी स्यान्महाश्वेतर्क्षगन्धिका ॥ ११० ॥
अन्येति शुक्लेतरविदारी तत्र क्षीरविदारीत्रयम् । मह-
त्यश्वेता महाश्वेता । ऋक्षगन्धेतिच्छेदः ॥
लाङ्गली-स्त्री,शारदी-स्त्री,तोयपिप्पली-स्त्री,शकुलादनी-स्त्री
लाङ्गली शारदी तोयपिप्पली शकुलादनी ।
लाङ्गलीचतुष्कं काञ्चद[^6] इति ख्याते । सप्तपर्णे शारद्युक्ता ॥
'क्रौ' ख. पाठः
खराश्वा-स्त्री,कारवी-स्त्री,दीप्य-पुं,मयूर-पुं,लोचमस्तक-पुं
खराश्वा कारवी दीप्यो मयूरो लोचमस्तकः ॥ १११ ॥
;p{0160}
खराश्वापञ्चकं[^1] मयूरशिखेति ख्यातायाम् ॥
'ख्या' घ. ङ. छ. पाठः
गोपी-स्त्री,श्यामा-स्त्री,शारिवा-स्त्री,अनन्ता-स्त्री,उत्पलशारिवा-स्त्री
गोपी श्यामा शारिवा स्याच्चन्दनोत्पलशारिवा ।
गोपीपञ्चकं श्यामालतायाम्[^2] । नागजिह्वाप्येभिरुच्यत इति
केचित् । अनन्ताद्वयमनन्तमूल इत्यन्यः । गां पाति रक्षतीति गोपी । शारिबा
तालव्यादिः ॥
'म' क. ख. घ. च. ज. पाठः
योग्य-क्ली,ऋद्धि-स्त्री,सिद्धि-स्त्री,लक्ष्मी-स्त्री,वृद्धि-स्त्री
योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धरप्याह्वयो इम ॥ ११२ ॥
;p{0161}
योग्यचतुष्कमष्टवर्गपठितायामृद्ध्याख्यायामोषधौ वृद्ध्या-
ख्यायां च । वृद्धिनाम्नोऽप्यौषधस्याह्वया इमे इति, योग्यमृद्धिः सिद्धिलक्ष्म्यौ
च । जीवकर्षभकमेदा महामेदा काकोली क्षीरकाकोली ऋद्धिर्वृद्धिरित्यष्टवर्गः ॥
कदली-स्त्री,वारणबुसा-स्त्री,रम्भा-स्त्री,मोचा-स्त्री,अंशुमत्फला-स्त्री,काष्ठीला-स्त्री
कदली वारणा बुद्धा रम्भा मोचांशुमत्फला ।
काष्ठीला
कदलीषट्कं कदल्याम् । शीतवीर्यत्वात् कं वातं दलय-
तीति कदली । पचादिगौरादी । बुषं जलं वृणोतीति वारणबुषा । मूर्धन्यषा । दन्त्य-
सेति[^4] कश्चित् । पृषोदरादित्वात् तद्विपर्यासः ॥
'सा चेति' क. ख. च. ज. झ. पाठः
मुद्गपर्णी-स्त्री,काकमुद्गा-स्त्री,सहा-स्त्री
मुद्गपर्णी तु काकपर्णी सहेत्यपि ॥ ११३ ॥
;p{0162}
मुद्गपर्णीत्रयं मुद्गवनीति ख्यातायाम् । मुद्गस्येव पर्णमस्या
इति मुद्गपर्णी ॥
वार्ताकी-स्त्री,हिङ्गुली-स्त्री,सिंही-स्त्री,भण्डाकी-स्त्री,दुष्प्रधर्षिणी-स्त्री
वार्ताकी हिङ्गुली सिंही भण्डाकी दुष्प्रधर्षिणी ।
वार्ताकीपञ्चकं वातिङ्गणे । वार्ताकीति । 'वृतु वर्तने ।
'बलाकादयश्च' (उ. ४. १४) इत्याकः वृद्धिश्च । 'पिप्पल्यादयश्च' (ग. ४. १.
४१) इति ङीष् ।
"वातिङ्गणस्तु वार्ताकुर्वार्ताकः शाकबिल्वकः ।
भण्डाकी राजकूश्माण्डो वार्ताकी दुष्प्रधर्षिणी ॥"
इति रभसः । 'वार्ताकुरेषा गुणसप्तयुक्ता' इति वैद्यके स्त्रियां वार्ताकुः ॥
नाकुली-स्त्री,सुरसा-स्त्री,रास्ना-स्त्री,सुगन्धा-स्त्री,गन्धनाकुली-स्त्री,नकुलेष्टा-स्त्री,भुजङ्गाक्षी-स्त्री,छत्राकी-स्त्री,सुवहा-स्त्री
नाकुली सुरसा नागसुगन्धा गन्धनाकुली ॥ ११४ ॥
नकुलेष्टा भुजङ्गाक्षी छत्राकी सुवहा च सा ।
नाकुलीनवकं §रास्नायाम् । नकुलस्य हृद्या नाकुली । अत
§ नवकमिति नागस्थाने रास्नापाठेन ।
;p{0163}
एव नकुलेष्टा । रास्नासास्नास्थूणावीणाः' (उ. ३. १५) इत्यत्र रास्ना निपा-
तिता ॥
विदारिगन्धा-स्त्री,अंशुमती-स्त्री,सालपर्णी-स्त्री,स्थिरा-स्त्री,ध्रुवा-स्त्री
विदारिगन्धांशुमती सालपर्णी स्थिरा ध्रुवा ॥ ११५ ॥
विदारिगन्धापञ्चकं सालपर्ण्याम् । सालस्येव पर्णमस्या इति
सालपर्णी दन्त्यसा । तालव्यशापीति कश्चित् ॥
तुण्डिकेरी-स्त्री,समुद्रान्ता-स्त्री,कार्पासी-स्त्री,बदरा-स्त्री
तुण्डिकेरी समुद्रान्ता कार्पासी बदरेति च ।
तुण्डिकेरीचतुष्कं कार्पास्याम् । यत्फलं कार्पासः । 'कृञः
पासः' (उ. ५. ४५) कार्पासी । ह्रस्वादिरपि दृश्यते ॥
भारद्वाजी-स्त्री
भारद्वाजी तु सा वन्या
;p{0164}
कार्पास्येव वनभवा भारद्वाजी । भरद्वाजेन निर्वृत्तेत्यण् ॥
शृङ्गी-स्त्री,ऋषभ-पुं,वृष-पुं
शृङ्गी तु वृषभो वृषः ॥ ११६ ॥
शृङ्गीत्रयमष्टवर्गपठिते ऋषभाख्यौषधे । ऋषभवृषौ मुद्ग-
वर्ग एवोक्तौ ॥
गाङ्गेरुकी-स्त्री,नागबला-स्त्री,झषा-स्त्री,ह्रस्वगवेधुका-स्त्री
गाङ्गेरुकी नागबला झषा ह्रस्वगवेधुका ।
गाङ्गेरुकीचतुष्कं गोरक्षचाडल[^1][^2] इति ख्याते ।
"गाङ्गेरुकी नागबला भषा गोरक्षतण्डुला"
इति कोशान्तरम् ।
"झषा नागबलायां स्याज्झषो मत्स्ये झषं बिले[^3]" ॥
'क' क. ख. च. ज. झ. पाठः
'पाड इ' झ. पाठः
'खि' क. ख. ज. झ. पाठः
धामार्गव-पुं,घोषक-पुं
धामार्गवो घोषकः स्याद्
;p{0165}
धामार्गवद्वयं घोष इति ख्याते । 'घुष घुष्टौ' । घञ् । घोषः ।
ततः स्वार्थे कः ॥
महाजालिन्-स्त्री
महाजाली स पीतकः ॥ ११७ ॥
स एव घोषकः पीतपुष्पो महाजाली । ङ्यन्ता ॥
ज्योत्स्नी-स्त्री,पटोलिका-स्त्री,जाली-स्त्री
ज्यौत्स्नी पटोलिका जाली
ज्यौत्स्नीत्रयं पटोलीति ख्यातायाम् ॥
नादेयी-स्त्री,भूमिजम्बुका-स्त्री
नादेयी भूमिजम्बुका ।
लाङ्गलिकी-स्त्री,अग्निशिखा-स्त्री
स्याल्लाङ्गली त्वग्निशिखा
;p{0166}
लाङ्गलीद्वयं लाङ्गलिआ इति ख्याते विषे ॥
काकाङ्गी-स्त्री,काकनासिका-स्त्री
काकाङ्गी काकनासिका ॥ ११८ ॥
काकाङ्गीद्वयं काकजिह्वीति ख्यातायाम् । काउआरोटीति[^1] ख्या-
तायामिति केचित् ॥
'ठो' क. ख. घ. पाठः
गोधापदी-स्त्री,सुवहा-स्त्री
गोधापदी तु सुवहा
गोधापदीद्वयं हंसपादिकायाम् । यत्र गोहालिआया इति
नीचोक्तिः । गोधाया इव पादोऽस्या इति गोधापदी । 'कुम्भपदीषु च' (५.
४. १३९) इत्यकारलोपो ङीप् च नित्यमनेनैव । 'पादः पत्' (६. ४. १३०)
इति पद्भावः ॥
मुसली-स्त्री,तालमूलिका-स्त्री
मुसली तालमूलिका ।
;p{0167}
मुसलीद्वयं तालमूलिकायाम् । एतत्पत्रं गवाकस्येव[^1] ॥
'गु' क. ख. पाठः
अजशृङ्गी-स्त्री,विषाणी-स्त्री
अजशृङ्गी विषाणी स्याद्
अजशृङ्गीद्वयमेणशृङ्गीति[^3] ख्यातायाम् । इयमजशृङ्गाकारा
नेत्रौषधिः बहुक्षीरा सकण्टका ॥
'णसिंहीति' घ. ङ. छ. ज. पाठः
गोजिह्वा-स्त्री,दार्विका-स्त्री
गोजिह्वादर्विके समे ॥ ११९ ॥
गोजिह्वाद्वयं दर्विशाके । एतत् क्षेत्र एवोत्पद्यते । गोरिव जिह्वा
गोजिह्वा । दर्विः तर्डूः । तदाकारत्वाद् दर्विका ॥
ताम्बूलवल्ली-स्त्री,ताम्बूली-स्त्री,नागवल्ली-स्त्री
ताम्बूलवल्ली ताम्बूली नागवल्ल्यपि
ताम्बूलवल्लीत्रयं पर्णे । ताम्बूलीति । §'तमेर्णिद् बुक् च' इति
ऊलज्बुगागमौ । णित्त्वाद् वृद्धिः । नागलोकस्येव वल्ली नागवल्ली ॥
§ इदं 'खर्जिपिञ्जादिभ्यः-' (उ. ४. ९१) इति सूत्रे वाक्यरूपेण दृश्यते ।
'तमेर्बुग् वृद्धिथश्च' इति च तदानुपूर्वी ।
द्विजा-स्त्री,हरेणू-स्त्री,रेणुका-स्त्री,कौन्ती-स्त्री,कपिला-स्त्री,भस्मगन्धिनी-स्त्री
अथ द्विजा ।
हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ॥ १२० ॥
;p{0168}
द्विजाषट्कं रेणुकायाम्[^1] । 'हृकृभ्यामेणुः' (उ. २. १) ।
हरेणुः ।
"कलायेऽपि हरेणुर्ना रेणुकायां स्त्रियां भवेत्"
इति रुद्रः ॥
'करेणु' घ. ङ. च. छ. ज. पाठः
एलावालुक-क्ली,ऐलेय-क्ली,सुगन्धि-पुं,हरिवालुक-क्ली,वालुक-क्ली
एलावालुकमैलेयं सुगन्धि हरिवालुकम् ।
वालुकं च
एलावालुकपञ्चकमेलावालुके सुगन्धिद्रव्ये[^4] ॥
'न्ध' घ. ङ. छ. पाठः
पालङ्क्या-स्त्री,मुकुन्द-पुं,कुन्द-पुं,कुन्दुरु-पुं
अथ पालङ्क्या मुकुन्दः कुन्दकुन्दुरू[^5] ॥ १२१ ॥
'न्दु' ख. पाठः
;p{0169}
पालङ्क्याचतुष्कं कुन्दुरिति[^1] ख्याते सुगन्धिद्रव्ये[^2] । पालङ्क्या डा-
बन्ता ॥
'कम्वुरि' घ. ङ. छ. पाठः
'न्धौ । पा' क. ख. च. ज. झ. पाठः
बाल-क्ली,ह्रीबेर-क्ली,बर्हिष्ठ-क्ली,उदीच्य-क्ली,केशनामन्-क्ली,अम्बुनामन्-क्ली
बालं ह्रीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च ।
बालपञ्चकं बालके । बर्हिषि तिष्ठतीति बर्हिष्ठः । अम्बष्ठवत्
षत्वम् । उदग्देशे भवमुदीच्यम् । 'द्युप्रागपागुदक्प्रतीचो यत्' (४. २. १०१) ।
केशस्य अम्बुनश्च यानि नामानि तान्यस्यापीति केशाम्बुनाम च ॥
कालानुसार्य-क्ली,वृद्ध-क्ली,अश्मपुष्प-क्ली,शीतशिव-क्ली,शैलेय-क्ली
कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु ॥ १२२ ॥
शैलेयं
कालानुसार्यपञ्चकं शैलजे । वृद्ध इतिच्छेदः । अश्मनः
पुष्पमश्मपुष्पम् । अत एव शैलेयम् । शीतशिवं समस्तं नाम ॥
;p{0170}
तालपर्णी-स्त्री,दैत्या-स्त्री,गन्धकुटी-स्त्री,मुरा-स्त्री,गन्धिनी-स्त्री
तालपर्णी तु दैत्या गन्धकुटी मुरा ।
गन्धिनी
तालपर्णीपञ्चकं मुरायाम् । मुरो नाम दैत्यः तन्नामधेयतया
दैत्या ॥
गजभक्ष्या-स्त्री,सुवहा-स्त्री,सुरभी-स्त्री,रसा-स्त्री,महेरणा-स्त्री,कुन्दुरुकी-स्त्री,सल्लकी-स्त्री,ह्लादिनी-स्त्री
गजभक्ष्या तु सुवहा सुरभी रसा ॥ १२३ ॥
महेरणा कुन्दुरुकी सल्लकी ह्लादिनीति च ।
गजभक्ष्याष्टकं सल्लक्याम् । स्वादुत्वाद् गजानां भक्ष्या गज
भक्ष्या योपधा । सुरभिः[^2] पक्षे ङ्यन्ता । 'सल गतौ' । क्वुन् । सल्लकी । दन्त्य-
सा । गौरादिपाठान्निपातनाल्लकारद्वित्वम् । ह्लादत[^3] इति ह्लादिनी ॥
'भी' क. ख. घ. ङ. छ. पाठः
'क' क. ख. पाठः
अग्निज्वाला-स्त्री,सुभिक्षा-स्त्री,धातकी-स्त्री,धातुपुष्पिका-स्त्री
अग्निज्वालासुभिक्षे तु धातकी धातुपुष्पिका ॥ १२४ ॥
;p{0171}
अग्निज्वालाचतुष्कं धातक्याम् ॥
पृथ्वीका-स्त्री,चन्द्रबाला-स्त्री,एला-स्त्री,निष्कुटी-स्त्री,बहुला-स्त्री
पृथ्वीका चन्द्रबालैला निष्कुटिर्बहुला[^1]
पृथ्वीकापञ्चकमेलायाम् । इल धातोरच् । एला । पक्षे
डीषि निष्कुटी ॥
'टी बहु' क. घ. ङ. छ. पाठः
उपकुञ्चिका-स्त्री,तुत्था-स्त्री,कोरङ्गी-स्त्री,त्रिपुटा-स्त्री,त्रुटि-स्त्री
अथ सा ।
सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटिः ॥ १२५ ॥
;p{0172}
उपकुञ्चिकापञ्चकं सूक्ष्मैलायाम् । तुत्थोक्ता ॥
व्याधि-पुं,कुष्ठ-क्ली,पारिभाव्य-क्ली,वाप्य-क्ली,पाकल-क्ली,उत्पल-क्ली
व्याधिः कुष्ठं वारिभव्यं वाप्यं पाकलमुत्पलम् ।
व्याधिषटुं रूड इति ख्याते । व्याधिनामतया व्याधिः ।
तथा च रभसः-
"कौबेरं भासुरं कुष्ठं पारिभाव्यं गदाह्वयम्"
इति । 'कुष निष्कर्षे' । 'हनिकुषि-' (उ. २. २) इत्यादिना क्थन् । कुष्ठम् ॥
शङ्खिनी-स्त्री,चोरपुष्पी-स्त्री,केशिनी-स्त्री
शङ्खिनी चोरपुष्पी स्यात् केशिनी
;p{0173}
शङ्खिनीत्रयं चोरवल्लीति ख्यातायाम् ॥
वितुन्नक-पुं,झटा-स्त्री,अमला-स्त्री,अज्झटा-स्त्री,ताली-स्त्री,शिवा-स्त्री,तामलकी-स्त्री
अथ वितुन्नकः ॥ १२६ ॥
झटामलाज्झटा ताडी शिवा तामलकीति च ।
वितुन्नषट्कं भूम्यामलक्याम् । विपूर्वात् तुदेः क्तः । ततः
कन् । वितुन्नकम् । अज्झटा अकारादिः । तामलकी तकारादिः ।
"तामलक्यज्झटा सूक्ष्मफला क्षेत्रामलक्यपि"
इति रत्नमाला ॥
प्रपौण्डरीक-क्ली,पौण्डर्य-क्ली
प्रपौण्डरीकं पौण्डर्यम्
;p{0174}
प्रपौण्डरीकद्वयं पुण्डरीकवृक्षे ।
"सालपुष्पं स्थलपद्मं दृष्टिकृत् पुण्डरीयकम्"
इति रभसः ॥
तुन्न-पुं,कुबेरक-पुं,कुणि-पुं,कच्छ-पुं,कान्तलक-पुं,नन्दिवृक्ष-पुं
अथ तुन्नः कुबेरकः ॥ १२७ ॥
कुणिः कच्छः काकुलको नन्दीवृक्षः
तुन्नषट्कं क्षीरवति नन्दीवृक्षे । अ(ग्र[^3] ? श्वत्थ)वृक्ष इति केचित् ।
तदुक्तम्-
"अश्वत्थसदृशाकारो नन्दीवृक्ष उदाहृतः"
इति ॥
'गू' क. ख., 'गलवृ' च. झ. पाठः
राक्षसी-स्त्री,चण्डा-स्त्री,धनहरी-स्त्री,क्षेम-पुं,दुष्पत्र-पुं,गणहासक-पुं
अथ राक्षसी ।
चण्डा धनहरी क्षेमदुष्पत्त्रगणहासकाः[^4] ॥ १२८ ॥
ष्पु' ग. घ. पाठः
;p{0175}
राक्षसीषट्कं चोरनाम्नि गन्धद्रव्ये ॥
व्याडायुध-क्ली,व्याघ्रनख-क्ली,करज-क्ली,चक्रकारक-क्ली
व्यालायुधं व्याघ्रनखं करजं चक्रकारकम् ।
व्याधायुधचतुष्कं व्याघ्रनखाख्ये गन्धद्रव्ये ॥
शुषिरा-स्त्री,विद्रुमलता-स्त्री,कपोताङ्घ्रि-स्त्री,नटी-स्त्री,नली-स्त्री
सुषिरा विद्रुमलता कपोताङ्घ्रर्नटी नली ॥ १२९ ॥
धमन्यञ्जनकेशी च
शुषिरापञ्चकं नालीनाम्नि गन्धद्रव्ये ॥
धमनी-स्त्री,अञ्जनकेशी-स्त्री,हनु-स्त्री,हट्टविलासिनी-स्त्री
हनुर्हट्टविलासिनी ।
;p{0176}
शुक्ति-स्त्री,शङ्ख-पुं,खुर-पुं,कोलदल-क्ली,नख-क्ली
शुक्तिः शङ्खः खुरः कोलदलं नखम्
धमनीचतुष्कं हट्टविलासिन्याम् । तरणिवद् धमनिः ।
'कृदिकारादक्तिनः' (ग. ४. १. ४५) इति ङीषपि ।
"हनुर्हट्टविलासिन्यां कपोलावयवेऽपि च[^1]"
इति । शुक्तिपञ्चकं नखाख्ये गन्धद्रव्ये । कोलदलं[^2] बदरीपत्त्रकमित्यर्थः[^3] ॥
'च ॥ अ' क. ख. पाठः
'लि' घ. ङ. छ., 'ला' झ. पाठः
'त्रमि' झ. पाठः
आढकी-स्त्री,काक्षी-स्त्री,मृत्स्ना-स्त्री,तुवरिका-स्त्री,मृत्तालक-क्ली,सुराष्ट्रज-क्ली
अथाढकी ॥ १३० ॥
काक्षी मृत्स्ना तुवरिका मृतालकसुराष्ट्रजे ।
;p{0177}
आढकीषट्कं टुमरीति[^2] ख्यातायाम् । तुवररसयोगात् तुवरि-
का । मृताल(क)मित्येकं नाम । तथा च-
"अजाता तुवरी स्तुत्या मृत्सा मृत्स्ना मृतालकम्[^3]"
इति । द्वितकारं मृत्तालकमित्यन्यः । नामद्वयमिति केचित् ॥
'तु' ङ. छ. पाठः
'म् । द्वि' झ. पाठः
कुटन्नट-क्ली,दाशपुर-क्ली,वानेय-क्ली,परिपेलव-क्ली,प्लव-क्ली,गोपुर-क्ली,गोनर्द-क्ली,कैवर्तीमुस्तक-क्ली
कुटन्नटं दाशपुरं वानेयं परिपेलवम् ॥ १३१ ॥
प्लवगोपुरगोनन्दकैवर्तीमुस्तकानि च ।
कुटन्नटाष्टकं कैवर्तीमुस्तके[^5] । यत्र नालूकीति प्रसिद्धिः ।
तदुक्तं-
"परिप्लवं प्लवं वन्यं (स्यात्) कुटन्नटसंज्ञकम् ।
जायते मुस्तकाकारं शैवालयवसञ्चये ॥"
वने पानीये जातं वानेयम् ।
'क इति ख्याते । य' घ. ङ. छ. पाठः
;p{0178}
कैवर्तीमुस्तके क्लीबं शोणके ना कुटन्नटम्"
इति ॥
ग्रन्थिपर्ण-क्ली,शुक-क्ली,बर्हपुष्प-क्ली,स्थौणेय-क्ली,कुक्कुर-क्ली
ग्रन्थिपर्णं शुकबर्हं पुष्पं स्थौणेयकुक्कुरे ॥ १३२ ॥
ग्रन्थिपर्णषट्कं ग्रन्थिपर्णे । ग्रन्थिषु पर्णान्यस्येति ग्रन्थिपर्णम् ।
'शुच शोके' । 'शुकवल्कोल्काः' (उ. ३. ४२) इत्यनेन शुको निपातितः ।
बर्हिःपुष्पं नामैकमिति केचित् ॥
मरुन्माला-स्त्री,पिशुना-स्त्री,स्पृक्का-स्त्री,देवी-स्त्री,लता-स्त्री,लघु-पुं,समुद्रान्ता-स्त्री,वधू-स्त्री,कोटिवर्षा-स्त्री,लङ्कोपिक-स्त्री
मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः ।
समुद्रान्ता वधूः कोटिवर्षा लङ्कोयिकेत्यपि ॥ १३३ ॥
;p{0179}
मरुद्द्वदशकं पिडीक इति ख्याते । मरुन्मालेत्येकवचनद्वि-
वचनान्तपाठभेदात्[^1] सङ्घातविगृहीतम् ।
"स्पृक्का[^2] स्रम् ब्राह्मणी देवी माला लङ्कोयिका मरुत् ।
पङ्कमुस्तिर्देवपुत्री निर्माल्या पिशुना वधूः ॥"
इति कोशान्तरम् । 'पिश अवयवे' । ¶'क्षिपिपिशिमिथिभ्यः कित्' (उ. ३. ५५)
इत्युनन् । पिशुना । लघुशब्द उक्तः । देवी कोटिवर्षेति च पदम् । वर्षेति नामो-
दधौ पृथगपि ॥
'नान्त' घ. ङ. छ. पाठः
'पृक्ता स्र' क. ख. झ. पाठः
¶ 'क्षुधिपिशि' इति मुद्रितोणादिपाठः ।
तपस्विनी-स्त्री,जटा-स्त्री,मांसी-स्त्री,जटिला-स्त्री,लोमश-पुं,मिसी-स्त्री
तपस्विनी जटा मांसी जटिला लोमशामिषी ।
;p{0180}
तपस्विनीषट्कं मांसीनाम्नि गन्धद्रव्ये । मधुरिकायां
मिसीशब्द उक्तः । जटा अर्शआदिः । जटिला पिच्छादिः । लोमशा
लोमादिः ॥
त्वक्पत्र-क्ली,उत्कट-क्ली,भृङ्ग-क्ली,त्वच-क्ली,चोच-क्ली,वराङ्गक-क्ली
त्वक् पत्त्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम् ॥ १३४ ॥
त्वक्पत्त्रषट्कं गुडत्वचि । रभसकोशे त्वगपि पृथगस्य
नाम । तथा च- 'त्वचि वराङ्गकमि'त्यादि ॥
कर्चूरक-पुं,द्राविडक-पुं,काल्पक-पुं,वेधमुख्यक-पुं
कच्छूरको द्राविडकः काल्यको वेधमुख्यकः ।
कर्बुरचतुष्कं[^1] हरिद्राभे । कचोलभलतीति ख्यातायाम् ।
प्रायो द्रविडदेशे भवतीति[^2] द्राविडकः ॥
'ष्कं क' घ. ङ. छ. पाठः
'ति द्रा' घ. ङ. छ. पाठः
ओषधी-स्त्री
ओषध्यो जातिमात्रे स्युरजातौ सर्वमौषधम् ॥ १३५ ॥
;p{0181}
ओषध्यो जातिमात्रे स्युरित्यस्यार्थः- लतादिजातय ओषध्यः,
न तु त्रिफलाकल्कादयः । 'उष दाहे' । घञ् । ओषो (धी)यते अस्य ओषधिः ।
पक्षे ङीषपि । 'जात्याख्यायामेकस्मिन्-' (१. २. ५८) इति बहुवचनम् । अजा-
तावित्यादि । लतादिजातेरन्यत्र यत्किमपि रोगापनयनकरं तदौषधम् । 'ओषधे-
रजातौ' (५. १. ३७) इत्यण् ॥
तद्विशेषान् शाकादीनाह-
शाकाख्यं पत्त्रपुष्पादि
पत्रपुष्पादि च शाकाख्यं शाकनामकम् । आदिना अग्रम-
ध्यादीनां ग्रहणम् । तदुक्तम्-
"मूलपत्त्रकरीराग्रफलकाण्डाधिरूढकंम् ।
त्वक् पुष्पं कवकं चेति शाकं दशविधं स्मृतम् ॥"
;p{0182}
मूलं मूलकादिः । करीरं वंशस्य । अग्रं वेत्रादि । फलं कर्करीकूश्माण्डादि[^1] ।
काण्डं ताडोपलादि । अधिरूढं तालबीजाङ्कुरादि । त्वक् कदल्यादि । पुष्पं वङ्गा-
सनादि । कबकं कोण्डूकम् । 'शो तनूकरणे' । 'इण्भीकापाशल्यतिमर्चिभ्यः कन्'
(उ. ३. ४३) इति बाहुलकः कन् । शाकम् ॥
'र्त' क. ख. पाठः
तण्डुलीय-पुं,अल्पमारिष-पुं
शाकविशेषमाह-
तण्डुलीयोऽपमारिषः ।
तण्डुलीयद्वयं खोडिआशाक इति ख्याते ॥
विशल्या-स्त्री,अग्निशिखा-स्त्री,अनन्ता-स्त्री,फलिनी-स्त्री,शक्रपुष्पिका-स्त्री
विशल्याग्निशिखानन्ता फलिनी शक्रपुष्प्यपि ॥ १३६ ॥
विशल्यापञ्चकमग्निशिखायाम् ।
"तिन्दुकाकारपत्त्रस्तु विटपोऽग्निशिखा मता"
इत्यस्या रूपम् ॥
ऋक्षगन्धा-स्त्री,छगलान्त्री-स्त्री,आवेगी-स्त्री,वृद्धदारक-पुं,जुङ्ग-पुं
स्याद् वृष्यगन्धा[^3] छगलाण्ड्यावेगी वृद्धदारकः ।
जुङ्गः
'ऋक्षग' क. ग. घ. पाठः
;p{0183}
ऋक्षगन्धापञ्चकं वृद्धदारके । छगलान्त्री आवेगीति च-
च्छेदः । जुङ्गश्चवर्गादिः ॥
ब्राह्मी-स्त्री,मत्स्याक्षी-स्त्री,वयःस्था-स्त्री,सोमवल्लरी-स्त्री
ब्राह्मी तु मत्स्याक्षी वयःस्था सोमवल्लरी ॥ १३७ ॥
ब्राह्मीचतुष्कं सोमलतायाम् । ब्राह्मीशाक इति केचित् ।
"ब्राह्मी वयःस्था मत्स्याक्षी ब्रह्मी तत् सोमवल्लरी"
इति शब्दार्णवः । अतो ह्रस्वादिरपि । ब्रह्मी ॥
पटुपर्णी-स्त्री,हैमवती-स्त्री,स्वर्णक्षीरी-स्त्री,हिमावती-स्त्री
पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती ।
;p{0184}
पटुपर्णीचतुष्कं स्वर्णक्षीरिकायाम् । अमरावतीवद्धिमा-
वती ।
"हेमपीतं पयस्तस्या हिमवद्भूमिसम्भवा"
इत्यस्या रूपम् ॥
हयपुच्छी-स्त्री,काम्बोजी-स्त्री,माषपर्णी-स्त्री,महासहा-स्त्री
हयपुच्छी तु काम्बोजी माषपर्णी महासहा ॥ १३८ ॥
हयपुच्छीचतुष्कं माषपर्ण्याम् । अम्लानेऽपि महास-
होक्ता ॥
तुण्डिकेरी-स्त्री,रक्तफला-स्त्री,बिम्बिका-स्त्री,पीलुपर्णी-स्त्री
तुण्डिकेरी रक्तफला बिम्बिका पीलुपण्यपि ।
तुण्डिकेरीचतुष्कं तेलाकोच[^2] इति ख्याते ॥
'ऌ' झ. ञ. पाठः
बर्बरा-स्त्री,कबरी-स्त्री,तुङ्गी-स्त्री,खरपुष्पा-स्त्री,अजगन्धिका-स्त्री
बर्बरा कबरी तुङ्गी खरपुष्पाजगन्धिका ॥ १३९ ॥
;p{0185}
बर्बरापञ्चकं[^1] वार्वारीति ख्याते शाके ॥
'बार्वारप' घ. ङ. छ. पाठः
एलापर्णी-स्त्री,सुवहा-स्त्री,रास्ना-स्त्री,युक्तरसा-स्त्री
एलापर्णी तु सुवहा रास्ना युक्तरसा च सा ।
एलापर्णीचतुष्कमेलापर्णीति ख्यातायाम् । इयं क्षुद्राम्लफला ।
नाकुल्यां रास्नोक्ता ॥
चाङ्गेरी-स्त्री,चुक्रिका-स्त्री,दन्तशठा-स्त्री,अम्बष्ठा-स्त्री,अम्ललोणिका-स्त्री
चाङ्गेरी चुक्रिका दन्तशठाम्बष्ठाम्ललोणिका ॥ १४० ॥
चाङ्गेरीपञ्चकं विरोलीति ख्यातायाम् ॥
'ला' घ. ङ. छ. पाठः
'रेराली' ङ. छ. पाठः
;p{0186}
सहस्रवेधिन्-पुं,चुक्र-पुं,अम्लवेतस-पुं,शतवेधिन्-पुं
सहस्रवेधी चुक्रोऽम्लवेतसः शतवेध्यपि ।
सहस्रवेधीचतुष्कमम्लवेतसे शुक्र इति ख्याते । सहस्रं
वेधितुं शीलमस्यति सहस्रवेधी । ताच्छीलिको णिनिः एवं शतवेधी ॥
नमस्कारी-स्त्री,गण्डकारी-स्त्री,समङ्गा-स्त्री,खदिरा-स्त्री
नमस्कारी गण्डकाली समङ्गा खदिरीत्यपि[^3] ॥ १४१ ॥
नमस्कारीचतुष्कं खइरीति ख्याते शाके ॥
'बदरी' ख. पाठः
जीवन्ती-स्त्री,जीवनी-स्त्री,जीवा-स्त्री,जीवनीया-स्त्री,मधुस्रवा-स्त्री
जीवन्ती जीवनी जीवा जविनीया मधुःस्रवा ।
;p{0187}
जीवन्ती(पञ्चकं ? षट्कं) जीवन्तीति[^1] ख्यातायाम् । इयं च
पवनालप्रख्यच्छविः । मधुः स्त्रीलिङ्गा ॥
'त्येव ख्या' क. ख. च. पाठः
कूर्चशीर्ष-पुं,मधुरक-पुं,शृङ्ग-पुं,ह्रस्वाङ्ग-पुं,जीवक-पुं
कूर्चशीर्षो मधुरकः शृङ्गह्रस्वाङ्गजीवकाः ॥ १४२ ॥
कूर्चशीर्षपञ्चकमष्टवर्गपठिते जीवके । ह्रस्वाङ्गेतिच्छेदः ॥
किराततिक्त-पुं,भूनिम्ब-पुं,अनार्यतिक्त-पुं
किराततिक्तो भूनिम्बोऽनार्यतिक्तः
किराततिक्तत्रयं चिरायित[^3] इति ख्याते । किरातदेशजस्ति-
क्तः किराततिक्तः । अनार्या म्लेच्छाः, तेषां तिक्तोऽनार्यतिक्तः ॥
'चरायिक इ' झ. पाठः
सप्तला-स्त्री,विमला-स्त्री,सातला-स्त्री,भूरिफेना-स्त्री,चर्मकषा-स्त्री
अथ सप्तला ।
विमला सातला भूरिफेना चर्मकसेत्यपि ॥ १४३ ॥
;p{0188}
सप्तलापञ्चकं पाश्चात्ये सप्तलाख्ये गन्धद्रव्ये । चर्मघास-
स्य नामेत्यन्यः । चर्मकषा मूर्धन्यषा ॥
वायसोली-स्त्री,स्वादुरसा-स्त्री,वयःस्था-स्त्री
वायसोली स्वादुरसा कायस्था
वायसोलीत्रयमष्टवर्गपठितकाकोल्याम् ॥
मकूलक-पुं,निकुम्भ-पुं,दन्तिका-स्त्री,प्रत्यक्श्रेणी-स्त्री,उदुम्बरपर्णी-स्त्री
अथ मकूलकः ।
निकुम्भो दन्तिका प्रत्यक्छ्रेण्युदुम्बरपर्ण्यपि ॥ १४४ ॥
;p{0189}
मुकूलकपञ्चकं[^1] दन्तिमूले ॥
'धू' घ. च. पाठः
अजमोदा-स्त्री,उग्रगन्धा-स्त्री,ब्रह्मदर्भा-स्त्री,यवानिका-स्त्री
अजमोदा तूग्रगन्धा ब्रह्मदर्भा यमानिका ।
अजमोदाचतुष्कं यवानिकायां । द्विविधा यवानी ।
एका गन्धद्रव्यम् । अपरा क्षेत्रयवानी च । अविशेषादुभयोरिदमिष्यते । दुष्टो
यवो यवानी । 'इन्द्रवरुण-' (४. १. ४९) इत्यादिना 'यवाद् दोषे'
(वा. ४. १. ४९) इति वचनाद् ङीषानुकौ ॥
पुष्कर-क्ली,काश्मीर-क्ली,पद्मपत्र-क्ली,पौष्कर-क्ली
मूले पुष्करकाश्मीरपद्मपत्त्राणि पौष्करे ॥ १४५ ॥
;p{0190}
पौष्करे मूले पुष्करमूल इति वणिजां ख्याते पौष्करत्रयम् ॥
अव्यथा-स्त्री,अतिचरा-स्त्री,पद्मा-स्त्री,चारटी-स्त्री,पद्मचारिणी-स्त्री
अव्यथातिचरा पद्मा चारटी पद्मचारिणी ।
अव्यथापञ्चकं पद्मचारिण्यामुत्तरापथख्यातायाम् । चार-
टीति । चरेर्ण्यन्तात् 'शकादिभ्योऽटन्' (उ. ४. ८२) । 'पिप्पल्यादयश्च'
(ग. ४. १. ४१) इति ङीष् ॥
काम्पिल्य-पुं,कर्कश-पुं,चन्द्र-पुं,रक्ताङ्ग-पुं,रोचनी-स्त्री
काम्पिल्यः कर्कशश्चन्द्रो रक्ताङ्गो रोचनीत्यपि[^4] ॥ १४६ ॥
काम्पिल्यपञ्चकं शुण्डारोषणीति[^6] ख्यातायाम् । अस्याश्च
वल्कलचूर्णं सिन्दूरवदू रक्तम् । अतोऽसौ रक्ताङ्गो रक्तचूर्णश्च । कम्पिल्लशब्दाद्
'रे' ख. पाठः
'गु' ज. पाठः
;p{0191}
'वुञ्छणा'दिना सङ्काशादिपाठाद् ण्यः । काम्पिल्यः ॥
प्रपुन्नाट-पुं,एडगज-पुं,दद्रुघ्न-पुं,चकमर्दक-पुं,पद्माट-पुं,उरणाख्य-पुं
प्रपुन्नाटस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः ।
पद्माट उरणाक्षश्च
प्रपुन्नाटषट्कमेडच्याम्[^3] । प्रपुन्नाट एकनकार इति केचित् ।
कृमिघ्नवद् दद्रुघ्नः । इको ह्रस्वादिसूत्रेण पूर्वपदह्रस्वत्वम् । चक्राकारतया
चक्रं[^4] दद्रूः । तन्मर्दनाच्चक्रमर्दकः । उरणाख्यो मेषनामा ॥
'व्याम् ।' ज. पाठः
'क्रम् । त' क. ख. पाठः
पलाण्डु-पुं,सुकन्दक-पुं
पलाण्डुस्तु सुकन्दकः ॥ १४७ ॥
पलाण्डुद्वयं पलाण्डौ । बाहुलकात् पलेराण्डुः । पलाण्डुः ।
शोभनं कन्दं मूलमस्येति सुकन्दः । ततः कन् ॥
लतार्क-पुं,दुद्रुम-पुं
लतार्कदुर्द्रुमौ तत्र हरिते
;p{0192}
लतार्कद्वयं[^1] हरितपलाण्डौ ॥
'पताकद्व' घ. ङ. च. छ. पाठः
महौषध-क्ली,लशुन-क्ली,गृञ्जन-पुं,अरिष्ट-पुं,महाकन्द-पुं,रसोनक-पुं
अथ महौषधम् ।
लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः ॥ १४८ ॥
महौषधषट्कं रसाउण[^2] इति ख्याते । 'अश भोजने' । अशे-
र्लश च' (उ. ३. ५७) इत्युनन् लशादेशः । लशुनम् । तालव्यवत् । अम्ल-
रसेनोनो रसोनः । ततः स्वार्थिकः कः । गृञ्जनारिष्टे द्वे नामनी[^3] ॥
'सुराउ' ङ. छ., 'सराउ' घ., 'रत्साउ' च. पाठः
'म्नी ॥' ज. पाठः
पुनर्नवा-स्त्री,शोथघ्नी-स्त्री
पुनर्नवा तु शोफघ्नी
;p{0193}
पुनर्नवाद्वयं पुलिनव[^1] इति ख्याते । पुनर्नवेति क्षुभ्नादि-
त्वाण्णत्वाभावः ॥
'न इ' च. पाठः
वितुन्न-क्ली,सुनिषण्णक-क्ली
वितुन्नं सुनिषण्णकम् ।
वितुन्नद्वयं सुरसुनीति ख्याते । भूम्यामलक्यां वितु-
न्नमुक्तम् । सुनिषण्णकमिति । 'सदिरप्रतेः' (८. ३. ६६) इति धातुसकारे
षत्वम् ॥
वातक-पुं,शीतल-पुं,अपराजिता-स्त्री,शणपर्णी-स्त्री
स्याद् धातकः शीतलोऽपराजितासनपर्ण्यपि[^5] ॥ १४९ ॥
धातकचतुष्कमसनपर्णिकायाम् । इयं चासनपत्त्रसमाना ॥
'गुणप' घ. पाठः
पारावताङ्घ्रि-स्त्री,कटभी-स्त्री,पण्या-स्त्री,ज्योतिष्मती-स्त्री,लता-स्त्री
पारावताङ्घ्रिः कटभी पण्या ज्योतिष्मती लता ।
;p{0194}
पारावताङ्घ्रिपञ्चकं ज्योतिष्मतीलतायाम् ।
"जीवन्ती पीततैला च चन्द्रलेख्या च सोच्यते"
इति तन्त्रान्तरम् ॥
वार्षिक-क्ली,त्रायमाणा-स्त्री,त्रायन्ती-स्त्री,बलभद्रिका-स्त्री
वार्षिकं त्रायमाणा स्यात् त्रायन्ती बलभद्रिका ॥ १५० ॥
वार्षिकचतुष्कं त्रायमाणेति ख्यातायाम् ॥
विष्वक्सेनप्रिया-स्त्री,गृष्टि-स्त्री,वाराही-स्त्री,बदरा-स्त्री
विष्वक्सेनप्रिया वृष्टिर्वाराही बदरेत्यपि ।
विष्वक्सेनप्रियाचतुष्कं वाराह्याम् । वराहकान्तायामिति[^2]
केचित् ॥
'हाक्रान्ता' घ. ङ. छ., 'हक्रान्ता' क. ख. च. पाठः
मार्कव-पुं,भृङ्गराज-पुं
मार्कवो भृङ्गराजः स्यात्
;p{0195}
काकमाची-स्त्री,वायसी-स्त्री
काकमाची तु वायसी ॥ १५१ ॥
काकमाचीद्वयं काकमायीति ख्यातायाम् ॥
शतपुष्पा-स्त्री,सितच्छत्रा-स्त्री,अतिच्छत्रा-स्त्री,मधुरा-स्त्री,मिसि-स्त्री,अवाक्पुष्पी-स्त्री,कारवी-स्त्री
शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः ।
अवाक्पुष्पी कारवी च
शतपुष्पासप्तकं सवुप्येति[^2] ख्याते शाके । केचिदवाक्पु-
ष्पीद्वयं हेठामुण्डीति ख्यातायां वदन्ति । 'पाककर्णपर्ण-' (४. १. ६४) इत्या-
दिना ङीष् । अवाक्पुष्पी ॥
'लु' झ. पाठः
सरणा-स्त्री,प्रसारिणी-स्त्री,कटम्भरा-स्त्री,राजबला-स्त्री,भद्रबला-स्त्री
सरणा तु प्रसारिणी ॥ १५२ ॥
तस्यां कटम्भरा राजबला भद्रवलेति च ।
;p{0196}
सरणापञ्चकं भादालीति[^1] ख्यातायाम् ॥
'भ' ङ. छ., 'भादायी' घ. पाठः
जनी-स्त्री,जतूका-स्त्री,रजनी-स्त्री,जतुकृत्-स्त्री,चक्रवर्तिनी-स्त्री,संस्पर्शा-स्त्री
जनी जनूका जननी जन्तुकृच्चक्रवर्तिनी ॥ १५३ ॥
संस्पर्शा
जनीषट्कं जनीत्येव ख्याते सुगन्धिद्रव्ये ॥
शटी-स्त्री,गन्धमूली-स्त्री,षड्ग्रन्थिका-स्त्री,कर्चूर-पुं,पलाश-पुं
अथ षटी गन्धमूली षड्ग्रन्थिकेत्यपि ।
कच्छूरोऽपि पलाशोऽपि
;p{0197}
शटीपञ्चकं शट्याम् । 'सती गन्धशटी शटी' इति रभसः ।
शुणीशटीशरदशोक'[^1] इति शभेदः । कच्छूरो दीर्घवच्चवर्गीयमध्यः ॥
'कोश इ' घ. ङ. छ. पाठः
कारवेल्ल-पुं,कठिल्लक-पुं,सुषवी-स्त्री
कारवेल्लः कटिल्लकः ॥ १५४ ॥
सुषवी च
कारवेल्लत्रयं करवेल[^2] इति ख्याते । सुशवीति[^3] । 'शव[^4]
गतौ' । तालव्यादिः । अच् । एतच्चोपाध्यायसर्वस्वे दामोदरेणोक्तम् ॥
'वि' ख. झ., 'विल्ल इ' घ., 'फल' ज. पाठः
'ची' ज. पाठः
'च' ख. ज. पाठः
कुलक-पुं,पटोल-पुं,तिक्तक-पुं,पटु-पुं
अथ कुलकः पटोलस्तिक्तकः पटुः ।
कुलकचतुष्कं पटोले । 'अट पट गतौ' । $'कपिकल्लिग-
डिगण्डिकटिपटिभ्य[^5] ओलच्' (उ. १. ६९) । पटोलः ॥
'न्धि' क. ज. झ. पाठः
कूष्माण्डक-पुं,कर्कारु-पुं
कूष्माण्डकस्तु कर्कारुः
;p{0198}
कूश्माण्डद्वयं कूष्माण्डे ॥
ईर्वारु-पुंस्त्री,कर्कटी-स्त्री
एर्वारुः कर्कटी स्त्रियौ ॥ १५५ ॥
उर्वारुद्वयं कर्कट्याम् ।
"उर्वारुरिति ह्रस्वोऽयमु(रं ? रुं)[^3] बीजं प्रचक्षते ।
आरुश्चारुरिति स्मृत्या उर्वारुरिति[^4] कथ्यते ॥"
इति धातुपारायणम् । 'उन्मत्तो धुत्तूरः[^5] उर्वारुः कर्कटी स्याद्' इति पुंस्काण्डे
रत्नकोशः ॥
'यं गुरं' घ. ङ. छ., 'यमिरं' क. ख. ज. पाठः
'गु' क. ख. पाठः
'स्तू' क. ख. पाठः
इक्ष्वाकु-स्त्री,कटुतुम्बी-स्त्री
इक्ष्वाकुः कटुतुम्बी स्यात्
इक्ष्वाकुद्वयं तितिलाबू[^6] इति ख्यातायाम् ॥
'तिलबू' च., 'तिलम्बू इ' घ. पाठः
तुम्बी-स्त्री,अलाबू-स्त्री
तुम्ब्यलाबूरुभे समे ।
;p{0199}
तुम्बीद्वयमलाब्वाम् । तुम्बी । 'लुबि तुबि अर्दने' । पचादि-
गौरादी । 'नञि लम्बेर्नलोपश्च' (उ. १. ९०) इति ऊः । अलाबूः । ह्रस्वादिदी-
र्घान्ता । आङ्पूर्वा[^4] दीर्घादिरिति कलापाः ॥
'र्वाद् दी' क. ख. घ. ङ. छ. ज. पाठः
चित्रा-स्त्री,गवाक्षी-स्त्री,गोडुम्बा-स्त्री
चित्रा गवाक्षी गोतुम्बी
चित्रात्रयं गोतुम्बायाम् ॥
विशाला-स्त्री,इन्द्रवारुणी-स्त्री
विशाला त्विन्द्रवारुणी ॥ १५६ ॥
;p{0200}
विशालाद्वयं गोरक्षकर्कट्याम् ॥
अर्शोघ्न-पुं,सूरण-पुं,कन्द-पुं
अर्शोघ्नः सूरणः कन्दः
अर्शोघ्नत्रय मोल्ल[^1] इति ख्याते ॥
'मौ' ख. घ. ङ. छ. पाठः
गण्डीर-पुं,समष्ठिला-स्त्री
गण्डीरो[^2] ना समष्ठिला ।
गण्डीरद्वयं शुण्ठीआ इति ख्याते शाके ॥
'रस्तु स' ग. घ. ङ. पाठः
कलम्बी-स्त्री,उपोदका-स्त्री,मूलक-पुंक्ली,हिलमोचिका-स्त्री,वास्तुक-क्ली
कलम्ब्यपोदका स्त्री तु मूलकं हिलमोचिका ॥ १५७ ॥
वास्तुकं शाकभेदाः स्युः
;p{0201}
कलम्ब्यादयः पञ्च प्रत्येकं स्वनामप्रसिद्धाः शाकविशे-
षाः । के जले लम्बत इति कलम्बी । पचादिगौरादी । उपशब्दोऽधिकार्थः ।
अधिकमुदकमस्या इत्युपोदिका । चोव[^1] इति ख्याता । 'उदकस्योदः संज्ञायाम्'
(६. ३. ५७) । वुन् । *हिलमोचा[^2] । हिलमञ्चीति[^3] ख्याता । मूलकं प्रसिद्धम् । 'मूल
रोहणे' । चुरादिः । पचाद्यच् । ततः 'स्थूलादिभ्यः प्रकारवचने कन्' (५. ४.
३) । वास्तुप्रभवत्वाद् वास्तुकम् । 'रम्या वास्तुकवास्तवस्तबकिका'[^4] इति प्रयो-
गोऽपि । वस्तेरुलूकादित्वाद् ऊकञि वास्तूको दीर्घमध्योऽपीत्युणादिः ।
"पटोलपत्त्रवास्तूकं काकमाचीयवर्जनात्"
इति वैद्यकप्रयोगः ॥
'पो' ज., 'वो' ख., 'चोन्' क., 'वोप इ' च., 'अपोथ इ' झ. पाठः
'भि' क. ख. ङ. छ. पाठः
'भि' क. ख. ङ. छ. पाठः
'यमिता इ' क., 'यकिता इ' ङ. छ. ज. पाठः
* 'पदद्वयमिदं व्युत्क्रमेण व्याख्यातम् ।
दूर्वा-स्त्री,शतपर्विका-स्त्री,सहस्रवीर्या-स्त्री,भार्गवी-स्त्री,रुहा-स्त्री,अनन्ता-स्त्री
दूर्वा तु शतपर्विका ।
सहस्रवीर्याभार्गव्यौ रुहानन्ता
;p{0202}
दूर्वाषट्कं दूर्वायाम् । दूर्वेति । 'उर्वी तुर्वी थुर्वी दुर्वी धुर्वी
हिंसार्थाः' । 'गुरोश्च हलः' (३. ३. १०३) इत्यः । 'उपधायां च' (८. २.
७८) इति दीर्घः । शतं पर्वाण्यस्या इति शतपर्विका । 'शेषाद् विभाषा'
(५. ४. १५४) इति कप् ।
"सहस्रवीर्यानन्ता च दुर्मरा भार्गवी रुहा"
इति तन्त्रान्तरम् ॥
गोलोमी-स्त्री,शतवीर्या-स्त्री,गण्डाली-स्त्री,शकुलाक्षक-पुं
अथ सा सिता ॥ १५८ ॥
गोलोमी शतवीर्या च गण्डाली शकुलाक्षकः
कुरुविन्द-पुं,मेघनामन्-पुं,मुस्ता-स्त्री,मुस्तक-पुंक्ली
कुरुविन्दो मेघनामा मुस्ता मुस्तकमस्त्रियाम् ॥ १५९ ॥
गोलोमीचतुष्कं श्वेतदूर्वायाम् । कुरुविन्दचतुष्कं मुस्तके ।
मेघनामा मेघपर्यायसंज्ञकः ॥
भद्रमुस्तक-पुं,गुन्द्रा-स्त्री
स्याद् भद्रमुस्तको गुन्द्रा
;p{0203}
भद्रमुस्तकद्वयं नागरमुस्तके ॥
चूडाला-स्त्री,चक्रला-स्त्री,उच्चटा-स्त्री
चूडाला चक्रलोच्चटा ।
मृडालत्रयं[^1] उच्चड[^2] इति ख्याते । अयमल्पपत्त्रस्तृणविशेषः[^3] ॥
'भृ' ज., 'भृटाल' च., 'भृढाल' झ' पाठः
'ट' झ., 'ल' ज. पाठः
'अम' घ. ङ. छ., 'अघम' ज. पाठः
वंश-पुं,त्वक्सार-पुं,कर्मार-पुं,त्वचिसार-पुं,तृणध्वज-पुं,शतपर्वन्-पुं,यवफल-पुं,वेणु-पुं,मस्कर-पुं,तेजन-पुं
वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः ॥ १६० ॥
शतपर्वा यवफलो वेणुमस्करतेजनाः ।
वंशदशकं वंशे । 'वृकृभृवमिकुभ्यः शन्'[^4] । वंशः । त्वगेव सारो-
ऽस्येति त्वक्सारः । 'हलदन्तात् सप्तम्याः संज्ञायाम्' (६. ३. ९) इत्यलुकि[^5]
त्वचिसारः । शतपर्वा नान्तः । यव इव फलमस्येति यवफलः । 'अज गतिक्षेप-
णयोः' । *'अजिवृजिरीभ्यो निच्च' (उ. ३. ३८) इति करणे नुः । 'अजेर्व्यघ-
ञपोः' (२. ४. ५६) इति वीभावः[^6] । गुणः । (वेणुः) । 'मस्करमस्करिणौ वेणुपरि-
व्राजकयोः' (६. १. १५४) इति सुटा मस्करः । अपरं पातालवर्ग उक्तम् । 'ति-
ज निशाने' । ल्युट् । तेजनः ॥
'शकन्' ज., 'शक्' च. झ. पाठः
'क्' क. पाठः
'वि' ङ. छ. पाठः
* 'अजिवृरीभ्यो निच्च' इति मुद्रितोणादिपाठः ।
;p{0204}
कीचक-पुं
कीचका वेणवस्ते स्युर्ये स्वनन्त्यनिलोद्धुताः ॥ १६१ ॥
ये कीटादिभिः कृतरन्ध्रपङ्क्तयो वेणवः शब्दं कुर्वन्ति, ते
कीचकाः ॥
ग्रन्थि-पुं,पर्वन्-क्ली,परुस्-क्ली
ग्रन्थिर्ना पर्वपरुषी
ग्रन्थित्रयं ग्रन्थौ । एतच्च क्रमादागतम् । 'ग्रथ ग्रन्थ सन्द-
र्भे' । इः । ग्रन्थिः । पर्व नान्तम् । परुः सान्तम् । यस्तु रत्नकोशे पुंस्काण्डे पठ्यते
- 'मज्जा सारो ग्रन्थिः परुः परागः कुसुमरेणुः' इति स उदन्तः ॥
गुन्द्र-पुं,तेजनक-पुं,शर-पुं
गुन्द्रस्तेजनकः शरः ।
गुम्फत्रयं[^1] शरे । शृणातेः पचाद्यच् । शरः ॥
'म्भ' क. घ. झ. पाठः
नड-पुं,धमन-पुं,पोटगल-पुं
नडस्तु धमनः पोटगलः
;p{0205}
काश-पुंक्ली,इक्षुगन्धा-स्त्री,पोटगल-पुं
अथो काशमस्त्रियाम् ॥ १६२ ॥
इक्षुगन्धा पोटगलः
काशत्रयं काशे । 'काशृ दीप्तौ' । तालव्यान्तः । पचाद्यच् ।
अपचयविवक्षायां[^1] गौरादित्वान्ङीष् काशीति[^2] च ॥
'वयववि' च., 'पिच' ज. पाठः
'श्मी' क. ख. घ. ङ. छ. पाठः
बल्वजाः-पुंब
पुंभूमनि तु बल्बजाः ।
बाल्ब[^3] इति ख्याते बल्बजाः ॥
'बाष्प इ' क., 'बाल्ल इ' ख., 'बब्ब इ' ज. पाठः
रसाल-पुं,इक्षु-पुं
रसाल इक्षुः
रसालद्वयमिक्षौ । आम्रे रसाल उक्तः । इष्यते सर्वैरिति
इक्षुः । 'इषेः क्सुः' (उ. ३. १५८) ॥
पुण्ड्र-पुं
कान्तारक-पुं
तद्भेदाः पुण्ड्रकान्तारकादयः ॥ १६३ ॥
;p{0206}
इक्षुविशेषे प्रत्येकं पुण्ड्र(क ?)द्वयम् । आदिना कोशकारग्र-
हणम् ॥
वीरण-क्ली,वीरतर-क्ली
स्याद् वीरणं वीरतरं
वीरणद्वयं वीयण इति ख्याते ॥
उशीर-पुंक्ली,अभय-क्ली,नलद-क्ली,सेव्य-क्ली,अमृणाल-क्ली,जलाशय-क्ली,लामज्जक-क्ली,लघुलय-क्ली,अवदाह-क्ली,इष्टकापथ-क्ली
मूलेऽस्योशरिमस्त्रियाम् ।
अभय नलदं सेव्यममृणालं जलाशयम् ॥ १६४ ॥
लामज्जकं लघुलयमवदाहेष्टकापथे ।
;p{0207}
उशीरदशकं वीरणमूले । 'वश कान्तौ' । 'वशः कित्'
(उ. ४. ३१) । ईरन् । सम्प्रसारणम् । उशीरम् । 'बहुलवचनात् षत्वे मूर्धन्यष-
मपी'ति काचिदुणादिवृत्तिः । लघुलयं[^2] नामद्वयमिति केचित् । अवदाहमिष्टका-
पथमितिच्छेदः ॥
'द्व' घ. पाठः
तृण-क्ली
नलादयस्तृणं
नलादयो नलकाशादिस्तृणजातिप्रभेदः ॥
गर्मुत्-स्त्री
श्यामाक-पुं
गर्मुच्छ्यामाकप्रमुखा अपि ॥ १६५ ॥
;p{0208}
न केवलमेते, गर्मुच्छ्यामाकप्रमुखा अपि तृणम् । गिरतेः
'ग्रो मुट् च' (उ. १. १००) इति उतिप्रत्ययमुडागमाभ्यां गर्मुत् । कानासिडा
इत्यस्य प्रसिद्धिः । मयण इति केचित् । 'श्यैङ् गतौ' । 'बलाकादयश्च' (उ.
३. १७५) इत्याकन्मुडागमौ । श्यामाकः ।
"तृणधान्यं तु नीवारः श्यामाकं श्यामको भवेत्"
इति शाश्वतः । प्रमुखशब्देन कोद्रवादीनां ग्रहणम् ॥
कुश-पुंक्ली,कुथ-पुं,दर्भ-पुं,पवित्र-क्ली
अस्त्री कुशः कुथो दर्भः पवित्रम्
कुशचतुष्कं कुशे । वंशवत् कुशः । * 'दृदलिभ्यां भः'
(उ. ३. १५२) । दर्भः । 'पुवः संज्ञायाम्' (३. २. १८५) इतीत्रः । पवित्रम् ॥
* दॄदलिभ्यां दः' इति मुद्रितोणादिपाठः ।
कत्तृण-क्ली,पौर-क्ली,सौगन्धिक-क्ली,ध्याम-क्ली,देवजग्धक-क्ली,रौहिष-क्ली
अथ कत्तृणम् ।
पौरं सौगन्धिकं ध्यामदेवजग्धकरौहिषम् ॥ १६६ ॥
;p{0209}
कत्तृणषट्कं रामकर्पूराख्यतृणे । कुत्सितं तृणं कत्तृणम् ।
'तृणे च जातौ' (६. ३. १०३) इति कोः कद्भावः । 'रुहेर्वृद्धिश्च' (उ. १.
५०) इति टिषच् । रौहिषम् ।
"कत्तृणे रौहिषं क्लीबं पुल्लिँङ्गो हरिणान्तरे"
इति मूर्धन्ये रभसः ॥
छत्रा-स्त्री,अतिच्छत्र-पुं,पालघ्न-पुं
मालातृणक-क्ली,भूस्तृण-क्ली
छत्रातिच्छत्रवालघ्नौ मालातृणकभूस्तृणौ ।
छत्रातिच्छत्रद्वयं छत्राकारे सुगन्धाख्ये द्रव्ये । तदुक्तं-
"सुगन्धाख्यं च कटुकं छत्रातिच्छत्रकं तथा ।
छत्रकार इति ख्यातो मूले छत्रेव चाकृतिः ॥"
इति ।
"आतपत्रं मतं छत्रं छत्रा मधुरिका मता ।
अतिच्छत्रोऽपिच्छत्रा स्याच्छत्रा धान्याकमप्यथ ॥"
;p{0210}
इति रुद्रः । अतिच्छत्रेति पृथगपि । वालं केशं हन्तीति वालघ्नः । कृमिघ्नवत् ।
पृषोदरादित्वाद् घत्वम् । मालातृणकद्वयं गाडथेढ[^1] इति ख्याते इकतडपत्त्रस-
माने[^2] । रामकर्पूरं बहुपर्वकाण्डं कर्पूरगन्धि च । अतो भेदः । भूस्तृणमिति
पारस्करादिः ॥
'गन्धथेढ इ' ज., 'गान्धथेथ इ. घ., 'गान्धिग्ने इ' ञ. पाठः
'ककड' ख., 'क्कड' ञ. पाठः
शष्प-क्ली,बालतृण-क्ली
घास-पुं,यवस-क्ली
शष्पं बालतृणं घासो यवसं
शष्पद्वयं नवतृणे । शष्पमिति । 'शसु हिंसायाम् ।
*'खष्पशिष्पशष्पबाष्पपुष्पपर्परूपकूर्पशिल्पतल्पाः' (उ. ३. २८) इति पप्रत्ययः ।
अन्त्यस्य च षत्वम् । एवं[^3] तालव्यादिरोष्ठ्योपधश्च । अमरमालायां तु पुस्युक्तः ।
घासद्वयं गवादीनामदनीये । अदेः कर्मणि 'घञपोश्च' (२. ४. ३८) इति
घस्लादेशः । घासः । यौतेर्वेतसवदसुच् । यवसः । द्वौ दन्त्यसौ । उणादौ
यावसो वृद्धोऽपि दर्शितः ॥
'अयं ता' घ. ङ. छ. पाठः
* 'खष्पशिल्पशष्पबाष्परूपपर्पतल्पाः' इति मुद्रितोणादिपाठः ।
तृण-क्ली,अर्जुन-क्ली
तृणमर्जुनम् ॥ १६७ ॥
तृणद्वयं सामान्यतृणे । तिण इति ख्याते इति केचित् ।
'तृण अदने' । 'घञर्थे कविधानम्' (वा. ३. ३. ५८) इति कर्मणि कः । तृणम् ।
'अर्ज सर्ज अर्जने' । 'तृणाख्यायां' +णित्' (उ. ३. ५९) इत्युनन् । अर्जुनम् ॥
+ 'चिद्' इति मुद्रितोणादिपाठः ।
तृण्या-स्त्री
तृणानां संहतिस्तृण्या
;p{0211}
तृणमेलके तृण्या । पाशादित्वाद् यः ॥
नड्या-स्त्री
नड्या तु नडसंहतिः ।
तृणराजाह्वय-पुं,ताल-पुं
तृणराजाह्वयस्तालः
तृणराजद्वयं ताले । तृणराजनामेत्यर्थः । 'तल प्रतिष्ठाकर-
णयोः' । घञ् । तालः ॥
नालिकेर-पुं,लाङ्गलिन्-पुं
नालिकेरस्तु लाङ्गली ॥ १३८ ॥
नालिकेरद्वयं नालिकेरे । 'नालिकेरजा जारकेलिना' इति
विदग्धे गतप्रत्यागतम् । वासवदत्तायां तु- महावीरैरिव नारिकेलिधरैरुपवनपादपैः' उपशोभितम् इति सम्बन्धः । अथवा प्रथमो डकारः, द्वितीयो लकारः,
तृतीयो रेफः । तथा च द्विरूपकोशः- 'नारिकेलादिषु त्रैधम्' इति ।
लाङ्गली नान्तः ॥
घोण्टा-स्त्री,पूग-पुं,क्रमुक-पुं,गुवाक-पुं,खपुर-पुं
घोण्टा तु पूगः क्रमुको गुवाकः[^2] खपुरः
'कुः' क. ङ. घ. ज. झ. पाठः
;p{0212}
घोण्टापञ्चकं गुवाके । *'छापूञ्खलिभ्यः कित्' (उ. १.
१२९) इति पुनातेर्गन्प्रत्ययः । पूगः । 'गुपू रक्षणे' । 'बलाकादयश्च' (उ. ३.
१७५) इत्याकः, अन्तस्य च वत्वं गुणाभावश्च निपात्यते । 'गुवागोऽपि[^1] च गू-
वाक' इति तारपालः ॥
'गुवाकोऽपि; ञ. पाठः
* 'छापूखडिभ्यः कित्' इति मुद्रितोणादिपाठः ।
उद्वेग-क्ली
अस्य तु ।
फलमुद्वेगम्
उद्वेगं फलमेव, न तरुः । 'द्विहीनं प्रसवे सर्वम्' इति
क्लीबत्वम् ॥
हिन्ताल-पुं
एते च
हिन्तालसहितास्त्रयः ॥ १६९ ॥
खर्जूर-पुं
केतकी-स्त्री
ताली-स्त्री
खर्जूरी-स्त्री
खर्जूरः केतकी ताली खर्जूरी च तृणद्रुमाः ॥ १६९ १/२ ॥
;p{0213}
एते तालनालिकेरगुवाक्वादयस्त्रयो हिन्तालसहिताश्चत्वारः ।
खर्जूरादयश्चत्वारः । एवमष्टौ तृणद्रुमा इत्युच्यन्ते । 'खर्ज मार्जने' । खर्ज-
पिञ्जादिभ्य अरोलचौ' (उ. ४. ९१) । खर्जूरः । तडेश्चौरादिकादच्[^2] । गौरादि
ङीष् । ताली[^3] । स्वल्पः खर्जूरः खर्जूरी । गौरादिः । इयं प्रसिद्धैव ॥
'न' ङ. छ. पाठः
'ना' ङ. छ. पाठः
इति वन्द्यघटीयश्रीसर्वानन्दकृतौ टीकासर्वस्वे
;c{वनौषधिवर्गः ।}
;v{सिंहादिवर्गः}
;c{अथ सिंहादिवर्गः ।}
सिंह-पुं,मृगेन्द्र-पुं,पञ्चास्य-पुं,हर्यक्ष-पुं,केसरिन्-पुं,हरि-पुं,कण्ठीरव-पुं,मृगारि-पुं,मृगदृष्टि-पुं,मृगाशन-पुं,पुण्डरीक-पुं,पञ्चनख-पुं,चित्रकाय-पुं,मृगद्विष्-पुं
सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः ।
सिंहषट्कं सिंहे । हिनस्ति मृगानिति सिंहः । 'तृह हिसि
हिंसायाम्' । पचादिः । पृषोदरादित्वाद् वर्णविपर्यासः । मृगाः पशवः,
तेषामिन्द्रो राजा मृगेन्द्रः । विस्तृतमुखत्वात् पञ्चास्यः । 'पचि विस्तारवचने' ।
;p{0214}
घञर्थे कः । हरिणी पिङ्गले अक्षिणी अस्येति हर्यक्षः । 'बहुव्रीहौ सक्थ्यक्ष्णोः
स्वाङ्गात् षच्' (५. ४. ११३) इति समासान्तः षच् । के शिरसि सरतीति
केसरः, सटा । तद्योगात् केसरी । अत इनिः । 'आपिङ्गललोलकेसरं राम-
बलम्' (स. १३. श्लो. ३१) इति भाषासमावेशे भट्टिः । हरति मृगानिति हरिः ।
§इः (उ. ४. १४०) इति इः ॥
§ 'अच इः' इति मुद्रितोणादिपाठः ।
शार्दूल-पुं,द्वीपिन्-पुं,व्याघ्र-पुं
शार्दूलद्वीपिनौ व्याघ्रे
शार्दूलत्रयं व्याघ्रे । शृणातीति शार्दूलः । 'शॄ हिंसायाम्' ।
'खर्जपिञ्जादिभ्य ऊरोलचौ' (उ. ४. ९१) । 'कमेर्दुक् चे'त्यनुवर्तमाने शृणा-
तेर्दीर्घश्च' इत्युलच् दुगागमो दीर्घश्च । द्वीपं चर्म, तद्योगाद् द्वीपी । अत
इनिः । क्वचिद् व्याघ्रद्वीपिनोर्भेद उक्तः । व्याजिघ्रतीति व्याघ्रः । 'आतश्चो-
पसर्गे' (३. १. १३६) इति कः । 'द्वीपिव्याघ्रयोरल्पमहत्तया भेदः' इति चाण-
क्यटीकाकृतोक्तम् ॥
तरक्षु-पुं,मृगादन-पुं
तरक्षुस्तु मृगादनः ॥ १ ॥
तरक्षुद्वयं स्वल्पव्याघ्रे । अयं कुक्कुरप्रायो व्याघ्रपुच्छश्च ।
तरन् प्लवन् क्षिणोति हिनस्तीति तरक्षुः । 'तरिनम्योर्द्रुवः' इति बाहुलको डुः ।
मृगादनो नन्द्यादिः ॥
;p{0215}
वराह-पुं,सूकर-पुं,घृष्टि-पुं,कोल-पुं,पोत्रिन्-पुं,किरि-पुं,किटि-पुं,दंष्ट्रिन्-पुं,घोणिन्-पुं,स्तब्धरोमन्-पुं,क्रोड-पुं,भूदार-पुं
वराहः सूकरो घृष्टिः कोलः पोत्री किरः किटिः ।
दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि ॥ २ ॥
वराहद्वादशकं सूकरे । वरमाहन्तीति वराहः । 'अन्येभ्यो-
ऽपि-' (वा. ३. २. १०१) इति डः । 'शुचः करः शूकरः' इति पृषोद-
रादित्वाद् धातुप्रदीपे तालव्य उक्तः । 'नारायण इव सौकर्यसमासादितधरणीम-
ण्डलः' इति वासवदत्तायां दन्त्यः ।
"तालव्या अपि दन्त्याः स्युः शम्बशूकरपांशवः"
इति पुरुषोत्तमः । घर्षतीति घृष्टिः । 'क्तिच्क्तौ च संज्ञायाम्' (३. ३. १७४)
इति कर्तरि क्तिच् । बदर्यां कोल उक्तः । पोत्रं सूकरमुखम् । तद्योगात् पोत्री ।
किरतीति किरः । 'इगुपधज्ञाप्रीकिरः कः' (३. १. १३५) । गिरिवत् किरिः ।
क्वचित् किटिरिति पाठः । सोऽपि 'इगुपधात् §किः' (उ. ४. १२१) इत्यनेन
साधुरिति चान्द्राः । दंष्ट्रिघोणिनौ व्रीह्यादी । क्रोशतीति क्रोडः । पृषोदरादिः ।
कर्मण्यणि भूदारः ॥
§ 'कित्' इति मुद्रितोणादिपाठः ।
कपि-पुं,प्लवङ्ग-पुं,प्लवग-पुं,शाखामृग-पुं,वलीमुख-पुं,मर्कट-पुं,वानर-पुं,कीश-पुं,वनौकस्-पुं
कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः ।
मर्कटो वानरः कीशो वनौकाः
;p{0216}
कपिनवकं मर्कटे । चलस्वभावात् कपिः । * 'अभिकम्प्योर्न-
लोपश्च' (उ. ४. १४५) इति किः । प्रवप्लवौ गतिविशेषौ । ताभ्यां गच्छतीति
प्लवङ्गः[^1] प्लवगः । प्रवङ्गः प्रवगश्च भुजङ्गभुजगवद्[^2] व्युतपद्यौ । शाखाप्रसक्तो मृगः
शाखामृगः । शाकपार्थिवादिः । श्लथं चर्म वली । सा मुखेऽस्येति वलीमुखः ।
मर्केः सौत्राद् गत्यर्थात् 'शकादिभ्योऽटन्' (उ. ४. ८२) मर्कटः । नर इव
वानरः । वाशब्द इवार्थे । मयूरव्यंसकादित्वात् समासः । को वातः । तदपत्यं
किः । स एवेशोऽस्येति कीशः । दिवौकोवद् वनौकाः ॥
'ङ्गमः प्रवङ्गमः । प्र' क. ख. पाठः
'ङ्गमभुजङ्गव' क. ख. पाठः
* 'कुडिक.........' इति मुद्रितोणादिपाठः ।
भल्लुक-पुं,ऋक्ष-पुं,अच्छभल्ल-पुं,भालूक-पुं
अथ भल्लुके ॥ ३ ॥
ऋक्षाच्छभल्लभालूकाः
भल्लूकचतुष्कं भालूके[^4] । 'भल भल्ल परिभाषणहिंसादानेषु' ।
'ल्ल' क. ख. घ. ङ. च. छ. पाठः
;p{0217}
'उलूकादयश्च' (उ. ४. ४१), इत्यूकञ् । 'उपधोपधत्वाद् वृद्ध्यभावः' इति
धातुप्रदीपे भल्लूकोऽवृ(द्धौ ? द्धो)दीर्घमध्यो व्युत्पादितः । केचिच्छन्दोभङ्गभिया
ह्रस्वमध्यमव्युत्पन्नं भल्लुकं पठन्ति । 'ऋषि गतौ' । 'ऋषेर्जातौ' (उ. ३. ६७)
इति सः, किच्च । ऋक्षः । अच्छभल्लेति सङ्घातविगृहीतम् । तथा च हर्षचरिते-
'अच्छभल्लचर्मनिर्मितेन भल्लीप्रायप्रभूते'त्यादि । 'अच्छौ निर्मलभल्लूकावि'त्यन्यः ।
'भल्लौ भालूकबाणौ[^1] स्तः' इति धरणिश्च । भालूक इति । पूर्ववदूकञ् । 'अत
उपधायाः' (७. २. ११६) इति वृद्धिः ।
"खड्गी गण्डी गण्डकः स्याद् ऋक्षभालूकभल्लुकाः[^2][^3]"
इति विक्रमादित्यः ॥
'ल्लू' घ. ङ. छ. झ. पाठः
'भल्लूक' झ. पाठः
'ल्लू' ङ. छ. पाठः
गण्डक-पुं,खड्ग-पुं,खड्गिन्-पुं
गण्डके खड्गखड्गिनौ ।
गण्डकत्रयं गण्डके । 'गडि वदनैकदेशे' । क्वुन् । गण्डकः ।
अर्शआद्याचि खड्गः । अस्य शृङ्गं खड्गः । तद्योगात् खड्गी ॥
लुलाय-पुं,महिष-पुं,वाहद्विषत्-पुं,कासर-पुं,सैरिभ-पुं
लुलापो[^5] महिषो वाहद्विषत्कासरसैरिभाः ॥ ४ ॥
लुलापपञ्चकं महिषे । अप्सु लुलतीति लुलापः । 'लुठ
संश्लेषणे' । लुड इत्येके । वर्णदेशनायां पवर्गान्त उदाहृतः । इगुपधलक्षणः कः ।
'यो' ग. ङ. पाठः
;p{0218}
लडयोरेकत्वस्मरणम् । पृषोदरादित्वादच्[^1] । राजदन्तादित्वात् परनिपातः ।
'मह पूजायाम्' । 'अविमह्योष्टिषच्' (उ. १. ४८) । महिषः । मूर्धन्यषः । वा-
होऽश्वः । तस्य द्विषन् अरिः । वाहद्विषन् । के जले सरतीति कासरः । 'अन्ये-
षामपि-' (६. ३. १३७) इति दीर्घः । वर्णदेशनायां सैरिभो दन्त्यादौ
पठितः ॥
'प्' क. ख. पाठः
शिवा-स्त्री,भूरिमाय-पुं,गोमायु-पुं,मृगधूर्तक-पुं,शृगाल-पुं,वञ्चक-पुं,क्रोष्टु-पुं,फेरु-पुं,फेरव-पुं,जम्बुक-पुं
स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः ।
सृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः ॥ ५ ॥
शिवादशकं सृगाले । चतुष्पदजातीनां द्विलिङ्गतेति वक्ष्यति ।
तदपवादोऽयम् । शिवेति । सृगाल्यां सृगाले च शिवाशब्दः स्त्रियामित्यर्थः ।
भूरि अनन्ता मायास्येति भूरिमायः । गां मिनोतीति गोमायुः । गोः पूर्वा मायु-
र्गोमायुरित्यान्ये । 'कृवापा-' (उ. १. १) इत्यादिना उण् । 'मीनातिमिनोति-
दीङां ल्यपि च' (६. १. ५०) इत्यात्वम् । आतो युक् । मृगेषु वन्यपशुषु धूर्तकः
मृगधूर्तकः ।
"शृगालो वञ्चके दैत्यविशेषे *म + लु?[^3] स्त्रियाम्"
इति तालव्यादौ रभसः । "रणं सृगालीपरिगतमप्यसृगालीशोभितम्" इति कुमार[^4]
'यू' च. पाठः
'री' घ. ङ. छ. पाठः
* 'शृगालो वञ्चके दैत्यभेदे ना डमरे स्त्रियाम्' इति मेदिनी ।
;p{0219}
चरिते दन्त्यादिः । 'वञ्चुकौटिल्ये'[^1] । ण्वुल् । वञ्चकः । क्रोष्टेति । 'क्रुश आह्वाने
रोदने च' । सेतुवत् तुन् । तृज्वद्भावः । अनङादेशः । फे इति रवोऽस्य फेरवः ॥
'ञ्च' ज., 'चु' क. पाठः
ओतु-पुं,बिडाल-पुं,मार्जार-पुं,वृषदंशक-पुं,आखुभुज्-पुं
ओतुर्बिलालो मार्जारो वृषदंशक आखुभुक् ।
ओतुपञ्चकं विडाले । 'अव रक्षणे' । सेतुवत् तुन् ।
'ज्वरत्वरस्रव्यविमवामुपधायाश्च' (६. ४. २०) इति वकारस्योपधायाश्च ऊठ्
आदेशः । गुणः । स्त्रियामप्योतुः । 'बिड आक्रोशे' । *'तमिबिडिमृणिविशिकुलकी-
लपञ्चिभ्यः' (उ. १. ११५) इति कालन् । 'मृजू शुद्धौ' । कजिमृजिभ्यां[^3]
चित्' (उ. ३. १३७) इत्यारन् । 'मृजेर्वृद्धिः' (७. २. ११४) इति वृद्धिः ।
मार्जारः । वृषमाखुं[^4] दशतीति वृषदंशकः । कर्मण्यणन्तात् स्वार्थे कः । आखु-
भुग् । जान्तः ॥
'ञ्जि' ङ. झ., 'ञ्चि' छ. पाठः
'पृ' घ. च. पाठः
* 'तमिविशिबिडिमणिकुलिकपिपलिपञ्चिभ्यः कालन' इति मुद्रितोणादिपाठः ।
गौधार-पुं,गौधेर-पुं,गौधेय-पुं,गोधिकात्मज-पुं
त्रयो गौधेरगौधारगौधेया गोधिकात्मजे ॥ ६ ॥
गौधेरत्रयं स्थूलगोधिकात्मजे । 'गोधाया ढ्रक्' (४. १.
१२९) इति ढ्रक् । ढस्य एयः । 'लोपो व्योर्वलि' (६. १. ६६) इति यकारलोपः ।
;p{0220}
'यस्येति च' (६. ४. १४८) इत्याकारलोपः । गौधेरः । 'आरगुदीचाम्' (४. १.
१३०) इत्यारक् । गौधारः । शुभ्रादित्वाद् ढक् । गौधेयः ॥
श्वाविध्-पुं,शल्य-पुं
श्वावित् तु शल्यः
श्वाविद्द्वयं सेज्जके[^1] । श्वानं विध्यतीति श्वावित् । धान्तः ।
तालव्यादिश्च[^2] । व्यधेः क्विप् । नहिवृति-' (६. ३. ११६) इत्यादिना दीर्घः ।
'शल शल्ल आशुगमने' । सानसिधर्णस्यादिना यप्रत्ययेन[^3] शल्यो निपातितः ॥
'सै' ख. पाठः
'श्च । व्यायः व्य' ङ. छ. पाठः
'न नि' ङ. छ. पाठः
शलली-स्त्री,शलल-क्ली,शल-क्ली
तल्लोम्नि शलली शललं शलम् ।
शललीत्रयं श्वाविल्लोम्नि । यत्र सोज्जकाठि[^4] इति प्रसिद्धिः ।
'शल ह्वल पतॢ गतौ' । वृषादिकलच् । गौरादिङीष् । शलली । स्त्रीत्वा-
भावे शललम् । पचाद्यचि शलम् ॥
'ज्जाकाशी इ' ज. पाठः
वातप्रमी-पुं,वातमृग-पुं
वातप्रमीर्वातमृगः
वातप्रमीद्वयं वावटहरिण[^5] इति ख्याते । 'वातप्रमीः'
(उ. ४. १) इत्यनेनैव सूत्रेण वातोपपदात् प्रपूर्वान्माङो निपातितः । 'वातप्रमी-
'र इ' ख., 'र' क. ख. घ. ङ. च. छ. झ. पाठः
;p{0221}
र्वातमृगः' इति पुंस्काण्डेऽमरमाला । 'वातप्रमीः स्त्रियां लक्ष्मीवद्' इति पुरु-
षोत्तमः ।
"अमा वातप्रमीं विद्याच्छसा वातप्रमीरिति ।
ङौ तु वातप्रमी शेषं ग्रामण्या सदृशं स्मृतम्" ॥
कोक-पुं,ईहामृग-पुं,वृक-पुं
कोक ईहामृगो वृकः ॥ ७ ॥
कोकत्रयं कोके । अयं कुक्कुरप्रमाणः[^3] । कपिलवर्णः । 'कुक
वृक आदाने' । अचि कोकः । ईहते काङ्क्षते मृगानिति ईहामृगः । कर्मण्यण् (३.
२. १) । राजदन्तादित्वात् परनिपातः । 'अन्येषामपि' (६. ३. १३७) इति
दीर्घः । वृणातेः 'सृवृसि*भृशुषिमुषिभ्यः +कित्' (उ. ३. ४१) इति कः ।
वृकः ॥
'णपिङ्गल' घ. ङ. छ. पाठः
* 'भू' इति मुद्रितोणादिपाठः ।
+ 'कक् इ' इति मुद्रितोणादिपाठः
मृग-पुं,कुरङ्ग-पुं,वातायु-पुं,हरिण-पुं,अजिनयोनि-पुं
मृगे कुरङ्गवातायुहरिणाजिनयोनयः ।
मृगपञ्चकं हरिणे । व्याधैर्मुग्यत इति मृगः । 'मृग अन्वे-
षणे' । चुरादिणिचि[^4] कर्मणि घञ् । अथवा 'एरच्' (३. ३. ५६) । अदन्तत-
यानिगुपधत्वाल्लघूपधगुणाभावः । 'कुरच्छेदने' । 'त्रादिभ्यश्च' (उ. १. १२५)
इत्यङ्गच् । कुरङ्गः । वातमेतीति वातायुः । बाहुलको अण् । पाण्डौ हरिण
'दिः । णि' ङ. छ. पाठः
;p{0222}
उक्तः । हरिणस्य चर्मण[^1] उपयुज्यमानस्य योनिः अजिनयोनिः । 'जिनो बुद्धो
रुरुरूप उत्पत्तिस्थानमेषामिति (अ ?) जिनयोनयः' इत्यन्यः ॥
'च कर्म' ङ. छ. पाठः
ऐणेय-त्रि
ऐणेयमेण्याश्चर्माद्यम्
एणो हरिणविशेषो वक्ष्यते । स्त्रियामणी । तस्याश्चर्मादि
ऐणेयम् । विकारार्थे 'एण्या ढञ्' (४. ३. १५९) इति ढञ् ॥
ऐण-त्रि
एणस्यैणम्
एणस्य पुरुषस्य मांसादिकं विकार ऐणम् । 'प्राणिरजता-
दिभ्योऽञ्' (४. ३. १५४) ॥
उभे त्रिषु ॥ ८ ॥
उभे ऐणेयैणे त्रिषु । ऐणैयं चर्म । ऐणेयी त्वक् । ऐणेयः
पादः ॥
कदली-स्त्री
कन्दली-स्त्री
चीन-पुं
चमूरु-पुं
प्रियक-पुं
समूरु-पुं
हरिण-पुं
कदली कन्दली चीनश्चमूरुप्रियकावपि ।
समूरुश्चेति हरिणा अमी अजिनयोनयः ॥ ९ ॥
कदल्यादयः षड् मृगजातयः । यथा मृगशब्दः सामान्य-
पशौ हरिणे च वर्तते[^3], यथावा लोहशब्दः सुवर्णादौ लोहे च, तथाजिनयोनिश-
'ते, त' घ. ङ. छ. पाठः
;p{0223}
ब्दोऽपि मृगसामान्ये मृगविशेषे च । अभक्ष्यत्वाद् अजिनार्थमेवोत्पत्तिरस्य । कद-
ल्युक्ता । कन्दलीति । 'कन्दि क्रन्दि क्लन्दि आह्वाने रोदने च' । वृषादिकलच् ।
गौरादिङीष् ।
"त्रिलिङ्ग कन्दलं चीनं समूरुः प्रियकस्तथा ।
चमूरुः कन्दली नारी षडिमेऽजिनजन्तवः ॥"
इत्यमरमाला । 'चिञ् चयने' । 'सुञो दीर्घश्च' (उ. ३. १३) इति बाहुल-
को नः[^1] दीर्घश्च[^2] । चीनः ॥
'ङ्नः' ङ. छ. पाठः
'श्चेति ची' क. पाठः
कृष्णसार-पुं
रुरु-पुं
न्यङ्कु-पुं
रङ्कु-पुं
शम्बर-पुं
रौहिष-पुं
गोकर्ण-पुं
पृषत-पुं
एण-पुं
ऋश्य-पुं
रोहित-पुं
चमर-पुं
मृग-पुं
गन्धर्व-पुं
कृष्णशाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः ।
गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः ॥ १० ॥
कृष्णशाराद(यस्त्रयो ? यो द्वा)दश प्रत्येकं स्वनामप्रसिद्धा हरिण-
विशेषाः । कृष्णः शारो वर्णोऽस्येति कृष्णशारः । वर्णवाची शारशब्दस्तालव्या-
दिः । स च शृणातेर्घञा[^4] साध्यः । न्यङ्कुः । नाडण्ण[^5] इति ख्यातः । 'नावञ्चेः'
(उ. १. १७) इत्युः । 'न्यङ्क्वादीनां च' (७. ३. ५३) इति कुत्वम् । 'रञ्ज
रागे' । न्यङ्कुवद् रङ्कुः । सम्बरो दन्त्यादिस्तालव्यादिश्चेति कामदेवनाम्नि
व्युत्पादितः । एतस्य ककुदि[^6] लम्बमानं रोम भवति । 'रुहेर्वृद्धिश्च' (उ. १. ५०)
इति टिषच् । रौहिषः । मूर्धन्यषः । गोरिव कर्णोऽस्य गोकर्णः । गोन इति
ख्यातः । 'पृषिरञ्जिभ्यां कित्' (उ. ३. १११) इत्यतच् । पृषतः । 'पृषतो बिन्दु-
चित्रितः' इति माधवः ।
'णो' क. ख. पाठः
'डुनाढ इ' ज. पाठः
'द्वि' क. ख. पाठः
;p{0224}
"पृषन्मृगे $(++) क्लीबं पृषतोऽप्यनयोर्नरि"
इति रभसः । एणः सुनयनः स्वल्पमृगः । ऋश्यो नीलवर्णो घोटकप्रमाणः[^1] त्रिशृङ्गः ।
अस्य मृगी रोहिन्नामधेया । तथा च 'पुमान् स्त्रिया' (१. २. ६७) इत्यत्र
भाष्यम्– 'हंसस्य वैरटा[^2], कच्छपस्य ढुलिः[^3], ऋश्यस्य रोहिद्' इति ।
"गतो[^4] गहिद्भूता[^5] रिरमयिषुमृश्यस्य वपुषा"
इति महिम्नः स्तोत्रं च । 'बलवदृश्यादृश्ये' इति वृन्दावने पादान्तयमकात्
तालव्यवानृश्यः । रोहितो घोटकरूपोऽश्वमृगः । तथा च 'रोहितोऽश्वमृग' इति
कोष्ठाध्यक्षप्रधानटीका । महिषाकृतिश्चमरः । यत्पुच्छं चामरम् । 'अर्तिक*मि
चमिभ्रमिदेविवाशिवंसिभ्यश्चित्' (उ. ३. १३२) इत्यरन् ॥
'टप्र' ङ. छ. पाठः
'क' ङ. छ. पाठः
'भिः' ङ. छ. पाठः
'तं' क. ख. पाठः
'ता' घ. ङ. छ. पाठः
$ पृषन्मृगे पुमान् विन्दौ न द्वयोः पृषतोऽपि ना' इति मेदिनी ।
* "मिभ्रमिचमिदेविवासिभ्यश्चित्' इति मुद्रितोणादिपाठः ।
शरभ-पुं
राम-पुं
सृमर-पुं
गवय-पुं
शश-पुं
पशु-पुं
गन्धर्वः शरभो रामः सृमरो गवयः शशः ।
इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः ॥ ११ ॥
गन्धर्वादयः षड्, मृगेन्द्राद्याः सिंहाद्याश्चमरान्ता अतिक्रान्ता
ये, ये च वैश्यवर्गोक्ता गवोष्ट्रादयः, ते[^7] पशुशब्दवाच्याः । गन्धर्व उक्तः । शृणा-
तेः 'कृशृशलिगर्दिभ्योऽभच्' (उ. ३. १२२) । शरभः ।
"अष्टपादूर्ध्वनयनः शरभो वनगोचरः"
इति महाभारतेऽस्य रूपम् ।
"उत्पादका न बहवः कवयः शरभा इव"
;p{0225}
इति बाणप्रयोगाद् ऊर्ध्वं पादचतुष्टयमस्येति[^1] । राम उक्तः । सर्तेः 'सृघस्यदः
क्मरच्' (३. २. १६०) । सृमरः । यथा गौः, गवयस्तथा । 'शश प्लुतगतौ' ।
अच् । शशः । द्वितालव्यः ॥
'पदम' ङ. छ., 'पादम' घ. पाठः
अधोगन्तृ-पुं,खनक-पुं,वृक-पुं,पुन्ध्वज-पुं,उन्दुर-पुं,उन्दुरु-पुं,मूषक-पुं,आखु-पुं
उन्दुरुर्मूषिकोऽप्याखुः
उन्दुरुत्रयमुन्दुरौ । 'उन्दुरुरुन्दूरुरुन्दरः'[^2][^3] इति शब्दार्णवः ।
मुष्णातीति मूषिकः । 'मूषेर्दीर्घश्च' (उ. २. ४४) इति किकन्[^4] दीर्घत्वं
च । 'खनु अवदारणे' । आङ्परयोः 'खनिशॄभ्यां डिच्च' (उ. १. ३४)
इत्युः । आखुः ॥
'उदुरुरूदरुरुदरः' घ. पाठः
'रूदूदुरुरुदरः' ङ. छ. पाठः
'ति' च. पाठः
गिरिका-स्त्री,बालमूषिका-स्त्री
गिरिका बालमूषिका ।
गिरिकाद्वयं लिङ्गलीति ख्यातायाम् । मूषिकेति । अजादिषु
चटका मूषिका इति ज्ञापकात् टाप् ॥
सरट-पुं,कृकलास-पुं
सरटः कृकलासः[^5] स्याद्
'सोऽथ मु' ख. ङ. पाठः
;p{0226}
सरटद्वयं कृकलासे । *सर्तेरटन्' (उ. ४. ८१) । सरटः ।
कृकेण कण्ठेन[^1] लसति क्रीडतीति कृकलासः । घञन्तः ॥
'न क्री' ङ. छ. पाठः
* 'सर्तेरटिः' इति मुद्रितोणादिपाठः ।
मुसली-स्त्री,गृहगोधिका-स्त्री
मुसली गृहगोधिका ॥ १२ ॥
मुसलीद्वयं जेठि इति ख्यातायाम् । 'ज्येष्ठा स्याद् गृहगोधिका'
इति वोपालितः । मुसली दन्त्यसा । ङ्यन्ता । वर्णदेशनायां 'मूर्धन्यमध्योऽपि
मुषलो दृश्यत' इत्युक्तम् ॥
लूता-स्त्री,तन्तुवाय-पुं,ऊर्णनाभ-पुं,मर्कटक-पुं
लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः ।
लूताचतुष्कं कीटमर्कटे । लूतेति । 'हसिमृग्रिणवामिद-
मिलूपूधूर्विभ्यस्तन्'[^4] (उ. ३. ८६) । तन्तून् वयत इति तन्तुवायः । 'ह्वा-
वामश्च' (३. २. २) इति वेञः कर्मण्युपपदेऽण् । 'आतो युक्-' (७. ३. ३३) ।
ऊर्णाकृतिस्तन्तुरूर्णा । सा नाभावस्येत्यूर्णनाभः । 'ङ्यापोः-' (६. ३. ६३)
इत्यादिना ह्रस्वत्वम् । समासान्तः 'अच्' (५. ४. ७५) इति योगविभागादच् ।
एतदुक्तं भाष्ये । तथा च माघः- 'प्रजा इवाङ्गादरविन्दनाभाद्'[^5]+ (स. ३.
श्लो. ६५) इति । मर्कटक इत्यल्पार्थे कन् ॥
'विवृग्रि' छ. पाठः
'भेः इ' घ. ङ. च. छ. झ. पाठः
+ 'नाभेरिति' माघे पाठो दृश्यते ।
;p{0227}
नीलङ्गु-पुं,कृमि-पुं
नीलङ्गस्तु क्रिमिः
नीलङ्गुद्वयमतिक्षुद्रे जन्तुमात्रे । $'खरुशङ्कुपीसुनीलङ्गु-
लिगुहिङ्गुः'[^1] (उ. १. ३७) इत्यनेन लगेर्धातोर्ह्रस्वमध्यो नीलङ्गुः कुप्रत्ययेन
निपातितः । 'क्रमिगमिनमितमिस्तम्भामत इच्च' (उ. ४. १२३) इत्यनेन क्रमतेः
किः । धात्वकारस्येकारः । क्रिमिः । साहचर्यात् पुल्लिँङ्गौ । 'संसारपङ्कक्रिमः'[^2] इति
नारकस्तुतौ प्रयोगः ।
"द्रुमामये भवेत् पुंसि कीटं च कृमि च क्रिमिः"
इति रभसः । तथा च
"लुम्पन्ति कीटकृमयः परिस्तथैते"
इति शिष्टप्रयोगश्च ॥
'ही' घ. ङ. च. छ. पाठः
'ङ्कः' ङ. छ. पाठः
$ 'खरुशङ्कुपीयुनीलङ्गुलिगु' इति मुद्रितोणादिपाठः ।
कर्णजलौका-स्त्री,शतपदी-स्त्री
कर्णजलौका शतपद्युभे ॥ १३ ॥
कर्णजलौकाद्वयं कानाजुन्तीति[^3] ख्यातायाम् । जलौकाशब्देन
टाबन्तेन सकारान्तेन वा समासः । +शतपादिति । गोधापदीतिवत् कुम्भपद्यादि-
ष्वभावाद् न ङीप् । 'शतपात् कर्णजलौके'ति भागुरिः ॥
'ञी' ज. पाठः
+ अयं शब्दः कुम्भपद्यादिषु परिगणितः । अनुसरति च परिगणनं भानुजिदीक्षितः ।
वृश्चिक-पुं,शूककीट-पुं
वृश्चिकः शूककीटः स्याद्
;p{0228}
वृश्चिकद्वयं शुआउड[^1] इति ख्याते । 'ओ व्रश्चू छेदने' ।
'वृश्चिकृषोः किकन्' (उ. २. ४२) । 'स्तोःश्चुना श्चुः' (८. ४. ४०) इति
श्चुत्वम् । ग्रहिज्यादिना सम्प्रसारणम् । वृश्चिकः । शूकाकारं लोम शूकः ।
तालव्यादिः । अभेदोपचारात् । शूकश्चासौ कीटश्चेति शूककीटः ॥
'आड' ङ. च. छ. ज. पाठः
अलि-पुं,द्रुण-पुं,वृश्चिक-पुं
आलिद्रूणौ तु वृश्चिके ।
"अलं वृश्चिकलाङ्गूलं गुण आडी तु वृश्चिकः"
इति हलायुधः । 'भृङ्गवृश्चिकयोरली'ति ह्रस्वादौ रभसः । अलयोगादली ।
इन्नन्तः । 'द्रुण हिंसागतिकौटिल्येषु' । इगुपधलक्षणः कः । द्रुणः ॥
पारावत-पुं,कलरव-पुं,कपोत-पुं
पारावतः कलरवः कपोतः
पारापतत्रयं पारापते । पारादप्यापततीति पचाद्यच् । पा-
रापतः । 'खगे द्वौ प्रथमे नल'[^4] इत्युत्पलिनी (?) । तदा पृषोदरादित्वात्
'ग' क. ख. घ. च. पाठः
;p{0229}
वत्वम् । कलरव इति बहुव्रीहिः । 'कबृ वर्णे' । 'कबेरोतच् पश्च' (उ. १. १५)
इत्योतच् पश्चान्तादेशः । कपोतः ॥
शशादन-पुं,पत्रिन्-पुं,श्येन-पुं
अथ शशादनः ॥ १४ ॥
पत्त्री श्येनः
शशादनत्रयं श्येने । श्येनशब्दश्च सञ्चारणसामलादौ प्रसि-
द्धः । तन्मध्ये कोऽपि शशमप्यत्तीति शशादनः । साहचर्यादन्येऽपि । पत्त्रं पक्षो-
ऽस्यास्तीति पत्त्री । प्रशंसायामिनिः । 'श्यैङ् गतौ' । 'श्यास्त्याहृञविभ्य इनच्'
(उ. २. ४८) । श्येनः ॥
उलूक-पुं,वायसाराति-पुं,पेचक-पुं,दिवान्ध-पुं,कौशिक-पुं,घूक-पुं,दिवाभीत-पुं,निशाटन-पुं
उलूकस्तु वायसारातिपेचकौ ।
उलूकत्रयं पेचके । 'उच समवाये' । 'उलूकादयश्च' (उ. ४.
४१) । इत्यूकः चकारस्य च लकारः । उलूकः । पचतेश्छन्दस्यमिपच्योरलिट्येत्वं
वक्तव्यम्[^1] । पेचकः ॥
'व्यम् ॥' ङ. छ. पाठः
व्याघ्राट-पुं,भरद्वाज-पुं
व्याघ्राटस्तु भरद्वाजः
व्याघ्राटद्वयं कर्णचटके । क्वचित् करटाख्यः । व्याघ्रमटती-
ति 'कर्मण्यण्' (३. २. १) ॥
;p{0230}
खञ्जरीट-पुं,खञ्जन-पुं
खञ्जरीटस्तु खञ्जनः ॥ १५ ॥
खञ्जरीटद्वयं खञ्जने । खञ्जनो नन्द्यादिः ॥
लोहपृष्ठ-पुं,कङ्क-पुं
लोहपृष्ठस्तु कङ्कः स्याद्
लोहपृष्ठद्वयं कङ्के । दृढत्वाल्लोहमिव पृष्ठमस्य[^2] लोहपृष्ठः ।
'ककि वकि गत्यर्थे' दण्डकः । पचादिः । कङ्कः ॥
'स्येति लो' क. ख. च. झ. पाठःस
चाष-पुं,किकीदिवि-पुं
अथ चाषः किकीदिविः ।
चाषद्वयं सुवर्णचटके । 'चष भक्षणे' । मूर्धन्यान्तः । कर्म-
णि घञ्[^4] । चाषः । 'इक्षुपक्षिभिदोश्चासः' इति तु दन्त्यान्ते रभसः । *'कृपिसृपिच्छ-
विकिकिदीविः' (उ. ४. ५७) इत्यनेन किकिदीविर्निपातितः । अत्र दीकार एव
दीर्घः । तथा च रत्नकोशे आर्या- 'किकिदीविश्चासः स्याद्' इति । अन्यथार्या-
भङ्गः । 'किकिदिविसंज्ञश्चासः'[^5] इति वोपालितेन सर्वं ह्रस्वमुक्तम् । 'चाषः किकी-
दिविः स्मृतः' इति ब्याडिना द्वितीयो दीर्घ उक्तः ॥
'ञ् । इ' च. ङ. छ. पाठः
'षः' क. ख. झ. पाठः
* 'कृविघृष्विच्छविस्थविकिकीदिविः' इति मुद्रितोणादिपाठः ।
कलिङ्ग-पुं,भृङ्ग-पुं,धूम्याट-पुं
कलिङ्गभृङ्गधूम्याटाः
;p{0231}
पिच्छेति ख्याते कलिङ्गत्रयम् । कलिं गहनं गच्छतीति
कलिङ्गः । पृषोदरादिः । *'भृञो नुम् च' (उ. १. १३०) इति नुम् । भृङ्गः ।
धूमसंहतिर्धूम्या । तामटतीति धूम्याटः । 'कर्मण्यण' (३. २. १) ॥
* 'भृञः किन्नुट् च' इति मुद्रितोणादिपाठः ।
शतपत्रक-पुं,दार्वाघाट-पुं
अथ स्याच्छतपत्त्रकः ॥ १६ ॥
दार्वाघाटः
काण्टोकेति[^1] ख्याते शतपत्त्रकद्वयम् । उत्पतनसाधनं शतं
पत्त्राण्यस्येति शतपत्त्रः । दारु आहन्तीति दार्वाघाटः । हन्तेराङ्पूर्वाद् दारूपपदे
'दारावाहनोऽणन्तस्य च टः संज्ञायाम्' (वा. ३. २. ४९) इत्युपसङ्ख्याना-
दण् नकारस्य च टकारः ॥
'भुटोके' ङ., 'उटोके' छ., 'ङ्केटके' ज., 'टोखेति' च. पाठः
शारङ्ग-पुं,स्तोकक-पुं,चातक-पुं
अथ सारङ्गः स्तोककश्चातकः समाः ।
शारङ्गत्रयं चातके । 'शॄ हिंसायाम्' । +'शॄसृवृञां वृद्धि-
श्च' (उ. १. १२७) इत्यङ्गच् । एवमुणादौ तालव्यादिः शारङ्गः ।
"वारणवराहहरिवरगोगणसारङ्गसङ्कुलमहासालम्" (स. १३. श्लो. ३८)
इति भट्टिभाषासमावेशे दन्त्यादिः । स्तोकमेव कं शिरोऽस्येति स्तोककः । धातु-
प्रादीपे तु- 'ष्टुच प्रसादे' । कर्मणि घञ् । इत्येवं[^2] स्तोकः साधितः । ततः
स्वार्थे कः ।
'व' क. घ. ज. झ. पाठः
;p{0232}
"सारङ्गः स्तोककः स्तोकोऽहिवर्णो वाग्ग्रहोऽम्बुपः"
इति केसरमालापि । 'चदे चते याचने' । ण्वुल् । चातकः ॥
कृकवाकु-पुं,ताम्रचूड-पुं,कुक्कुट-पुं,चरणायुध-पुं
कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः ॥ १७ ॥
कृकवाकुचतुष्कं कुक्कुटे । कृकेन गलेन वक्तीति कृकवाकुः ।
'कृके वचः कश्च' (उ. १. ६) इति ञुण्, कश्चान्तादेशः । ताम्रवच्चूडा अस्येति
ताम्रचूडः । 'कुक वृक आदाने' । क्विप् । कुक् । 'कुट कौटिल्ये' । कुटतीति
कुटः । पचाद्यच् । तस्य 'गाङ्कुटादिभ्योऽञ्णिन्ङित्' (१. २. १) इति ङि-
द्वद्भावान्न लघूपधगुणः । कुक् चासौ कुटश्चेति कुक्कुटः ॥
चटक-पुं,कलविङ्क-पुं
चटकः कलविङ्कः[^1] स्यात्
गमडेति ख्याते चटकद्वयम्[^3] । चटेः क्वुन् चटकः ॥
'पि' ग. ङ. पाठः
'चा' ङ. छ. पाठः
चटका-स्त्री
तस्य स्त्री चटका
तस्य चटकस्य स्त्री चटका । 'अजाद्यतष्टाप्' (४. १. ४) ॥
चाटकैर-पुं
तयोः ।
पुमपत्ये चाटकैरः
;p{0233}
तयोश्चटकाचटकयोः पुमपत्ये चाटकैरः । 'चटकाया ऐरक्'
(४. १. १२८) ॥
चटका-स्त्री
स्त्र्यपत्ये चटकैव हि ॥ १८ ॥
चटकाचटकयोः स्त्र्यपत्ये चटकेत्येव स्यात् । 'स्त्रियामपत्ये
लुग् वक्तव्यः' (वा. ४. १. १२८) इत्यैरक्प्रत्ययस्य लुक् । ततष्टाप् ॥
कर्करेटु-पुं,करेटु-पुं
कर्करेटुः करेटुः स्यात्
काङ्करेटु इति ख्याते कर्करेटुद्वयम् । कर्कः सिताश्व
इव रेटतीति कर्करेटुः । वृक्षादीनां शिरसि रेटतीति करेटुः । 'रेट परिभाषणे' ।
'कृपावा-' (उ. १. १) इत्यादिना बाहुलक उण् ।
"कर्करेटुः करेटुः स्यात् खद्योतो ज्योतिरिङ्गणः"
इति पुंस्काण्डेऽमरमाला ।
"स्त्रीपुंसयोरपत्यान्ता द्विचतुःषट्पदोरगा"
इति स्त्रीपुंसत्वमपि केचिन्मन्यन्ते ॥
कृकण-पुं,क्रकर-पुं
कृकणक्रकरौ समौ ।
कयरेति ख्याते कृकणद्वयम् । कृकेण गलेन अणतीति
कृकणः । पचादिः । 'अण शब्दार्थः' ॥
;p{0234}
वनप्रिय-पुं,परभृत-पुं,कोकिल-पुं,पिक-पुं
वनप्रियः परभृतः कोकिलः पिक इत्यपि ॥ १९ ॥
वनप्रियचतुष्कं कोकिले । 'वा प्रियस्य' (वा. २. २. ३५)
इत्यनेन प्रियवण इत्यपि । विजातीयेन भृतः पुष्टः परभृतः । 'कुक अदने' ।
सलिलवद् बाहुलक इलच् । कोकिलः । अपिहितः कायतीति पिकः । कप्रत्य-
यान्तः । अपिरन्तर्धौ ॥
काक-पुं,करट-पुं,अरिष्ट-पुं,बलिपुष्ट-पुं,सकृत्प्रज-पुं,ध्वाङ्क्ष-पुं,आत्मघोष-पुं,परभृत्-पुं,बलिभुज्-पुं,वायस-पुं,चिरञ्जीविन्-पुं,एकदृष्टि-पुं,मौकलि-पुं
काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः ।
ध्वाङ्क्षात्मघोषपरभृद्बलिभुग्वायसा अपि ॥ २० ॥
काकदशकं काके । का इति शब्दं कायतीति काकः ।
'आतोऽनुपसर्गे कः' (३. २. ३) । कम् आत्मानं रटतीति करटः । अत एवात्मानं
घोषयतीत्यात्मघोषोऽपि । 'कर्मण्यण्' (३. २. १) । रिष्टं मरणलक्षणम् । तदस्य
नास्तीत्यरिष्टः । बलिना पुष्टो बलिपुष्टः । सकृदेकवारं प्रजा सन्ततिरस्येति
सकृत्प्रजः । 'द्राक्षि ध्राक्षि ध्वाक्षि घोरवाशिते' । पचाद्यच् । ध्वाङ्क्षः । परं
कोकिलं बिभर्ति पुष्णातीति परभृत् । 'अन्येभ्योऽपि दृश्यते' (वा. ३. २. १०१)
इति क्विप् । वय एव वायसः । प्रज्ञादित्वादण् ॥
;p{0235}
द्रोणकाक-पुं,काकोल-पुं
द्रोणकाकस्तु काकोलः
डाढकाकेति[^1] ख्याते द्रोणकाकद्वयम् । विषपर्याये काकोल
उक्तः ॥
'सा' च. ज., 'ढका' ङ. छ. पाठः
दात्यूह-पुं,कालकण्ठक-पुं
दात्यूहः कालकण्ठकः ।
डाऊकेति[^3] ख्याते दात्यूहद्वयम् । कल एव कालः । स्वार्थेऽण् ।
कालोऽव्यक्तध्वनिः कण्ठेऽस्येति कालकण्ठः ॥
'ढाके' ङ. छ., 'धातुके' ज. पाठः
आतायिन्-पुं,चिल्ल-पुं
आतापिचिल्लो
आतापिद्वयं चिल्ले । 'तायृ पूजादौ' । आवश्यके णिनिः
आतायी । 'चिल्ल शैथिल्ये' । अच् । चिल्लः ॥
दाक्षाय्य-पुं,गृध्र-पुं
दाक्षाय्यगृध्रौ
;p{0236}
दाक्षाय्यद्वयं[^1] गृध्रे ॥
'द' क. ख. घ. ङ. छ. पाठः
कीर-पुं,शुक-पुं
कीरशुको समौ ॥ २१ ॥
कीरद्वयं शुके । कीति शब्दं रीयतीति[^2] कीरः । 'रै शब्दे' ।
'आतोऽनुपसर्गे कः' (३. २. ३) । 'शुक गतौ' । तालव्यादिः । इगुपधलक्षणः
कः । शुकः ॥
'करोति' ङ. छ., 'कारयती' च. ज. पाठः
क्रुञ्च्-पुं,क्रौञ्च-पुं
क्रुङ् क्रौञ्चः
क्रौञ्चे क्रुङ्द्वयम् । क्वचिद् ढेकेति[^3] ख्यातः । क्रुङ् इति ।
'क्रुञ्चु कौटिल्याल्पीभावयोः' । ऋत्विगादिना[^4] क्विन् । निपातनान्न नकारलोपः ।
संयोगान्तलोपः 'क्विन्प्रत्ययस्य कुः' (८. २. ६२) इति कुत्वं डकारः । स्त्रियां
क्रुञ्चा । हलन्तादप्यजादिगणपाठाट्टाप् । क्रुञ्चाया अपत्यं क्रौञ्चः । 'स्त्रीभ्यो
ढक्' (४. १. १२०) इति ढकि प्राप्ते
"बडबाया वृषे वाच्ये अण् क्रुञ्चाकोकिलात् स्मृतः"
इत्यण् ॥
'ङ्के' क. ख. च. पाठः
'त्वात् क्वि' क. ख. पाठः
बक-पुं,कह्व-पुं
अथ बकः कह्वः
;p{0237}
बकद्वयं बके । 'बक कौटिल्ये । अच् । क इति शब्दं
ह्वयत इति कह्वः । 'ह्वेञ् स्पर्धायामाह्वाने[^1] च' । 'सर्वत्र सम्प्रसारणिभ्यो डो वक्त-
व्यः' इति डः ॥
'यां शब्दे च' क. ख. च., 'यां वाचि । स' ज. पाठः
पुष्कराह्व-पुं,सारस-पुं
पुष्कराह्वस्तु सारसः ।
पुष्कराह्वद्वयं सारसे । पुष्कराह्वः पद्मनामा । 'सारसवत्ता
विहता' इति वासवदत्ता । अतो द्विदन्त्यः[^4] सारसः ॥
'न्त्यः ॥' क. ख. झ. पाठः
कोक-पुं,चक्र-पुं,चक्रवाक-पुं,रथाङ्गाह्वय-पुं
कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः ॥ २२ ॥
चक्रवाके कोकचतुष्कम् । पूर्ववत् कोकचक्रौ । चक्रेण
चक्रशब्देनोच्यत इति चक्रवाकः । 'अकर्तरि च कारके संज्ञायाम् (३. ३.
१९) इति घञ् । चक्रं रथाङ्गमुच्यते । तस्याह्वयो रथाङ्गाह्वयः, स नामास्येति
रथाङ्गाह्वयनामकः ॥
कादम्ब-पुं,कलहंस-पुं
कादम्बः कलहंसः स्याद्
कायम्बेति ख्याते कादम्बद्वयम् । नीपे कादम्ब उक्तः ॥
;p{0238}
उत्क्रोश-पुं,कुरर-पुं
उत्क्रोशकुररौ समौ ।
कुरलेति[^1] ख्याते उत्क्रोशद्वयम् । उच्चैः शब्दायत इत्युत्क्रोशः ।
पचादिः । 'कु शब्दे' । 'कुवः क्ररन्' (उ. ३. १३३) कुररः ॥
'क' झ. पाठः
हंस-पुं,श्वेतगरुत्-पुं,चक्राङ्ग-पुं,मानसौकस्-पुं
हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः ॥ २३ ॥
हंसचतुष्कं हंसे । हन्तेः 'वृतॄवदिहनिकमि§कषियुमुचिभ्यः सः[^4]'
(उ. ३. ६२) । हंसः । दन्त्यसः । श्वेतगरुतः श्वेतपक्षाः । चक्रवाकस्येवाङ्गमस्येति
चक्राङ्गः ॥
'सः । द' ङ. छ. पाठः
§ 'कशिभ्यः सः' इति मुद्रितोणादिपाठः ।
राजहंस-पुं
राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिताः ।
ये लोहितैश्चञ्चुचरणैर्लक्षिताः, सिताश्च शरीरेण, ते राज-
हंसाः । चञ्चुचरणैरिति । प्राण्यङ्गत्वाद् बहुवचनस्याप्राप्तिः । अतः कृतद्वन्द्वैकव-
द्भावस्यैकशेषः । यथा-
;p{0239}
"ग्रीवाकुक्षिललाटेषु नित्यं स्वेदः प्रशस्यते"
इति ॥
मल्लिकाक्ष-पुं
मलिनैर्मल्लिकाक्षास्ते
ते हंसाः मलिनैः किञ्चिद् धूम्रैश्चञ्चुचरणैर्लक्षिता मल्लिकना-
मानः । 'मल मल्ल धारणे' । 'इन्' (उ. ४. ११९) इतीन् । ततः कन् ।
"मल्लिको हंसभेदे ना तृणशूल्यां[^1] तु मल्लिका"
इत्यर्धनारीश्वरः । मल्लिकाक्षः क्षान्त इति केचित् ।
"भूषिते परितो यस्य लोचने कृष्णराजिभिः ।
कृष्णं च तारकामात्रं मल्लिकाक्षः स उच्यते ॥"
इत्यश्वभेदो हंसभेदश्च । एतच्छब्दार्णव उक्तम् ।
"एतस्मिन् मदकलमल्लिकाक्षपक्ष"
इति भवभूत्यनुप्रासोऽपि ॥
'न्यं' ज. पाठः
धार्तराष्ट्र-पुं
धार्तराष्ट्राः सितेतरैः ॥ २४ ॥
सितेतरैः कृष्णैश्चञ्चुचरणैर्लक्षिता हंसा धार्तराष्ट्राः । शिवा-
दित्वादण् ॥
शरारि-स्त्री,आटि-स्त्री,आडि-स्त्री
शरारिराटिरातिश्च
;p{0240}
शरारित्रयं शरारौ । शृणोतेर्बाहुलक आरिः । शरारिः ।
'स्मरमिव शरालिकम्पितमच्छोदं नाम सर' इति कादम्बरी । अटतेराङ्पूर्वाद्
'इन्' (उ. ४. ११९) इतीन् । आटिः । 'अत सातत्यगमने' । 'अज्यति-
भ्यां च' (उ. ४. १३२) इतीण् । आतिः । स्त्रियां ङ्यन्तापीति केचित् ॥
बलाका-स्त्री,बिसकण्ठिका-स्त्री
बलाका बिसकण्ठिका ।
स्वल्पबकजातौ बलाकाद्वयम् । 'वल वल्ल संवरणे ।
'बलाकादयश्च' (उ. ४. १४) इत्याकः । मृणालवत् कण्ठोऽस्या इति बिसक-
ण्ठिका । दन्त्यसा ॥
वरटा-स्त्री
हंसस्य योषिद् वरटा
हंस्यां वरटा । वृणातेः 'शकादिभ्योऽटन्' (उ. ४. ८२)
"वरला हंसकान्ता स्याद् वारला वरटा मता" ।
इति हलायुधे त्रैरूप्यम् ॥
लक्ष्मणा-स्त्री
सारसस्य तु लक्ष्मणा ॥ २५ ॥
सारसयोषिति[^2] लक्ष्मणा ।
"वाल्मीकेररहितरामलक्ष्मणानाम्"
'स्य तु ल' ङ. छ. पाठः
;p{0241}
इति माघे मकारवान् । कादम्बर्यां तु- 'महापुरुषमिव प्रकटमीनमकरशङ्खल-
क्षणम्' इत्यच्छोदवर्णनायां मकाररहितोऽपि ॥
जतुका-स्त्री,अजिनपत्रा-स्त्री
जतुकाजिनपत्त्रा स्यात्
"रामठे जतुकं चर्मपत्त्राजतुकृतोः स्त्रियाम्"
इति चवर्गादौ रभसः ।
"निशाशश्वद्व्यापिस्थितघनजतूकापटलजम्"
इति विभाकरवर्मा । चर्मैव पक्षोऽस्या अजिनपत्त्रा ॥
परोष्णी-स्त्री,तैलपायिका-स्त्री
परोष्णी तैलपायिका ।
परोष्णीद्वयं तैलाम्बू इति ख्यातायाम् । नासाच्छिन्नकाया
वाजगुडीति ख्यातायां तैलाम्बूसदृशायां वेति केचित् ॥
वर्वणा-स्त्री,मक्षिका-स्त्री,नीला-स्त्री
वर्वणा मक्षिका नीला
नीलकाचवर्णा गोमयादिमक्षिका वर्वर्णाख्या । 'जानपद -'
(४. १. ४२) इत्यादिना प्राणिवृत्तेर्ङीष्विधानान्नीलीति पाठः । नीलेति लेख-
;p{0242}
कदोषः । 'वर्वणा नीलमक्षिका' इत्यमरमाला । अतो नीलमक्षिकेति सविशेषणं[^1]
नाम ॥
'क' ङ. छ. पाठः
सरघा-स्त्री,मधुमक्षिका-स्त्री
सरघा मधुमक्षिका ॥ २६ ॥
सरघाद्वयं मधुमक्षिकायाम् । सरघा दन्त्यादिः ॥
पतङ्गिका-स्त्री,पुत्तिका-स्त्री
पतङ्गिका पुत्तिका स्याद्
पतङ्गिकाद्वयं पुत्तिकाख्यमधुमक्षिकाविशेषे । तथा च
वैद्यके- 'पौत्तिकं भ्रामरं क्षौद्रं मधु' इत्युक्तम् ॥
दंश-पुं,वनमक्षिका-स्त्री
दंशस्तु वनमक्षिका ।
डाश इति ख्याते दंशद्वयम् । दशतीति दंशः । पचादिः ॥
दंशी-स्त्री
दंशी तज्जातिरल्पा स्याद्
तज्जातिः क्षुद्रा कुजीति ख्याता दंशी ॥
गन्धोली-स्त्री,वरटा-पुंस्त्री
गन्धोली वरटा द्वयोः ॥ २७ ॥
;p{0243}
गन्धोलीद्वयं वरलीति ख्यातायाम् ।
"वरटा वरटीदंश्योस्तत्पतौ वरटः स्मृतः"
इति तारपालः ॥
भृङ्गारी-स्त्री,झीरुका-स्त्री,चीरी-स्त्री,झिल्लिका-स्त्री
भृङ्गारी चीरुका चीरी झिल्लिका च समा इमाः ।
भृङ्गारीचतुष्कं चिल्लीति ख्यातायाम् । 'चिरुका ह्रस्वादि-
दीर्घादिश्च' इति वर्णविवेकः । +'शुगिचिमिञां दीर्घश्च' (उ. २. २८) इति
चिञो रक्, दीर्घश्च, ङीष् च । चीरी ॥
+ 'शुसिचिमीनां दीर्घश्च' इति मुद्रितोणादिपाटः ।
पतङ्ग-पुं,शलभ-पुं
समौ पतङ्गशलभौ
पतङ्गद्वयं फडिङ्ग[^3] इति ख्याते । 'पतेरङ्गच् पक्षिणि' (उ.
१. १२४) इत्यङ्गच् । पतङ्गः । शल गतौ' । तालव्यादिः । शरभवच्छलभः ॥
'पल्डिङ्ग' च. पाठः
खद्योत-पुं,ज्योतिरिङ्गण-पुं
खद्योतो ज्योतिरिङ्गणः ॥ २८ ॥
;p{0244}
खद्योतद्वयं ज्यौलङ्गणीति[^1] ख्याते । खे द्योतत इति
खद्योतः । पचादिः । ज्योतिस्तारका, तद्वद् इङ्गति गच्छतीति ज्योतिरिङ्गणः ।
'चलनशब्दार्थादकर्मकाद् युच्' (३. २. १४८) । 'पूर्वपदात् संज्ञायामगः'
(८. ४. ३) इति णत्वम् ॥
मधुव्रत-पुं,मधुकर-पुं,मधुलिह्-पुं,मधुप-पुं,अलिन्-पुं,द्विरेफ-पुं,पुष्पलिह्-पुं,भृङ्ग-पुं,षट्पद-पुं,भ्रमर-पुं,अलि-पुं,इन्दिन्दिर-पुं,चञ्चरीक-पुं,रोलम्ब-पुं,बम्भर-पुं
मधुव्रतो मधुकरो मधुलिण्मधुपालिनः ।
द्विरेफपुष्पलिड्भृङ्गाषट्पदभ्रमरालयः ॥ २९ ॥
मधुव्रताद्येकादशकं भ्रमरे । मधु करोतीति मधुकरः । तथाच
वैद्यके- 'पौत्तिकं भ्रामरं क्षौद्रं मधु' इति । *मधु व्रतयति भुङ्क्ते इति मधुव्रतः ।
$व्रताद् भोजने तन्निवृत्तौ वा (वा. ३. १. २१) 'मुण्डमिश्र-' (३. १. २१)
इति णिजन्तात् 'कर्मण्यण्' (३. २. १) । मधुलिट्पुष्पलिहौ हकारान्तौ,
क्विबन्तौ च । अलति अवश्यं भूषयतीत्यली । नान्तः । ह्रस्वादिः । भ्रमर इति
नाम्नि द्वौ रेफावस्येति द्विरेफः । भृञो गन्प्रत्ययेन भृङ्गः । 'अर्तिकमिचमि- भ्रमिदेविवाशिवासिभ्यश्चित्' (उ. ३. १३२) इत्यरन् । भ्रमरः । अलिरिति
ह्रस्वादिः । 'इन्' (उ. ४. ११८) इतीन् । स्वरार्थो नः ॥
* व्युत्क्रमण व्याचष्टे ।
$ 'व्रताद् भोजनतन्निवृत्त्योः' इति मुद्रितवार्त्तिकपाठः ।
मयूर-पुं,बर्हिण-पुं,बर्हिन्-पुं,नीलकण्ठ-पुं,भुजङ्गभुज्-पुं,शिखावल-पुं,शिखिन्-पुं,केकिन्-पुं,मेघनादानुलासिन्-पुं
मयूरो बर्हिणो बर्ही नीलकण्ठो भुजङ्गभुक् ।
शिखावलः शिखी केकी मेघनादानुलास्यपि ॥ ३० ॥
;p{0245}
मयूरनवकं मयूरे । 'मय गतौ' । 'खर्जपिञ्जादिभ्य ऊरोलचौ'
(उ. ४. ९१) । मयूरः । बर्हयोगाद् बर्हिणः । फलिनवदिनन् । वाधिकारादिनिः ।
बर्ही । नान्तः । 'दन्तशिखात् संज्ञायाम्' (५. २. ११३) वलच् । शिखावलः ।
शिखिकेकिनोर्व्रीह्यादित्वादिनिः । मेघनादानन्तरं नर्तितु शीलमस्येति मेघनादा-
नुलासी । नान्तः ॥
केका-स्त्री
केका वाणी मयूरस्य
चन्द्रक-पुं,मेचक-पुं
समौ चन्द्रकमेचकौ ।
मेचकद्वयं मयूरपिञ्छस्थेऽक्षिसंस्थाने ॥
शिखा-स्त्री,चूडा-स्त्री
शिखा चूडा
शिखाद्वयं मयूरशिरस्थचूडायाम् । ज्वालायां शिखोक्ता ॥
;p{0246}
शिखण्ड-पुं,पिच्छ-क्ली,बर्ह-क्ली
शिखण्डस्तु पिञ्छबर्हे नपुंसके ॥ ३१ ॥
"मारुतयोगाद् गुणवन्नवशशिखण्डानां
शुक्लापाङ्गविलम्बिनवशशिखण्डानाम्"[^1]
इति वृन्दावनयमकम् । 'बर्ह बल्ह परिभाषणादौ' । घञ् । बर्हः ।
"सति कुसुमसनाथे कं[^2] हरेदेष बर्हः[^3]"
इति कालिदासः । अतः पुल्लिँङ्गोऽपि ॥
'ड' क. ख. पाठः
'तं' ख. झ. पाठः
'नाथः इ' ङ. छ. पाठः
खग-पुं,विहङ्ग-पुं,विहग-पुं,विहङ्गम-पुं,विहायस्-पुं,शकुन्ति-पुं,पक्षिन्-पुं,शकुनि-पुं,शकुन्त-पुं,शकुन-पुं,द्विज-पुं,पतत्रिन्-पुं,पत्रिन्-पुं,पतग-पुं,पतत्-पुं,पत्ररथ-पुं,अण्डज-पुं,नगौकस्-पुं,वाजिन्-पुं,विकिर-पुं,वि-पुं,विष्किर-पुं,पतत्रि-पुं,नीडोद्भव-पुं,गरुत्मत्-पुं,पित्सन्त्-पुं,नभसङ्गम-पुं
खगे विहङ्गविहगविहङ्गमविहायसः ।
शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ॥ ३२ ॥
पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः ।
नगौकोवाजिविकिरविविष्किरपतत्रयः ॥ ३३ ॥
नीडोद्भवा गरुत्मन्तः पित्सन्तो नभसङ्गमाः ।
;p{0247}
खगादयः सप्तविंशतिः सामान्यपक्षिणि । खे गच्छतीति
खगः । डप्रकरणे 'अन्यत्रापि-' (वा. ३. २. ४८) इति डः । 'विहायसो विह
च' (वा. ३. २. ३८) इति खच् । 'खच्च डिच्च¶ भवतीति वक्तव्यम्' (वा.
३. २. ३८) इति खचो डित्त्वम् । विहङ्गः । 'डे च विहायसो विहादेशो
वक्तव्यः' (वा. ३. २. ३८) इति विहादेशः । विहगः । 'विहायसो विह च'
इति खच् । विहङ्गमः । विहायाः सान्तः । विपूर्वाज्जहातेः 'वहिहाधाञ्भ्यश्छ-.
न्दसि णिच्च' (उ. ४. २२२) इत्यसुन् । णित्त्वाद् युगागमः । 'शकॢ शक्तौ' ।
'शकेरुनोन्तोन्त्युनयः' (उ. ३. ४९) इति उन, उन्त, उन्ति, उनिप्रत्ययाः
कर्तव्याः । अतः शकुनशकुन्तशकुन्तिशकुनयः । प्रथममण्डेन जायते, ततः
शाबकेन । अतो द्विजः । (पतत्त्र)पत्त्रयोगात् पतत्त्रिपत्त्रिणौ । अत इनिः । पतन्
उड्डयमानो गच्छति पतगः । पृषोदरादिः । पतन् शत्रन्तः । पत्त्रमेव रथ इवा-
स्येति पत्त्ररथः । नगाः वृक्षाः, तदोकसो नगौकसः । वजत्यनेनेति वाजः ।
'वज व्रज गतौ' । घञ् । वाजः । तद्योगाद् वाजी । किरतेः इगुपधल-
क्षणः कः । विकिरः । विरिति । 'वेञो डिः'+ (उ. ४. ७३) 'विष्किरः शकुनि$-
र्विकिरो वा' (६. १. १५०) इति पक्षे सुट् । 'परिनिविभ्यः सेवसित-'
(८. ३. ७०) इति षत्वम् । विष्किरः । 'पतेरत्रिन्' (उ. ४. ७०) । पत-
त्रिः । इदन्तः । गरुत्मान् उक्तः । पित्सन्त इति । पतेः सन् शतृप्रत्ययश्च ।
'सनिमीमाघुरभलभशकपतपदामच इस्' (७. ४. ५४) इतीस् । अभ्यासलोपश्च ।
¶ 'डिद्वावाच्यः' इति मुद्रितवार्त्तिकपाठः ।
+ 'डिच्च', इति मुद्रितोणादिपाठः ।
$ 'नौ वा' इति मुद्रिताष्टाध्यायीपाठः ।
;p{0248}
नभसोऽकारान्तोऽप्युणादावुक्तः । तस्माद् 'गमेः सुप्युपसङ्ख्यानम्' (वा. ३. २.
३७) इति खच् । नभसङ्गमः ॥
हारीत-पुं
मद्गु-पुं
कारण्डव-पुं
प्लव-पुं
तित्तिरि-पुं
कुक्कुभ-पुं
लाव-पुं
जीवञ्जीव-पुं
चकोरक-पुं
कोयष्टिक-पुं
टिट्टिभक-पुं
वर्तक-पुं
वर्तिक-पुं
तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः ॥ ३४ ॥
तित्तिरिः कुक्कटो लावो जीवञ्जीवश्चकोरकः ।
कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादयः ॥ ३५ ॥
हारीतत्रयोदशकं प्रत्येकं स्वनामप्रसिद्धेषु पक्षिषु । हारी-
तो हरिआल इति ख्यातः । मज्जतीति मद्गुः । पानीयका* (रि ? कि)का ।
'टुमस्जो शुद्धौ' । तरुवदुः । कारण्डवः । प्लवः पिल इति ख्यातः । तित्तिरि-
रिति । 'तरतेः सन्वत् तुक् चाभ्यासस्य' इति किः । तित्तिरचित्रपक्षकपिञ्जला
अप्यस्य नामानि । कुगिति कुभति शब्दायत इति कुक्कुभः । कुभिः सौत्रो[^2]
धातुः । लावः प्रसिद्धः । 'जीवन् जीवो जीवजीवः' इति शुभाङ्गकोषः ।
'कठिचकिभ्यामोरन्' (उ. १. ६७) । चकोरः । कोयष्टिकः कोण्डेति ख्यातः ।
टिट्टीति शब्देन भातीति टिट्टिभः । 'आतोऽनुपसर्गे कः' (३. २. ३) ततः
स्वार्थे कः । वर्तिकाद्वयं वाटहीति ख्यातायाम् । 'वृतेस्तिकन्' (उ. ३.
'त्र' क. ख. च. ज. पाठः
* मद्गुः सलिलवायसे' 'मद्रस्तु जलकाकः स्यात्' इति केशवयादवौ ।
;p{0249}
१४७) इति तिकन् । वर्त्तिका । 'वर्त्तिका शकुनौ प्राचाम्' (वा. ७. ३. ४५)
इति विभाषा इत्त्वनिषेधेन वर्त्तका । उभयोरुपादानं रूपभेदेन प्रदर्शनार्थमात्रम् ।
आदिना शारिकादयः ॥
गरुत्-पुं,पक्ष-पुं,छद-पुंक्ली,पत्र-क्ली,पतत्र-क्ली,तनूरुह-क्ली
गरुत् पक्षश्छदः पत्त्रं पतत्त्रं च तनूरुहम् ।
गरुदादिषट्कं पक्षे । मरुद्वद् गरुत् । छाद्यतेऽनेनेतिच्छदः ।
घः । "छादेर्घेऽद्व्युपसर्गस्य' (६. ४. ९६) इति ह्रस्वः । 'गरुत्पक्षौ नरौ
छदे' इति क्लीबकाण्डे वोपालितः । 'दाम्नीशस-' (३. २. १८२) इत्यादि-
ना ष्ट्रन् । पत्त्रम् । 'अमिनक्षियजिवधिपतिभ्योऽत्रन्' (उ. ३. १०५) । पत-
त्त्रम् । तन्वा रोहते जायत इति तनूरुहम् ॥
पक्षति-स्त्री,पक्षमूल-क्ली
स्त्री पक्षतिः पक्षमूलं
पक्षतिद्वयं पक्षमूले । 'पक्षात् तिः' (५. २. २५) पक्षतिः ॥
चञ्चु-स्त्री,त्रोटि-स्त्री
चञ्चुस्त्रोटिरुभे स्त्रियौ ॥ ३६ ॥
चञ्चुद्वयं खोट इति ख्यातायाम् । 'वञ्चु तञ्चु चञ्चु
गत्यर्थाः' । राहुवदुण् । 'स्फुरति शुकचञ्चूपुटः' इत्यतो दीर्घोऽपि । 'त्रुटच्छे-
दने' । इन् । त्रोटिः । ङीपि त्रोटी ॥
;p{0250}
प्रडीन-क्ली,उड्डीन-क्ली,सण्डीन-क्ली
प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः ।
प्रडीनत्रयं पक्षिणामेकैकं गमनविशेषे । प्रथममुड्डयनाय
क्रमः प्रडीनम् । वियद्गमनमुड्डीनम् । वृक्षादिषु पतनं संडीनम् । प्रादिपूर्वाद्
डीङो भावे क्तः । 'ओदितश्च' (८. २. ४५) इति नत्वम् । ओदितां मध्ये
पाठसामर्थ्यादनिट् ॥
पेशी-स्त्री,कोश-पुंक्ली,अण्ड-क्ली
पेशीकोषो द्विहीनेऽण्डं
पेशीत्रयं पक्षिडिम्बेति[^1] ख्याते । 'पिश अवयवे' । घञ् ।
गौरादिङीष् । एवं तालव्यवती । 'कुष निष्कर्षे । कर्मणि घञ् । एवं मूर्धन्यषः ।
कोषः ।
"भावानुरक्तवनितासुरभौ शपेय
मालभ्य चाम्बु तृषितः करकोशपेयम् ॥"
इति तु तालव्यानुप्रासे घटकर्परः । 'अण रण गतौ' । 'ञमन्ताड्डः' (उ. १. ११९)
अण्डम् ॥
'डिहेति' ज. पाठः
कुलाय-पुं,नीड-पुंक्ली
कुलायो नीडमस्त्रियाम् ॥ ३७ ॥
पक्षिवासे कुलायद्वयम् । कुलान्यायन्तेऽत्रेति कुलायः ।
'ईड स्तुतौ' । निपूर्वाद् घञ् । नीडः ॥
;p{0251}
पोत-पुं,पाक-पुं,अर्भक-पुं,डिम्भ-पुं,पृथुक-पुं,शावक-पुं,शिशु-पुं
पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः ।
पोतसप्तकं सामान्यशिशौ । पोत उक्तः । पिबतीति पाकः ।
भेकवत् कन् । 'ऋ गतौ' । 'अर्तिगॄभ्यां भन्' (उ. ३. १५३) । ततः कन् ।
अर्भकः । शाव एव शावकः । 'शव गतौ' । घञ् ।
"नवनमेरुफलावलिराबभौ सुकपिशा कपिशाबमुखादपि"
इति कप्फिणाभ्युदयः । 'शो तनूकरणे' । 'शः कित् सन्वच्च' (उ. १. २०) इति
उः । द्वितालव्यः शिशुः ॥
स्त्रीपुंसौ-पुंद्वि,मिथुन-क्ली,द्वन्द्व-क्ली
स्त्रीपुंसौ मिथुनं बन्धं
स्त्रीपुंसयोर्युग्मे मिथुनम् । मिथिः सौत्रो धातुर्हिंसार्थः ।
'क्षुधिविशिमिथिभ्ये[^5] उनन्' (उ. ३. ५५) ॥
' भ्यः क्युन्' ङ. छ. पाठः
+ 'भ्यः कित्' इति मुद्रितोणादिपाठः ।
युग्म-क्ली,युगल-क्ली,युग-क्ली
युग्मं तु युगलं युगम् ॥ ३८ ॥
;p{0252}
द्वन्द्वचतुष्कं सामान्येन युग्ममात्रे । द्वौ द्वौ[^1] इति द्वन्द्वम् ।
'द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु' (८. १. १५) इत्य-
नेन द्वन्द्वमन्तःस्थोपधं, निपात्यते । 'द्वन्द्वं द्वन्दं युगलं युग्मं युगं मिथुनं मिथः'
इति व्याडिः । तथा च पृषोदरादित्वाद् वकारविकल्पः । तिग्मवद् युग्मम् ।
युगलमिति । पृषोदरादित्वात् कलच् । युजेः इगुपधलक्षणः कः । युगम् ॥
'द्वौ द्व' ङ. छ. पाठः
समूह-पुं,निवह-पुं,व्यूह-पुं,सन्दोह-पुं,विसर-पुं,व्रज-पुं,स्तोम-पुं,ओघ-पुं,निकर-पुं,व्रात-पुं,वार-पुं,सङ्घात-पुं,सञ्चय-पुं,समुदाय-पुं,समुदय-पुं,समवाय-पुं,चय-पुं,गण-पुं,संहति-स्त्री,वृन्द-क्ली,निकुरम्ब-क्ली,कदम्बक-क्ली
समूहनिवहव्यूहसन्दोहविसरव्रजाः ।
स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः ॥ ३९ ॥
समुदायः समुदयः समवायश्चयो गणः ।
स्त्रियां तु संहतिर्वृन्दं निकुरुम्बं कदम्बकम् ॥ ४० ॥
समूहादयो द्वाविंशतिः समूहे । समूहव्यूहयोः कर्मणि घञ् ।
निवहसन्दोहविसराः पचाद्यजन्ताः । गोचरसञ्चरादिना व्रजो निपातितः ।
स्तोम इति । 'ष्टुञ् स्तुतौ' । स्तोमवन्मन् । 'उच समवाये' ।
घञ्[^4] । 'चजोः कु घिण्यतोः' (७. ३. ५.२) इति कुत्वम् । 'यथासङ्ख्यमत्र
नेष्यते' इति वचनाद् घकारः । ओघः । किरतेः निकरः । 'ॠदोरप्' (३. ३.
५७) । निपूर्वः । 'व्रातेन जीवति' (५. २. २१) इत्यत्र व्रातः साधुः । दुहेर्वृ-
णातेरयतेश्च गत्यर्थाद् घञि सन्दोहवारसमुदायाः । सङ्घात इति । 'हन्त्यर्थाश्च'
'घः ।' क. ख. च. ज. पाठः
;p{0253}
इत्यस्माद् हनश्चौरादिकात् पचाद्यच् । 'हनस्तोऽचिण्णलोः' (७. ३. ३२) इति
तत्वम् । 'हो हन्तेः-' (७. ३. ५४) इति घत्वम् । हन्तेः क्तिन् । संहतिः ।
तुशब्दः स्त्रीलिङ्गं निवर्तयति, न नाम । वृन्दम् इति । 'अब्दादयश्च' (उ. ४.
९८) इत्यनेन दन् नुमागमगुणाभावौ च निपात्येते । 'कदिकडिभ्योऽम्बच्'
कदम्बः । ततः कन् ॥
वर्ग-पुं
वृन्दभेदाः
इदानीं वर्गादयो वृन्दभेदाः ॥
समैर्वर्गः
तत्र समानैः प्राणिभिरपाणिभिर्वा वृन्दं वर्गः । यथा कवर्गः[^1] ।
'वृजी वर्जने' । घः ॥
'र्गीयः । वृ' ङ. छ. पाठः
सङ्घ-पुं,सार्थ-पुं
सङ्घसार्थौ तु जन्तुभिः ।
सङ्घद्वयं प्राणिसमूहे । यथा भिक्षुसङ्घः । वणिक्सार्थः । अ-
न्यत्रोपचारात् । 'सङ्घोद्धौ गणप्रशंसयोः' (३. ३. ८६) इत्यप्, टिलोपघत्वे
च । सङ्घः । 'सर्तेर्णित्'[^2] (उ. २. ५) इति थक् । सार्थः ॥
'दथन् । सा' ङ. छ. पाठः
कुल-क्ली
सजातीयैः कुलं
;p{0254}
सजातीयैरेव जन्तुभिर्बृन्दं कुलम् । यथा ब्राह्मणकुलम् ।
'कुल संस्त्याने' । इगुपधलक्षणः कः । अन्यत्रोपचारात् ॥
यूथ-पुंक्ली
यूथं तिरश्चां पुन्नपुंसकम् ॥ ४१ ॥
तिरश्चामेव बृन्दं यूथम् । यथा हस्तियूथम् । 'यु मिश्रणे' ।
'तिथपृष्ठगूथयूथप्रोथाः' (उ. २. १२) इत्यनेन थक् दीर्घत्वं च निपात्यते ।
'रथयूथेन महता' इत्यादिप्रयोगो गौणः ॥
समज-पुं
पशूनां समजः
गवादिपशूनां वृन्दे समजः । 'समुदोरजः पशुषु' (३. ३.
६९) इत्यजेरप् । 'अजिव्रज्योश्च' (७. ३. ६०) इति कुत्वनिषेधः । अघञपो-
रिति प्रतिनिषेधान्न वीभावः ॥
समाज-पुं
अन्येषां समाजः
पशुभ्योऽन्येषां वृन्दं समाजः । यथा नृपसमाजः । घञ् ।
अन्यत्रोपचारात् ॥
निकाय-पुं
अथ सधर्मणाम् ।
स्यान्निकायः
;p{0255}
समानधर्मणामेव[^1] प्राणिनां वृन्दं निकायः । यथा भिक्षुनि-
कायः । 'सङ्घे चानौत्तराधर्ये' (३. ३. ४२) इति चिनोतेर्घञ् । आदेश्च
कादेशः ॥
'र्मा' ङ. छ. पाठः
पुञ्ज-पुं,राशि-पुं,उत्कर-पुं,कूट-पुंक्ली
पुञ्जराशी तूत्करः कूटमस्त्रियाम् ॥ ४२ ॥
पुञ्जचतुष्कं धान्यादिकूटे । पुंसो जातः पुञ्जः । राशिरिति ।
'अशिपणा*यत्यो रुड्लुकौ च' (उ. ४. १३४) इति इण् रुडागमश्च । राशिर्द्व-
योरिति त्रिकाण्डे पठ्यते । किरतेः 'ॠदोरप्' (३. ३. ५७) । उत्करः । कूट
उक्तः ॥
* 'य्यो रुडायलु' इति मुद्रितोणादिपाठः ।
कापोत-क्ली
शौक-क्ली
मायूर-क्ली
तैत्तिर-क्ली
छेक-पुं,गृह्यक-पुं
कापोतशौकमायूरतैत्तिरादीनि तद्गणे ।
कपोतशुकतित्तिरीणां गणे यथायोगं कापोतादयः स्युः ।
'अनुदात्तादेरञ्' (४. २. ४४) । कापोतम् । अन्यत्र 'तस्य समूहः' (४. २.
३७) इत्यम् ॥
मनुष्य-पुं,मानुष-पुं,मर्त्य-पुं,मनुज-पुं,मानव-पुं,नर-पुं,पुंस्-पुं,पञ्चजन-पुं,पुरुष-पुं,पूरुष-पुं,नृ-पुं
गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते ॥ ४३ ॥
;p{0256}
क्रीडार्थं योषितां मृगपक्षिणो गृहासक्ता गृहसंलग्नाः । तत्र
छेकद्वयम् । 'स्थेका' इति पाठे तिष्ठतेः 'क्रिय इकन्' (उ. २. ४६) इति
बाहुलक इकन् । गृह्यका इति । 'पदास्वैरिबाह्यापक्ष्येषु च' (३. १. ११९) इति
क्यप् । अनुकम्पायां कन् ॥
;c{इति वन्द्यघटीयसर्वानन्दकृतौ टीकासर्वस्वे }
;c{सिंहादिवर्गः ।}
;v{मनुष्यवर्गः}
;c{अथ मनुष्यवर्गः ।}
स्त्री-स्त्री,योषित्-स्त्री,अबला-स्त्री,योषा-स्त्री,नारी-स्त्री,सीमन्तिनी-स्त्री,वधू-स्त्री,प्रतीपदर्शिनी-स्त्री,वामा-स्त्री,वनिता-स्त्री,महिला-स्त्री
मनुष्या मानुषा मर्त्या मनुजा मानवा नराः ।
स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः ॥ १ ॥
मनुष्यैकादशकं मानुषे । मनोरपत्यानि मनुष्याः । मानुषाश्च ।
'मनोर्जातावञ्यतौ षुक् च (४. १. १६१) । मर्तो भूलोकः, तत्र भूता मर्त्याः ।
दिगादिस्वाद्[^1] यत् । दितिजा इव मनुजाः । मनोरिमे मानवाः । तस्येदम्' (४. ३.
१२०) इत्यण् । 'नृ नयने' । पचाद्यच् । नराः । पुमांस[^2] इति । पुञातेः 'पूञः
सुन्मुग्घ्रस्वश्च'[^3] । पञ्चभिः पृथिव्यादिभिर्महाभूतैर्जायन्त इति पञ्चजनाः । 'जन
'दिय' क. ख. ज. झ., 'दिभ्यो य' च. पाठः
'सः पु' ङ. छ. पाठः
'ण्म्' क. ख. पाठः
;p{0257}
जनने' । पचाद्यच् । 'पॄ पालनपूरणयोः' । 'पुरः कुषन्' (उ. ४. ७५) ।
पुरुषाः । बाहुलकाद् 'हलि च' (८. २. ७७) इति दीर्घाभावः । 'र्वोरुपधाया
दीर्घ इकः' (८. २. ७६) इति वर्तमाने 'हलि च' इति दीर्घत्वे पूरुषाः । 'न-
यतेर्डिच्च' (उ. २. १००) इति ऋन् । डित्त्वाट्टिलोपः । ना नरौ नरः ॥
अङ्गना-स्त्री
स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः ।
प्रतीपदर्शिनी वामा वनिता महिला तथा ॥ २ ॥
स्त्र्येकादशकं स्त्रियाम् । 'स्त्यै ष्ट्यै सङ्घातशब्दयोः' । सं-
स्त्याने 'स्त्यायतेर्ड्रट्' (उ. ४. १६५) । टिलोपः । ङीप् । स्त्री । युषेः सौत्राद्
'हृसृरुहियुषिभ्य इतिः'[^10] (उ. १. १०२) इतीतिः । योषित् । अन्तःस्थादिः ।
'दिति इति यो' ङ. छ., 'दिति यो' च. पाठः
;p{0258}
टापि योषितेति केचित् । 'स्त्री वधूर्योषिता रामा' इति त्रिकाण्डशेषश्च । अल्प-
बलत्वादबला । अल्पार्थे नञ् । 'जुष परितर्कणे' । घञ् । जोषा चवर्गादिः ।
यौतेर्बाहुलकात् सप्रत्ययेनान्तःस्थादिरपि । उभयमेवेति वर्णदेशना । नृशब्दान्नर-
शब्दाच्च 'नृनरयोर्वृद्धिश्च' (ग. ४. १. ७३) । ङीन्वृद्धी । नारी । सीमन्तः
केशरचना, तद्योगात् सीमन्तिनी । '*वहेर्धश्च' (उ. १. ८६) इत्यूः, धश्चा-
न्तादेशः । वधूः । प्रतीपमसम्मुखं द्रष्टुं शीलमस्या इति प्रतीपदर्शिनी । ताच्छी-
ल्ये णिनिः । वमतेः, 'ज्वलितिकसन्तेभ्यो णः' (३. १. १४०) । वामा । 'वन
ध्वन शब्दे । कर्तरि क्तः । वनिता । 'मह पूजायाम्' । सलिलवदिलच् । महिला ॥
* 'वहो धश्च' इति मुद्रितोणादिपाठः ।
भीरु-स्त्री
कामिनी-स्त्री
वामलोचना-स्त्री
प्रमदा-स्त्री
मानिनी-स्त्री
कान्ता-स्त्री
ललना-स्त्री
नितम्बिनी-स्त्री
सुन्दरी-स्त्री
रमणी-स्त्री
रामा-स्त्री
कोपना-स्त्री,भामिनी-स्त्री
विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना ।
प्रमदा मानिनी कान्ता ललना च नितम्बिनी ॥ ३ ॥
सुन्दरी रमणी रामा
अङ्गनाद्वादशकं प्रत्येकं स्त्रीविशेषे । प्रशस्ताङ्गयोगादङ्गना ।
'लोमादिपामादिपिच्छादिभ्यः शनेलचः' (५. २. १००) इति वर्तमाने, 'अङ्गात्
;p{0259}
कल्याणे' (ग. ५. २. १००) इति पामादिगणसूत्रेण नप्रत्ययः । भयशीला
भीरुः । बिभेतेः 'भियः क्रुक्लुकनौ' (३. २. १७४) इति ताच्छीलिकः क्रुः ।
तत 'ऊङुतः' (४. १. ६६) इत्यूङ् । एवं दीर्घान्तः । तथाच- त्वं रक्षसा
भीरु ! यतोऽपनीता' इति प्रयोगः । ह्रस्वान्तोऽपपाठ[^1] इति श्रीकण्ठादयः । बहु-
कामा कामिनी । 'संज्ञायां मन्माभ्याम्' (५. २. १३७) इति इनिः । चारुनेत्रा
वामलोचना । प्रकृष्टो रूपादिमदो यस्याः सा प्रमदा । भावः शृङ्गारचेष्टा, तद्यु-
क्ता भाविनी । प्रशंसायामिनिः । कमनीयमूर्तिः कान्ता । 'कमु कान्तौ' । 'मति-
बुद्धिपूजार्थेभ्यश्च' (३. २. १८८) इति वर्तमाने क्तः । सुकुमाराङ्गी ललना ।
'लल ईप्सायाम्' । ण्यन्ताद् युच् । पृथुनितम्बा नितम्बिनी । रूपलावण्ययुक्ता
सुन्दरी । गौरादिः । या वपुर्गुणोपचारेण कान्तं रमयति, सा रमणी । 'रमु क्री-
डायाम्' । नन्द्यादिल्युः । या गीतकलाभी रमते, सा रामा । 'ज्वलितिकसन्तेभ्यो
णः' (३. १. १४०) ॥
'पि' च. पाठः
वरारोहा-स्त्री,मत्तकाशिनी-स्त्री,उत्तमा-स्त्री,वरवर्णिनी-स्त्री
कोपना सैव भामिनी ।
कोपनाद्वयं क्रोधवत्याम् । 'कुप क्रोधे । 'क्रुधमण्डार्थे-
भ्यश्च' (३. २. १५१) इति ताच्छीलिको युच् । 'भाम क्रोधे' । आवश्यके
णिनिः ॥
महिषी-स्त्री
वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी ॥ ४ ॥
वरारोहाचतुष्कमुत्तमायाम् । वर आरोहः कटिर्यस्याः सा
वरारोहा । श्रोणीगौरवान्मत्तगजवन्मन्थरगामिनी मत्तकासिनी । 'कस गतौ' ।
;p{0260}
दन्त्यान्तः । 'कर्तर्युपमाने (३. २. ७९) इति णिनिः । उत्तमेति । उच्छब्दा-
दतिशायने तमप् । उत्कृष्टवर्णा वरवर्णिनी ॥
'शीते सुखोष्णसहिता[^1] ग्रीष्मे या[^2] सुखशीतला ।
भर्तृभक्ता च या नारी नीचा च वरवर्णिनी ॥'
इति रुद्रः ॥
'सर्वाङ्गी' क. ख. च. ज. झ. पाठः
'वा' ख. पाठः
भोगिनी-स्त्री
कृताभिषेका महिषी
कृताभिषेका बद्धपट्टा नृपस्त्री महिषी ॥
पत्नी-स्त्री,पाणिगृहीती-स्त्री,द्वितीया-स्त्री,सहधर्मिणी-स्त्री,भार्या-स्त्री,जाया-स्त्री,दाराः-पुंब
भोगिन्योऽन्या नृपस्त्रियः ।
महिषीतोऽन्याः नृपस्त्रियो भोगिन्यः । भोगयोगादिनिः ॥
कुटुम्बिनी-स्त्री,पुरन्ध्री-स्त्री
पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी ॥ ५ ॥
भार्या जायाथ पुंभूम्नि दाराः
;p{0261}
पत्नीसप्तकमग्निसाक्षिकं कृतपाणिग्रहणायाम् । 'पत्युर्नो यज्ञ-
संयोगे' (४. १. ३३) इति पतिशब्दस्य नकारः । नकारान्तत्वाद् ङीप् । पत्नी ।
शूद्रपत्नीत्युपचारात् । 'गृह्णामि ते सौभगत्वाय-' (अथर्व. का. १४. अ. १.
सू. ५०) इत्यादिमन्त्रे(ण)[^1] विवाहे पाणिर्गृहीतोऽस्या इति पाणिगृहीती । 'पाणिगृ-
हीत्यादीनां विशेषे ङीष् वक्तव्य' (वा. ४. १. ५२) इति ङीष् । द्वयोः पूरणीति
द्वितीया । 'द्वेस्तीयः' (५. २. ५४) । टाप् । सहधर्मयोगात् सहधर्मिणी ।
'समानस्य' (६. ३. ८४) इति योगविभागात् सभावे सधर्मिणी च । 'धर्मशीलव-
र्णान्ताच्च' (५. २. १३२) इतीनिः । भार्येति । 'ऋहलोर्ण्यत्' (३. १. १२४) ।
पतिरस्यां पुनर्जायत इति जाया । 'जनेर्यक्' (उ. ४. ११२) इति यक् । 'ये
विभाषा' (६. ४. ४३) इत्यात्वम् । 'दॄ विदारणे' । 'दारजारौ कर्तरि णिलुक् च'
(वा. ३. ३. २०) इति घञ् । टाबन्तोऽपीति हड्डचन्द्रः । तथा च शुभाङ्गः
"क्रोडा हारा तथा दारा त्रय[^2] एते यथाक्रमम् ।
कोडे हारेषु दारेषु शब्दाः प्रोक्ता मनीषिभिः" ॥
'ति म' ङ. छ. पाठः
'स्त्र' क. ख. ङ. छ. ज. झ. पाठः
सुचरित्रा-स्त्री,सती-स्त्री,साध्वी-स्त्री,पतिव्रता-स्त्री
स्यात्तु कुटुम्बिनी[^3] ।
पुरन्ध्री
'डु' ग. घ. ङ. पाठः
;p{0262}
कुटुम्बिनीद्वयं पुत्रादिमत्याम् । पुरं गृहं धरतीति । 'इक्
कृष्यादिभ्यः' (वा. ३. १. ३०८) इतीक् । पृषोदरादित्वान्नुमि पुरन्ध्रिः । पक्षे
ङीष् । पुरन्ध्री ॥
कृतसापत्निका-स्त्री,अध्यूढा-स्त्री,अधिविन्ना-स्त्री
सुचरित्रा तु सती साध्वी पतिव्रता ॥ ६ ॥
सुचरित्राचतुष्कमखण्डितचारित्रायाम् । सतीति । 'अस
भुवि' । शतृ । 'उगितश्च' (४. १. ६) इति ङीप् । साध्वीति 'वोतो गुणव-
चनाद्' (४. १. ४४) इति ङीष् । ङीषभावे साधुः । पतिः व्रतमिव कमनीयो-
ऽस्या इति पतिव्रता ॥
स्वयंवरा-स्त्री,पतिंवरा-स्त्री,वर्या-स्त्री
कृतसापत्नकाध्यूढाधिविन्ना
कृतसापत्निकात्रयं प्रथमपरिणीतायाम् । कृतमुत्पादितं साप-
त्न्यं नाम आत्मनो यस्याः सा कृतसापत्निका । षिद्गौरादिङीष् । केऽणो ह्रस्वा-
दि । 'हलस्तद्धितस्य' (६. ४. १५०) इति यलोपः । अधिशब्दः प्रागर्थः ।
प्रागूढा अध्यूढा । 'विदिार्लाभे'[^1] । निष्ठानत्वादधिविन्ना । 'अधिपूर्वो विन्दतिः
प्रागूढत्वापवादने वर्तते' इति केचित् । तन्मते कनिष्ठानामधिविदेः कर्तृत्वम् ।
तथा च रघुः-
"अधिविविदुरमात्यैराहृतास्तस्य यूनः
प्रथमपरिगृहीते श्रीभुवौ राजकन्याः” ।
(स. १८. श्लो. ५३)
'दॢ लाभे' झ. पाठः
;p{0263}
कुलस्त्री-स्त्री,कुलपालिका-स्त्री
अथ स्वयंवरा ।
पतिंवरा च वर्या(च?)
स्वयंवरात्रयं स्वेच्छया पत्यन्वेषिण्याम् । स्वयं वृणीते
पतिमिति स्वयंवरा । पचाद्यच् । विश्वम्भरावत् खच् । पतिंवरा । पतिवरणेऽनि-
रुद्धा वर्या । 'अवद्यपण्य[^1]-' (३. १. १०१) इत्यादिना यत् ॥
'ण्यवर्या गर्ह्यपणितव्यानिरोधेषु इति य' क. ख. च. ज. झ. पाठः
कन्या-स्त्री,कुमारी-स्त्री
अथ कुलस्त्री कुलपालिका ॥ ७ ॥
कुलस्त्रीद्वयमव्यभिचारेण कुलरक्षिकायाम् । कुलं पालय-
तीति कुलपालिका । कर्मण्यणन्तात् स्वार्थे कः ॥
गौरी-स्त्री,नग्निका-स्त्री,अनागतार्तवा-स्त्री
कन्या कुमारी
प्रथमे वयसि वर्तमानायां कन्याद्वयम् ।
"अष्टवर्षा भवेद् गौरी दशवर्षा तु कन्यका ।
सम्प्राप्ते द्वादशे वर्षे कुमारीत्यभिधीयते ॥"
इह त्वभेदोपचारादेकत्वम् । 'कन दीप्तिकान्तिगतिषु' । 'अघ्न्यादयश्च' (उ. ४.
१२३) इति यत् । 'कन्यायाः कनीन च' (४. १. ११६) इति निपातनान्न
;p{0264}
'वयसि प्रथमे'(४. १. २०) इति ङीप् । कुमार उक्तः । 'वयसि प्रथमे' इति
ङीपि कुमारी ॥
मध्यमा-स्त्री,दृष्टरजस्-स्त्री
गौरी तु नग्निकानागतार्तवा ।
स्यान्मध्यमा दृष्टरजाः
गौरीत्रयमष्टवर्षायाम् । 'ओलस्जी व्रीले'* । निष्ठा । 'श्वीदितो
निष्ठायाम्' (७. २. १४) इतीडभावः । 'ओदितश्च' (८. २. ४५) इति
नत्वम् । पृषोदरादित्वादादेर्नत्वम् । अल्पार्थे कः । टाबादि । अन्तरनागतमार्तव-
मस्या इत्यनागतार्तवा । मध्यमाद्वयं प्रथमं दृष्टरजसि । भवार्थे 'मध्यान्मः' (४.
३. ८) मध्यमा । दृष्टरजाः सान्तः ॥
* 'व्रीडायाम्' इति मुद्रितधातुपाठः ।
तरुणी-स्त्री,युवति-स्त्री
तरुणी युवतिः समे ॥ ८ ॥
तलुनीद्वयं[^1] त्रिंशद्वर्षाणि यावत् प्राप्तयौवनायाम् । तरतेः
'कृवृदारिभ्य उनन्' (उ. ३. ५३) इति वर्तमाने 'त्रो रश्च लो वा' (उ. ३. ५४)
इत्युनन् । पक्षे तरुणी च । 'नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसङ्ख्यानम्'
(वा. ४. १. १५) इति ङीप् । युवन्शब्दाद् 'यूनस्तिः' (४. १. ७७) । ङीषि
युवती च । युवतिशब्दः स्त्रीमात्रेऽपि । तथाच वात्स्यायनः- 'धर्मार्थविद्यानां
कालाननुपरोधयन् कामसूत्रं तदङ्गविद्याश्च पुरुषोऽधीयीत ; प्राग् यौवनाद्
युवतिः' ॥
'रणीद्व' च. पाठः
;p{0265}
स्नुषा-स्त्री,जनी-स्त्री,वधू-स्त्री
समाः स्नुषाजनीवध्वः
स्नुषात्रयं पुत्रादिभार्यायाम् । 'ष्णु प्रस्रवणे' ।'ष्णु-
व्रश्चिकृत्यृषिभ्यः कित्' (उ. ३. ६६) इति सः । स्नुषा । मूर्धन्यान्ता । जनी
गौरादिः । भार्यापर्यायोऽपि जनीशब्दः । तथाच हर्षचरिते- 'परागपिञ्जम-
ञ्जरीसंयुज्यमानमधुपजनीजनितमुद' इति ॥
चिरिण्टी-स्त्री,सुवासिनी-स्त्री
चिरण्टी तु सुवासिनी ।
चिरण्टीद्वयं परिणीतायामपरिणीतायां वा पितृगेहस्था-
यां दुहितरि । चिरण्टी । 'वयस्यचरम इति वक्तव्यम्' (वा. ४. १. २०) इति
ङीप् । स्वा ज्ञातयः, तत्र वस्तुं शीलमस्या इति स्ववासिनी । ताच्छीलिको
णिनिः । सुपूर्वात् सुवासिनीत्यपि सोमनन्दी ॥
इच्छावती-स्त्री,कामुका-स्त्री
इच्छावती कामुका स्याद्
इच्छावतीद्वयं धनगीतनृत्तादीच्छायुक्तायाम् । कामयत इति
कामुका[^3] । 'कमु कान्तौ' । लषपतादिना उकञ् । 'अत उपधायाः' (७. २.
११६) इति वृद्धिः । 'नोदात्तोपदेशस्य मान्तस्यानाचमेः' (७. ३. ३४)
इति वृद्ध्यभावस्य 'अवमिकम्याचमीनामिति वक्तव्यम्' (वा. ७. ३. ३४) इति
निषेधः ॥
'का । ल' ङ. छ. झ. पाठः
वृषस्यन्ती-स्त्री,कामुकी-स्त्री
वृषस्यन्ती तु कामुकी ॥ ९ ॥
;p{0266}
वृषस्यन्तीद्वयं मैथुनेच्छायुक्तायाम् ।
"शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः"
इत्यमरः । बीजधातृवचनो वा वृषशब्दः । तथाच 'वृषो यो गर्भमाधत्त' इति
न्यासः । 'बन्धौ वा बीजधातरि बीजघोटके वृष' इति शालिहोत्रेऽपि[^1] ।
"वृषो न देयो गर्भिण्या अश्वाया नापि तर्दनम्"
इति कामशास्त्रेऽप्यसकृद्बीजनिषेकसमर्थो वृष उच्यते । अतश्च शुक्रलं बीजधातारं
वा पुरुषमिच्छन्ती वृषस्यन्ती । क्यच् । 'अश्ववृषयोर्मैथुनेच्छायाम्' (वा. ७.
१. ५१) इत्यसुक् । ततः शतृङीब्नुगागमाः । जानपदादिङीषि कामुकी ॥
'त्रो' क. ख. च. ज. पाठः
अभिसारिका-स्त्री
कान्तार्थिनी तु या याति सङ्केतं साभिसारिका ।
सङ्केते या प्रियार्थं व्रजति साभिसारिका । तथाच
भारतीये-
"हित्वा लज्जां समाकृष्टा मदेन[^3] मदनेन वा ।
याभिसारयते कान्तं सा भवेदभिसारिका ॥"
सर्तेर्ण्वुल् ॥
'दनेन मदेन च ।' ङ. छ. पाठः
;p{0267}
पुंश्चली-स्त्री,धर्षिणी-स्त्री,बन्धकी-स्त्री,असती-स्त्री,कुलटा-स्त्री,इत्वरी-स्त्री,स्वैरिणी-स्त्री,पांसुला-स्त्री
पुंश्चली धर्षणी बन्धक्यसती कुलटेत्वरी ॥ १० ॥
स्वैरिणी पांसुला च स्याद्
पुंश्चल्यष्टकमसत्याम् । परिणेतृपुंसश्चलतीति पुंश्चली । प-
चादिषु टिदयं पठ्यते । अतः[^2] 'टिड्ढाणञ्[^3]-' (४. १. १५) इत्यादिना[^4] ङीप् ।
'पुमः खय्यम्परे' (८. ३. ६) इति सकारः । 'ञिधृषा प्रागल्भ्ये' । *'ग्रहेरणिः'
(उ. ५. ६८) इति बाहुलकोऽणिः[^5] । ङीष् । धर्षणी । बन्धमनुबन्धं कारयतीति
बन्धकी । 'आतोऽनुपसर्गे कः' (३. २. ३) । गौरादिः । सती उक्ता ।
नना असती । कुलान्यटतीति कुलटा । पचादिः । शकन्ध्वादिः । स्वेच्छाप्रसरण-
शीलत्वाद् इत्वरी । 'इण् गतौ' । 'इण्नशिजिसर्तिभ्यः[^6] क्वरप्' (३. २. १६३)
स्वेनेरितुं शीलमस्या इति स्वैरिणी । 'स्वादीरेरिणोर्वद्धिर्वक्तव्या' (वा. ६.
१. ८९) इति वृद्धिः । 'पंसि नाशे' । 'अर्जिदृशिकम्यमिपंसिबाधामृजिपशितु-
ग्§बुग्दीर्घहकाराश्च' (उ. १. २७) इति कुप्रत्ययः । षण्णां धातूनां यथास-
ङ्ख्यमृज्यादयः षड् भवन्ति । ततश्च पंसेर्दीर्घः । पांसुः, पापम् । दन्त्यसः ।
तथाच-
"कणिकाभिरपां सुखरा बृन्दावनमारुताश्च ववुरपांसुखराः"
इति बृन्दावनयमकम् । ततः सिध्मादिलच् । पांसुला ।
"तालव्या अपि दन्त्याः स्युः शम्बशूकरपांशवः"
इति शभेदः ॥
'तष्टित्त्वान्ङप्' ङ. छ> पाठः
'ञादि' ज. पाठः
'दिङी' च. पाठः
'णिः धर्षणी ङी' क. ख. झ. पाठः
'श' क. ख. च. झ. पाठः
* 'ग्रहेरनिः' इति मुद्रितोणादिपाठः ।
§ 'धुग्' इति मुद्रितोणादिपाठः
;p{0268}
अशिश्वी-स्त्री
अशिश्वी शिशुना विना ।
अनपत्यायामशिश्वी । 'सख्यशिश्वीति भाषायाम्' (४. १.
६२) इति ङीष् ॥
अवीरा-स्त्री
अवीरा निष्पतिसुता
पतिपुत्ररहितायामवीरा । 'वीरा पतिपुत्रवती' इति नाम-
माला । नञा अवीरा । निष्पतिसुता नामेति केचित् ॥
विश्वस्ता-स्त्री,विधवा-स्त्री
विश्वस्ताविधवे समे ॥ ११ ॥
विश्वस्ताद्वयं विधवायाम् । 'श्वस प्राणने' । 'निष्ठा' (३. २.
१०२) इति कर्तरि क्तः । विगतभर्तृका विधवा ॥
आलि-स्त्री,सखी-स्त्री,वयस्या-स्त्री
आलिः सखी वयस्या च
आलित्रयं सख्याम् । 'अल भूषणादौ' । आङ्पूर्वाद् 'इन्'
(उ. ४. ११९) इति इन् । 'निवार्यतामालि ! किमप्यसौ वटुः' (कु. स. ५.
श्लो० ८३) इति कालिदासोऽपि । अशिश्वीवद् ङीषि सखी । वयसा तुल्या
वयस्या । 'नौवयोधर्म-' (४. ४. ९१) इत्यादिना यत् ॥
;p{0269}
पतिवत्नी-स्त्री,सभर्तृका-स्त्री
पतिवत्नी सभर्तृका ।
पतिवत्नीद्वयं जीवद्भर्तृकायाम् । पतियोगान्मतुप् । 'अन्त-
र्वत्पतिवतोर्नुक्' (४. १. ३२) इति नुक् । नान्तत्वाद् ङीप् । पतिवत्नी । सभर्तृ-
केति । 'शेषाद् विभाषा' (५. ४. १५४) इति कप् । पतिभर्तृशब्दाभ्यामग्निसाक्षि-
कपाणिग्रहणकर्तोच्यते, न तु प्रभुमात्रम् ॥
वृद्धा-स्त्री,पलिक्नी-स्त्री
वृद्धा पलिक्नी
वृद्धाद्वयं वृद्धायाम् । पलिक्नीति । पलितशब्दाद् असितप-
लितयोः 'छन्दसि क्नमेके', 'भाषायामपीष्यते' (वा. ४. १. ३९) इति तका-
रस्य क्नादेशः, ङीप् च ॥
प्राज्ञी-स्त्री,प्रज्ञा-स्त्री
प्राज्ञी तु प्रज्ञा
प्राज्ञीद्वयं, या किमपि सप्रकर्षं जानाति, तत्र । प्रज्ञा-
दित्वात् स्वार्थेऽण् । प्राज्ञी । प्रज्ञेति । 'इगुपधज्ञाप्रीकिरः कः' (३.
१. १३५) ॥
प्राज्ञा-स्त्री,धीमती-स्त्री
प्राज्ञा तु धीमती ॥ १२ ॥
प्रज्ञाद्वयमतिशयितबुद्धियुक्तायाम् । *'प्रज्ञाश्रद्धार्चावृत्तिभ्यो
णः' (५. २. १०१) । टाप् । प्राज्ञा ॥
* 'प्रज्ञाश्रद्धार्चाभ्यो णः' इति मुद्रिताष्टाध्यायीपाठः ।
;p{0270}
शूद्री-स्त्री
शूद्री शूद्रस्य भार्या स्यात्
भिन्नजातिरपि या शूद्रभार्या, सा शूद्री । 'पुंयोगादाख्या-
याम् । (४. १. ४८) इति ङीष् ॥
शूद्रा-स्त्री
शुद्रा तज्जातिरङ्गना ।
या पुनः शूद्रस्य सुता द्विजातेरपि भार्या, सा शूद्रा ।
'शूद्रा चामहत्पूर्वा जातिः' (वा. ४. १. ४) इति जातिविवक्षायां टाप् ॥
आभीरी-स्त्री,महाशूद्री-स्त्री
आभीरी तु महाशूद्री जातिपुंयोगयोः समा ॥ १३ ॥
आभीरी गवाम्बूपजीविनी वैश्यजातिप्रभेदः । तत्र आभी-
रीद्वयम् । जातौ पुयोगे च समा समानरूपेत्यर्थः । पुंयोगविवक्षायां, 'पुंयोगादा-
ख्यायाम् (४. १. ४८) इति ङीष् । जातिविवक्षायां, 'जातेरस्त्रीविषयादयो-
पथात्' (४. १. ६३) इति ङीष् ॥
अर्याणी-स्त्री,अर्या-स्त्री
आर्याणी स्वयमार्या स्यात्
;p{0271}
या स्वयमार्या[^1] वैश्यजातिर्यस्यकस्यचिद् भार्या, तत्रर्याणी-
द्वयम् । +'आर्यक्षत्त्रियाभ्यां[^2] वा' (वा. ४. १. ४९) इति ङीषानुकौ । आर्याणी ।
पक्षे टाप् । योपधत्वाद् 'जातेरस्त्री-' (४. १. ६३) इत्यादिना ङीष् न
भवति । स्वयमिति जातिद्वारेण, न पुंयोगेन । अन्यथा शूद्रापि वैश्यभार्या
आर्याणी स्यात् ॥
'म' च. पाठः
'अ' च. पाठः
+ 'अर्यक्षत्त्रियाभ्यां स्वार्थे वा' इति मुद्रितवार्त्तिकपाठः ।
क्षत्रिया-स्त्री,क्षत्रियाणी-स्त्री
क्षत्त्रिया क्षत्त्रियाण्यपि ।
या स्वयं क्षत्त्रियजातिर्यस्यकस्यचिद् भार्या, तत्र क्षत्त्रि-
याद्वयम् । पूर्ववद् ङीषादि ॥
उपाध्याया-स्त्री,उपाध्यायी-स्त्री
उपाध्यायाप्युपाध्यायी
उपाध्यायाद्वयं[^3] स्वतो विद्योपदेशिन्याम् । 'इङश्च' (३.
३. २१) इत्यत्र 'अपादाने स्त्रियामुपसङ्ख्यानम्' इति घञ् । 'तदन्ताच्च वा
ङीष्' (वा. ३. ३. २१) इति पक्षे ङीष् च ॥
'यादिद्व' ङ. छ. पाठः
आचार्या-स्त्री
स्यादाचार्यापि च स्वतः ॥ १४ ॥
स्वतो या मन्त्रव्याख्याकृत्, सा आचार्या । 'चरेराङि
चागुरौ' (वा. ३. १. १००) इति ण्यत् । स्वत इति क्रियाद्वारेण, न पुंयोगेन ॥
;p{0272}
आचार्यानी-स्त्री
आचार्यानी तु पुंयोगे
आचार्यस्य भार्या मूर्खाप्याचार्यानी । 'आचार्यादणत्वं
चेति वक्तव्यम्' (वा. ४. १. ४९) इति ङीषानुकौ णत्वाभावश्च । एतत्तु
पुंयोगेन, न क्रियाद्वारेण ॥
अर्यी-स्त्री
क्षत्रियी-स्त्री
उपाध्यायानी-स्त्री,उपाध्यायी-स्त्री
स्यादार्यी क्षत्त्रियी तथा ।
उपाध्यायान्युपाध्यायी
आर्यस्य[^1] वैश्यस्य भार्या शूद्रापि आर्यी[^2] । क्षत्त्रियस्य भा-
र्या वैश्यापि क्षत्त्रियी । उपाध्यायानीद्वयं मूर्खायामप्युपाध्यायभार्यायाम् ।
'मातुलोपाध्यायाभ्यां वा' (वा. ४. १. ४९) इति ङीषानुकौ । पक्षे 'पुंयोगादा-
ख्यायाम्' (४. १. ४८) इति ङीष् ॥
'अ' च. पाठः
'अ' च. पाठः
पोटा-स्त्री
पोटा स्त्रीपुंसलक्षणा ॥ १५ ॥
पुंसः स्त्रियाश्च चिह्नं वहति स्त्री पोटा । 'पोटायुवति-
स्तोक-' (२. १. ६५) इत्यत्र साधुः ॥
वीरपत्नी-स्त्री,वीरभार्या-स्त्री
वीरपत्नी वीरभार्या
;p{0273}
वीरपत्नीद्वयं वीरभार्यायाम् । वीरः पतिरस्या इति वीरपत्नी ।
'नित्यं सपत्न्यादिषु' (४. १. ३५) इति नुक् । 'ऋन्नेभ्यो ङीप्' (४. १. ५) ॥
वीरमातृ-स्त्री,वीरसू-स्त्री
वीरमाता तु वीरसूः ।
वीरमातृद्वयं वीरजनन्याम् । वीरसूरिति । 'सत्सूद्विष-'
(३. २. ६१) इत्यादिना क्विप् ॥
जातापत्या-स्त्री,प्रजाता-स्त्री,प्रसूता-स्त्री,प्रसूतिका-स्त्री
जातापत्या प्रजाता च प्रसूता च प्रसूतिका ॥ १६ ॥
जातापत्याचतुष्कं प्रसूतायाम् । प्रपूर्वो जनिर्गर्भविमोचने ।
'गत्यर्थाकर्मक-' (३. ४. ७२) इत्यादिना कर्तरि क्तः । प्रजाता । प्रसूतैव कना
प्रमृतिका । 'वा सूतकापुत्रकाबृन्दारकाणामुपसङ्ख्यानम्' (वा. ७. ३. ४५)
इति इत्वविकल्पः । तेन प्रसूतका च ॥
नग्निका-स्त्री,कोटवी-स्त्री
स्त्री नग्निका कोट्टवी स्याद्
नग्नस्त्रीसामान्ये कोट्टवी । गौरादिः ॥
दूती-स्त्री,सञ्चारिका-स्त्री
दूती सञ्चारिका समे ।
दूतीद्वयं दूत्याम् । 'दुतनिभ्यां दीर्घश्च' (उ. ३. ९०)
इति क्तः । दूती । सञ्चारयति यथाभिलषितमिति सञ्चारिका । ण्वुल् ॥
;p{0274}
कात्यायनी-स्त्री
कात्यायन्यर्धवृद्धा या काषायवसनाधवा ॥ १७ ॥
या अर्धजरती काषायवसना विधवा चेति विशेषण-
त्रयापता सा कात्यायनी[^1] ।
"कात्यायनी[^2] भवेद् गौर्यां भिक्षुकाधवयोषिति"
इत्यजयः ॥
'त्यी' क. ख. छ. पाठः
'त्यी' क. ख. छ. पाठः
सैरन्ध्री-स्त्री
सैरन्ध्री परवेश्मस्था स्ववशा शिल्पकारिका ।
या परगृहस्था स्वतन्त्रा प्रसाधनतर्पणादिशिल्पिका[^4][^5] चेति
विशेषणोपेता, सा सैरन्ध्री ।
"सैरन्ध्री परवेश्मस्थशिल्पकृत्स्ववशस्त्रियाम्"
इति दन्त्यादौ रभसः ॥
'द' ञ. पाठः
'ल्पजा चे' ञ. पाठः
असिक्नी-स्त्री
असिक्नी स्यादवृद्धा या प्रैष्यान्तःपुरचारिणी ॥ १८ ॥
या अवृद्धा, महादेवीभिश्च कार्यार्थं प्रेष्यते, अन्तःपुरे च
स्थितेत्युपाधित्रयोपेता, सा असिक्नी । पलिक्नीवत् ॥
;p{0275}
वारस्त्री-स्त्री,गणिका-स्त्री,वेश्या-स्त्री,रूपाजीवा-स्त्री
वारस्त्री गणिका वेश्या रूपाजीवी
वारस्त्रीचतुष्कं वेश्यायाम् । वारो गणिकाध्यक्षः, तत्प्रति-
बद्धा स्त्री वारस्त्री । 'गण सङ्ख्याने' । ण्वुल् । उपधोपधत्वान्न वृद्धिः । वेशो नैप-
थ्यम् । तेन शोभत इति वेश्या तालव्यशा, मूर्धन्यषा च । 'कर्मवेषाद्[^2] यत्'
(५. १. १००) इति यत् । रूपमेवाजीव्यमस्या इति रूपाजीवी ॥
'शा' क. ख. च. झ. पाठः
वारमुख्या-स्त्री
अथ सा जनैः ।
सत्कृता वारमुख्या स्यात्
वेश्यागणातिरेकात् सा जनैः सत्कृता वारमुख्या ।
"स्त्रीवारः स्त्रीगणो वेश्यावारो वेश्यागणः स्मृतः ।
वेश्या वारस्य मुख्या स्याद् वारमुख्येति शब्दिता ॥"
इति निगमाभिधानम् ॥
कुट्टनी-स्त्री,शम्भली-स्त्री
कुट्टनी शम्भली समे ॥ १९ ॥
कुट्टनीद्वयं कुट्टन्याम् । कुट्टयति वाक्प्रपञ्चेनेति कुट्टनी ।
'कुट्टच्छेदनकुत्सनयोः' । ल्युट् । 'भल भल्ल परिभाषणे' । सम्भलनात् सम्भली ।
पचादिः । शं कल्याणं भलत इति तालव्यादिरित्यजयः ॥
विप्रश्निका-स्त्री,ईक्षणिका-स्त्री,दैवज्ञा-स्त्री
विप्रश्निका त्वीक्षणिका दैवज्ञा
;p{0276}
विप्रश्निकात्रयं शुभाशुभनिरूपिकायां शबरिकायाम् ।
विविधः प्रश्नो विप्रश्नः । ईक्षणं शुभाशुभदर्शनम् । उभयत्रैव मत्वर्थे ठन् । दैवं
शुभाशुभं जानातीति दैवज्ञा । 'आतोऽनुपसर्गे कः' (३. २. ३) ॥
रजस्वला-स्त्री,स्त्रीधर्मिणी-स्त्री,अवि-स्त्री,आत्रेयी-स्त्री,मलिनी-स्त्री,पुष्पवती-स्त्री,ऋतुमती-स्त्री,उदक्या-स्त्री
अथ रजस्वला ।
स्त्रीधर्मिण्यपि चात्रेयी भलिनी पुष्पवत्यपि ॥ २० ॥
ऋतुमत्यप्युदक्यापि
रजस्वलाष्टकं रजस्वलायाम् । 'रजःकृष्यासुतिपरिषदो[^2]
वलच्' (५. २. ११२) । रजस्वला । स्त्रीधर्मः ऋतुः, तद्योगादिनिः । स्त्रीध-
र्मिणी । अवीरिति । 'अवितॄस्तॄतन्त्रिभ्य ईः (उ. ३. १५९) । शुभ्रादित्वाद्
ढक् । आत्रेयी । दिगादिषु 'उदकात् संज्ञायाम्' (ग. ४. ३. ५४) इति
पाठाद् यत् । उदक्या ॥
'र्षदो' क. ख. ङ. छ. पाठः
रजस्-क्ली,पुष्प-क्ली,आर्तव-क्ली
स्याद् रजः पुष्पमार्तवम् ।
रजस्त्रयं स्त्रीरजसि । ऋतुरेवार्तवम् । प्रज्ञाद्यण् ॥
;p{0277}
श्रद्धालु-स्त्री,दोहदवती-स्त्री
श्रद्धालुर्दोहदवती
श्रद्धालुद्वयं गर्भवशादन्नपानाद्यभिलाषिण्याम्[^1] । श्रद्धा स्पृ-
होच्यते । 'स्पृहिगृहि-' (३. २. १५८) इत्यादिना ताच्छीलिक आलुच् ॥
'नु' च. पाठः
निष्कला-स्त्री,विगतार्तवा-स्त्री
निष्कला विगतार्तवा ॥ २१ ॥
निष्कलाद्वयं हीनरजस्कायाम् । कलो रजः । 'गौरा-
दिङीषि निष्कली' इति धातुप्रदीपादिः । 'विकली चास्या नाम' इति
गोवर्धनः ॥
आपन्नसत्त्वा-स्त्री,गुर्विणी-स्त्री,अन्तर्वत्नी-स्त्री,गर्भिणी-स्त्री
आपन्नसत्त्वा स्याद् गुर्विण्यन्तर्वत्नी च गर्भिणी ।
आपन्नसत्त्वाचतुष्कं गर्भवत्याम् । आपन्ना सत्त्वं गर्भम्
आपन्नसत्त्वा । 'प्राप्तापन्ने च द्वितीयया' (२. २. ४) इति समासः । गुरुः
इनोऽस्या इति गुर्विणी । चान्द्राणां पिप्पल्यादिः । 'पूर्वपदात्-' (८. ४. ३)
इत्यादिना णत्वं केचिदाहुः । आपन्नसत्त्वा गुर्वी स्यादिति पाठः । पुरुषोत्तमदेवेन+ ।
गुर्विणीत्यस्य दुर्घटेऽसाधुत्वमुक्तम् । तन्त्रान्तरेषु च गुर्वीत्येव पाठो दृश्यते ।
पतिवत्नीवदन्तर्वत्नी । मतुब् निपातनादिति तु विशेषः ॥
+ दुर्घटवृत्तिकारस्तु शरणदेवः ।
गाणिक्य-क्ली
गार्भिण-क्ली
यौवत-क्ली
गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे ॥ २२ ॥
;p{0278}
गणिकागर्भिणीयुवतीनां समूहो गाणिक्यादिः । 'गणिका-
या+श्च यञ् वक्तव्यः' (वा. ४. २. ४०) इति यञ् । गाणिक्यम् । गार्भिणमिति ।
'भिक्षादिभ्योऽण्' (४. २. ३२) । 'भस्याढे तद्धिते' (वा. ६. ३. ३५) इति
पुंवद्भावो वक्तव्यः । 'सिद्धश्च प्रत्ययविधौ' इति वचनात् पुंवद्भावे ई-
कारनिवृत्तिः । 'इनण्यनपत्ये' (६. ४. १६४) इति प्रकृतिभावाद् 'नस्तद्धिते'
(६. ४. १४४) इति न टिलोपः । यौवतमिति । युवतिशब्दस्य प्रत्ययान्तत्वादा-
द्युदात्ते कृते णित्त्वात् शेषमनुदात्तमिति 'अनुदात्तादेरञ्' (४. २. ४४) इत्यञ्-
बाधनार्थं भिक्षादिषु युवतिपाठादण् । भिक्षादिषु युवतिपाठसामर्थ्यादेवात्र पुंवद्भावो
न भवतीति जयादित्यः । तेन यौवतमेव भवति । भाष्ये तु भिक्षादिपाठोऽस्य
प्रत्याख्यातः । तदा च यौवनमिति पाठः । तथा च प्रयोगः-
"स्वरूपमिति नेपथ्यं कलाकुशलयौवनम् (?) ।
यस्य पुण्यकृतः प्रेष्यं[^1] सफलं तस्य यौवनम् ॥"
इति ॥
'प्रै' ङ. च. छ. पाठः
+ 'या यञ्' इति मुद्रितवार्त्तिकपाठः ।
पुनर्भू-स्त्री,दिधिषू-स्त्री
पुनर्भूर्दिधिषूरूढा द्विः
;p{0279}
पुनर्भूद्वयं वारद्वयं विवाहितायाम् । पुनः परिणेतारं भूता
प्राप्तेति पुनर्भूः । 'भू प्राप्तावात्मनेपदी' इति क्विप् । 'अन्दूदृम्भूजम्बूकफेलूकर्क-
न्धूदिधिषूः (उ. १. ९६) इत्यनेन दिधिपूर्वात्[^1] स्यतेः ऊप्रत्ययषत्वाभ्यां[^2] दिधिषू-
र्निपातिता ॥
'त् सृतेस्य' ख. पाठः
'ये षत्वात्वाभ्यां' ङ. छ. पाठः
दिधिषु-पुं
तस्या दिधिषुः पतिः ।
दिधिष्वाः स्वामी दिधिषुः । पृषोदरादित्वाद्ध्रस्वत्वम् ॥
अग्रेदिधिषू-पुं
स तु द्विजोऽग्रेदिधिषूः सैव यस्य कुटुम्बिनी ॥ २३ ॥
पुनर्भूरेव यस्य कुटुम्बिनी पुत्रपौत्रप्रतिष्ठिता सः अग्रेदिधिषुः
पृषोदरादिः । द्विजस्यैव पुनर्विवाहोपदेशात् । तेन द्विज इत्युक्तम् । 'परपूर्वा स्त्री
दिधिषूरग्रेदिधिषु (स्त ? स्तु त)त्पुरन्ध्रीकः' इति नाममालायां सामान्यनिर्देशः ॥
कानीन-पुं,कन्यकाजात-पुं
कानीनः कन्यकाजातः सुतः
कानीनोऽनूढायां जातपुत्रे । 'कन्यायाः कनीन च' ।
(४. १. ११६) इत्यण् कनीनादेशश्च ॥
सुभगासुत-पुं,सौभागिनेय-पुं
अथ सुभगासुतः ।
;p{0280}
सौभागिनेयः स्यात्
सुभगासुतद्वयं सुभगासुते । सौभागिनेय इति । 'कल्याण्या-
दीनामिनङ्' (४. १. १२६) इति ढक् इनङ् चान्तादेशः । 'हृद्भगसिन्ध्वन्ते
पूर्वपदस्य च (७. ३. १९) इत्युभयपदवृद्धिः ॥
पारस्त्रैणेय-पुं
पारस्त्रैणेयस्तु परस्त्रियाः ॥ २४ ॥
कस्यचित् परस्त्रिया जातः पारस्त्रैणेयः । पूर्ववद् ढक् इनङ्
च । अनुशतिकादिपाठादुभयपदवृद्धिः ॥
पैतृष्वसेय-पुं,पैतृष्वस्रीय-पुं
पैतृष्वसेयः स्यात् पैतृष्वस्रीयश्च पितृष्वसुः ।
सुतः
पितृष्वसुः सुते पैतृष्वसेयद्वयम् । 'ढकि लोपः' (४. १.
१३३) इत्यनेन ऋकारलोपः । 'ढकि लोपः' (४. १. १३३) इत्यस्मादेव ज्ञाप-
काद् ढक्प्रत्ययश्च । पैतृष्वस्रीय इति । 'पितृष्वसुश्छण्'[^2] (४. १. १३२) इति
छण् । 'मातृपितृभ्यां स्वसा' (८. ३. ८४) इति प्रथमसकारे षत्वम् ॥
'श्च इति छण्' ख. ज. झ. पाठः
मातृष्वसेय-पुं,मातृष्वस्रीय-पुं
मातृष्वमुश्चैवं
;p{0281}
मातृष्वसुश्चैवमिति । पूर्ववड्ढगादि । 'मातृष्वसुश्च' (४. १.
१३४) इति छणपि । मातृष्वसेयो मातृष्वस्रीयश्चेति मातृष्वसुः सुते ॥
वैमात्रेय-पुं,विमातृज-पुं
वैमात्रेयो विमातृजः ॥ २५ ॥
वैमात्रेयद्वयं मातुः सपत्नीसुते । विरुद्धा[^2] विभिन्ना माता
विमाता, तस्या अपत्यं 'शुभ्रादिभ्यश्च' (४. १. १२३) इति ढक् ॥
'द्धा भि' ङ. छ. पाठः
बान्धकिनेय-पुं,बन्धुल-पुं,असतीसुत-पुं,कौलटेर-पुं,कौलटेय-पुं
अथ बान्धकिनेयः स्याद् बन्धुलश्चासतीसुतः ।
कौलटेयः कौलटेरः
बान्धकिनेयपञ्चकमसतीसुते । कल्याण्यादित्वाड्ढगिनङौ ।
बान्धकिनेयः । बन्धून् लातीति बन्धुलः । कौलटेय इति । 'स्त्रीभ्यो ढक्' (४. १.
१२०) । कौलटेर इति । 'कुलटाया वा' (४. १. १२७) इत्यस्य कुलाटनयोगात्
प्रयुक्तः कुलटाशब्दोऽवकाशः । 'क्षुद्राभ्यो वा' (४. १. १३१) इत्यस्य दासी-
प्रभृतयः शीलरहिता अङ्गहीनाश्च । अतः कुलाटनात् प्रयुक्तकुलटाशब्दात् अस-
तीवचनस्य कुलटाशब्दस्य परत्वादस्मात् 'क्षुद्राभ्यो वा' (४. १. १३१) इति
ढ्रक् । तेन मुक्ते 'स्त्रीभ्यो ढक्' (४. १. १२०) इति ढक् । तेन कौलटेरकौल-
टेयौ । क्षुद्रा अङ्गहीनाः शीलहीनाश्च । अङ्गहीनाभ्यो यथा, काणेरकाणेयौ ।
शीलहीनाभ्यो यथा, दासेरदासेयौ ॥
कौलटिनेय-पुं,कौलटेय-पुं
भिक्षुकी तु सती यदि ॥ २६ ॥
;p{0282}
तदा कौलटिनेयोऽस्याः कौलटेयोऽपि चात्मजः ।
सती या भिक्षार्थिनी कुलान्यटति, न तु जारार्थं, सापि
कुलटा । तत्सुते कौलटिनेयद्वयम् । 'कुलटाया वा' (४. १. १२७) इति ढकि[^1]
बान्धकिनेयवत् कौलटिनेयः ॥
'क् । बा' क. ख. ज. झ. पाठः
आत्मज-पुं,तनय-पुं,सूनु-पुं,सुत-पुं,पुत्र-पुं
आत्मजस्तनयः सूनुः सुतः पुत्त्रः
आत्मजपञ्चकं पुत्रे । आत्मनो[^2] जायते पुत्र इत्यात्मजः ।
'अन्येष्वपि दृश्यते (३. २. १०१) इति डः । तनोति मुदमिति तनयः । 'वलि-
मलितनिभ्यः कयन्' (उ. ४. १०१) । 'सुवः कित्' (उ. ३. ३५) इति
नुः । सूनुः । 'षु प्रसवैश्वर्ययोः' । कर्मणि क्तः । सुतः । 'पुवो ह्रस्वश्च' (उ. ४.
१६६) इति क्त्रः । पुत्रः । पुन्नाम्नो नरकाद् घोरात् त्रायत इति वा ॥
'त्मेव जा' क. ख., 'त्मैव जा' च., 'त्मा वै जा' ज. पाठः
आत्मजा-स्त्री,तनया-स्त्री,सूनु-स्त्री,सुता-स्त्री,पुत्री-स्त्री,दुहितृ-स्त्री
स्त्रियां त्वमी ॥ २७ ॥
आहुर्दुहितरं सर्वे
;p{0283}
आत्मजाद्याः पञ्च स्त्रीलिङ्गे वर्तमाना दुहितरमाहुः । तत्रात्म-
जसुततनयानाम् अजादिटाप् । सूनोर्लक्षणाभावान्न स्त्रीविधिः । पुत्रीति 'गौरादिः'
केचिच्छार्ङ्गरिवादिषु पुत्रं पठन्ति । तदा ङीन् । अन्यस्त्वाह 'पुत्राद् वे'ति पुत्रा
पुत्री चेति ॥
अपत्य-क्ली,तोक-क्ली
अपत्यं तोकं तयोः समे ।
तयोरिति । दुहितरि पुत्रे चापत्यद्वयम् । समे क्लीबे । नरके
अपतनादपत्यम् । अघ्न्यादियत् । 'तु' इति सौत्राद् बाहुलकः कन् । तोकम् ॥
उरस्य-पुं,औरस-पुं
स्वजाते त्वौरसोरस्यौ
औरसद्वयं स्ववर्णादूढायां[^1][^2] स्वयं जनिते पुत्रे । उरसा
निर्मित इत्यर्थे 'उरसोऽण् च' (४. ४. ९४) इत्यण्यतौ । संज्ञाधिकारनिय-
मादात्मनैव पुत्रे जाते भवति, न तूरसा निर्मितं मुखमिति ॥
'धर्मपत्न्यां स्व' ङ. छ. पाठः
'र्णायामूढा' झ., 'र्णायां स्व' ज. पाठः
तात-पुं,जनक-पुं,पितृ-पुं
तातस्तु जनकः पिता ॥ २८ ॥
तातत्रयं पितरि । '+द्युतनिभ्यां दीर्घश्च' (उ. ३. ९०)
इति क्तः । तातः । पातीति पिता । पातेः नप्तृनेष्टृत्व§ष्टृक्षत्तृहोत्रादिना
निपातितः ॥
+ 'दुत-' इति मुद्रितोणादिपाठः ।
§ 'ष्टृहो' इति मुद्रितोणादिपाठः ।
;p{0284}
जनयित्री-स्त्री,प्रसू-स्त्री,मातृ-स्त्री,जननी-स्त्री
जनयित्री प्रसूर्माता जननी
जनयित्रीचतुष्कं मातरि । ऋन्नेभ्यो ङीपि जनयित्री ।
‘सत्सूद्विष[^1]-' (३. २. ६१) इत्यादिना क्विप् । प्रसूः । 'माङ् माने' । 'तृन्-
तृचौ *शंसिशसिशासिक्षदादिभ्यः संज्ञायां चानिटौ' (उ. २. ९४) इति
तृच् । 'न षट्स्वस्रादिभ्यः' (४. १. १०) इति निषेधाद् ङीब् न भवति ।
जननीति[^2] कर्तरि ल्युट् ॥
'षादिक्वि' ख. च. ज. पाठः
'नयतीति क' ङ. छ. पाठः
* 'शंसिक्ष-' इति मुद्रितोणादिपाठः ।
भगिनी-स्त्री,स्वसृ-स्त्री
भगिनी स्वसा ।
भगिनीद्वयं भगिन्याम् । भगो यत्नः तद्योगाद् भगिनी ।
सुपूर्वाद् 'असु क्षेपणे' इत्यतः 'सावसेर्ऋन्' (उ. २. ९६) इति ऋन् । स्वसा
द्विदन्त्या । तथा च-'
"स्वसारमवलम्ब्याशु स्वसारमुपजप्यताम्"
इति कीचकवधः । एकत्र स्वं सारं बलमित्यर्थः ॥
ननान्दृ-स्त्री
ननान्दा तु स्वसा पत्युः
पत्युः स्वामिनः स्वसा ननान्दा । नञ्युपपदे 'नञि च
नन्देः' (उ. २. ९८) इति ऋन् । वृद्धिश्च धातोः । बहुलवचनान्न नञो
नलोपः ।
;p{0285}
"न(ना ? न)न्दा तु स्वसा पत्युर्ननान्दा नन्दिनी च सा"
इति शब्दार्णवः ॥
नप्त्री-स्त्री,पौत्री-स्त्री,सुतात्मजा-स्त्री
नप्त्री पौत्री सुतात्मजा ॥ २९ ॥
सुतस्य सुतायाश्चात्मजायां नप्त्रीद्वयम् । 'णमु प्रह्वत्वे
शब्दे' । पितृवन्नप्तृ । 'ऋन्नेभ्यो ङीप्' (४. १. ५) । केचित् स्वस्रादिषु नप्तृ-
शब्दं पठन्ति । तदा नप्तेति पाठः । तथा च रभसः- 'नप्ता नप्त्री च
पौत्रिका' इति । पौत्रीति । बिदादित्वादनन्तरापत्येऽञ् ॥
यातरः-स्त्रीब
भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् ।
भ्रातृवर्गस्येति । रूढिवशात् पतिभ्रातृवर्गस्य भार्या यातर
उच्यन्ते, जाव इति यासां प्रसिद्धिः । 'यती प्रयत्ने' । 'यतेवृद्धिश्च' (उ. २. ९७)
इति ऋन् वृद्धिश्च ॥
प्रजावती-स्त्री,भ्रातृजाया-स्त्री
प्रजावती भ्रातृजाया
प्रजावतीद्वयं भ्रातृभार्यायाम् । जायाशब्दस्यायोनिसम्ब-
न्धवाचित्वाद् भ्रातृजायेत्यत्र 'ऋतो विद्यायोनिसम्बन्धेभ्यः' (६. ३. २३) इति
षष्ठ्या अलुङ् न भवति । भ्रातृभुक्ता जाया भ्रातृजाया । शाकपार्थिवादिः इति
केचित् ॥
मातुलानी-स्त्री,मातुली-स्त्री
मातुलानी तु मातुली ॥ ३० ॥
;p{0286}
मातुलानीद्वयं मातुलजायायाम् । उपाध्यायान्युपाध्यायी-
वन्मातुलानी मातुली च ॥
श्वश्रू-स्त्री
पतिपत्न्योः प्रमः श्वश्रूः
पत्युः स्वामिनः पत्न्या भार्यायाश्च प्रसूर्माता श्वश्रूः ।
द्वितालव्याच्छ्वशुरशब्दात् 'श्वशुरस्योकाराकारयोर्लोपश्चेति वक्तव्यम्' (वा. ४.
१. ६८) इत्यूङ् ॥
श्वशुर-पुं
श्वशुरस्तु पिता तयोः ।
पतिपत्न्योः पिता श्वशुरः । शुपूर्वात् 'अशू व्याप्तावि'त्यतः
¶ 'शावशेराप्तौ' (उ. १. ४७) इत्युरन् । 'श्वश्रूस्तथा श्वशुरशाश्वतशिंशपाश्च'
इति द्वितालव्ये शभेदः ॥
¶ 'से' इति मुद्रितोणादिपाठः ।
पितृव्य-पुं
पितुर्भ्राता पितृव्यः स्याद्
पितुर्भ्राता पितृव्यः । पितृशब्दात् 'पितृव्यमातुलमातामहपिता-
महाः' (४. २. ३६) इति व्यन् निपात्यते ॥
मातुल-पुं
मातुर्भ्राता तु मातुलः ॥ ३१ ॥
;p{0287}
मातुर्भ्रातरि मातुलः । पितृव्यादिसूत्रेण मातृशब्दाद् लच् ॥
श्याल-पुं
स्यालाः स्युर्भ्रातरः पत्न्याः
पत्न्याः भ्रातरः स्यालाः । 'स्याल वितर्के' । दन्त्यादिः चौरा-
दिकश्च । ण्यन्तात् पचाद्यच् । 'स्यालसालसमसूरसूरयः' इति सभेदः । श्यां
मधुपर्कं लातीति श्यालस्तालव्यादिरपीति केचित् ॥
देवृ-पुं,देवर-पुं
स्वामिनो देवृदेवरौ ।
भर्तुः स्वामिनः कनिष्ठभ्रातरि देवृद्वयम् । ज्येष्ठस्तु श्वशुर
एव । 'दिवेर्ऋन्' (उ. २. ९९) इति ऋन् । देवृ । भ्रमरवद् देवरः । 'देवृदेवर-
देवना' इति शब्दार्णवः ॥
स्वस्रीय-पुं,भागिनेय-पुं
स्वस्रीयो भागिनेयः स्याद्
स्वस्रीयद्वयं भागिनेये । 'स्वसुश्छः' (४. १. १४३) । स्व-
सीयः । ढकि भागिनेयः ॥
जामातृ-पुं
जामाता दुहितुः पतिः ॥ ३२ ॥
;p{0288}
जामातृद्वयं जामातरि । 'माङ् माने' । जापूर्वः । जामाता
'नप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृजामातृपितृदुहितृ-' (उ. २. ९५) इति निपातितः ।
दुहितुःपतिरिति समासोऽयम् । 'विभाषा स्वसृपत्योः' (६. ३. २४) इति षष्ठ्या
अलुक् ॥
पितामह-पुं,पितृपितृ-पुं
पितामहः पितृपिता
पितुः पिता पितामहः । ब्रह्मपर्याये उक्तः ॥
प्रपितामह-पुं
तत्पिता प्रपितामहः ।
पितामहस्य पिता प्रपितामहः । प्रकृष्टः पितामहः । प्रादि-
समासः ॥
मातामह-पुं
प्रमातामह-पुं
मातुर्मातामहाद्येवं
एवमिति । यथा पितुः पिता पितामहः, तथा मातुः पिता
मातामहः, तत्पिता च प्रमातामहः । पूर्ववद् डामहच् ॥
सपिण्ड-पुं,सनाभि-पुं
सपिण्डास्तु सनाभयः ॥ ३३ ॥
सपिण्डद्वयं सप्तपुरुषावधिकेषु[^1] निकटज्ञातिषु । समानः
'पिण्डाव' ङ. पाठः
;p{0289}
पिण्डो येषां ते सपिण्डाः । 'वान्यस्मिन् सपिण्डे-' (४. १. १६५) इति निपा-
तनात् समानस्य सभावः । नाभिः सप्तपुरुषावधिकं कुलम् । समाना नाभिर्येषा-
मिति सनाभयः । 'ज्योतिर्जनपदरात्रिनाभि-' (६. ३. ८५) इत्यादिना
समावः ॥
समानोदर्य-पुं,सोदर्य-पुं,सगर्भ्य-पुं,सहज-पुं
समानोदर्यसोदर्यसगर्भ्यसहजाः समाः ।
समानोदर्यचतुष्कमेकोदरभ्रातरि । 'समानोदरे शयित ओ
चोदात्तः' (४. ४. १०८) इति यत् । समानोदर्यः । अस्मिन्नेवार्थे 'सोदराद् यः'
(४. ४. १०९) । सोदर्यः । समाने गर्भे भवः सगर्भ्यः । 'सगर्भसयूथसनुताद्
यत्' (४. ४. ११४) । 'समानस्यच्छन्दसि-' (६. ३. ८४) इत्यादिना
सः । संज्ञाशब्दत्वाद् भाषायामप्यस्य प्रयोगः । समाने उदरे जातः सहजः ।
'अन्येष्वपि-' (३. २. १०१) इति डः । सहशब्दोऽत्र समानार्थे । सोदरशब्दो-
ऽप्यत्र । तथा च भट्टिः- त्वं सोदरस्यातिमदोद्धतस्य' (स. १२.
श्लो. २) इति ॥
सगोत्र-पुं,बान्धव-पुं,ज्ञाति-पुं,बन्धु-पुं,स्व-पुं,स्वजन-पुं
सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः ॥ ३४ ॥
सगोत्रषट्कं ज्ञातिसामान्ये । सनाभिवत् सगोत्रः । बन्धु-
रेव बान्धवः । प्रज्ञाद्यण् । जानातेः क्तिच् । ज्ञातिः । 'बन्ध बन्धने' ।
स्वरुवदुः[^2] ।
'द् व' क. पाठः
;p{0290}
बन्धुः । स्वशब्दो दन्त्यसः । 'स्वमज्ञातिधनाख्यायाम्' (१. १. ३५) इत्यत्र
साधुः । स्वजन इति कर्मधारयः ॥
ज्ञातेय-क्ली
बन्धुता-स्त्री
ज्ञातेयं बन्धुता तेषां क्रमाद् भावसमूहयोः ।
ज्ञातीनां भावे ज्ञातेयम् । 'कपिज्ञात्योर्ढक्' (५. १. १२७) ।
बन्धुसमूहे बन्धुता । 'ग्रामजनबन्धुसहायेभ्यस्तल्' ( ४. २. ४३) ॥
धव-पुं,प्रिय-पुं,पति-पुं,भर्तृ-पुं
धवः प्रियः पतिर्भर्ता
धवचतुष्कं पत्यौ । 'धूञ् कम्पने' । पचादिः । धवः । 'कृता-
दयश्च' इति वा अप्रत्ययः । प्रीणाति प्रियः । 'इगुपधज्ञाप्रीकिरः कः'
(३. १. १३५) । 'पा रक्षणे' । 'पातेर्डतिः' (उ. ४. ५८) इति डतिः । पतिः ।
बिभर्तीति भर्ता तृजन्तः ॥
जार-पुं,उपपति-पुं
जारस्तूपपतिः समौ ॥ ३५ ॥
जारद्वयं जारभर्तरि । जीर्यतेः 'दारजारौ कर्तरि णिलुक्
च' (वा. ३. ३. २०) इति घञ् । 'या जारवती तीवरजाये'ति गतप्रत्यागताच्च-
वर्गा दः । पत्या उपमित उपपतिः । 'अवादयः क्रुष्टाद्यर्थे तृतीयया' (वा. २.
२. १८) इति समासः ॥
कुण्ड-पुं
अमृते जारजः कुण्डः
;p{0291}
जीवति भर्तरि जारजातः पुत्रः कुण्डः । 'कुण शब्दोप-
करणयोः' । 'कुणादिभ्यः कित्' इति डः ॥
गोलक-पुं
मृते भर्तरि गोलकः ।
मृते भर्तरि जारजः पुत्रो गोलकः ॥
भ्रात्रीय-पुं,भ्रातृज-पुं
भ्रात्रीयो भ्रातृजः
भ्रात्रीयद्वयं भ्रातुष्पुत्रे । 'भ्रातुर्व्यच्च' (४. १. १४४)
इति चकाराच्छः । भ्रातृज इति पूर्ववड्डः ॥
भ्रातृभगिन्यौ-पुंद्वि,भ्रातरौ-पुंद्वि
भ्रातृभगिन्यौ भ्रातरावुभौ ॥ ३६ ॥
भ्रातृभगिन्यौ द्वे भ्रातरावित्युच्यते । 'भ्रातृपुत्रौ स्वसृदुहि-
तृ§भ्यामन्यतरस्याम्' (१. २. ६८) इत्येकशेषः ॥
§ 'भ्याम्' इति मुद्रिताष्टाध्यायीपाठः ।
मातापितरौ-पुंद्वि,पितरौ-पुंद्वि,मातरपितरौ-पुंद्वि,प्रसूजनयितारौ-पुंद्वि
मातापितरौ पितरौ मातरपितरौ प्रसृजनयितारौ ।
;p{0292}
मातापितरौत्रयं मातापित्रोरेकवाच्यत्वे । माता च पिता
च मातापितरौ । 'आनङृतो द्वन्द्वे' (६. ३. २५) इत्यानङ् । पितराविति
'पिता मात्रा' (१. २. ७०) इत्येकशेषः । 'मातरपितराविति । 'मातरपित-
रावुदीचाम्' (६. ३. ३२) इति पूर्वोत्तरपदयोररङ् ॥
श्वश्रूश्वशुरौ-पुंद्वि,श्वशुरौ-पुंद्वि
श्वश्रूश्वशुरौ श्वशुरौ
श्वश्रूश्वशुरौ द्वौ श्वशुरावुच्येते । श्वशुराविति 'श्वशुरः
श्वश्र्वा' (१. २. ७१) इत्येकशेषविकल्पः ॥
पुत्रौ-पुंद्वि
पुत्रौ पुत्रश्च दुहिता च ॥ ३७ ॥
पुत्रश्च दुहिता च पुत्रावित्युच्येते । भ्रातराविवैकशेषविकल्पः ॥
दम्पती-पुंद्वि,जम्पती-पुंद्वि,जायापती-पुंद्वि,भार्यापती-पुंद्वि
दम्पती जम्पती जायापती भार्यापती च तौ ।
दम्पतीचतुष्कं पतिपत्न्योयुग्मे, जम्पती दम्पती भार्यापती
जायापती इति राजदन्तादिगणपाठात् पक्षे जायाशब्दस्य जम्भावो दम्भावश्च
निपात्येते परनिपातश्च ॥
गर्भाशय-पुं,जरायु-पुं
गर्भाशयो जरायुः पुंस्युल्बं च
उल्ब-पुंक्ली,कलल-पुंक्ली
कललोऽस्त्रियाम् ॥ ३८ ॥
;p{0293}
गर्भाशयचतुष्कं मल[^1] इति ख्याते । गर्भ आशेतेऽस्मि-
न्निति गर्भाशयः । 'पुंसि संज्ञायाम्-' (३. ३. ११८) इति घः । किञ्जरयोः
श्रिणः' (उ. १. ४) इति ञुण् । जरायुः ।
"वाद्यभेदे गृहे कुक्षौ सम्भवेऽनौ जरायुषि"
इति केसरमालायां सान्तोऽपि । 'उच समवाये' । 'उल्बादयश्च' (उ. ४.
९६) इति बन्प्रत्ययः चकारस्य लकारः गुणाभावश्च निपात्यते । चकारा-
दुल्बं चास्त्रियाम् । तथा च "कललो जरायुरुल्ब" इति पुंस्काण्डे रत्नकोशः ।
'कड मदे' । वृषादिकलच् । लडयोरेकत्वस्मरणम् । कललः । कलयतेर्वा कललः ।
कलतिः कामधेनुः ।
"लोक एष तिमिरोल्बवेष्टितो गर्भवास इब वर्तते निशि"
(कुमा. स. ८. श्लो. ५६) इति कालिदासः । अत उल्बोऽपि गर्भाशय एव ।
उल्बद्वयं गर्भप्रकृतिभूते द्रवात्मके कलल इत्यन्यः । तथा च "कललघनाङ्कुरास्थि-
चर्माङ्गजचेतनता"[^2] इत्यादि निषेके वराहः । प्रयुक्तं च-
"मेरुरुल्बमभूत् तस्य जरायुश्च महीधराः" ॥
'ती' ज. पाठः
'दा' ख. पाठः
सूतिमास-पुं,वैजनन-पुं
सूतिमासो वैजननः
सूतिमासद्वयं नवमे दशमे वा प्रसवमासे । विजननं गर्भ-
विमोचनं तदस्मिन्नस्तीति वैजननो मासः । ज्योत्स्नादित्वादण् ॥
गर्भ-पुं,भ्रूण-पुं
गर्भो भ्रूण इमो समौ ।
;p{0294}
कुक्षिगतसत्त्वे गर्भद्वयम् । 'गॄ निगरणे' । 'अर्तिगॄभ्यां
भन्' (उ. ३. १५३) गर्भः । 'भ्रूण +आशायाम्' । चुरादिः । पचाद्यच् ।
कृतादित्वाद् वाच् । भ्रूणः ॥
+ 'आशाविशङ्कयोः' इति मुद्रितधातुपाठः ।
तृतीयाप्रकृति-स्त्री,शण्ढ-पुं,क्लीब-पुंक्ली,षण्ड-पुं,नपुंसक-पुंक्ली
तृतीयाप्रकृतिः शण्डः क्लीबः पण्डो नपुंसकम् ॥ ३९ ॥
तृतीयाप्रकृतिपञ्चकं नपुंसके । तृतीयाप्रकृतिः तृतीयः
प्रकार इत्यर्थः । समानजातीयौ स्त्रीपुंसावपेक्ष्य प्रथमा प्रकृतिः स्त्री । द्वितीया
प्रकृतिः पुमान् । तथा च वररुचिप्रयोगः-
"घटाजटासटानां प्रथमा प्रकृतिः शिफानां च"
इति । कर्मधारयस्य पाक्षिकत्वाद् वाक्यमपि । तथा च-
"प्रकृतेश्च तृतीयायाः स्त्रियाश्चैवोपरिष्टके"
इति वाक्यप्रयोगश्च स्त्रीत्वं व्यनक्ति । पुंवद्भावपक्षे स्त्रीत्वं न गम्येत[^2] ।
न कोपधायाः' (६. ३. ३७) इत्यत्र नेति योगविभागान्न पुंवद्भाव
इति केचित् । तथा च वररुचिलिङ्गसूत्रं- "शैलायुधमङ्गलनगरबिम्ब-
मुकुटानि[^3] विद्धि तृतीयाप्रकृतौ'[^4] इति । शाम्यति लिङ्गाभावादिति शण्डः ।
'शमु उपशमे' । 'शमेर्डः' (उ. १. १०४) । अथवा 'वन षण सम्भक्तौ ।
'ञमन्ताड्डः' (उ. १. ११९) । बहुलवचनात् सत्वाभावः । षण्डः । बहुलवचनादेव
डकारस्य 'चुदू' (१. ३. ७) इतीत्संज्ञापि न भवति । 'क्लीबृ अधार्ष्ट्ये' ।
'म्यते । न' ङ. छ. ज. पाठः
'ल्या' ख. ङ. छ. पाठः
'य' ख. ञ. पाठः
;p{0295}
इगुपधलक्षणः कः । क्लीबः । नपुंसकं 'नभ्राड्-' (६. ३. ७५) इत्यादि-
सूत्रेण निपातितम् ॥
शिशुत्व-क्ली,शैशव-क्ली,बाल्य-क्ली
शिशुत्वं शैशवं बाल्यं
शिशुत्वत्रयं बालभावे शिशुकर्मणि च । शिशोर्भावः
शिशुत्वम् । 'तस्य भावस्त्वतलौ' (५. १. ११९) । 'इगन्ताच्च लघुपूर्वात्'
(५. १. १३१) इत्यणि शैशवम् । 'गुणवचनब्राह्मणादिभ्यः कर्मणि च'
(५. १. १२४) इति ष्यञ् । बाल्यम् ॥
तारुण्य-क्ली,यौवन-क्ली
तारुण्यं यौवनं समे ।
तारुण्यद्वयं यौवने । पूर्ववत् ष्यञ् । तारुण्यम् । 'हाय-
नान्तयुवादिभ्योऽण्' (५. १. १३०) । यौवनम् ॥
स्थाविर-क्ली,वृद्धत्व-क्ली
स्यात् स्थाविरं तु वृद्धत्वं
स्थाविरद्वयं वृद्धभावे । युवाद्यणि स्थाविरम् । शिशुत्ववद्
वृद्धत्वम् ॥
वृद्धसङ्घ-पुं,वार्धक-क्ली
वृद्धसङ्घेऽपि[^1] वार्द्धकम् ॥ ४० ॥
'तु' ख. पाठः
;p{0296}
वृद्धमेलककर्मभावेषु वार्द्धकम् । सङ्घेऽपीत्यपिशब्देन
कर्मभावौ समुच्चीयेते ।
"भावे कर्मणि वृद्धस्य वार्द्धकं निकुरुम्बके"
इति वोपालितः । तत्र भावकर्मणोः 'द्वन्द्वमनोज्ञादिभ्यश्च' (५. १. १३३)
इति वुञ् । समूहे तु 'वृद्धाच्चेति वक्तव्यम्' (वा. ४. २. ३९) इति वुञ् ।
"वार्द्धक्यं श्लथसन्धिबन्धनतया निःस्थाननिर्धाम च"
इति शिष्टप्रयोगो बाह्मणादेराकृतिगणत्वात् कुत्साकप्रत्ययान्तात् ष्यञि
यथाकथञ्चिद् व्युत्पादनीयः ॥
पलित-क्ली
पलितं जरसा शौक्ल्यं केशादौ
केशे लोम्नि च यज्जरसा शौक्ल्यं, तत् पलितम् । 'फल
निष्पत्तौ' । 'लोष्टपलितौ' (उ. ३. ९२) इति क्तप्रत्ययः फकारस्य पकारः इडाग-
मश्च निपात्यते ॥
विस्रसा-स्त्री,जरा-स्त्री
विस्रसा जरा ।
विस्रसाद्वयं जरायाम् । 'स्रन्सु अधःपतने' । भिदाद्यङ् ।
'गुरोश्च हलः' (३. ३. १०३) इत्यकारप्रत्ययो वा । विस्रसा द्विदन्त्या । 'जॄष्[^1]
वयोहानौ । षित्त्वादङ् । 'ऋदृशोऽङि गुणः' (७. ४. १६) । जरा ॥
'ष् झॄष् व' क. ख. च. झ. पाठः
उत्तानशया-स्त्री,डिम्भा-स्त्री,स्तनपा-स्त्री,स्तनन्धयी-स्त्री
स्यादुत्तानशया डिम्भा स्तनपा च स्तनन्धयी ॥ ४१ ॥
;p{0297}
उत्तानशयाचतुष्कमतिबालायाम् । 'त्रिषु जरावराः' इति
वक्ष्यमाणवचनात् त्रिलिङ्गत्वम् । स्त्रीलिङ्गानिर्देशस्तु कामचारात् । उत्ताना शेत
इत्युत्तानशया । 'उत्तानादिषु कर्तृषूपसङ्ख्यानम्' (वा. ३. २. १५) इत्यच् ।
'पुंवत् कर्मधारय-' (६. ३. ४२) इति पुंवद्भावः । डिम्भेति । 'डभि डिभि
सङ्घाते' । डम्भ डिम्भ इत्येके । चुरादिपचादी । सिंहादिवर्गे पोतसामान्यपठितस्यापि
डिम्भशब्दस्य पुनर्मनुष्यवर्गेऽभिधानमुत्तानशय एव मनुष्यशिशावस्य प्रवृत्तिः
अन्यत्र प्रौढे मा भूदिति, अण्डजादीनां तूत्तानशयेऽनुत्तानशयेऽपि वृत्तिरिति
सूचनार्थम् । स्तनपेति । 'आतोऽनुपसर्गे कः' (३. २. ३) । स्तनौ धयति पिब-
तीति स्तनन्धयी । 'नासिकास्तनयोर्ध्माधेटोः' (३. २. २९) इति खश् । धेट-
ष्टित्त्वात् 'टिड्ढाणञ्-' (४. १. १५) इत्यादिना ङीष् ॥
बाल-पुं,माणवक-पुं
बालस्तु स्यान्माणवकः
बालद्वयं षोडशवर्षपर्यन्ते । तथा च मनुः-
"आ षोडशाद् भवेद् बालस्ततस्तरुण उच्यते" ।
;p{0298}
'वल वल्ल सवरणे' । 'अकर्तरि च-' (३. ३. १९) इति घञ् । वबयोरेकत्व-
स्मरणम् । बालः । 'बल भृतावि'ति चौरादिकाद् वा पचाद्यजन्तः[^1] ।
"अज्ञाते कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः ।
नकारस्य तु मूर्धन्यस्तेन सिध्यति माणवः" ।
माणव एव माणवकः । स्त्रियां माणविका ।
"हारभेदे माणवको बाले कुपुरुषेऽपि[^2] च"
इति रभसः ॥
'च । अ' ङ. छ. पाठः
'का' ङ. छ. पाठः
वयस्थ-पुं,तरुण-पुं,युवन्-पुं
वयःस्थस्तरुणो युवा ।
"वयो बाल्यादि पक्षी च यौवनं च क्वचिद् वयः"
इति रुद्रः । अतो वयसि यौवने तिष्ठतीति वयःस्थः । 'सुपि स्थः'
(३. २. ४) इति कः । 'स्थे च भाषायाम् ' (६. ३. २०) इति सप्तम्या अलुङ्
न भवति । तरतेः 'त्रो रश्च लो वा' (उ. ३. ५४) इत्युनन् । रेफस्य वा लत्वम् ।
तरुणः । यौतेः वृषन्शब्दवत् कनिन् । युवा नान्तः ॥
प्रवयस्-पुं,स्थविर-पुं,वृद्ध-पुं,जीन-पुं,जीर्ण-पुं,जरत्-पुं
प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥ ४२ ॥
प्रवयष्षट्कं वृद्धे । प्रगतं वयो यौवनमस्येति प्रवयाः सान्तः ।
तिष्ठतेः शिशिरवन्निपातनात् स्थविरः । 'वृधु वृद्धौ' । क्तः । वृद्धः । 'ज्या वयोहा-
;p{0299}
नौ' । ल्वादि+भ्यश्च' (८. २. ४४) इति निष्ठानत्वम् । ग्रह्यादिसम्प्रसारणम् । 'हलः'
(६. ४. २) इति दीर्घः । जीनः । 'जॄष् झॄष् वयोहानौ' । गत्यर्थादिना क्तः । 'ऋत
इद्धातोः' (७. १. १००) इतीकारः । रपरत्वम् । 'हलि च' (८. २. ७७) इति
दीर्घः । जीर्णः । 'जीर्यतेरतृन्' (३. २. १०४) जरन् । स्त्रियां जरती ॥
+ 'भ्यः' इति मुद्रिताष्टाध्यायीपाठः ।
वर्षीयस्-पुं,दशमिन्-पुं,ज्यायस्-पुं
वर्षीयान् दशमी ज्यायान्
वर्षीयस्त्रयमतिवृद्धे । 'प्रियस्थिर-' (६. ४. १५७)
इत्यादिना वृद्धस्य वर्षिआदेशः ईयसुन्प्रत्ययोऽपि । नवतेरूर्ध्वं दशमोऽवस्थावि-
शेषोऽस्यास्तीति दशमी नान्तः । 'वयसि पूरणात्' (५. २. १३०) इतीनिः ।
ज्यायानिति । 'वृद्धस्य च' (५. ३. ६२) इति वृद्धशब्दस्य ज्यादेशः ईयसुन्
च[^1] । 'ज्यादादीयसः' (६. ४. १६०) इत्यात्वम् । स्त्रियां दशमिनी ज्यायसी
च ॥
'प्रत्ययोऽपि । ज्या' ङ. च. छ. पाठः
पूर्वज-पुं,अग्रिय-पुं,अग्रज-पुं
पूर्वजस्त्वग्रियोऽग्रजः ।
;p{0300}
पूर्वजत्रयं ज्येष्ठभ्रातरि । पूर्वस्मिन् काले जातः पूर्वजः ।
'सप्तम्यां जनेर्डः' (३. २. ९७) । अग्रे भवोऽग्रियः । अग्रादित्यनुवर्तमाने 'घच्छौ
च' (४. ४. ११७) इति घः । छान्दसोऽप्ययं कविभिनियुक्तत्वादू भाषायां नि-
बद्धः ॥
जघन्यज-पुं,कनिष्ठ-पुं,यवीयस्-पुं,अवरज-पुं,अनुज-पुं
जघन्यजे स्युः कनिष्ठयवीयोवरजानुजाः ॥ ४३ ॥
जघन्यजपञ्चकं कनिष्ठे । जघन्ये अर्वाचीने काले जातो
जघन्यजः । कनिष्ठ इति । अतिशयार्थे युवशब्दस्य इष्ठनि परतः 'युवाल्पयोः
कनन्यतरस्याम्' (५. ३. ६४) इति कनादेशः । यवीय इति युवन्श-
ब्दस्य ईयसुन् । 'स्थूलदूरयुव-' (६. १. १५६) इत्यादिना वन्शब्दलोपः पूर्व-
स्य च गुणः । अवरस्मिन् काले जातोऽवरजः । अनु पश्चाज्जातोऽनुजः । 'अन्ये-
ष्वपि दृश्यते' (३. २. १०१) इति डः ॥
अमांस-पुं,दुर्बल-पुं,छात-पुं
अमांसो दुर्बलश्छातः
अमांसत्रयं दुर्बले । अल्पमांसोऽमांसः । अल्पार्थे नञ् ।
दुः निन्दितं बलमस्येति दुर्बलः । 'छो छेदने' । बहुलवचनात् हसिमृग्रिण्वा-
दिना तन् । छातः । शात इति क्वचित् पाठः । तदा श्यतेः क्तः । तथा च-
"दुर्बले निशिते स्यातां शितशाताविमौ त्रिषु"
इति तालव्यादौ रभसः ॥
;p{0301}
बलवत्-पुं,मांसल-पुं,अंसल-पुं
बलवान् मांसलोंऽसलः ।
बलवत्त्रयं स्थूले । बलं स्थौल्यं तद्योगान्मतुप् । मांसयो-
गान्मांसलः । सिध्मादिलच् । 'वत्सांसाभ्यां कामबले' (५. २. ९८) इति मत्वर्थे
लच् । अंसलः दन्त्यवान् ॥
तुन्दिल-त्रि,तुन्दिक-त्रि,तुन्दिन्-त्रि,बृहत्कुक्षि-त्रि,पिचण्डिल-त्रि
तुन्दिलस्तुन्दिभस्तुन्दी बृहत्कुक्षिः पिचण्डिलः ॥ ४४ ॥
तुन्दिलपञ्चकं बृहत्कुक्षौ । तुन्दयोगात् 'तुन्दादिभ्य इलच्च'
(५. २. ११७) । तुन्दिलः । चकारादिनिठनौ मतुप् च । तेन तुन्दिकः तुन्दी च ।
प्रसिद्धत्वान्मतुपा न दर्शितः वृत्तावुक्त एव । पिचण्डमुदरं तद्योगात् तुन्दादि-
पाठादिलच् । पिचण्डिलः ॥
अवटीट-पुं,अवनाट-पुं,अवभ्रट-पुं,नतनासिक-पुं
अवटीटोऽवनाटश्चावभ्रटो नतनासिके ।
अवटीटत्रयं नासिकासम्बन्धिनि नमने । तद्योगान्नासि-
काप्येभिरुच्यते । तथा च- "अवनाटनासिकम्" इति बाणः । तद्योगा-
न्नतनासिकेऽपि पुरुषेऽमी । 'नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः'
(५. २. ३१) । अवटीटः अवनाटः अवभ्रटः । नतनासिक इति बहुव्रीहिः ॥
केशव-त्रि,केशिक-त्रि,केशिन्-त्रि
केशवः केशिकाः केशी
;p{0302}
केशवत्रयं बहुकेशे । 'केशाद् वोऽन्यतरस्याम्' (५. २.
१०९) इति मत्वर्थीयो वः । केशवः । पक्षे इनिठनौ । केशी केशिकः ॥
वलिन-पुं,वलिभ-पुं
वलिनो वलिभः समौ ॥ ४५ ॥
वलिनद्वयं जराश्लथचर्मयुक्ते । पामादित्वान्मत्वर्थीयो
नः । 'तुन्दिवलिवटेर्भः' (५. २. १३९) । वलिभः ॥
विकलाङ्ग-पुं,अपोगण्ड-पुं
विकलाङ्गस्तु पोगण्डः
विकलाङ्गद्वयं न्यूनाधिकाङ्गे । "पोगण्डो विकलाङ्गः स्यात्"
इति हलायुधः । "पोगण्डो विकलाङ्गकः" इति रत्नकोशश्च । अतः पकारादिः ।
"अपोगण्डस्तु वलिभिर्व्याप्तदेह उदीरितः ।
शिशुर्दश समा यावदपोगण्डः स्मृतो बुधैः ॥"
इति तु धरणिः । अपकृष्टं गण्यत इत्यपोगण्डः । 'गण गणने । 'ञमन्ताड्डः'
(उ. १. ११९) । पक्षे पृषोदरादित्वादवर्णलोपः ओत्वं च ॥
खर्व-पुं,ह्रस्व-पुं,वामन-पुं
खर्वो ह्रस्वश्च वामनः ।
खर्वत्रयं वामने पुरुषे । विशेष्यनिघ्ने खर्वत्रिकं ह्रस्वमात्र इति
न पुनरुक्तिः । 'कर्व खर्व गर्व दर्पे' । 'अकर्तरि च-' (३. ३. १९) इति घञ् ।
;p{0303}
खर्वः । 'तुस ह्रस ह्लस रस शब्दार्थाः' । 'अशूप्रुषि'-(उ. १. १५७) इत्यादिना
बाहुलकः क्वन् ह्रस्वः । मन इव वामनः वाशब्द उपमार्थः । पृषोदरादित्वात्
सकारस्य अकारः ॥
खरणस्-पुं,खरणस-पुं
खरणाः स्यात् खरणसः
खरणोद्वयं गर्दभसमाननासिके । *'खरखुराभ्यां नस् व-
क्तव्यः' (वा. ५. ४. ११८) इति नासिकाया नस्भावः । 'पूर्वपदात् संज्ञायामगः'
(८. ४. ३) इति णत्वम् । खरणाः सान्तः । पक्षे 'अच्प्रत्ययोऽपीष्यते'
इत्यच् ॥
* 'खुरखराभ्यां वा नस्' इति मुद्रितवार्त्तिकपाठः ।
विग्र-पुं,गतनासिक-पुं
विग्रो विगतनासिकः ॥ ४६ ॥
छेदनादिना गतनासिके विग्रद्वयम् । 'वेर्ग्रो वक्तव्यः' (वा.
५. ४. ११९) इति नासिकाया ग्रभावः । कवर्गद्वितीयादिरित्यन्यः ।
"खरणाः स्यात् खरणसो विग्रो विखो विनासिकः"
इति रभसश्च । कवर्गद्वितीयादिरुदन्तश्चेति शाकटायनः । कातन्त्रटीकायां
च दुर्गसिंहेनोक्तं-
"विशब्दादपि खुख्रग्राः स्युर्मतान्तरचोदिताः ।
विखुर्विख्रस्तथा विग्रो नासाया विगमादिति ॥"
यत्तु "विनसा हतबान्धवा" (स. ५. श्लो. ८) इति भट्टिः । 'णस कौटिल्ये' वि-
पूर्वात् पचाद्यचि साधुः । अपरे तु नासिकापर्यायो नसाशब्दोऽस्तीति वर्णयन्ति ॥
;p{0304}
खुरणस्-पुं,खुरणस-पुं
खुरणाः स्यात् खुरणसः
खुरणआदिद्वयं तीक्ष्णनासिके । पूर्ववन्नसादेशादि ॥
प्रज्ञु-पुं,प्रगतजानुक-पुं
ऊर्ध्वज्ञु-पुं,ऊर्ध्वजानु-पुं
संज्ञु-पुं,संहतजानुक-पुं
प्रज्ञुः प्रगतजानुकः ।
ऊर्ध्वज्ञुरूर्ध्वजानुः स्यात् संज्ञुः संहतजानुकः ॥ ४७ ॥
यस्य नित्यं कादाचित्कं वा जानुनोर्मध्ये महदन्तरालं स
प्रज्ञुः । प्रगते परिणाहेन गते जानुनी अस्येति प्रज्ञुः । 'प्रसंभ्यां जानुनो ज्ञुः'
(५. ४. १२९) इति ज्ञुः । अदन्तोऽयमित्येके । तथाच[^1] शाकटायनसूत्रं- 'संप्रा-
ज्जानुनो ज्ञुज्ञौ' इति ।
"संप्राभ्यां जानुनो ज्ञुज्ञावूर्ध्वं तु स्याद् विभाषया ।
संहते जानुनी यस्य संज्ञुः संज्ञः स उच्यते" ।
इति कातन्त्रटीकापि । ऊर्ध्वं तिष्ठतो यस्य दूरमुखे जानुनी भवतः, असावूर्ध्वज्ञुः ।
'ऊर्ध्वाद् विभाषा' (५. ४. १३०) इति ज्ञुः । संघाडाआ[^2] इति ख्याते
संज्ञद्वयम् । प्रज्ञुवद् रूपम् ॥
'था ज्ञा' क. ख. ङ. च. छ. झ. पाठः
'अण्ढू इ' क. ख. ज. झ. पाठः
एड-पुं,बधिर-पुं
स्यादेडे बधिरः
एडद्वयं बधिरे । शब्दमगृह्णन् कर्णो बधिरः । 'बध बन्धने' ।
तिमिरवत् किरच् । तथा महाभारते- "कर्णौ मे बधिरीकृतौ" । तद्योगात् पुरुषोऽपि
;p{0305}
बधिरः । 'स्वाङ्गाद्धीनात्' (ग. ५. २. १२७) इत्यर्शआदिगणसूत्रेण अच् ॥
कुब्ज-पुं,गडुल-पुं
कुब्जे गडुलः
कुब्जद्वयं कुब्जे । 'उब्ज आर्जवे' । कुत्सितमुब्जतीति
कुब्जः । शकन्ध्वादिः । पृष्ठगुडको गडुः तद्योगात् सिध्मादिलच् । गडुलः ॥
कुकर-पुं,कुणि-पुं
कुकरे कुणिः ।
कुकरद्वयं कुम्प इति ख्याते । कुत्सितः करः कुकरः ।
अर्शआद्यच् । 'कुण शब्दोपकरणयोः' । 'इगुपधात् +किः' (उ. ४. १२१)
इति किः । कुणिर्ह्रस्वादिरिति गोवर्धनीयोणादिवृत्तिः ।
"नन्दीवृक्षे कुणिः पुंसि कुकरेऽप्यन्यलिङ्गकः"
इति कोशान्तरम् । 'कूण सङ्कोचने' । चुरादिर्दीर्घादिरिति धातुप्रदीपः ।
तथा च- "कूणं बाहुयुगमि"ति भासकविः ॥
+ ‘कित्' इति मुद्रितोणादिपाठः ।
पृश्नि-पुं,अल्पतनु-पुं
पृश्निरल्पतनौ
पृश्निद्वयमल्पदेहे । 'स्पृश संस्पर्शे' । 'घृणिपृश्निपार्ष्णि-
*भूर्णिचूर्णिः' (उ. ४. ५३) इत्यनेन निप्रत्ययगुणाभावसलोपा[^1][^2] निपात्यन्ते[^3] ।
'पृषु सेचने' । पृश्निरिति गोवर्धनः । षकारस्य शकारः । शेषं समानम् ॥
'यः' ङ. छ. पाठः
'पौ' ङ. छ. पाठः
'ते' ङ. छ. पाठः
* 'चूर्णिभूर्णि' इति मुद्रितोणादिपाठः ।
;p{0306}
श्रोण-पुं,पङ्गु-पुं
श्रोणः पङ्गौ
श्रोणद्वयं जङ्घाविकले । 'श्रु श्रवणे' 1 'धापॄवस्यज्यतिभ्यो
नः' (उ. ३. ६) इति बाहुलको नः । श्रोणः । 'स्पदि किञ्चिच्चलने' । 'बहुल-
मन्यत्रापि' (उ. १. ११६) इति कुप्रत्ययः सकारलोपः दकारस्य च गकारः ।
पङ्गुः । स्त्रियां 'पङ्गोश्च' (४. १. ६८) इत्यूङि पङ्गुरिति रूपम् ॥
मुण्ड-त्रि,मुण्डित-त्रि
मुण्डस्तु मुण्डिते ॥ ४८ ॥
मुण्डद्वयं मुण्डितमस्तके । 'मुडि मार्जने' । पचाद्यच् । मुण्डः ।
स्त्रियां मुण्डा । क्तप्रत्ययेन मुण्डितः ॥
वलिर-त्रि,केकर-त्रि
वलिरः केकरे
वलिरः केकरे[^4] । वर्तत इति शेषः । वलते स्वरश्मिभिः
स्वविषयं चेष्टत इति वलिरशब्देन चक्षुरभिधीयते, अत्र तु नेत्रतारकमपाङ्गं प्रत्या-
कृष्यावेक्षके पुरुषे मत्वर्थलक्षणया वलियोगाद् वर्तते । के शिरोन्तिके कर्णा-
भ्यर्णभागे करोत्यक्षिरश्मिसञ्चारमिति केकरः । 'डुकृञ् करणे' इति
धातुः ॥
'रे । वलिरद्वयं टेरे । 'टेरे वलिरकेकरौ' इति रभसः । व' क. ख. झ. पाठः
खोड-पुं,खञ्ज-पुं
खोडे खञ्जः
;p{0307}
खोडद्वयं खोडे । 'खुडि गतिवैकल्ये' । 'खजि गतिवैकल्ये' ।
कृतादित्वादुभयत्राच्प्रत्ययः । बहुलवचनात् खुडेर्नुमागमाभावो गुणश्च ।
खोडः खञ्जः तद्योगादुभयत्र बधिरवदच् । "अथ खञ्जके । खोडखोरौ"
इति रभसः ॥
जडुल-पुं,कालक-पुं,पिप्लु-पुं
त्रिषु जरावराः ।
जराशब्दादवरा अर्वाचीना उत्तानशयाद्याः खञ्जान्ता-
स्त्रिषु ॥
तिलक-पुं,तिलकालक-पुं
जडुलः[^1] कालकः पिप्लुस्तिलकस्तिलकालकः ॥ ४९ ॥
जटुलत्रयं जरुड इति ख्याते । पञ्चापीत्यन्ये । 'जट झट
सङ्घाते' । 'हृषेरुलच्' (उ. १. १०१) इति बाहुलक उलच् । जटुलः । काल
इव कालकः । इवार्थे कः । पिप्लुः खरुशङ्क्वादौ द्रष्टव्य इति कलिङ्गः । साह-
चर्याच्च पुंस्त्वम् । तिलकद्वयं तिलकाकृतौ देहकालके । तथा च-
"कृष्णानि तिलमात्राणि नीरुजानि समानि च ।
वातपित्तमलोत्सेकात् तान् विद्यात् तिलकालकान् ॥"
इति । तिलवत् कालकस्तिलकालकः । तदुक्तं- 'न हि गौरपिप्लुना तिलका-
लकेन[^3] वा कुष्ठं भवति ॥
'तु' ग. घ. पाठः
'नापि वा' ङ. छ. पाठः
अनामय-क्ली,आरोग्य-क्ली
अनामयं स्यादारोग्यं
;p{0308}
अनामयद्वयं रोगाभावे । न विद्यते आमयोऽस्मिन्निति बहु-
व्रीहिः । अरोगभाव आरोग्यम् ॥
चिकित्सा-स्त्री,रुक्प्रतिक्रिया-स्त्री
चिकित्सा रुक्प्रतिक्रिया ।
रुजो व्याधेः प्रतिक्रिया चिकित्सा । 'कित निवासे' । 'गुप्ति-
ज्किद्भ्यः सन्' (३. १. ५) इति व्याधिप्रतीकारे सन् । 'अ प्रत्ययात्' (३. ३.
१०२) इत्यकारप्रत्ययः । टाप् च ॥
भेषज-क्ली,औषध-क्ली,भैषज्य-क्ली,अगद-पुं,जायु-पुं
भेषजौषधभैषज्यान्यगदो जायुरित्यपि ॥ ५० ॥
भेषजपञ्चकमौषधे । भिषग् वैद्यः, 'तस्येदम्' (४. ३.
१२०) इत्यण् । पृषोदरादित्वादेत्वम् । भेषजम् । औषधमिति । ओषधेर-
जातौ' (५. ४. ३७) इत्यण् । 'अनन्तावसथेतिहभेषजाञ्ञ्यः' (५. ४. २३) ।
भैषज्यम् । नास्ति गदोऽस्मिन्नित्यगदः । जयति रोगानिति जायुः । कृवापाजि-'
(उ. १. १) इत्यादिना उण् ॥
रुज्-स्त्री,रुजा-स्त्री,उपताप-पुं,रोग-पुं,व्याधि-पुं,गद-पुं,आमय-पुं
स्त्री रुग् रुजा चोपतापरोगव्याधिगदामयाः ।
रुक्सप्तकं रोगसामान्ये । 'रुजो भङ्गे । सम्पदादिपाठाद्
अकर्तरि च कारके क्विप् । रुजेति । भिदादिपाठाद् अकर्तरि च कारके
;p{0309}
अङ् । उपतापयति मानसमित्युपतापः । पचादिः । अकर्तरि च कारके घञि
वा पचाद्यचि वा रोगः । विविधा आधयो मनसः पीडा अत इति व्याधिः ।
गद इति । 'गद व्यक्तायां वाचि' । 'खनो घ च' (३. ३. १२५) इति
घित्करणाद(न्य)त्रापि घः । 'स्तन गदी देवशब्दे' इत्यतः कृताद्यकारप्रत्ययान्तो
वा । 'अम रोगे' । चुरादिः । पचाद्यच् । आमयो दीर्घादिः । अनित्यत्वाद्
'णेरनिटि' (६. ४. ५१) इति न णिलोपः । तथा(च) "पीते यूष्णि निरा-
मयः" इति ॥
क्षय-पुं,शोष-पुं,यक्ष्मन्-पुं
पुमान् यक्ष्मा क्षयः शोषः
क्षयत्रयं क्षयरोगे । 'क्षीष् हिंसायाम् । पचादिः । क्षयः ।
शुषेः पचाद्यच् । शोषः । 'यक्ष पूजायाम्' । चुरादिः । * 'मनिन्' (उ.
४. १४६) इति मनिन् । यक्ष्मा ॥
* सर्वधातुभ्यो मनिन् इति मुद्रितोणादिपाठः ।
प्रतिश्याय-पुं,पीनस-पुं
प्रतिश्यायस्तु पीनसः ॥ ५१ ॥
प्रतिश्यायद्वयं पलिस इति ख्याते । 'श्यैङ् गतौ' रुज-
त्यर्थः । 'श्याद्व्यधा-' (३. १. १४१) इत्यादिना णः । आतो युक् ।
प्रतिश्यायः । पीनमवसाययति श्यति तनूकरोति वा पीनसो दन्त्यसस्तालव्यशो
वा । वैद्यके तु पृथगेवेदं नामद्वयम् ॥
क्षुध्-स्त्री,क्षुत-क्ली,क्षव-पुं
स्त्री क्षुत् क्षुतं क्षवः पुंसि
क्षुत्त्रयं भाञ्जि इति ख्यातायाम् । 'टु क्षु शब्दे' । स-
म्पदादिक्विप् । क्षुत् । 'नपुंसके भावे क्तः' (३. ३. ११४) । क्षुतम् । 'ॠदोरप्'
(३. ३. ५७) । क्षवः ॥
;p{0310}
कास-पुं,क्षवथु-पुं
कासस्तु क्षवथुः पुमान् ।
कासद्वयं कासे । 'कासृ शब्दकुत्सायाम्' । दन्त्यान्तः ।
भावे घञ् । कासः । पचाद्यचि वा । क्षवथुरिति । 'टु क्षु शब्दे' । 'ट्वितो-
ऽथुच्' (३. ३. ८९) ॥
शोफ-पुं,श्वयथु-पुं,शोथ-पुं
शोफस्तु श्वयथुः शोथः
शोर्फत्रयं[^1] शोफे[^2] । 'शुष शुन्फ ग्रन्थे । तालव्यशः ।
'अकर्तरि च- (३. ३. १९) इति घञ् । शोफः । 'टुओश्चि गतिवृद्ध्योः ।
'ट्वितोऽथुच्' (३. ३. ८९) । श्वयथुः । 'शु गतौ' । बाहुलकस्थन् ।
शोथः ॥
'थ' ङ. छ. पाठः
'थे' ङ. छ. पाठः
पादस्फोट-पुं,विपादिका-स्त्री
पादस्फोटो विपादिका ॥ १२ ॥
पादस्फोटद्वयं पावाभट्ट इति ख्याते । विपूर्वात् पदेः 'रो-
गाख्यायां ण्वुल् बहुलम्' (३. ३. १०८) इति ण्वुल् । विपादिका ॥
किलास-क्ली,सिध्म-क्ली
किलाससिध्मे
किलासद्वयं सिहुल्लीति[^3] ख्याते । कुत्सितं लस्यते श्लिष्य-
'गु' ङ. छ., 'भु' क. ख. च., 'हुल्मीति' ज. पाठः
;p{0311}
तेऽनेनेति किलासम् । पृषोदरादिः । + 'षिधू हिसासंराध्योः' । मनिन् । सिध्म
नान्तम् । "सिध्मं शुष्मं कुट्टिमं युग्मम्" इत्यदन्तेऽप्यरुणः । सद्वयं दन्त्यम् ॥
+ 'षिधु संराद्धौ' इत्येव मुद्रितधातुपाठे दृश्यते ।
कच्छू-स्त्री,पामन्-स्त्रीक्ली,पामा-स्त्री,विचर्चिका-स्त्री
कच्छ्वां तु पाम पामा विचर्चिका ।
कच्छूचतुष्कं खसुरोगे । 'कष शिष जप झष हिंसार्थाः' ।
'कषेश्छश्च' (उ. १. ८७) इत्यूप्रत्ययः छश्चान्तादेशः । कच्छूर्दीर्घान्ता । 'पा
पाने' । मनिनि पामा नान्ता । पक्षे 'डाबुभाभ्यामन्यतरस्याम्' (४. १. १३) इति
पामा[^1] डाबन्ता । 'चर्च सङ्ख्याने' । चुरादिः । 'रोगाख्यायां ण्वुल् बहुलम् ' (३.
३. १०८) इति ण्वुल् । विचर्चिका ॥
'मा सडा' ख. पाठः
कण्डू-स्त्री,खर्जू-स्त्री,कण्डूया-स्त्री
कण्डूः खर्जूश्च कण्डूया
कण्डूत्रयं कण्डूयायाम् । 'कड मदे' । 'कडेर्नुम् च' इत्यूप्र-
त्ययः । कण्डूर्दीर्घान्ता । कण्ड्वौ कण्ड्वः इति रूपम् । 'खर्ज मार्जने' । 'कृषिचमितनि-
धनिसर्जिखर्जिभ्य ऊः' (उ. १. ८४) । खर्जूर्दीर्घान्ता । कण्डूयेति । कण्डूर्नामधातुः[^3] ।
'कण्ड्वादिभ्यो यक्' (३. १. २७) । 'अ प्रत्ययात्' (३. ३. १०२) इति भावे
अकर्तरि कारके वा अप्रत्ययः । कण्डूतिरसाधुरिति भागवृत्तिः । बहुलवचनात्
क्तिना साधुरिति रक्षितः । तथा च- "कण्डूतिर्वपनादपैति शिरसः" इति
माधुराजः ॥
'ण्ड्वादिर्नाम' क. ख. च. झ. पाठः
विस्फोट-पुं,पिटक-त्रि
विस्फोटः पिटकस्त्रिषु ॥ ५३ ॥
;p{0312}
विस्फोटद्वयं स्फोटा[^1] इति ख्याते । स्फुट 'विकसने' । घञ् ।
स्फोटः । 'पिट शब्दसङ्घातयोः । वुन् । पिटकः पवर्गप्रथमादिः । "विस्फोटे वि-
टिका स्त्रियाम्" इत्यमरमालायां वकारादिरपि ॥
'फोड इ' क. ख. च. ज. झ. पाठः
व्रण-पुंक्ली,ईर्म-क्ली,अरुस्-क्ली
व्रणोऽस्त्रियामीर्ममरुः क्लीबे
व्रणत्रिकं व्रणमात्रे । 'व्रण गात्रविचूर्णने' । पचादिः कृता-
दिर्वा । व्रणोऽस्त्रियामिति सम्बन्धः । 'ईर प्रेरणे' । बाहुलको मन् । ईर्ममस्त्रियामिति
केचित् । 'ऋ गतौ' । 'अर्तिपॄवपियजितनिधनि+त्रिपिभ्यो नित्' (उ. २. ११७)
इत्युसि अरुः सान्तं क्लीबे ॥
+ 'तपि' इति मुद्रितोणादिपाठः ।
नाडीव्रण-पुं
नाडिव्रणः पुमान् ।
यो व्रणः सदा गलति, स नाडीव्रणः ॥
कोठ-पुं,मण्डलक-क्ली
कोठो मण्डलकं
कोठद्वयं मण्डलाकोड्ढ[^2] इति ख्याते । 'कुठ आलस्ये' ।
अच् । कोठः । मण्डलमुक्तं प्राक् । ततः 'कुत्सिते' (५. ३. ७४) इति कन् । मण्ड-
लकम् ॥
'ट्ट' ज. पाठः
कुष्ठ-क्ली,श्वित्र-क्ली
कुष्ठश्वित्रे
;p{0313}
कुष्ठद्वयं श्वेतकुष्ठे । 'कुष निष्कर्षे' । 'हनिकुषि*नीरमिका-
शिभ्यः क्थन्' (उ. २. २) । सामान्यत्वग्विकारेऽपि कुष्ठम् । तथाच 'श्वित्रि-
कुष्ठकुलानि च' इति मनुः । 'श्विता वर्णे' । 'स्फायितञ्चिवञ्चिशकिक्षिपि+क्षुदि-
घृवितृवितृपिवन्युन्दिश्विति-' (उ. २. १३) इत्यादिना रक् । श्वित्रम् ॥
* 'नरिका' इति मुद्रितोणादिपाठः ।
+ 'क्षुदिसृपितृपिदृपिवन्द्युन्दि' इति मुद्रितोणादिपाठः ।
दुर्नामक-क्ली,अर्शस्-क्ली
दुर्नामकार्शसी ॥ ५४ ॥
दुर्नामकद्वयमर्शोरोगे । अमङ्गलतया दुः निन्दितं नाम
अस्येति दुर्नामकम् ।
"स्याद् दीर्घकोषिकायां स्त्री दुर्नाम क्लीबमर्शसि ।"
'ऋ गतौ' । 'व्याधौ शुट् च' (उ. ४. १९७) इत्यसुन् शुडागमश्च । अर्शः ।
एवमुणादौ तालव्यवत् सान्तम् ॥
आनाह-पुं,विबन्ध-पुं
आनाहस्तु विबन्धः स्याद्
आनाहद्वयं मूत्रपुरीषयोर्विबन्धने । 'णह बन्धने' ।
आङ्पूर्वः । 'अकर्तरि च-' (३. ३. १९) इति घञ् । आनाहः । 'बन्ध बन्धने' ।
पूर्ववद् घञ् । विबन्धः ॥
ग्रहणी-स्त्री,रुक्प्रवाहिका-स्त्री
ग्रहणीरुक् प्रवाहिका ।
ग्रहणीद्वयं ग्रहणीरोगे । 'ग्रहेरणिः'§ (उ. ५. ६८)
§ 'मिः' इति मुद्रितोणादिपाठः ।
;p{0314}
ग्रहणिः । ङीषि ग्रहणी च । रुगिति स्पष्टार्थम् । प्रवाहिकेति । 'रोगाख्यायां ण्वुल्
बहुलम्' (३. ३. १०८) इति ण्वुल् ॥
प्रच्छर्दिका-स्त्री,वमि-स्त्री,वमथु-पुं
प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः ॥ ५५ ॥
प्रच्छर्दिकाचतुष्टयं वान्तौ । 'छर्द वमने' पूर्ववद् ण्वुल् ।
'टुवम उद्गिरणे' । कृष्यादित्वादिक् । वमिः । छर्दिश्च । ट्वितोऽथुचि वमथुः ॥
विद्रधि-स्त्री
ज्वर-पुं
मेह-पुं
भगन्दर-पुं
व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगन्दराः ।
विद्रध्यादयश्चत्वारः प्रत्येकं व्याधिभेदाः । विद्रधिरुदरान्त-
र्गतगण्डविशेषः । विद्रो द्रवो धीयतेऽ(स्मिन्नि ? स्यामि)ति विद्रधिः । 'कर्मण्यधिकरणे
च' (३. ३. ९३) इति किः । ज्वरः प्रसिद्धः । 'ज्वर रोगे' । कृतादिः । मेहो बहु-
मूत्रता । 'मिह सेचने' । घञ् । 'भगे च दारेरिति वक्तव्यम्' (वा. ३. २. ४१)
इति खच् । 'खचि ह्रस्वः' (६. ४. ९४) इति ह्रस्वः । भगन्दरः । असौ
गुदसन्निधौ भवति ॥
अश्मरी-स्त्री,मूत्रकृच्छ्र-क्ली
अश्मरी मूत्रकृच्छ्रं स्यात्
अश्मरीद्वयं मूत्रकृच्छ्रे । अ(श्म ? श्मानं) शिलां राति ददा-
तीत्यश्मरी । 'आतोऽनुपसर्गे कः' (३. १. ३) । गौरादिङीष् । मूत्रकृच्छ्रं मूत्र-
विबन्धमात्रम् । इह तु मूत्रविबन्धाविशेषादेकत्वम् ॥
;p{0315}
रोगहारिन्-पुं,अगदङ्कार-पुं,भिषज्-पुं,वैद्य-पुं,चिकित्सक-पुं
पूर्वे शुक्रावधेस्त्रिषु ॥ ५६ ॥
अतःपरं शुक्रावधेः पूर्वे शब्दास्त्रिषु ॥
रोगहार्यगदङ्कारो भिषग् वैद्यश्चिकित्सके ।
रोगहारिपञ्चकं वैद्ये । रोगहारीति ताच्छील्ये[^1] णिनिः । 'कारे
सत्यागदस्य' (६. ३. ७०) इति मुम् । अगदङ्कारः । भिषक्छब्दः कण्ड्वादिः
चिकित्सावचनो मूर्धन्यवान् । भिषज्यति चिकित्सत इति भिषक् । 'अन्येभ्यो-
ऽपि-' (३. २. १७८) इति क्विप् । 'यस्य हलः' (६. ४. ४९) इति यशब्द-
स्य लोपः । अकारसहितस्य यकारस्य लोपात् 'ह्रस्वस्य पिति कृति तुक्' (६. १.
७१) इति तुगभावः । आयुर्वेदात्मिकां विद्यां वेत्ति तदधीत इति वा वैद्यः ।
'तदधीते तद् वेद' (४. २. ५९) इत्यण् । स्त्रियां वैद्यी । ङीष् । योपधा । चिकित्सा
उक्ता । ततो ण्वुल् ॥
'लिको णि' ङ. छ. पाठः
वार्त-त्रि,निरामय-त्रि,कल्य-त्रि,उल्लाघ-त्रि
वान्तो निरामयः कल्य उल्लाघो निर्गतो गदात् ॥ ५७ ॥
;p{0316}
रोगादनन्तरनिर्गते नीरुजे वार्तचतुष्कम् । वृत्तिः जीवितं
प्रशस्तमस्येति वार्त्तः । 'प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः' (५. २. १०१) । कलतिः
कामधेनुः । 'अघ्न्यादयश्च' (उ. ४. ११३) इति यः । कल्यः । ('वा ? रा)घृ लाघृ
सामर्थ्ये । 'अनुपसर्गात् फुल्लक्षीबकृशोल्लाघाः' (८. २. ५५) इति निष्ठायां
उल्लाघः साधुः ॥
ग्लान-त्रि,ग्लास्नु-त्रि
ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः ।
आतुरोऽभ्यमितोऽभ्यान्तः
ग्लानद्वयं क्षीणदेहे । 'ग्लै हर्षक्षये' । 'संयोगादेरातो धातो-
र्यण्वतः' (८. २. ४३) इति निष्ठानत्वम् । ग्लानः । ग्लाजिस्थश्च क्स्नुः' (३. २.
१३९) । ग्लास्नुः । आमयाविसप्तकं रोगिणि । 'सर्वत्रामयस्योपसङ्ख्यानम्'
(वा. ५. २. १२२) इति विनिः दीर्घश्च । आमयावी नान्तः । विकृत इति व्याधि-
संयोगवृत्तेः कृशो हिंसार्थात् कर्मणि क्तः । 'तदस्य सञ्जातं तारकादिभ्य इतच्'
(५. २. ३६) । व्याधितः । पटुर्न भवतीत्यपटुः । आतुर इति 'अत सातत्यग-
मने' । मद्गुरादित्वादुरच् दीर्घश्च । तथाच 'अभ्यमितोऽपटुरातुरः' इति रभसः ।
'अम गत्यादिषु' । 'रुष्यमत्वरसङ्घुषास्वनाम्' (७. २. २८) इतीड्विकल्पः । अभ्य-
मितः । इडभावे 'अनुनासिकस्य-' (६. ४. १५) इत्यादिना दीर्घत्वेन अ-
भ्यान्तः ॥
;p{0317}
आमयाविन्-त्रि,विकृत-त्रि,व्याधित-त्रि,अपटु-त्रि,आतुर-त्रि,अभ्यमित-त्रि,अभ्यान्त-त्रि
समौ पामनकच्छुरौ ॥ ५८ ॥
पामनद्वयं पटुरोगयुते । 'लोमादिपामादिपिच्छादिभ्यः शने-
लचः' (५. २. १००) इति यथाक्रमं नः । पामनः । 'कच्छ्वा ह्रस्वत्वं च' (वा.
५. २. १०७) इति मत्वर्थे रः । ह्रस्वत्वम् । कच्छुरः ॥
पामन-त्रि,कच्छुर-त्रि
दद्रुणो दद्रुरोगी स्याद्
दर्द्रुणद्वयं दर्द्रयुक्ते । +'दरिद्रायालोपश्च' (उ. १. ९३)
इत्यूप्रत्ययः धातोरिकाराकारयोर्लोपश्च । दर्द्रूः रेफयुक्तो दीर्घान्तश्च । ततो §'दर्द्व्रा
ह्रस्वश्च' (ग. ५. २. १००) इति मत्वर्थीयो नः । दर्द्रुणः । 'द्वन्द्वोपतापगार्ह्याद्-'
(५. २. १२८) इति मत्वर्थीय इनौ 'इको ह्रस्वोऽङ्यो गालवस्य' (६. ३. ६१)
इति ऊकारस्य ह्रस्वत्वे दर्द्रुरोगी ॥
+ 'दरिद्रातेलोपश्च' इति मुद्रितोणादिपाठः ।
§ 'शाकीपलालीदर्द्रूणां ह्रस्वत्वं च' इति मुद्रितगणपाठः ।
दद्रुण-त्रि,दद्रुरोगिन्-त्रि
अर्शोरोगयुतोऽर्शसः ।
अर्शोरोगयुते अर्शसः । मत्वर्थे अर्शआद्यच् ॥
अर्शोरोगयुत-त्रि,अर्शस-त्रि
वातकी वातरोगी स्यात्
;p{0318}
वातकिद्वयं वातरोगिणि । 'वातूलो वातकी' इति त्रि-
काण्डशेषः । 'वरतनुर्वातूलतां लङ्घिता' इति राजशेखरश्च । 'वातातिसाराभ्यां
कुक् च' (५. २. १२९) इति मत्वर्थे इनिः, कुक् च । वातकी ॥
वातकिन्-त्रि,वातरोगिन्-त्रि
सातिसारोऽतिसारकी ॥ ५९ ॥
सातिसारद्वयमतिसारयुक्ते । अतिसारेण युक्तः सातिसारः ।
वातकीवदतिसारकी । 'उपसर्गस्य घञि-' (६. ३. १२२) इति दीर्घत्वे सति
अतीसारकीत्यपि ॥
सातिसार-त्रि,अतिसारकिन्-त्रि
स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः
क्लिन्नाक्षे रोगादिना गलिताक्षे[^1] चिल्लत्रयम् । 'क्लिन्नस्य
चिल्पिल् लश्चास्य चक्षुषी' (वा. ५. २. ३३) इति वक्तव्येन क्लिन्नस्य चिल्पि-
लावित्येतावादेशौ भवतः । लश्च प्रत्ययः । चिल्लः पिल्लः । 'चुलादेशश्च वक्तव्य'
(वा. ५. २. ३३) इति क्लिन्नस्य चुल् आदेशः लश्च प्रत्ययः । चुल्लः । उपचारेण
पुरुषेऽप्येतेषां वृत्तिः ॥
'क्षे पुरुषे चि' क. ख. ङ. छ. ज. पाठः
चुल्ल-त्रि,चिल्ल-त्रि,पिल्ल-त्रि
क्लिन्नेऽक्ष्णि चाप्यमी ।
;p{0319}
अमी चिल्लादयो न केवलं तद्युक्ते, किन्तु क्लिन्नेऽप्य-
क्ष्णि ॥
उन्मत्त-त्रि,उन्मादवत्-त्रि
उन्मत्त उन्मादवति
उन्मत्तद्वयमुन्मादयुक्ते । 'न ध्याख्यापॄमूर्छिमदाम्' (८. २.
५७) इति निष्ठातकारे नत्वाभावः । उन्मत्तः ॥
श्लेष्मल-त्रि,श्लेष्मण-त्रि,कफिन्-त्रि
श्लेष्मलः श्लेष्मणः कफी ॥ ६० ॥
श्लेष्मलत्रिकं श्लेष्मयुक्ते । सिध्मादिलच् । श्लेष्मलः ।
पामादित्वान्नः । श्लेष्मणः । कफीति 'द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः' (५. २.
१२८) ॥
न्युब्ज-त्रि
न्युजो भुग्ने रुजा[^1]
रुजा व्याधिना वक्रे न्युब्जः 'उब्ज आर्जवे' । पचादिः ।
'भुजन्युब्जौ पाण्युपतापयोः' (७. ३. ६१) इति कुत्वाभावनिपातः ॥
'जा भु' ख. पाठः
वृद्धनाभि-त्रि,तुन्दिल-त्रि,तुन्दिभ-त्रि
वृद्धनाभौ तुन्दिलतुन्दिभौ[^2] ।
'न्द' ङ. पाठः
;p{0320}
वृद्धनाभित्रयं गोण्डनाभौ । सिध्मादित्वाल्लच् । तुन्दिलः ।
'तुन्दिवलिवटेर्भः' (५. २. १३९) । तुन्दिभः ॥
किलासिन्-त्रि,सिध्मल-त्रि
किलासी सिध्मलः
किलासिद्वयं सिध्मयुक्ते । कफिवत् किलासी । सिध्मादि-
त्वाल्लच् । सिध्मलः ॥
अन्ध-त्रि,अदृश्-त्रि
अन्धोऽदृक्
अन्धद्वयमन्धे । 'अन्ध दृष्ट्युपघाते' । चुरादिः । पचाद्यच् ।
अन्धं चक्षुरस्यास्ति अन्धः । खञ्जवदर्शआद्यच् । अदृक् शान्तः । 'दृशिर् प्रेक्षणे'
करणे सम्पदादिक्विप् । नञ्समासः ॥
मूर्च्छाल-त्रि,मूर्त-त्रि,मूर्च्छित-त्रि
मूर्छाले मूर्तमूर्छितौ ॥ ६१ ॥
मूर्छालत्रयं मूर्छायुक्ते । 'क्षुद्रजन्तूपतापाच्च' इति सिध्मादि-
गणसूत्रेण लच् । मुर्छालः । 'मुर्छा मोहसमुच्छ्राययोः' । क्तः । 'राल्लोपः' (६. ४.
२१) इति छलोपः । उन्मत्तवन्नत्वाभावः । मूर्तः । व्याधितवन्मूर्छितः । त्रिष्वित्य-
धिकारो गतः ॥
शुक्र-क्ली,तेजस्-क्ली,रेतस्-क्ली,बीज-क्ली,वीर्य-क्ली,इन्द्रिय-क्ली
शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च ।
;p{0321}
शुक्रषट्कं रेतसि । शुक्र उक्तः । 'तिज निशाने' ।
असुन् । तेजः । 'री गतिरेषणयोः' । 'स्रुरीभ्यां तुट् च' (उ. ४. २०३) इत्यसुन्
प्रत्ययस्य तुडागमश्च । रेतः । हेतौ बीजमुक्तम् । 'शूर वीर विक्रान्तौ' । चुरादिः ।
'अचो यत्' (३. १. ९७) । वीर्यम् ।
"नृबीजमिन्द्रदैवत्यं[^2] तस्मादिन्द्रियमुच्यते"
इति मोक्षधर्मे । 'इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा'
(५. २. ९३) इतीन्द्रियं निपातितम् । तत्रेतिकरणस्य प्रकारार्थत्वादिन्द्रदैवत्य-
मिन्द्रियमित्यपि सिध्यति ॥
'वीर्यमि' क. पाठः
मायु-पुं,पित्त-क्ली
मायुः पित्तं
मायुद्वयं पित्ते । मिनोतेर्वायुवन्मायुः । अपिददातीति पित्तम् ।
'डुदाञ् दाने' । क्तः । स च 'आदिकर्मणि क्तः कर्तरि च' (३. ४. ७१) इति
कर्तरि । 'अच उपसर्गात् तः' (७. ४. ४७) इत्याकारस्य तकारः ।
"वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः"
इत्यकारलोपः ॥
कफ-पुं,श्लेष्मन्-पुं
कफः श्लेष्मा
;p{0322}
कफद्वयं श्लेष्मणि । केन तोयेन स्फातिर्वृद्धिरस्येति कफः ।
पृषोदरादिः । 'श्लिष आलिङ्गने' । मनिन् । श्लेष्मा ॥
त्वच्-स्त्री,असृग्धरा-स्त्री
स्त्रियां तु त्वगसृग्धरा ॥ ६२ ॥
त्वगादिद्वयं चर्मणि । वल्कले त्वगुक्ता ।
"त्वचवेष्टितमस्थिपञ्जरं यदि कायं समवैषि[^1][^2] योषिताम्"
इत्यदन्तोऽप्यश्वघोषेणोक्तः । असृजं वृणातीत्यसृग्वरा । पचादिः । केचिद्
(वृ ? धृ)ञ् धारणे साधयन्ति ॥
'वेषयो' ङ. छ. पाठः
'ति' क. पाठः
पिशित-क्ली,तरस-क्ली,मांस-क्ली,पलल-क्ली,क्रव्य-क्ली,आमिष-क्ली
पिशितं तरसं मांसं पललं क्रव्यमामिषम् ।
पिशितषट्कं मांसे । 'पिश अवयवे' । तालव्यान्तः । क्तः ।
पिशितम् । तरतेः 'अत्य+मिचमि-' (उ. ३. ११७) इत्यादिना बाहुलकोऽसच् ।
तरसम् । 'मन ज्ञाने' । 'मनेर्दीर्घश्च' (उ. ३. ६४) इति सः । मांसम् । 'पल
गतौ' । वृषादिकलच्[^3] । पललम् । 'क्रव्ये च' (३. २. ६९) इति प्रतिषेधदर्श-
नान्मांसशब्दस्य पृषोदरादित्वात् क्रव्यभावः । क्रव्यम् । 'अम रोगे' । 'अमेर्दीर्घश्च'
इति टिषच् दीर्घत्वं च । आमिषं मूर्धन्यवत् । चान्द्रलिङ्गानुशासने मांसामिषौ
'पृषोदरादि' ङ. छ. पाठः
+ 'वि' इति मुद्रितोणादिपाठः ।
;p{0323}
पुन्नपुंसकयोरुक्तौ ।
"अमिषाशनं प्रयत्नात् प्रमदां[^1] परिवर्जयेत् ततःप्रभृति[^2]"
इति ज्योतिषे ह्रस्वादिरपि ॥
'मादात् प' ङ. छ., 'यतां प' ज. पाठः
'वृत्तिरिति' च. ज. पाठः
उत्तप्त-क्ली,शुष्कमांस-क्ली,वल्लूर-त्रि
उत्तरं शुष्कमांसं यत् तद् बल्लूरं त्रिलिङ्गकम् ॥ ६३ ॥
उत्तप्तत्रयं शुष्कमांसे । ऊर्ध्वं तप्तं उत्तप्तम् । 'वल वल्ल
संवरणे' । 'खर्जपिञ्जादिभ्य ऊरोलचौ' (उ. ४. ९१) । वल्लूरं दीर्घमध्यम् ॥
रुधिर-क्ली,असृज्-क्ली,लोहित-क्ली,अस्र-क्ली,रक्त-क्ली,क्षतज-क्ली,शोणित-क्ली
रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम् ।
रुधिरसप्तकं रक्ते । मिहिरवद् रुधिरम् । असृग् जान्तम् ।
सृगालीपर्याये सकारो निरूपितः । 'असु क्षेपणे' । 'स्फायितश्चिवञ्चि-' (उ. २.
१३) इत्यादिना रक् । अस्रम् । क्षताज्जातं क्षतजम् । पूर्ववद् डः । 'शोणृ वर्णग-
त्योः' । क्तः । शोणितम् ॥
बुक्का-स्त्री,अग्रमांस-क्ली
बुक्काग्रमांसं
वृक्कद्वयं बुक्क इति ख्याते । वृक्क नान्तं क्लीबं च ।
"अग्रमांसं मतं वृक्कं मण्डल (कोऽग्रे ? के) मलाशये"
इत्यन्ये ।
"शोणितान्त्रे स्त्रियां वृक्का बृक्कं तु (समर ?) द्वयोः"
इति रभसः । 'बुक्क परिभाषणे' । पचाद्यचि बुक्कमित्यन्ये । 'बुक्को नरेऽग्रमांसे
स्याद्' इति वोपालितः ॥
;p{0324}
हृदय-क्ली,हृद्-क्ली
हृदयं हृद्
हृदयद्वयं हृदये । चित्ते हृदयमुक्तम् । हरतीति हृत् ।
क्विप् । केचित्तु वृक्कादिचतुष्कमपि हृदये मन्यन्ते ॥
मेदस्-क्ली,वपा-स्त्री,वसा-स्त्री
मेदस्तु वपा वसा ॥ ६४ ॥
मेदस्त्रिकं मेदसि । 'ञिमिदा स्नेहने' । 'असुन्' इत्यसुन् ।
मेदः । शुषौ वपोक्ता । वसन्त्यत्र क्रिमय इति वसा । भिदादिपाठादङ् । 'जव-
सादनं वसादनम्' (स. १९. श्लो. ७८) इति माघयमकम् ॥
मन्या-स्त्री
पश्चाद्ग्रीवासिरा मन्या
ग्रीवायाः पश्चाद्भूता सिरा मन्या । 'मन ज्ञाने' ।
'संज्ञायां समजनिषद-' (३. ३. ९९) इत्यादिना क्यप् । अझलादित्वान्नानुना-
सिकलोपः ॥
नाडी-स्त्री,धमनि-स्त्री,सिरा-स्त्री
नाडी तु धमनिः सिरा ।
नाडीत्रयं सामान्यसिरायाम् । नह्यतेऽनयेति नाडी ।
;p{0325}
पृषोदरादिः । 'धम' इति सौत्रो धातुः । 'अर्तिसृधृधम्यश्यवि+तरिभ्यो निः' (उ.
२. १०२) धमनिः । ङीषि धमनी । 'षिञ् बन्धने' । बाहुलको रक् । सिरा ।
दन्त्यसा । तथा च भारविः-
"निशितासिरतोऽभीको ह्येजतेऽमरणा रुचा" (?) (स. १५. श्लो. २२)
इति ।
"शिरो ना पिप्पलीमूले स्याद्धमन्यां च योषिति"
इति तालव्यादौ रभसः ॥
+ 'तॄभ्यो' इति मुद्रितोणादिपाठः ।
तिलक-क्ली,क्लोमन्-क्ली
तिलकं क्लोम
तिलकद्वयं फफुस इति ख्याते वक्कप्राये । क्लोम नान्तम् ।
तथा च- 'विगलत्क्लोम्नामरीणामसृग्' इति प्रयोगः । अदन्तमपि सिध्मनाम-
न्युक्तम् ॥
मस्तिष्क-क्ली,गोर्द-क्ली
मस्तिष्कं गोर्दं
मस्तिष्कद्वयं घिवीति ख्याते ॥
किट्ट-क्ली,मल-पुंक्ली
किट्टं मलोऽस्त्रियाम् ॥ ६५ ॥
;p{0326}
किट्टद्वयं मले । तदुक्तं-
"वसा शुक्रमसृङ् मज्जा कर्णविण्मूत्रविण्णखाः ।
श्लेष्माश्रु दूषिका स्वेदो द्वादशैते मला नृणाम्" ।
'मल मल्ल धारणे' । अच् । मलम् ॥
अन्त्र-क्ली,पुरीतत्-पुंक्ली
अन्वं पुरीतद्
अन्त्रद्वयमन्त्रे । 'अम रोगे' । 'अमिचिमिदिशसिभ्यः
कित्' (उ. १. १६५) इति त्रन्प्रत्ययः । अन्त्रम् । पुरीं शरीरं तनोतीति
पुरीतत् । तान्तम् । पुर्युपपदात् तनोतेः क्विप् । 'गमः क्वौ' (६. ४. ४०)
इत्यत्र 'गमादीनामिति वक्तव्यम्' (वा. ६. ४. ४०) इति वक्तव्येनानुनासिक-
लोपः । तस्य च 'अचः परस्मिन् पूर्वविधौ' (१. १. ५७) इति सूत्रे अच इति
विशेषणेन हलः पर्युदासात् स्थानिवद्भावाभावात् 'ह्रस्वस्य पिति कृति तुक्'
(६. १. ७१) इति तुगागमः । 'अन्त्रं पुरीतदस्त्रियाम्'[^1] इति शब्दार्णवः ॥
'त् इ' ङ. छ. पाठः
गुल्म-पुं,प्लीहन्-पुं
गुल्मस्तु प्लीहा पुंसि
गुल्मद्वयं प्लीहनि । 'प्लीह गतौ' । श्वन्नुक्षन्नादिसूत्रे
प्लीहा नान्तो निपातितः ॥
वस्नसा-स्त्री,स्नायु-स्त्री
अथ वस्नसा ।
स्नायुः स्त्रियां
;p{0327}
वस्नसाद्वयं नहर इति ख्याते । वसां न्यस्यति स्वीकरोतीति
वस्नसा । पृषोदरादिः । द्विदन्त्यसा । 'स्नसा स्नायुश्च कथिता' इत्यमरमालायां
द्व्यक्षरः । तदा 'ष्णसु अदने' । पचादिः । स्नातेर्बाहुलक उण् । 'आतो युक् चिण्कृ-
तोः' (७. ३. ३३) इति युक् । स्नायुः ॥
कालखण्ड-क्ली,यकृत्-क्ली
कालखण्डयकृती तु समे इमे ॥ ६६ ॥
कालखण्डद्वयमुदरदक्षिणपार्श्वस्थे कालजेति ख्याते ।
'कालजं[^3] कालखण्डम्' इति रभसः । कृष्णत्वात् कालखण्डम् । यकृत् तान्तम्
अन्तस्थादि ॥
'ले' ख. पाठः
सृणिका-स्त्री,स्यन्दिनी-स्त्री,लाला-स्त्री
सृणिका स्यन्दिनी लाला
सृणिकात्रयं लालायाम् । 'सर्तेर्नुट् च' (उ. ४. २३)
इति इकन् किच्च नुडागमश्च प्रत्ययस्य । सृणिका । दीर्घमध्येति केचित् । 'स्यन्दू
प्रस्रवणे' । आवश्यके णिनिः । स्यन्दिनी । 'लल ईप्सायाम्' । चुरादिः । 'एरच्'
(३. ३. ५६) । लाला ॥
दूषिका-स्त्री
दूषिका नेत्रयोर्मलम् ।
पिच्छोढ[^4] इति ख्याते दूषिका । 'दुष वैकृत्ये' । हेतुमण्णिच् ।
'दोषो णौ' (६. ४. ९०) इत्युपधाया ऊत्त्वं, ततः 'कषिदूषिभ्यामिकन्' (उ.
'डि' क. ख. ग. च. पाठः
;p{0328}
४. १६) । दूषिका । केचिदीकन्प्रत्ययान्तं मन्यन्ते । तथा च-
"दूषीकापटलनिरुद्धलोचनान्ता दुर्गन्धा बहलमलोपलिप्तगात्रा"
इति गोपदत्तः । अत्र पक्षे अलीकादिरिति द्रष्टव्यम् । 'आः कीदृगत्रि-
मुनिलोचनदूषिकायाम्' इति मुरारिः ।
"अत्र पिञ्छोडकं नेत्रमलं दूषी च दूषिका"
इति शब्दार्णवः । 'पञ्चडी दूषिका' इति संसारावर्तः ॥
मूत्र-क्ली,प्रस्राव-पुं
मूत्रं प्रसावः
मूत्रद्वयं मूत्रे । 'मूत्र प्रस्रवणे' । पचादिः[^1] । मूत्रम् ।
'सु स्रु' गतौ । 'प्रे द्रुस्तुस्रुवः' (३. ३. २७) इति अकर्तरि च कारके घञ् ।
प्रस्रावः ॥
'चुरादिः । अचि मू' ख. पाठः
उच्चार-पुं,अवस्कर-पुं,शमल-क्ली,शकृत्-क्ली,पुरीष-क्ली,गूथ-क्ली,वर्चस्क-पुंक्ली,विष्ठा-स्त्री,विश्-स्त्री
उच्चारावस्करौ शमलं शकृत् ॥ ६७ ॥
पुरीषं गूढवर्चस्कमस्त्री विष्ठाविषौ स्त्रियौ ।
उच्चारनवकं विष्ठायाम् । 'चरतेः घञ्' उच्चारः ।
किरतेः 'ॠदोरप्' (३. ३. ५७) । 'वर्चस्केऽवस्करः' (६. १. १४८) इति नि-
पातनात् सुट् । अवकीर्यत इत्यवस्करः । 'शमु उपशमे' । 'शकिशम्योर्नित्'
(उ. १. ११७) इति कलः । शमलम् । तालव्यादि । 'शकॢ शक्तौ' । 'शकेर्ऋ-
+तन्' (उ. ४. ५९) इति ऋतन् । शकृत् । 'पॄ पालनपूरणयोः' । 'शॄपृभ्यां
+ 'तिन् ' इति मुद्रितोणादिपाटः ।
;p{0329}
कित्' § (उ. ४. २७) इति ईषन् । 'उदोष्ठ्यपूर्वस्य' (७. १. १०२)
इत्युत्त्वम् । पुरीषम् । मूर्धन्यवत् । 'गु पुरीषोत्सर्गे' । 'ति*थयूथगूढ-' (उ.
२. १२) इत्यादिना ढग्दीर्घत्वे । गूढम् । वर्च एव वर्चस्कः । कुत्सायां कन् ।
गूढवर्चस्कमस्त्रीति सम्बन्धः । 'विष विप्रयोगे' । बाहुलकः क्थन् । विष्ठा । तिष्ठते-
र्विपूर्वात् 'आतश्चोपसर्गे' (३. १. १३६) इत्यङि वा विष्ठा । विषेरेव क्विपि
विट् । षान्ता ॥
§ 'किच्च' इति मुद्रितोणादिपाठः ।
* 'थपृष्ठयूथ' इति मुद्रितोणादिपाठः ।
कर्पर-पुं,कपाल-पुंक्ली
स्यात् कर्परः कपालोऽस्त्री
कर्परद्वयं शिरोस्थिखण्डे । 'कृपू सामर्थ्ये' । शीकरवद्
बाहुलको रन् । कर्परः । कं वायुं पालयतीति कपालः । 'कर्मण्यण्' (३.
२. १) ॥
कीकस-क्ली,कुल्य-क्ली,अस्थि-क्ली
कीकसं कुल्यमस्थि च ॥ ६८ ॥
कीकसत्रयमस्थनि । किं नाम न कसति गच्छतीति कीक-
सम् । पृषोदरादि । दन्त्यवत् । 'कुल संस्त्याने' । अघ्न्यादि । कुल्यम् । 'असु
क्षेपणे' । 'असिसञ्जिभ्यां क्थिन्' (उ. ३. १५५) । अस्थि ॥
कङ्काल-पुं
स्याच्छरीरास्थ्नि कङ्कालः
समुदितशरीरास्थिसङ्घातस्त्वङ्मांसरहितः कङ्कालः ।
कं शिरः को वायुः तावालाति बध्नातीति कङ्कालः ॥
;p{0330}
कशेरुका-स्त्री
पृष्ठास्थ्नि तु कशेरुका ।
कङ्कालोपरि पृष्ठस्यास्थ्नि कशेरुका । के शरीरे शेत इति
कशेरुका ॥
शिरोस्थि-क्ली,करोटि-स्त्री
शिरोस्थनि करोटिः स्त्री
समुदितशिरोस्थ्नि करोटिः । ङीषि दीर्घान्तापि ॥
पार्श्वास्थि-क्ली,पर्शुका-स्त्री
पार्श्वास्थानि तु पर्शुका ॥ ६९ ॥
पाशोलीति ख्याते पर्शुका । 'स्पृश संस्पर्शने' । स्पृशेः
श्वण्शुनौ पृ च' (उ. ५. २७) इति सूत्रम् । अकारानुबन्धरहितं द्वितीयप्रत्यय-
मप्यनुमन्यन्ते[^2] 'स्पृशेः श्वण्शुनौ पृ च' इति । तेन शुन्प्रत्ययः । धातोश्च पृ
इत्यादेशः । ततः स्वार्थे कः । पर्शुका । एवं तालव्यशः ॥
'ते' क. ख. ग. च. पाठः
अङ्ग-क्ली,प्रतीक-पुं,अवयव-पुं,अपघन-पुं
अङ्गं प्रतीकोऽवयवोऽपघनः
अङ्गचतुष्कं हस्ताद्यवयवे । 'अगि गतौ' । अच् । अङ्गम् ।
प्रतिपूर्वादिणो बाहुलकात् किकन् । प्रतीकः । अवपूर्वाद् यौतेरचि अवयवः ।
हन्तेः, 'अपघनोऽङ्गम्' (३. ३. ८१) इति करणे अप्प्रत्ययान्तो निपातितः ।
अपघनः ॥
कलेवर-क्ली,गात्र-क्ली,वपुस्-क्ली,संहनन-क्ली,शरीर-क्ली,वर्ष्मन्-क्ली,विग्रह-पुं,काय-पुं,देह-पुंक्ली,मूर्ति-स्त्री,तनु-स्त्री,तनू-स्त्री
अथ कलेबरम् ।
;p{0331}
गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ॥ ७० ॥
कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः ।
कलेबरद्वादशकं शरीरे । कले रेतसि बरः कलेबरः ।
'गमेरा च' (उ. ४. १७०) इति त्रन् । गात्रम् । 'अर्तिपॄवपि-' (उ. २.
११७) इत्यादिना उसि वपुः । पृथिव्यादिपञ्चमहाभूतानि संघ्नन्ति संहतान्यत्र
भवन्तीति संहननम् । अधिकरणे ल्युट् । 'कॄपॄशॄकटिपटिशौटिभ्य ईरन्' (उ. ४.
३०) । शरीरम् । 'वृषु सेचने' । मनिन् । वर्ष्म । 'ग्रहवृदृनिश्चिगमश्च' (३. ३.
५८) इत्यप् । विग्रहः । चिनोतेः 'निवासचितिशरीरोपसमाधानेष्वादेश्च कः'
(३. ३. ४१) इति घञ् । कायः । 'दिह उपचये' । कर्मणि घञ् । देहः । मूर्छेः
क्तिन् । 'राल्लोपः' (६. ४. २१) इति छलोपः । मूर्तिः । तनोतेः 'भृमृशीतॄच-
रित्सरितनिधनिमिमस्जिभ्य उः' (उ. १. ७) । तनुः । 'तनुषे तनुषे कम्' इति
वासवदत्तायां सकारान्तापि । कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः' (उ. १.
८४) । तनूः । मूर्त्यादयस्त्रयः स्त्रिय इति सम्बन्धः ॥
पादाग्र-क्ली,प्रपद-क्ली
पादाग्रं प्रपदं
पादाग्रे प्रपदम् । 'अङ्घ्रेः पूर्वं प्रपदम्' इति नाममाला ॥
पाद-पुं,पद्-पुं,अङ्घ्रि-पुं,चरण-पुंक्ली
पादः पद्मिङ्घ्रिश्चरणोऽस्त्रियाम् ॥ ७१ ॥
;p{0332}
पादचतुष्कं पादे । पद्यतेऽनेनेति पादः । करणे घञ् । +पदं
नपुंसकामिति । तथा च शाश्वतः-
"व्यवसाये परित्राणे पादतच्चिह्नयोरपि ।
वस्तुस्थानापदेशेषु पदं स्याद् वाक्यशब्दयोः ॥"
इति । 'अन्येभ्योऽपि (३. २. १७८) इति क्विपि पत् । 'अघिरघिमघि-
गत्यर्थाः' । 'षूञः क्रिः' इति बाहुलकः क्रिः । अङ्घ्रिः । 'अहि गतौ' हकारवान्
इति हड्डचन्द्रः । 'चर गतिभक्षणयोः' ल्युट् । चरणः ॥
+ पादपर्यायप्रसङ्गात् पदशब्द इह स्मर्यत इति प्रतिभाति ।
घुटिका-स्त्री,गुल्फ-पुं
तद्ग्रन्थी घुटिके गुल्फो
पादग्रन्थौ घुटिकाद्वयम् । 'घुट परिवर्तने' क्वुन् । घुटिका ।
घुट एव वा घुटिका । तथा च रत्नमाला- 'पादग्रन्थिर्घुटो गुल्फः' इति ।
'गल अदने' । 'गलेश्च' इति फक् अकारस्य उकारः । गुल्फः ॥
पार्ष्णि-पुं
पुमान् पाष्णिरधस्तयोः[^1] ।
'र्ष्णिः' ख. पाठः
;p{0333}
गुल्फयोरधो गडिर इति ख्यातः पार्ष्णिः । 'पार तीर कर्म-
परिसमाप्तौ' । घृणिवद् निः, षुगागमश्च ।
"प्रत्यासारे पुमान् पार्ष्णिः पादग्रन्थ्यधरेऽपि च"
इति रभसः ।
"पार्ष्णिः स्त्रीपुंसयोः पादमूले स्याद् ध्वजिनीघटौ"
इति च ।
"पार्ष्ण्यैव प्रोषितासुं सुररिपुमवतात् कुर्वती पार्वती वः"
इति स्त्रीप्रयोगोऽपि । अतः पुमानिति पाठो मतभेदात् ॥
जङ्घा-स्त्री,प्रसृता-स्त्री
जडा तु प्रसृता
जङ्घाद्वयं जङ्घायाम् । 'जनी प्रादुर्भावे' 'तस्याच् जङ्घश्च'
(उ. ५. ३१) इति तस्य जनेरच् जङ्घादेशश्च धातोः । 'सृ गतौ' । क्तः ।
प्रसृता ॥
जानु-पुंक्ली,ऊरुपर्वन्-पुंक्ली,अष्ठीवत्-पुंक्ली
जानूरुपर्वाष्टीवदस्त्रियाम् ॥ ७२ ॥
जानुत्रयमण्डू इति ख्याते । जनेः 'दॄसनिजनिचरिचटिभ्यो
ञुण्' (उ. १. ३) । जानु जानुनी जानूनि । 'जानुमस्य मृद्गीयात्' इति
सुश्रुतः । ऊरोः पर्व ऊरुपर्व । अतिशयितास्थियोगादष्ठीवत् । अस्थिशब्दात्
मतुप् । 'आसन्दीवदष्ठीवद्-' (८. २. १२) इत्यादिना वत्वं, अष्ठीभावनिपातश्च ।
पक्षे अष्ठीवान् अष्ठीवन्तौ ॥
सक्थि-क्ली,ऊरु-पुं
सक्थि क्लीबे पुमानूरुः
सक्थिद्वयमूरौ । 'सञ्ज सङ्गे' । दन्त्यादिः । अस्थिवत् क्थिन् ।
सक्थि । 'ऊर्णञ् आच्छादने' । 'ऊर्णोतेर्णुलोपश्च' (उ. १. ३१) इत्युः । ऊरुः ।
दीर्घादिः ॥
;p{0334}
वङ्क्षण-पुं
तत्सन्धिः पुंसि वङ्क्षणः ।
वाडोशीति ख्याते वङ्क्षणः ॥
गुद-क्ली,अपान-क्ली,पायु-पुं
गुदं त्वपानं पायुर्ना
गुदत्रयं गुदे । 'गुद पुरीषोत्सर्गे' । इगुपधलक्षणः कः ।
गुदम्[^2] । अपानवायुयोगादपानम् । पातेर्वायुवद् उण् । पायुः ॥
'दः ।' ङ. छ. पाठः
बस्ति-पुंस्त्री
वस्तिर्नाभेरधो द्वयोः ॥ ७३ ॥
मूत्रपुटके नाभेरधोभागे वस्तिः । 'वसेस्तिः' (उ. ४.
१८१) इति तिः ॥
कट-पुं,श्रोणिफलक-क्ली
कटि-स्त्री,श्रोणि-स्त्री,ककुद्मती-स्त्री
कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती ।
एक श्रोणिफलकं कटः, न तु कटिरेव । तथा च भागुरिः-
"कटो नितम्बफलकमपानं पायुरुच्यते"
इति । कट्यते आ(द्रि ? त्रि)यत इति कटः । 'कटे वर्षावरणयोः' । घः । श्रोण्याः
फलकाकृतित्वाच्छ्रोणिफलकम् । अन्ये कटषट्कमेव कट्यां मन्यन्ते । कटित्रयं
;p{0335}
कट्याम् । 'इन्' इति इन् । ङीषि कटी च । शृणातेर्वह्निवद् निः । श्रोणिः ।
ङीषि श्रोणी ॥
"कटिः श्रोणिर्नितम्बो ना जघनं तु नपुंसकम्"
इति क्लीबकाण्डेऽमरमाला । वृषाङ्कः ककुद्, तदाकारत्वान्मांसपिण्डोऽपि । तद्यो-
गाद् मतुप् ककुद्मती । यवादिपाठाद् वत्वं न भवति ॥
नितम्ब-पुं
पश्चान्नितम्बः स्त्रीकट्याः
स्त्रीकट्याः पश्चाद्भागो नितम्बः । ताम्यतेः, 'कॄगॄशॄदॄभ्यो वः'
(उ. १. १६१) इति बाहुलको वः ॥
जघन-क्ली
क्लीबे तु जघनं पुरः ॥ ७४ ॥
स्त्रीकट्या अग्रभागो जघनम् । 'हन्तेः शरीरावये द्वे च'
(उ. ५. ३२) इति हन्तेरच् द्विर्वचनम् अभ्यासस्य चुत्वं जश्त्वं च । 'अभ्या-
साच्च' (७. ३. ५५) इति धातुहकारस्य कुत्वम् ॥
कूपक-पुं,कुकुन्दर-क्ली
कूपकौ तु नितम्बस्थौ द्वयहीने कुकुन्दरे ।
नितम्बे यौ कूपको पृष्ठवंशादधोगतौ, ते कुकुन्दरे द्वयर्हीने
क्लीबे । कुकुन्दरे इति प्रथमाद्विवचनम् ॥
स्फिचौ-स्त्रीद्वि,कटिप्रोथौ-पुंद्वि
स्त्रियां स्फिचौ कटिप्रोथौ
"स्त्रियां स्फिचौ कटीप्रोथौ कटिप्रोथौ च पूलके"
;p{0336}
इति रभसः । स्फिक् चान्ता । जान्तेत्यरुणः । कट्याः प्रोथो मांसपिण्डः
कटिप्रोथः ॥
उपस्थ-पुं
उपस्थो वक्ष्यमाणयोः ॥ ७५ ॥
वक्ष्यमाणयोर्भगशिश्नयोरुपस्थशब्दो वर्तते । उपतिष्ठन्ति
जना अनेन अस्मिन् वेत्युपस्थः । क्लीबेऽप्ययम् । तथा हि- 'वाक्पाणिपाद-
पायूपस्थानि कर्मेन्द्रियाणि' इति ईश्वरकृष्णः ॥
भग-क्ली,योनि-पुंस्त्री
भगं योनिर्द्वयोः
भगद्वयं वनितोपस्थे । भजेः 'खनो घ च' (३. ३.
१२५) इति घित्करणादितोऽपि घः । भगः । यौतेः श्रोणिवद् निः । योनिः ।
स्त्रियां योनी च ॥
शिश्न-पुं,मेढ्र-पुं,मेहन-क्ली,शेफस्-क्ली
शिश्नमेढ्रौ मेहनशेफसी ।
शिश्नचतुष्कं पुरुषलिङ्गे । 'शिषॢ विसरणे' । बाहुलको
नक् वर्णविपर्ययश्च । शिश्नो द्वितालव्यो वर्णदेशनायाम् । 'मिह सेचने' ।
'दाम्नी-' (३. २. १८२) इत्यादिना करणे ष्ट्रन् । 'हो ढः' (८. २. ३१) मेढ्रम् ।
ल्युटि मेहनम् । 'वृङ्शीङ्भ्यां रूपस्वाङ्गयोः फुट् च' (उ. ४. २०२) इत्यसुन्,
फुटागमश्च प्रत्ययस्य । शेफः सान्तम् । पकारवच्चेत्युणादिः । अकारान्तोऽपीत्यनु-
न्यासः । 'शेपपुच्छलाङ्गुलेषु शुनः संज्ञायाम्' (वा. ६. ३. २१) इत्यत्रा-
प्यदन्ततोक्ता । असुन्नन्ते हि सत्यन्यपदार्थसमासे शुनश्शेपा[^1] इति स्यात् ।
'फ' ख. पाठः
;p{0337}
शुनश्शेप[^1] इति च नामधेयम् । चान्द्रैरप्येतदुक्तम् । उणादौ तु 'इण्शीङ्भ्यां
वन्' (उ. १. १५८) इत्यत्र शेपो[^2] मेढ्र इत्युक्तम् ।
"भगस्मराद् गेहकूपौ शेफो मेहनलिङ्गलः ।
शेफो मेढ्रशिश्नाः कामलतापि च" (?)
इति रभसः । शेपः शेफः सान्ते । शेवशेपशेफा अदन्ता इति पञ्च रूपाणि ॥
'फ' ख. च. पाठः
'वो' ख., 'फो' च. पाठः
मुष्क-पुं,अण्डकोश-पुं,वृषण-पुं
मुष्कोऽण्डकोशो वृषणः
मुष्कत्रयमण्डकोषे । 'मुष खण्डने' । 'सृवृ*भृशुषिमुषिभ्यः
+कित्' (उ. ३. ३१) इति कः । मुष्कः । 'वृष सेचने' । कॄपॄवृजिम$निनिधाञ्भ्यः
क्युः' (उ. २. ८३) इति बाहुलकः क्युः । वृषणः ॥
* 'भू' इति मुद्रितोणादिपाठः ।
+ 'कक्' इति मुद्रितोणादिपाठः ।
$ 'न्दिनिधाञः' इति मुद्रितोणादिपाठः ।
त्रिक-क्ली
पृष्ठवंशाधरे त्रिकम् ॥ ७६ ॥
पृष्ठवंशस्याधरस्त्रिकम् । 'सङ्ख्याया अतिशदन्तायाः कन्'
(५. १. २२) ॥
पिचण्ड-पुं,कुक्षि-पुं,जठर-पुंक्ली,उदर-क्ली,तुन्द-क्ली
पिचण्डकुक्षी जठरोदरतुन्दं
;p{0338}
पिचण्डपञ्चकमुदरे[^1] । अपिचिनोतीति पिचण्डः[^2] । 'ञमन्ताड्डः'
(उ. १. ११९) इति बाहुलको डः । पृषोदरादित्वाद् वर्णागमलोपौ । 'कुष नि-
ष्कर्षे' । 'प्लुषिशुषिकुषिभ्यः क्सिः' (उ. ३. १५६) कुक्षिः । द्वौ पुल्लिँङ्गौ । 'जनी
प्रादुर्भावे' । 'जनेररन् ठश्च' (उ. ५. ५८) इत्यरन् ठश्चान्तादेशः । जठरम् ।
उदि दृणातेरजलौ पूर्वपदान्तलोपश्च' (उ. ५. ३९) । उदरम् ॥
'चि' ख. ञ. पाठः
'चि' ञ. पाठः
स्तन-पुं,कुच-पुं
स्तनौ कुचौ ।
स्तनद्वयं स्तने । 'स्तनगदी देवशब्दे' । अच् । स्तनः । कुचेः
इगुपधलक्षणः कः । कुचः ॥
चूचुक-पुंक्ली,कुचाग्र-क्ली
चूचुकं तु कुचाग्रं स्यात्
कुचाग्रे चूचुकम् । 'चूचुको ना कुचाननम्' इति
रत्नकोशः ॥
क्रोड-स्त्रीक्ली,भुजान्तर-क्ली
न ना क्रोडं भुजान्तरम् ॥ ७७ ॥
उरस्-क्ली,वत्स-पुंक्ली,वक्षस्-क्ली
उरो वत्सं च वक्षश्च
क्रोडपञ्चकं वक्षसि । स्त्रियां क्रोडा । भुजयोरन्तरं
मध्यं भुजान्तरम् । 'अर्तेरुच्च' (उ. ४. १९६) इत्यसुन् । उरः । 'वृतॄ-
;p{0339}
वदि-' (उ. ३. ६२) इत्यादिना वदेः सः । वत्सम् । 'वक्ष रोषे' । असुन् ।
वक्षः ॥
पृष्ठ-क्ली
पृष्ठं तु चरमं तनोः ।
शरीरपश्चाद्भागे पृष्ठम् । 'पृषु सेचने' । 'तिथपृष्ठ-' (उ.
२. १२) इत्यादिना थक् । पृष्ठम् ॥
स्कन्ध-पुं,भुजशिरस्-क्ली,अंस-पुंक्ली
स्कन्धो भुजशिरोंऽसोऽस्त्री
स्कन्धत्रयं स्कन्धे । कं मस्तकं दधातीति स्कन्धः । पारस्क-
रादिः । भुजशिरः सान्तम् । 'अंस समाघाते' । दन्त्यान्तः । चुरादिपचादी ।
'कंसमंसमधीतसम्' (?) इति दन्त्ये चन्द्रगोमी च । 'वृभृवमिकृभ्यः[^3] शक्' इति ता-
लव्यशमंशमिति काचिदुणादिवृत्तिः ॥
'वद्यमि' ज. ञ. पाठः
जत्रु-क्ली
सन्धी तस्यैव जत्रुणी ॥ ५८ ॥
अंसवक्षसोः सन्धिर्मध्यं जत्रु । 'जनी प्रादुर्भावे' । 'जत्र्वाद-
यश्च' (उ. ४. १०४) इति रुः तश्चान्तादेशः ॥
बाहुमूल-क्ली,कक्ष-पुं
बाहुमूले उभे कक्षौ
बाहुमूलद्वयं कक्षे । 'कष हिंसार्थः' । 'वृतॄवदि-' (उ. ३.
६२) इत्यादिना सः । कक्षः ॥
;p{0340}
पार्श्व-पुंक्ली
पार्श्वमस्त्री तयोरधः ।
कक्षयोरधः पार्श्वम् । 'स्पृश संस्पर्शे' । 'स्पृशेः श्वण्-
शुनौ पृ च' (उ. ५. २७) इति श्वण् पृ च धातोरादेशः । पार्श्वं ताल-
व्यान्तम् ॥
मध्यम-पुंक्ली,अवलग्न-पुंक्ली,मध्य-पुंक्ली
मध्यमं चावलग्नं च मध्योऽस्त्री
मध्यमत्रयं तनुमध्ये माझा[^3] इति ख्याते । चकाराभ्यां
मध्यमावलग्ने चास्त्रियौ । अवपूर्वाद् ओलस्जीतः क्तः । अवलग्नम् ॥
'त्सा' ञ. पाठः
भुज-पुंस्त्री,बाहु-पुंस्त्री,प्रवेष्ट-पुं,दोस्-पुं
द्वौ परौ छयोः ॥ ७९ ॥
भुजबाहू प्रवेष्टो दोः
द्वौ परौ भुजबाहू द्वयोः । भुजचतुष्कं बाहौ । भुज्यतेऽने-
नेति भुजः । 'हलश्च' (३. ३. १२१) इति घञ् । 'भुजन्युब्जौ पाण्युपतापयोः'
(७. ३. ६१) इति कुत्वगुणाभावौ निपात्येते । 'अर्जिदृशिकम्यमिपसिबाधा-
मृजिपशितुग्धुग्दीर्घहकाराश्च' (उ. १. २७) इति बाधतेः उः हश्चान्ता-
देशः । बाहुः । 'वेष्ट वेष्टने' । अच् । प्रवेष्टः । 'दमु उपशमे' । 'दमेर्डोस्$'
$ 'सिः' मुद्रितोणादिपाठः ।
;p{0341}
(उ. २. ७२) इति डोः । दोः । सान्तः । 'आदेशप्रत्यययोः' (८. ३. ५९)
इति षत्वे दोषौ दोषः । 'दोर्दोषा च भुजो बाहुः' इति धनञ्जयः । 'बहुदोषो
गुरुध्वंसी' इति विदग्धमुखमण्डनम् ॥
कफोणि-पुंस्त्री,कूर्पर-पुंस्त्री
स्यात् कपोणिस्तु कूर्परः ।
कपोणिद्वयं[^3] भुजमध्यग्रन्थौ । 'कपोणिः[^4] कूर्परः, पुमान्'
इति त्रिकाण्डेऽमरमाला ।
"+कफोणिस्तु[^5] बाहुमध्ये कट्मरः कफणिर्द्वयोः"
इति शब्दार्णवः ॥
'फो' ग. ञ. पाठः
'फो' ञ. पाठः
'पो' ङ. छ. ञ. पाठः
+ 'कफोणिः कफणिर्द्वयोः' इति शब्दार्णव इति भानुजिदीक्षितः ।
प्रगण्ड-पुं
अस्योपरि प्रगण्डः स्यात्
कोपोणेरूर्ध्वमाकक्षं प्रगण्डः । गमेः 'ञमन्ताड्डः' (उ.
१. ११९) ॥
'फो' क. ख. ग. च. ञ. पाठः
प्रकोष्ठ-पुं
प्रकोष्ठस्तस्य चाप्यधः ॥ ८० ॥
;p{0342}
आमणिबन्धं कपोणेरधः[^1] प्रकोष्ठः । 'उषिकुषि-' (उ. २.
४) इत्यादिना थन् । ष्टुत्वम् ॥
'फो' क. ख. ग. च. ञ. पाठः
करभ-पुं
मणिबन्धादाकनिष्ठं करस्य करभो बहिः ।
मणिबन्धो हस्तग्रन्थिः । तमारभ्य कनिष्ठापर्यन्तं हस्तबहिर्भागः
करभः । शरभवत् ॥
पञ्चशाख-पुं,शय-पुं,पाणि-पुं
पञ्चशाखः शयः पाणिः
पञ्चशाखत्रयं हस्ते । पञ्च अङ्गुल्यः शाखा इवास्येति पञ्च-
शाखः । शेतेः 'एरच्' (३. ३. ५६) । शयः । 'पण व्यवहारे स्तुतौ च' । करणे
+'इञजादिभ्यः' (३. ३. १०८) । पाणिः ॥
+ 'इणजादिभ्यः' इति मुद्रितवार्त्तिकपाठः ।
तर्जनी-स्त्री,प्रदेशिनी-स्त्री
तर्जनी स्यात् प्रदेशिनी ॥ ८१ ॥
तर्जनीद्वयमङ्गुष्ठपार्श्वस्थाङ्गुल्याम् । 'तर्ज भर्त्सने' । करणे
ल्युट् । तर्जनी । 'दिश अतिसर्जने' । णिनिः । प्रदेशिनी ॥
अङ्गुली-स्त्री,करशाखा-स्त्री
अङ्गुल्यः करशाखाः स्युः
;p{0343}
अङ्गुलीद्वयं सामान्येनाङ्गल्याम् । अगिर्गत्यर्थः । 'ऋत-
न्यञ्जि-' (उ. ४. २) इत्यादिना उलिः । अङ्गुलिः । 'कृदिकाराद्-' (ग. ४.
१. ४५) इति ङीषि अङ्गुली च । 'वा नाङ्गुलोऽङ्गुलीमानम्' इत्यमरमालाया-
मङ्गुलीमाने पुन्नपुंसकलिङ्गोऽप्युक्तः । तथा च- 'भूमेरप्यर्धमङ्गुलम्' इति
प्रयोगः ॥
अङ्गुष्ठ-पुं
प्रदेशिनी-स्त्री
मध्यमा-स्त्री
अनामिका-स्त्री
कनिष्ठा-स्त्री
पुंस्यङ्गुष्ठः प्रदेशिनी ।
मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात् ॥ ८२ ॥
अङ्गुष्ठपञ्चकं वृद्धाङ्गुष्टादारभ्य प्रत्येकं यथाक्रममङ्गुली-
पञ्चके । अङ्गे तिष्ठतीत्यङ्गुष्ठः । गोष्ठवत् षत्वम् । पृषोदरादिह्रस्वत्वम् । प्रदि-
श्यतेऽनयेति प्रदेशिनी । प्राक् पर्यायत्वेनोक्ता सम्प्रति स्वरूपप्रतिपादनार्थमित्य-
पौनरुक्त्यम् । मध्ये जाता मध्यमा । नास्ति नामास्येत्यनामिका ॥
पुनर्भव-पुं,कररुह-पुं,नख-पुंक्ली,नखर-पुंक्ली
पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् ।
;p{0344}
पुनर्भवचतुष्कं नखे । लूनोऽपि पुनर्भवतीति पुनर्भवः ।
नास्ति खमिन्द्रियमस्येति नखः । नाकवत् प्रकृतिवद्भावः । *'नखनगकुञ्जेभ्यो
रो वक्तव्यः' (वा. ५. २. १०७) इति मत्वर्थीयो रः । नखरः । नखशब्दो नखै-
कदेशे[^1] वर्तते । 'समुदायेषु प्रवृत्ताः शब्दाः क्वचिदवयवेऽपि वर्तन्त' इति वचनात् ।
अरुणेन नखरं त्रिषूक्तम् ॥
'शेऽपि । स' ख. पाठः
* 'रप्रकरणे खमुखकुञ्जेभ्य उपसङ्ख्यानम्' , 'नगपांसुपाण्डुभ्यश्च' इति मुद्रितवार्तिकपाठः ।
प्रादेश-पुं
ताल-पुं
गोकर्ण-पुं
प्रादेशतालगोकर्णास्तर्जन्यादियुते तते ॥ ८३ ॥
अङ्गुष्ठे
प्रादेशत्रयं तर्जन्यादियुते तते विस्तृतेऽङ्गुष्ठे । (तर्जनीयुते
विस्तृते) प्रादेशः । मध्यमायुते विस्तृते तालः । अनामिकायुते विस्तृते गोकर्णः ।
तथा च-
"प्रादेशस्तर्जन्या वितते तालोऽथ मध्यमया"
इति नाममाला । दिशेः घञ् प्रपूर्वः । 'उपसर्गस्य-' (६. ३. १२२) इत्यादिना
दीर्घः । प्रादेशः । ताल उक्तः ॥
वितस्ति-पुंस्त्री,द्वादशाङ्गुल-पुं
सकनिष्ठे स्याद् वितस्तिर्द्वादशाङ्गुलः ।
वितस्तिद्वयं सकनिष्ठे विस्तृतेऽङ्गुष्ठे । 'तसु क्षेपणे' । 'वौ
तसेः' (उ. ४. १८३) इति तिप्रत्ययः । 'वितस्तिः स्त्री कनिष्ठया' इत्यमर-
;p{0345}
माला । द्वादश अङ्गुलयः प्रमाणमस्या इति द्वादशाङ्गुला । तद्धितार्थोत्तरपद-
समाहारे च' (२. १. ५१) इति समासः । 'प्रमाणे द्वयसज्-' (५. २. ३७)
इत्यादिना मात्रच् । 'द्विगोर्नित्यम्' इति मात्रचो लुक् । ततः 'तत्पुरुषस्याङ्गुलेः
सङ्ख्याव्ययादेः' (५. ४. ८६) इत्यच् ॥
चपेट-पुं,प्रतल-पुं,प्रहस्त-पुं
पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गुलौ ॥ ८४ ॥
चपेटत्रिकं विस्तृताङ्गुलिहस्ते । प्रकृष्टं तलं प्रतलः । एवं
प्रहस्तः ॥
संहतल-पुं,प्रतल-पुं
दौ संहतौ सिंहतलप्रतलौ वामदक्षिणौ ।
द्वौ वामदक्षिणौ प्रतलौ चपेटौ संहतौ संहतलः ।
'स च ।
संहतलः प्रतलयुक् प्रसृतावञ्जलिः पुमान् ॥"
इति रभसः । संहतं लातीति संहतलः । 'आतोऽनुपसर्गे कः' (३. २. ३) ॥
प्रसृति-स्त्री
पाणिर्निकुब्जः प्रसृतः
निश्शेषेण कुब्जीकृतः पाणिः प्रसृतः । सर्तेः क्तः ॥
अञ्जलि-पुं
तौ युतावञ्जलिः पुमान् ॥ ८५ ॥
;p{0346}
तौ पाणी युतौ मिलितौ अञ्जलिः । 'ऋतन्यञ्जि-' (उ.
४. २) इत्यादिना अलिः ॥
हस्त-पुं
प्रकोष्ठे विस्तृतकरे हस्तः
कफोणेरधः[^2] प्रकोष्ठः । तत्र विस्तृतकरे हस्तः । हसेः
गर्तवत् तन् ॥
'पो' ङ. छ. पाठः
रत्नि-पुंस्त्री
मुष्ट्या तु बद्धया ।
स रत्निः स्याद्
स हस्तो बद्धया मुष्ट्या लक्षितो रत्निः ॥
अरत्नि-पुंस्त्री
अरत्निः स निष्कनिष्ठेन मुष्टिना ॥ ८६ ॥
निर्गता कनिष्ठा यस्मात्, तेन मुष्टिना विस्तृतकनिष्ठेनेत्यर्थः ।
स हस्तः अरत्निः ।
"रत्न्यरत्नी स्त्रियौ हस्तौ बद्धमुष्टितलाङ्गुलौ"
इत्यमरमाला ।
;p{0347}
"नारत्निः कफणौ हस्ते सप्रकोष्ठे* तलौ"
इति रुद्रः । मुष्ट्या मुष्टिनेति रूपभेदाद् द्वयोः ॥
* 'ष्ठे चाङ्गुलौ इति रुद्रः' इति भानुजिदीक्षितः ।
व्याम-पुं
व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम् ।
तिर्यक् पार्श्वविस्तृतयोर्बाह्वोरन्तरं व्यामः । 'माङ् माने' ।
घञर्थे कः ।
"परिश्रमार्थे व्यायामो व्यायामं पौरुषं विदुः"
इति शाश्वतेन त्र्यक्षर उक्तः ॥
पौरुष-त्रि
ऊर्ध्वविस्तृतदोःपाणिनृमाने पौरुषं त्रिषु ॥ ८७ ॥
ऊर्ध्वं यद् विस्तृतबाहुपाणिपुरुषप्रमाणं, तत् पौरुषम् । पुरुषः
प्रमाणमस्येति 'पुरुषहस्तिभ्यामण् च' (५. २. ३८) इत्यण् । पौरुषं जलं, पौरुषी
यष्टिः, पौरुषः सेतुः ॥
कण्ठ-पुं,गल-पुं
कण्ठो गलः
;p{0348}
कण्ठद्वयं कण्ठे । 'कणेष्ठः' (उ. १. १०८) इति ठः ।
बहुलवचनादिकत्वं[^1] न भवति । गिरन्त्यनेनेति गलः । 'पुंसि संज्ञायां घः-' (३.
३. ११८) इति व्यवस्थितविभाषया प्राण्यङ्गे लत्वम् । अन्यत्र गर एव ॥
'को न' ग. पाठः
ग्रीवा-स्त्री,शिरोधि-स्त्री,कन्धरा-स्त्री
अथ ग्रीवायां शिरोधिः कन्धरेत्यपि ।
ग्रीवात्रयं ग्रीवायाम् । 'शेवयह्वजिह्वाग्रीवाप्वामीवाः' (उ. १.
१६०) इत्यनेन गिरतेर्वन् ग्रीभावश्च निपात्यते । शिरो धीयतेऽस्यामिति शिरोधिः ।
'कर्मण्यधिकरणे च' (३. ३. ९३) इति किः ।
"बिभ्राणमायतिमतीमवृथा शिरोधिम्" (स. ५. श्लो. ६५)
इति माघप्रयोगात् स्त्रियाम् । कं शिरो धरतीति कन्धरा । पचादिः ॥
कम्बुग्रीवा-स्त्री
कम्बुग्रीवा त्रिरेखा सा
सा कन्धरा तिसृभी रेखाभिर्युक्ता कम्बुग्रीवा । इदं महा-
पुरुषलक्षणम् ॥
अवटु-पुं,घाटा-स्त्री,कृकाटिका-स्त्री
अवटुर्घाटा कृकाटिका ॥ ८८ ॥
अवटुत्रयं घाट्ठ[^3] इति ख्याते । 'अवटुः पुरुषे कृकाटिका
घाटा' इति वोपालितः । घाटेश्चौरादिकाद् अच् । घाटा । कृकं कण्ठमटतीति
कृकाटिका । अथवा कृकस्य अटिका कृकाटिका ण्वुलादिः । 'अन्यत्र 'कर्मणि-'
'ड्ढ' क. ख. पाठः
;p{0349}
(३. २. १) इत्यण् । ङीप् । गलपृष्ठप्रदेशत्वेन कुत्सितत्वात् कन् । स्वार्थिको वा
कः । 'केऽणः' (७. ४. १३) इति ह्रस्वत्वम् । 'क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि'
(उ. २. ३५) इति क्वुन् वा ॥
वक्त्र-क्ली,आस्य-क्ली,वदन-क्ली,तुण्ड-क्ली,आनन-क्ली,लपन-क्ली,मुख-क्ली
वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम् ।
वक्त्रसप्तकं मुखे । मुखं च विवरम् । समुदाये चोपचारात्
कवयः प्रयुञ्जते । उच्यतेऽनेनेति वक्त्रम् । 'गुधृवीपचिवचियमिसदिक्षदिभ्यश्च+'
(उ. ४. १६८) इति त्रन् । वक्त्रम् । अस्यते क्षिप्यते भक्ष्यमनेनास्मिन् इति
वा आस्यम् । 'कृत्यल्युटो बहुलम्' (३. ३. ११३) इति ण्यत् । आङ्पूर्वा-
दस्यतेः 'अघ्न्यादयश्च' (उ. ४. ११३) इति यत्प्रत्ययो वा । वदनलपने
करणे ल्युडन्ते । 'तुडि तोडने' । चुरादिः । 'अकर्तरि च-'(३. ३. १९) इति
घञ् । 'एरच्' (३. ३. ५६) वा । 'खनो घ च' (३. ३. १२५) इति घित्क-
रणसामर्थ्याद् घो वा । तुण्डम् । मुखं निस्सरणमित्यत्रोक्तम् ॥
+ 'स्त्रः' इति मुद्रितोणादिपाठः ।
घ्राण-क्ली,गन्धवहा-स्त्री,घोणा-स्त्री,नासा-स्त्री,नासिका-स्त्री
क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका ॥ ८९ ॥
;p{0350}
घ्राणपञ्चकं नासायाम् । घ्रातेः करणे ल्युट् । घ्राणम् । ग-
न्धं वहति प्राप्नोतीति गन्धवहा । पचादिः । 'घुण घूर्ण भ्रमणे' । अच् । घोणा ।
'णासृ नासृ शब्दे' । 'गुरोश्च हलः' (३. ३. १०३) इत्यः, पचादिर्वा । नासा ।
'णस कौटिल्ये' । अच् । नसा । ण्वुलि नासिका । 'नसा नासा च नासिका'
इति बृहदुत्पलिनी ॥
ओष्ठ-पुं,अधर-पुं,रदनच्छद-पुं,दशनवासस्-क्ली
ओष्ठाधरौ तु रदनच्छदौ दशनवाससी ।
ओष्ठचतुष्कमोष्ठे । तत्रोपरितनोऽधोवर्ती च ओष्ठः । अधर-
स्त्वधर एव ।
"अधरोष्ठेऽधरः पुमानधस्ताद्धीनयोस्त्रिषु"
इति बलशर्मा । इह तु गोबलीवर्दन्यायेनाधरशब्दसन्नियोगादुपरितनौष्ठ एव
ओष्ठशब्दो वर्तते । अर्थस्य च द्वित्वाद् द्विवचनम् । यथा- 'तिथयो द्वयोः'
इति बहुत्वाद् बहुवचनम् । 'प्रवेपमानाधरलक्ष्यकोपया' (स. ५. श्लो. ७४)
इति कुमारसंभवे प्रवेपमानाभ्यामधराभ्यां लक्ष्यः कोपो यस्या इति वल्लभेन
विवृतम् । ओष्ठेन सहितोऽधर ओष्ठाधर इति केचित् । द्वन्द्वे तु नपुंसकं स्यात् ।
'उष दाहे' । 'उषिकुषिगायत्यर्तिभ्यस्थन्' (उ. २. ४) ओष्ठः ॥
चिबुक-क्ली
अधस्ताच्चिबुकं
;p{0351}
गण्ड-पुं,कपोल-पुं
गण्डौ कपोलो
गण्डद्वयं कपोले । 'गडि वदनैकदेशे' । अच् । गण्डः ।
कपोल इति । *कपिकल्लिकण्डिगडिगण्डिकटिपटिभ्य ओलच्' (उ. १. ६९) ।
अस्मादेव निर्देशान्नुमभावः ॥
* 'कपिगडि' इति च मुदितोणादिपाठः ।
हनु-स्त्री
तत्परा हनुः ॥ ९० ॥
तत्परा कपोलोपरिभागो हनुः, यत्र जम्भाख्या दन्ता जायन्ते ।
हन्तेः 'शृस्वृष्णिहितृप्यासिवसिहनिक्लिदि+खण्डिमनिभ्यश्च'[^1] (उ. १. १०) इति
उप्रत्ययः । हनुः । तत्परेति रूपभेदात् स्त्रीत्वम् । 'पुंयोगे कर्णहनू' इति
वररुचिः ॥
'कृहनुभ्यां क्नुः । हनुः' ङ. छ., 'शरुवदुः हनुः' क. ख. ग. च. पाठः
+ 'बन्धिम' इति च मुदितोणादिपाठः ।
रदन-पुं,दशन-पुं,दन्त-पुं,रद-पुं
रदना दशना दन्ता रदाः
रदनचतुष्कं दन्ते । 'रद विलेखने' । करणे ल्युट् । रदनः ।
'दंश दंशने' । ल्युट् । संज्ञावशादनुनासिकलोपः । दशनः । 'दमु उपशमे' ।
गर्तवत् तन् । दन्तः । 'वयसि दन्तस्य दतृ' (५. ४. १४१) इति निर्दे-
;p{0352}
शात् पुंसि सुदन् । 'सुदती दतो धावती'ति प्रयोगाद् दच्छब्दोऽपि ।
रदः पचादिः ॥
तालु-क्ली,काकुद-क्ली
तालु तु काकुदम् ।
तालुद्वयं तालुके । 'त्रोरश्च लः' (उ. १. ५) इति ञुण्
रेफस्य च लः । तालुः । नान्तोऽपि (?) तालु । काकुर्जिह्वा सास्मिन् विद्यते
इति काकुदम् । नैरुक्तोऽत्र शब्दलोप इति भाष्य उक्तम् ॥
रसज्ञा-स्त्री,रसना-स्त्री,जिह्वा-स्त्री
रसज्ञा रसना जिह्वा
रसज्ञात्रयं जिह्वायाम् । रसं जानातीति रसज्ञा । रस-
नेति । 'रस आस्वादने' । नन्द्यादिल्युः । एवं दन्त्यमध्या । जयतेः[^1] ग्रीवाव-
ज्जिह्वा निपातिता ॥
'जि जये ग्री' ङ. छ. पाठः
सृक्किणी-क्ली
प्रान्तावोष्ठस्य सृक्कणी ॥ ९१ ॥
ओष्ठस्य वामदक्षिणौ पर्यन्तौ सृक्कणी क्लीबे ।
"वामं लिहन् सृक्व *वरास्यपूर्णे महानसेऽप्यावरणं ददाति"
इति वसन्तराजे अन्नन्तक्लीबे । 'सक्थ्यस्थिदधिसृक्व्यक्षि' इत्यादिना इदन्तमपि
शबरस्वामी पठति । द्वयमपीति रामदासः ॥
* 'वराश्यपूर्णे' इति स्यात् ।
;p{0353}
ललाट-क्ली,अलिक-क्ली,गोधि-पुं
ललाटमलिकं गोधिः
ललाटत्रयं ललाटे । 'लल ईप्सायाम्' । बहुलवचनाद्
आटन् । 'अल भूषणादौ' । बाहुलक इकन् । अलिकम् । मृषार्थे तु दीर्घमध्यम् ।
गावौ ने(त्रौ ? त्रे) धीयेते अस्मिन्निति गोधिः । त्रिकाण्डशेषे गोधिर्ना ॥
भ्रू-स्त्री
ऊर्ध्वे दृग्भ्यां भ्रुवौ स्त्रियाम् ।
लोचनयोरूर्ध्वभागौ ध्रुवौ । 'भ्रमेश्च डूः' (उ. २.
७१) ॥
कूर्च-पुंक्ली
कूर्चमस्त्री भ्रुवोर्मध्यं
नासिकाया उपरि भ्रुवोर्मध्यं कूर्चम् ॥
तारकाक्षि-स्त्री,कनीनिका-स्त्री
तारकाक्ष्णः कनीनिका ॥ ९२ ॥
अक्षिपुत्तलिका तारका नक्षत्रे प्रागुक्ता ॥
;p{0354}
लोचन-क्ली,नयन-क्ली,नेत्र-क्ली,ईक्षण-क्ली,चक्षुस्-क्ली,अक्षि-क्ली,दृश्-स्त्री,दृष्टि-स्त्री
लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी ।
दृग्दृष्टी च
लोचनाष्टकं नेत्रे । 'लोचृ दर्शने' । करणे ल्युट् । लोचनम् ।
नयतेर्ल्युटि नयनम् । 'दाम्नी-' (३. २. १८२) इत्यादिना ष्ट्रन् । नेत्रम् ।
'ईक्ष दर्शने' । ल्युट् । ईक्षणम् । 'चक्षेः शिच्च' (उ. २. ११९) इत्युसिः । चक्षुः ।
शित्त्वादार्धधातुकाश्रयः ख्याञादेशो न भवति । 'अशू व्याप्तौ' । 'अशेर्नित्'
(उ. ३. १५७) इति क्सिः । अक्षि । दृशेः सम्पदादिक्विप् । 'क्विन्प्रत्ययस्य
कुः' (८. २. ६२) इति कुत्वम् । दृक् । दृशेः करणे क्तिन् । दृष्टिः ॥
अस्रु-क्ली,नेत्राम्बु-क्ली,रोदन-क्ली,अस्र-क्ली,अश्रु-क्ली
अस्रु नेत्राम्बु रोदनं चास्रमश्रु च ॥ ९३ ॥
अश्रुपञ्चकं लोचनतोय । अस्रु अश्रु इति 'असु क्षेपणे',
'अशू व्याप्तौ' *'अस्र्वादयश्च'[^1] (उ. ५. २९) इति रुन्प्रत्ययान्तौ[^2] निपातितौ ।
एवं यथाक्रम दन्त्यतालव्यावित्युणादिः ।
"प्रावर्तयन्नदीरस्रैर्द्विषां तद्योषितां च सः"
(स. १९. श्लो. ११५)
इति माघे शोणितवाचिना श्लेषाद् दन्त्यसम् ।
"उपशान्तौ शमः शीरोऽजगरे वाश्रमश्रुणि"
इति तालव्ये शभेदः ॥
'श्र्वा' क. ङ. च. छ. पाठः
'त्रुप्र' ङ. छ., 'क्विप्र' च., 'क्विन्' क. ग., 'क्वन्' ख. पाठः
* 'अश्र्वा' इति मुद्रितोणादिपाठः ।
;p{0355}
अपाङ्ग-पुं
अपाङ्गौ नेत्रयोरन्तौ
वामदक्षिणौ नेत्रान्तावपाङ्गौ । अगिर्गत्यर्थः । अच् । अपाङ्गः ।
अपकृष्टमङ्गति गच्छतीत्यपाङ्गः ॥
कटाक्ष-पुं,अपाङ्गदर्शन-क्ली
कटाक्षोऽपाङ्गदर्शने ।
अपाङ्गदर्शने कटाक्षः । कटमसदृशमक्षि यत्र स कटाक्षः ।
'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्-' (५. १. ११३) इति षच् समासान्तः ॥
कर्ण-पुं,शब्दग्रह-पुं,श्रोत्र-क्ली,श्रुति-स्त्री,श्रवण-पुं,श्रवस्-क्ली
कर्णशब्दग्रहौ पुंसि श्रुतिः स्त्री श्रवणं श्रवः ॥ ९३ ॥
कर्णषट्कं कर्णे । किरतेः कॄवॄजॄ*ष्वृसिद्रुपन्यपिस्वपिभ्यो
नित्' (उ. ३. १०) इति नः । कर्णः । 'ग्रहवृदृनिश्चि-' (३. ३. ५८) इत्या-
दिना करणे अप् । ग्रहः । शब्दस्य ग्रहः शब्दग्रहः । 'हुयामा$श्रस्रभसिभ्यस्त्रन्'
(उ. ४. १६९) श्रोत्रम् । 'श्रुयजीषिस्तुभ्यः करणे' (वा. ३. ३. ९५) इति
क्तिन् । श्रुतिः । करणे ल्युटि श्रवणम् । करणेऽसुन् । श्रवः ॥
* 'जॄसिद्रुपन्यविस्वपि' इति मुद्रितोणादिपाठः ।
$ 'श्रुसिभ्य' इति मुद्रितोणादिपाठः ।
उत्तमाङ्ग-क्ली,शिरस्-क्ली,शीर्ष-क्ली,मूर्धन्-पुं,मस्तक-पुंक्ली
उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम् ।
;p{0356}
उत्तमाङ्गपञ्चकं शिरसि । 'श्रयतेः स्वाङ्गे शिरः किच्च' (उ.
४. १९५) इत्यसुन् शिरादेशश्च धातोः । शिरः । 'कुमारशीर्षयोः-' (३. २.
५१) इति निपाताच्छिरसः शीर्षभावः ।
"शिरोवाची शिरोऽदन्तो रजोवाची रजस्तथा ।
विचकर्त शिरान् द्रौणी रथोत्पादरजोपमान् ॥"
इति कण्ठभूषणालङ्कार उक्तम् । श्वन्नुक्षन्पूषन्प्लीहन्क्लेदन्स्नेहन्मूर्धन्-'
(उ. १. १६५) इत्यादिना मूपूर्वाद् दधातेर्मूर्धा निपातितः । 'मसी
परिमाणे' । बाहुलकस्तन् । ततः स्वार्थे कः । मस्तकोऽस्त्रियामिति सम्बन्धः ॥
चिकुर-पुं,कुन्तल-पुं,बाल-पुं,कच-पुं,केश-पुं,शिरोरुह-पुं
चिकुरः कुन्तलो वाला कचः केशः शिरोरुहः ॥ ९५ ॥
चिकुरषट्कं केशे । 'चिञ् चयने' । 'कुरच्छेदने' । चिन्वन्
वर्धमानः छिद्यत इति चिकुरः । पृषोदरादिः । बल्यते संव्रियत इति बालः । कर्मणि
घञ् । 'कच बन्धने' । 'घञर्थे कः' (वा. ३. ३. ५८) । कचः । 'क्लिशू विबा-
धने' । 'क्लिशेरन् ललोपश्च' (उ. ५. ३३) इत्यन्ललोपौ ॥
कैशिक-क्ली,कैश्य-क्ली
तद्बृन्दे कैशिकं कैश्यम्
;p{0357}
कैशिकद्वयं केशसमूहे । अचित्तहस्तिधेनोष्ठक्' (४. २.
४७) 'केशाश्वाभ्यां यञ्छावन्यतरस्याम्' (१. २. १८) इति यञ् । कै-
श्यम् ॥
अलक-पुं,चूर्णकुन्तल-पुं
अलकाश्चूर्णकुन्तलाः ।
अलकद्वयमलके । 'अल भूषणादौ । 'बहुलमन्यत्रापि' (उ.
२. ५१) इति क्वुन् । अलकः । 'स्वभाववक्राण्यलकानि तासाम्' इति कस्यचित्
प्रयोगः । अतः क्लीबे च । चूर्णः कुटिलः कुन्तलश्चूर्णकुन्तलः ॥
भ्रमरक-पुं
ते ललाटे भ्रमरकाः
अलका एव लम्बतया ललाटान्तगता भ्रमरकाः । इवार्थे
कः ॥
काकपक्ष-पुं,शिखण्डक-पुं
काकपक्षः शिखण्डकः ॥ ९६ ॥
काकपक्षद्वयं घोटाचूड इति ख्याते । क्षत्रियकुमाराणामुप-
नयनकृते शिखापञ्चक इत्यन्यः । 'शिखण्डौ तु शिखा बर्हः' इति तालव्यादौ
रभसः ॥
कबरी-स्त्री,केशवेश-पुं
कबरी केशवेशः
;p{0358}
केशवेशे केशरचनामात्रे खोप्यकादौ कबरी । 'जानपद-'
(४. १. ४२) इत्यादिना ङीष् ॥
धम्मिल्ल-पुं
अथ धम्मिल्ला संयताः कचाः ।
कुसुमगर्भेषु बहिर्मौक्तिकलतिकादिना संयतेषु केशेषु
धम्मिल्लः ॥
शिखा-स्त्री,चूडा-स्त्री,केशपाशी-स्त्री
शिखा चूडा केशपाशी
शिखात्रयं चूडायाम् । शिखोक्ता । केशपाशी गौरादिः ॥
सटा-स्त्री,जटा-स्त्री
व्रतिनस्तु सटा जटा ॥ ९७ ॥
व्रतिनां चूडाविशेषे जटाद्वयम् । 'जट सट सङ्घाते' ।
'सट अवयवे' । दन्त्यादि । उभयत्र भिदाद्यङ् ॥
वेणि-स्त्री,प्रवेणी-स्त्री
शीर्षण्य-पुं,शिरस्य-पुं
वेणिः प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे ।
;p{0359}
प्रोषितभर्तृकादिभिर्या बध्यते तत्र वेणिद्वयम् । 'वेणृ गति-
ज्ञानादौ' । 'इन्' इतीन् । वेणिः । प्रवेणीत्यन्योपसर्गनिवृत्तिः । विशदे परस्परा-
संसक्ते कचे शीर्षण्यद्वयम् । शिरसि भवाः शीर्षण्याः शिरस्याः । 'शरीरावयवाच्च'
(४. ३. ५५) इति यत् । 'ये च तद्धिते' (६. १. ६१) इति शीर्षन्नादेश-
विकल्पः । 'ये चाभावकर्मणोः' (६. ४. १६८) इति प्रकृतिवद्भावः ॥
केशपाश-पुं,केशपक्ष-पुं,केशहस्त-पुं
पाशः पक्षश्च हस्तश्च कलापार्थाः कचात् परे ॥ ९८ ॥
केशपर्यायात् परतः पाशादयस्त्रयः प्रयुज्यमानाः कलापार्थाः
समूहवाचकाः । यथा केशपाशः केशपक्षः केशहस्त इत्यादि ॥
तनूरुह-क्ली,रोमन्-क्ली,लोमन्-क्ली
तनूरुहं रोम लोम
तनूरुहत्रयं शरीरभवे रोमणि । मूलविभुजादित्वात् कः ।
तनूरुहम् । 'व्यानशे तनुरुहाण्यपि हर्षः' इति ह्रस्वान्तेऽपि । रोमलोमनी
* 'दामन्सीमन्लोमन्–' (उ. ४. १५२) इत्यादौ नकारान्ते निपातिते ॥
* 'नामन्सीमन्व्योमन्रोमन्लोमन्पाप्मन्ध्यामन्' इति मुद्रितोणादिपाठः ।
श्मश्रु-क्ली
तद्वृद्धौ श्मश्रु पुम्मुखे ।
चोड इति ख्याते श्मश्रु । 'मनि श्रयतेर्डुन्' (उ. ५.
;p{0360}
२८) इति श्मन्शब्द उपपदे श्रयतेर्डुन् । डकारष्टिलोपार्थः । श्मशानशि-
श्वीति' शभेदः ॥
आकल्प-पुं,वेष-पुं,नेपथ्य-क्ली,प्रतिकर्मन्-क्ली,प्रसाधन-क्ली
आकल्पवेषौ नेपथ्ये
प्रतिकर्म प्रसाधनम् ॥ १९ ॥
आकल्पपञ्चकं सुवर्णादिकृतशोभायाम् । 'कृपू सामर्थ्ये ।
घञ् । आङ्पूर्वः । आकल्पः । 'विषॢ व्याप्तौ' । 'हलश्च' (३. ३. १२१) इति
करणे घञ् । वेषः । 'वेषतुषाररोषा' इति षभेदः ।
"नेपथ्ये गृहमात्रे च वेशो वेश्यागृहेऽपि च"
इति तालव्यान्ते रभसः । तदा च 'विश प्रवेशने' साध्यः । नाथीयधातुवृत्तावपि
कोषवन्मूर्धन्यषत्वं तालव्यशत्वं चोक्तम् । प्रकृष्टं कर्म प्रतिकर्म, नान्तम् ।
करणे ल्युटि प्रसाधनम् ॥
अलङ्कर्तृ-त्रि,अलङ्करिष्णु-त्रि
दशैते त्रिषु
अलङ्कर्तालङ्करिष्णुश्च
मण्डित-त्रि,प्रसाधित-त्रि,अलङ्कृत-त्रि,भूषित-त्रि,परिष्कृत-त्रि
मण्डितः ।
;p{0361}
प्रसाधितोऽलङ्कृतश्च भूषितश्च परिष्कृते ॥ १० ॥
विभ्राज्-त्रि,भ्राजिष्णु-त्रि,रोचिष्णु-त्रि
विभ्राड् भ्राजिष्णुरोचिष्णू
भूषण-क्ली,अलङ्क्रिया-स्त्री
भूषणं स्यादलंक्रिया ।
दशैते त्रिष्वलकर्तालङ्करिष्णुश्च मण्डनः ।
प्रसाधितोऽलङ्कृतश्च भूषितश्च परिष्कृतः ।
विनाड् भ्राजिष्णुरोचिष्णू भूषा तु स्यादलङ्क्रिया ।
इति पाठः सुगम एव ॥
अलङ्कार-पुं,आभरण-क्ली,परिष्कार-पुं,विभूषण-क्ली,मण्डन-क्ली
अलङ्कारस्त्वाभरणं परिष्कारो विभूषणम् ॥ १०१ ॥
मण्डनं च
अलङ्कारपञ्चकं हाराद्याभरणे । अलङ्क्रियत इत्यलङ्कारः ।
'अकर्तरि च-' (३. ३. १९) इति घञ् । आभ्रियत इत्याभरणम् । ल्युट् । 'संप-
र्युपेभ्यः करोतौ भूषणे' ( ६. १. १३७) इति सुट् । परिष्कारः । 'परिनिविभ्यः
सेवसित-' (८. ३. ७०) इत्यादिना षत्वम् । भूषेर्ल्युटि भूषणम् । 'मडि
भूषायाम्' । 'करणाधिकरणयोश्च' (३. ३. ११७) इति ल्युट् । मण्डनम् ॥
मुकुट-क्ली,किरीट-पुंक्ली
अथ मुकुटं किरीटं पुन्नपुंसकम् ।
मकुटद्वयं मउड इति ख्याते । 'मकि मण्डने' 'मङ्केः उटन्
नलोपश्च' । एवमकारादिर्मकुटः । 'अन् मुकुटादिषु' (परिच्छे. १. सू. २२)
इत्यत्र प्राकृतशास्त्रे वररुचिना उकारश्च मकारवान् । किरतेः कॄ*पॄकृपिभ्यः कीटन्'
(उ. ४. १८६) । किरीटः ॥
* 'तृ' इति मुद्रितोणादिपाठः ।
;p{0362}
चूडामणि-पुं,शिरोरत्न-क्ली
तरल-पुं
चूडामणिः शिरोरत्नं तरलो हारमध्यगः ॥ १०२ ॥
चूडामणिद्वयं शिरोमणौ । हारमध्यगो विशिष्टमणिस्तरलः ।
तारं लातीति पृषोदरादिः ॥
बालपाश्या-स्त्री,पारितथ्या-स्त्री
वालपाश्या पारितथ्या
मस्तकसीमन्तीतोऽन्या वाले स्थिता या सुवर्णादिरचिता हंस-
पादिकादिः । तत्र वालपाश्याद्वयम् । वालपाशाय हिता वालपाश्या । 'तस्मै हि-
तम्' (५. १. ५) इति यत् ॥
पत्रपाश्या-स्त्री,ललाटिका-स्त्री
पत्रपाश्या ललाटिका ।
पत्रपाश्याद्वयं सुवर्णादिरचितललाटाभरणे । ललाटिकेति ।
'कर्णललाटात् कनलङ्कारे' (४. ३. ६५) इति कन् ॥
कर्णिका-स्त्री,तालपत्र-क्ली,कुण्डल-क्ली,कर्णवेष्टन-क्ली
कर्णिका तालपत्रं स्यात्
कर्णिकाद्वयं ताडङ्गाख्ये कर्णाभरणे । एतत् सौवर्णं च
तालपत्राख्यं च । ललाटिकावत् कर्णिका ॥
कुण्डल-क्ली,कर्णवेष्टन-क्ली
कुण्डलं कर्णवेष्टनम् ॥ १०३ ॥
;p{0363}
देवविद्याधरादीनां कर्णाभरणे मध्यपूर्णे कुण्डलद्व-
यम् । 'कुडि दाहे' । 'कलस्तृपश्च' (उ. १. १०९) इति बाहुलकः कलः ।
कुण्डलम् ॥
ग्रैवेयक-क्ली,कण्ठभूषा-स्त्री
ग्रैवेयकं कण्ठभूषा
कण्ठाभरणमात्रे ग्रैवेयकद्वयम् । 'कुलकुक्षिग्रीवाभ्यः श्वा-
स्यलङ्कारेषु' (४. २. ९६) इति ढकञ् । ग्रैवेयकः । 'ग्रैवेयस्फुरितत्विषः'
(स. ४. श्लो. ७५) इति रघुः ॥
लम्बन-क्ली,ललन्तिका-स्त्री
लम्बनं स्याल्ललन्तिका ।
लम्बमानग्रीवाभरणे लम्बनद्वयम् । लम्बमाने आभ-
रणमात्रे लम्बिकादावेतद्[^2] द्वयमिति केचित् । लम्बतेः ल्युट् । लम्बनम् ।
ललन्त्येव ललन्तिका । शतृङीप् । कन् । 'केऽणः' (७. ४. १३) इति
इस्वत्वम् ॥
'म्बणिका' क. ख. ग. ञ. पाठः
प्रालम्बिका-स्त्री
स्वर्णैः प्रालम्बिका
सैव ललन्तिका स्वर्णकृता प्रालम्बिकाख्या । ण्वुल् । अकः ।
'प्रत्ययस्थाद्-' (७. ३. ४४) इत्यादिना इत् ॥
उरःसूत्रिका-स्त्री
अथोरस्सूत्रिका मौक्तिकैः कृता ॥ १०४ ॥
सैव ललन्तिका मुक्तादिभिः कृता उरस्सूत्रिका ॥
;p{0364}
हार-पुं,मुक्तावली-स्त्री
हारो मुक्तावली
हारद्वयं मुक्ताहारे । ह्रियते मनोऽनेनेति हारः । मु-
क्तानामावली पङ्क्तिर्मुक्तावली । 'हारा मुक्तावली हारः' इति तु रभसः ॥
देवच्छन्द-पुं,शतयष्टिका-स्त्री
देवच्छन्दोऽसौ शतयष्टिकः ।
असौ हारः शतयष्टिकः शतसरो देवच्छन्दाख्यः । देवै-
श्छन्द्यते परिधीयत इति घञ् । एवमजन्तः पुल्लिँङ्गश्च । अष्टोत्तरशतलतिको देव-
च्छन्द इति संहितायां वराहः । तथाहि-
"शतमष्टयुतं हारो देवच्छन्दो[^1] *ट्टगितिरेकयुता"[^2] (?)
इति । लतिका दण्डिका यष्टिका सरिका इति समानार्थाः ॥
'न्दोगति' ङ. छ. पाठः
'ट' क. ख. पाठः
* 'ह्यशीतिरेकयुता' इति बृहदभिधाने ।
गुच्छ-पुं
गुच्छार्ध-पुं
गोस्तन-पुं
अर्धहार-पुं
माणवक-पुं
हारभेदा यष्टिभेदाद् गुच्छगुच्छार्धगोस्तनाः ॥ १०५ ॥
अर्धहारो माणवकः
;p{0365}
गुच्छपञ्चकं यष्टिभेदात् सरिकाभेदात् प्रत्येकं हारभेदे ।
स्तबके गुच्छ उक्तः ।
"द्वात्रिंशद्भिर्गुत्सो विंशतिभिः कीर्तितोऽर्धगुत्साख्यः ।
षोडशभिर्माणवको द्वादशभिश्चार्धमाणवकः ॥'
इति । संहितायां वराहः-
"गोस्तनस्तु चतुष्षष्टिहारभेदः प्रकीर्तितः ।
चतुष्षष्ट्या तु यष्टीभिरर्धहार उदाहृतः" ॥
एकावली-स्त्री
एकावल्येकयष्टिका ।
"एकावली नाम यथेष्टसङ्ख्या हस्तप्रमाणा मणिविप्रयुक्ता ।
संयोजिता या मणिना तु मध्ये यष्टीति सा भूषणविद्भिरुक्ता ॥"
इति वराहः ॥
नक्षत्रमाला-स्त्री
सैव नक्षत्रमाला स्यात् सप्तविंशतिमौक्तिका ॥ १०६ ॥
सैवैकावली सप्तविंशतिसङ्ख्यमौक्तिका नक्षत्रमाला ।
"सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंशतिम्"
इति मनुः ॥
आवापक-पुं,पारिहार्य-पुं,कटक-पुंक्ली,वलय-पुंक्ली
आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम् ।
आवायकचतुष्कं शङ्खवलयकटकादौ बाहुभूषणे । आङ्-
पूर्वाद् वयतेर्घञ् । आवायकः ॥
;p{0366}
केयूर-पुंक्ली,अङ्गद-पुंक्ली
केयूरमङ्गदं तुल्ये
केयूरद्वयं बाहखड[^1][^2] इति ख्याते ॥
'हु' ञ. पाठः
'ण्ड' ङ. च. छ. पाठः
अङ्गुलीयक-पुंक्ली,ऊर्मिका-स्त्री
अङ्गुलीयकमूर्मिका ॥ १०७ ॥
अङ्गुलीयद्वयमङ्गुलीयके । 'जिह्वामूलाङ्गुलेश्छः' (४. ३. ६२)
अङ्गुलीयः । ततः स्वार्थे कन् ।
"अयं मैथिल्यभिज्ञानं काकुत्स्थस्याङ्गुलीयकः" । (स. ८. श्लो. ११८)
इति भट्टौ पुमान् । 'इदं तदसुलभस्थानभ्रंशि शोचनीयमङ्गुलीयकम्' इत्य-
भिज्ञानशाकुन्तले क्लीबे । ऊर्मिकेति । इवार्थे कः ॥
अङ्गुलिमुद्रा-स्त्री
साक्षराङ्गुलिमुद्रा सा
सा ऊर्मिका अक्षरवती अङ्गुलिमुद्राख्या ॥
कङ्कण-क्ली,करभूषण-क्ली
कङ्कणं करभूषणम् ।
मुक्तादिघटितवलयाकृति करभूषणं कङ्कणम् । कणन् क्वणतीति
कङ्कणः । पृषोदरादिः । हस्तमण्डलसूत्रेऽप्ययम् । 'कङ्कणो ना प्रतिसर' इत्य-
मरमाला ।
;p{0367}
"क्लीबं स्यान्मण्डने सूत्रे कङ्कणं करभूषणम्"
इति रभसः ॥
मेखला-स्त्री,काञ्ची-स्त्री,सप्तकी-स्त्री,रशना-स्त्री,सारसन-क्ली
स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना स्त्रियः[^1] ॥ १०८ ॥
'याम्' ख. घ. पाठः
क्लीबेे सारसनं च
मेखलापञ्चकं स्त्रीकट्याभरणे । तत्र
"एकयष्टिर्भवेत् काञ्ची मेखला त्वष्टयष्टिका ।
रशना षोडश ज्ञेया कलापो विंशकस्तथा" ।
'कचि दीप्तिबन्धनयोः' । पचादिः[^3] । पृषोदरादिदीर्घत्वम् । घञ्दीर्घत्वे वा ।
गौरादिङीष् । काञ्ची । 'काञ्चीदामनिरुद्धघर्घररवम्' इति प्रयोगश्च । 'काञ्चि-
दाम्नि पिहितैकतरोरु' (स. १०. श्लो. ८३) इति माघः । तदा च 'इन्'
इतीन् । रशनेति । 'अशे रश च' (उ. २. ७८) इति युच् रशादेशश्च धातोः ।
'व्यथितसिन्धुमनीरशनैः शनैः' (स. ५. श्लो. ११) इति भारविः । आरसनेन
शब्देन सह वर्तत इति सारसनम् ।
"मेखलायां सारसनमुरस्त्रे च तनुत्रिणाम्"
इति दन्त्यादौ रभसः ॥
'दिदीर्घत्वम् । घञ्' ञ. पाठः
शृङ्खल-त्रि
अथ पुंस्कट्यां शृङ्खला त्रिषु ।
सैव काञ्ची पुंसां श्रोण्याभरणं शृङ्खलम् । तालव्यादि ।
स्त्रियां शृङ्खला ॥
;p{0368}
पादाङ्गद-क्ली,तुलाकोटि-पुं,मञ्जीर-पुंक्ली,नूपुर-पुंक्ली,हंसक-पुं,पादकटक-पुं
पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरस्तथा ॥ १०९ ॥
हंसकः पादकटकः
पादाङ्गदषट्कं स्त्रीचरणभूषणे । केचिद् रवशून्यः पाद-
कटकः, हंसाकृतिर्हंसकः । द्वयं पादभूषणमात्रे वदन्ति । न्यूनं[^1] पूरयतीति नूपुरः ।
पृषोदरादिः । 'हंसकं पादनूपुरम्' इति क्लीबकाण्डे अमरमाला ॥
'नू' ञ. पाठः
किङ्किणी-स्त्री,क्षुद्रघण्टिका-स्त्री
किङ्किणी क्षुद्रघण्टिका ।
किङ्किणीद्वयं घाघरीति[^4] ख्यातायाम् । *चङ्क्वणेः किङ्कि-
णश्च' (उ. ४. १८) इति क्वणेर्यङ्लुगन्तादीकन्प्रत्ययकिङ्किणादेशाभ्यां कि-
ङ्किणीकेत्युणादौ । तस्मात् किङ्किणी अव्युत्पत्तिः । कङ्कणी, आदिमध्ययोर्निरि-
कारापीति गोवर्धनः ॥
'वा' ञ. पाठः, 'घार्वरी' ख. पाठः
* 'शङ्कणः कङ्कणश्च' इति मुद्रितोणादिपाठः ।
त्वच्-स्त्री
फल-क्ली
कृमि-पुं
रोमन्-क्ली
वस्त्रयोनि-स्त्री
त्वक्फलक्रिमिरोमाणि वस्त्रयोनिः
त्वगादि चत्वारि वस्त्रयोनिः वस्त्रकारणम् । एतस्मादेव परं
वस्त्रस्योत्पत्तेः ॥
वाल्क-त्रि
दश त्रिषु ॥ ११० ॥
;p{0369}
वाल्कादीनि निष्प्रबाण्यन्तानि दश त्रिषु, चकारादेकादश
तन्त्रकमिति केचित् । वाल्कादय उद्गमनीयान्ता दश त्रिष्विति कश्चित् । कृमि-
कोशोत्थादयोऽपि व्याख्यापरा इति ते न गणिकायां प्रविष्टाः ॥
वाल्कं क्षौमादि
वल्कभवं वाल्कम् । तद्विशेषाः क्षौमादयः । क्षुमा अतसी
तद्भवं क्षौमम् । वृद्धम् । दुकूलवाचि त्ववृद्धम् । आदिना शाणादेर्ग्रहणम् ॥
फाल-त्रि,कार्पास-त्रि,बादर-त्रि
फालं तु कार्पासं बादरं च तत् ।
कार्यासे वस्त्रे फालत्रयम् । कार्पासबादरे स्वभावात् क्लीबे,
पूर्ववज्जातार्थेऽण् । स्त्रियां फालीत्यादि ॥
कौशेय-त्रि
कौशेयं कृमिकोशोत्थं
कौषेयद्वयं कोषकारकर्पटे । 'कोषाड्ढञ्' (४. ३. ४२) ॥
;p{0370}
राङ्कव-त्रि
राङ्कवं मृगरोमजम् ॥ १११ ॥
राङ्कवद्वयं रङ्कुरोमोद्भवे कम्बलादौ । हरिणविशेषो रङ्कुः ।
'रङ्कोरमनुष्येऽण् च' (४. २. १००) । मृगा मेषाद्याः पशवः ॥
अनाहत-त्रि,निष्प्रवाणि-त्रि,तन्त्रक-त्रि,नवाम्बर-क्ली
अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे ।
अनाहतचतुष्कं नवाम्बरे । प्रवाणिस्तन्तुवायदण्डिका,
ततः प्रवाण्या निर्गतो निष्प्रवाणिः 'निष्प्रवाणिश्च' (५. ४. १६०) इत्यत्र नि-
पात्यते । 'तन्त्रादचिरापहृते' (५. २. ७०) इति कन् । तन्त्रकम् ॥
उद्गमनीय-क्ली
तत् स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् ॥ ११२ ॥
प्रक्षालितवस्त्रयुगलमुद्गमनीयम् । क्लीबम् ।
"सा मङ्गलस्नानविशुद्धगात्री गृहीतप्रत्युद्गमनीयवस्त्रा"[^2][^3] (स. ७. श्लो. ११)
इति कुमारसम्भवः । अत्र च गृहीतेति तकारस्य[^4] प्रशब्दपूर्वस्य गुरुत्वे प्राप्ते
लघुत्वमपीप्यते, नच्छन्दोभङ्ग इति कविसम्प्रदायः । तथाच शृङ्गारप्रकाशे -
'व' ग. ङ. पाठः
'स्रम् इ' ग. ङ. पाठः
'स्य गात्रीश' ङ. च. पाठः
;p{0371}
"यदा तीव्रप्रयत्नेन संयोगादेरगौरवम् ।
नच्छन्दोभङ्गमेवाहुस्तदादोषाय सूरयः" ।
यथा-
"निर्द्रव्यो ह्रियमेति ह्रीपरिगतः प्रभ्रश्यते तेजसः"
इति तिशब्दस्य लघुत्वमेव भूतम् । 'प्राप्तनाभिह्रदमज्जनमाशु' (स. १०. श्लो.
६०) इति माघश्च ॥
पत्रोर्ण-क्ली,धौतकौशेय-क्ली
पत्रोर्णं धौतकौशेयं
कौशेयमेव धौतं पत्रोर्णम् ॥
बहुमूल्य-क्ली,महाधन-क्ली
बहुमूल्यं महाधनम् ।
बहुमूल्यं यत् किमपि तन्महाधनं, न तु वस्त्रमेव । तथा
च किराते- 'पुराधिरूढः शयनं महाधनम्' (स. १. श्लो. ३८) इति ॥
क्षौम-पुंक्ली,दुकूल-क्ली
क्षौमं दुकूलं स्याद्
क्षोमद्वयं[^2] मल्ल इति ख्याते । 'टुक्षु शब्दे' । सोमवद् मन् ।
एवमवृद्धः क्षोमः । वृद्धस्त्वतसीभववचन उक्तः ॥
'यम' क. ख. ग. च. ञ. पाठः
निवीत-त्रि,प्रावृत-त्रि
द्वे तु निवीतं प्रावृतं त्रिषु ॥ ११३ ॥
;p{0372}
निवीतद्वयमवगुण्ठितवस्त्रे । 'व्येञ् संवरणे' । क्तः । यजादि-
सम्प्रसारणम् । 'हलः' (६. ४. २) इति दीर्घत्वम् । निवीतम् । वृणातेः क्तः ।
प्रावृतम् ॥
दशाः-पुंस्त्रीब,वस्तयः-पुंस्त्रीब
स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्तयो द्वयोः ।
दशाद्वयं दशतीति ख्यातासु ।
"दशा वर्ताववस्थायां वस्त्रान्ते भूग्नि पुंस्त्रियोः"
इति रभसः । 'वासोदशाश्च दाराश्च' इति पुंस्त्वे वररुचिः । वस्त्रस्येति
वचनाद् वर्त्यादावेकत्वे च । वस्तिस्त्वनियतसङ्ख्यः दशासामानाधिकरण्याद् वस्ते-
र्बहुवचनं कृतम् ॥
दैर्घ्य-क्ली,आयाम-पुं,आनाह-पुं
दैर्घ्यमायाम आनाहः
दैर्घ्यत्रयं दीर्घत्वे । दीर्घस्य भावो दैर्घ्यम् । यामवदायामः ।
रोहतेर्घञ् । आरोहः ॥
परिणाह-पुं,विशालता-स्त्री
परिणाहो विशालता ॥ ११४ ॥
परिणाहद्वयं विस्तारे । वस्त्रविषये त्वयम् ओरास[^2][^3] इति'
ख्याते । 'णह बन्धने' घञ् । परिणाहः ॥
'मासार इ' ङ. छ. पाठः
'सारइ' ग. च. छ. पाठः
पटच्चर-क्ली,जीर्णवस्त्र-क्ली
पटच्चरे जीर्णवस्त्रं
पुरातनवस्त्रे पटच्चरद्वयम् । पटदिति चरति स्फुटतीति
पटच्चरम् ॥
;p{0373}
नक्तक-पुं,कर्पट-पुं
समौ नक्तककर्पटौ ।
नक्तकद्वयं वस्त्रार्धखण्डे । मलिनत्वदुष्ट इति केचित् । 'कृपू
सामर्थ्ये' । 'शकादिभ्योऽटन्' (उ. ४. ८२) । कर्पटः । नक्तकाष्टकमेव केचित् वस्त्रे
वर्णयन्ति ।
"पटोऽस्त्री कर्पटः शाटसिचय प्रोतनक्तकाः"
इति रभसश्च । तदा च समौ समलिङ्गौ न तु समार्थौ ॥
वस्त्र-क्ली,आच्छादन-क्ली,वासस्-क्ली,चेल-क्ली,वसन-क्ली,अंशुक-क्ली
वस्त्रमाच्छादनं वासश्चेलं वसनमंशुकम् ॥ ११५ ॥
वस्त्रषट्कं वस्त्रे । 'वस आच्छादने' 'सर्वधातुभ्यष्ट्रन्'
(उ. ४. १६०) वस्त्रम् । छदेः ल्युट् । छादनम् । 'वसर्णित्' (उ. ४. २१९)
इत्यसुन् । वासः । 'चिल सेचने'[^2] पचाद्यच् । चेलम् । 'कृत्यल्युटो बहुलम्' (३.
(३. ११३) इति ल्युट् । वसनम् । करणे ल्युट् । अंशुकं तालव्यशम् ॥
'व' ख. पाठः
सुचेलक-पुं,पट-पुंक्ली
सुचेलकः पटोऽस्त्री
सुचेलकद्वयं शोभनपटे । 'अट पट गतौ' । अच् । पटः ॥
वराशि-पुं,स्थूलशाटक-पुं
ना वराशिः स्थूलशाटकः ।
;p{0374}
वराशिद्वयं स्थूलकर्पटे । वराशिस्तालव्यान्तः ॥
अन्तरीय-क्ली,उपसंव्यान-क्ली,परिधान-क्ली,अधोंशुक-क्ली
प्रावार-पुं,उत्तरासङ्ग-पुं,बृहतिका-स्त्री,संव्यान-क्ली,उत्तरीय-क्ली
निचोल-त्रि,प्रच्छदपट-पुं
रल्लक-पुं,कम्बल-पुं
अन्तरीयोपसंव्यानपरिधानान्यधोंशुके ॥ ११६ ॥
द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा ।
निचोलः प्रच्छदपटः
समौ रल्लककम्बलौ ॥ ११७ ॥
संव्यानमुत्तरीयं च
येन वस्त्रान्तरमाच्छाद्यते स्यूतेनास्यूतेन वा, तत्र निचोलद्व-
यम् । 'निचोला[^1] स्यान्निचुल' इति रभसः । 'चुल समुच्छ्राये' । अच् । निचोलः ।
प्रच्छाद्यतेऽनेनेति प्रच्छदः । ततः पटेन सह कर्मधारयः । रल्लकद्वयं राल्लेति ख्याते
कम्बलविशेषे । + 'कम्बलादयश्च' (उ. १. ११२) इति कमेः कलप्रत्ययो
बुगागमश्च निपात्यते । अन्तरीयचतुष्कमधःपरिधानवस्त्रे । अन्तरशब्दस्य गहादि-
त्वाद् 'गर्वोत्तरपदाच्छः (४. २. १३७) इत्यनुवर्तमाने 'गहादिभ्यश्च' (४. २.
'लः स्या' ग, 'लं नि' ञ. पाठः
+ 'कमेर्बुग्' इति मुद्रितोणादिपाठः ।
;p{0375}
१३८) इति छप्रत्ययः । अन्तरीयम् । व्येञः कर्मणि ल्युट् । उपसंव्यानम् । धाञः
करणे ल्युट् । परिधानम् । प्रावारपञ्चकमुपरिधाने । 'वृणोतेराच्छादने' (३. ३.
५४) इति घञ् । प्रावारः । उत्तरदेहभाग आसज्यत इत्युत्तरासङ्गः । कर्मणि घञ् ।
आच्छादनविशेषवृत्तेर्बुहतीशब्दाद् 'बृहत्या आच्छादने' (५. ४. ६) इति
स्वार्थे कः । बृहतिका । 'अन च' इत्यस्माद् धातोः संव्यानम् । संपूर्वाद् व्येञो
वा । अन्तरीयवदुत्तरीयम् ॥
चोल-पुं,कूर्पासक-पुंक्ली
चोलः कूर्पासकोऽस्त्रियाम् ।
स्त्रीणां कञ्चुलिकायां चोलद्वयम् । निचोलवच्चोलः । पुरुष-
चोलेऽप्येतदुपचारात् । कूर्पासको दन्त्यसः ॥
नीशार-पुं
नीशारस्तु प्रावरणे हिमानिलनिवारणे ॥ ११८ ॥
हिमकालस्य प्रावरणे कम्बले रुगुपट्यादौ[^2] नीशारः । 'शॄ-
वायुवर्णनिवृतेषूपसंख्यानम्' (३. ३. २१) इति घञ् । 'उपसर्गस्य-' (६. ३.
१२२) इत्यादिना दीर्घः ॥
'टा' ञ. पाठः
अर्धोरुक-क्ली,चण्डातक-पुंक्ली
अर्धोरुकं वरस्त्रीणां स्याच्चण्डातकमंशुकम् ।
विदग्धस्त्रीणामर्धोरुपिधायके चलणाकारे वस्त्रे चण्डातकम् ।
"अर्धोरुकं वरस्त्रीणां वासश्चण्डातकः पुमान्"
इत्यमरमाला ॥
;p{0376}
आप्रपदीन-त्रि
स्यात् त्रिष्वाप्रपदीनं तद् प्राप्नोत्याप्रपदं हि यत् ॥ ११९ ॥
पादाग्रपर्यन्तं लम्बमाने वस्त्रे आप्रपदीनम् । 'आप्रपदं
प्राप्नोति' (५. २. ८) इति खः ॥
वितान-पुंक्ली,उल्लोच-पुं
अस्त्री वितानमुल्लोचः
वितानद्वयं चन्द्रातपे । तनोतेर्घञ् । वितानः । ऊर्ध्वं लो-
च्यते बध्यत इत्युल्लोचः । कर्मणि घञ् ॥
दूष्य-क्ली,वस्त्रवेश्मन्-क्ली
दूष्याद्यं वस्त्रवेश्मनि ।
वस्त्रवेश्मनि खडगहिकेत्यादौ[^2] दूष्यम् । आदिना पटवादिग्र-
हणम् । तथा च शुभाङ्गः-
"स्थूलं पटगृहं दूष्यं पटवा पटकुट्यपि ।
त्रिषु दूष्यं दूषणीये क्लीबे वस्त्रगृहान्तरे ॥"
इति रुद्रः ॥
'ण्ड' ङ. छ, 'बद्ध' ख. पाठः
प्रतिसीरा-स्त्री,जवनिका-स्त्री,तिरस्करिणी-स्त्री
प्रतिसीरा जवनिका स्यात् तिरस्करणी च सा ॥ १२० ॥
;p{0377}
प्रतिसीरात्रयं व्यवधायके पटे । काण्डपटेऽपीति केचित् ।
प्रतिसिनोति बध्नातीति प्रतिसीरा, दन्त्यवती । 'शु*षिचिमीनां दीर्घश्च' (उ. २.
२८) इति सिनोते रग् दीर्घत्वं च । जवनं वेगोऽस्या अस्तीति जवनिका । चव-
र्गादिः । दृष्टेरुपरतिरनयेति वा यवनिका । अन्तस्थादिः । तिरत्क्रियतेऽनयेति
तिरस्करणी । ल्युडन्ता ॥
* 'सि' इति मुद्रितोणादिपाठः ।
परिकर्मन्-क्ली,अङ्गसंस्कार-पुं
परिकर्माङ्गसंस्कारः
शरीरनिर्मलीकरणमात्रे परिकर्मद्वयम् । क्वचित् प्रतिकर्मेति
पाठः । नान्तोऽयं शब्दः ॥
मार्ष्टि-स्त्री,मार्जना-स्त्री,मृजा-स्त्री
स्यान्मार्ष्टिर्मार्जना मृजा ।
चन्दनकुङ्कुमादिना निर्मलीकरणे मार्ष्टित्रयम् । 'मृजू
शौचालङ्कारयोः' । चुरादिणिच् । बहुलवचनात् क्तिन् । 'मृजेर्वृद्धिः' (७. २. ११४) ।
मार्ष्टिः । अथवा 'मृजूष् शुद्धौ' । 'वसेस्तिः' (उ. ४. १८१) इति बाहुल-
कस्तिः । मृजेर्वृद्धिः । 'ण्यासश्रन्थो युच्' (३. ३. १०७) । मार्जना । षिद्भि-
दाद्यङि मृजा ॥
उद्वर्तन-क्ली,उत्सादन-क्ली
उद्वर्तनोच्छादने द्वे क्लबे
;p{0378}
उद्वर्तनद्वयमुपलणीति ख्यातायाम् । उभयत्र करणे ल्युट् ।
उद्वर्तनोत्सादने ॥
आप्लाव-पुं,आप्लव-पुं,स्नान-क्ली
अथाप्लाव आप्लवः ॥ १२१ ॥
स्नानं
आप्लावत्रयं स्नाने । 'विभाषाङि रुप्लुवोः' (३. ३. ५०)
इति घञ् । आप्लावः । पक्षे 'ॠदोरप्'[^1] (३. ३. ५७) । आप्लवः । स्नातेः ल्युट् ।
स्नानम् ॥
'पि' ख. पाठः
चर्चा-स्त्री,चार्चिक्य-क्ली,स्थासक-पुं
चर्चा तु चार्चिक्यं स्थासकः
चर्चात्रयं वस्त्राङ्गादौ विन्यस्तकुङ्कुमादिच्छटायाम् ।
चर्चेति 'चिन्तिपूजिकथिकुम्बिचर्चश्च' (३. ३. १०५) इत्यङ् । स्थास एव
स्थासकः ॥
प्रबोधन-क्ली,अनुबोध-पुं
अथ प्रबोधनम् ।
अनुबोधः[^2][^3]
मन्दसौरभे पुनः सौरभस्य व्यक्तीकरणे प्रबोधनद्वयम् ।
कस्तूरिकादिभिर्वेधन इत्यन्ये । ल्युडादिः ॥
'व' क. पाठः
'धः य' ख. पाठः
पत्रलेखा-स्त्री,पत्राङ्गुलि-स्त्री
पत्रलेखा पत्राङ्गुलिरिमे स्त्रियाम् ॥ १२२ ॥
कपोलादौ कस्तूरिकारचितपत्रावल्यां पत्रलेखाद्वयम् ॥
;p{0379}
तमालपत्र-क्ली,तिलक-पुंक्ली,चित्रक-क्ली,विशेषक-पुंक्ली
तमालपत्रतिलकचित्रकाणि विशेषकम् ।
द्वितीयं च तुरीयं च न स्त्रियाम्
तमालपत्रचतुष्कं ललाटन्यस्ते चित्रके । द्वितीयं तिलकं
चतुर्थं विशेषकम् । न स्त्रियामिति शेषः (?) । तिलकचित्रको प्रागुक्तौ ॥
कुङ्कुम-क्ली,काश्मीरजन्मन्-क्ली,अग्निशिख-क्ली,वर-क्ली,बाह्लीक-क्ली,पीतन-क्ली,रक्त-क्ली,सङ्कोच-क्ली,पिशुन-क्ली,धीर-क्ली,लोहितचन्दन-क्ली
अथ कुङ्कुमम् ॥ १२३ ॥
कश्मीरजन्माग्निशिखं वरं वाह्लीकपीतने ।
रक्तसङ्कोचपिशुने वीरलोहितचन्दने[^6] ॥ १२४ ॥
कुङ्कुमैकादशकं कुङ्कुमे । वरं[^9] रक्तं धीरम् इति पदानि ।
कश्मीरजन्म नान्तं तालव्यशं च । वह्लतेः घञ्, ततः ठन्, इति महान्यासः ।
औणादिकेन्नन्ताद् वा कन् । वह्लिका नाम क्षत्रियाः, तेषां जनपदा इति वह्लिकाः,
तत्र भवः । 'अवृद्धादपि-' (४. २. १२५) इति वुञि प्राप्ते 'कच्छादिभ्यश्च' (४.
'धी' ख. पाठः
'वर रक्त धीर इ' ञ. पाठः
;p{0380}
२. १३३) इत्यण् । कुङ्कुमहयादौ बह्लिक इति ।
"आजिघ्रति प्रणतमूर्धनि वह्लिदेश्यः"
इतीन्नन्तः । अलीकादित्वाद् वह्लीको दीर्घमध्योऽपि । तथा च- 'वह्लिकेषु
च वह्लीकाः' इति शब्दार्णवः ।
"वह्लीकं वह्लिकं धीरहिङ्गुनोर्नाश्वदेशयोः"[^1]
इति रुद्रः । तच्च देशे दीर्घत्वं चिन्त्यम् । कुङ्कुमादौ भवार्थेऽण् इति हड्डचन्द्रः
"धैर्यवत्स्वैरविद्वत्सु धीरः क्लीबं तु कुङ्कुमे" ॥
'वी' क. ख. ग. च. ञ. पाठः
लाक्षा-स्त्री,राक्षा-स्त्री,जतु-क्ली,याव-पुं,अलक्त-पुं,द्रुमामय-पुं
लाक्षा राक्षा जतु क्लीबे यावोऽलक्तो द्रुमामयः ।
लाक्षाषट्कं जतुनि । 'रक्षा रक्षणलाक्षयोः' इत्यनेकार्थः ।
यावकाऽन्तस्थादिः । द्रुमस्यामयो रोगो द्रुमामयः ॥
लवङ्ग-क्ली,देवकुसुम-क्ली,श्रीसंज्ञ-क्ली
लवङ्गं देवकुसुमं श्रीसंज्ञम्
लवङ्गत्रयं लवङ्गे । श्रीसंज्ञकं लक्ष्मीपर्यायनामकम्[^4] ॥
'यम् ।' ख. ङ> पाठः
जायक-क्ली,कालीयक-क्ली,कालानुसार्य-क्ली
अथ जापकम् ॥ १२५ ॥
कालेयकं च कालानुसार्यं च
;p{0381}
जाषकत्रयं[^1] कालिआ इति ख्याते । अयं च पीतवर्णः ।
"आबिभ्रती बभ्रु बभौ नतभ्रूः कालीयकीयं तिलकं ललाटे ।
निमग्ननिश्शेषमिव स्मरेषु स्वर्णज्वलत्पुङ्खमुखाङ्कितं[^2] च ॥"
इति कप्फिण्णाभ्युदयः । जाषकं चवर्गादि मूर्धन्यषं च ॥
'प' ङ. छ. पाठः
'न्विते च' ञ. पाठः
वंशक-क्ली,अगुरु-क्ली,राजार्ह-क्ली,लोह-क्ली,कृमिज-क्ली,जोङ्गक-क्ली
अथ समार्थकम् ।
वंशकागुरुराजार्हलोहक्रिमिजजोङ्गकम् ॥ १२६ ॥
कालागुरु-क्ली,अगुरु-क्ली
कालागुरु
वंशिकषट्कं सामान्यागुरुणि । वंशिकं क्लीबे । लघुमानत्वा-
दगुरु । पुल्लिँङ्गोऽप्ययमित्यन्यः । तथा च- 'शीतकृत् तेऽगुरोर्मदः' इति
प्रयोगः । केचित् कालागुरुण्यगुरुः पुमान् । अत एव 'कालागुर्वगुरुः स्याद्' इति
सविसर्गपाठो युक्तः । 'जुगि बुगि वर्जने' । चवर्गादिः । ण्वुल् । जोङ्गकम् । अथवा
'क्वुन् शिल्पिसंज्ञयोरपूर्वस्यापि' (उ. २. ३५) इति क्वुन् । बाहुलको गुणः ।
कृष्णागुरुश्चागुरुरुच्यते ॥
मङ्गल्या-स्त्री
अगुरु स्यात् तु मङ्गल्यं मल्लिगन्धि यत् ।
मल्लिकासमानगन्धेऽगुरुणि मङ्गल्य॑म्[^6] ॥
'ल्या ॥' क. ख. पाठः
;p{0382}
यक्षधूप-पुं,सर्जरस-पुं,राल-पुं,सर्वरस-पुं,बहुरूप-पुं
यक्षधूपः सर्जरसो रालसर्वरसावपि ॥ १२७ ॥
बहुरूपोऽपि
यक्षधूपपञ्चकं धूणके । सर्जः सालः, तस्य रसः सर्जरसः ।
'अरालः सर्जवक्रयोः' इति ह्रस्वादौ रभसः ।
"लालनः सर्जनिर्यासः सर्जः सर्जरसस्तथा"
इत्यमरमालायां सर्जोऽपि नाम ॥
वृकधूप-पुं,कृत्रिमधूपक-पुं
तुरुष्क-पुं,पिण्डक-पुं,सिल्ह-पुं,यावन-पुं
अथ वृकधूपकृत्रिमधूपकौ ।
तुरुष्कः पिण्डकः सिह्लो यावनोऽपि
गन्धशास्त्रोक्ते बहुवस्तुकृते वृकधूपद्वयम् । तुरुष्कचतुष्कं
सिह्लके सल्लकीद्रवे । तुरुष्को मूर्धन्यषः । यावनोऽन्तस्थादिः ॥
पायस-पुं,श्रीवास-पुं,वृकधूप-पुं,श्रीवेष्ट-पुं,सरलद्रव-पुं
अथ पायसे ॥ १२८ ॥
श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ ।
पायसपञ्चकं सरलवृक्षरसे । गोरसनामधेयत्वात् पायसः ।
"सरलद्रवः श्रीविष्टो दधिक्षीरघृताह्वयः"
इति रभसः ।
"श्रीवासे परमान्ने च पायसः पुंसि सम्मतः"
इति रुद्रः ॥
मृगनाभि-पुं,मृगमद-पुं,कस्तूरी-स्त्री
मृगनाभिर्मृगमदः कस्तूरी च
;p{0383}
मृगनाभित्रयं कस्तूरिकायाम् । गन्धमृगस्य नाभिर्मृ-
गनाभिः ।
"सुराट्क्षत्रिययोर्नाभिः पुंसि प्राण्यङ्गके द्वयोः ।
चक्रमध्ये तु प्रधाने स्त्रियां कस्तूरिकामदे ॥"
इति नाभिशब्दोऽप्यत्र ॥
कोलक-क्ली,कक्कोलक-क्ली,कोशफल-क्ली
अथ कोलकम् ॥ १२९ ॥
कर्कोलकं[^2] कोशफलम् ।
कोलकत्रयं कर्पूरगन्धितकोलफले ॥
'तक्कोल' ख. पाठः
कर्पूर-पुंक्ली,घनसार-पुं,चन्द्रसंज्ञ-पुं,सिताभ्र-पुं,हिमवालुका-स्त्री
अथ कर्पूरमस्त्रियाम् ।
घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका ॥ १३० ॥
कर्पूरपञ्चकं कर्पूरे । 'कृपू सामर्थ्ये' । 'खर्जपिञ्जादिभ्य
ऊरोलचौ' (उ. ४. ९१) कर्पूरमस्त्रियाम् । बहुलवचनात् 'कृपो रो लः' (८. २.
१८) इति न लत्वम् । चन्द्रसंज्ञश्चन्द्रापस्थामा?? । सिता आभा दीप्तिरस्येति
सिताभः । सिताभ्र इति केचित् ॥
;p{0384}
गन्धसार-पुं,मलयज-पुं,भद्रश्री-स्त्री,चन्दन-पुंक्ली
गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम् ।
गन्धसारचतुष्कं चन्दने । चन्देर्नन्द्यादिल्युः । चन्दनम् ॥
तैलपर्णिक-क्ली,गोशीर्ष-क्ली,हरिचन्दन-पुंक्ली
तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम् ॥ १३१ ॥
तैलपर्णिकत्रिकं प्रत्येकं चन्दनविशेषे । तत्र धवलं सुशीतं[^1]
चन्दनं तैलपर्णिकम् । गोशीर्षाकारे मलयैकदेशे जातं गोशीर्षकम् । अतिसुर-
भितया सर्पैर्वेष्टितं भवतीति सर्पवेष्टितं चास्य नाम भवति । हरिर्मण्डूकः तदा-
कारे पर्वते जातं हरिचन्दनम् । पक्वाम्रगन्धि पीतवर्णम् ॥
'तलं च' ख. ञ. पाठः
तिलपर्णी-स्त्री,पत्राङ्ग-क्ली,रञ्जन-क्ली,रक्तचन्दन-क्ली,कुचन्दन-क्ली
तिलपर्णी तु पत्रङ्ग रञ्जनं रक्तचन्दनम् ।
कुचन्दनं च
तिलपर्णीपञ्चकं रक्तचन्दने । बर्वराख्यं निर्गन्धं रूक्षं कुच-
न्दनं पृथगित्यन्यः । एतदपि रक्तचन्दनस्यैव । तथा च रभसः-
"कुचन्दनं च पत्राङ्गे द्रुभेदे रक्तचन्दने"
इति ॥
जातीकोश-क्ली,जातीफल-क्ली
अथ जातिकोशजातिफले समे ॥ १३२ ॥
जातीकोषद्वयं[^4] जातीफले । जातेरक्तिन्नन्तत्वात् पक्षे ङीष् ॥
'ति' ङ. छ. पाठः
यक्षकर्दम-पुं
कर्पूरागरुकस्तूरीकक्कोलैर्यक्षकर्दमः ।
;p{0385}
कर्पूरादिभिः समभागैर्यक्षकर्दमः । तथा च व्याडिः-
"कर्पूरागरुकस्तूरीकक्कोलघुसृणानि च ।
एकीकृतमिदं सर्वं यक्षकर्दम उच्यते" ॥
गात्रानुलेपनी-स्त्री,वर्ति-स्त्री,वर्णक-क्ली,विलेपन-क्ली
गात्रानुलेपनी वर्तिर्वर्णकं स्याद् विलेपनम् ॥ १३३ ॥
गात्रानुलेपनीचतुष्कमनुलेपनार्थं वर्तिते कुङ्कुमचन्दनादौ ।
“गात्रानुलेपनी वर्तिर्विदग्ध्यथ विलेपनम् ।
वर्णकं चाथ विच्छित्तिः स्त्री कषायोऽङ्गरागके ॥"
इति रभसः । केचिदनुलेपनयो(गी ? ग्यी)कृते वर्तिते विलेपनद्वयम् । अपरद्वयं च
समालम्भने वर्णयन्ति । वर्तयतिः शुक्लकरणे । 'कृत्यल्युटो बहुलम् ' (३. ३. ११३)
इति कर्मणि युजपवादः क्तिन् । वर्तिः । अथवा * 'हृशिविरुहिवृतिविदिकीर्तिभ्यश्च'
(उ. ४. १२०) इतीन्नन्तो वा वर्तिः ॥
* 'हृपिषिरुहिवृतिविदिच्छिदिकी' इति मुद्रितोणादिपाठः ।
चूर्ण-क्ली,वासयोग-पुं
चूर्णानि वासयोगाः स्युः
विलासिनीनां नानासुगन्धिकृतगुडिकायां चूर्णद्वयम् ।
"चूर्णौ धूलौ क्षारभेदे चूर्णानि वासयुक्तिषु"
इति रुद्रः ॥
;p{0386}
भावित-त्रि,वासित-त्रि
भावितं वासितं त्रिषु ।
गन्धग्राहिते वस्तुनि भावितद्वयम् ॥
अधिवासन-क्ली
संस्कारो गन्धमाल्याद्यैर्यः स्यात् तदधिवासनम् ॥ १३४ ॥
गन्धमाल्यधूपादिभिर्वस्त्रताम्बूलादीनां संस्कारोऽधिवासनम् ॥
माल्य-क्ली,माला-स्त्री,स्रज्-स्त्री
माल्यं मालास्रजौ मूर्ध्नि
माल्यत्रयं ग्रथितपुष्पावल्यां प्रकटायां मूर्ध्नि न्यस्तायाम् ।
अन्यत्रोपचारात् । 'मल मल्लधारणे' । 'ऋहलोर्ण्यत्' (३. १. १२४) मा-
ल्यम् । घञि माला । 'स्वभावाद् घञन्तोऽपि स्त्रीलिङ्गः' इति धातुप्रदीपः ।
'सृज विसर्गे' । 'ऋत्विग्-' (३. २. ५९) इत्यादिना क्विन्नमागमौ निपात्येते ।
स्रक् ॥
गर्भक-पुं
केशमध्ये तु गर्भकम् ।
माल्यमेव केशमध्ये स्थितं गर्भाख्यम् ॥
;p{0387}
प्रभ्रष्टक-क्ली
'प्रभ्रष्टकं शिखालम्बि
चूडातो लम्ब(मा)नं माल्यं प्रभ्रष्टकम् । स्वार्थे कः ॥
ललामक-क्ली
पुरो न्यस्तं ललामकम् ॥ १३५ ॥
पुरोभागे न्यस्तं ललाटपर्यन्तमागतं माल्यं ललामकम् ॥
प्रालम्ब-क्ली
पालम्बमृजुलम्बि स्यात् कण्ठाद्
ग्रीवान्तादृजु लम्बमानं प्रालम्बाख्यम् ॥
वैकक्षिक-क्ली
वैकक्ष्यकं तु तत् ।
यत् तिर्यक् क्षिप्तमुरसि
उत्तरीयाकारणोरसि तिर्यगाहितं वैकक्ष्यकम् ॥
आपीड-पुं,शेखर-पुं
शिखास्वापीडशेखरौ ॥ १३६ ॥
शिखास्थितमात्रे माल्य आपीडद्वयम् । शिखासु शिखा-
स्थानेषु । मुण्डिवलादाविति[^2] केचित् । पीडयतेः अच् । आपीडः । 'श्वित्रश्रोत्र-
कशेरुशेखर' इति शभेदः ॥
'ण्डी' ञ. पाठः
;p{0388}
रचना-स्त्री,परिस्पन्द-पुं
रचना स्यात् परिस्पन्दः
पत्रावल्यादे रचना परिस्पन्दः । 'स्पदि किञ्चिच्चलने' ।
दन्त्यादि । घञ् ॥
आभोग-पुं,परिपूर्णता-स्त्री
आभोगः परिपूर्णता ।
सर्वसम्पूर्णत्वमाभोगः । परिपूर्णता स्फीतता ॥
उपधान-क्ली,उपबर्ह-पुं
उपधानं तूपबर्हः
उपधानद्वयं गण्डके । उपधीयते शिरोऽत्रेत्युपधानम् । बर्हबहौ??
हासार्थौ[^1] पटपुटेत्यादिना दण्डकपठितौ । कर्मणि घञ् । उपबर्हः ।
"मृदूच्चतूलो गर्भोली चातुरोऽपि मचूलकः ।
असिगण्डुः कोलगण्डौ[^2] चाबुक्की[^3] गल्लचातुरी ॥[^4][^5][^6]"
इति रभसः ॥
'भा' क. ख. ग. च. ञ. पाठः
'ण्डु' ङ. छ. पाठः
'की' ङ. छ. पाठः
'व' ञ. पाठः
'वा' च. पाठः
'की' ङ. छ. पाठः
शय्या-स्त्री,शयनीय-क्ली,शयन-क्ली
शय्यायां शयनीयवत् ॥ १३७ ॥
शयनं
शय्यात्रयं शय्यायाम् । 'संज्ञायां समज-' (३. ३. ९९)
इति क्यपि शय्या । 'कृत्यल्युटो बहुलम्' (३. ३. ११३) इत्यधिकरणेऽनी-
;p{0389}
यर् । शयनीयम् । 'करणाधिकरणयोश्च' (३. ३. ११७) इति ल्युट् । शयनम् ।
यथा शय्यायां शयनीयशब्द उक्तस्तथा शयनशब्दोऽपीति वत्यर्थः ॥
मञ्च-पुं,पर्यङ्क-पुं,पल्यङ्क-पुं,खट्वा-स्त्री
मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः ।
मञ्चचतुष्कं खट्वायाम् । 'मचि धारणोच्छ्रायपूजनेषु' । पचा-
द्यच् । मञ्चः । अञ्चतेः कर्मणि घञ् । 'परेश्च घाङ्कयोः' (८. २. २२) इति लत्व-
विकल्पः । पर्यङ्कपल्यङ्कौ । 'खट काङ्क्षे' । विश्ववत् क्वन् । खट्वा ॥
गेन्दुक-पुं,कन्दुक-पुं
गण्डुकः कन्दुकः
गण्डूकद्वयं गण्डु[^1] इति ख्याते क्रीडागुडके ॥
'ण्डू' ञ. पाठः
दीप-पुं,प्रदीप-पुं
दीपः प्रदीपः
दीपद्वयं प्रदीपे । इगुपधलक्षणः कः ॥
पीठ-क्ली,आसन-क्ली
पीठमासनम् ॥ १३८ ॥
पीठद्वयमासने । 'आस उपवेशने' । ल्युट् ॥
;p{0390}
समुद्गक-पुं,सम्पुटक-पुं
समुद्गकः सम्पुटकः
समुद्गद्वयं फरुगादिसम्पुटे[^1] । समुद्गच्छतीति डः ॥
'प' ञ. पाठः
प्रतिग्राह-पुं,पतद्ग्रह-पुं
प्रतिग्राहः पतद्ग्रहः ।
प्रतिग्राहद्वयं प्रतिग्रह इति ख्याते । 'विभाषा ग्रहः'
(३. १. १४३) इति कर्तरि णः । प्रतिग्राहः । दूषितरसं ताम्बूलं पतद् गृह्णा-
तीति पतद्ग्रहः । पचादिः ॥
प्रसाधनी-स्त्री,कङ्कतिका-स्त्री
प्रसाधनी कङ्कतिका
प्रसाधनीद्वयं गजदन्तादिमयकेशमार्जन्यां काङ्क इति ख्याता-
याम् । 'कङ्कतमपि केशमार्जनम्' इति नाममालायां क्लीबेऽपि ॥
पिष्टात-पुं,पटवासक-पुं
पिष्टातः पटवासकः ॥ १३९ ॥
पिष्टातद्वयं पटवासपिण्ड इति ख्याते ॥
दर्पण-पुंक्ली,मुकुर-पुं,आदर्श-पुं
दर्पणे मुकुरादर्शौ
;p{0391}
दर्पणत्रयं दर्पणे । दर्पणो नन्द्यादिः । 'दर्पणमृदङ्गजठराः
पुंस्युक्ताः' इति वररुचिः । 'मकि मण्डने । 'मुकुरदर्दुरौ' (उ. १. ४२) इत्युरज् न-
कारलोपश्च निपात्यते । एवं मुकुरो मकारादिः । अत्यर्थं दृश्यते रूपमत्रेत्यादर्शः ।
'हलश्च' (३. ३. १२१) इति घञ् ॥
व्यजन-क्ली,तालवृन्तक-क्ली
व्यजनं तालवृन्तकम् ॥ १३९ १/२ ॥
व्यजनद्वयं सामान्यव्यजने । 'अज गतिक्षपणयोः' । करणे
ल्युट् । व्यजनम् । 'वा यौ' (२. ४. ५७) इति विकल्पेन वीभावः । ताल-
वृन्तमेव तालवृन्तकम् । तथा च- 'तालवृन्तानिलाधिकम्' (कु. स. २.
श्लो. ३४) इति कालिदासः । स्वार्थे कः ॥
;c{इति वन्द्यघटीयसर्वानन्दकृतौ टीकासर्वस्वे }
;c{मनुष्यवर्गः ।}
;c{PART 3}
;p{0001}
॥ श्रीः ॥
श्रीमदमरसिंहविरचितं
नामलिङ्गानुशासनं
क्षीरस्वामिप्रणीतया अमरकोशोद्घाटनाख्यया व्याख्यया
वन्द्यघटीयश्रीसर्वानन्दप्रणीतया टीकासर्वस्वाख्यया
व्याख्यया च समेतम् ।
द्वितीयं काण्डम् ।
- - - - - - - - -
अथ ब्रह्मवर्गः ।
सन्तति-स्त्री,गोत्र-क्ली,जनन-क्ली,कुल-क्ली,अभिजन-पुं,अन्वय-पुं,वंश-पुं,अन्ववाय-पुं,सन्तान-पुं
सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ ।
वंशोऽन्ववायः सन्तानः
सन्ततिनवकं वंशे । तनोतेः क्तिच् । सन्ततिः । गोत्रा-
दयः प्रागुक्ताः । एतिरन्ववपूर्वः । ततः ‘एरच्’ (३. ३. ५६) । अन्ववायः ।
कल्पवृक्षे सन्तान उक्तः ॥
;p{0002}
वर्ण-पुं
वर्णाः स्युर्ब्राह्मणादयः ॥ १ ॥
ब्राह्मणक्षत्त्रियवैश्यशूद्रा वर्णाः । ‘वृ वरणे’ । ‘कॄपॄजॄ–’ (उ.
२. १०) इत्यादिना नः ॥
ब्राह्मण-पुं
क्षत्रिय-पुं
वैश्य-पुं
शूद्र-पुं
चातुर्वर्ण्य-क्ली
विप्रक्षत्त्रियविट्शूद्राश्चातुर्वर्ण्यमिति स्मृताः ।
राजबीजिन्-पुं,राजवंश्य-पुं
राजबीजी राजवंश्यः
राजबीजिद्वयं राजवंशे । मत्वर्थ इनिः । राजबीजी । भवार्थे
दिगादियति राजवंश्यः ॥
बीज्य-पुं,कुलसम्भव-पुं
बीज्यस्तु कुलसम्भवः ॥ २ ॥
यस्यकस्यचित् कुले भूतो बीज्यः । ‘यत्प्रकरणे अन्यत्रापि
दृश्यते’ इति यत् (?) ॥
महाकुल-पुं,कुलीन-पुं,आर्य-पुं,सभ्य-पुं,सज्जन-पुं,साधु-पुं
महाकुलकुलीनार्यसभ्यसज्जनसाधवः ।
;p{0003}
माहाकुलषट्कं कुलीने । महाकुलस्यापत्यं माहाकुलः ।
‘महाकुलादञ्खञौ’ (४. १. १४१) । एवं वृद्धः । महत् कुलमस्येति बहुव्रीहौ
अवृद्धोऽपि । अपत्यार्थे ‘कुलात् खः’ (३. १. १३९) । कुलीनः । आर्यो दीर्घा-
दिः । अर्तेः ‘ऋहलोर्ण्यत्’ (४. १. १२४) । सभायां साधुरुपयुक्तः सभ्यः ।
‘सभाया यः’ (४. ४. १०५) इति यः । साधेः ‘कृवापाजि–’ (उ. १. १) इत्या-
दिना उणि साधुः ॥
ब्रह्मचारिन्-पुं
गृहिन्-पुं
वानप्रस्थ-पुं
भिक्षु-पुं
ब्रह्मचारी गृही वानप्रस्थो भिक्षुः
ब्रह्मचारिचतुष्कं प्रत्येकं स्वनामप्रसिद्धे । वेदाध्ययनार्थं ब्रह्म
व्रतं चरतीति ब्रह्मचारी । गृहं भार्या, तद्योगाद् गृही । द्वौ नान्तौ । वनप्रस्थे
वनैकदेशे भवोऽवस्थाता वा वानप्रस्थः । शेषेऽण् । गृहीतकाषायदण्डो भिक्षुः ।
‘भिक्ष याच्ञायाम्’ । ‘सनाशंसभिक्ष उः’ (३. २. १६८) ॥
आश्रम-पुंक्ली
चतुष्टये ॥ ३ ॥
आश्रमोऽस्त्री
ब्रह्मचार्यादिचतुष्टये आश्रमः । ‘श्रमु तपसि खेदे च’ ।
‘हलश्च’ (३. ३. १२१) इति घञ् । ‘नोदात्तोपदेश–’ (७. ३. ३४) इत्या-
दिना वृद्ध्यभावः ॥
;p{0004}
द्विजाति-पुं,अग्रजन्मन्-पुं,भूदेव-पुं,वाडव-पुं,विप्र-पुं,ब्राह्मण-पुं
द्विजात्यग्रजन्मभूदेवबाडवाः ।
विप्रश्च ब्राह्मणः
द्विजातिषट्कं ब्राह्मणे । देहोत्पत्तिसंस्कारोत्पत्तिलक्षणे द्वे
जाती जन्मनी अस्येति द्विजातिः । जातिपरत्वाच्छब्दस्य ‘जात्यन्ताच्छ बन्धुनि’
(५. ४. ९) इति छो न भवति । ब्रह्मणो मुखे अग्रे जन्मास्येत्यग्रजन्मा ।
नान्तः । बडवा ब्राह्मणी । तथा च–
“बडवा कुम्भदास्यश्च स्त्रीविशेषो द्विजाङ्गना”
इति रभसः । तत्र भवा बाडवाः । शेषेऽण् । ‘प्रा पूरणे’ । ‘आतश्चोपसर्गे’ (३. १.
१३६) । कः । विप्रः । ब्रह्मणोऽपत्यं ब्राह्मणः । ‘तस्यापत्यम्’ (४. १. ९२) इत्यण् ॥
षट्कर्मन्-पुं
असौ षट्कर्मा यागादिभिर्युतः ॥ ४ ॥
“यजनं याजनं दानं विशिष्टाच्च प्रतिग्रहः ।
अध्यापनमध्ययनं विप्रकर्म प्रकीर्तितम् ॥”
इत्येतैः षड्भिर्युक्ते विप्रे षट्कर्मा ॥
विद्वस्-पुं,विपश्चित्-पुं,दोषज्ञ-पुं,सत्-पुं,सुधी-पुं,कोविद-पुं,बुध-पुं,धीर-पुं,मनीषिन्-पुं,ज्ञ-पुं,प्राज्ञ-पुं,सङ्ख्यावत्-पुं,पण्डित-पुं,कवि-पुं,धीमत्-पुं,सूरिन्-पुं,कृतिन्-पुं,कृष्टि-पुं,लब्धवर्ण-पुं,विचक्षण-पुं,दूरदर्शिन्-पुं,दीर्घदर्शिन्-पुं
विद्वान् विपश्चिद् दोषज्ञः सन् सुधीः कोविदो बुधः ।
धीरो मनीषी ज्ञः प्राज्ञः सङ्ख्यावान् पण्डितः कविः ॥ ५ ॥
धीमान् सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः ।
;p{0005}
दूरदर्शी दीर्घदर्शी
विद्वदादिद्वाविंशकं[^1] पण्डिते । ‘विदेः शतुर्वसुः’ (७. १.
३६) इति शत्रन्ताद् वस्वादेशविकल्पे विद्वान् । विप्रकृष्टं चिनोतीति विपश्चित् ।
पृषोदरादिः । शोभनं ध्यायतीति सुधीः । किन्नाम वेत्तीति कोविदः । पृषोदरादिः ।
बुधज्ञयोरिगुपधलक्षणः कः । बुधो ज्ञश्च । व्रीह्यादित्वादिनिः । मनीषी । प्रज्ञायोगात्
प्राज्ञः । ‘प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः’ (५. २. १०१) इति मत्वर्थे णः । सङ्ख्या
विचारणा, तद्वान् सङ्ख्यावान् । पण्डा बुद्धिर्जातास्मिन्निति पण्डितः । तारकादित्वा-
दितच् । ‘षूञ् प्राणिप्रसवे’ । ‘षूञः क्रिः’ (उ. ४. ६५) । सूरिः, दन्त्यादिः ।
अभिधानमालायामिन्नन्तोऽपि सूरी । कृतं ज्ञातमनेनेति कृती । ‘इष्टादिभ्यश्च’
(५. २. ८८) इतीनिः । कर्षति निष्कर्षतीति कृष्टिः । बाहुलकः क्तिन् । ‘अन्ये-
भ्योऽपि दृश्यते’ इति वा क्तिन् । ‘स्त्र्याकर्षे ना बुधे कृष्टिः’ इति रुद्रः । लब्धो
वर्णः स्तुतिर्येन स लब्धवर्णः । विचक्षण इति ‘अनुदात्तेतश्च हलादेः’ (३. २.
१४९) इति कर्तरि युच् । ‘असनयोश्च प्रतिषेधो वक्तव्यः’ (वा. २. ४. ५४)
इति चक्षिङः ख्याञादेशप्रतिषेधः । देशकालविप्रकृष्टानर्थान् यो बुद्ध्या पश्यति,
तत्र दूरदर्शिद्वयमिति केचित् ॥
‘शतिकं’ ञ. पाठः
;p{0006}
श्रोत्रिय-पुं,छान्दस-पुं
श्रोत्रियच्छान्दसौ समौ ॥ ६ ॥
छन्दोध्येतरि श्रोत्रियद्वयम् । छन्दोऽधीत इति श्रोत्रियः ।
‘श्रोत्रियंश्छन्दोऽधीते’ (५. २. ८४) इति श्रोत्रियन्निपात्यते छन्दोऽधीत इत्ये-
तस्मिन्नर्थे । नकारः स्वरार्थः । छन्दश्शब्दस्य वा श्रोत्रभावो घन्प्रत्ययश्च ।
‘तदधीते तद् वेद’ (४. २. ५९) इत्यणि छान्दसः ॥
उपाध्याय-पुं,अध्यापक-पुं
उपाध्यायोऽध्यापकः
वेदादिपाठयितर्युपाध्यायद्वयम् । उपेत्याधीयतेऽस्मादित्यु-
पाध्यायः । ‘इङश्च’ (३. ३. २१) इति घञ् ॥
गुरु-पुं
अथ स्यान्निषेकादिकृद् गुरुः ।
निषेको गर्भाधानं, तत्कारिणि पितरि गुरुः । गिरतेः ‘कृग्रो-
रुच्च’ (उ. १. २४) इति कुप्रत्ययः उकारश्चान्तादेशः । ‘उरण् रपरः’ (१. १.
५१) । आदिना सीमन्तोन्नयनादि ॥
;p{0007}
मन्त्रव्याख्याकृत्-पुं,आचार्य-पुं
मन्त्रव्याख्याकृदाचार्यः
मन्त्रो वेदः, तस्योपनयनपूर्वकं प्रतिपादयिता आचार्यः ।
“उपनीय तु यः पूर्वं वेदमध्यापयेद् द्विजः ।
साङ्गं च सरहस्यं च तमाचार्यं विदुर्बुधाः ॥”
इति मनुः । अन्यत्रोपचारात् ॥
व्रतिन्-पुं,यष्टृ-पुं,यजमान-पुं
आदेष्टा त्वध्वरे व्रती ॥ ७ ॥
यष्टा च यजमानश्च[^4]
अध्वरे अध्वरविषये आदेष्टा अध्वरस्वामी, तत्र व्रतित्रिकम् ।
यजमानश्चेति चकारान्तः पाठः साधुः । तथा च रभसः–
“मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती ।
यष्टा च यजमानश्च याजको देवचारकः ।
दीक्षितः सोमपीती”
इति । क्वचित् त्वन्तः पाठः । तदा च सोमयागयष्टरि यजमानदीक्षिताविति
योजना ।
“सोमवत्यध्वरे यष्टा यजमानोऽपि[^5] दीक्षितः”
‘नोऽथ स्वा’ ख. ग. पाठः
‘थ’ क. ञ. पाठः
;p{0008}
इत्यमरमालापि । व्रतयोगाद् व्रती नान्तः । यजेः तृच् । यष्टा । ‘पूङ्यजोः
शानन्’ (३. २. १२८) । यजमानः ॥
दीक्षित-पुं
स सोमवति दीक्षितः ।
स यजमानः सोमवत्यध्वरे दीक्षिताख्यः । ‘दीक्ष मौण्ड्ये-
ज्योपनयनादौ’ । क्तः ॥
इज्याशील-पुं,यायजूक-पुं
इज्याशीलो यायजूकः
पुनः पुनर्यागकरणशीलो यायजूकः । ‘यजजपदशां
यङः’ (३. २. १६६) इति यङन्तादूकप्रत्ययः ॥
यज्वन्-पुं
यज्वा तु विधिनेष्टवान् ॥ ८ ॥
विधिना यथाशास्त्रं निर्वर्तितयागो यज्वा ॥
स्थपति-पुं
स गीष्पतीष्ट्या स्थपतिः
;p{0009}
स यज्वा बृहस्पतिसवनाम्ना यागेनेष्टवान् स्थपतिः ॥
सोमपीथिन्-पुं,सोमप-पुं
सोमपीथी तु सोमपः ।
सोमपीतिद्वयं सोमलतारसपायिनि । सोमः पीतोऽनेनेति
‘इष्टादिभ्यश्च’ (५. २. ८८) इतीनिः ॥
सर्ववेदस्-पुं
सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः ॥ ९ ॥
विश्वजिदादियागः सर्वस्वदक्षिणः, तद्याजी सर्ववेदाः, सर्वं
सर्वस्वं वेदयति लम्भयति ऋत्विज इति । ‘विदॢ लाभे’ । ण्यन्तादसुन् ॥
अनूचान-पुं
अनूचानः प्रवचने साङ्गेऽधीती
प्रवचने वेदे सशिक्षाद्यङ्गषट्के कृताध्ययने अनूचानः । ‘उपे-
यिवाननाश्वाननूचानश्च’ (३. २. १०९) इति निपातितः । प्रवचन इति ‘क्तस्ये-
न्विषयस्य कर्मण्युपसङ्ख्यानम्’ (वा. २. ३. ३६) इति सप्तमी ॥
समावृत्त-पुं
गुरोस्तु यः ।
लब्धानुज्ञः समावृत्तः
;p{0010}
अधीतवेदो गृहमावस्तुं गुरोः सकाशाद् गृहीतानुज्ञः समावृतः ।
वृते क्तः ॥
सुत्वन्-पुं
सुत्वा त्वभिषवे कृते ॥ १० ॥
अभिषवः स्नानमात्रं प्रस्तावाद् यागसम्बन्धिस्नानं यः कृतवान्
स सुत्वा । नान्तः । ‘सुयजोर्ङ्वनिप्’ (३. २. १०३) ॥
छात्र-पुं,अन्तेवासिन्-पुं,शिष्य-पुं
छात्रान्तेवासिनौ शिष्ये
छात्रद्वयं शिष्ये । गुरुच्छिद्रावरणशीलश्छात्रः । ‘छत्रादिभ्यो
णः’ (४. ४. ६२) । अन्ते समीपे वस्तुं शीलमस्येत्यन्तेवासी । ताच्छीलिको
णिनिः । ‘शयवासवासिष्वकालाद्’ (६. ३. १८) इति सप्तम्यलुग्विकल्पे[^1] अन्त-
वासी[^2] च । प्रत्ययान्तरविषयश्चायं धातुः । तथा च भारविः– ‘वसन्निवान्ते विन-
येन जिष्णुः’ (स. ३. श्लो. २४) इति । वसिसमानार्थधातुप्रयोगोऽप्यस्मिन् दृश्यते ।
तथा च– ‘मृगास्तमुपासते गुरुमिवान्तसदः’ इति । ‘शासु अनुशिष्टौ’ ।
‘एतिस्तुशास्वृदृजुषः क्यप्’ (३. १. १०९) । ‘शास इदङ्हलोः’ (६. ४. ४४)
इतीत्वम् । ‘शासिवसिघसीनां च’ (८. ३. ६०) इति षत्वम् । शिष्यः ॥
शैक्ष-पुं,प्राथमकल्पिक-पुं
शैक्षाः प्राथमकल्पिकाः ।
‘मी’ क. ख. ङ. च. छ. पाठः
‘ते’ क. ख. पाठः
;p{0011}
प्रथमवेदपाठके शैक्षद्वयम् । शिक्षासाहचर्याद् ग्रन्थोऽपि
शिक्षा । ‘तदधीते–’ (४. २. ५९) इत्यण् । प्रथमकल्पं प्रथमशिक्षणीयम-
धीयत इति प्राथमकल्पिकाः । उक्थादित्वाट्ठक् ॥
सब्रह्मचारिन्-पुं
एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः ॥ ११ ॥
एकस्माद् गुरोरेकं वेदमध्येतुमेकं ब्रह्म व्रतमाचरन्तोऽन्योन्यं
सब्रह्मचारिण इत्युच्यन्ते । ब्रह्म वेदस्तदध्ययनार्थं व्रतमपि ब्रह्म । समानं ब्रह्म-
चरन्तीति सब्रह्मचारिणः । ‘व्रते’ (३. २. ८०) इति णिनिः । ‘चरणे ब्रह्मचा-
रिणि’ (६. ३. ८६) इति सभावः ॥
सतीर्थ्य-पुं,एकगुरु-पुं
सतीर्थ्यास्त्वेकगुरवः
एकगुरुका वेदविषयेऽन्यविषये च सतीर्थ्याः । पावनहेतु-
त्वात् तीर्थमिव तीर्थं गुरुः । ‘समानतीर्थे वासी’ (४. ४. १०७) इति यः ।
‘तीर्थे ये’ (६. ३. ८७) इति सभावः ॥
अग्निचित्-पुं
चितवानग्निमग्निचित् ।
चिताग्निर्द्विजोऽग्निचित् । ‘अग्नौ चेः’ (३. २. ९१) इति
क्विप् ॥
;p{0012}
ऐतिह्य-क्ली,इतिह-अ
पारम्पर्योपदेशः स्यादैतिह्यमितिहाव्ययम् ॥ १२ ॥
उपदेशपरम्परायामैतिह्यद्वयम् । अस्मिन् वृक्षे यक्षोऽस्तीत्यु-
दाहरणम् । इतिहशब्दोऽव्ययसमुदायः । ततः स्वार्थे ‘अनन्तावसथेतिहभेष-
जाञ्ञ्यः’ (५. ४. २३) ॥
उपज्ञा-स्त्री
उपज्ञा ज्ञानमाद्यं स्याद्
विनोपदेशेन ज्ञानमुपज्ञा । यथा वाल्मीकेः श्लोकज्ञानम् ॥
उपक्रम-पुं
ज्ञात्वारम्भ उपक्रमः
एतदित्थं सिध्यतीत्युपायज्ञानपूर्वक आरम्भ उपक्रमः ॥
यज्ञ-पुं,सव-पुं,अध्वर-पुं,याग-पुं,सप्ततन्तु-पुं,मख-पुं,क्रतु-पुं
यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः ॥ १३ ॥
;p{0013}
यज्ञसप्तकं यागे । ‘यजयाचयतविच्छप्रच्छरक्षो नङ्’
(३. ३. ९०) । यज्ञः । सुनोतेः ‘ॠदोरप्’ (३. ३. ५७) । सवः । स्वस्स-
म्बन्धिनमध्वानं रातीत्यध्वरः । मखिर्गत्यर्थः । दण्डकम् । अच् । मखः । ‘सोमयागे-
ष्वेव क्रतुशब्दोऽन्यत्रोपचारादि’ति जयादित्यः ॥
पाठ-पुं,ब्रह्मयज्ञ-पुं
होम-पुं,देवयज्ञ-पुं
अतिथिसपर्या-स्त्री,नृयज्ञ-पुं
तर्पण-क्ली,पितृयज्ञ-पुं
बलि-पुं,भूतयज्ञ-पुं
महायज्ञ-पुं
पाठो होमश्चातिथीनां सपर्या तर्पणं बलिः ।
एते[^1] पञ्च महायज्ञा ब्रह्मयज्ञादिनामकाः ॥ १४ ॥
एतैः पाठादिभिः पञ्चाभिर्ब्रह्मयज्ञादिनामकैः पञ्च महायज्ञाः
स्युः । सपर्या पूजा ।
“स्वाध्यायो[^3] ब्रह्मयज्ञः स्यात् पितृयज्ञस्तु तर्पणम् ।
होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥”
इति स्मृतिः ॥
समज्या-स्त्री,परिषद्-स्त्री,गोष्ठी-स्त्री,सभा-स्त्री,समिति-स्त्री,संसद्-स्त्री,आस्थानी-स्त्री,आस्थान-क्ली,सदस्-स्त्रीक्ली
समज्या परिषद् गोष्ठी सभासमितिसंसदः ।
आस्थानी क्लीब आस्थानं स्त्रीनपुंसकयोः सदः ॥ १५ ॥
‘वं’ ग. पाठः
‘अध्ययनं ब्रह्मयज्ञः पि’ ख. ङ. छ. झ. ट. पाठः
;p{0014}
समज्यानवकं सभासामान्ये । कीर्तौ समज्योक्ता । परि-
तः सीदन्त्यस्यामिति परिषत् । सम्पदादिः । ‘सदिरप्रतेः’ (८. ३. ६६) इति
षत्वम् ।
“आस्थानं संसदास्थानी परिषत्पर्षदौ समे”
इति रभसः । गावः कथास्तिष्ठन्त्यस्यामिति गोष्ठी । गोष्ठवत् सर्वम् । सद्भिर्भातीति
सभा । भया दीप्त्या सह वर्तत इति वा । संयन्ति मिलन्त्यस्यामिति समितिः ।
बाहुलकः क्तिन् । अकर्तरि च कारके वा । सम्पदादिक्विपि संसद् दान्ता । आग-
त्य तिष्ठन्त्यस्यामित्यास्थानी । आस्थानं च । अधिकरणे ल्युट् । सीदन्त्यस्यामिति
सदः । असुन् । स्त्रियां सदाः सदसौ सदसः ॥
प्राग्वंश-पुं
प्राग्वंशः प्राग्घविर्गेहात्
यत्र गृहे हव्यादिकं स्थाप्यते ततः पूर्वं सदस्यादीनां गृहं
प्राग्वंशः ॥
सदस्य-पुं
सदस्या विधिदर्शिनः ।
विधेर्न्यूनातिरिक्ततानिरीक्षणतत्परे सदस्यद्वयम् । सदसि
साधुरुपकारकः सदस्यः । ‘तत्र साधुः’ (४. ४. ९८) इति यत् ॥
सभासद्-पुं,सभास्तार-पुं,सभ्य-पुं,सामाजिक-पुं
सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते ॥ १६ ॥
;p{0015}
सभासदादिचतुष्कं सभाया आरम्भके । सम्पदादिक्विपि
सभासत् । सभां स्तृणन्ति छादयन्तीति सभास्ताराः । ‘कर्मण्यण्’ (३. २. १) ।
सदस्यवत् सभ्यः । ‘समवायान् समवैति’ (४. ४. ४३) इति समजशब्दाट्ठकि
सामाजिकः ॥
अध्वर्यु-पुं
उद्गातृ-पुं
होतृ-पुं
अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात् ।
अध्वर्युत्रयं यथाक्रमं यजुर्वेदादिवेदिषु । अध्वरमि-
च्छतीत्यध्वर्युः । ‘क्याच्छन्दसि’ (३. २. १७०) इत्युः । ‘कव्यध्वरपृतनस्यर्चि
लोपः’ (७. ४. ३९) इति ‘अलोन्त्यस्य’ (१. १. ५२) इति नियमेन रेफात्
परस्याकारस्य लोपः । तृचि उद्गाता । होतेति तृन्विधावृत्विक्षु चानुपसर्गस्येति
वक्तव्यम् (वा. ३. २. १३५) इति तृन् ॥
याजक-पुं
आग्नीध्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते ॥ १७ ॥
आग्नीध्राद्याः षोडश यज्ञस्वामिना धनैर्वरणीया याज-
कादिद्वयवाच्याः । ते च ब्रह्मा, उद्गाता, होता, अध्वर्युः, ब्राह्मणा-
च्छंसी, प्रस्तोता, मैत्रावरुणः, प्रतिप्रस्थाता, पोता, प्रतिहर्ता, अच्छा-
;p{0016}
वाकः, नेष्टा, आग्नीध्रः, सुब्रह्मण्यः, ग्रावस्तुद्, उन्नेता चेति षोडश प्र-
काराः । अग्निमिन्धयतीति रक् । आग्नीध्रः । वृणातेः ण्यति वार्याः । ऋत्विगादि-
सूत्रेण ऋत्विग् जान्तो निपातितः । ण्वुलि याजकाः ॥
वेदि-स्त्री
वेदिः परिष्कृता भूमिः
यागार्थं संस्कृता भूमिर्वेदिः । ङीषि वेदी च ॥
स्थण्डिल-क्ली,चत्वर-क्ली
समे स्थण्डिलचत्वरे ।
यागार्थं संस्कृतभूमौ स्थण्डिलद्वयम् । प्राङ्गणे चत्वर-
मुक्तम् ॥
चषाल-पुं,यूपकटक-पुं
चषालो यूपकटकः
खादिरादिकं पशुबन्धनकाष्ठं यूपः । तन्मूर्ध्नि काष्ठमयो
डमरुकाकृतिश्चषालः । ‘चष भक्षणे’ । मूर्धन्यषः । ‘सानसिवर्णसितण्डुलाङ्कुश-
चषालेल्वलपल्वल–’[^3] (उ. ४. १०९) इत्यादिना आलः । अर्धर्चगणपठित-
त्वात् क्लीबेऽपि ॥
कुम्बा-स्त्री
कुम्बा सुगहना वृतिः ॥ १८ ॥
‘धर्णसिपर्ण’ ञ. पाठः
;p{0017}
यागभूमौ वृतिर्वेष्टनिका या सा कुम्बा । ‘कुबिच्छादने’
चुरादिणिच् । ‘चिन्तिपूजिकथिकुबिचर्चश्च’ (३. ३. १०५) इत्यङ् ॥
यूपाग्र-क्ली,तर्मन्-क्ली
यूपाग्रे तर्म
यूपाग्रे तर्म । तरतेः मनिन् । वेदविदां तर्मेति पाठात् तद्मेति[^1]
पाठो लिपिदोषजः । ‘उतृदिर् हिंसानादरयोः’[^2] । मनिन् ॥
अरणि-पुंस्त्री
निर्मन्थ्यदारुणि त्वरणिर्द्वयोः ।
यत् काष्ठं काठान्तरेणाग्न्युत्पादनार्थं घृष्यते[^4] सा अरणिः ।
अर्तेः अशनिवद् अनिः ॥
दक्षिणाग्नि-पुं
गार्हपत्य-पुं
आहवनीय-पुं
दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽग्नयः ॥ १९ ॥
दक्षिणाग्नित्रयं पृथक् पृथक् स्वनामप्रसिद्धेऽग्नित्रये । दक्षि-
णोऽग्निर्दक्षिणाग्निः । ‘गृहपतिना संयुक्ते ञ्यः’ (४. ४. ९०) इति ञ्यः ।
गार्हपत्यः । अनीयरि आहवनीयः ॥
त्रेता-स्त्री
अग्नित्रयमिदं त्रेता
इदं श्रौताग्नित्रयमेकोक्त्या त्रेतोच्यते । त्राणं त्राः सदा
सन्धुक्षणम् । त्राम् इता प्राप्ता त्रेता स्त्रियाम् ॥
‘तदेमर्मीति’ ख. ग. पाठः
‘दानयोः’ ख. पाठः
‘कृ’ ख. पाठः
;p{0018}
प्रणीत-पुं
प्रणीतः संस्कृतोऽनलः ।
मन्त्रेण संस्कृतोऽग्निः प्रणीतः ॥
समूह्य-पुं,परिचाय्य-पुं,उपचाय्य-पुं
समूह्यपरिचाय्योपचाय्या अग्नौ प्रयोगिणः ॥ २० ॥
समूह्यादयस्त्रयो[^2] यागवह्नौ । प्रयोगिणः, प्रयोक्तव्या इत्यर्थः ।
नान्यत्र, यज्ञादिविषये निपातनाद् ‘अग्नौ परिचाय्योपचाय्यसमूह्याः’ (३. १.
१३१) इत्यनेन । ‘ऊह वितर्के’ । ण्यत् । समूह्यो दीर्घमध्यः । एवं परिपूर्वाच्चि-
नोतेर्ण्यदायादेशौ । परिचाय्यः । उपपूर्वादुपचाय्यः ॥
आनाय्य-पुं
यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते ।
तस्मिन्नानाय्यः
उत्तरस्थाद् गार्हपत्याद् योऽग्निः प्रणीयते आरोप्यते स
आनाय्यः । ‘आनाय्योऽनित्ये’ (३. १. १२७) इत्यनेनाङ्पूर्वान्नयतेः पूर्ववद्
ण्यदायादेशौ । तद(रुच्या? नित्यम्) ॥
आग्नायी-स्त्री,स्वाहा-स्त्री,हुतभुक्प्रिया-स्त्री
अथाग्नायी स्वाहा च हुतभुक्प्रिया ॥ २१ ॥
अग्नायीत्रय मग्निभार्यायाम् । अग्निशब्दाद् ‘वृषाकप्यग्नि-
‘यो व’ ख. पाठः
;p{0019}
कुसितकुसिदानामुदात्तः’ (४. १. ३७) इति ङीप् ऐकारश्चान्तादेशः । अग्ना-
यी । सुष्ठु आहूयन्ते देवा अनयेति स्वाहा । पृषोदरादिः ॥
सामिधेनी-स्त्री,धाय्या-स्त्री
ऋक् सामिधेनी धाय्या च या स्यादग्निसमिन्धनी ।
अग्निसमिन्धनेऽग्निज्वलने या ऋक् पठ्यते तत्र सामि-
धेनीद्वयम् । ‘समिधामाधाने षेण्यण् वक्तव्यः’ (वा. ४. ३. १२०) इति तस्ये-
दमर्थे षेण्यण् । षित्त्वाद् ङीष् । ‘हलस्तद्धितस्य’ (६. १. १५०) इति यलोपः ।
सामिधेनी । ‘पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु’ (३. १.
१२९) इत्यनेन धाञो ण्यदायादेशाभ्यां धाय्या निपातिता ॥
छन्दस्-पुं
गायत्त्रीप्रमुखं छन्दः
गायत्त्रीप्रमुखं गायत्र्याद्यं छन्दश्शब्दवाच्यम् । आदिनो-
ष्णिगनुष्टुब्बृहतीपङ्क्त्यादीनां ग्रहणम् ।
“कात् का हरेर्नृता कस्य मूर्धवर्गग्रहः कथम् ।
ऋक्षन्निक्ष + चाष्टौ(?) स्युर्वर्णाः पादेष्वनुष्टुभि ॥”
इति विदग्धे द्विरुकारवाननुष्टुब् भान्ता च । तत्र षडक्षरा गायत्त्री, ततो यथाक्रम-
मेकैकाक्षरवृद्ध्या क्रमादुष्णिगादीनां पादाः । गायन्तं त्रायत इति गायत्त्री ।
गौरादिः । ‘चदि आह्लादने’ । ‘चदेरादेश्च छः’ (उ. ४. २२०) इत्यसुन्
आदेश्च छः । छन्दः ॥
;p{0020}
चरु-पुं
हव्यपाके चरुः पुमान् ॥ २२ ॥
देवार्थमन्नं[^1] हव्यम् । तस्य पाके स्थाल्यादौ चरुः । चरेर्म-
रुवद् उः ॥
आमिक्षा-स्त्री
आमिक्षा सा शृतोष्णे या क्षीरे स्याद् दधियोगतः ।
आवर्तिते तप्ते क्षीरे दधियोगाद् या जटिकाकारा जायते सा
आमीक्षा[^3] । आङ्पूर्वाद् ‘मिह सेचने’ इत्यतः ‘मनेर्दीर्घश्च’ (उ. ३. ६४) इति
बाहुलकः सः, उपधाया दीर्घत्वं च । एवं दीर्घमध्येति पुरुषोत्तमः । ‘मिष स्पर्धा-
यामि’त्यत आङ्पूर्वात् ‘स्नुव्रश्चिकृत्यृषिभ्यः कित्’ (उ. ३. ६६) इति बाहुलकः
सः । एवं ह्रस्वमध्येति गोवर्धनः ॥
धवित्र-क्ली
धवित्रं व्यजनं तद् यद् रचितं मृगचर्मणा ॥ २३ ॥
यागाय वह्निज्वलनार्थं मृगचर्ममयं व्यजनं धुवित्रम् । ‘धू विधू-
नने’ । ‘अर्तिलूधूसूखनसहचर इत्रः’ (३. २. १८४) इति करणे इत्रः । कुटादि-
त्वाद् ङित्त्वेन गुणाभावादुवङि धुवित्रम् । केचित्तु आतिदेशिकङित्त्वस्यानित्य-
त्वाद् गुण एव, नोवङ् इति मन्यन्ते ॥
पृषदाज्य-क्ली
पृषदाज्यं सदध्याज्ये
‘ना’ ञ. पाठः
‘मि’ ञ. पाठः
;p{0021}
दधिसहित आज्ये पृषदाज्यम् । कर्मधारयसमासः ॥
परमान्न-क्ली,पायस-पुंक्ली
परमान्नं तु पायसम् ।
पायसे परमान्नद्वयम् । पयसि संस्कृतं पायसम् । ‘संस्कृतं
मक्षाः’ (४. २. १६) इत्यण् ॥
हव्य-क्ली
कव्य-क्ली
हव्यकव्ये दैवपित्र्ये अन्ने
यथाक्रमं दैवेऽन्ने हव्यं पैत्रे कव्यम् । ‘हु दानादानयोः’ ।
‘अचो यत्’ (३. १. ९७) । ‘वान्तो यि प्रत्यये’ (६. १. ७९) इति वान्तादेशः ।
‘कु शब्दे’ । पूर्ववत् कव्यम् ॥
पात्र-क्ली
पात्रं स्रुवादिकम् ॥ २४ ॥
स्रुवादिकं यज्ञपात्रम् । पातेस्त्रन्, पात्रम् । आदिना
चमसादि ॥
ध्रुवा-स्त्री
ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः ।
स्रुचः स्त्रियाः स्त्रीलिङ्गाया ध्रुवादयश्चत्वारो भेदाः । क्वचित्
स्रुचः स्त्रिय इति पाठः । अस्यार्थः, स्रुचो भेदाध्रुवादयः, ते च स्त्रियः स्त्रीलिङ्गाः ।
;p{0022}
स्रुवस्तु विशेषविधिनैव पुमानुक्तः । ध्रुव उक्तः, ततष्टाप् । उपपूर्वाद् भृञः
क्विप्, उपभृत् । ‘हुवः श्लुवच्च’ (उ. २. ६३) इति क्विप्, दीर्घत्वं श्लुवच्च ।
‘श्लौ’ (६. १. १०) इति द्विर्वचनम्, ‘कुहोः–’ (७. ४. ६२) इति चुत्वादि,
जुहूः । ‘स्रु गतौ’ । ‘स्रुवः †कन्’ (उ. २. ६४) इति कन् । उवङ्, स्रुवः ।
‘चिक् च’ (उ. २. ६५) इति[^1] स्रुवश्चिक्प्रत्ययः इकारककारावनुबन्धौ । ‘चोः
कुः’ (८. २. ३०) कुत्वम् । स्रुक् । स्रिविधातोः क्विप् । ‘ज्वरत्वर–’ (६. ४. २०)
इत्यूठि स्रूरित्यपि भ्रूशब्दसमाना बोद्धव्या ॥
उपाकृत-पुं
उपाकृतः पशुरसौ योऽभिमन्त्र्य ऋतौ हतः ॥ २५ ॥
मन्त्रेण पवित्रीकृत्य शस्त्रहतमात्रे पशावुपाकृतः । ‘कृञ् हिं-
सायाम्’ । स्वादिः । क्तः । ‘यद्युपाकृतः पशुः पलायेदि’ति जीवत्यपि ताडितमात्रेऽपि ॥
परम्पराक-क्ली,शमन-पुं,प्रोक्षण-क्ली
परम्पराकं शमनं प्रोक्षणं तत्र यो वधः ।
परम्पराकत्रयं यागार्थपशुहनने । शमेर्ल्युट् । शमनम् ।
‘उक्ष सेचने’ । ल्युट् । प्रोक्षणम् ॥
प्रमीत-त्रि,उपसम्पन्न-त्रि,प्रोक्षित-त्रि
वाच्यलिङ्गाः प्रमीतोपसम्पन्नप्रोक्षिता हते ॥ २६ ॥
‘ति चिक्’ ञ. पाठः
† ‘कः’ इति मुद्रितोणादिपाठः ।
;p{0023}
यागार्थं मारिते पश्वादौ प्रमीतत्रयम् । ‘मीङ् हिंसायाम्’ ।
क्तः । प्रमीतः । पदेः क्तः । उपसम्पन्नः ॥
सान्नाय्य-क्ली,हविस्-क्ली
सान्नाय्यं हविः
हविरित्यनेन दधिपयोरूपं हविर्ग्राह्यम् । तत्र सान्नाय्यम् ।
‘पाय्यसान्नाय्य–’ (३. १. १२९) इत्यादिना संपूर्वान्नयतेर्ण्यदायादेशौ दीर्घत्वं
च निपात्यते, ततः स्वार्थे(वा)ण् । हविरिति इसिप्रत्ययान्तं क्लीबे च ॥
हुत-त्रि,वषट्कृत-त्रि
अग्नौ तु हुतं त्रिषु वषट्कृतम् ।
अग्नौ हुते द्रव्ये वषट्कृतम् ॥
अवभृथ-पुं
दीक्षान्तोऽवभृथो यज्ञे
दीक्षान्तद्वयं प्रधानयागसमापको न्यूनाधिकदोषनिरासाय
(यत्? यः) क्रियते तत्र । ‘दीक्षान्तावभृथौ समौ’ इति रभसः । प्रधानयागो
दीक्षा, तस्यान्तो दीक्षान्तः । ‘अवे भृञः’ (उ. २. ३) इति क्थन् । अवभृथः ॥
यज्ञिय-त्रि
तत्कर्मार्हं तु यज्ञियम् ॥ २७ ॥
त्रिषु
यज्ञकर्मार्हे वस्तुनि यज्ञियम् । ‘यज्ञर्त्विग्भ्यां घखञौ’
(५. १. ७१) इति घः । तच्छब्देन यज्ञः परामृश्यते । स्त्रियां यज्ञिया
भूमिः ॥
;p{0024}
इष्ट-क्ली
अथ क्रतुकर्मेष्टं
क्रतुकर्म यत् तदिष्टम् । यजेः क्तः । वच्यादिसम्प्रसारणम् ॥
पूर्त-क्ली
पूर्तं खातादिकर्मणि ।
खातं पुष्करिणी । आदिना देवकुलादि । एतत् पूर्ताख्यम् ।
तदुक्तं–
“पुष्करिण्यः सभा वापी देवस्यायतनानि च ।
आरामश्च विशेषेण पूर्तं कर्म विनिर्दिशेत् ॥”
इति । ‘पॄ पालनपूरणयोः’ । क्तः । ‘उदोष्ठ्यपूर्वस्य’ (७. १. १०२) इत्युत्वम् ।
‘हलि च’ (८. २. ७७) इति दीर्घः । ‘न ध्याख्यापॄमूर्छिमदाम्’ (८. २. ५७)
इति निष्ठानत्वप्रतिषेधः ॥
अमृत-क्ली
विघस-पुं
अमृतं विघसो यज्ञशेषभोजनशेषयोः ॥ २८ ॥
;p{0025}
यथाक्रमं यज्ञशेषे दधिघृतादावमृतं, देवतातिथ्यादीनां
भुक्तशेषे विघसः । दन्त्यसः । अमृतमुक्तम् । विपूर्वाददेः ‘उपसर्गेऽदः’ (३. ३.
५९) इत्यप् । ‘घञपोश्च’ (२. ४. ३८) इति घस्लादेशः ॥
त्याग-पुं,विहापित-क्ली,दान-क्ली,उत्सर्जन-क्ली,विसर्जन-क्ली,विश्राणन-क्ली,वितरण-क्ली,स्पर्शन-क्ली,प्रतिपादन-क्ली,प्रादेशन-क्ली,निर्वपण-क्ली,अपवर्जन-क्ली,अंहति-स्त्री
त्यागो विहापितं दानमुत्सर्जनविसर्जने ।
विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ २९ ॥
प्रदेशनं निर्वपणमपवर्जनमंहतिः ।
त्यागत्रयोदशकं दाने । त्यजतेर्घञ् । त्यागः । विपूर्वाज्ज-
हातेः स्वार्थे हेतुमण्णिच् । ‘अर्तिह्री–’ (७. ३. ३६) इत्यादिना पुगागमः ।
‘नपुंसके भावे क्तः’ (३. ३. ११४) । ‘निष्ठायां सेटि’ (६. ४. ५२) इति णि-
लोपः । विहापितम् । दानादयस्तु ‘डुदाञ् दाने’ । ‘सृज विसर्गे’ । ‘श्रण
दाने’ । तालव्यादिः । चुरादिः । ‘तॄ प्लवनतरणयोः’ । ‘स्पृश संस्पर्शे’ । ‘पद
गतौ’ । णिच् । ‘दिश अतिसर्जने’ । ‘डुवप् बीजतन्तुसन्ताने’ । ‘वृजी वर्जने’ ।
एभ्यो ल्युट् । हन्ति दुर्निमित्तमंहतिः । ‘हन्तेरंह च’ (उ. ४. ६३) इत्यतिरंहा-
देशश्च ॥
और्ध्वदेहिक-त्रि
मृतार्थं तदहे दानं त्रिषु स्यादौर्ध्वदैहिकम् ॥ ३० ॥
मृतार्थं यदहर्दानं मृताहःप्रभृति पिण्डादिदानं, तदौर्ध्वदै-
हिकम् । ऊर्ध्वदेहे भवमित्यर्थे ‘ऊर्ध्वदेहाच्चेति वक्तव्यम्’ (वा. ४. ३. ६०)
इति ठञ्[^2] । वकारवत्वादिकं नाट्योक्तावुक्तम् (?) ॥
‘ञ् । ना’ ङ. छ. पाठः
;p{0026}
पितृदान-क्ली,निवाप-पुं
पितृदानं निवापः स्यात्
पितॄनुद्दिश्य जलाञ्जलिदानं[^1] निवापः । ‘डुवप् बीजतन्तु-
सन्ताने’ । घञ् । पितृग्रहणं मृतोपलक्षणार्थम् ॥
श्राद्ध-क्ली
श्राद्धं तत्कर्म शास्त्रतः ।
शास्त्रतः कालपात्रादिनियमेन पितृकर्म ब्राह्मणभोजनादि
श्राद्धम् । श्रद्धा प्रयोजनमभ्येति ‘चूडादिभ्योऽण् वक्तव्यः’ (वा. ५. १. ११०)
इत्यण् ॥
अन्वाहार्य-क्ली
अन्वाहार्यं मासिके
अन्वाहार्यद्वयं मासिकश्राद्धे । एतच्चान्द्रमानेन[^2] प्रतिमासं
क्रियमाणत्वात् पार्वणश्राद्धमुच्यते । अत्र च पिण्डान्वाहार्यकरणशब्दोऽपि
वर्तते तथा च मनुः–
“पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम्” ।
(अध्या. ३. श्लो. १२२)
अन्वाङ्पूर्वात् हृञः ‘ऋहलोर्ण्यत्’ (३. १. १२४) । ‘कालाट्ठञ्’ (४. ३.
११) मासिकः ॥
कुतप-पुंक्ली
अंशोऽष्टमोऽह्नः कुतपोऽस्त्रियाम् ॥ ३१ ॥
‘ल्यादिदा’ ञ. पाठः
‘त् पर्वमा’ ञ. पाठः
;p{0027}
पञ्चदशांशीकृते दिने[^1] मध्यवर्तिनि घटिकात्मके काले
कुतपः । स्मृतौ–
“रौद्रः श्वेतश्च मैत्रश्च तथा शारभटः स्मृतः ।
सावित्रो विजयश्चैव गान्धर्वः कुतपस्तथा[^2] ।
रौहिणेयो विरिञ्चश्च सोमोऽथ[^3] निर्ऋतिस्तथा ।
माहेन्द्रो वरुणश्चैव भटः पञ्चदश स्मृताः” ।
कुं महीं कार्त्स्न्येन तपतीति कुतपः ॥
पर्येषणा-स्त्री,परीष्टि-स्त्री,अन्वेषणा-स्त्री,गवेषणा-स्त्री
पर्येषणा परीष्टिश्च
अन्वेषणा तु[^4] गवेषणा ।
पर्येषणाचतुष्क मनुसरणे । ‘इषु गतौ’ । ‘परेर्वा’ (वा. ३.
३. १९७) इति युच् । पर्येषणा । पक्षे क्तिन् परीष्टिः । ‘इषेरनिच्छार्थस्य युज्
वक्तव्यः’ (वा. ३. ३. १०७) इत्यस्मादेव युच् । अन्वेषणा । ‘गवेष मार्गणे’ ।
णिच् । ‘ण्यासश्रन्थो युच्’ (३. ३. १०७) । गवेषणा ॥
सनि-स्त्री,अध्येषणा-स्त्री
सनिस्त्वध्येषणा
गुर्वादेराराध्यस्य सत्कारपूर्वं क्वचिदर्थे नियोजने सनि-
‘न’ ग. घ. च. पाठः
‘पः स्मृतः ।’ ञ. पाठः
‘य’ ञ. पाठः
‘च’ ख. पाठः
;p{0028}
द्वयम् । ‘षणु दाने’ । ‘धात्वादेः षः सः’ (६. १. ६४) । *‘सनिकषि–’
(उ. ४. १४१) इत्यादिना इः । अन्वेषणावदध्येषणा ॥
याञ्चा-स्त्री,अभिशस्ति-स्त्री,याचना-स्त्री,अर्थना-स्त्री
याच्ञाभिषस्तिर्याचनार्थना ॥ ३२ ॥
प्रार्थनामात्रे याच्ञाचतुष्कम् । ‘यजयाच–’ (३. ३. ९०)
इत्यादिना नङ् । याच्ञा । ‘शंसु स्तुतौ याचने च’ । बाहुलकः क्तिन् । अभिश-
स्तिः । ‘टुयाचृ याच्ञायाम्’ । ल्युट् । याचना । ‘अर्थ उपयाच्ञायाम्’ । चुरादिः ।
‘ण्यासश्रन्थो युच्’ (३. ३. १०७) । अर्थना ॥
अर्घ्य-त्रि
षट् तु त्रिषु
आगन्तुपर्यन्ताः परे त्रिषु ॥
अर्घ्यमर्घार्थे ।
अर्घः पूजाविधिः । तदर्थे पुष्पदूर्वादावर्घ्यम् । ‘पादार्घाभ्यां च’
(५. ४. २५) इति यत् ॥
पाद्य-त्रि
पाद्यं पादाय वारिणि ।
अभ्यागतादेः पादप्रक्षालनाय दीयमानजले पाद्यम् । अ-
र्घ्यवद् यत् ॥
आतिथ्य-त्रि
क्रमादातिथ्यातिथेये अवतिथ्यर्थेऽत्र साधुनि ॥ ३३ ॥
* ‘खनिकषि–’ इति मुद्रितोणादिपाठः ।
;p{0029}
अतिथ्यर्थे भक्तादौ अतिथौ साधुनि कर्मादौ यथाक्रममे-
कैकमातिथ्यद्वयम् । $‘अतिथेर्ण्यः’ (५. ४. २६) इति ण्यः । आतिथ्यम् । ‘पथ्य-
तिथिवसतिस्वपतेर्ढञ्’ (४. ४. १०४) । आतिथेयम् । स्त्रियामातिथेयी ॥
आवेशिक-त्रि,आगन्तु-त्रि,अतिथि-पुं
स्युरावेशिक आगन्तुरतिथिर्ना गृहागते ।
गृहादागते मानुषविशेषे आवेशिकत्रयम् । आवेशाद्
गृहादागत इति ‘तत आगत’ (४. ३. ७४) इति ढञ् । सेतुवदागन्तुः ।
“अनित्यं हि स्थितो यस्मात् तस्मादतिथिरुच्यते”
इति मनुः । ‘अत सातत्यगमने’ । ‘ऋतन्यञ्जि–’ (उ. ४. २) इत्यादिना इथिन् ।
अतिथिः । ‘अतिथिर्द्वयोरि’ति त्रिकाण्डशेषः । स्त्रियामतिथी ॥
पूजा-स्त्री,नमस्या-स्त्री,अपचिति-स्त्री,सपर्या-स्त्री,अर्चा-स्त्री,अर्हणा-स्त्री
पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः ॥ ३४ ॥
$ ‘अतिथेर्ञ्यः’ इति मुद्रिताष्टाध्यायीपाठः ।
;p{0030}
पूजाषट्कं पूजायाम् । पूजयतेः ‘चिन्तिपूजि–’ (३.
३. १०५) इत्यादिना अङ् । पूजा । नमःशब्दाद् ‘नमोवरिवश्चित्रङः क्यच्’ ।
(३. १. १९), ‘नमसः पूजायाम्’ (वा. ३. १. १९) इति वचनात् । ‘अ
प्रत्ययात्’ (३. ३. १०२) इत्यकारप्रत्ययः । नमस्या । ‘चायृ पूजानिशामनयोः’ ।
‘क्तिनि नित्यं चिभावो वक्तव्यः’ (वा. ७. २. ३०) । अपचितिः । सपरशब्दस्य
कण्ड्वादिपाठाद् यक् । सपर्या दन्त्यादिः । ‘अर्च पूजायाम्’ । ‘गुरोश्च हलः’ (३. ३.
१०३) इत्यः । अर्चा । ‘अर्ह पूजायाम्’ । युच् । अर्हणा ॥
वरिवस्या-स्त्री,शुश्रूषा-स्त्री,परिचर्या-स्त्री,उपासना-स्त्रीक्ली
वरिवस्या तु शुश्रूषा परिचर्याप्युपासनम् ।
वरिवस्याचतुष्क मुपासने । वरिवश्शब्दादव्ययाद् नमस्या-
वत्[^4] क्यजादिः । ‘परिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम्’ (३. ३. १०१)
इत्यतः शप्रत्ययान्ता(त्?) परिचर्या निपात्यते[^5] । शृणोतेः सनन्तादप्रत्यये शुश्रूषा ।
आस्तेर्ल्युट् । उपासनम् ॥
व्रज्या-स्त्री,अटाट्या-स्त्री,पर्यटन-क्ली
व्रज्याटाट्या पर्यटनं
‘स’ ख. ङ. छ. ट. पाठः
‘तिता । शृ’ ञ. पाठः
;p{0031}
भिक्षाद्यर्थं सदाटने व्रज्यात्रयम् । ‘व्रजयजोर्भावे क्यप्’
(३. ३. ९८) । व्रज्या । परिचर्यावदटाट्या निपातिता । ‘अटाट्या पर्यटनं
भ्रमः’ इति रत्नमाला ॥
चर्या-स्त्री
चर्या त्वीर्यापथस्थितिः[^3] ॥ ३५ ॥
यतीनां गतिस्थितिनिषद्याशयनीयानीर्यासंज्ञानि । तस्मिन्नी-
र्यावर्त्मनि स्थितिश्चर्या । ‘गदमदचरयमश्चानुपसर्गे’ (३. १. १००) इति
भावे यत् ॥
उपस्पर्श-पुं,आचमन-क्ली
उपस्पर्शस्त्वाचमनम्
उपस्पर्शद्वय माचमने । ‘चमु अदने’ । ल्युट् । आचमनम् ॥
मौन-क्ली,अभाषण-क्ली
अथ मौनमभाषणम् ॥
‘थे’ ख. पाठः
;p{0032}
मौनद्वयं मौने । मुनेः कर्म मौनम् । ‘इगन्ताच्च लघुपूर्वात्’
(५. १. १३१) इत्यण् ॥
आनुपूर्वी-स्त्री,आवृत्-स्त्री,परिपाटी-स्त्री,अनुक्रम-पुं,पर्याय-पुं
आनुपूर्वी स्त्रियां[^1] वावृत्परिपाटी अनुक्रमः ॥ ३६ ॥
पर्यायश्च
आनुपूर्वीपञ्चक मनुक्रमे । अनुपूर्वस्य भाव आनुपूर्वी । ष्यञ् ।
षित्त्वाद् ङीष् । ‘हलस्तद्धितस्य’ (६. ४. १५०) इति यलोपः । पक्षेऽभाषण-
साहचर्यादानुपूर्व्यं योपधम् । नीवृदिवावृद् दीर्घादिः । ‘अट पट गतौ’ । घञ् ।
ङीषि परिपाटी । ‘परावनुपात्यय इणः’ (३. ३. ३८) इति घञ् । पर्यायः ॥
अतिपात-पुं,पर्यय-पुं,उपात्यय-पुं
अतिपातस्तु विपर्यय[^4] उपात्ययः[^5] ।
अतिपातत्रयं व्यतिक्रमे । भावे घञ् । अतिपातः ।
एतेरेरचि पर्ययोपात्ययौ ॥
‘यामावृ’ ख. घ. पाठः
‘स्यात् प’ ख. पाठः
‘यः । क्र’ ख. पाठः
;p{0033}
नियम-पुं,व्रत-पुंक्ली
पुण्यक-क्ली
नियमो व्रतमस्त्री तच्चोपवासादि पुण्यकम् ॥ ३७ ॥
शास्त्रविहिते नियमे व्रतम् । तच्च व्रतमुपवासादिलक्षणं
पुण्यकमुच्यते । आदिशब्दाद(क्ष[^3]? क्षा)रादि ॥
औपवस्त-क्ली,उपवास-पुं
औपवस्त्रं तूपवासः
उपवस्तद्वय मुपवासे । ‘वसु स्तम्भे’ । क्तः । उपवस्तम् ॥
विवेक-पुं,पृथगात्मता-स्त्री
विवेकः पृथगात्मता ।
प्रकृतिपुरुषयोर्विभागेन ज्ञानं विवेकः ॥
ब्रह्मवर्चस्-क्ली,वृत्ताध्ययनर्द्धि-स्त्री
स्याद् ब्रह्मवर्चसं वृत्ताध्ययनर्द्धिः
वृत्तस्य वेदाध्ययनस्य या सम्पत्तिर्गुणोत्कर्षस्तद्[^4] ब्रह्मवर्चसम् ।
‘ब्रह्महस्तिभ्यां वर्चसः’ (५. ४. ७८) इत्यच् समासान्तः ॥
ब्रह्माञ्जलि-पुं
अथाञ्जलिः ॥ ३८ ॥
‘का’ ञ. पाठः
‘र्षप्रभावस्त’ ख. ञ. पाठः
;p{0034}
पाठे ब्रह्माञ्जलिः
सामवेदपाठे योऽञ्जलिः स्वरविभागार्थं क्रियते, स ब्रह्मा-
ञ्जलिः ॥
ब्रह्मबिन्दु-पुं
पाठे विप्रुषो ब्रह्मबिन्दवः ।
वेदपाठे निस्सृताः श्लेष्मबिन्दवो ब्रह्मबिन्दव इत्यु-
च्यन्ते ॥
ब्रह्मासन-क्ली
ध्यानयोगासने ब्रह्मासनं
ध्यानयोगयोरासने ऊर्ध्वपादस्वस्तिकपद्मासनादौ ब्रह्मा-
सनम् । निराकारज्ञानभावनं ध्यानं, साकारज्ञानभावनं योगः ॥
कल्प-पुं,विधि-पुं,क्रम-पुं
कल्पे विधिक्रमौ ॥ ३९ ॥
वादके विधाने कल्पत्रयम् । त्रयमपि प्रागेव सा-
धितम् ॥
मुख्य-पुं
मुख्यः स्यात् प्रथमः कल्पः
;p{0035}
शास्त्रविहितः प्रथमः कल्पो मुख्यः, यो व्रीह्यादियागः[^1] ।
मुखमिव मुख्यः । ‘शाखादिभ्यो (यत्? यः)’ (५. ३. १०३) ॥
अनुकल्प-पुं
अनुकल्पस्तु ततोऽधमः ।
तदभावे किञ्चिदधमे नीवारादौ यागेऽनुकल्पः ॥
उपाकरण-क्ली
संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः ॥ ४० ॥
संस्कारो वटुकरणं, तत्पूर्वकं श्रुतेर्वेदस्य ग्रहणमुपा-
करणम् ॥
पादग्रहण-क्ली,अभिवादन-क्ली
समे तु पादग्रहणमभिवादनमित्युभे ।
भिक्षु-पुं,परिव्राज्-पुं,कर्मन्दिन्-पुं,पाराशरिन्-पुं,मस्करिन्-पुं
भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी ॥ ४१ ॥
तपस्विन्-पुं,तापस-पुं,पारिकाङ्क्षिन्-पुं
तपस्वी तापसः पारिकाङ्क्षी
;p{0036}
भिक्षुपञ्चकं चतुर्थाश्रमिणि भिक्षौ । ‘सनाशंसभिक्ष
उः’ (३. २. १६८) इत्युः । ‘परौ व्रजेः षश्च पदान्ते’ (उ. २. ६२)
इति क्विब् दीर्घश्च धातोः षश्चान्तादेशः पदान्ते । परिव्राड् जान्तः । कर्मन्दर्षि-
प्रोक्तसूत्रमधीत इति कर्मन्दी । ‘कर्मन्दकृशाश्वादिनिः’ (४. ३. १११) इतीनिः ।
ततः ‘तदधीते–’ (४. २. ५९) इत्यण् । तस्य ‘प्रोक्ताल्लुक्’ (४. २. ६४) । पारा-
शर्यप्रोक्तसूत्रमधीते पाराशरी, तालव्यवान् । ‘पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः’
(४. ३. ११०) इति णिनिः । पूर्ववदण्लुकौ । ‘मस्करमस्करिणौ वे-
णुपरिव्राजकयोः’ (६. १. १५४) इति निपातनान्मस्करी । तपस्वित्रयं
तपोधने । ‘तपस्सहस्राभ्यां विनीनी’ (५. २. १०२) इति विनिः ।
तपस्वी । मत्वर्थे ‘अण् च’ (५. २. १०३) इत्यण् । तापसः । परं ब्रह्मज्ञानं
काङ्क्षत इति पारिकाङ्क्षी । आवश्यको णिनिः । पृषोदरादित्वात् पूर्वपदाकारस्येत्वं
पकाराकारस्य च दीर्घत्वम् ॥
वाचंयम-पुं,मुनि-पुं
वाचंयमो मुनिः ।
वाचंयमद्वयं मौनव्रतिनि । ‘वाचि यमो व्रते’ (३. २. ४०)
इति खच् । ‘मनेरुच्च’ (उ. ४. १२४) इति किः । मुनिः ॥
तपःक्लेशसह-पुं,दान्त-पुं
तपःक्लेशसहो दान्तः
;p{0037}
सत्यपि तपःक्लेशेऽनुद्विग्नो दान्तः । ‘वा दान्तशान्त–’
(७. २. २७) इत्यादिना इड्विकल्पः ॥
वर्णिन्-पुं,ब्रह्मचारिन्-पुं
वर्णिनो ब्रह्मचारिणः ॥ ४२ ॥
वर्णिद्वयं ब्रह्मचारिणि । ‘वर्णाद् ब्रह्मचारिणि’ (५. २. १३४)
इतीनिः । वर्णी ॥
ऋषि-पुं,सत्यवाक्-पुं
ऋषयः सत्यवचसः
ऋषिद्वय मृषौ । ज्ञानस्य पारगमनादृषिः । ‘ऋषी गतौ’ ।
‘इगुपधात् किः’ (उ. ४. १२१) इति किः । स्त्रियामृषी च ॥
स्नातक-पुं,आप्लुत-पुं,व्रतिन्-पुं
स्नातकस्त्वाप्लुतो व्रती ।
समाप्तवेदाध्ययनानन्तरं यः स्नानशील आश्रमान्तरं गच्छति
तत्र स्नातकद्वयं । ‘पुण्यस्नातवेदसमाप्तौ’ (ग. ५. ४. २९) इति यावा-
दिगणपाठात् कन् ॥
यतिन्-पुं,यति-पुं
ये निर्जितेन्द्रियग्रामा यतिनो[^2] यतयश्च ते ॥ ४३ ॥
‘मि’ ग. ङ. पाठः
;p{0038}
निर्जितेन्द्रियगणे वसिष्ठादौ यतिद्वयम् । यतम् इ-
न्द्रियसंयमोऽस्यास्तीति यती, इन्नन्तः । ‘यती प्रयत्ने’ । ‘इन्’ (उ. ४. ११९) इति
इन् । यतिः ॥
स्थण्डिलशायिन्-पुं,स्थाण्डिल-पुं
यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ ।
स्थाण्डिलश्च
व्रतकाम्यया स्थण्डिले शयितरि स्थण्डिलशायिद्वयम् ।
‘व्रते’ (३. २. ८०) इति णिनेः । स्थण्डिलशायी । ‘स्थण्डिलाच्छयितरि व्रते’ (४.
२. १५) इत्यणि स्थाण्डिलः ॥
विरजस्तमस्-पुं,द्वयातिग-पुं
अथ विरजस्तमसः स्युर्द्वयातिगाः ॥ ४४ ॥
रजस्तमःशून्याः केवलसत्त्वस्था द्वयातिगा उच्यन्ते । ‘अन्ये-
भ्योऽपि–’ (वा. ३. २. १०१) इति डः ॥
पवित्र-पुं,प्रयत-पुं,पूत-पुं
पवित्रः प्रयतः पूतः
शुचिपुरुषादौ पवित्रत्रयम् । ‘अशित्रादिभ्य इत्रोत्रौ’
(उ. ४. १७४) इति इत्रः । पवित्रः । ‘पूङश्च’ (७. २. ३१) इतीङ्विकल्पेन
पवित इत्यपि ॥
पाषण्ड-पुं,सर्वलिङ्गिन्-पुं
पाषण्डाः सर्वलिङ्गिनः ।
;p{0039}
वेदव्यवहारबाह्ये[^1] कापालिकक्षपणकादौ पाषण्डद्व-
यम् । पाषण्डो मूर्धन्यषः । सर्वेषामाश्रमाणां लिङ्गं भजन्त इति सर्वलि-
ङ्गिनः ॥
आषाढ-पुं
पालाशो दण्ड आषाढो व्रते
व्रतिनां पलाशकृतो दण्ड आषाढः । ‘विशाखाषाढादण् म-
न्थदण्डयोः’ (५. १. ११०) इत्यण् ॥
राम्भ-पुं,वैणव-पुं
राम्भस्तु वैणवः ॥ ४५ ॥
वैणवे दण्डे राम्भः । रम्भशब्देन वंशो बोध्यते । त-
तोऽण् ॥
कमण्डलु-पुंक्ली,कुण्डी-स्त्री
अस्त्री कमण्डलुः कुण्डी
मृण्मयादिजलाधारे कमण्डलुद्वयम् । कुण्डेरच् । कुण्डी ।
गौरादिः ॥
वृषी-स्त्री
व्रतिनामासनं बृसी ।
व्रतिनां सलाङ्गूल आसने बृसी । ‘गण्डूषा मञ्जूषा
‘यदा व्य’ ञ., ‘दयाव्य’ ख. ग. ट. पाठः
;p{0040}
वृषी’ति मूर्धन्ये लिङ्गकारिका । ‘वसा तसी बृसी मांसी’ति दन्त्यान्ते
चन्द्रगोमी ॥
अजिन-क्ली,चर्मन्-क्ली,कृत्ति-स्त्री
अजिनं चर्म कृत्तिः स्त्री
अजिनत्रयं चर्मणि । ‘अज गतिक्षेपणयोः’ । ‘अजेरज च’
(उ. २. ५०) इतीनच् । वीभावबाधनार्थमजादेशः । चरतेर्मनिन् । चर्म, ना-
न्तम् । ‘कृती छेदने’ । क्तिन् । कृत्तिः ॥
भैक्ष-क्ली
भैक्षं भिक्षाकदम्बकम् ॥ ४६ ॥
भिक्षासमूहे भैक्षम् । ‘भिक्षादिभ्योऽण्’ (४. २. ३८) ॥
स्वाध्याय-पुं,जप-पुं
स्वाध्यायः स्याज्जपः
आवृत्त्या वेदाध्ययने स्वाध्यायद्वयम् । सुआङ्पूर्वाद्
ध्यायतेर्घञ् । स्वाध्यायः । ‘व्यधजपोरनुपसर्गे’ (३. ३. ६१) इत्यप् । जपः ।
बाहुलकाद् घञि जाप इत्यपि रक्षितः ॥
सुत्या-स्त्री,अभिषव-पुं,सवन-क्ली
सुत्याभिषवः सवनं च सा ।
सुत्यात्रयं स्नाने सोमलतानिर्दलने च । ‘संज्ञायां स-
;p{0041}
मज–’ (३. ३. ९९) इत्यादिना क्यप् । सुत्या । ॠदोरपि उपसर्गादिना षत्वे
अभिषवो मूर्धन्यषः ॥
अघमर्षण-त्रि
सर्वैनसामपध्वंसि जप्यं त्रिष्वघमर्षणम् ॥ ४७ ॥
सर्वपापापनोदि यज्जपनीयं, तदघमर्षणम् । अघमर्षणो
मन्त्रः, अघमर्षणी ऋक् ॥
दर्श-पुं
पौर्णमास-पुं
दर्शश्च पौर्णमासश्च यागौ पक्षान्तयोः पृथक् ।
अमावास्यायागो दर्शाख्यः । पौर्णमासीयागः पौर्णमा-
साख्यः । पृथगिति भिन्नौ न पर्यायौ ॥
यम-पुं
शरीरसाधनापेक्षं नित्यं यत् कर्म तद् यमः ॥ ४८ ॥
शरीरमात्रसाध्यं यद्, न बाह्यसाध्यं नित्यं यावज्जीवम्
अहिंसासत्यादि तद् यमः ॥
नियम-पुं
नियमस्तु स यत् कर्मानित्यमागन्तुसाधनम् ।
;p{0042}
आगन्तुकदेवोत्थापनादिनिमित्तमुपवासादिर्नियमः ॥
उपवीत-क्ली,यज्ञसूत्र-क्ली
उपवीतं यज्ञसूत्रं प्रोद्धृते दक्षिणे करे ॥ ४९ ॥
दक्षिणकरे प्रोद्धृते वामस्कन्धनिक्षिप्तं यज्ञसूत्रमुपवीता-
ख्यम् ॥
प्राचीनावीत-क्ली
प्राचीनावीतमन्यस्मिन्
;p{0043}
श्राद्धकालेऽन्यस्मिन् वामे करे उद्धृते दक्षिणस्कन्धे नि-
क्षिप्ते प्राचीनावीतम् ॥
निवीत-क्ली
निवीतं कण्ठलम्बितम् ।
यज्ञसूत्रं कण्ठादृजुलम्बितं तदेव निवीतम् ॥
दैव-क्ली
अङ्गुल्यग्रे तीर्थं दैवं
अङ्गुलीनामग्रे दैवं तीर्थम् । देवस्येदं दैवम् । तेनैव तर्पण-
विधानात् ॥
काय-क्ली
स्वल्पाङ्गुल्योर्मूले कायम् ॥ ५० ॥
कनिष्ठानामिकयोर्मध्ये प्राजापत्यं तीर्थम् । को ब्रह्मा देव-
तास्येति कायम् । ‘सास्य देवता’ (४. २. २४) इत्यण् । ‘कस्येत्’ (४. २. २५)
इति इकारः । तस्य च वृद्ध्यायादेशौ ॥
;p{0044}
पित्र्य-क्ली
मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं
अङ्गुष्ठप्रदेशिन्योर्मूले पैत्रं, पितृदेवत्यम् ॥
ब्राह्म-क्ली
मूले त्वङ्गुष्ठस्य ब्राह्मम् ।
अङ्गुष्ठमूले ब्राह्मम् । ब्रह्मदेवत्यम् । विद्युन्माला नामेयं सर्व-
गुरुरनुष्टुप् ॥
ब्रह्मभूय-क्ली,ब्रह्मत्व-क्ली,ब्रह्मसायुज्य-क्ली
स्याद् ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ॥ ५१ ॥
ब्रह्मभूयत्रिकं ब्रह्मभवने । ‘भुवो भावे’ (३. १. १०७) ।
क्यप् । ब्रह्मभूयम् । ‘तस्य भावस्त्वतलौ’ (५. १. ११९) । ब्रह्मत्वम् । ‘सम्बन्धि-
गुणवान्[^2] सयुक्’ इति त्रिकाण्डशेषः । अतो ब्रह्मसम्बन्धि ब्रह्मसायुज्यम् ।
ष्यञ् ॥
देवभूय-क्ली
देवभूयादिकं तद्वत्
‘न्धी गु’ क. ख. घ. च. पाठः
;p{0045}
एवं देवभवने देवभूयं देवत्वं देवसायुज्यमित्यपि बोद्धव्यम् ॥
कृच्छ्र-क्ली
कृच्छ्रं सान्तपनादिकम् ।
सान्तपनचान्द्रायणादि कृच्छ्राख्यम् । कष्टे कृच्छ्रमुक्तम् ॥
प्राय-पुं
सन्न्यासवत्यनशने पुमान् प्रायः
सन्न्यस्तोऽहमिति प्रतिज्ञां कृत्वा यदभोजनं स प्रायः । ‘प्रा-
योपवेशनमतिर्नृपतिर्बभूव’ (स. ८. श्लो. ९४) इति रघावदन्तः ॥
वीरहन्-पुं,नष्टाग्नि-पुं
अथ वीरहा ॥ ५२ ॥
नष्टाग्निः
उत्सन्नाग्नौ पुरुषे वीरहा नान्तः । वीरोऽग्निः । हन्तेः किप् ॥
कुहना-स्त्री
कुहना दम्भान्मिथ्येर्यापथकल्पना ।
;p{0046}
अन्नलिप्सया मिथ्यामार्गाश्रयणे कुहना । ‘कुह विस्मा-
पने’ । चुरादिः । युच् ॥
व्रात्य-पुं,संस्कारहीन-पुं
व्रात्यः संस्कारहीनः स्याद्
अष्टादशसंस्कारहीनो व्रात्यः ॥
अस्वाध्याय-पुं,निराकृति-पुं
अस्वाध्यायो निराकृतिः ॥ ५३ ॥
वेदपाठशून्ये अस्वाध्यायद्वयम् । निराकृतिः पुमान् ।
बाहुलकः क्तिच् ॥
धर्मध्वजिन्-पुं,लिङ्गवृत्ति-पुं
धर्मध्वजी लिङ्गवृत्तिः
वर्तनार्थमेव जटादिधारणं यस्य तत्र धर्मध्वजिद्वयम् ।
धर्मध्वजी नान्तः । लिङ्गेन जटादिना वृत्तिर्वर्तनं यस्य स लिङ्गवृत्तिः ॥
;p{0047}
अवकीर्णिन्-पुं,क्षतव्रत-पुं
अवकीर्णी क्षतव्रतः ।
स्त्र्यभिगमनादिना नष्टव्रतोऽवकीर्णी । ‘इष्टादिभ्यश्च’ (५.
२. ८८) इतीनिः ॥
अभिनिर्मुक्त-पुं
सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च ॥ ५४ ॥
अभ्युदित-पुं
अंशुमानभिनिर्मुक्ताभ्युदितौ तौ यथाक्रमम् ।
सुप्ते यस्मिन् द्विजे रविरस्तमेति सोऽभिनिर्मुक्तः, सुप्ते य-
स्मिन् रविरुदेति सोऽभ्युदितः ॥
परिवेत्तृ-पुं
परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात् ॥ ५५ ॥
अकृतविवाहे ज्येष्ठभ्रातरि कनीयान् भ्राता परिवेत्ता ॥
परिवित्ति-पुं
परिवित्तिस्तु तज्ज्यायान्
तस्य परिवेत्तुर्ज्यायान् भ्राता परिवित्तिः । बाहुलकः
क्तिच् ॥
;p{0048}
विवाह-पुं,उपयम-पुं,परिणय-पुं,उद्वाह-पुं,उपयाम-पुं,पाणिपीडन-क्ली
विवाहोपयमौ समौ ।
तथा परिणयोद्वाहोपयामाः पाणिपीडनम् ॥ ५६ ॥
विवाहषट्कं विवाहे । विवाहोद्वाहयोर्घञ् । ‘यमः समु-
पनिविषु च’ (३. ३. ६३) इति पक्षेऽप् । उपयमः । घञि उपयामः । नयतेः
एरचि परिणयः ॥
व्यवाय-पुं,ग्राम्यधर्म-पुं,मैथुन-क्ली,निधुवन-क्ली,रत-क्ली
व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम् ।
व्यवायचतुष्कं रतौ । इणः एरचि व्यवायः । ग्राम्या-
णां धर्म आचारो ग्राम्यधर्मः । ‘धू विधूनने’ । ल्युट् । निधुवनम् ॥
त्रिवर्ग-पुं
त्रिवर्गो धर्मकामार्थैः
धर्मार्थकामास्त्रिवर्गाख्याः ॥
चतुर्वर्ग-पुं
चतुर्वर्गः समोक्षकैः ॥ ५७ ॥
धर्मार्थकाममोक्षाश्चतुर्वर्गाख्याः ॥
चतुर्भद्र-क्ली
सबलैस्तैश्चतुर्भद्रं
;p{0049}
धर्मादिभिश्चतुर्भिः सबलैर्बलवद्भिश्चतुर्भद्रमुच्यते ॥
जन्य-पुं
जन्याः स्निग्धा वरस्य ये ॥ ५७ १/२ ॥
ये वरस्य जामातुर्वयस्याः स्निग्धाः ते जन्या इत्युच्यन्ते । जनीं
वधूं वहन्तीति ‘संज्ञायां जन्याः’ (४. ४. ८२) इति यत् ॥
इति ब्रह्मवर्गः ॥
- - - - - - - - -
अथ क्षत्त्रियवर्गः ।
मूर्धाभिषिक्त-पुं,राजन्य-पुं,बाहुज-पुं,क्षत्रिय-पुं,विराज्-पुं
मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्त्रियो विराट् ।
मूर्धाभिषिक्तपञ्चकं क्षत्त्रिये । राज्यारोपणकाले मूर्ध्न्यभि-
षिक्तो मूर्धाभिषिक्तः[^3] । क्तः । प्रथमः क्षत्त्रियः । तत्प्रभवतया अनभिषिक्ता अपि
मूर्धाभिषिक्ताख्याः । यथा ब्रह्मबाहुजस्य वंश्याश्च बाहुजाः । राजा क्षत्त्रियः, तस्या-
पत्यं राजन्यः । ‘राजश्वशुराद् यत्’ (४. १. १३७) । ‘ये चाभावकर्मणोः’
‘क्तः । प्र’ ख. ग. घ. ङ. ञ. पाठः
;p{0050}
(६. ४. १६८) इति प्रकृतिभावः । ‘राजेरन्यः’ (उ. ३. १००) इत्युणादिः ।
तत्र ‘राजृ दीप्तावि’त्यतोऽन्यप्रत्ययः । ब्रह्मणो बाहोर्जातो बाहुजः । अपत्ये ‘क्षत्त्रा-
द् घः’ (४. १. १३८) । क्षत्त्रियः । तेन क्षत्त्रोऽप्यस्य नामेत्युक्तम् । अतितेज-
स्वितया विशेषेण राजते दीप्यत इति विराट् । ‘सत्सूद्विष–’ (३. २. ६१)
इत्यादिना क्विप् ॥
राजन्-पुं,राज्-पुं,पार्थिव-पुं,क्ष्माभृत्-पुं,नृप-पुं,भूप-पुं,महीक्षित्-पुं
राज्ञि राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ॥ १ ॥
जनपुरपरिपालनाधिकृते क्षत्त्रियेऽन्यस्मिन्नपि तत्कर्मका-
रिणि राजसप्तकम् । समृद्ध्या राजतीति राजा । नान्तः । ‘कनिन् युवृषितक्षिराजिधन्व-
द्युप्रतिदिवः’ (उ. १. १६२) इति कनिन् । ‘सत्सूद्विष–’ (३. २. ६१) इत्या-
दिना क्विप् । राट् । जान्तः । पृथिव्या ईश्वरः पार्थिवः । ‘तस्येश्वरः’ (५. १. ४२)
इत्यण् । क्ष्मां भुनक्ति पालयतीति क्ष्माभुक् । जान्तः । नॄन् पातीति नृपः ।
‘आतोऽनुपसर्गे कः’ (३. २. ३) ‘क्षि निवासगत्योः’ । धातूनामनेकार्थत्वान्म-
हीमधिगतवानिति महीक्षित् । क्विबन्तः ॥
अधीश्वर-पुं
राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः ।
प्रणता अशेषाः सामन्ता यत्र सोऽधीश्वराख्यः । संसक्तः
संलग्नोऽन्तो यस्याः सा समन्ता, स्वविषयानन्तरा भूमिः । संशब्द एवात्र संसक्तार्थः ।
समन्ताया इमे सामन्ताः, अनन्तरा राजानः ।
“नयविक्रमसंस्कृतप्रतापैरपि सामन्तनृपैः प्रयाच्यमानः”
इति जातकमालायामनन्तरराजेषूक्तम् ॥
चक्रवर्तिन्-पुं,सार्वभौम-पुं
चक्रवर्ती सार्वभौमः
;p{0051}
समस्तभूम्यधिपतौ राजनि चक्रवर्तिद्वयम् । पुण्योपनतेन
चक्रेण वर्तते चेष्टते असाधुदमनिकां राजवृत्तिमनुतिष्ठतीति चक्रवर्ती । णिन्यन्तः ।
सर्वभूमेरीश्वरः सार्वभौमः । पार्थिववदण् । ‘अनुशतिकादीनां च’ (७. ३. २०)
इत्युभयपदवृद्धिः ॥
मण्डलेश्वर-पुं
नृपोऽन्यो मण्डलेश्वरः ॥ २ ॥
;p{0052}
अन्योऽसार्वभौमो मण्डलेश्वरः ॥
सम्राज्-पुं
येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः ।
शास्ति यश्चाज्ञया राज्ञः स सम्राड्
राजसूयनाम्ना यागेन येनेष्टं स सम्राट् । राजसूयाधि-
कारश्चासार्वभौमस्य न भवति । सार्वभौमः सकलमण्डलपालनात् सकलराजमण्ड-
लशासनाद् वा भवतीति सार्वभौमप्रकारद्वयं प्रदर्शयति– ‘मण्डलस्येश्वरश्च यः ।
शास्ति यश्चाज्ञया राज्ञ’ इति । एतेन राजसूयाधिकारिणि चाधिकारितामात्रेणापि
सम्राट्छब्दो वर्तत इत्युक्तं भवति । वोपालितेन सार्वभौममनभिसन्धाय द्वय-
मेव सम्राट्त्वेन निबद्धम् । यो राजसूययाजी सर्वावनिराट् स सम्राट् । मण्डले-
श्वरश्च य इति यो हिमवत्समुद्राभ्यन्तरे सहस्रयोजनपरिमाणस्य भूमण्डलस्ये-
श्वरः पालयिता सोऽपि सम्राट् । शास्ति यश्चाज्ञया राज्ञ इति यो हिमवत्समु-
द्राभ्यन्तरवर्तिनो राज्ञो विधेयीकरोति सोऽपि सम्राडित्युक्तम् । प्रेत्य देवेष्विह
चातिविलक्षणतया राजसु मध्ये सम्यग् राजते इति सम्राट् । क्विप् । ‘मो राजि
समः क्वौ’ (८. ३. २५) इति मकारस्य मकारोऽनुस्वारनिवृत्त्यर्थः ॥
राजक-क्ली
अथ राजकम् ॥ ३ ॥
राजन्यक-क्ली
राजन्यकं च नृपतिक्षत्त्रियाणां गणे क्रमात् ।
नृपतिसमूहे राजकं क्षत्त्रियसमूहे राजन्यकम् । ‘गोत्रो-
क्षोष्ट्रोरभ्रराजराजन्य–’ (४. २. ३९) इत्यादिनोभयत्र समूहे वुञ् । ‘प्रकृत्या-
के राजन्यमनुष्ययुवान इति वक्तव्यम्’ (वा. ६. ४. १६३) इति प्रकृतिभा-
वाद् ‘आपत्यस्य च तद्धितेऽनाति’ (६. ४. १५१) इति राजन्यके यलोपो न
भवति ॥
;p{0053}
मन्त्रिन्-पुं,धीसचिव-पुं,अमात्य-पुं
मन्त्री धीसचिवोऽमात्यः
मन्त्रित्रयं मन्त्रिणि । इतिकर्तव्यतावधारणं मन्त्रः, तद्योगा-
दिनिः । मन्त्री । धीप्रधानः सचिवो धीसचिवः । ‘सचिवः सहायोऽमात्य’ इति
दन्त्यादावजयः । अमाशब्दः सहार्थे निपातितः । मन्त्रेणामा सह भवतीत्य-
मात्यः । ‘अव्ययात् त्यप्’ (४. २. १०४) । अन्येष्वपि सचिवेष्वमात्यशब्दो
वर्तते ॥
कर्मसचिव-पुं
अन्ये कर्मसचिवास्ततः ॥ ४ ॥
धीसचिवादन्येऽक्षपटलादयः कर्मोपयुक्तत्वात् कर्मसचि-
वाख्याः ॥
महामात्र-पुं,प्रधान-क्ली
महामात्राः प्रधानानि
नापकृष्टा न चोत्कृष्टा मध्यमाधिकरणव्यवस्थिता राजसहा-
याः सेनापतिगणस्थिरादयो महामात्राः ।
“महामात्रः प्रधाने स्यात् तथा हस्तिपकाधिपे”
इति धरणिः । महती मात्रा परिच्छद[^2] एषामिति महामात्राः । अत एव प्रधा-
नानि । रूपभेदात् क्लीबम् । ‘महामात्रः प्रधानः स्याद्’ इति पुंस्काण्डे वो-
पालितः ॥
‘च्छे’ ञ. पाठः
;p{0054}
पुरोधस्-पुं,पुरोहित-पुं
पुरोधास्तु पुरोहितः ।
पुरोधाद्वयं पुरोहिते । दृष्टादृष्टफलेषु कर्मसु पुरो धीयत
इति पुरोधाः । पुरोहितश्च । ‘पुरसि च’ (उ. ४. २३२) इति धाञोऽसुन् ।
एवं पुरोधाः सान्तः । धाञः क्तः । ‘दधातेर्हिः’ (७. ४. ४२) । पुरो-
हितः ॥
प्राड्विवाक-पुं,अक्षदर्शक-पुं
द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ ॥ ५ ॥
व्यवहाराणा मृणादानदायादीनां[^3] द्रष्टरि[^4] धर्माधिकरणिकादौ
प्राड्विवाकद्वयम् । तदुक्तं–
“विवादानुगतं पृष्ट्वा पूर्ववाक्यं प्रयत्नतः ।
विचारयति येनादौ प्राड्विवाकस्ततः स्मृतः” ।
पृच्छतीति प्राट् ‘क्विब्वचिप्रच्छि–’ (उ. २. ६०) इत्यादिना क्विब् दीर्घश्च ।
विवक्तीति विवाकः । बहुलवचनात् कर्तरि घञ् । विवक्ति[^5] तमिति वा विवा-
कः । कर्मणि घञ् । ततः कर्मधारयः । तुलादिपरीक्षायां यः कृतोपवासो
व्याप्रियते, सोऽपि प्राड्विवाकः । अक्षान् व्यवहारान् पश्यतीत्यक्षदर्शकः ।
ण्वुल् ॥
‘ण’ ख. पाठः
‘दि’ ञ. पाठः
‘त्कमि’ ङ. छ. पाठः
;p{0055}
प्रतीहार-पुं,द्वारपाल-पुं,द्वाःस्थ-पुं,द्वास्थित-पुं,दर्शक-पुं
प्रतीहारे द्वारपालद्वाःस्थद्वाःस्थितदर्शकाः ।
प्रतीहारपञ्चकं प्रतीहारे । प्रतिराभिमुख्ये । राज्ञोऽभि-
मुखं जनान् हरति नयति प्रापयतीति प्रतीहारः । ‘ज्वलितिकसन्तेभ्यो णः’
(३. १. १४०) । ‘अन्येषामपि–’ (६. ३. १३७) इति दीर्घः । दीर्घत्वं न
भवतीत्यपरे । तथा च नाममाला–
“बुधकुलजावभिजातौ प्रतिहारौ द्वारपालकद्वारौ”
इति । द्वारं पालयतीत्यण् । द्वारपालः । द्वारि तिष्ठतीति द्वाःस्थः । ‘सुपि
स्थः’ (३. २. ४) इति कः । द्वारि स्थितो द्वाःस्थितः । दर्शयति ज-
नानिति दर्शकः । समस्त एवेत्यन्यः । क्वचिद् द्वाःस्थोपदर्शक इति
पाठः ॥
रक्षिवर्ग-पुं,अनीकस्थ-पुं
रक्षिवर्गस्त्वनीकस्थः
रक्षिवर्गद्वय मङ्गरक्षे । अनीकेन बृन्देन तिष्ठतीत्यनी-
कस्थः ॥
अध्यक्ष-पुं,अधिकृत-पुं
अथाध्यक्षाधिकृतौ समौ ॥ ६ ॥
;p{0056}
सामान्येन यो यत्राधिकृतस्तत्राध्यक्षद्वयम् । ‘अक्षू व्याप्तौ’ ।
पचादिः । अध्यक्षः । करोतेः क्तः । अधिकृतः ॥
स्थायुक-पुं
स्थायुकोधिकृतो ग्रामे
एकग्रामाधिकृतः स्थायुकः । ‘लषपत–’ (३. २.
१५४) इत्यादिनोकञ् । ‘आतो युक् चिण्कृतोः’ (७. ३. ३३) इति युक्[^1] ।
स्थायुकः ॥
गोप-पुं
गोपो ग्रामेषु भूरिषु ।
बहुषु ग्रामेष्वधिकृतो गोपः । गां पातीति ‘आतश्चोप-
सर्गे’[^2] (३. १. १३६) इति कः ॥
भौरिक-पुं,कनकाध्यक्ष-पुं
भौरिकः कनकाध्यक्षः
सुवर्णाधिकृते भौरिकः । भूरि सुवर्णम् । तथा च धरणिः–
‘भूरि प्राज्यसुवर्णयोः’ इति । तत्राधिकृत इति ठक् ॥
रूप्याध्यक्ष-पुं,नैष्किक-पुं
रूप्याध्यक्षस्तु नैष्किकः ॥ ७ ॥
‘क् ॥ गो’ ञ. पाठः
‘र्गे कः’ क. ख. पाठः
;p{0057}
रूप्याधिकृते नैष्किकः । पूर्ववट्ठक् ॥
अन्तर्वंशिक-पुं
अन्तःपुरेष्वधिकृतः स्यादन्तर्वंशिको जनः ।
बृहदुपकारिकादावन्तःपुराधिकृते जनेऽन्तर्वंशिकः । ‘अन्तः-
पूर्वपदाट्ठञ्’ (४. ३. ६०) । संज्ञापूर्वकत्वान्न वृद्धिः ॥
सौविदल्ल-पुं,कञ्चुकिन्-पुं,स्थापत्य-पुं,सौविद-पुं
सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते ॥ ८ ॥
सौविदल्लचतुष्कं कञ्चुकिनि । सत्रयं दन्त्यम् । कञ्चु-
कं चोलंस्तद्योगादिनिः । कञ्चुकी । स्थपतिः कञ्चुकी । स एव स्थापत्यः ।
स्वार्थे ष्यञ् ॥
शण्ढ-पुं,वर्षवर-पुं
शण्ढो वर्षवरस्तुल्यौ[^2]
मुष्कशून्योऽन्यो वा स्त्रीस्वभावो महल्लकस्तत्र षण्डद्वयम् ।
तदुक्तं–
‘रः शा’ ख. पाठः
;p{0058}
“ये त्वल्पसाराः[^1] प्रखलाः क्लीबाश्च स्त्रीस्वभाविनः ।
न दुष्टाः क्वापि कार्ये च ते वै वर्षवराः स्मृताः” ।
नपुंसके षण्ड उक्तः ॥
सेवक-पुं,अर्थिन्-पुं,अनुजीविन्-पुं
सेवकार्थ्यनुजीविनः ।
सेवकत्रयं सेवके । ‘षेवृ सेवने’ । ण्वुल् । सेवकः । अर्थ-
नमर्थस्तद्योगादर्थी । नान्तः । प्रभोः पश्चाज्जीवतीत्यनुजीवी । णिनिः ॥
शत्रु-पुं
विषयानन्तरो राजा शत्रुः
विजिगीषोः समन्ततो मण्डलीभूतभूम्यनन्तरो[^2] राजा शत्रुः,
एकार्थाभिनिवेशात् ॥
मित्र-क्ली
मित्रमतः परम् ॥ ९ ॥
ततः परं भूम्येकान्तरितं मित्रम्, उपकारित्वात् ॥
उदासीन-पुं
उदासीनः परतरः
अरिविजिगीषुमध्यमानां मण्डलाद् बहिर्भूतोऽत्यन्तव्यवहि-
‘सत्त्वाः प्र’ ञ. पाठः
‘तस्य भू’ ञ. पाठः
;p{0059}
तो बलाधिकोऽप्युपकारापकारौ यो न करोति, स उदासीनः । आस्तेः शानच् ।
‘ईदासः’ (७. २. ८३) इतीत्त्वम् । तदुक्तमर्थशास्त्रे–
“सम्पन्नस्तु प्रकृतिभिर्महोत्साहः कृतश्रमः ।
जेतुमेषणशीलश्च विजिगीषुरिति स्मृतः ।
अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परम् ।
तथारिमित्रमित्रं च विजिगीषोः पुरःस्थिताः[^1][^2] ।
पार्ष्णिग्राहस्ततः पश्चादाक्रन्दस्तदनन्तरः[^3] ।
आसारावनयोश्चैव विजिगीषोस्तु पृष्ठतः ।
अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः ।
अनुग्रहे संहतयोः समर्थो व्यस्तयोर्वधे ।
मण्डलाद् बहिरेतेषामुदासीनो बलाधिकः ।
अनुग्रहे संहतानां व्यस्तानां निग्रहे प्रभुः ॥”
इति ॥
पार्ष्णिग्राह-पुं
पार्ष्णिग्राहस्तु पृष्ठतः ।
शत्रुमभियुञ्जानस्य विजिगीषोः शत्रुहननाय यः पार्ष्णिं
गृह्णाति पृष्ठतः स पार्ष्णिग्राहः । ‘कर्मण्यण्’ (३. २. १) ॥
रिपु-पुं,वैरिन्-पुं,सपत्न-पुं,अरि-पुं,द्विषत्-पुं,द्वेषण-पुं,दुर्हृद्-पुं,द्विष्-पुं,विपक्ष-पुं,अहित-पुं,अमित्र-क्ली,दस्यु-पुं,शात्रव-पुं,शत्रु-पुं,अभिघातिन्-पुं,पर-पुं,अराति-पुं,प्रत्यर्थिन्-पुं,परिपन्थिन्-पुं
रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः ॥ १० ॥
‘परे स्थि’ ख. ञ. ट. पाठः
‘तः ।’ च. पाठः
‘क्रान्तस्त’ ञ. पाठः
;p{0060}
द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः ।
अभिमातिपरारातिप्रत्यर्थिपरिपन्थिनः ॥ ११ ॥
रिपूनविंशतिकं शत्रौ । रपत्यकीर्तिमिति रिपुः । ‘रप लप
व्यक्तायां वाचि’ । ‘रपेरिच्चोपधायाः’ (उ. १. २६) इति कुः । वैरं विरोधः,
तद्योगाद् वैरी इन्नन्तः । सपत्नशब्दोऽव्युत्पन्न इति केचित् । सपत्नीवत् सप-
त्नोऽपि । दुःख हेतुत्वात् । सपत्नीशब्दाद् इवार्थे ‘व्यन् सपत्ने’ (४. १. १४५)
इति निपातनादकारप्रत्ययः । ईकारलोप इत्यपरः । अर्तेः ‘अच इः’ (उ. ४.
१४०) । अरिः । ‘द्विषोऽमित्रे’ (३. २. १३१) इति शतृप्रत्ययः । द्विषन् ।
द्वेषणो नन्द्यादिल्युडन्तः । दुष्टं हृदयमस्येति दुर्हृत् । ‘सुहृद्दुर्हृदौ मित्रामि-
त्रयोः’ (५. ४. १५०) इति निपातनाद् हृद्भावः । द्विड् मूर्धन्यषान्तः ।
‘सत्सूद्विष–’ (३. २. ६१) इत्यादिना क्विप् । विरुद्धः पक्षोऽस्येति विपक्षः ।
न हितोऽहितः । ‘अम गत्यादिषु’ । ‘अमेर्द्विषति चित्’ (उ. ४. १७५) इति
इत्रः । अमित्रः । ना । एकतकारश्च ।
“स्याताममित्रौ मित्रे च सहजप्राकृतावपि” (स. २. श्लो. ३६)
इति माघः । चौरे दस्युरुक्तः । शातयतीति शत्रुः । जत्र्वादिः । शत्रुरेव शात्रवः ।
प्रज्ञादिः । यातेः क्तिच् । अभियातिः । ‘द्वेष्यभियातिरमित्रः’ इति रत्नकोशोऽपि ।
;p{0061}
अभिघा(ती)तिपाठे अभिमुखं हन्तीति आवश्यके णिनिः । ‘पॄ पालनपूरणयोः’ ।
‘ॠदोरप्’ (३. ३. ५७) । परः । अर्तेर्बाहुलक आतिः, अरातिः । प्रतीपमर्थनं
प्रत्यर्थः, तद्योगादिनिः, प्रत्यर्थी । ‘छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि’
(५. २. ८९) इति निपातनात् परिपन्थी नान्तः । छान्दसा अपि भाषायां
प्रयुज्यन्ते ॥
वयस्य-पुं,स्निग्ध-पुं,सवयस्-पुं
स्निग्धो वयस्यः सवयाः
वयस्यत्रयं तुल्यवयसि । वयसा तुल्यो वयस्यः । ‘नौवयो-
धर्म–’ (४. ४. ९१) इत्यादिना यत् । स्निहेः क्तः । स्निग्धः । समानं
वयोऽस्येति सवयाः । सान्तः । ‘ज्योतिर्जनपद–’ (६. ३. ८५) इत्यादिना
सभावः ॥
मित्र-पुं,सखि-पुं,सुहृद्-पुं
अथ मित्रं सखा सुहृत् ।
मित्रत्रयं मित्रे । सूर्ये मित्र[^1] उक्तः । स पुमान् । ‘अयमावि-
ष्टलिङ्गः’ । ‘इदं मित्रमयं मित्र’ इति वात्स्यायने । स्त्रियां मित्रेति पाठः । स-
मानः ख्यातः सखा । ‘ख्या प्रकथने’ । ‘समाने ख्यः स चोदात्तः’ (उ. ४.
१३८) इति डः, टिलोपः, समानस्य च सभावः । ‘अनङ् सौ’ (७. १.
९३) इत्यनङ् । दुर्हृद्वत् सुहृत् ॥
सख्य-क्ली,साप्तपदीन-क्ली
सख्यं साप्तपदीनं स्याद्
‘त्रशब्द उ’ ञ. पाठः
;p{0062}
सख्यद्वयं मैत्र्याम् । सख्युर्भावः सख्यम् । ‘सख्युर्यः’ (५.
१. १२६) इति यः । ‘साप्तपदीनं सख्यम्’ (५. २. २२) इति निपातनात्
साप्तपदीनम् ॥
अनुरोध-पुं,अनुवर्तन-क्ली
अनुरोधोऽनुवर्तनम् ॥ १२ ॥
अनुरोधद्वय मानुकूल्ये । ‘रुधिर् आवरणे’ । ‘वृतु वर्तने’ ।
घञ्ल्युटौ ॥
यथार्हवर्ण-पुं,प्रणिधि-पुं,अपसर्प-पुं,चर-पुं,स्पश-पुं,चार-पुं,गूढपुरुष-पुं
यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः ।
चारश्च गूढपुरुषश्च
यथार्हवर्णसप्तकं चरे । वणिक्कृषीवलभिक्षुकादिरूपस्थायिनि
चरे आद्यं नामद्वयमिति केचित् । वर्णः प्रकारः । यथा येन वर्णेन प्रकारेण पर-
चक्रं ज्ञातुं शक्नोति तत्प्रकारवानित्यर्थः । निधिवत् प्रणिधिः । अपकृष्टं सर्पतीत्य-
पसर्पः । चरति जानाति परबलमिति चरः । अच् । ‘स्पश बाधनस्पर्शनयोः’ ।
पचाद्यच् । स्पशस्तालव्यान्तो रेफशून्यश्च । प्रज्ञाद्यणि चारः । गूढः पुरुषो गूढ-
पुरुषः ॥
आप्त-त्रि,प्रत्ययित-त्रि
आप्तप्रत्ययितौ समौ ॥ १३ ॥
;p{0063}
आप्तद्वयं सभ्ये । आप्नोतेः क्तः । आप्तः । तारकादित्वा-
दितच् । प्रत्यायितः ॥
सांवत्सर-पुं,ज्यौतिषिक-पुं,दैवज्ञ-पुं,गणक-पुं,मौहूर्तिक-पुं,मौहूर्त-पुं,ज्ञानिन्-पुं,कार्तान्तिक-पुं
सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि ।
स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि ॥ १४ ॥
सांवत्सराष्टकं ज्यौतिषिके । ‘तदधीते तद् वेद’ (४. २.
५९) इत्यणि सांवत्सरः । ज्योतिराधिकृत्य कृतो ग्रन्थो ज्योतिषम् । ‘अधिकृत्य
कृते ग्रन्थे’ (४. ३. ८७) इत्यण् । संज्ञापूर्वकत्वाद् वृद्ध्यभावः । ततः ‘क्रतूक्था-
दिसूत्रान्ताट्ठक्’ (४. २. ६०) इत्युक्थादित्वात् ‘तदधीते तद् वेद’ (४. २.
५९) इत्यर्थे ठक् । ज्यौतिषिकः । एवं मौहूर्तिकः । क्वचिदपर्वादविषयेऽप्युत्स-
र्गोऽभिनिविशते[^2] इति मौहूर्तः । सर्वज्ञवद् दैवज्ञः । गणयतीति गणकः । शुभा-
शुभज्ञानयोगाज् ज्ञानी । अत इनिः । कृतान्तो दैवं, ततः पूर्ववट्ठक् । कार्तान्तिकः ॥
तान्त्रिक-पुं,ज्ञातसिद्धान्त-पुं
तान्त्रिको ज्ञातसिद्धान्तः
यस्यकस्यचिच्छास्त्रज्ञे तान्त्रिकद्वयम् । ‘तदधीते तद् वेद’
(४. २. ५९) इत्यर्थे क्रतूक्थादिठकि तान्त्रिकः ॥
‘रपद’ ङ. छ. पाठः
;p{0064}
सत्रिन्-पुं,गृहपति-पुं
सत्त्री गृहपतिः समौ ।
सत्त्रिद्वयं दानपतौ । सदेरौणादिकः ष्ट्रन् । द्वितकारं
दन्त्यादि च ।
“सत्त्रं यज्ञे सदा दाने छादनारण्ययोरपि”
इति धरणिः । तद्योगात् सत्त्री ॥
लिपिकार-पुं,अक्षरचण-पुं,अक्षरचुञ्चु-पुं,लेखक-पुं
लिपिकरोऽक्षरचणोऽक्षरचुञ्चुश्च लेखके ॥ १५ ॥
लिपिकरचतुष्कं लेखके । दिवाकरवल्लिपिकरः । ‘तेन वित्त-
श्चुञ्चुप्चणपौ’ (५. २. २६) इति चणप्चुञ्चुब्भ्यामक्षरचणाक्षरचुञ्चू । लि-
खतेः ण्वुल् । लेखकः ॥
लिपि-स्त्री,लिबि-स्त्री
लिखितारक्षविन्यासो लिपिर्लिविरुभे स्त्रियौ ।
पुस्तकादौ लिखितेऽक्षरसंस्थाने आरोपणे विन्यासे वा
लिपिद्वयम् । लिखितमक्षरसंस्थानं च लिपेर्नामेति कृत्वा नामचतुष्टयमित्यन्ये ।
‘लिप उपदेहे’ । किः । लिपिः । पृषोदरादिबत्वे लिबिः । ङीषि दीर्घान्ते च ॥
सन्देशहर-पुं,दूत-पुं
स्यात् सन्देशहरो दूतः
;p{0065}
सन्देशहरद्वयं दूते । ‘हरतेरनुद्यमनेऽच्’ (३. २. ९) । स-
न्देशहरः । ‘दु द्रु गतौ’ । ‘दुतनिभ्यां दीर्घश्च’ (उ. २. ९०) इति क्तः,
दीर्घश्च ॥
दूत्य-क्ली
दूत्यं तद्भावकर्मणोः ॥ १६ ॥
दूतत्वे दूतकर्मणि च दूत्यम् । ‘दूतवणिग्भ्यां चेति वक्त-
व्यम्’ (वा. ५. १. १२६) इति यः । ब्राह्मणादेराकृतिगणत्वात् ष्यञि दौत्यमिति
भाषावृत्तिः । ‘दूत्यं तद्भागकर्मणी’ इति पाठ इति केचित् । तत्र ‘दूतस्य भाग-
कर्मणी’ (४. ४. १२०) इति यत् । भागेन चांशो वण्टक[^2] इति गृह्यते(?) ॥
अध्वनीन-पुं,अध्वग-पुं,अध्वन्य-पुं,पान्थ-पुं,पथिक-पुं
अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि ।
अध्वनीनपञ्चकं पथिके । ‘अध्वनो यत्खौ’ (५. २. १७) ।
अध्वनीनाध्वन्यौ । ‘अन्तात्यन्त–’ (३. २. ४८) इत्यादिना डः । अध्वगः ।
‘पन्थो ण नित्यम्’ (५. १. ७६) इति णः पन्थादेशश्च । पान्थः । ‘पथः ष्कन्’
(५. १. ७५) इति ष्कन् । षकारो ङीषर्थः । पथिकः ॥
स्वामिन्-पुं
अमात्य-पुं
सुहृद्-पुं
कोश-पुं
राष्ट्र-क्ली
दुर्ग-क्ली
बल-क्ली
राज्याङ्ग-क्ली,प्रकृति-स्त्री
स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ॥ १७ ॥
राज्याङ्गानि प्रकृतयः
‘र्ण’ च. पाठः
;p{0066}
पौराणां श्रेणयोऽपि च ।
स्वाम्याद्याः सप्त राज्याङ्गान्युच्यन्ते । प्रकृतिवाच्याश्चैते ।
प्रकृतिशब्दस्तु पौरश्रेणिष्वपि वर्तते । तत्र स्वामी राजा, अमात्यो मन्त्री, सु-
हृन्मित्रं, सुवर्णादिमयो भाण्डागारः कोषः, जनपदवती भूमी राष्ट्रं, पर्वतोदका-
दिभिर्दुर्गमं पुरं दुर्गम् ॥
सन्धि-पुं
विग्रह-पुं
यान-क्ली
आसन-क्ली
द्वैध-क्ली
आश्रय-पुं
षड्गुण-पुं
सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः ॥ १८ ॥
षड्गुणाः
;p{0067}
सन्ध्यादिशब्दे गुणशब्दः । तत्रोपहारलक्षणः[^1] पणबन्धः स-
न्धिः । धाञः ‘उपसर्गे घोः किः’ (३. ३. ९२) । अपहारलक्षणो[^2] विग्रहः ।
ग्रहेः दरवदप् । स्वशक्त्युपचये परस्य व्यसने वा परजिगीषया प्रयाणं यानम् ।
यातेर्ल्युट् । देशकालाद्यपेक्षया युद्धाभावादुपसंहृतप्रयाणस्य स्थितिरासनम् । आसे-
र्ल्युट् । बलिनोर्द्विषतोर्मध्ये काकाक्षिवदलक्षितस्योभयत्र वचनेनात्मसमर्पणं
द्वैधम् । ‘द्वित्र्योश्च धमुञ्’ (५. ३. ४५) । तदुक्तं–
“बलिनोर्द्विषतोर्मध्ये वाचात्मानं समर्पयेत् ।
द्वैधीभावेन वर्तेत काकाक्षिवदलक्षितः” ।
रिपुणोच्छिद्यमानस्य यद्धर्मविजयिबलवदाश्रयणं स आश्रयः । श्रयतेः ‘एरच्’ (३.
३. ५६) । तदुक्तं–
“यदा परब(ला? लेना)नुगमनीयतमो भवेत् ।
तदा तु संश्रयेत् क्षिप्रं धार्मिकं बलिनं नृपम्” ॥
शक्ति-स्त्री
प्रभावजा-स्त्री
उत्साहजा-स्त्री
मन्त्रजा-स्त्री
शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः ।
तिस्रः शक्तयः प्रभावशक्तिरुत्साहशक्तिर्मन्त्रशक्तिश्चेति ।
तत्र कोशदण्डबलं प्रभुशक्तिः । बलवती विक्रमचेष्टा उत्साहशक्तिः । सन्ध्यादीनां
यथावत्प्रयु(क्त? क्ति)ज्ञानबलं मन्त्रशक्तिः ॥
क्षय-पुं
स्थान-क्ली
वृद्धि-स्त्री
क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ॥ १९ ॥
क्षयत्रयं त्रिवर्गवाच्यम् । अयं नीतिवेदिनां त्रिवर्गः,
‘का’ क. ग. ङ. च. छ. पाठः
‘का’ क. ग. ङ. च. छ. पाठः
;p{0068}
धर्मार्थकामैरितरेषाम् । आत्मनोऽपचयः शत्रुकर्मोपचयनिमित्तकः क्षयः । तद्विप-
र्ययो वृद्धिः । उभयोः साम्यं स्थानम् । तदुक्तं–
“परकर्मोदये नेतुः क्षयो वृद्धिर्विपर्यये ।
तुल्यकर्मफले स्थानं कर्मसु ज्ञेयमात्मनः ॥”
इति । एते च क्षयादयोऽष्टवर्गस्यापचयोपचयसाम्याद् भवन्ति ।
“कृषिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनम् ।
खन्याकरब(ला)दानं (च?) शून्यानां च निवेशनम्[^1] ॥”
इत्येवाष्टवर्गः ॥
प्रताप-पुं,प्रभाव-पुं
स प्रतापः प्रभावश्च यत् तेजो दण्डकोशजम् ।
दमो दण्डः । तात्स्थ्याद् बलमपि । ततो जातं कोशाच्च
यत् तेजस्तत्र प्रतापद्वयम् । तपेः घञ् । प्रतापः । ‘श्रिणीभुवोऽनुपसर्गे’ (३.
३. २४) इति घञ् । भावः । ततः प्रकृष्टो भावः प्रभावः । प्रादिसमासः ॥
उपाय-पुं
सामदाने भेददण्डावित्युपायचतुष्टयम् ॥ २० ॥
(भेद? साम)चतुष्क मुपायाख्यम् । यद्यपि
“साम दानं च भेदश्च दण्डश्चेति चतुष्टयम् ।
मायोपेक्षेन्द्रजालं च सप्तोपायाः प्रकीर्तिताः ॥”
‘द’ ख. पाठः
;p{0069}
इति । तथापि मायोपेक्षे दण्डान्तर्गते । इन्द्रजालं च भेदेऽन्तर्गतम् । तेनापरत्रयं
पृथङ् न कृतम् । तत्र परस्माद् विश्लेषणं भेदः । दण्डः पीडा । साम अनु-
कूलनम् । दानमुपहारः ॥
साहस-क्ली,दम-पुं,दण्ड-पुं
साहसं तु दमो दण्डः
नाममात्रेणोक्तानां प्रत्येकं पर्यायमाह । साहसत्रयं दण्डे ।
सहसा बलेन निर्वृत्तं साहसम् । ‘तेन निर्वृत्तम्’ (४. २. ६८) इत्यण् । दमनं
दमः । ‘दम उपशमे’ । ण्यन्ताद् घञ् । ‘णेरनिटि’ (६. ४. ५१) इति णिलो-
पः । ‘मितां ह्रस्वः’ (६. ४. ९२) । अस्मादेव धातोः ‘ञमन्ताड्डः’ (उ. १.
११९) । दण्डः ॥
सामन्-क्ली,सान्त्व-क्ली
साम सान्त्वम्
सामद्वयं सामनि । वेदे सामोक्तम् । अत्यर्थमधुरे सान्त्वम् ॥
भेद-पुं,उपजाप-पुं
अथो समौ ।
भेदोपजापौ
भेदद्वयं भेदे । भिदेर्जपेश्च घञ् । दानं च ब्रह्मवर्ग एवाभि-
हितम् । तेनात्र नोक्तम् ॥
उपधा-स्त्री
उपधा धर्माद्यैर्यत् परीक्षणम् ॥ २१ ॥
;p{0070}
धर्माद्यैर्धर्मार्थकामभेदै राज्ञोऽमात्यानां परीक्षणमुपधा ।
अन्तर्धावत् ॥
अषडक्षीण-त्रि
पञ्च त्रिषु
निश्शलाकान्ताः पञ्च त्रिषु ॥
अषडक्षीणो यस्तृतीयाद्यगोचरः ।
द्वाभ्यां यो मन्त्रः असावषडक्षीणः । नास्मिन् षडक्षीणि
विद्यन्त इत्यषडक्षीणः । ‘बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्–’ (५. ४. ११३)
इति षच् समासान्तः । ततः ‘अषडक्षाशितंग्वलंकर्मालंपुरुषाध्युत्तरपदात् खः’
(५. ४. ७) ॥
विविक्त-त्रि,विजन-त्रि,छन्न-त्रि,निःशलाक-त्रि,रहस्-क्ली,रहस्-अ,उपांशु-अ
विविक्तविजनच्छन्ननिश्शलाकास्तथा रहः ॥ २२ ॥
रहश्चोपांशु चालिङ्गे
विविक्तसप्तकं विजने । ‘विचिर् पृथग्भावे’ । क्तः । ‘विवि-
क्तं त्रिष्वि’ति रुद्रः । विगतो जनोऽस्मादिति विजनः । ‘वा दान्तशान्तपूर्णदस्त-
;p{0071}
स्पष्टच्छन्नज्ञप्ताः’ (७. २. २७) इति निपातनाच्छन्नः । निर्गता शलाका अस्मा-
दिति निश्शलाकः । शलाका शारिका मदनशारिकेति पर्यायाः ।
“शल्यं श्वाविच्छलाका स्याच्छारा मदनशारिका”
इति तालव्यादौ रभसः । रमन्तेऽत्रेति रहः । ‘देशे ह च’ (उ. ४. २१६)
इत्यसुन् हश्चान्तादेशः । रहः । सान्तं क्लीबे । द्वितीयो रह उपांशुशब्दश्चालिङ्गे
अव्यये ॥
रहस्य-त्रि
रहस्यं तद्भवे त्रिषु ।
रहोभवं रहस्यम् । दिगादियत् ॥
विस्रम्भ-पुं,विश्वास-पुं
समौ विस्रम्भविश्वासौ
विस्रम्भद्वयं विश्वासे । ‘स्रम्भु विश्वासे’ । दन्त्यादिः । घञ् ।
विस्रम्भः । ‘श्वस प्राणने’ । घञ् । विश्वासः ॥
भ्रेष-पुं,भ्रंश-पुं
भ्रेषो भ्रंशो यथोचितात् ॥ २३ ॥
यथोचिताद् यथाप्राप्ताद् भ्रंशो भ्रेषः । मूर्धन्यषः । ‘भ्रेषृ
चलने’ । घञ् ॥
अभ्रेष-पुं,न्याय-पुं,कल्प-पुं,देशरूप-क्ली,समञ्जस-क्ली
अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम् ।
अभ्रेषपञ्चकं न्याये । नञा अभ्रेषः । ‘परिन्योर्नीणोर्द्यूता-
भ्रेषयोः’ (३. ३. ३७) इति घञ् । न्यायः । प्रलये कल्प उक्तः । सङ्गतमञ्ज-
;p{0072}
स्तत्त्वं समञ्जसम् । ‘अच् प्रत्यन्ववपूर्वात् सामलोम्नः’ (५. ४. ७५) इत्यत्र
अजिति योगविभागादच् ॥
युक्त-त्रि,औपयिक-त्रि,लभ्य-त्रि,भजमान-त्रि,अभिनीत-त्रि,न्याय्य-त्रि
युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् ॥ २४ ॥
न्याय्यं च त्रिषु षद्
युक्तषट्कं न्याय्ये । औचित्य इति यावत् । युजेः क्तः ।
युक्तम् । औपयिकमिति । विनयादिषु ‘उपायाद्ध्रस्वश्च’ (ग. ५. ४. ३४) इति
ठग्घ्रस्वत्वे । स्वार्थे ‘पोरदुपधात्’ (३. १. ९८) इति यति लभ्यम् । भजेः
शानचि भजमानम् । नयतेः क्तः । अभिनीतम् । न्यायादनपेतमिति न्याय्यम् ।
यथा भजमानाभिनीते युक्ताभिधायके तथा न्याय्यमपीति वच्छब्दस्यार्थः । युक्त-
षट्कं त्रिषु । न्यायागते द्रव्यादौ युक्तषट्कम्[^1], अभ्रेषपञ्चकं च न्याय्य इति
केचित् ॥
सम्प्रधारणा-स्त्री,समर्थन-क्ली
सम्प्रधारणा तु समर्थना ।
सम्प्रधारणद्वयं समर्थने । निर्धारणे इत्यर्थः ॥
अववाद-पुं,निर्देश-पुं,निदेश-पुं,शासन-क्ली,शिष्टि-स्त्री,आज्ञा-स्त्री
अपवादस्तु निर्देशो निदेशः शासनं च तत् ॥ २५ ॥
शिष्टिराज्ञा च
अपवादषट्क माज्ञायाम् । अपवदनमपवादः । घञ् । दिशेर्घञि
निर्देशनिदेशौ । शासेर्ल्युटि शासनम् । शिषेः क्तिन् । शिष्टिः । ‘आतश्चोपसर्गे’
(३. ३. १०६) इत्यङ् । आज्ञा ॥
‘कं न्या’ ग. घ. पाठः
;p{0073}
संस्था-स्त्री,मर्यादा-स्त्री,धारणा-स्त्री,स्थिति-स्त्री
संस्था तु मर्यादा धारणा स्थितिः ।
संस्थाचतुष्कं मर्यादायाम् । न्यायपथस्थितावित्यर्थः ।
आज्ञावत् संस्था । पर्याङ्पूर्वाद् दाञो मर्यादा । नैरुक्तो वर्णविपर्ययः ।
धारेः ‘ण्यासश्रन्थो युच्’ (३. ३. १०७) । धारणा । तिष्ठतेः क्तिन् ।
स्थितिः ॥
आगस्-क्ली,अपराध-पुं,मन्तु-पुं
आगोऽपराधो मन्तुश्च
आगस्त्रय मपराधे । ‘इण आगोऽपराधे’ (उ. ४. २१३) इत्य-
नेन इणोऽसुन् आगादेशश्च । ‘अभ्यर्णमागस्कृतमस्पृशद्भिः’ (स. २. श्लो. ३२)
इति रघुः । अपराधनमपराधः । जन्तुवन्मन्तुः ॥
उद्दान-क्ली,बन्धन-क्ली
समे तूद्दानबन्धने ॥ २६ ॥
उद्दानद्वयं बन्धने । ‘दो अवखण्डने’ । भावे ल्युट् । उद्दानम् ।
‘बन्ध बन्धने’ । ल्युट् । बन्धनम् ॥
द्विपाद्य-पुं
द्विपाद्यो द्विगुणो दण्डः
यथोचिताद् द्विगुणो दण्डो द्विपाद्याख्यः । यथा धान्य-
;p{0074}
षड्भागहरणे प्राप्ते[^1] द्विभागहरणम् । द्वौ पादौ परिमाणमस्येति ‘पणपादमाषश-
ताद् यत्’ (५. १. ३४) । ‘पादः पद्’ (६. ४. १३०) इति प्राण्यङ्गग्रहणादत्र[^2]
न पद्भावः ॥
भागधेय-पुं,कर-पुं,बलि-पुं
भागधेयः करो बलिः ।
राजदेये करे भागधेयत्रयम् । प्राग् व्युत्पादितम् ॥
शुल्क-पुंक्ली
घट्टादिदेयं शुल्कोऽस्त्री
घट्टो वर्त्म । आदिना गुल्मादि । तत्र रक्षार्थं राजदेये शु-
ल्कोऽस्त्री, तालव्यादिश्च ॥
प्राभृत-क्ली,प्रदेशन-क्ली
प्राभृतं तु प्रदेशनम् ॥ २७ ॥
उपायन-क्ली,उपग्राह्य-क्ली,उपहार-पुं,उपदा-स्त्री
उपायनमुपग्राह्यमुपहारस्तथोपदा ।
‘प्तेऽपि द्वि’ ङ. छ. पाठः
‘दन्यत्र’ ख. ङ. छ. पाठः
;p{0075}
प्राभृतद्वयं पाहुड इति ख्याते । भृञः क्तः । प्राभृतम् ।
उपायनचतुष्कमुत्कोचादावुपहारे । एतेः ल्युट् । उपायनम् । ग्रहेर्ण्यति
उपग्राह्यम् । हारवदुपहारः । अङि उपदा । षडेव केचिदुपहारे वर्णयन्ति ॥
सुदाय-पुं,हरण-क्ली
यौतकादि तु यद् देयं सुदायो हरणं च तत् ॥ २८ ॥
कन्यादानकाले जामात्रे दानं यौतकं, तत्र दायद्वयम् ।
युतकं योनिसम्बन्धः, तत्र भवं यौतकम् । अन्तःस्थादिः । आदिना व्रतभिक्षादिः ।
ददातेः घञ् । दायः । हरतेः ल्युट् । हरणम् ॥
तत्काल-पुं,तदात्व-क्ली
तत्कालस्तु तदात्वं स्यात्
तत्कालद्वयं वर्तमाने काले ॥
आयति-स्त्री
स्त्र्यायतिः काल उत्तरः ।
सान्दृष्टिक-क्ली
सान्दृष्टिकं फलं सद्यः
;p{0076}
सद्य इति तात्कालिकं फलं सान्दृष्टिकम् । अध्यात्मा-
दित्वाट्ठक् ॥
उदर्क-पुं
उदर्कः फलमुत्तरम् ॥ २९ ॥
भावि फलमुदर्कः । अर्कवत् ॥
अदृष्टभय-क्ली
अदृष्टं वह्नितोयादि
वक्ष्यमाणेन भय(सम्बन्धे? शब्दे)न सम्बन्धाद् वह्नितोयाद्यदृष्टं[^1]
भयमुच्यते, दैवजनितत्वात् । आदिना वृष्टिशलभमूषिकादि । भयहेतुत्वाद्
भयम् ॥
दृष्टभय-क्ली
दृष्टं स्वपरचक्रजम् ।
अहिभय-क्ली
महीभुजामहिभयं स्वपक्षप्रभवं भयम् ॥ ३० ॥
स्वपक्षमात्रप्रभवं[^3] यद् राज्ञां युद्धे भयं, तदहेरिव भयमहिभ-
यम् । पक्षशब्देन भृत्यादयः सप्त गृह्यन्ते । तथाहि–
“निजोऽथ मैत्रश्च समाश्रितश्च सम्बन्धजः कार्यसमुद्भवश्च ।
भृत्यो गृहीतो विविधोपचारैः पक्षं बुधाः सप्तविधं वदन्ति[^4]” ॥
प्रक्रिया-स्त्री,अधिकार-पुं
प्रक्रिया त्वधिकारः स्यात्
‘ष्ट’ क. ख. ग. ङ. छ. पाठः
‘क्षजाद् य’ ख. पाठः
‘भजन्ति’ ङ. छ. पाठः
;p{0077}
नृपादीनां चामरोद्धू(ल? न)नादिप्रतिपत्तौ प्रक्रियाद्वयम् ।
‘कृञः श–’ (३. ३. १००) इति शः । ‘रिङ् शयग्लिङ्क्षु’ (७. ४. २८) इति
रिङ् । ‘अचि श्नुधातु–’ (६. ४. ७७) इत्यादिना इयङ् । प्रक्रिया ॥
चामर-क्ली,प्रकीर्णक-क्ली
चामरं तु प्रकीर्णकम् ।
चामरद्वयं चामरे । चमरो मृगः, तस्यायमिति चामरः ।
‘कॄ विक्षेपे’ । कर्मणि क्तः । ततः स्वार्थे कन् । प्रकीर्णकम् ॥
नृपासन-क्ली,भद्रासन-क्ली
नृपासनं यत् तद् भद्रासनं
नृपासनद्वयं नृपासनसामान्ये ॥
सिंहासन-क्ली
सिंहासनं तु[^1] तत् ॥ ३१ ॥
हैमं
तदेवासनं सौवर्णं सिंहासनाख्यम् ॥
छत्र-क्ली,आतपत्र-क्ली
छत्त्रं त्वातपत्रं
छत्त्रद्वयं छत्त्रे । छादेः ष्ट्रन् । छद्मवद् ह्रस्वत्वम् । आतपात्
त्रायत इत्यातपत्रम् ॥
‘च’ ख. च. पाठः
;p{0078}
नृपलक्ष्मन्-क्ली
राज्ञस्तु नृपलक्ष्म तत् ।
राज्ञश्छत्त्रं कनकदण्डं नृपलक्ष्म । नान्तम् ॥
भद्रकुम्भ-पुं,पूर्णकुम्भ-पुं
भद्रकुम्भः पूर्णकुम्भः
भद्रकुम्भद्वयं पूर्णकुम्भे ॥
भृङ्गार-पुं,कनकालुका-स्त्री
भृङ्गारः कनकालुका ॥ ३२ ॥
भृङ्गारद्वयं कनकघटादौ । कनकस्यालुका कर्करी कन-
कालुका ॥
निवेश-पुं,शिबिर-क्ली
निवेशः शिबिरं षण्डे
आगन्तुकसैन्यस्य[^1] वाटके कटके वा निवेशद्वयम् । विशे-
र्घञ् । निवेशः । ‘अजिरशिशिरशिबिर–’ (उ. १. ५६) इत्यादिना शेतेर्निपात-
नाच्छिबिरम् । अनेकार्थत्वादन्तःपुरेऽपि[^2] ॥
सज्जन-क्ली,उपरक्षण-क्ली
सज्जनं तूपरक्षणम् ।
‘स्या’ ञ., ‘स्य दाठके’ ख. पाठः
‘रोऽपि’ ख. पाठः
;p{0079}
बलैकदेशेन यद् बलस्य रक्षणं तत्र सज्जनद्वयम् । ‘ग्लुञ्चु-
षस्ज गतौ’ । ल्युट् । जश्त्वचुत्वे । सज्जनम् ॥
सेनाङ्ग-क्ली
हस्तिन्-पुं
अश्व-पुं
रथ-पुं
पादात-पुं
हस्त्यश्वरथपादातं सेनाङ्ग स्याच्चतुर्विधम् ॥ ३३ ॥
हस्त्यश्वादिचतुष्कं सेनाङ्गम् । ‘द्वन्द्वश्च प्राणितूर्यसेनाङ्गा-
नाम्’ (२. ४. २) इति समासे एकवचनम् । पदातिसमूहे पादातम् । समू-
हेऽण् ॥
दन्तिन्-पुं,दन्तावल-पुं,हस्तिन्-पुं,द्विरद-पुं,अनेकप-पुं,द्विप-पुं,मतङ्गज-पुं,गज-पुं,नाग-पुं,कुञ्जर-पुं,वारण-पुं,करिन्-पुं,इभ-पुं,स्तम्बेरम-पुं,पद्मिन्-पुं
दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः ।
मतङ्गजो गजो नागः कुञ्जरो वारणः करी ॥ ३४ ॥
इभः स्तम्बेरमः पद्मी
दन्तिपञ्चदशकं हस्तिनि । दन्तयोगाद् दन्ती । ‘दन्तशि-
खात् संज्ञायाम्’ (५. २. ११३) इति वलच् । ‘वले’ (६. ३. ११८) इति
दीर्घः । दन्तावलः । हस्तीति । ‘हस्ताज्जातौ’ (५. २. १३३) इतीनिः । दन्त-
द्वययोगाद् द्विरदः । करेणास्येन च पिबतीत्यनेकपः । अत एव द्विपः । ‘सुपि’
(३. २. ४) इति योगविभागात् कः । मतङ्गादृषेर्जातो[^2] मतङ्गजः । गजतीति
‘ङ्गर्षेर्जा’ ख. ङ. छ. पाठः
;p{0080}
गजः । अच् । नग इव दृश्यत इति नागः । शेषेऽण् । कुञ्जौ हनू, तद्योगात्
कुञ्जरः । ‘खमुखकुञ्जेभ्य उपसङ्ख्यानम्’ (वा. ५. २. १०७) इति रः । पर-
बलं वारयतीति वारणः । नन्द्यादिः । करयोगाद् इनौ करी । ‘इणः कित्’ (उ.
३. १५४) इति भन् । इभः । ‘स्तम्बकर्णयो रमिजपोः’ (३. २. १३) इति
अच् । स्तम्बेरमः । पद्मं बिन्दुजालकं, तद्योगाद् इनिः । पद्मी ॥
यूथनाथ-पुं,यूथप-पुं
यूथनाथस्तु यूथपः ।
यूथनाथद्वयं यूथाधिपतौ करिणि ॥
मदोत्कट-पुं,मदकल-पुं
मदोत्कटो मदकलः
अन्तर्मदे हस्तिनि मदोत्कटद्वयम् ॥
कलभ-पुं,करिशावक-पुं
कलभः करिपोतकः ॥ ३५ ॥
कलभद्वयं करिपोते । §‘शॄशलिकलिभ्योऽभच्’ (उ. ३.
१२२) ॥
प्रभिन्न-पुं,गर्जित-पुं,मत्त-पुं
प्रभिन्नो गर्जितो मत्तः
प्रभिन्नत्रयं मत्तहस्तिनि । भिदिगर्जिमदिभ्यः क्तः । प्र-
भिन्नः ॥
§ ‘कॄशलिकलिगर्दिभ्योऽभच्’ इति मुद्रितोणादिपाठः ।
;p{0081}
उद्वान्त-पुं,निर्मद-पुं
समावुद्वान्तनिर्मदौ ।
कालवशान्निगलितमदे उद्वान्तद्वयम् । ‘टुवम उद्गिरणे’ ।
‘अनुनासिकस्य–’ (६. ४. १५) इत्यादिना दीर्घः । उद्वान्तः ॥
राजवाज्य-पुं,औपवाह्य-पुं
राजवाह्यस्त्वौपवाह्यः
सन्नाह्य-पुं,समरोचित-पुं
सन्नाह्यः समरोचितः ॥ ३६ ॥
हास्तिक-क्ली,गजता-स्त्री
हास्तिकं गजता बृन्दे
गजबृन्दे हास्तिकद्वयम् । ‘अचित्तहस्तिधेनोष्ठक्’ (४. २.
४७) । हास्तिकम् । †‘गजाच्चेति वक्तव्यम्’ (वा. ४. २. ४३) इति तल् ।
गजता ॥
करिणी-स्त्री,धेनुका-स्त्री,वशा-स्त्री
करिणी धेनुका वशा ।
करिणीत्रयं हस्तिन्याम् । धेनुरेव धेनुका । ‘वश कान्तौ’ ।
अच् । वशा तालव्यशा । अतः परं गात्रापरपर्यायान्ता हस्तिनोऽवयवाः क-
थ्यन्ते ॥
† ‘गजसहायाभ्यां च’ इति मुद्रितवार्त्तिकपाठः ।
;p{0082}
गण्ड-पुं,कट-पुं
गण्डः कटः
मदनिर्झारस्थाने गण्डद्वयम् । खड्गिनि गण्ड उक्तः । कटेः
अच् । कटः ॥
मद-पुं,दान-क्ली
मदो दानं
मदद्वयं मदे । द्वयं साधितम् ॥
वमथु-पुं,करशीकर-पुं
वमथुः करशीकरः ॥ ३७ ॥
वमनजले वमथुद्वयम् । ‘टुवम उद्गिरणे’ । ‘ट्वितोऽथुच्’
(३. ३. ८९) । वमथुः ॥
कुम्भ-पुं
कुम्भौ तु पिण्डौ शिरसः ।
विदु-पुं
तयोर्मध्ये विदुः पुमान् ।
;p{0083}
कुम्भयोर्मध्यभागो विदुः[^1] । अङ्कुशाघातं वेत्त्यस्मिन्निति
‘कुर्भ्रश्च’ (उ. १. २२) इति बाहुलक औणादिकः कुः ॥
अवग्रह-पुं
अवग्रहो ललाटं स्याद्
ललाटेऽवग्रहो दीर्घशून्यो वृष्ट्यभावे साधितः ।
“गजालिके वृष्टिरोधे प्रतिबन्धेऽप्यवग्रहः”
इति रुद्रश्च ॥
ईषिका-स्त्री
ईषिका त्वक्षिकूटकम् ॥ ३८ ॥
अक्षिकूटमक्षिगोलं, तत्रेषिका । दीर्घादिः । ‘ईष गतिहिंसादा-
नेषु’ । ण्वुल् । उणादौ तु ‘ईषेः किद्ध्रस्वश्च’ (उ. ४. २१) इतीकनि धातो-
र्ह्रस्वत्वे ह्रस्वादि दीर्घमध्यं च । ‘ऐषीकमस्त्रमि’त्यादि मुरारेर्दीर्घमध्यप्रयोगः ।
शरकाष्ठिकायां वीरणकाष्ठिकायां चेदृगेव । तथाच– ‘शरत्समयमिव रोचमा-
नेषीकं द्विरदमि’त्याश्चर्यमञ्जरी । शरत्पक्ष इषीका ॥
निर्याण-क्ली
अपाङ्गदेशो निर्याणं
काशीति ख्याते नेत्रान्ते निर्याणं, निर्यात्यनेन दृष्टि-
रिति । ल्युट् ॥
चूलिका-स्त्री
कर्णमूलं तु चूलिका ।
‘दुसंज्ञितः । अ’ ग. च. ञ. पाठः
;p{0084}
कर्णमूले चूलिका । ‘चूल समुच्छ्राये’ । ण्वुल् ॥
वाहित्थ-क्ली
अधः कुम्भस्य वाहित्थं
कुम्भस्येति वातकुम्भस्याधो वाहित्थम् । ‘वाहित्थं
वातकुम्भाध’ इति भागुरिः । वातकुम्भश्च ललाटाधोभागः ॥
प्रतिमान-क्ली
प्रतिमानमधोऽस्य च ॥ ३९ ॥
वाहित्थस्याधोभागो दन्तयोर्मध्यं प्रतिमानम् । मातेर्ल्युट् ॥
आसन-क्ली,स्कन्धदेश-पुं
आसनं स्कन्धदेशः स्यात् ।
आसनद्वयं हस्तिपकोपवेशनस्थाने । आसनमुक्तम् ॥
पद्मक-क्ली,बिन्दुजालक-क्ली
पद्मकं बिन्दुजालकम् ।
सिध्मादिरूपबिन्दुसमूहे पद्मकद्वयम् । पद्ममेव पद्मकम् ॥
पार्श्वभाग-पुं,पक्षभाग-पुं
दन्तभाग-पुं
पक्षभागः पार्श्वभागो दन्तभागस्तु योऽग्रतः ॥ ४० ॥
;p{0085}
पक्षभागद्वयं पार्श्वदेशे । दन्तसन्निहितोऽग्रभागो दन्तभागः ॥
गात्र-क्ली
अवर-क्ली
द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रापरे क्रमात् ।
पूर्वमग्रं, पूर्वजङ्घा आदिदेशो यस्य तद् गात्रम् । पश्चाज्जङ्घा
आदिदेशो यस्य तत्रापरम् । पूर्वजङ्घाभागो गात्रं पश्चाज्जङ्घाभागोऽपरमित्यर्थः ॥
तोत्र-क्ली,वेणुक-क्ली
तोत्त्रं वैणुकम्
तोत्त्रद्वयं कनाल इति ख्याते । ‘तुद व्यथने’ । ‘दाम्नी-
शस–’ (३. २. १८२) इत्यादिना ष्ट्रन् । तोत्त्रम् । वेणुना निर्वृत्तं वैणुकम् ।
‘निर्वृत्तेऽक्षद्यूतादिभ्यः’ (४. ४. १९) इति ठक् । क्वचिद् वेणुकमिति पाठः । तदा
च स्वार्थिकः कन् ॥
आलान-क्ली,बन्धस्तम्भ-पुं
आलानं बन्धस्तम्भे
आलानद्वयं वाखोड इति ख्याते । बन्धस्तम्भ इति समा-
हारद्वन्द्व (मि? इ)ति बन्धस्तम्भयोरुभयोरप्यालानं वर्तते इति केचित् । प्रयोगोऽप्यु-
भयत्र दृश्यते । ‘नालानं करिणां सस्रे’ (इति),
“तद्गजालानतां प्राप्तैः सह कालागरुद्रुमैः”
इति च । लातेः करणे ल्युट् ॥
शृङ्खल-त्रि,अन्दुक-पुं,निगड-पुंक्ली
अथ शृङ्खले ॥ ४१ ॥
अन्दुको निगलोऽस्त्री स्याद्
;p{0086}
शृङ्खलत्रयं सिङ्कळेति[^1] ख्याते । शिञ्जन्तः स्खलन्त्यनेनेति
पृषोदरादिः । शृङ्खलः । ‘शृङ्खलस्त्रिष्विति’ तालव्यादौ रभसः । ‘अति अदि
बन्धने’ । ‘अन्दूदृन्भूजम्बूकफेलूकर्कन्धूदिधिषूः’ (उ. १. ९६) इति बाहुलकः
कूप्रत्ययः । ततः ‘इवे प्रतिकृतौ’ (५. ३. ९६) इति कन् । ‘केऽणः’ (७. ४. १३)
इति ह्रस्वः । अन्दुकः । ‘गड सेचने’ । अच् । निगडः ॥
अङ्कुश-पुंक्ली,सृणि-स्त्री
अङ्कुशोऽस्त्री सृणिर्द्वयोः ।
अङ्कुशत्रय मङ्कुशे । ‘अकि लक्षणे’ । ‘सानसिवर्णसि–’
(उ. ४. १९) इत्यादिना उशप्रत्ययः । अङ्कुशस्तालव्यशः । सर्तेः ‘सृवृ-
षिभ्यां कित्’ (उ. ४. ५०) इति निः । सृणिः । ‘आरक्षमग्नमवमत्य सृणिं
शिताग्रम्’ (स. ५. श्लो. ५) इति माघप्रयोगात् स्त्रियामिति प्रमादपाठः ।
द्वयोरित्येव पाठः ॥
दूष्या-स्त्री,कक्ष्या-स्त्री,वरत्रा-स्त्री
दूष्या कक्ष्या वरत्रा स्यात्
चूषात्रयं कच्छरज्जौ । *‘चूष याचने’ । ‘गुरोश्च हलः’
(३. ३. १०३) इत्यः । चूषा । दीर्घवच्चकारादिमूर्धन्यषा । कक्षा विश्वप्रकाशे
‘क’ ख. ग. पाठः
* ‘चूष पाने इति’ मुद्रितधातुपाठः ।
;p{0087}
क्षान्तोक्ता । यान्तापि कक्ष्येत्यजयः । ‘वृञश्चित्’ (उ. ३. १०७) इत्य-
त्रन् । वरत्रा ॥
कल्पना-स्त्री,सज्जना-स्त्री
कल्पना सज्जना समे ॥ ४२ ॥
कल्पनाद्वयं सामणीति ख्यातायाम् । ‘कृपू सामर्थ्ये’ । ‘ग्लुञ्चु
षस्ज गतौ’ । ‘ण्यासश्रन्थो युच्’ (३. ३. १०७) ॥
प्रवेणि-स्त्री,आस्तरण-क्ली,वर्ण-पुं,परिस्तोम-पुं,कुथ-पुंस्त्री
प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः ।
प्रवेणीपञ्चकं चित्रकम्बले । वेण्यां प्रवेण्युक्ता । आस्ती-
र्यतेऽनेनेत्यास्तरणम् । ल्युट् । ब्राह्मणादिषु वर्ण उक्तः । स्तौतेः सोमवन्मन् ।
परिस्तोमः । ‘कुथ पूतीभावे’ । इगुपधलक्षणः कः । ‘स्त्रियां वेणी कुथं त्रि-
ष्वि’ति वोपालितः ॥
वीत-क्ली
वीतं त्वसारं हस्त्यश्वं
असारं युद्धाक्षमं हस्त्यश्वं वीतम् । विगतमितं गमनमस्य
तद् वीतम् ॥
वारी-स्त्री,गजबन्धनी-स्त्री
वारी तु गजबन्धनी ॥ ४३ ॥
वारिद्वयं वार्याम् । ‘वसिवपियजिराजिव्रजिसदिहनिवाशि-
वादिवारिभ्य इञ्’ (उ. ४. १२६) इति वृणातेः ण्यन्तादिञ् । ‘कृदिकाराद्–’
(ग. ४. १. ४५) इति ङीषि वारी च । उक्तो हस्ती ॥
;p{0088}
घोटक-पुं,वीति-पुं,तुरग-पुं,तुरङ्ग-पुं,अश्व-पुं,तुरङ्गम-पुं,वाजिन्-पुं,वाह-पुं,अर्वन्-पुं,गन्धर्व-पुं,हय-पुं,सैन्धव-पुं,सप्ति-पुं
घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः ।
वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः ॥ ४४ ॥
घोटकत्रयोदशक मश्वे । ‘घुट परिवर्तने’ । ण्वुल् । घोटकः ।
पिबतेः ‘क्तिच्क्तौ च संज्ञायाम्’ (३. ३. १७४) इति क्तिः । ‘पाने स्त्री
पीतिरश्वे ना’ इति रुद्रः । ‘तुर त्वरणे’ । ‘इगुपधज्ञाप्रीकिरः कः’ (३. १. १३५) ।
तुरो गच्छतीत्यर्थः । भुजगवड्डप्रत्ययादिः । ‘अशू प्रुषिलटिकणिखटिविशिभ्यः
क्वन्’ (उ. १. १५७) । अश्वः । वाजो वेगस्तद्योगाद् वाजी । वाह्यत इति
वाहः । घञ् । अर्तेः वनिप् । अर्वा नान्तः । शत्रन्तोऽप्यर्वन् । तथाच माघे– ‘(मु-
हुरभुः? अ)र्वतां व्रजाः’ इति । स्त्रियामर्वती । गन्धर्व उक्तः । ‘हय गतौ’ । पचाद्यच् ।
हयः । सिन्धुदेशे भवः सैन्धवः । ‘कच्छादिभ्यश्च’ (४. २. १३३) इत्यण् ।
‘सप समवाये’ । बाहुलकस्तिः । सप्तिः ॥
आजानेय-पुं,कुलीन-पुं
आजानेयाः कुलीनाः स्युः
कुलीनाः प्रधानाश्च भूमिभवा अश्वा आजानेयाः, सुवाह-
त्वात् । अजावन्नेया अजानेयाः । पृषोदरादित्वादादिदीर्घत्वमिति हड्डचन्द्रः ।
“अश्वं कुलीनमाजानेयं शाबकं किशोरकं ब्रूते”
;p{0089}
इति नाममालायामपि ॥
विनीत-पुं,साधुवाहिन्-पुं
विनीताः साधुवाहिनः ।
शोभनवहनशीला यत्र तत्र भवा विनीताः । नयतेः क्तः ॥
वनायुज-पुं
पारसीक-पुं
काम्बोज-पुं
बाह्लिक-पुं
वनायुजाः पारसीकाः काम्बोजा बाह्लिका हयाः ॥ ४५ ॥
वानायुजद्वयं वनायुजदेशजे । अनयोरभेदोपचारादेकत्वम् ।
द्वौ भवार्थेऽणि दीर्घा (दिः? दी) । तथाच नाममाला–
“श्वेतं कर्काख्यं वानायुजमपि पारसीकं तु” ।
‘पारसीको वनायुजः’ इत्युत्पलिन्यां ह्रस्वादिः । कम्बोजदेशजेऽश्वे काम्बोज-
द्वयम् । ‘कम्बोजाल्लुक्’ (४. १. १७३) इति ‘जनपदशब्दात् क्षत्त्रियादञ्’ (४.
१. १६६) इत्यस्यैवानन्तरविहितस्य लुक्, न तु शैषिकाणः । अतो दीर्घादिः
काम्बोजः । कुङ्कुमे बाह्लिक उक्तः । हया हयविशेषाः । एकत्वं नास्ति । पृथ-
गेव नामानीति केचित् ॥
ययु-पुं,अश्वमेधीय-पुं
ययुरश्वोऽश्वमेधीयः
अश्वमेधार्हे घोटके ययुः । द्व्यन्तस्थः । ‘या प्रापणे’ ।
‘यो द्वे च’ (उ. १. २१) इत्युः किच्च । ययुः । ‘तस्मै हितम्’ (५. १. ५)
इति छः । अश्वमेधीयः ॥
जवन-पुं,जवाधिक-पुं
जवनस्तु जवाधिकः ।
;p{0090}
वेगाधिके जवनश्चवर्गादिः ॥
पृष्ठ्य-पुं,स्थौरिन्-पुं
पृष्ठ्यः स्थौरी
बलीवर्दवत् पृष्ठेन भारवाहके पृष्ठ्यद्वयम् । य(त्प्र? प्प्र)-
करणे ‘अन्येभ्योऽपि दृश्यते’ (वा. ५. २. १२०) इति य(त्? प्) । पृष्ठ्यः ।
‘स्थूल परिबृंहणे’ । अण् । रलयोरैक्यात् स्थूराया इदं स्थौरं पृष्ठवाह्यं, तद्योगादिनिः,
स्थौरी । स्थूरीत्यपि केचित् ॥
सित-पुं,कर्क-पुं
सितः कर्कः
रथ्य-पुं
रथ्यो वोढा रथस्य यः ॥ ४६ ॥
यो रथं वहति स रथ्यः । ‘तद् वहति रथयुगप्रासङ्गम्’
(४. ४. ७६) इति यत् ॥
बाल-पुं,किशोर-पुं
बालः किशोरः
बाले किशोरः । ‘किशोरादयश्च’ (उ. १. ६८) इत्यत्र
तालव्यशः ॥
‘त’ ख. ङ. छ. पाठः
वामी-स्त्री,अश्वा-स्त्री,वडवा-स्त्री
वाम्यश्वा वडवा
;p{0091}
वामीत्रय मश्वायाम् । वामी गौरादिः । अश्व उक्तः । टापि
अश्वा । वलतेर्बाहुलकाद् अवन् । डलयोरेकत्वस्मरणम् । वडवा ॥
वाडव-क्ली
बाडवं गणे ।
वडवासमूहे वाडवम् । ‘खण्डिकादिभ्यश्च’ (४. २. ४५)
इत्यञ् ॥
आश्वीन-क्ली
त्रिष्वाश्वीनं यदश्वेन दिनेनैकेन गम्यते ॥ ४७ ॥
अश्वेनैकदिनगम्ये वर्त्मन्याश्वीनम् । ‘अश्वस्यैकाहगमः’
(५. २. १९) इति खञ् ॥
कश्य-क्ली
कश्यं तु मध्यमश्वानां
अश्वमध्यभागे कश्यं, कशां चर्मलतां ताडनार्थमर्हतीति ।
‘दण्डादिभ्यो यः’ (५. १. ६६) । ‘दशाकशावशे’ति तालव्यदेशना ॥
हेषा-स्त्री,ह्रेषा-स्त्री
हेषा ह्रेषा च निस्वनः ।
अश्वनिस्वने हेषाद्वयम् । ‘रेषृ हेषृ अव्यक्ते शब्दे’ । ‘गु-
रोश्च हलः’ (३. ३. १०३) इत्यः । ह्रेषेति पाठो ‘ह्रेष गतौ’ इत्यतो व्युत्पा-
द्यः । द्वौ मूर्धन्यषौ ॥
;p{0092}
निगाल-पुं,गलोद्देश-पुं
निगालस्तु गलोद्देशः
अश्वानां गलस्योद्देशे[^1] समीपे निगालः । गिरतेर्ण्यन्ताद्
एरचि रलयोरैक्यम् ॥
आश्वीय-क्ली,आश्व-क्ली
बृन्दे त्वश्वीयमाश्ववत् ॥ ४८ ॥
अश्वीयद्वय मश्वसमूहे । ‘केशाश्वाभ्यां यञ्छावन्यतरस्याम्’ ।
(४. २. ४८) इति छः । अश्वीयम् । ‘तस्य समूहः’ (४. २. ३७) इत्यणि
आश्वम् ॥
आस्कन्दित-क्ली
धौरितक-क्ली
रेचित-क्ली
वल्गित-क्ली
प्लुत-क्ली
धारा-स्त्री
आस्कन्दितं धोरितकं रोचितं वल्गितं प्लुतम् ।
गतयोऽमूः पञ्च धाराः
‘लोहे’ ञ. पाठः
;p{0093}
आस्कन्दितादयः पञ्च गतिविशेषा धाराशब्दवाच्याः ।
तत्र विष्टब्धा समा च गतिरास्कन्दितं वीरंव इति ख्यातम् । ‘स्कन्दिर् गति-
शोषणयोः’ । क्तः । ऋजुदूरगमनं पुलिन इति ख्यातं धौरितकम्[^1] ‘धोर्ऋ गति-
चातुर्ये’ । क्तः । तदन्तात् स्वार्थे कन् । मण्डलिकालयेन गमनं रेचितम् ।
क्तः । ह्रेडु इति ख्यातम् । वेगेन विक्षिप्तोपरिचरणं वल्गनं वल्गितम् । वल्गेः
क्तः[^2] । मार्जा इति ख्यातम् । त्वरया साम्येन गतिः प्लुतम् । प्लवतेः क्तः ।
पर इति ख्यातम् ॥
घोणा-स्त्री,प्रोथ-पुंक्ली
घोणा तु प्रोथमस्त्रियाम् ॥ ४९ ॥
घोणायां प्रोथः । ‘प्रोथृ पर्याप्तौ’ । पचादिः ॥
कविका-स्त्री,खलीन-पुंक्ली
कविका तु खलीनोऽस्त्री
कवीति ख्यातायां लोहकृतायां (लेखकृतायाम्?) अश्वमु-
खबन्धन्यां कविकाद्वयम् । ‘कवी तु खलीन[^3]’ इत्यजयः । अतः स्वार्थि-
कोऽत्र कः ।
“कविका[^4] तु खलीनोऽस्त्री कविकं कर्षणीत्यपि”
इति रभसः । खे मुखविवरे लीनं खलीनं दीर्घमध्यम् ।
“सोत्सेधैः स्कन्धदेशैः खरखलिनकशाकर्कशात्यन्तमुग्रैः”
इति विशाखदत्तः । तदा च पृषोदरादिह्रस्वत्वम् ॥
‘ति’ ञ. पाठः
‘क्तः । त्व’ ञ. पाठः
‘लि’ ग. घ. पाठः
‘वी’ ञ. पाठः
;p{0094}
शफ-क्ली,खुर-पुं
शफं क्लीबे खुरः पुमान् ।
शफद्वयं खुरे । शफं क्लीबम् । ‘खुरच्छेदने’ । इगुपध-
लक्षणः कः ।
“भजेथाः पश्चान्मां वरतनु! पुरस्तान्मृगखुर-
क्षुरप्रस्यालेख्यस्थपुटितविभागा[^2] वनभुवः ।” ।
इत्यादि । (सुवश्च?) ॥
पुच्छ-पुंक्ली,लूमन्-क्ली,लाङ्गूल-क्ली
वालहस्त-पुं,वालधि-पुं
पुच्छोऽस्त्री लूमलाङ्गूले बालहस्तश्च बालधिः ॥ ५० ॥
पुच्छत्रयं लाङ्गूले । ‘पुच्छ प्रमादे’ । कः । पुच्छः । लूञो
बाहुलको मक् । लूममदन्तम् । लगेः ‘खर्जपिञ्जादिभ्य ऊरोलचौ’ (उ. ४. ९१) ।
‘अन्येषामपि–’ (६. ३. १३७) इति दीर्घः । लाङ्गूलम् । केशवति लाङ्-
गूलमात्रे बालहस्तद्वयम् । न तु हस्तिन एव । तथा च ‘परिगतो ज्वलनमु-
ग्धतावालधिः’ इति बालरामायणे हनूमद्विषये वालधिः प्रयुक्तः । बालसमूहयो-
गाद् बालहस्तः । बालो धीयतेऽत्रेति बालधिः ॥
उपावृत्त-त्रि,लुठित-त्रि
त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि ।
‘गक्षु’ ट., ‘गखुरप्र’ ञ. पाठः
;p{0095}
भूमौ पुनः पुनर्लोठ्यायतेऽश्वादावुपावृत्तद्वयम्[^1] । उपा-
ङ्पूर्वाद् वृतेः लुठतेश्च कर्तरि क्तः ॥
शताङ्ग-पुं,स्यन्दन-पुं,रथ-पुं
याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः ॥ ५१ ॥
युद्धार्थे चक्रवति याने शताङ्गत्रयम् । शतमङ्गान्यस्येति
बहुव्रीहिः । ‘स्यन्दू प्रस्रवणे’ । ‘अनुदात्तेतश्च हलादेः’ (३. २. १४९)
इति युच् । स्यन्दनम् । रमेः ‘हनिकुषिनीरमिकासिभ्यः क्थन्’ (उ. २. २) ।
रथः ॥
पुष्परथ-पुं
असौ पुष्यरथश्चक्रयानं न समराय यत् ।
यन्न युद्धार्थं चक्रयुक्तम्, अपि तु क्रीडाभ्रमणाद्यर्थं यानं,
स पुष्यरथः । पूर्वपदं चात्र यरलवीययकारान्तं,
“महारथः पुष्यरथं रथाङ्गी क्षिप्रं क्षपानाथ इवाधिरूढः”
(स. ३. श्लो. २२)
इति माघे पुष्यशब्देन सह श्लेषात् ॥
कर्णीरथ-पुं,प्रवहण-क्ली,डयन-क्ली
कर्णीरथः प्रवहणं डयनं च समं त्रयम् ॥ ५२ ॥
स्त्रीणां नयनार्थे कोक्लीयके ढल्लरिकाप्राये रथे कर्णीर-
थत्रयम् । प्रवहेर्ल्युट् । प्रवहणम् । ‘हि गतौ’ । करणे ल्युट् । हयनम् । ‘डीङ् विहायसा
‘ट्यायित’ क. ख. ग. घ. ङ. पाठः
;p{0096}
गतौ’ । करणे ल्युटि डयनमपि मतभेदादिति वर्णदेशना ॥
अनस्-क्ली,शकट-पुंक्ली
क्लीबेऽनः शकटोऽस्त्री स्याद्
अनोद्वयं शकटे । ‘अन[^2] गतौ’ इत्यस्माद् धातोः असुनि
अनः, सान्तम् । ‘शकॢ शक्तौ’ । ‘शकादिभ्योऽटन्’ (उ. ४. ८२) ।
शकटः ॥
गन्त्री-स्त्री,कम्बलिवाह्यक-क्ली
गन्त्री कम्बलिवाह्यकम् ।
कम्बलिनो गावः, तद्वाह्ये शकटे गन्त्री । गमेः ष्ट्रन् । ङीष् ॥
शिबिका-स्त्री,याप्ययान-क्ली
शिविका याप्ययानं स्याद्
शिबिकाद्वयं झंपाण[^4] इति ख्याते । शिबिका तालव्यादिः ।
याप्यैरधमैर्याय्यते नीयत इति याप्ययानम् । अन्तस्थादिः ॥
%%शिबिका is not in the verse under commentary.
दोला-स्त्री,प्रेङ्खा-स्त्री
दोला प्रेङ्खादिका स्त्रियाम् ॥ ५३ ॥
उद्यानादौ क्रीडनार्थं काष्ठादिमयोऽन्दोलः[^6] । प्रेङ्खा । प्रेङ्ख्यते
प्रेयत इति प्रेङ्खा ।
‘न विग’ ग. च., ‘नेवत्य’ ख. ट., ‘नलेत्य’ ङ. छ. पाठः
‘सं’ क. ख. ञ. ट. पाठः
‘यो हि’ क. ख., ‘भि’ ङ. च. छ. पाठः
;p{0097}
“दोला प्रेङ्खः पुमान् प्रेङ्खा निःश्रेणिरधिरोहिणी” ।
इति रत्नकोशे द्वयोः । आदिना घट्टनादिवाह्यापि दोला ॥
द्वैप-त्रि,वैयाघ्र-त्रि
उभौ तु द्वैपवैयाघ्रौ द्वीपिचर्मावृते रथे ।
व्याघ्रचर्मावृते रथे द्वैपद्वयम् । द्वीपिभवं चर्म द्वैपम् ।
तेन वृतो रथो द्वैपः । ‘द्वैपवैयाघ्रादञ्’ (४. २. १२) इत्यञ् ॥
पाण्डुकम्बलिन्-त्रि
पाण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बली ॥ ५४ ॥
पाण्डुकम्बलेनावृते रथे पाण्डुकम्बली । ‘पाण्डुकम्बला-
दिनिः’ (४. २. ११) इतीनिः ॥
काम्बल-पुं
रथे काम्बलवास्त्राद्याः कम्बलादिभिरावृते ।
वस्त्रकम्बलाभ्यामावृते रथे काम्बलवास्त्रौ । ‘परिवृतो रथः’
(४. २. १०) इत्यण् । आदिना क्षौमादिः ॥
त्रिषु द्वैपादयः
द्वैपादयो वास्त्रान्तास्त्रिषु ॥
;p{0098}
रथ्या-स्त्री,रथकट्या-स्त्री,रथव्रज-पुं
रथ्या रथकड्या रथव्रजे ॥ ५५ ॥
रथ्याद्वयं रथव्रजे । ‘खलगोरथात्’ (४. २. ५०) इति
यत् । रथ्या । ‘इनित्रकड्यचश्च’ (४. २. ५१) इति कड्यच् । डापि
रथकड्या ॥
धुर्-स्त्री,यानमुख-क्ली
धूः स्त्री क्लीबे यानमुखं
रथाग्रभागे धूर्द्वयम् । ‘धुर्वी हिंसायाम्’ । ‘भ्राजभास-
भाषधुर्वी–’ (३. २. १७७) इत्यादिना क्विप् । ‘राल्लोपः’ (६. ४. २१)
इति वलोपः । धू रेफान्ता ॥
रथाङ्ग-क्ली,अपस्कर-पुं
स्याद् रथाङ्गमपस्करः ।
रथावयवमात्रे[^2] चक्रादावपस्करः । ‘अपस्करो रथाङ्गम्’ (६.
१. १४९) इति निपातितः ॥
चक्र-क्ली,रथाङ्ग-क्ली
चक्रं रथाङ्गं
चक्रद्वयं चक्रे । चक्रमुक्तम् ॥
‘वद्वयमा’ ख. पाठः
;p{0099}
नेमि-स्त्री,प्रधि-पुं
तस्यान्ते नेमिः स्त्री स्यात् प्रधिः पुमान् ॥ ५६ ॥
नेमिद्वयं चक्रस्यान्ते । ‘नियो मिः’ (उ. ४. ४४) इति मिः ।
नेमिः । ङीषि नेमी च । धाञः किः । प्रधिः ॥
पिण्डिका-स्त्री,नाभि-स्त्री
पिण्डिका नाभिः
रथमध्ये चक्राकारा पिण्डी । यस्यां सर्वाणि काष्ठान्यास-
ज्ज्यन्ते, सा नाभिः । ङीषि नाभी च[^2] ॥
अक्षाग्रकीलक-पुं,अणि-पुंस्त्री
अक्षान्तकीलके तु द्वयोरणिः ।
“अक्षो वि(हीन? भीत)के नित्ये शकटव्यवहारयोः”
इत्यादि । तस्याग्रिमे कीले अणिः । अणेरौणादिक इः ।
“सीमावृक्षाग्रकीलेषु स्यादाणिरणि च द्वयोः” ।
इति रुद्रः ॥
रथगुप्ति-स्त्री,वरूथ-पुं
रथगुप्तिर्वरूथो ना
‘च ॥ द्वयोरिति रुद्रः । चक्रनिरोधार्थेऽक्षाग्रनिखातकीलके अणिः ॥ शस्त्र’ ङ. छ., ‘च ॥ द्वयोरिति रुद्रः ॥ शस्त्र’ ख. पाठः
;p{0100}
शस्त्रभयादात्मरक्षार्थं कृते[^1] गुत्तीति ख्याते रथस्य स्थान-
विशेषे रथगुप्तिद्वयम् । ‘जॄवृञोरूथन्’ (उ. २. ६) इत्यूथन् । वरूथः ॥
कूबर-पुं,युगन्धर-पुं
कूवरस्तु युगन्धरः ॥ ५७ ॥
रथस्य युगकाष्ठं यत्रासज्ज्यते, तत्र कूवरद्वयम् । कुं महीं
वृणातिच्छादयतीति कूवरः । ‡‘अन्येभ्योऽपि–’ इति दीर्घः । धारेर्विश्वंभर-
वद् युगन्धरः ॥
अनुकर्ष-पुं
अनुकर्षो दार्वधःस्थं
रथस्याधःस्थं यद् दारु, यस्योपरि घट्टकर्म, सोऽनुकर्षः । ‘कृष
विलेखने’ । अच् ॥
प्रासङ्ग-पुं
प्रासङ्गो ना युगाद्युगः ।
गुरुत्वाच्चतुर्भिः षड्भिर्वा वृषैर्यदा शकटो नीयते, तदा दीय-
मानस्य द्वितीययुगस्य प्रासङ्गाख्या ॥
वाहन-क्ली,यान-क्ली,युग्य-क्ली,पत्र-क्ली,धोरण-क्ली
सर्वं स्याद् वाहनं यानं युग्यं पत्त्रं च धोरणम् ॥ ५८ ॥
‘ते र’ ञ. पाठः
‡ ‘अन्येषामपि दृश्यते’ (६. ३. १३७) इत्येव दीर्घविधायकसूत्रं दृश्यते ।
;p{0101}
सर्वं हस्त्यश्वादि वाहनं यानादिचतुष्केणोच्यते । वह-
तियात्योः करणे ल्युट् । ‘वाहनमाहितात्’ (८. ४. ८) इति नि-
पातनाद् दीर्घः । ‘युग्यं च पत्त्रे’ (३. १. १२१) इत्यनेन युग्यं निपातितम् ।
‘धोरि[^3] गतिचातुर्ये’ । ल्युट् । धोरणम् ॥
वैनीतक-पुंक्ली
परम्परावाहनं यत् तद् वैनीतकमस्त्रियाम् ।
मनुष्यादिभिर्यः परम्परया अंसपाण्यादिद्वारेण[^4] वाह्यते, स
वैनीतकः ॥
आधोरण-पुं,हस्तिपक-पुं,हस्त्यारोह-पुं,निषादिन्-पुं
आधोरणा हस्तिपका हस्त्यारोहा निषादिनः ॥ ५९ ॥
आधोरणचतुष्कं हस्त्यारोहे । आङ्पूर्वाद् धोरेः ‘चलन-
शब्दार्थादकर्मकाद् युच्’ (३. २. १४८) । आधोरणः । हस्तिनं पातीति
हस्तिपः । ततः ‘संज्ञायां कन्’ (५. ३. ८७) । कर्मण्यणि हस्त्यारोहः । ‘स-
दिरप्रतेः’ (८. ३. ६६) इति षत्वे निषादी ॥
नियन्तृ-पुं,प्राजितृ-पुं,यन्तृ-पुं,सूत-पुं,क्षत्तृ-पुं,सारथि-पुं,सव्येष्ठ-पुं,दक्षिणस्थ-पुं,रथकुटुम्बिन्-पुं
नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः ।
‘रु’ ख. पाठः
‘झम्पणादि’ ख. ङ. छ. पाठः
;p{0102}
सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः ॥ ६० ॥
रथकुटुम्बी सारथिः, तत्र नियन्त्रष्टकम् । अर्थात् सार-
थिनो रथकुटुम्बी च नाम । यमेस्तृचि नियन्ता । ‘अज गतौ’ । प्राजितृशब्दात्[^4]
तृजन्ताद् ‘अजेर्व्यघञपोः’ (२. ४. ५६) इति नित्यं वीभावे प्राप्ते ‘वलादावा-
र्धधातुके विकल्प इष्यते’ (वा. २. ४. ५६) इति वीभावविकल्पः । ‘वीभाव-
पक्षे तु प्रवेता इत्यपी’ति वृत्तिः । ‘षू प्रेरणे’ । क्तः । सूतः । क्षदेः सौत्रात् ‘तृन्तृचौ
शंसिक्षदादिभ्यः[^5] संज्ञायां चानिटौ’ (उ. २. ९४) इति तृच् । क्षत्ता । सव्ये
तिष्ठतीति सव्येष्ठा । ‘दिवेर्ऋन्’ (उ. २. ९९) ‘नयोर्डिच्च’ (उ. २. १००) इति
चानुवृत्तौ ‘सव्ये स्थश्छन्दसि’ (उ. २. १०१) इति सव्यशब्दे उपपदे
तिष्ठतेर्धातोः ऋन् । डित्त्वाट्टिलोपः । ‘अम्बाम्ब–’ (८. ३. ९७) इत्यादिना
षत्वम् । ‘हलदन्तात्–’ (६. ३. ९) इति सप्तम्या अलुक् । ‘सव्येष्ठा दक्षि-
णस्थश्चे’ति त्रिकाण्डपाठाद् भाषायां साधुरिति विनीतकीर्तिः । अम्बाम्बगो-
भूम्यादौ ‘स्थास्थिन्स्थॄणाम्–’ (वा. ८. ३. ९७) इत्यस्य सर्वसम्मतत्वाभावा-
दमरमालायामदन्तोऽयम् । तथाच–
“सूतः क्षत्ता नियन्ता च यन्ता सव्येष्ठ एव च”
इति ॥
रथिन्-पुं,स्यन्दनारोह-पुं
रथिनः स्यन्दनारोहाः
‘द् अजे’ क. ख. ङ. छ. पाठः
‘सिशसिशासिक्ष’ क. ख. ङ. च. छ. पाठः
;p{0103}
अश्वारोह-पुं,सादिन्-पुं
अश्वारोहास्तु सादिनः ।
अश्वारोहद्वय मश्वचारे । सदेर्णिनिः, सादी । ‘सादी सूताश्व-
चारयोः’ इति दन्त्यादावजयः ॥
भट-पुं,योध-पुं,योद्धृ-पुं
भटा योधाश्च योद्धारः
भटत्रयं सामान्ययोद्धृपुरुषे । ‘भट भृतौ’ । पचाद्यच् ।
भटः । ‘युध सम्प्रहारे’ । पचादिः । योधः । तृचि योद्धा ॥
सेनारक्ष-पुं,सैनिक-पुं
सेनारक्षास्तु सैनिकाः ॥ ६१ ॥
सेनारक्षद्वयं सेनारक्ष(प्र? प्रा)हरिकादौ । ‘रक्षति’ (४. ४.
३३) इति ठक् । सैनिकः ॥
सैन्य-पुं,सैनिक-पुं
सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते ।
सेनासमवेते अङ्गभूते हस्त्यश्वादौ सैन्यद्वयम् । ‘सेनाया
वा’ (४. ४. ४५) इति ण्यठकौ ॥
साहस्र-पुं,सहस्रिन्-पुं
बलिनो ये सहस्रेण[^2] ते साहस्राः[^3] सहस्रिणः ॥ ६२ ॥
‘ण सा’ ख. पाठः
‘स्त्रास्ते स’ ख. पाठः
;p{0104}
सहस्राश्वादेर्बलस्य[^1] स्वामिनि सेनापतौ साहस्रद्वयम् । ‘अण्
च’ (५. २. १०३) इत्यण् । साहस्रः । ‘तपःसहस्राभ्यां विनीनी’ (५. २.
१०२) इति इनिः । सहस्री ॥
परिधिस्थ-पुं,परिचर-पुं
परिधिस्थः परिचरः
परिधिस्थद्वयं युद्धकाले प्रहारादिभ्यो यो रक्षति तत्र । प्र-
याणकाले सामन्तस्य स्थापनकारिणीत्यन्यः । सेनाया राज्ञो दण्डनायक इत्य-
न्यः । चरेरच् । परिचरः ॥
सेनानी-पुं,वाहिनीपति-पुं
सेनानीर्वाहिनीपतिः ।
सेनानीद्वयं सेनापतौ । कार्त्तिकेये सेनानीरुक्तः ॥
कञ्चुक-पुं,वारबाण-पुंक्ली
कञ्चुको वारबाणोऽस्त्री
कञ्चुकद्वयं भोट्टिकादौ[^3][^4] चोळकाकृतिसन्नाहे । ‘कचि दीप्ति-
बन्धनयोः’ । ‘मृकणिभ्यामूकोकणौ’ (उ. ४. ३९) इति बाहुलक उकण् । क-
ञ्चुकः । बाणं वारयतीति पृषोदरादित्वाद् वर्णविपर्ययेण वारबाणः ॥
सारसन-क्ली,अधिकाङ्ग-पुंक्ली
यत्तु मध्ये सकञ्चुकाः ॥ ६३ ॥
बध्नन्ति तत् सारसनमधिकाङ्गः
‘स्रस्याश्वा’ ख. ङ. छ. पाठः
‘भाडिका’ ङ. पाठः
‘काकौकृ’ ञ., ‘काकाकृ’ क. ख. पाठः
;p{0105}
सकञ्चुकाः पुरुषाः काण्डाघनादिनिवृत्त्यर्थं(?)[^3] हृदयमध्ये यद्
दृढार्थं बध्नन्ति[^4] पट्टकर्णिकादिकं, तत्र सारसनद्वयम् ।
“भवेत् सारसनं काञ्च्यामुरःस्थेऽपि निगद्यते”
इति दन्त्यादावजयः । ‘अधिकाङ्गं सारसनम्’ इत्यमरमालायाम् आर्यापाठादधि-
काङ्गं ह्रस्वादि ॥
शीर्षक-क्ली,शीर्षण्य-क्ली,शिरस्त्र-क्ली
अथ शीर्षकम् ।
शीर्षण्यं च शिरस्त्रे
शीर्षकत्रयं टोपर इति ख्याते । शीर्षं शिरो रक्षति त्रायत
इति शीर्षकम् । ‘कुमारशीर्षयोर्णिनिः’ (३. २. ५१) इति निपातनाद् अकारा-
न्ताच्छिरःशब्दपर्यायात् शीर्षशब्दात् ‘प्रातिपदिकाद् धात्वर्थे णिज्बहुलमिष्ठ-
वच्च’ (ग. ३. १. २६) इति णिचि ण्वुल् । शिरसे हितं शीर्षण्यम् । ‘शरी-
रावयवाद्यत्’ (५. १. ६) । ‘ये च तद्धिते’ (६. १. ६१) इति शीर्षन्नादेशः ।
‘ये चाभावकर्मणोः’ (६. १. १६८) इति प्रकृतिभावः । शिरस्त्रायत इति
शिरस्त्रम् ॥
‘लि’ ख. पाठः
‘न्ति त’ ख. पाठः
;p{0106}
तनुत्र-क्ली,वर्मन्-क्ली,दंशन-क्ली,उरःछद-पुं,कङ्कटक-पुं,जगर-पुं,कवच-पुंक्ली
अथ तनुत्रं वर्म दंसनम् ॥ ६४ ॥
उरश्छदः कङ्कटको जगरः कवचोऽस्त्रियाम् ।
तनुत्रसप्तकं सन्नाहे । शिरस्त्रवत् तनुत्रम् । वृञो मनिन् ।
वर्म । दंशेर्ल्युटि दंशनम् । उरश्छादयत्यनेनेत्युरश्छदः । ‘छादेर्घेऽद्व्युपसर्गस्य’
(६. ४. ९६) इति ह्रस्वः । ‘ककि लौल्ये’ । ‘शकादिभ्योऽटन्’ (उ. ४.
८२) । कङ्कटः । ततः कन् । जगरः । चवर्गादिः ।
“जगरः कङ्कटो योगः सन्नाहः स्यादुरश्छदः”
इति वोपालितः ॥
आमुक्त-त्रि,प्रतिमुक्त-त्रि,पिनद्ध-त्रि,अपिनद्ध-त्रि
आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् ॥ ६५ ॥
परिहिते वस्त्रादौ आमुक्तचतुष्कम् । ‘मुचॢ मोक्षणे’ ।
क्तः । आमुक्तप्रतिमुक्तौ । ‘णह बन्धने’ ।
“वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः” ।
इत्यल्लोपः । ‘नहो धः’ (८. २. ३४) इति धः । पिनद्धः । यथापिनद्धः
परिहितकर्पटे, तथा पिनद्धोऽपीति वच्छब्दार्थः ॥
संनद्ध-त्रि,वर्मित-त्रि,सज्ज-त्रि,दंशित-त्रि,व्यूढकङ्कट-त्रि
सन्नद्धो वर्मितः सज्जो दंसितो व्यूढकङ्कटः ।
;p{0107}
सन्नद्धपञ्चकं कृतसन्नाहे[^1] । पिनद्धवत् सन्नद्धः । ‘सत्याप-
पाश–’ (३. १. २५) इति णिजन्तात् क्तः । वर्मितः[^2] । ‘षस्ज गतौ’ । पचा-
द्यच् । सज्जः । दंशेः क्तः । दंशितः ॥
कावचिक-क्ली
त्रिष्वामुक्तादयः
आमुक्तादयो[^3] व्यूढकङ्कटान्तास्त्रिषु ॥
वर्मभृतां कावचिकं गणे ॥ ६६ ॥
वर्मभृतां[^4] गणे कावचिकम् । ‘ठञ् कवचिनश्च’ (४. २.
४१) इति ठञ् । ‘नस्तद्धिते’ (६. ४. १४४) इति टिलोपः ॥
पदाति-पुं,पत्ति-पुं,पदग-पुं,पादातिक-पुं,पदाजि-पुं,पद्ग-पुं,पदिक-पुं
पदातिपत्तिपदगपादातिकपदाजयः ।
पद्गश्च पदिकश्च
‘हे । अपि’ ञ. पाठः
‘वर्मितदंशितौ तारकादीतजन्तौ । ‘षस्ज गतौ’ । अर्ज सर्ज व्यूढकङ्कटो बहुव्रीहिः ॥ आ’ ङ. छ. पाठः
‘दिव्यूढ’ ञ. पाठः
‘कवचिनां समूहे का’ ञ. पाठः
;p{0108}
पदातिसप्तकं पादानीके । ‘अत सातत्यगमने’ । ‘अज्य-
तिभ्यां च’ (उ. ४. १३२) इत्यनुवृत्तौ ‘पादे च’ (उ. ४. १३३) इति
पादोपपदे इण् । ‘पादस्य पदाज्याति–’ (६. ३. ५२) इति[^2] पदादेशोऽदन्तः[^3] ।
पदातिः । ‘पदेर्नित्’ इति पत्तिः । पादाभ्यां गच्छतीति पदगः । पूर्ववत् पदादे-
शः । पादातमस्यास्तीति पादातिकः । ‘अत इनिठनौ’ (५. २. ११५) इति
ठन् । पदाजिरिति । ‘पादस्य पदाज्याति–’ (६. ३. ५२) इति[^4] निपात-
नाद् अजेर्न वीभावः । पादसमानाद्धलन्तात् पच्छब्दात् पद्गः । पद्भ्यां चरतीति
पदिकः । ‘पर्पादिभ्यः ष्ठन्’ (४. ४. १०) । ‘इके चरतावुपसङ्ख्यानम्’ (वा.
६. ३. ५३) इति पद्भावः ॥
पादात-क्ली,पत्तिसंहति-स्त्री
अथ पादातं पत्तिसंहतिः ॥ ६७ ॥
पदातिसमूहे पादातम् । ‘भिक्षादिभ्योऽण्’ (४. २.
३८) ॥
शस्त्राजीव-त्रि,काण्डपृष्ठ-त्रि,आयुधीय-त्रि,आयुधिक-त्रि
शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः ।
शस्त्राजीवचतुष्कं यः शस्त्रं विधार्यावलगति, तत्र । वाहिता-
ग्न्यादित्वात् काण्डस्पृष्टः स्पृष्टकाण्डः । तेन जीवतीत्यर्थे ‘आयुधाच्छ च’ (४. ४.
१४) इति छठकौ । आयुधीयायुधिकौ ॥
‘ति निपातनादजेर्न वीभावः । प’ ञ. पाठः
‘शः । प’ क. पाठः
‘ति पदादेशः । पाद’ ख. ग. ङ. छ. पाठः
;p{0109}
कृतहस्त-त्रि,सुप्रयोगविशिख-त्रि,कृतपुङ्ख-त्रि
कृतहस्तः सुप्रयोगविशिखः[^1] कृतपुङ्खवत् ॥ ६८ ॥
सुप्रयुक्तकाण्डे पुरुषे कृतहस्तत्रयम् । कृतोऽभ्यस्तो हस्तो
येन स कृतहस्तः । सुप्रयोगविशिखोऽपि बहुव्रीहिः । कृतपुङ्खवदित्यत्र कृतश-
ब्दो गृहीतवाची । यथा– ‘अकृतव्यूहाः पाणिनीयाः’, ‘कृतमपि शास्त्रं निवर्त-
यन्ति’ । अत्र हि अकृतव्यूहा अगृहीतशास्त्रा इति परिभाषावृत्तिकारैरुक्तम् ।
कृतपुङ्खवत् कृतपुङ्ख इव सुप्रयोगविशिख इति वच्छब्दस्यार्थः ॥
अपराद्धपृषत्क-त्रि
अपराद्धपृषत्कोऽसौ लक्षाद् यश्च्युतसायकः ।
लक्षात् च्युतः सायको बाणो यस्यासावपराद्धपृषत्कः । राधेः
क्तः । अपराद्धः । अपराध्यो यकारान्त इति केचित् । अपराद्धः अशोभनः
पृषक्तोऽस्येति बहुव्रीहिः ॥
धन्विन्-त्रि,धनुष्मत्-त्रि,धानुष्क-त्रि,निषङ्गिन्-त्रि,अस्त्रिन्-त्रि,धनुर्धर-त्रि
धन्वी धनुष्मान् धानुष्को निषङ्ग्यस्त्री धनुर्धरः ॥ ६९ ॥
धन्विषट्कं धानुष्के । धनुस्समानार्थाद्धन्वन्शब्दाद् व्रीह्या-
दित्वादिनिः । धन्वी । धनुष्मान् मत्वन्तः । धनुः प्रहरणमस्येति धानुष्कः ।
‘प्रहरणम्’ (४. ४. ५७) इति ठक् । निषङ्गोऽस्त्रं तूणोऽपि[^2] । ‘स्याच्चापायुध-
योरस्त्रम्’ इति रभसः । तद्योगादुभयत्र इनिः ॥
‘खे’ ख. पाठः
‘णः । स्या’ ञ. पाठः
;p{0110}
काण्डवत्-त्रि,काण्डीर-त्रि
स्यात् काण्डवांस्तु काण्डीरः
काण्डवद्द्वयं काण्डधरे । उपाधिभेदाद् भेदः । काण्ड एव
केवलो यस्यास्त्रमिति । अस्यैव वा नामद्वयम् । ‘काण्डाण्डादीरन्नीरचौ’ (५. २.
१११) । काण्डीरः ॥
शाक्तीक-त्रि,शक्तिहेतिक-त्रि
याष्टीक-त्रि
पारश्वधिक-त्रि
नैस्त्रिंशिक-त्रि,असिहेति-त्रि
शाक्तीकः शक्तिहेतिकः ।
याष्टीकपारश्वधिको यष्टिपार्श्वधहेतिकौ ॥ ७० ॥
नैस्त्रिंशिकोऽसिहेतिः स्यात्
शक्त्यादिको हेतिः प्रहरणं येषां ते शाक्तीकयाष्टीकपारश्व-
धिकनैस्त्रिंशिकाः । यथाक्रमं ‘शक्तियष्ट्योरीकक्’ (४. ४. ५९) ‘परश्वधाट्ठञ्च’
(१. ४. ५८) ‘प्रहरणम्’ (५. ४. ५७) इति ठक् ॥
प्रासिक-त्रि,कौन्तिक-त्रि
समौ प्रासिककौन्तिको ।
प्रासिकद्वयं कुन्तकरे । पूर्ववत् ठक् ॥
चर्मिन्-त्रि,फलकपाणि-त्रि
चर्मी फलकपाणिः स्यात्
;p{0111}
चर्मिद्वयं फलकपाणौ । चर्मी व्रीह्यादिः ॥
पताकिन्-त्रि,वैजयन्तिक-त्रि
पताकी वैजयन्तिकः ॥ ७१ ॥
पताकिद्वयं[^3] पताकायुक्ते । व्रीह्यादित्वादिनिः । पताकी । ‘चरति’
(४. ४. ८) इति ठक् । वैजयन्तिकः ॥
अनुप्लव-त्रि,सहाय-त्रि,अनुचर-त्रि,अभिचर-त्रि
अनुप्लवः सहायश्चानुचरोऽभिचरः समाः ।
अनुप्लवचतुष्कं सहाये[^4] वाच्छियाण[^5] इति ख्याते ।
सर्वे पचाद्यजन्ताः । सह अयते गच्छतीति[^6] सहायः । अन्वभिशब्दौ पश्चादर्थे ॥
पुरोग-त्रि,अग्रेसर-त्रि,प्रष्ठ-त्रि,अग्रतःसर-त्रि,पुरःसर-त्रि,पुरोगम-त्रि,पुरोगामिन्-त्रि
पुरोगाग्रेसरप्रष्ठाग्रतःसरपुरःसराः ॥ ७२ ॥
पुरोगमः पुरोगामी
अग्रगामिनि पादातिकादौ पुरोगसप्तकम् । ‘अन्येष्वपि–’
(३. २. १०१) इति डः । पुरोगः । ‘पुरोऽग्रतोऽग्रेषु सर्तेः’ (३. २. १८) इति
टः । पुरःसराग्रेसराग्रतःसराः । ‘प्रष्ठोऽग्रगामिनि’ (८. ३. ९२) इति निपा-
‘कायुक्ते पताकी ।’ क. ग. पाठः
‘ये । स’ ञ. पाठः
‘पाजिया’ ख. पाठः
‘उच्छति’ घ. पाठः
;p{0112}
तनात् प्रष्ठः । ‘गमश्च’ (३. २. ४७) इति खचि पुरोगमः । अव्ययत्वान्नुम-
भावः । णिनौ पुरोगामी ॥
मन्दगामिन्-त्रि,मन्थर-त्रि
मन्दगामी तु मन्थरः ।
मन्दगामिद्वयं मन्दगमनशीले ताच्छीलिकणिनौ मन्द-
गामी । ‘मन्थ विलोडने’ । ‘ऋच्छेररन्’ (उ. ३. १३१) इति बाहुलकोऽरन् ।
मन्थरः ॥
जङ्घाल-त्रि,अतिजव-त्रि
जङ्घालोऽतिजवः
अतिवेगवति जङ्घालद्वयम् । ‘प्राणिस्थादातो लजन्यतर-
स्याम्’ (५. २. ९६) इति लच् । जङ्घालः । अतिशयितो जवो वेगो यस्य
सोऽतिजवः ॥
जङ्घाकरिक-त्रि,जाङ्घिक-त्रि
तुल्यौ जङ्घाकरिकजाङ्घिकौ ॥ ७३ ॥
जङ्घाकरिकद्वयं जङ्घाजीविनि धावकादौ । जङ्घैव करी य-
स्येति व्युत्पत्त्या संज्ञायां कनि जङ्घाकरिक इति कश्चित्[^1] । करो राजदेयः । जङ्घै-
व करो जङ्घाकरः । तद्योगाद् मत्वर्थठनि जङ्घाकरिक इत्यपरः । ‘जीवति’ इति ठकि
जाङ्घिकः ॥
तरस्विन्-त्रि,त्वरित-त्रि,वेगिन्-त्रि,प्रजविन्-त्रि,जवन-त्रि,जव-त्रि
तरस्वी त्वरितो वेगी प्रजवी जवनो जवः ।
‘केचित्’ ञ. पाठः
;p{0113}
वेगवन्मात्रे तरस्विषट्कम् । ‘अस्मायामेधास्रजो विनिः’
(५. २. १२१) । तरस्वी । त्वरितजवयोः अर्शआद्यच् । वेगयोगाद् वेगी । जुः
सौत्रो धातुः । चवर्गादिः । ‘प्रजोरिनिः’ (३. २. १५६) इति प्रजवी । जुच-
ङ्क्रम्यादियुचि[^1] जवनः ॥
जय्य-त्रि
जय्यो यः शक्यते जेतुं
अवश्यं जेतुं शक्यो जय्यः । ‘शकि लिङ् च’ (३. ३.
१७२) इति शक्नोत्यर्थे वर्तमानाद् धातोर्लिङ्कृत्यानां विधानाद् ‘अचो यत्’
(३. १. ९७) इति यत् । ‘क्षय्यजय्यौ शक्यार्थे’ (६. १. ८१) इत्ययादेश-
निपातनाद् जय्यः ॥
जेय-त्रि
जेयो जेतव्यमात्रके ॥ ७४ ॥
योग्यतामात्रेण जयनीये जेयः । ‘अचो यत्’ (३. १.
९७) ॥
जैत्र-त्रि,जेतृ-त्रि
जैत्रस्तु जेता
जेतृमात्रे जैत्रद्वयम् । जयशीले तु ‘जेता जिष्णुश्च जित्वर’
इति वक्ष्यति । जेतृशब्दात् प्रज्ञाद्यणि जैत्रः । तृचि जेता ॥
अभ्यमित्र्य-त्रि,अभ्यमित्रीय-त्रि,अभ्यमित्रीण-त्रि
यो गच्छत्यलं विद्विषतः प्रति ।
‘म्येत्यादि’ ञ. पाठः
;p{0114}
सोऽभ्यमित्र्योऽभ्यमित्रीयोऽप्यभ्यमित्रीण इत्यपि ॥ ७५ ॥
विपक्षाभिमुखमत्यन्तगन्तरि अभ्यमित्र्यत्रयम् । ‘अध्वनो
यत्खौ’ (५. २. १६) इत्यनुवर्तमाने ‘अभ्यमित्राच्छ च’ (५. २. १७)
इति छयत्खप्रत्ययाः ॥
ऊर्जस्वल-त्रि,ऊर्जस्विन्-त्रि,ऊर्जातिशयान्वित-त्रि
ऊर्जस्वलः स्यादूर्जस्वी य ऊर्जातिशयान्वितः ।
अतिशयितबलयुक्ते अतिशयितपराक्रमयुक्ते वा ऊर्ज-
स्वलद्वयम् । ‘ज्योत्स्नातमिस्रा–’ (५. २. ११४) इत्यादिना निपातितौ ॥
उरस्वत्-त्रि,उरसिल-त्रि
स्यादुरस्वानुरसिलः
अतिशयितोरसि उरस्वद्द्वयम् । मतुपि ‘झयः’ (?) (८. २.
१०) इति वल्वे उरस्वान् । पिच्छादीलचि उरसिलः ॥
रथिर-त्रि,रथिक-त्रि,रथिन्-त्रि
रथिको रथिरो रथी ॥ ७६ ॥
रथस्वामिनि राजादौ रथिकत्रयम् । ‘अत इनिठनौ’
;p{0115}
(५. २. ११५) । रथिकरथिनौ । ‘मेधारथाभ्यामिरन्निरचौ[^1] वक्तव्यौ’ (वा. ५.
२. १०९) इति मत्वर्थे इरच् । रथिरः ॥
कामङ्गामिन्-त्रि,अनुकामीन-त्रि
कामंगाम्यनुकामीनो हि
कामंगामी यथेष्टगमनशीलः । स्वेच्छाप्रवृत्तिरनुकामीनः ।
‘अवारपारात्यन्तानुकामं गामी’ (५. २. ११) इति खः ॥
अत्यन्तीन-त्रि
अत्यन्तीनस्तथा भृशम् ।
अत्यन्तगमनशीले अत्यन्तीनः । पूर्ववत् खः ॥
शूर-त्रि,वीर-त्रि,विक्रान्त-त्रि
शूरो वीरश्च विक्रान्तः
शूरत्रयं शूरे । ‘शूर वीर विक्रान्तौ’ । चुरादिः । पचादिः ।
सूर्यनाम्न्यशत्वमपि निरूपितम् । क्रमेः क्तः । क्रान्तः ॥
जेतृ-त्रि,जिष्णु-त्रि,जित्वर-त्रि
जेता जिष्णुश्च जित्वरः ॥ ७७ ॥
जयनशीले[^3] जेतृत्रयम् । जयतेस्तृचि नेता । ‘ग्लाजिस्थश्च
क्स्नुः’ (३. २. १३९) । जिष्णुः । इत्वरवज्जित्वरः ॥
सांयुगीन-त्रि
सांयुगीनो रणे साधुः
‘मी’ क. पाठः
‘जेतुं शी’ ख. पाठः
;p{0116}
सङ्ग्रामकुशले सांयुगीनः । ‘प्रतिजनादिभ्यः खञ्’ (४.
४. ९९) इति खञ् ॥
शस्त्राजीवादयस्त्रिषु ।
पूर्वोक्ताः शस्त्राजीवादयः सांयुगीनान्तास्त्रिषु ॥
ध्वजिनी-स्त्री,वाहिनी-स्त्री,सेना-स्त्री,पृतना-स्त्री,अनीकिनी-स्त्री,चमू-स्त्री,वरूथिनी-स्त्री,बल-क्ली,सैन्य-क्ली,चक्र-क्ली,अनीक-पुंक्ली
ध्वजिनी वाहिनी सेना पृतनानीकिनी चमूः ॥ ७८ ॥
वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियाम् ।
ध्वजिनीसप्तकं सेनायाम् । तत्र वाहिनी पृतना अनीकिनी
चमूरिति चतस्रः सेनाभेदेऽपि वक्ष्यति । पताकाहयबलरथगुप्तीनां योगाद्
ध्वजिनीवाहिन्यनीकिनीवरूथिन्यः । ‘कॄवॄजॄपॄसिद्रुपन्यनिस्वपिभ्यो नित्’ (उ. ३.
१०) इति नः । सेना । ‘कृषिचमितनि–’ (उ. १. ८४) इत्यादिना ऊः ।
चमूः । बलचतुष्कं सामान्येन सेनाङ्गे । बलचक्रशब्दौ उक्तौ । सेनैव सैन्यम् ।
हृषीकवदनीकम् ॥
व्यूह-पुं,बलविन्यास-पुं
व्यूहस्तु बलविन्यासः
;p{0117}
यथोक्तदेशे बलविन्यासो विभज्य स्थापनं व्यूहः । ‘ऊह
वितर्के’ । घञ् ॥
दण्ड-पुं
भोग-पुं
मण्डल-पुं
असंहत-पुं
भेदा दण्डादयो युधि ॥ ७९ ॥
दण्डभोगमण्डलासंहताश्चत्वारः प्रकृतिव्यूहभेदाः । तत्रानी-
कानां तिर्यग्वृत्तिर्दण्डः । समस्तानामन्वावृत्तिरन्योन्यगतावृत्तिर्भोगः[^2] । मण्डलरच-
नया सरतामनीकानां सर्वतोवृत्तिः सर्पशरीरवन्मण्डलः । स्थितानामितरेतरसंह-
तानां विशिष्टतराणामनीकानां पृथग्वृत्तिरसंहतः[^3] । तथाच कामन्दकः[^4]–
“तिर्यग्वृत्तिस्तु दण्डः स्याद् भोगोऽन्वावृत्तिरेव[^5] च ।
मण्डलः सर्वतोवृत्तिः पृथग्वृत्तिरसंहतः ॥”
इति । तत्रापि प्रदरदृढकादयः सप्तदश दण्डभेदाः । गोमूत्रिकाहिंसकसञ्चा-
रिकशकट(नरक? मकर)पतन्तकाः पञ्च भोगभेदाः । सर्वतोभद्रदुर्जयौ मण्डल-
भेदौ । अर्धचन्द्रकोद्यानादयः षडसंहतभेदाः ॥
प्रत्यासार-पुं,व्यूहपार्ष्णि-पुं
प्रत्यासारो व्यूहपार्ष्णिः
व्यूहसमवेत एव व्यूहस्य पश्चाद्भागे व्यूहान्तरे वा
प्रत्यासारद्वयम् । सर्तेर्घञ् । प्रत्यासारः ॥
प्रतिग्रह-पुं
सैन्यपृष्ठे प्रतिग्रहः ।
‘नु’ ञ. पाठः
‘तिर्यग्वृ’ ख. पाठः
‘किः’ ञ. पाठः
‘ना’ ञ. पाठः
;p{0118}
यत्र स्थितो राजा स्वसैन्यं प्रतिगृह्णाति, तत्सैन्यस्य पश्चाद्
धनुःशतद्वयान्तरे स्थितं भिन्नसङ्घातमनीकं प्रतिग्रहः परिग्रहो वा । ग्रहेरप्[^1] ॥
पत्ति-पुं
एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका ॥ ८० ॥
पत्तिनवकं प्रत्येकं सेनाविशेषे । तत्र त्रिभिरश्वैर्गजेनैकेन
रथेन पदातिभिः पञ्चभिः पत्तिर्नाम सेनान्तरम् ॥
सेनामुख-क्ली
गुल्म-पुं
गण-पुं
वाहिनी-स्त्री
पृतना-स्त्री
चमू-स्त्री
अनीकिनी-स्त्री
पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ।
सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः ॥ ८१ ॥
अनीकिनी
पत्त्यङ्गैश्च सर्वैर्गजादिभिर्यथापूर्वं त्रिगुणैः तथोक्तक्रमेण
सेनामुखादयो भवन्ति । एतदुक्तं भवति– तिस्त्रः पत्तयः सेनामुखम् । त्रिभिः
सेनामुखैर्गुल्मः । गुल्मत्रयेण गणः । त्रयो गणा वाहिनी । वाहिनीत्रयं पृतना ।
पृतनात्रयं चमूः । चमूत्रयमनीकिनी ॥
अक्षौहिणी-स्त्री
दशानीकिन्यक्षौहिणी
‘च्’ ङ. छ. पाठः
;p{0119}
अक्षौहिण्यां न त्रैगुण्यं, किन्तु दशानीकिन्योऽक्षौहिणी[^1] ।
अक्षो रथावयवः, तस्योहः, तद्योगान्मत्वर्थीय इनिः । ‘ऋन्नेभ्यो ङीप्’ (४. १. ५) ।
‘पूर्वपदात्–’ (८. ४. ३) इत्यादिना णः । ‘अक्षादूहिन्यां वृद्धिर्वक्तव्या’ (वा.
६. १. ८९) इति वृद्धिः ।
“अक्षौहिण्यामित्यधिकैः सप्तत्या त्वष्टभिः शतैः ।
संयुक्तानि[^2] सहस्राणि रथानामेकविंशतिः ॥
एवमेव गजानां तु संख्यानं कीर्तितं बुधैः ।
पञ्चषष्टिसहस्राणि षट्शतानि दशैव तु ॥
सङ्ख्यातास्तुरगास्तज्ज्ञैर्विना रथ्यैस्तुरङ्गमैः ।”
रथसम्बन्धिनोऽश्वान् विहायेत्यर्थः ।
“नृणां शतसहस्रं तु सहस्राणि नवैव तु ॥
शतानि त्रीणि चान्यानि पञ्चाशत्तु[^3] पदातयः ॥”
इति तदङ्केनाप्यक्षौहिणीसङ्ख्या यथा– गजरथौ (२१८७०), अश्वः (६५६१०)
पदातिः (१०९३५०) ॥
सम्पद्-स्त्री,सम्पत्ति-स्त्री,श्री-स्त्री,लक्ष्मी-स्त्री
अथ सम्पदि ।
सम्पत्तिः श्रीश्च लक्ष्मीश्च
धनोत्कर्षः सम्पतिः, तत्र सम्पच्चतुष्कम् । ‘सम्पदादिभ्यः
क्विब् वक्तव्यः’ । (वा. ३. ३. १०८) । सम्पत् । श्रीलक्ष्मीशब्दावुक्तौ ।
क्तिनि सम्पत्तिः ॥
‘न्य’ ङ. छ. पाठः
‘ता’ ङ. छ. पाठः
‘च्च प’ ख. ङ. छ. पाठः
;p{0120}
विपत्ति-स्त्री,विपद्-स्त्री,आपद्-स्त्री
विपत्त्यां विपदापदौ ॥ ८२ ॥
विपत्तित्रयं विपदि । पूर्ववत् ॥
आयुध-क्ली,प्रहरण-क्ली
शस्त्र-पुंक्ली
अस्त्र-पुंक्ली
आयुधं तु प्रहरणं शस्त्रमस्त्रम्
आयुधचतुष्कं शस्त्रमात्रे । ‘घञर्थे कविधानम्’ (वा. ३.
३. ५८) इति युध्यतेः कः । आयुधम् । ‘शसु हिंसायाम्’ । ‘दाम्नीशस–’
(३. २. १८२) इत्यादिना ष्ट्रन् । शस्त्रम् । ‘असु क्षेपणे’ । *‘ष्ट्रन्’ (उ. ४.
१६०) इति ष्ट्रन् । अस्त्रम् । शस्त्रं, विना क्षेपेण[^1] घातकं खड्गादि, क्षेपणीयं
शर(श)ल्यादि अस्त्रमिति केचिच्छस्त्रास्त्रयोर्भेदमाहुः । ‘शस्त्रास्त्रैर्बहुधा मुक्तै-
रि’ति देवीमाहात्म्ये[^2] च ॥
धनुस्-पुंक्ली,चाप-पुंक्ली,धन्वन्-क्ली,शरासन-क्ली,कोदण्ड-क्ली,कार्मुक-क्ली,इष्वास-पुं
अथास्त्रियो ।
धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् ॥ ८३ ॥
इष्वासोऽपि
धनुःसप्तकं चापे । ‘धन धान्ये’ । ‘अर्तिपॄवपियजितनिध-
नित्रपिभ्यो नित्’ (उ. २. ११७) इति उसिः । धनुः सान्तम् । ‘भृमृशीतॄच[^5]-
‘प’ ञ. पाठः
‘त्म्यं’ ख. पाठः
‘स’ ख. पाठः
* ‘सर्वधातुभ्यः ष्ट्रन्’ इति मुद्रितोणादिपाठः ।
;p{0121}
रित्सरितनिधनिमिमस्जिभ्य उः’ (उ. १. ७) इत्यनेन धनुरुदन्तोऽपीत्युणादिः ।
दीर्घान्तः स्त्रीलिङ्गः । तथाच– ‘शरावापो धनूः स्त्री स्याद्’ इति त्रिकाण्ड-
शेषः । ‘चप सान्त्वने’ । भूवादौ पवर्गमध्ये पठितः । ततः पचाद्यच् । चपो
वृक्षविशेषः । तस्य विकारश्चापः । धन्वचतुष्कं क्लीबम् । तत्र धन्व नान्तम् ।
‘कर्मण उकञ्’ (५. १. १०३) । कार्मुकम् । इष्वासो मूर्धन्यमध्यो द-
न्त्यान्तः ॥
कालपृष्ठ-क्ली
गाण्डीव-पुंक्ली,गाण्डिव-पुंक्ली
अथ कर्णस्य कालपृष्ठं शरासनम् ।
कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसके ॥ ८४ ॥
कर्णस्य कानीनस्य धनुः कालपृष्ठम् । कपिध्वजोऽर्जुनः,
तद्धनुषि गाण्डीवद्वयम् । ‘गाण्ड्यजगात् संज्ञायाम्’ (५ २. ११०) इति
गाण्डीगाण्डिशब्दाभ्यां वः । गाण्डीवं गाण्डिवम् । द्वितीयो ह्रस्वान्तः, ‘गाण्ड्य-
जगादि’ति संहितायां दीर्घह्रस्वान्तयोस्तुल्यत्वात् ॥
कोटि-स्त्री,अटनी-स्त्री
कोटिरस्याटनिः
धनुषः कोटिरुभयप्रान्तम् अटनिः । ‘अट पट गतौ’ ।
अशनिवदनिः[^2] । पक्षे ङीष् ॥
गोधा-स्त्री,तल-क्ली
गोधे तले ज्याघातवारणे ।
‘दटनिः’ ञ. पाठः
;p{0122}
गुणाद्याघातनिवारणार्थं[^1] बाहुपट्टिकायां गोधाद्वयम् ।
“तलस्ता(लं? ले) चपेटे च तलं चाधः स्वरूपयोः ।
*कार्यवीर्ये[^2] प्रकोष्ठे ज्याघातस्यैवापवारके ॥”
क्वचिद् बाह्वोर्द्वित्वाद् गोधे तले इति पाठः ॥
लस्तक-पुं,धनुर्मध्य-क्ली
लस्तकस्तु धनुर्मध्यं
वास[^3] इति ख्याते लस्तकः ॥
मौर्वी-स्त्री,ज्या-स्त्री,शिञ्जिनी-स्त्री,गुण-पुं
मौर्वी ज्या शिञ्जिनी गुणः ॥ ८५ ॥
मौर्वीचतुष्कं धनुर्गुणे । मूर्वा वृक्षविशेषः, तद्विकारो मौर्वी ।
ज्या चवर्गादिः । आवश्यकणिनौ शिञ्जिनी । तालव्यादिः । गुण उक्तः ॥
प्रत्यालीढ-क्ली
स्यात् प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम् ।
प्रत्यालीढमालीढं समपदो विशाखो मण्डलं चेति धन्विनः
पञ्च पदस्थानानि । तत्रोर्ध्वस्थस्य वामजङ्घाप्रसारे दक्षिणसङ्कोचे प्रत्यालीढम् ।
‘र्थ’ क. पाठः
‘मध्ये प्र’ क. पाठः
‘खाल इ’ क. पाठः
* ‘कार्यबीजे’ इति तु मेदिनी ।
;p{0123}
दक्षिणप्रसारे वामसङ्कोचे आलीढम् । तुल्यपादयुगे[^1] समपदम् । वितस्त्यन्तरेण
स्थिते पदद्वये विशाखः[^2] । मण्डलाकृतिपदद्वयं मण्डलम् ॥
लक्ष-क्ली,लक्ष्य-क्ली,शरव्य-क्ली
लक्षं लक्ष्यं शरव्यं च
लक्षत्रयं वेज्जा इति ख्याते । व्याजे लक्षमुक्तम् । शृणातेः
स्वरुवदुः (शरुः) आयुधं, तस्मै हितं शरव्यम् । ‘उगवादिभ्यो यत्’ (५. १.
२) इति यत् । ‘ओर्गुणः’ (६. ४. १४६) इति गुणः । अवन्तादेशः ॥
शराभ्यास-पुं,उपासन-क्ली
शराभ्यास उपासनम् ॥ ८६ ॥
नित्यं शराभ्यासे परिशीलने उपासनम् ॥
पृषत्क-पुं,बाण-पुं,विशिख-पुं,अजिह्मग-पुं,खग-पुं,आशुग-पुं,कलम्ब-पुं,मार्गण-पुं,शर-पुं,पत्रिन्-पुं,रोप-पुं,इषु-पुंस्त्री
पृषत्कबाणविशिखा अजिह्मगखगाशुगाः ।
कलम्बमार्गणशराः पत्त्री रोप इषुर्द्वयोः ॥ ८७ ॥
पृषत्कद्वादशकं काण्डे । स्पृशन्[^7] कसति गच्छतीति पृषत्कः ।
पृषोदरादिः मूर्धन्यषश्च । ‘बण भण सम्भक्तौ’ । घञ् । बाणः । विशन् खनतीति
‘गं’ ञ. पाठः
‘खम् ॥’ ङ. छ. पाठः
‘पृषति क’ ङ. छ. पाठः
;p{0124}
विशिखः । पृषोदरादिः । अजिह्मगाद्यास्त्रयो डप्रत्ययान्ताः । ‘कड मदे’ । बाहुलको-
ऽम्बन् । लडयोरेकत्वस्मरणम् । कलम्बः । ‘मार्ग अन्वेषणे’ । ल्युट् । मार्गणः ।
शृणातेः ‘ॠदोरप्’ (३. ३. ५७) । शरः ।
“स्थलं क्ष्वेडो विपाटश्च चित्रपुङ्खः शरः सरः”
इति त्रिकाण्डशेषे दन्त्यादिश्च । पत्त्रं पक्षः, तद्योगात् पत्त्री । ‘रुप विमोहने’ । चु-
रादिः । अच् । रोपः । ‘इषेः किच्च’ (उ. १. १३) इत्युः । इषुः ॥
प्रक्ष्वेडन-पुं,नाराच-पुं
प्रक्ष्वेडनास्तु नाराचाः
प्रक्ष्वेडनद्वयं नाराचे । ‘ञिक्ष्विदा स्नेहनमोचनयोः’ ।
नन्द्यादिः । पृषोदरादित्वाड्डत्वम् । प्रक्ष्वेडनः । नरानाचामतीति नाराचः । ‘अन्ये-
भ्योऽपि[^5]–’ (३. २. १०१) इति डः । ‘अन्येषामपि–’ (६. ३. १३७)
इति दीर्घः ॥
पक्ष-पुं,वाज-पुं
पक्षो वाजः[^6]
काण्डपत्त्रे पक्षद्वयम् । ‘वज गतौ’ । करणे घञ् । वाजः ।
‘अजिव्रज्योश्च’ (७. ३. ६०) इति चकारस्यानुक्तसमुच्चयार्थत्वात् कुत्व-
निषेधः ॥
निरस्त-त्रि
त्रिषूत्तरे ।
‘ष्व’ ञ. पाठः
‘जः । न्यङ्क्वादेः कुत्वम् ॥ त्रि’ ग. घ. ङ. पाठः
;p{0125}
उत्तरे परे लिप्तकान्तास्त्रिषु ॥
निरस्तः प्रहिते बाणे
प्रहिते (नि? वि)क्षिप्ते बाणे निरस्तः । प्राक् साधितः ॥
दिग्ध-त्रि,लिप्तक-त्रि
विषाक्ते दिग्धलिप्तकौ ॥ ८८ ॥
वि(षभ? षो)क्षितकाण्डे दिग्ध(त्र? द्व)यम् । दिहेः क्तः ।
दिग्धः । ‘लिप उपदेहे’ । क्तः । ततः कन् । लिप्तकः ॥
तूण-पुं,उपासङ्ग-पुं,तूणीर-पुं,निषङ्ग-पुं,इषुधि-पुंस्त्री,तूणी-स्त्री
तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः ।
तूण्यां
तूणषट्कं तोण इति ख्याते । ‘तूण पूरणे’ । चुरादिः ।
एरचि तूणः । गौरादिङीषि तूणीत्यपीति धातुप्रदीपः । रूपभेदात् पुमान् ।
टापि तूणेति वररुचिः । ‘षञ्ज[^2] सङ्गे’ । घञ् । उपासङ्गः । ‘कॄगॄशॄपॄकटिपटिशौटि-
भ्य ईरन्’ (उ. ४. ३०) इति बाहुलक ईरन् । तूणीरः । ‘उपसर्गात्–’ (८.
३. ६५) इत्यादिना षत्वे निषङ्गो मूर्धन्यषः । इषवो धीयन्तेऽत्रेति इषुधिः ॥
खड्ग-पुं,निस्त्रिंश-पुं,चन्द्रहास-पुं,असि-पुं,रिष्टि-पुं,कौक्षेयक-पुं,मण्डलाग्र-पुं,करवाल-पुं,कृपाण-पुं
खड्गे तु निस्त्रिंशचन्द्रहासासिऋष्टयः ॥ ८९ ॥
कौक्षेयको मण्डलाग्रः करवालः कृपाणवत् ।
‘स’ क. ख. पाठः
;p{0126}
खड्गनवकं खड्गे । ‘खट खटि भेदने’ । बाहुलको गन् ।
खड्गः । निर्गतस्त्रिंशतोऽङ्गुलिभ्य इति निस्त्रिंशः । ‘डच्प्रकरणे सङ्ख्यायास्तत्पुरु-
षस्योपसङ्ख्यानं निस्त्रिंशाद्यर्थम्’ (वा. ५. ४. ७३) । डच् । चन्द्रमिव हसति
उद्योतकारित्वाच्चन्द्रहासः । ‘कर्मण्यण्’ (३. २. १) । ‘असु क्षेपणे’ । ‘खनि-
कष्यज्यसिवसिवनिसनिध्वनिग्रन्थिचलिभ्यश्च’ (उ. ४. १४१) इति इः ।
असिः । दन्त्यसः । ‘ऋषि गतौ’ । क्तिचि ऋष्टिः । एवमजादिः ।
“चन्द्रहासर्ष्टिनिस्त्रिंशा ज्ञेया एकार्थवाचकाः”
इति त्रिकाण्डशेषश्च । ‘रिषि हिंसायां, हलादिरि’ति वर्णदेशना । द्विविध एवेति
रभसः । ‘कुलकुक्षि–’ (४. २. ९६) इत्यादिना ढकञ् । कौक्षेयकः । करं
पालयति पलतीति वा करपालः । ‘कर्मण्यण्’ (३. ४. १) । ‘विधूतकरपालकः
पालक’ इति यमकम् ।
“दन्तैश्चिच्छिदिरे लूनकरवालाः पदातयः” (स. १९ श्लो. ५५)
इति माघश्लेषाद् वकारवानपि । कृपाण इति । क्रपेर्बहुलवचनादानच् सम्प्र-
सारणं चेति न्यासकारः । यथा कृपाणः खड्गे तथा करवालोऽपीति वत्यर्थः ॥
त्सरु-पुं
त्सरुः खड्गादिमुष्टौ स्याद्
;p{0127}
खड्गच्छुरिकादिमुष्टौ[^1] त्सरुः । ना । ‘त्सर छद्मगतौ’ ।
दन्त्यसः । चरुवद् उः ॥
मेखला-स्त्री
मेखला तन्निबन्धनम् ॥ ९० ॥
खड्गादिनिबन्धनः सीकनलिकातकादिकं(?)[^2] मेखला । गञ्जाया-
मिति केचित् ॥
फलक-पुंक्ली,फल-क्ली,चर्मन्-क्ली
फलकोऽस्त्री फलं चर्म
फलगा इति ख्याते फलकत्रयम् । फलकचर्मणी साधिते ॥
सङ्ग्राह-पुं
सङ्ग्राहो मुष्टिरस्य यः ।
फलकस्य मुष्टौ माण्डु इति ख्याते सङ्ग्राहः । ‘समि मुष्टौ’
(३. ३. ३६) इति ग्रहेर्घञ् ॥
द्रुघण-पुं,मुद्गर-पुं,घन-पुं
द्रुघणे मुद्गरघनौ
‘दिषु मु’ ङ. छ. पाठः
‘सिककलिकातनिका’ क. ख. ङ. छ. पाठः
;p{0128}
वर्धकिमुद्गराकृतावस्त्रविशेषे द्रुघणत्रयम् । द्रुः वृक्षो
हन्यतेऽनेनेति द्रुघणः । ‘करणेऽयोविद्रुषु’ (३. ३. ८२) इति द्रुशब्द उपपदे
हन्तेर्धातोरप्प्रत्ययः, घनादेशश्च । धातोः ‘पूर्वपदात् संज्ञायामगः’ (८. ४.
३) इति णत्वम् । क्षुभ्नादेराकृतिगणत्वात् ‘कवर्गव्यवाये हादेशप्रतिषेधो वक्त-
व्य’ इति णत्वं न भवतीत्यपरे । मुदं हर्षं हरतीति मुद्गरः । पचादिः ॥
ईली-स्त्री,करवालिका-स्त्री
स्यादीली करवालिका ॥ ९१ ॥
हस्तकुण्डेति ख्याते ईलीद्वयम् ।
“ईलिः करवाली स्याद् धैमेयो धान्यपरिवर्तः[^1]”
इति नाममालायामार्यापाठाद् दीर्घादिः । ‘इल स्वप्नक्षेपणयोः’ । ‘इगुपधात् कि-
रि’त्यनेन ह्रस्वादिरिति पुरुषोत्तमटीका । पक्षे ङीष् ॥
भिन्दिपाल-पुं,सृग-पुं
भिन्दिपालः सृगस्तुल्यौ
भिन्दिपालद्वयं हस्तप्रमाणे हस्तकाण्डे इति ख्याते ।
नळिकाण्डमिति केचित् तमाहुः ।
“भिन्दिर्द्वादशतालं तु दशकुन्तोऽभिधीयते” ।
इति भरतीये । सृगो दन्त्यादिः ॥
परिघ-पुं,परिघातन-पुं
परिघः परिघातनः ।
‘र्ती’ ञ. पाठः
;p{0129}
परिघद्वयं लोहबद्धलगुडे खड्गे च । ‘परौ घः’ (३. ३.
८४) इति हन्तेरप् घादेशश्च । ‘परेश्च घाङ्कयोः’ (८. २. २२) इति लत्ववि-
कल्पः । परिघः पलिघः । हन्तेर्ण्यन्ताल्ल्युटि परिघातनः ॥
कुठार-पुंस्त्री,स्वधिति-पुं,परशु-पुं,परश्वध-पुं
द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः ॥ ९१ ॥
कुठारचतुष्कं कुठारे । कुठं तरुम् आरातीति कुठारः,
कप्रत्ययान्तः । आङ्पूर्वाच्छृणातेः ‘आङ्परयोः खनिशॄभ्यां डिच्च’ (उ. १. ३४)
इति कुः । परशुः ।
“कुठारः स्त्री च स्वधितिः परशुश्च परश्वधः ।
कुठाटङ्कः[^1] पर्शुरथच्छुरिका[^2] कोषणादिका ॥”
इति रभसः । परश्वधस्तालव्यमध्यः ॥
शस्त्री-स्त्री,असिपुत्री-स्त्री,छुरिका-स्त्री,असिधेनुका-स्त्री
स्याच्छस्त्री चासिपुत्री च छुरिका चासिधेनुका ।
शस्त्रीचतुष्कं छुरिकायाम् । ङीषि शस्त्री । पुत्रीधेनुकाभ्या-
मसेः षष्ठीसमासः । ‘छुर छेदने’ । क्वुन् । छुरिका ॥
शल्य-पुंक्ली,शङ्कु-पुं
वा पुंसि शल्यं शङ्कुर्ना
‘ठारट’ क. ख. पाठः
‘परशुर’ क. ख. पाठः
;p{0130}
शल्यद्वयं शेल्ल इति ख्याते । शलेः यत् । शल्यः ।
यादोभेदे शङ्कुरुक्तः ॥
सर्वला-स्त्री,तोमर-पुंक्ली
सर्वला तोमरोऽस्त्रियाम् ॥ ९२ ॥
शर्वरीति[^1] ख्यातायां शर्वलाद्वयम् । ‘शर्व चर्व गतौ’ । वृषा-
दिकलच् । शर्वला । ‘शार्दूलशर्वलाशलाटुः’ इति शभेदः ॥
प्रास-पुं,कुन्त-पुं
प्रासस्तु कुन्तः
प्रासद्वयं कुन्ते । ‘असु क्षेपणे’ । घञ् । प्रासः । कुं तनोतीति
कुन्तः । पृषोदरादिः ॥
कोण-पुं,पाली-स्त्री,अश्रि-स्त्री,कोटि-स्त्री
कोणस्तु स्त्रियः पाल्यश्रिकोटयः ।
कोणचतुष्क मग्रभागे । यथा षट्कोणः षडश्र इति । पालि-
त्रयं पक्षे ङीषन्तं च । ‘अश भोजने’ । वङ्क्र्यादित्वाद् रिन् । अश्रिः । कु-
टेरिः । कोटिः ॥
सर्वाभिसार-पुं,सर्वौघ-पुं,सर्वसन्नहन-क्ली
सर्वाभिसारः सर्वौघः सर्वसन्नहनार्थकः ॥ ९३ ॥
चतुरङ्गबलस्य सन्नहने सर्वपल्लाण इति ख्याते सर्वाभि-
सारद्वयम् ॥
लोहाभिसार-पुं
लोहाभिसारोऽस्त्रभृतां राज्ञां नीराजनो विधिः ।
‘ज्वलीति’ ञ. पाठः
;p{0131}
महानवमीदीक्षायां बलस्य नीराजने निर्मज्जने राज्ञां शस्त्र-
धारिणां यः शास्त्रचोदितो विधिः, तत्र लोहाभिहारः ॥
अभिषेणन-क्ली
यत् सेनयाभिगमनमरौ तदभिषेणनम् ॥ ९४ ॥
सेनया करणभूतया विजिगीषोररौ शत्रौ आभिमुख्येन गम-
नमभिषेणनम् । सेनाशब्दात् ‘सत्यापपाश–’ (३. १. २५) इत्यादिना णिच् ।
ल्युट् । ‘उपसर्गात् सुनोति–’ (८. ३. ६५) इत्यादिना षत्वम् ॥
यात्रा-स्त्री,व्रज्या-स्त्री,अभिनिर्याण-क्ली,प्रस्थान-क्ली,गमन-क्ली,गम-पुं
यात्रा व्रज्याभिनिर्याणं प्रस्थानं गमनं गमः ।
;p{0132}
विजिगीषोः प्रयाणे यात्राषट्कम् । यातेः ष्ट्रन् । यात्रा ।
भिक्षायां व्रज्योक्ता । निर्याणत्रिके ल्युट् । गमेरप् । गमः ॥
आसार-पुं,प्रसरण-क्ली
स्यादासारः प्रसरणं
सर्वतो बलस्य प्रसारे आसारद्वयम् । सर्तेर्घञ् । आ-
सारः । धरणिवत्[^1] प्रसरणिः । पक्षे ‘कृदिकाराद्–’ (ग. ४. १. ४५) इति ङीष् ॥
प्रचक्र-क्ली,चलित-क्ली
प्रचक्रं चलितार्थकम् ॥ ९५ ॥
चलितशब्दस्यार्थे प्रचक्रम् । ‘प्रचक्रं चलितं त्रिषु’ इत्यमर-
माला ॥
अभिक्रम-पुं
अहितान् प्रत्यभीतस्य रणे यानमभिक्रमः ।
अरीन् प्रति निर्भयस्य पुंसो याने अभिक्रमः ॥
वैतालिक-पुं,बोधकर-पुं
वैतालिका बोधकराः
निशान्ते ये बोधयन्ति, तत्र वैतालिकद्वयम् । विविधता-
लेन चरन्तीति[^3] वैतालिकाः । ‘चरति’ (४. ४. ३) इति ठक् ॥
‘स’ क. ख. पाठः
‘ति ठ’ ञ. पाठः
;p{0133}
चाक्रिक-पुं,घाण्टिक-पुं
चाक्रिका घाण्टिकार्थकाः ॥ ९६ ॥
बहुभिर्मिलित्वा[^1] स्तुवत्सु चाक्रिकद्वयम् । चक्रेण चरन्तीति
ठक् । घटया[^2] चरन्तीति घाण्टिकाः । पृषोदरादित्वाद् वर्णागमः, निरनुना-
सिको वा ॥
मागध-पुं,मगध-पुं
स्युर्मागधास्तु मगधाः[^3]
वंशस्तुतिपाठकेषु मागधद्वयं, वनौषधौ साधितम् ॥
बन्दिन्-पुं,स्तुतिपाठक-पुं
वन्दिनः स्तुतिपाठकाः ।
वीर्यादिस्तुतिं ये नासीरे पठन्ति, तत्र वन्दिद्वयम् ।
सारपद्यस्तुतिपाठक इति केचित् । व्रीह्यादीनौ वन्दी ॥
संशप्तक-पुं
संशप्तकास्तु समयात् सङ्ग्रामादानवर्तिनः ॥ ९७ ॥
‘लिताभिस्तुवत्सु वावेहा इति ख्यातेषु चा’ ख. ङ. छ. पाठः
‘ण्ट’ ख. पाठः
‘वंशज्ञाः’ ख. छ. पाठः
;p{0134}
समयात् तत्रैव स्थित्वास्माभिर्योद्धव्यमिति निश्चयाद्,
अथवा कुलाचाराद्, ये सङ्ग्रामे न निवर्तन्ते, ते संशप्तकाः । ‘शप उपाल-
म्भने’ । क्तः ॥
रेणु-पुंस्त्री,धूलि-स्त्री,पांसु-पुं,रजस्-क्ली
रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः ।
रेणुचतुष्कं धूल्याम् । स्थाणुवद् रेणुः । ‘धू विधूनने’ ।
बाहुलकाल्लिः । कुटादित्वाद् ङिद्वद्भावः । वङ्क्र्यादित्वात् क्रिन् । रलयोरेकत्वस्मर-
णम्[^2] । धूलिः । ङीषि धूली च । ‘पशि नाशने’ । ‘अर्जिदृशिकम्यमिपशि–’
(उ. १. २७) इत्यादिना उः दीर्घश्च । पांशुः । एवमुणादौ तालव्यवान् ।
धातुवृत्तौ दन्त्यवानुक्तः । अत एव वृन्दावनयमकं–
“कणिकाभिरपां सुखरं विसृजन्ति गुहासमीरणमपांसुखरम्”
इति । रञ्जेः ‘भूरञ्जिभ्यां कित्’ (उ. ४. २१८) इत्यसुन् । रजः । अदन्तोऽपि ।
तथाचोत्पलिनी–
“पुष्परेणौ गुणे चैव रजोऽपि रजसा सह”
इति । न द्वयो रज इति सम्बन्धः ॥
चूर्ण-क्ली,क्षोद-पुं
चूर्णे क्षोदः
‘त्वम्’ ख. पाठः
;p{0135}
धूलितः[^1] किञ्चिदुपचिते क्षोदनेन कृते[^2] माषादीनां
रजोविशेषे क्षोदद्वयम् । क्षोदसाहचर्यात् चूर्णो ना । ‘क्षुदिर् सम्पेषणे’ । घञ् ।
क्षोदः । षडेव समानार्था इत्यपरः ॥
समुत्पिञ्ज-पुं,पिञ्जल-पुं
समुत्पिञ्जपिञ्जलौ भृशमाकुले ॥ ९८ ॥
अत्यन्तव्याकुले सैन्यादौ समुत्पिञ्जद्वयम् । ‘तुजि पिजि
वलने’ । चौरादिकादेरचि समुत्पिञ्जः । पृषोदरादित्वात् पिञ्जलः ॥
पताका-स्त्री,वैजयन्ती-स्त्री,केतन-क्ली,ध्वज-पुंक्ली
पताका वैजयन्ती स्यात् केतनं ध्वजमस्त्रियाम् ।
पताकाचतुष्कं पताकायाम् । ‘‡शलिपरिपतिभ्यो नित्’
इत्याकः । पताका । पटाकाशब्दोऽप्यत्र । विपूर्वाज्जयतेः ‘तॄभूवसिवहिभासिसा-
धिगडिमण्डिजिनन्दिभ्यश्च’ (उ. ३. १३८) इति झच् । अन्तादेशः । पृषोदरा-
दित्वाद् वर्णविपर्ययः । वैजयन्तः । षिदधिकारान्ङीषि वैजयन्ती । विजयन्तानां
सम्बन्धिनी वा वैजयन्ती । ‘तस्येदम्’ (४. ३. १२०) इत्यण् । गेहे केतनमु-
क्तम् । ध्वजेरच् । ध्वजः ॥
वीराशंसन-क्ली
सा वीराशंसनं युद्धभूमिर्यातिभयप्रदा ॥ ९९ ॥
खण्डखण्डि(?) भूतैरश्वहस्त्यादिभिरतिभयङ्करा भूः
वीराशंसनम् । ‘शन्सु स्तुतौ’ । कर्मणि ‘कृत्यल्युटो बहुलम्’ (३. ३. ११३)
इति ल्युट् । बहुलमन्यत्रापीति वा युच् ॥
‘ली’ ख. पाठः
‘क्ष’ क. पाठः
‡ इदं मुद्रितोणादौ बलाकादिगणान्तर्गतं दृश्यते ।
;p{0136}
अहम्पूर्विका-स्त्री
अहं पूर्वमहं पूर्वमित्यहम्पूर्विका स्त्रियाम् ।
अहमग्रे यामि[^2] अहमग्रे यामीत्यन्योन्यं[^3] यद् योधानां
धावितं तत्राहम्पूर्विका । विभक्तिप्रतिरूपकोऽहंशब्दो निपातितः । ‘सुप्सुपा’ इति
योगविभागात् समासः । ततः संज्ञायां कन् । वीप्साया गम्यमानत्वान्न[^4]
द्विरुक्तिः ॥
आहोपुरुषिका-स्त्री
आहोपुरुषिका दर्पाद् या स्यात् सम्भावनात्मनि ॥ १०० ॥
अधिकार्थवचनेनात्मनः शक्तेरप्रतिघाताविष्करणं संभावना,
तत्र आहोपुरुषिका । अत्राप्यहोशब्दोऽहंकृद्वाची । पूर्ववत् समासः । मनो-
ज्ञादित्वाद् वुञ् ॥
अहमहमिका-स्त्री
अहमहमिका तु सा स्यात् परस्परं यो भवत्यहङ्कारः ।
अन्योन्यं प्रति श्रेष्ठोऽहमित्यभिमानोऽहमहमिका ।
आर्येयम् ॥
द्रविण-क्ली,तरस्-क्ली,सहस्-क्ली,बल-क्ली,शौर्य-क्ली,स्थामन्-क्ली,शुष्म-क्ली,शक्ति-स्त्री,पराक्रम-पुं,प्राण-पुं
द्रविणं तरःसहोबलशौर्याणि स्थाम शुष्मं च ॥ १०१ ॥
शक्तिः पराक्रमः प्राणः
‘भवामि’ ञ. पाठः
‘भवामि’ ञ. पाठः
‘त्वाद् द्वि’ ञ. पाठः
;p{0137}
द्रविणदशकं सामर्थ्ये[^1] । ‘द्रु गतौ’ । ‘द्रुदक्षिभ्यामिनन्’
(उ. २. ५३) । द्रविणम् । तरतेः सहतेश्च असुनि तरस्सहसी क्लीबे । बलम् उक्तम् ।
शूरस्य भावः शौर्यम् । तिष्ठतेर्मनिन्, स्थामा । शुषेर्मक्, शुष्मम् । ‘शकॢ
शक्तौ’ । क्तिन् । शक्तिः । क्रमतेर्घञ्, पराक्रमः । प्राण उक्तः ॥
विक्रम-पुं,अतिशक्तिता-स्त्री
विक्रमस्त्वतिशक्तिता ।
अतिशक्तिता शौर्यातिशयो विक्रमः ॥
वीरपाण-क्ली
वीरपाणं तु यत् पानं वृत्ते भाविनि वा रणे ॥ १०२ ॥
भूते रणे भविष्यति वा यद् योधानां मध्वादिपानं, तद्
वीरपाणम् । पातेर्ल्युटि ‘वा भावकरणयोः’ (८. ४. १०) इति णत्वम् ॥
युद्ध-क्ली,आयोधन-क्ली,जन्य-पुं,प्रधन-क्ली,प्रविदारण-क्ली,मृध-क्ली,आस्कन्दन-क्ली,सङ्ख्य-क्ली,समीक-क्ली,साम्परायिक-क्ली,समर-पुं,अनीक-पुं,रण-पुं,कलह-पुं,विग्रह-पुं,सम्प्रहार-पुं,अभिसम्पात-पुं,कलि-पुं,संस्फोट-पुं,संयुग-पुं,अभ्यामर्द-पुं,समाघात-पुं,सङ्ग्राम-पुं,अभ्यागम-पुं,आहव-पुं,समुदाय-पुं,संयत्-स्त्री,समिति-स्त्री,आजि-स्त्री,समिध्-स्त्री,युध्-स्त्री
युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ।
मृधमास्कन्दनं सङ्ख्यं समीकं साम्परायिकम् ॥ १०३ ॥
अस्त्रियां समरानीकरणाः कलहविग्रहौ ।
सम्प्रहाराभिसम्पातकलिसंस्फोटसंयुगाः ॥ १०४ ॥
अभ्यामर्दसमाघातसङ्ग्रामाभ्यागमाहवाः ।
समुदायः स्त्रियः संयत्समित्याजिसमिद्युधः ॥ १०५ ॥
‘समार्थे द्रु’ ञ. पाठः
;p{0138}
युद्धाद्येकत्रिंशद् युद्धे । युद्धायोधनयोर्भावे[^3][^4] क्तल्युटौ । शस्तजनयोगा-
ज्जन्यम्[^5] । यप्प्रकरणे ‘अन्येभ्योऽपि दृश्यते’ (५. २. १२०) इति यप् । प्रशस्तं धनं
सङ्घोऽत्रेति प्रधनम् । दृणातेर्णिचि ल्युट् । प्रविदारणम् । ‘शृधुमृधू[^6] उन्दे’ । अधिक-
रणे घञर्थे कः । मृधम् । ‘स्कन्दिर् गतिशोषणयोः’ । ल्युट् । आस्कन्दनम् । ख्यातेः
‘घञर्थे कविधानम्’ (३. ३. ५८) इति कः । सङ्ख्यम् । ‘सम[^7] ष्टम वैक्लब्ये’ । ‘अ-
ळीकादयश्च’ (उ. ४. २५) इति ईकन्, समीकम् । दन्त्यवत् । सम्परापूर्वा-
दिणः ‘पुंसि संज्ञायां घः प्रायेण’ (३. ३. ११८) इति घः । ततः संज्ञायां
स्वार्थे कन् । सम्परायकः । साम्परायिकपाठे स्वार्थे ‘विनयादिभ्यष्ठक्’ (५.
४. ३४) । सह मरेण वर्तते समरः । अनीकं सैन्यं, तद्योगादनीकम् । अर्शआ-
द्यच् । रणतेः पचाद्यच् । रणः । समरत्रिकमस्त्रियाम् । कलं हन्तीति कलहः ।
विग्रहोऽबन्तः । ‘अध्यायन्यायोद्यावसंहाराधारावायाश्च’ (३. ३. १२२)
इत्यनेन[^8] चकारस्यानुक्तसमुच्चयार्थत्वादधिकरणे घञि सम्प्रहारः । अधिकरणे
‘हलश्च’ (३. ३. १२१) इति घञ्, अभिसम्पातः । कलेः ‘इन्’ इति इन् ।
‘धा’ ख. ग. पाठः
‘धयो’ ख. घ. पाठः
‘स्रजयो’ ङ. छ. पाठः
‘धू शब्देन अ’ ङ. छ. पाठः
‘म वै’ ख. ग. पाठः
‘इति घञ् । अनेन’ ङ. छ. पाठः.
;p{0139}
कलिः । स्फुटेर्घञ् । संस्फोटः । युगे युग उक्तः । सम्पूर्वः संयुगः । ‘मृद क्षोदे’ ।
घञ् । अभ्यामर्दः । हन्तेर्घञ् । ‘हनस्तोऽचिण्णलोः’ (७. ३. ३२) इति
तकारः । आघातः । ‘सङ्ग्राम युद्धे’ । चुरादिणिच् । ‘पुंसि संज्ञायां घः प्रायेण’
(३. ३. ११८) इति घः । सङ्ग्रामः । गमेरप् । अभ्यागमः । आहूयन्तेऽत्रेत्या-
हवः । ‘आङि युद्धे’ (३. ३. ७३) इत्यप् सम्प्रसारणं च । समूहे समुदाय
उक्तः । ‘यमु उपरमे’ । क्विप् । ‘गमः क्वौ’ (६. ४. ४०) इत्यनुवृत्तौ ‘गमादीना-
मिति वक्तव्यम्’ (६. ४. ४०) इति क्वौ अनुनासिकलोपः । संयत् ।
“रवेण भौमो ध्वजवर्तिवीरवेरवेजि संयत्यतुलास्त्रगौरवे ।”
इति दण्डिना पुमान् संयत् प्रयुक्तः । समितिः । ‘अज गतिक्षेपणयोः’ । ‘अज्यति-
भ्यां च’ (उ. ४. १३२) इति इण् । बाहुलकान्न वीभावः । आजिः ।
“वाहनाजनि मानासे साराजावनमा ततः ।”
इति माघे (स. १९. श्लो. ३३) पुमानाजिः । सारश्चासावाजिश्चेति सारा-
जिः । तस्मिन् साराजौ । किंभूते, मानासे मानखण्डके । अन्यथा मानासाया-
मिति स्यात् । समिणोऽधिकरणे सम्पदादिक्विप् । समित् । युध्यतेः क्विप् ।
युत् ॥
नियुद्ध-क्ली,बाहुयुद्ध-क्ली
नियुद्धं बाहुयुद्धे
मल्लादीनां बाहुयुद्धे नियुद्धम् ॥
तुमुल-क्ली,रणसङ्कुल-क्ली
अथ तुमुलं रणसङ्कुले ।
आकुले रणे तुमुलम् । ‘तुमुलो व्याकुलो रण’ इति त्रि-
काण्डः ॥
क्ष्वेडा-स्त्री,सिंहनाद-पुं
क्ष्वेडा तु सिंहनादः स्यात्
;p{0140}
योधानां परबलभङ्गार्थं झङ्कारवे क्ष्वेडाद्वयम् । विषे क्ष्वे-
ड उक्तः । सिंहानां गर्जितमिव सिंहनादः ॥
घटना-स्त्री,घटा-स्त्री
करिणां घटना घटा ॥ १०६ ॥
करिणां घटना सङ्ग्रामभावोक्तं सज्जनं घटा । ‘घट चेष्टा-
याम्’ । घटादीनां षित्त्वात् ‘षिद्भिदादिभ्योऽङ्’ (३. ३. १०४) ॥
क्रन्दन-क्ली,योधसंराव-पुं
क्रन्दनं योधसंरावः
योधानामन्योन्यं मया सह युध्यस्वेत्याद्याह्वाने क्रन्दनद्व-
यम् । क्रन्दतेर्ल्युट् ॥
बृंहित-क्ली,करिगर्जित-क्ली
बृंहितं करिगर्जितम् ।
करिणां गर्जिते बृंहितद्वयम् । ‘बृह बृहि वृद्धौ’
क्तः ॥
विस्फार-पुं
विष्फारो धनुषः स्वानः
धनुश्शब्दे विस्फारः । ‘स्फुर संचलने’ । घञ् । लघूपधगुणः ।
‘स्फुरतिस्फुलत्योर्घञि’ (६. १. ४७) इति एचः स्थाने आत्वे विस्फारः । दन्त्य-
वान् । ‘स्फुरतिस्फुलत्योर्निर्निविभ्यः’ (८. ३. ७६) इति षत्वविकल्पे विष्फार
;p{0141}
इत्यपि । णिचि तु एरचि ‘चिस्फुरोर्णौ’ (६. १. ५४) इत्यात्वविकल्पे पूर्ववत् षत्व-
विकल्पे च विस्फोरविष्फोरौ च ॥
पटह-पुं,आडम्बर-पुं
पटहाडम्बरौ समौ ॥ १०७ ॥
पटहद्वयं सङ्ग्रामपटहध्वनौ । पटह उक्तः । आङ्पूर्वा-
ल्लम्बतेः ‘ऋच्छेररन्’ (उ. ३. १३१) इति बाहुलकोऽरन् । डलयोरेकत्वस्मरणम् ।
आडम्बरः ॥
प्रसभ-क्ली,बलात्कार-पुं,हठ-पुं
प्रसभं[^1] तु बलात्कारो हठः
प्रसभत्रयं बलात्कारे । ‘क्लीबे तु प्रसभं हठः’ इति वोपा-
लितः । ‘हठ प्लुतिसङ्कोचयोः’ । पचाद्यच् । हठः ॥
स्खलित-क्ली,छल-क्ली
अथ स्खलितं छलम् ।
स्खलितद्वयं युद्धविषये मर्यादायाः स्खलने । पूर्वं
तु नाट्यप्रकरणे[^3] धैर्यादेः स्खलने रिङ्गणमुक्तम् ॥
अजन्य-क्ली,उत्पात-पुं,उपसर्ग-पुं
अजन्यं क्लीब उत्पात उपसर्गः समं त्रयम् ॥ १०८ ॥
‘भस्तु ब’ ख. पाठः
‘क्रमे धै’ क. ख. ग. घ. पाठः
;p{0142}
अजन्यत्रय मुत्पाते । ‘अजन्योपप्लवोत्पाता’ इति[^1] तु पुंस्का-
ण्डे वोपालितः ॥
मूर्छा-स्त्री,कश्मल-क्ली,मोह-पुं
मूर्छा तु कश्मलं मोहोऽपि
मूर्छात्रयं मोहे । ‘मुर्छा मोहसमुच्छ्राययोः’ । ‘गुरोश्च हलः’
(३. ३. १०३) इत्यः । टाप् । ‘उपधायां च’ (८. २. ७८) इति दीर्घः ।
मूर्छा । कसेः सौत्रात् ‘कम्बलादयश्च’ इति निपातनात् कलप्रत्ययो मुगागमश्च ।
कस्मलम् । तालव्यशमिति केचित् । ‘कुष निष्कर्षे’ । ‘कुटिकुषिभ्यां क्मलच्’
(उ. ४. १८८) इति वर्तमाने ‘कुषेरच्चोपधायाः’* इति क्मलच् उप-
धायाश्च अकारः । कष्मलम् । एवमुणादौ मूर्धन्यवत् । ‘मुह वैचित्ये’ । घञ् ।
मोहः ॥
अवमर्द-पुं,पीडन-क्ली
अवमर्दस्तु पीडनम् ।
परचक्रेण देशस्य पीडने अवमर्दद्वयम् । ‘मृद क्षोदे’ ।
घञ् । अवमर्दः । पीडयतेर्ल्युटि पीडनम् ॥
अभ्यवस्कन्दन-क्ली,अभ्यासादन-क्ली
अभ्यवस्कन्दनं त्वभ्यासादनं
निश्शक्तीकरणाय यः शत्रुभिः प्रहारो दीयते तत्राभ्यव-
स्कन्दनद्वयम् । ‘स्कन्दिर् गतिशोषणयोः’ । ल्युट् । अभ्यवस्कन्दनम् । सदेर्णिचि
ल्युट् । आसादनं, दन्त्यसम् ॥
‘ति पुं’ ञ. पाठः
* इदं सूत्रं मुद्रितोणादौ न दृश्यते ।
;p{0143}
विजय-पुं,जय-पुं
विजयो जयः ॥ १०९ ॥
विजयद्वयं जयक्रियायाम् । एरच् (३. ३. ५६) ॥
वैरशुद्धि-स्त्री,प्रतीकार-पुं,वैरनिर्यातन-क्ली
वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा ।
वैरशुद्धित्रयं वैरनिर्यातने । क्तिन्नन्तत्वाद् वैरशुद्धिः ।
स्त्रियां घञि प्रतीकारः । ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ (६. ३. १२२)
इति पक्षे दीर्घः ॥
प्रद्राव-पुं,उद्द्राव-पुं,सन्द्राव-पुं,सन्दाव-पुं,विद्रव-पुं,द्रव-पुं,अपक्रम-पुं,अपयान-क्ली
प्रद्रावोद्द्रावसन्द्रावसन्दावा विद्रवो द्रवः ॥ ११० ॥
अपक्रमोऽपयानं च
प्रद्रावाष्टकं पलायनमात्रे । ‘प्रे द्रुस्तुस्रुवः’ (३. ३. २७)
इति घञ् । प्रद्रावः । ‘उदि श्रयतियौतिपूद्रुवः’ (३. ३. ४९) इति घञि
उद्द्रावः । सन्द्रावसन्दावयोः ‘समि युद्रुदुवः’ (३. ३. २३) इति घञ् ।
ॠदोरपि[^2] विद्रवद्रवौ । यातेर्ल्युट् । अपयानम् ॥
भङ्ग-पुं,पराजय-पुं
रणे भङ्गः पराजयः ।
‘प् । वि’ म. पाठः
;p{0144}
पराजित-त्रि,पराभूत-त्रि
पराजितपराभूतौ त्रिषु
युद्धे जिते पराजितद्वयम् । क्तान्तम् ॥
नष्ट-त्रि,तिरोहित-त्रि
नष्टतिरोहितौ ॥ १११ ॥
नष्टद्वय मदृष्टे वस्तुनि । लुक्काइत[^2] इति यावत् । त्रिष्वित्युभ-
यत्र सम्बध्यते । नश्यतेः क्तः । नष्टः । तिरःपूर्वाद् धाञः क्तः । ‘दधाते-
र्हिः’ (७. ४. ४२) इति[^3] धातोर्हिरादेशः । अथवा ‘हि गतौ’ । क्तः । तिरस्
अदर्शनं हितो गतः तिरोहितः ॥
प्रमापण-क्ली,निबर्हण-क्ली,निकारण-क्ली,विशारण-क्ली,प्रवासन-क्ली,परासन-क्ली,निषूदन-क्ली,निहिंसन-क्ली,निर्वासन-क्ली,संज्ञपन-क्ली,निर्ग्रन्थन-क्ली,अपासन-क्ली,निस्तर्हण-क्ली,निहनन-क्ली,क्षणन-क्ली,परिवर्जन-क्ली,निर्वापण-क्ली,विशसन-क्ली,मारण-क्ली,प्रतिघातन-क्ली,उद्वासन-क्ली,प्रमथन-क्ली,क्रथन-क्ली,उज्जासन-क्ली,आलम्भ-पुं,पिञ्ज-पुं,विशर-पुं,घात-पुं,उन्माथ-पुं,वध-पुं
प्रमापणं निबर्हणं निकारणं निशारणम् ।
प्रवासनं परासनं निषूदनं निहिंसनम् ॥ ११२ ॥
निर्वासनं संज्ञपनं निर्ग्रन्थनमपासनम् ।
निस्तर्हणं निहननं क्षणनं परिवर्जनम् ॥ ११३ ॥
निर्वापणं विशसनं मारणं प्रतिघातनम् ।
उदासनं[^4] प्रमथनक्रथनोज्जासनानि च ॥ ११४ ॥
आलम्भपिञ्जविशरघातोन्माथवधा अपि ।
‘का इति’ ख. पाठः
‘ति हिरा’ ख. पाठः
‘न’ ख. पाठः
;p{0145}
प्रमापणादयस्त्रिंशद् मारणे । प्रमाणीनामेयमनुष्टुप् ।
‘हन्त्यर्थाश्च’ इति चुरादिणिच् । ‘मीनातिमिनोतिदीङा ल्यपि च’ (६. १.
५०) इत्यात्वम् । ‘अर्तिह्री–’ (७. ३. ३६) इत्यादिना पुक् । ‘णेर्विभाषा’
(८. ४. ३०) इति णत्वविकल्पः । प्रमापणम् । आलम्भादिषड्बहिः सर्वत्र
ल्युट् । निबर्हणमुक्तम् । ‘कृञ् हिंसायाम्’ । प्रमापणवण्णिचि निकारणवि-
शारणे । ‘वस स्नेहच्छेदापहरणेषु’ । चुरादिणिचि प्रवासनपरासननिर्वासनोद्वा-
सनानि । ‘षूद क्षरणे हिंसायां च’ । ‘सात्पदाद्योः’ (८. ३. १११) इति
षत्वप्रतिषेधः । निसूदनम् । ‘बृह बृहि हिसि हिंसायाम्’ । निहिंसनम् । ‘मारण-
तोषणनिशामनेषु ज्ञा’ इति मित्त्वम् । संज्ञपनम् । ‘ग्रन्थ हिंसायाम्’ । निर्ग्रन्थ-
नम् । ‘तृह हिंसायाम्’ । निस्तर्हणम् । हन्तेर्निहननम् । ‘क्षणु हिंसायाम्’ ।
क्षणनम् । ‘वृजी वर्जने’ । परिवर्जनम् । डुवपो णिचि निर्वापणम् । ‘शसु हिंसा-
;p{0146}
याम्’ । विशसनम् । मृङो णिचि मारणम् । हन्तेः पूर्ववण्णिचि प्रतिघातनम् ।
‘मथे विलोडने’ । प्रमथनम् । ‘श्रथ क्रथ हिंसायाम्’ । पूर्ववण्णिचि घटादि-
मित्त्वे च क्रथनम् । ‘जसु हिंसायाम्’ । तद्वण्णिचि उज्जासनम् । आङ्पूर्वो लभि-
र्मारणे[^1] । घञ् । ‘उपसर्गात् खल्घञोः’ (७. १. ६७) इति नित्यत्वाद् वृद्धिं बाधि-
त्वा नुम् । आलम्भः । ‘पिजि हिंसायाम्’ । चुरादिः । एरचि पिञ्जः । शृणातेः
ॠदोरपि विशरः । आघातवद् घातः । ‘मथे विलोडने’ । घञ् । उन्माथः ।
‘हनश्च वधः’ (३. ३. ७६) इति हन्तेः पक्षे अप् वधादेशश्च । वधः ॥
पञ्चता-स्त्री,कालधर्म-पुं,दिष्टान्त-पुं,प्रलय-पुं,अत्यय-पुं,अन्त-पुं,नाश-पुं,मृत्यु-पुंस्त्री,मरण-क्ली,निधन-पुंक्ली
स्यात् पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः ॥ ११५ ॥
अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम् ।
पञ्चतादशकं मरणे । पञ्चानां[^6] भूतानां पृथक्ता पञ्चता ।
कालस्य यमस्य धर्मः, तत्प्रयुक्तत्वात् कालधर्मः । दिष्टस्य कालस्यान्तो दि-
ष्टान्तः । प्रलय उक्तः । एतेः ‘एरच्’ (३. ३. ५६) । अत्ययः । ‘अति अदि
बन्धने’ । अच् । अन्तः । अमेर्वा तन् । नश्यतेर्घञ् । नाशः । ‘भुजिमृङ्भ्यां
युक्त्युकौ’ (उ. ३. २१) इति त्युक् । मृत्युः द्वयोः । म्रियतेर्ल्युटि मरणम् ।
निपूर्वाद् दधातेः ‘कॄपॄवृजिमन्दिनिधाङ्भ्यः क्युः’ (उ. २. ८३) । निधनम्[^7] ॥
‘णे । उ’ ङ. छ. पाठः
‘ञ्चभू’ क. ख. पाठः
‘नोऽस्त्रियाम्’ क. ख. ञ. पाठः
;p{0147}
परासु-त्रि,प्राप्तपञ्चत्व-त्रि,परेत-त्रि,प्रेत-त्रि,संस्थित-त्रि,मृत-त्रि,प्रमीत-त्रि
*परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः ॥ ११६ ॥
मृतप्रमीतौ त्रिष्वेते
परासुसप्तकं मृते । परागता असवोऽस्येति परासुः । प्राप्तं
पञ्चत्वं पृथगात्मता येन स प्राप्तपञ्चत्वः । पराप्रपूर्वादिणः क्तः । परेतप्रेतौ ।
सम्पूर्वस्तिष्ठतिर्मरणे । क्तः । संस्थितः । मृङः क्तः । मृतः । ‘मीङ् हिंसायाम्’ ।
प्रमीतः । परास्वादयस्त्रिपु ॥
चिता-स्त्री,चित्या-स्त्री,चिति-स्त्री
चिता चित्या चितिः स्त्रियः ।
चितात्रयं चितायाम् । चिञो बहुलवचनाद् ‘अञ्जिघृसिभ्यः[^1]
क्तः’ (उ. ३. ८९) । टाप् । चिता । ‘निष्ठा’ (३. २. १०२) इति वा क्तः ।
‘चित्याग्निचित्ये च’ (३. १. १३२) इत्यनेन निपातिता चित्या । अधिकरणे
क्तिनि चितिः ॥
कबन्ध-पुंक्ली
कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेबरम् ॥ ११७ ॥
शिरःशून्यं सक्रियं शरीरं कबन्धः । कं शिरः बध्यतेऽस्मि-
न्निति[^2] कबन्धः । अधिकरणे घञ् ॥
श्मशान-क्ली,पितृवन-क्ली
श्मशानं स्यात् पितृवनं
‘जि’ क. ख. पाठः
‘ति अ’ पाठः
* इतः प्राक् ‘प्रलयोऽस्त्री दीर्घनिद्रा हिंसा संस्था प्रमीलनम्’ इत्यर्धमधिकं
क्षीरस्वामीयकोशेषु दृश्यते ।
;p{0148}
श्मशानद्वयं श्मशाने । शवस्य शयनं श्मशानम् । पृषो-
दरादिः । तालव्यं च । ‘वनं पुरगामिश्रकासिध्रकाशारिकाकोटराग्रेभ्यः’ (८. ४. ४)
इति नियमितत्वादत्र न णत्वं, पितृवनम् ॥
कुणप-क्ली,शव-पुंक्ली
कुणपः शवमस्त्रियाम् ।
कुणपद्वयं शवे । क्वणेः शब्दार्थाद् दण्डकात् ‘क्वणेः सम्प्र-
सारणं च’ (उ. ३. १४३) इति कपन्[^1], वकारस्य सम्प्रसारणमुकारः । कु-
णपः । ‘शव गतौ’ । तालव्यादिः । पचाद्यच् । शवः ॥
प्रग्रह-पुं,उपग्रह-पुं,बन्दी-स्त्री
प्रग्रहोपग्रहौ वन्द्यां
प्रग्रहद्वयं वन्द्याम् । ‘ग्रहवृदृनिश्चिगमश्च’ (३. ३. ५८) इत्य-
पि प्रग्रहोपग्रहौ । वन्देः ‘इन्’ (उ. ४. ११९) इति इन् । ङीषि वन्दी ॥
कारा-स्त्री,बन्धनालय-पुं
कारा स्याद् बन्धनालये ॥ ११८ ॥
काराद्वयं काहरेति ख्याते । भिदादिगणसूत्रेण ‘कारा बन्धने’
इत्यनेन करोतेरङुपधादीर्घत्वाभ्यां कारा निपातिता ॥
असवः-पुंब,प्राणाः-पुंब
पुंसि भूम्न्यसवः प्राणाश्चैवं
‘प् ।’ क. ख. ग. पाठः
;p{0149}
असुद्वयं प्राणेषु । ‘असु क्षेपणे’ । स्वरुवद् उः । असुशब्दो
दन्त्यवान् । प्राणा अपि पुंसि बहुत्वे चेति एवंशब्दार्थः । कथं तर्हि ‘प्राणो
नाम महान् वायुर्यदोर्ध्वमतिक्रामती’ति न्यासः । स एकत्वविवक्षायां साधुः । पञ्चानां
वायूनां च यदा प्राणशब्देनाभिधानं, तदा बहुत्वमेव । अत एव एकत्व-
विवक्षायां–
“प्राणोऽपानः समानश्चोदानव्यानौ च वायवः”
इति प्रयोगः ॥
जीव-पुं,असुधारण-क्ली
जीवोऽसुधारणम् ।
प्राणधारणक्रियायां जीवद्वयम् । जवितेः ‘हलश्च’ (३.
३. १२१) इति घञ् । जीवः ॥
आयुस्-क्ली,जीवितकाल-पुं
आयुर्जीवितकालो ना
आयुर्द्वय मायुषि । ‘एतेर्णिच्च’ (उ. २. ११८) इति उसिः ।
णित्त्वाद् वृद्धिः आयुः । जीवितकालो ना ॥
जीवातु-पुं,जीवनौषध-क्ली
जीवातुर्जीवनौषधम् ॥ ११९ ॥
;p{0150}
म्रियमाणसञ्जीवनौषधौ जीवातुद्वयम् । ‘जीवेरातुः’ (उ. १.
८२) इत्यातुः । ‘जीवातुः पुन्नपुंसकमि’ति रभसः ॥
इति वन्द्यघटीयश्रीसर्वानन्दकृतौ टीकासर्वस्वे क्षत्त्रियवर्गः ।
- - - - - - - - -
अथ वैश्यवर्गः ।
ऊरव्य-पुं,ऊरुज-पुं,अर्य-पुं,वैश्य-पुं,भूमिस्पृश्-पुं,विश्-पुं
ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः ।
ऊरव्यषट्कं वैश्ये । ब्रह्मण ऊर्वोर्भवा ऊरव्याः । ‘शरीराव-
यवाद् यत्’[^2] (५. १. ६) इति यत् । ‘ओर्गुणः’ (६. ४. १४६) । ‘वान्तो यि
प्रत्यये’ (६. १. ७९) इत्यवादेशः । ऊर्वोर्जाता ऊरुजाः । ‘ऋ गतौ’ । ‘अर्यः
स्वामिवैश्ययोः’ (३. १. १०३) इति यत् । अर्यः । विश एव वैश्याः । स्वार्थे ष्यञ् ।
क्षेत्रसंस्काराय नित्यं भूमि स्पृशन्तीति भूमिस्पृशः । विशेः क्विप् । विट् शान्तः ॥
आजीव-पुं,जीविका-स्त्री,वार्ता-स्त्री,वृत्ति-स्त्री,वर्तन-क्ली,जीवन-क्ली
आजीवो जीविका वार्ता वृत्तिर्वर्तनवेतने[^3] ॥ १ ॥
आजीवषट्कं जीविकायाम् । ‘अकर्तरि च–’ (३. ३.
‘त् ।’ ञ. पाठः
‘जीवने’ क. ग. घ. पाठः
;p{0151}
१९) इति घञि आजीवः । जीवयतीति जीविका । ण्वुल्[^1] । वृत्तिः प्राणधारणा,
तद्योगात् ‘प्रज्ञाश्रद्धार्चावृत्तिभ्यो णः’ (५. २. १०१) । वार्ता । क्तिनि वृत्तिः ।
करणे ल्युट् । वर्तनजीवने ॥
कृषि-स्त्री
पाशुपाल्य-क्ली
वाणिज्य-क्ली
स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः ।
कृष्यादयस्त्रयः प्रत्येकं वैश्यानां वृत्तयः । ‘इक् कृष्यादिभ्यः’
(वा. ३. ३. १०८) इति इक् । कृषिः । पशून् गोमहिष्यादीन् पालयतीति
पशुपालः । ‘कर्मण्यण्’ (३. २. १) । ततः कर्मणि ष्यञ् । वणिज्येत्यपत्यिन्यः ॥
सेवा-स्त्री,श्ववृत्ति-स्त्री
सेवा श्ववृत्तिः
सेवाद्वयं शूद्रवृत्तौ । षेवृ सेवार्थो दण्डकः । ‘गुरोश्च हलः’
(३. ३. १०३) इत्यः । सेवा । सा च दैन्यादिना अतिनिकृष्टतया शुन इव
वृत्तिः श्ववृत्तिरुच्यते । केवलं कृष्यादिरेव वृत्तिः । सेवा (श्च? च) वृत्तिरिति पाठे
श्ववृत्तिशब्दस्यासङ्ग्रहः स्यात् । स चेष्यते । तथाच नाममाला– ‘कर्षणयाचितसे-
वानृतमृतश्ववृत्त्याख्याः’ ॥
अनृत-क्ली,कृषि-स्त्री
अनृतं कृषिः
‘ल् । वृद्धिः । वृ’ घ. ञ. पाठः
;p{0152}
अनृतद्वयं कृष्याम् । सत्यमृतं, नञा अनृतम् ॥
उञ्छशिल-क्ली,ऋत-क्ली
उञ्छसिलं त्वृतम् ॥ २ ॥
उञ्छत्रयं सिञ्चोह[^1] इति ख्याते । ‘उछि उञ्छे’ । घञ् ।
उञ्छः । ‘शिल सिल उञ्छे’ । इगुपधलक्षणः कः । शिलम् ।
“लूनकेदारशेषं तु शिलं सिलमिति स्मृतम् ।
उञ्छभक्षं च यच्चान्यन्निष्परिग्रहमाहृतम् ॥”
इति नियमाख्यमभिधानम् ।
“प्रतिग्रहाच्छिलं श्रेयस्ततोऽप्युञ्छः प्रशस्यते”
इति । उञ्छशिलमिति समाहारद्वन्द्वः । तत्र शाल्यादिनिपतितपरित्यक्तमञ्जरी-
णामादानं शिलम् । एकैकशः कपोतवत् कणानां ग्रहणमुञ्छः । अन्ये तु
अल्पभेदादेकत्वं मन्यन्ते । तथाच प्रयोगः–
“शक्या न चेदुञ्छसिलेन वृत्तिः फलेन मूलेन च वारिणा च”
इति । सत्ये ऋतमुक्तम् ॥
मृत-क्ली
अमृत-क्ली
द्वे याचितायाचितयोर्यथासङ्ख्यं मृतामृते ।
यथाक्रमं याचिते मृतम्, अयाचितेऽमृतम् । द्वयं साधितम् ।
याचितं याचितलक्षणवृत्तिः । मरणसमदुःखतया मृतमित्युच्यते ॥
सत्यानृत-क्ली,वणिग्भाव-पुं
सत्यानृतं वणिरभावः
‘ञ्छोन्न इ’ ग. पाठः
;p{0153}
सत्यानृतद्वयं वाणिज्ये । सत्यसहितमनृतं सत्यानृतम् ।
“वाणिज्यं[^1] सत्यानृतमाख्याता योषिद् वणिज्या”
इति वोपालितः ॥
ऋण-क्ली,पर्युदञ्चन-क्ली,उद्धार-पुं
स्यादृणं पर्युदञ्चनम् ॥ ३ ॥
उद्धारः
ऋणादित्रय मृणे । ‘ऋणमाधमर्ण्ये’ (८. २. ६०) इति
निष्ठातो नः । अञ्चतेः कर्मणि ल्युट् । पर्युदञ्चनम् । उद्ध्रियते गृह्यत इत्यु-
द्धारः ॥
अर्थप्रयोग-पुं,कुसीद-क्ली,वृद्धिजीविका-स्त्री
अर्थप्रयोगस्तु कुसीदं वृद्धिजीविका ।
अर्थप्रयोगत्रयं वृद्धिजीविकायाम् । ‘कुस श्लेषणे’ । ‘कुसे-
रूलोम्भोमे(दे)ताः[^5] कित्’ (उ. ४. १०८) इति ईदः । कुसीदं दन्त्यसमिति
काचिदुणादिवृत्तिः । वृद्ध्या जीविका वृद्धिजीविका ॥
याचितक-क्ली
आपमित्यक-क्ली
याच्ञयाप्तं याचितकं निमयादापमित्यकम् ॥ ४ ॥
याच्ञाप्राप्ते वस्तुनि जाइवार्था[^6] इति ख्याते याचितकम् ।
‘अपमित्ययाचिताभ्यां कक्कनौ’ (४. ४. २१) इति कन् । निमयात् परिवर्तनाद-
वाप्ते वस्तुनि आपमित्यकम् । ‘मेङ् प्रणिदाने’ । अपपूर्वाद् ‘उदीचां माङो व्यती[^7]-
‘ज्य वाणिज्यं स’ ञ. पाठः
‘दाः’ ञ. पाठः
‘त्ता’ ङ. पाठः
‘ति’ ख. पाठः
;p{0154}
हारे’ (३. ४. १९) इति क्त्वाप्रत्ययः । क्त्वो ल्यप् । ‘मयतेरिदन्यतरस्याम्’
(६. ४. ७०) इति इत्त्वम् । ‘ह्रस्वस्य पिति कृति तुक्’ (६. १. ७१) इति
तुक् । ‘अपमित्ययाचिताभ्यां कक्कनौ’ (४. ४. २१) इति कक् । ‘किति च’ (७.
२. ११८) इत्यादिवृद्धिः ॥
उत्तमर्ण-पुं
अधमर्ण-पुं
उत्तमर्णाधमर्णौ द्वौ प्रयोक्तृग्राहकौ क्रमात् ।
ऋणदातर्युत्तमर्णः । उपचयहेतुतया उत्तममृणमस्येति
समासः । ऋणग्रहीतरि अधमर्णः । अपचयहेतुतया अधममृणमस्येति स-
मासः ॥
कुसीदिक-पुं,वार्धुषिक-पुं,वृद्ध्याजीव-पुं,वार्धुषि-पुं
कुसीदिको वार्धुषिको वृद्ध्याजीवश्च वार्धुषिः ॥ ५ ॥
वृद्ध्याजीविके कुसीदिकचतुष्कम् । ‘कुसीददशकादशा-
ट्ठन्ठचौ’ (४. ४. ३१) इति ठन् । कुसीदिकः । ‘वृद्धेर्वृधुषिभावश्च व-
क्तव्यः’ (वा. ४. ४. ३०) इति ठक् । वार्धुषिकः । वार्धुषिरिति नैरुक्तोऽत्र
ककारलोपइति टाकाकृतः ॥
;p{0155}
क्षेत्राजीव-पुं,कर्षक-पुं,कृषक-पुं,कृषीवल-पुं
क्षेत्राजीवः कर्षकश्च कृषिकश्च कृषीवलः ।
क्षेत्राजीवचतुष्कं कृषके । ण्वुलि कर्षकः । ‘कृषेर्वृद्धिश्चो-
दीचाम्’ (उ. २. ४०) इति क्वुन् वृद्धिश्च । कार्षकः । अवृद्धिपक्षे कृषकः ।
‘रजःकृष्यासुतिपर्षदो वलच्’ (५. २. ११२) । ‘वले’ (६. ३. ११८) इति
दीर्घत्वम् । कृषीवलः ॥
व्रैहेय-त्रि
शालेय-त्रि
क्षेत्रं व्रैहेयशालेयं व्रीहिशाल्युद्भवोचितम् ॥ ६ ॥
व्रीहयो यवाद्याः, तत्क्षेत्रे व्रैहेयम् । ‘व्रीहिशाल्योर्ढक्’
(५. २. २) । शालिभवने क्षेत्रे शालेयम् । व्रैहेयवद् ढक् ॥
यव्य-त्रि
यवक्य-त्रि
षष्टिक्य-त्रि
यव्यं यवक्यं षष्टिक्यं यवादिभवनं हि तत् ।
यवादिभवने क्षेत्रे यव्यादिकम् । ‘यवयवकषष्टिका-
द्यत्’[^4] (५. २. ३) ॥
तिल्य-त्रि,तैलीन-त्रि
माष्य-क्ली,माषीण-त्रि
उम्य-क्ली,औमीन-क्ली
अणव्य-क्ली,अणवीन-त्रि
भङ्ग्य-क्ली,भाङ्गीन-त्रि
तिल्यतैलीनवन्माषोमाणुभङ्गाद् द्विरूपता ॥ ७ ॥
‘दिति यत्’ ग. पाठः
;p{0156}
तिलादिभवने क्षेत्रे तिल्यं तैलीनं च । यथा तिलक्षेत्रे तिल्यं
तैलीनं च, तद्वन्माष्यं माषीणं च । उम्यमौमीनम् । अणव्यम् आणवीनम् । भङ्ग्यं
भाङ्गीनम् । ‘विभाषा तिलमाषोमाभङ्गाणुभ्यः’ (५. २. ४) इति यत् । पक्षे खञ् ॥
मौद्गीन-त्रि
कौद्रवीण-क्ली
मौद्गीनकौद्रवीणादि शेषधान्योद्भवक्षमम् ।
व्रीह्यादिभङ्गान्तं यदुक्तं, तच्छेषम् । मुद्गकोद्रवादिधान्यभवने
क्षेत्रे मौद्गीनकौद्रवीणादि । ‘धान्यानां भवने क्षेत्रे खञ्’ (५. २. १) इति खञ् ।
आदिना कौळत्थीनादयः[^2] ॥
बीजाकृत-क्ली,उप्तकृष्ट-त्रि
बीजाकृतं तूप्तकृष्टं
पूर्वमुप्तं पश्चात् कृष्टं यत् क्षेत्रं, तत्र बीजाकृतद्वयम् । ‘कृञो
द्वितीयतृतीयशम्बबीजात् कृषौ’ (५. ४. ५८) इति डाच् । बीजाकृतम् ॥
सीत्य-त्रि,कृष्ट-त्रि,हल्यवत्-क्ली
सीत्यं कृष्टं च हल्यवत् ॥ ८ ॥
सीत्यत्रयं कृष्टभूमौ । ‘नौवयोधर्मविषमूलमूलसीता–’
(४. ४. ९१) इत्यादिना यत् । सीत्यम् । कृषेः क्तः । कृष्टम् । ‘मतजनहलात्
करणजल्पकर्षेषु’ (४. ४. ९७) इति यत् । हल्यम् ॥
‘स्थी’ ञ. पाठः
;p{0157}
त्रिगुणाकृत-त्रि,तृतीयाकृत-त्रि,त्रिहल्य-त्रि,त्रिसीत्य-त्रि
त्रिगुणाकृतं तृतीयाकृतं त्रिहल्यं त्रिसीत्यमपि तस्मिन् ।
वारत्रयं कृष्टे त्रिगुणाकृतचतुष्कम् । आर्येयम् । ‘सङ्ख्यायाश्च
गुणान्तायाः’ (५. ४. ५९) इति डाच् । त्रिगुणाकृतम् । बीजाकृतवत् तृतीयाकृ-
तम् । ‘रथसीताहलेभ्यो यद्विधौ तदन्तविधिरिष्यत’ इति वचनाद् हल्यवत् त्रिह-
ल्यत्रिसीत्ये ॥
द्विगुणाकृत-त्रि,द्वितीयाकृत-त्रि,द्विहल्य-त्रि,द्विसीत्य-त्रि,शम्बाकृत-त्रि
द्विगुणाकृते तु सर्वं पूर्वं शम्बाकृतमपीह ॥ ९ ॥
द्विगुणाकृते वारद्वयं कृष्टे सर्वं समानम् । तद्यथा– द्विगुणा-
कृतं द्वितीयाकृतं द्विहल्यं द्विसीत्यम् । अतिरिक्तं च सम्बाकृतमपीह । सम्बारि-
मिति यत्र प्रसिद्धिः । एवमत्र पञ्च नामानि । सम्बाकृतं दन्त्यादि ॥
%%सम्बाकृत is not in the verse under commentary.
द्रौणिक-त्रि
आढकिक-त्रि
कौडविक-त्रि
प्रास्थिक-त्रि
द्रौणाढकादिवापादौ द्रौणिकाढकिकादयः ।
उप्यतेऽस्मिन्निति वापः क्षेत्रम् । यथाक्रमं द्रोणस्य वापे क्षेत्रे
द्रौणिकः, आढकस्य वापे आढकिकः । ‘तस्य वापः’ (५. १. ४५) इति ठक् ।
आदिना प्रास्थिकादि ॥
खारीक-पुं
खारीवापस्तु खारीकः
;p{0158}
खारीवापे क्षेत्रे खारीको दीर्घमध्यः । ‘खार्या ईकन्’ (५. १.
३३) इति ईकन् ॥
उत्तमर्णादयस्त्रिषु ॥ १० ॥
उत्तमर्णादयः खारीकान्तास्त्रिषु ॥
वप्र-पुंक्ली,केदार-पुं,क्षेत्र-क्ली
पुन्नपुंसकयोर्वप्रः केदारः क्षेत्रम्
वप्रत्रयं क्षेत्रे । वप्र उक्तः । के जले दरणमस्येति केदारः ।
क्षेः ष्ट्रन् । क्षेत्रम् ॥
कैदारक-क्ली,कैदार्य-क्ली,क्षैत्र-क्ली,कैदारिक-क्ली
अस्य तु ।
कैदारकं स्यात् कैदार्यं क्षैत्रं कैदारिकं गणे ॥ ११ ॥
क्षेत्रस्य समूहे केदारकचतुष्कम् । ‘केदाराद्यञ्च’ (४. २.
४०) इति यञ् । चकाराद् वुञ् । कैदारककैदार्ये । ‘भिक्षादिभ्योऽण्’ (४. २.
३८) । क्षैत्रम् । केदारानुवृत्तौ ‘ठञ् कवचिनश्च’ (४. २. ४१) इति ठञि कै-
दारिकम् ॥
लोष्ट-पुंक्ली,लेष्टु-पुं
लोष्टानि लोष्टवः पुंसि
;p{0159}
मृत्तिकाखण्डे लोष्टद्वयम् । ‘लोष्टपलितौ’ (उ. ३. ९२) इत्य-
नेन लूञः क्तषुग्गुणा निपात्यन्ते । ‘लिश अल्पीभावे’ । तुप्रत्ययेन[^1] लेष्टुरिति
चान्द्राः । ‘लेष्टुः खण्डेऽपि लोष्टः स्याद्’ इति पुंस्काण्डे वोपालितः ॥
कोटिश-पुं,लोष्टभेदन-पुं
कोटिशो लोष्टभेदनः ।
कोटिशद्वयं कोडणा[^2] इति ख्याते । कोटिरग्रभागः, तद्यो-
गात् लोमादिशः । ‘लोष्टघ्नः कोटीश’ इति रत्नकोशे दीर्घमध्यः ॥
प्राजन-क्ली,तोदन-क्ली,तोत्र-क्ली
प्राजनं तोदनं तोत्त्रं
प्राजनत्रयं पाणाटीति ख्यातायाम् । अजेर्ल्युट् । प्राजनम् ।
वीभावपक्षे प्रवयणं चेति वृत्तिः । तुदेर्ल्युट्ष्ट्रनौ तोदनतोत्त्रे ॥
खनित्र-क्ली,अवदारण-क्ली
खनित्रमवदारणम् ॥ १२ ॥
खनित्रद्वयं खनित्रे । अरित्रवत् खनेः खनित्रम् ॥
दात्र-क्ली,लवित्र-क्ली
दात्रं लवित्रम्
दात्रद्वयं दात्रे । ‘दाप् लवने’ । ष्ट्रन् । दात्रम् । अरित्रवल्लू-
ञा लवित्रम् ॥
‘तुष्टुप्र’ ख. पाठः
‘क्रो’ ञ. पाठः
;p{0160}
आबन्ध-पुं,योत्र-क्ली,योक्त्र-क्ली
आबन्धो योत्रं योक्त्रम्
आबन्धत्रयं योत्रे[^1] । करणे घञा आबन्धः । यौतेर्युजेश्च
ष्ट्रन् । योत्रयोक्त्रे ॥
फल-क्ली,निरीश-क्ली,कुटक-क्ली,फाल-पुं,कृषक-पुं
अथो हलम् ।
निरीषे कुटकं
फालः कृषकः
फलपञ्चकं हले । ‘फलं लाभे फलेऽस्त्राङ्गे……… व्युष्टौ हेतु-
समुत्थे स्यादि’ति पवर्गादावजयः । फलशब्द उक्तः । ईषाया निर्गतं निरीषम् ।
कुट एव कुटकः साधितः । ‘ञिफला विशरणे’ । णिजन्तादच् । फालः । ‘वृश्चिकृषोः
किकन्’ (उ. २. ४२) इति किकन् । कृषिकः । क्वचित् कृषक इत्यपि[^2]
पाठः[^3] ।
“उदित्रं योक्त्रमाबन्धः फालः कृषक उच्यते ।
ईषा लाङ्गलदण्डस्तु निरीषं कुटकं हलम्[^4] ॥”
इति वृष्काः । केचित्तु इहापि ऊष्मादि पठित्वा हलादित्रयं लाङ्गलमुण्डके,
फालद्वयं फाले वर्णयन्ति ॥
‘क्त्रे’ ञ. पाठः
‘पि वा पा’ ख. पाठः
‘ठः । केचित्तु उ’ क. पाठः
‘म् । इति वृष्काः । इ’ ग. घ., ‘म् । इति भागुरिः भृषकाः इ’ ञ. पाठः
;p{0161}
लाङ्गल-क्ली,हल-क्ली,गोदारण-क्ली,सीर-पुं
लाङ्गलं हलम् ॥ १३ ॥
गोदारणं च सीरः
लाङ्गलचतुष्कं लाङ्गले । हल विलेखने । पचाद्यच् । गां
भूमिं दारयतीति गोदारणम् । नन्द्यादि । ‘षिञ् बन्धने’ । ‘शुसिचिमीनां दीर्घश्च’
(उ. २. २७) इति क्रन् । सीरम् ॥
शम्या-स्त्री,युगकीलक-पुं
अथ शम्या स्त्री युगकीलकः ।
शम्याद्वयं युगकीले शमिल इति ख्याते । शाम्यतेर-
घ्न्यादियत् । शम्या ॥
ईषा-स्त्री,लाङ्गलदण्ड-पुं
ईषा लाङ्गलदण्डः स्यात्
ईषाद्वय मीषे । ‘ईष गतिहिंसादानेषु’[^1]‡ । ‘गुरोश्च हलः’ (३. ३.
१०३) इत्यः । ईषा दीर्घादिर्मूर्धन्यषा ।
“प्रभुशङ्करयोरीशः स्त्रियां लाङ्गलदण्डके”
इति तालव्यान्ते रभसः ॥
सीता-स्त्री,लाङ्गलपद्धति-स्त्री
सीता लाङ्गलपद्धतिः ॥ १४ ॥
सीताद्वयं लाङ्गलरेखायाम् ।
“सीता लाङ्गलरेखा स्याद् व्योमगङ्गा च जानकी”
इति दन्त्यादौ रभसः ।
‘द’ क. ख. ग. पाठः
‡ ‘ईष गतिहिंसादर्शनेषु’ इति मुद्रितधातुपाठः ।
;p{0162}
“शीता नभस्सरिति लाङ्गलपद्धतौ च
शीता दशाननरिपोः सहधर्मिणी च ।
शीतं स्मृतं हिमगुणे च तदन्विते च
शीतोऽलसे च बहुवारतरौ च दृष्टः ॥”
इति तालव्यादौ धरणिः ॥
मेधि-पुं,खलेदारु-क्ली
पुंसि मेथिः खलेदारु न्यस्तं यत् पशुबन्धने ।
खले धान्यमर्दनस्थाने पशुबन्धनार्थं मध्ये निहिते
दारुणि मेधिः । ‘मेधृ सङ्गमे च’ । ‘इन्’ (उ. ४. ११९) इति इन् ॥
आशु-पुं,व्रीहि-पुं,पाटल-पुं
आशुर्व्रीहिः पाटलः स्यात्
आशुत्रयम् आशुधान्ये । शब्दत्रयं साधितम् । ‘पादलोडी-
भिराशु च’ इति तन्त्रान्तरम् ॥
शितशूक-पुं,यव-पुं
शितशूकयवौ समौ ॥ १५ ॥
;p{0163}
शितशूकद्वयं यवे । यौतेरच् । यवः ॥
तोक्म-पुं
तोक्मस्तु तत्र हरिते
हरिते अपक्वे यवे तोक्मः ॥
कलाय-पुं,सतीनक-पुं,हरेणु-पुं,खण्डिक-पुं
कलायस्तु सतीनकः ।
हरेणुखण्डिकौ चास्मिन्
कलायचतुष्कं कलाये । कं वातं लातीति कलायः । कृञः
करेणुवद् हरेणुः । खण्डयोगात् खण्डिकः । ‘पॄखण्डिभ्यां ठन्’ ।
“कलायस्त्रिपुटः प्रोक्तः सतीनो वर्तुलो मतः ।
हरेणुरङ्कटा ज्ञेया”
इति व्याडिः ॥
कोरदूष-पुं,कोद्रव-पुं
कोरदूषस्तु कोद्रवः ॥ १६ ॥
कोरदूषद्वयं कोद्रवे । कोरं रुधिरं दूषयतीति कोरदूषः ॥
मङ्गल्यक-पुं,मसूर-पुं
मङ्गल्यको[^4] मसूरः
‘मा’ ग. घ. ङ. पाठः
;p{0164}
मङ्गल्यकद्वयं मसूरे । ‘मसेश्च’ (उ. १. ४६) इति उरन् ।
मसुरो ह्रस्वमध्य इति प्रथमपादीयोणादिवृत्तिः । ततो ‘मसेरूरन्’ (उ. ५. ३)
इत्यनेन तत्पञ्चमपादीयेन दीर्घमध्योऽपि साधितः । ‘मसूरो मसूरश्चापी’ति
द्विरूपकोशः ॥
मकुष्ठक-पुं,मयुष्ठक-पुं,वनमुद्ग-पुं
अथ मकुष्ठकमयुष्ठकौ ।
वनमुद्गे
मकुष्ठकत्रय मृषिमुद्गे काठाइडा इति ख्याते । मयुष्ठके
द्वितीयोऽन्तःस्थः ॥
सर्षप-पुं,तन्तुभ-पुं,कदम्बक-पुं
सर्षपे तु द्वौ तुन्तुभकदम्बकौ ॥ १७ ॥
सर्षपत्रयं सर्षपे । ‘सर्तेरपः षुक् च’ (उ. ३. १४१)
इत्यपः षुगागमश्च धातोः । सर्षपो दन्त्यादिमूर्धन्यमध्यः ।
“सर्षपः स्यात् सरिषपः कटुस्नेहश्च तुन्तुभः”
इति त्रिकाण्डशेषः ॥
सिद्धार्थ-पुं
सिद्धार्थस्त्वेष धवलः
गोधूम-पुं,सुमन-पुं
गोधूमः सुमनः समौ ।
गोधूमद्वयं गोधूमे । ‘गुध परिवेष्टने’ । ‘गुधेरूमः’ (उ.
५. २) इति ऊमः । सुमनोऽदन्तः ॥
;p{0165}
यावक-पुं,कुल्माष-पुं
स्याद् यावकस्तु कुल्मासः
यावकद्वयं[^1] माषपत्रायतपत्रे राजमाषे । कुलस्थे इत्यन्ये । यव-
को बोखधान्यमिति रक्षितः । कुलं मस्यतीति कुल्मासः । ‘मस परिणामे’ । ‘कर्म-
ण्यण्’ (३. २. १) । पृषोदरादित्वात् कुलशब्दाकारलोपः । एवं धातुपारायणे
दन्त्यसः । कुत्सितो माषः कुल्माषः । पृषोदरादिरित्यन्यः ।
“कुल्माषं काञ्चिके क्लीबं यवके तु पुमानसौ”
इति मूर्धन्ये रुद्रः ॥
चणक-पुं,हरिमन्थक-पुं
चणको हरिमन्थकः ॥ १८ ॥
चणकद्वयं चणके । ‘चन च, नोच्यते’ इत्यस्माद् धातोरौणा-
दिकक्वुना धातुप्रदीपादौ चनकः साधितः । चणकस्तु चिन्त्यः । हरिमन्थके
स्वार्थिकः कः ॥
तिलपेज-पुं,तिलपिञ्ज-पुं
द्वौ तिले तिलपेजश्च तिलपिञ्जश्च निष्फले ।
निष्फले तिले तिलपेजद्वयम् । ‘तिलान्निष्फलात् पिञ्जपेजौ
वक्तव्यौ’ (वा. ४. २. ३६) इति पिञ्जपेजौ ॥
क्षव-पुं,क्षुधाभिजनन-पुं,राजिका-स्त्री,कृष्णिका-स्त्री,आसुरी-स्त्री
क्षवः क्षुताभिजननो राजिका कृष्णिकासुरी ॥ १९ ॥
‘य’ घ. ङ. च. पाठः
;p{0166}
क्षवपञ्चकं राजिकायाम् । क्षुवतेरपि क्षवः । क्षुधामभिजनय-
तीति क्षुधाभिजननः । नन्द्यादिः । ‘असुरी राजिकायां स्याद्’ इति रभसः ॥
कङ्गु-स्त्री,प्रियङ्गु-स्त्री
स्त्रियौ क्वङ्गुप्रियङ्गू द्वे
कङ्गुद्वयं कामण इति ख्यातायाम् । कङ्कुः कङ्गुश्चेति द्वि-
रूपकोशः ॥
अतसी-स्त्री,उमा-स्त्री,क्षुमा-स्त्री
अतसी स्यादुमा क्षुमा ।
अतसीत्रय मिनीति ख्यातायाम् । ‘अत सातत्यगमने’ ।
‘अत्यमिचमि–’ (उ. ३. ११७) इत्यादिना असच् । गौरादिः ॥
मातुलानी-स्त्री,भङ्गा-स्त्री
मातुलानी तु भङ्गायां
मातुलानीद्वयं कश्मीरेषु भङ्गा इति[^1] ख्यातायाम् । एत-
त्फलं कलायपरिमाणम् । द्वयं साधितम् ॥
अणु-पुं
व्रीहिभेदस्त्वणुः पुमान् ॥ २० ॥
‘त्येव ख्या’ क. ग. पाठः
;p{0167}
कङ्गुतो मनागुपचितो व्रीहिविशेषोऽणुशब्देनैव केदारा-
दिदेशे ख्यातोऽणुः[^1] । अणेर्धातोः ‘धान्ये नित्’ (उ. १. ९) इति उः ॥
किंशारु-पुं,सस्यशूक-क्ली
किंशारुः सस्यशूकं स्यात्
किंशारुद्वयं सस्यशूके । ‘किंजरयोः श्रिणः’ (उ. १. ४)
इत्युण् ॥
कणिश-क्ली,सस्यमञ्जरी-स्त्री
कणिशं सस्यमञ्जरी ।
अभिनवधान्यादिशीर्षे कणिशद्वयम् । कणिशं ताल-
व्यशम् ॥
धान्य-क्ली,व्रीहि-पुं,स्तम्बकरि-पुं
धान्यं व्रीहिः स्तम्बकरिः
धान्यत्रयं[^6] धान्ये । ‘दधातेर्यङ् नुट् च’ (उ. ५. ४८) इति
यक् नुडागमश्च प्रत्ययस्य । धान्यम् । स्तम्बं गुत्सं करोतीति स्तम्बकरिः ।
‘स्तम्बशकृतोरिन्’ (३. ३. २४) ॥
स्तम्ब-पुं,गुच्छ-पुं
स्तम्बो गुच्छस्तृणादिनः ॥ २१ ॥
‘णुः क्वचिन्नेत्यन्यः । अ’ ग. पाठः
‘न्यादित्र’ क. ग. पाठः
;p{0168}
तृणस्य गुत्से स्तम्बः । आदिना धान्यस्य । द्वयं साधितम् ।
“हस्तन्यूनाधिकं[^1] यस्य प्रमाणं न ततः परम् ।
नाभिमात्रश्च विस्तारो गुत्सः स इति कथ्यते ॥
पत्राणि येषामाकाशे सारं भूमौ तु वर्तते ।
तेऽपि गुत्सा इति प्रोक्ता यथा स्युर्मूलकादयः ॥
एकस्मादेव मूलात्तु लतापुञ्जाद् विनिर्गतः ।
एकोऽपिच प्ररोहैस्तु बहुभिः स्तम्ब उच्यते ॥”
इति निगमाख्यमभिधानम् ॥
नाडी-स्त्री,नाल-क्ली
नाडी नालं च काण्डोऽस्य
अस्य तृणादिनः काण्डे नाडीद्वयं, साधितम् ॥
पलाल-पुंक्ली
पलालोऽस्त्री स निष्फलः ।
स एव तृणादिकाण्डो गृहीतधान्यः पलालाख्यः ॥
कडङ्गर-पुं,बुस-क्ली
कडङ्गरो बुसं क्लीबे
कडङ्गरद्वयं पातानत इति ख्याते । ‘बुस उत्सर्गे’ । ‘इगु-
पधज्ञाप्रीकिरः कः’ (३. १. १३५) । बुसो दन्त्यस इति धातुप्रदीपः । ‘बुषवेषतु-
षारकाषा’ इति मूर्धन्यषभेदः ॥
धान्यत्वच्-स्त्री,तुष-पुं
धान्यत्वचि पुमांस्तुषः ॥ २२ ॥
धान्यत्वचि तुषः । ‘तुष तुष्टौ’ । इगुपधलक्षणः कः ॥
शूक-पुंक्ली
शूकोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे
‘स्तं न्यू’ क. पाठः
;p{0169}
सामान्येन श्लक्ष्णे सूक्ष्मे तीक्ष्णाग्रे शूकः । ‘शूको-
ऽनुग्रहशुङ्गयोरि’ति तालव्यादावजयः ॥
शमी-स्त्री,शिम्बा-स्त्री
शमी शिम्बा
शमीद्वयं शिम्बडिकायाम्[^2] । शमी उक्तः ॥
ऋद्ध-त्रि,आवसित-त्रि
त्रिषूत्तरे ।
ऋद्धादयो बहुलीकृतान्तास्त्रिषु ॥
रिद्धमावसितं धान्यं[^3]
ऋद्धे सम्पन्ने आवसितम् । आङ्वपूर्वात् ‘षो अन्तकर्मणि’
इत्यस्मात् क्तः । (न स्योत तत् स्थितमवकीर्णे श्रुतम्?) । ऋद्धमावसितमिति नाम-
मालायां दीर्घादिः ।
“अवसानं गते ज्ञाते ऋद्धेऽप्यवसितं[^6] त्रिषु”
‘चि’ ख. पाठः
‘न्यं स रि’ क. पाठः
‘न्द्र’ ख., ‘न्द्रु’ ग. पाठः
;p{0170}
इति ह्रस्वादौ रभसः ॥
पूत-त्रि,बहुलीकृत-त्रि
पूतं तु बहुलीकृतम् ॥ २३ ॥
पूतद्वयं बहुलीकृतधान्ये । पूतमुक्तम् ॥
शमीधान्य-क्ली
माषादयः शमीधान्ये
शमीसहिते धान्ये शमीधान्यम् ।
“मुद्गो माषो राजमाषः कुलस्थश्चणकस्तिलः[^2] ।
काकाण्डश्चरवश्चेति शमीधान्यगणः स्मृतः ॥”
इति रत्नकोषः ॥
शूकधान्य-क्ली
शूकधान्ये यवादयः ।
शूकसहिते धान्ये शूकधान्यम् । ते यवगोधूमादयः ॥
शालि-पुं
शालयः कलमाद्यश्च षष्टिकाद्याश्च पुंस्यमी ॥ २४ ॥
कलमाद्याः शूकधान्यविशेषाः शालिशब्दवाच्याः । प्रथमेना-
दिना रक्तशाल्यादेर्ग्रहणम् । द्वितीयेन कलमादिभ्योऽपकृष्टानां ग्रहणम् । अप-
कर्षादेव षष्टिकस्य पृथक्करणम् । ‘शाडृ श्लाघायाम्’ । ‘इन्’ (उ. ४. ११९)
‘लुत्थश्च’ ठ. पाठः
;p{0171}
इति इन् । लत्वम् । शालिः । ‘षष्टिकाः षष्टिरात्रेण पच्यन्ते’ (५. १. ९०)
इति कन्नन्तो निपातितः षष्टिकः । माषयवशालिषष्टिकाः पुंसि ॥
तृणधान्य-क्ली,नीवार-पुं
तृणधान्यानि नीवाराः
नीवारादयस्तृणधान्यानीत्युच्यन्ते । आदिना श्यामाकादि-
ग्रहणम् । ‘नौ वृ धान्ये’ (३. ३. ४८) इति घञ् । नीवारः ओडिति[^2] ख्यातः ॥
गवेधु-स्त्री,गवेधुका-स्त्री
स्त्री गवेधुर्गवेधुका[^3][^4] ।
गवेथुद्वयं गवेथुक इति ख्याते । घुणुञ्चीति चास्याः प्रसि-
द्धिः । पुंसि च । ‘गवेथु(र्न? र्ना) गवेथुक’ इति रत्नकोषः ॥
%%गवेथु is not in the verse under commentary.
अयोग्र-पुंक्ली,मुसल-पुंक्ली
अयोग्रं मुसलोऽस्त्री स्याद्
अयोग्रद्वयं मुसले । अयो लोहोऽग्रे मुखेऽस्येति अयोग्रम् ।
मुसलिनि मुसलो व्युत्पादितः[^7] । मूर्धन्योऽपि दृश्यत इति वर्णदेशना ॥
उदूखल-क्ली,उलूखल-क्ली
उडूखलमुलूखलम् ॥ २५ ॥
उडूखलद्वय मुलूखले । ऊर्ध्वं खमस्येत्युडूखलम् । पृषोदरादि-
त्वादूर्ध्वस्य उडूभावः, खस्य च खलः । एवमयं टवर्गतृतीयवान् । अतो
डलयोरैक्याद्[^10] उलूखलमित्यपि । तस्मात् तवर्गतृतीयोऽपपाठः ॥
‘दी’ ग. पाठः
‘थु’ क. पाठः
‘थु’ क. पाठः
‘तः । मुषलइत्यपि ॥’ ठ. पाठः
‘त् पदे उलूखलपाठो युज्यते । त’ ज. पाठः
;p{0172}
प्रस्फोटन-क्ली,शूर्प-पुंक्ली
प्रस्फोटनं शूर्पमस्त्री
प्रस्फोटनद्वयं कुल्लके । स्फुटतेर्ल्युट् । ‘श्यः सम्प्रसारण-
मूश्च’ इति वर्तमाने ‘सुशॄभ्यां निच्च’ (उ. ३. २६) इति पप्रत्ययः, ऊकारश्चान्ता-
देशः । शूर्पम् ॥
चालनी-स्त्रीक्ली,तितउ-पुंक्ली
चालनी तितउः पुमान् ।
चालनी । ‘चालनं तितउ प्रोक्तम्’ इति तु रत्नकोषः । अतः
पुमानिति मतान्तरमाश्रित्योक्तम् । अपपाठ इति केचित् । ‘तनोतेर्डउः सन्वञ्च’
(उ. ५. ५२) इनि डउप्रत्ययः सन्वद्भावश्च । डउ इति विसन्धिनिर्देशात् संहि-
ताया अभावः । अन्यथा लाघवाद् डोरित्येव ब्रूयात् । तितउः ॥
स्यूत-पुं,प्रसेव-पुं
स्यूतप्रसेवौ
स्योनद्वयं धौतच्छटे । सीव्यत इति स्योनः । ‘सिवु तन्तु-
सन्ताने’ । बहुलवचनान्नः । ऊठ् गुणश्च । स्योनः । स्यूत इति पाठे क्तः ।
‘स्योनस्यूतप्रसेवका’ इति रभसः । कर्मणि घञ् । प्रसेवः ॥
कण्डोल-पुं,पिट-पुं
कण्डोलपिटौ
;p{0173}
कण्डोलद्वयं कण्डोलके । ‘कडि रक्षणे’ । $ ‘कविकल्लिकण्डि-
गडिगण्डिकटिपटिभ्य ओलच्’ (उ. १. ६९) । कण्डोलः । ‘पिट शब्दे’ । इगु-
पधलक्षणः कः । पिटः ॥
कट-पुं,किलिञ्जक-पुं
कटकिलिञ्जकौ ॥ २६ ॥
समानौ
येन मरावो बध्यते, तत्र कटद्वयम् । गजावयवे कट,
उक्तः ॥
रसवती-स्त्री,पाकस्थान-क्ली,महानस-क्ली
रसवत्यां तु पाकस्थानमहानसे ।
रसवतीत्रयं महानसे[^2] । रसः संस्क्रियमाणोऽस्यामस्तीति
मतुपि रसवती । महच्चानश्चेति महानसम् । ‘सन्महत्–’ (२. १. ६१) इत्यादिना
कर्मधारयः । ‘अनोश्मायस्सरसां जातिसंज्ञयोः’ (५. ४. ९४) इति समासा-
न्तोऽच् ॥
पौरोगव-पुं
पौरोगवस्तदध्यक्षः
सूपकार-पुं,बल्लव-पुं,आरालिक-त्रि,आन्धसिक-त्रि,सूद-त्रि,औदनिक-त्रि,गुण-त्रि
सूपकारास्तु वल्लवाः ॥ २७ ॥
‘रसनगृहे । र’ ज. पाठः.
$ ‘कपिगडि………’ इति मुद्रितोणादिपाठः ।
;p{0174}
आरालिका आन्धसिकाः सूदा औदनिका गुणाः ।
सूपकारसप्तकं सूपकारे । सूपं व्यञ्जनं करोतीति सूपकारः ।
कर्मण्यण् । वर्णोऽधिकारः । तद्योगाद् वर्णवः । वप्रकरणे ‘अन्येभ्योऽपि दृश्यन्त
इति वक्तव्यम्’ (वा. ५. २. १०९) इति वः । अरालं कुटिलं चरतीत्यारा-
लिकः । अन्धो भक्तं तत्साधनं शिल्पमस्येति आन्धसिकः । ‘शिल्पम्’ (४. ४.
५५) इति ठक् । एवमौदनिकः । ‘सूद क्षरणे’ । दन्त्यादिः । पचादिः । सूदः ।
गुण उक्तः ॥
आपूपिक-त्रि,कान्दविक-त्रि,भक्ष्यकार-त्रि
आपूपिका कान्दविको भक्ष्यकारः
छन्दवारेति ख्याते आपूपिकत्रयम् । ‘तदस्य पण्यम्’ (४.
४. ५१) इति ठकि आपूपिकः । कन्दुः स्वेदनी, तत्र संस्कृतपिष्टादिकमप्युपचारात्
कन्दुः, स पण्यमस्येति कान्दविकः । भक्षं करोतीति भक्षकारः । भक्षशब्दो
यकारान्त इति प्रमादपाठः ॥
अश्मन्त-क्ली,उद्धान-क्ली,अधिश्रयणी-स्त्री,चुल्ली-स्त्री,अन्तिका-स्त्री
इमे त्रिषु ॥ २८ ॥
पौरोगवाद्या भक्षकारान्तास्त्रिषु ॥
अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका ।
;p{0175}
अश्मन्तपञ्चकं चुल्ल्याम् । अश्मनोऽप्यन्तमत्रेति अश्मन्त-
कम् । शकन्ध्वादिरिति गोवर्धनः । उत्पूर्वाद्धाञो ल्युट् । उद्धानम् । ‘ध्मा शब्दा-
ग्निसंयोगयोरि’ति उद्ध्मानमिति कश्चित् । ‘श्रीञ् पाके’ । अघ्न्यादिः । ल्युट् । अधि-
श्रयणी । ‘चुल्ल भावकरणे’ । ‘इन्’ (उ. ४. ११९) इति इन् । चुल्लिः । पक्षे
ङीष् । समीपे अन्तिक उक्तः । ततष्टाप् ॥
अङ्गारधानिका-स्त्री,अङ्गारशकटी-स्त्री,हसन्ती-स्त्री,हसनी-स्त्री
अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि ॥ २९ ॥
हसन्यपि
अङ्गारधानिकाचतुष्कम्[^2] अङ्गारशकटिकायाम् । माङ्ग-
लिका[^3] माङ्गलशकटिकेति यामाहुः । स्वेदायाङ्गारो धीयतेऽस्यामिति अङ्गा-
रधानी । ल्युट् । स्वार्थे कः । हसन्ती शत्रन्ता । ल्युटि हसनी ॥
अङ्गार-पुंक्ली
अलात-क्ली,उल्मुक-क्ली
अथ न स्त्री स्यादङ्गारः
अलातमुल्मुकम् ।
ईषद्दग्धकाष्ठादिखण्डे साग्नौ निरग्नौ चाङ्गारत्रयम् ।
‘अङ्गारचुम्बितमिव व्यथमानमास्ते’ इति साग्नौ प्रयोगः । ‘कलङ्कस्तत्रत्यो व्रजति
मलिनाङ्गारतुलनामि’ति तु निरग्नौ प्रयोगः । ‘अगि रगि लगि गत्यर्थाः’ । मन्दार-
‘कादिच’ ग. पाठः
‘ङ्गा’ झ. पाठः
;p{0176}
वदारन् । अङ्गारः । ‘उच समवाये’ । ‘उल्मुकदर्विहोमि–’ (उ. ३. ८४) इति
मुकप्रत्ययो गुणाभावो लत्वं च चकारस्य निपात्यते ॥
अम्बरीष-क्ली,भ्राष्ट्र-पुं
क्लीबेऽम्बरीषं भ्राष्ट्रो वा
यत्र कलायचणकादिकं भृज्ज्यवे[^1], तत्राम्बरीषद्वयम् ।
‘भ्रस्जो पाके’ । ‘अम्बरीषः’ (उ. ४. २७) इत्यनेन ईषन् अम्बर इत्ययं चादेशः ।
‘भ्राष्ट्रोऽम्बरीष उक्त’ इति पुंस्काण्डे वोपालितः । ‘भ्रस्जगामिहनिनमिवि*शां वृद्धि-
श्च’ (उ. ४. १६१) इति ष्ट्रन् वृद्धिश्च । भ्राष्ट्रम् ॥
कन्दु-पुंस्त्री,स्वेदनी-स्त्री
कन्दुर्ना स्वेदनी स्त्रियाम् ॥ ३० ॥
अथोमुखीकृत(क? घ)टकपालप्राये[^2] लोहादिमये पाकपात्रे
कन्दुद्वयम् । ‘स्कन्देः सलोपश्च’ (उ. १. १४) इति कुः । कन्दुः । ल्युटि स्वे-
दनी ॥
अलिञ्जर-पुं,मणिक-पुं
अलञ्जरः स्यान्मणिकः
अलञ्जरद्वयं[^5] जाडीति[^6] ख्याते । मणिरेव मणिकः । स्वा-
र्थिकोऽत्र कः ॥
‘मृ’ ख. ग. ङ. च. पाठः
‘कप्रा’ ख. पाठः
‘आलञ्चूर’ ङ. च. झ. पाठः
‘धी’ ख. ग. पाठः
* ‘विश्यशाम्’ इति मुद्रितोणादिपाठः ।
;p{0177}
कर्करी-स्त्री,आलु-स्त्री,गलन्तिका-स्त्री
कर्कर्यालूर्गलन्तिका ।
कर्करीत्रयं भावाडिआ[^5] इति ख्याते । ‘ऋ गतौ’ । ‘त्रो रश्च
लः’ (उ. १. ५) इति बाहुलकाद् ञुण्लत्वे । आलुः । ‘गड सेचने’ । ‘हृवसी’-
त्यादिना झच् । स च षि(त्वा?)त् । ङीष् । गलन्तिका ॥
पिठर-पुं,स्थाली-स्त्री,उखा-स्त्री,कुण्ड-क्ली
पिठरः स्थाल्युखा कुण्डं
पिठरचतुष्कं भाण्डीति ख्यातायाम् । पचतेः ‘पचिव-
चिभ्यामिच्चोपधायाः’ इत्यरः ठश्चान्तादेशः । पिठरः । ‘स्थाचतिमृजे-
रालज्वालजालीयरः’ (उ. १. १२१) इति आलः । स्थाली । ‘उख णखे’-
त्यादौ इगुपधलक्षणः कः । उखा । कुण्ड उक्तः ॥
कलश-त्रि,घट-पुंस्त्री,कुट-पुंक्ली,निप-पुंक्ली
कलशस्तु त्रिषु द्वयोः ॥ ३१ ॥
घटः कुटनिपौ
कलशचतुष्कं कलशे । ‘सकलशे कलशे वनमालिके’ति क-
प्फिणाभ्युदये यमकम् । ‘सुक्षेत्रमिव सकलशालिकं स्नानागारमि’त्याश्चर्यमञ्जरी च ।
‘कलशः कलसोऽपि च’ इति तु रभसः । घटेरचि घटः । स्त्रियां घटी । कुटेः
कः । कुटः । निपिबन्त्यनेनेति निपः । ‘घञर्थे कविधानम्’ (वा. ३. ३. ५८)
इति कः ॥
‘भाडि’ ङ. छ. पाठः
;p{0178}
शराव-पुंक्ली,वर्धमानक-पुं
अस्त्री शरावो वर्धमानकः ।
शरावद्वयं शरावे । ‘शृणातेराव’ इत्यावः । शरावः[^3] ।
‘अस्त्री सराव’ इति तु विदग्धाः । ‘ताच्छील्यवयोवचनशक्तिषु चानश्’
(३. २. १२९) । स्वार्थे कन् । वर्धमानकः ॥
ऋजीष-क्ली,पिष्टपचन-क्ली
ऋचीकं पिष्टपचनं
तेलावणीति ख्यातायाम् ऋजीषद्वयम् । ‘अर्ज षर्ज अर्जने’ ।
‘अर्जेः[^5] किद् ऋज च’ (उ. ४. २८) इति ईषन् ऋजादेशश्च धातोः । ऋजीषम् ।
मूर्धन्यषम् ॥
%%ऋजीष is not in the verseunder commentary.
कंस-पुंक्ली,पानभाजन-क्ली
कंसोऽस्त्री पानभाजनम् ॥ ३२ ॥
कंसद्वयं पानभाजने । रजतमयादावपि । ‘कमेः सः’ इति सः ।
कंसः ॥
कुतू-स्त्री,कृत्तिस्नेहपात्र-क्ली
कुतूः कृत्तेः स्नेहपात्रं
कृत्तेश्चर्मणः स्नेहपात्रे कुडुआ इति ख्याते कुतूः । सैवेति
निर्देशात् स्त्रियाम् ॥
कुतुप-पुं
सैवाल्पा कुतुपः पुमान् ।
‘वः । शरवोऽस्त्री निरसरावरनेइ’ क. च. छ., ‘वः रावेणेइ’ ख. ग. ट. पाठः
‘जेर्ऋजश्च इ’ क. ख. पाठः
;p{0179}
अल्पा कुतूः कुतुपः । ‘कुत्वा डुपच्’ (५. ३. ८९)
इति कुतूशब्दाद् डुपच् ॥
आवपन-क्ली,भाण्ड-क्ली,पात्र-क्ली,अमत्र-क्ली,भाजन-क्ली
सर्वमावपनं भाण्डं पात्रामत्रे[^1] च भाजनम् ॥ ३३ ॥
सर्वमावपनं वस्तुस्थापकं गोणीप्रसेवकादिका[^4] कलशस्थाल्या-
दिकश्च भाण्डादिचतुष्कवाच्याः । आङ्पूर्वो वपिर्न्यासने[^5] । ‘भडि परिभाषणे’ ।
पचाद्यच् । पृषोदरादित्वाद् दीर्घः । भाण्डम् । पातेः ष्ट्रन् । पात्रम् । अमत्रं ह्रस्वादि ।
भजेर्ण्यन्तात् ल्युट् । भाजनम् ॥
दर्वि-स्त्री,कम्बि-स्त्री,खजाका-स्त्री
दर्वी कम्विः खजाका च
दर्वित्रयं दार्वीति[^6] ख्यातायाम् । ‘दॄ विदारणे’ । ‘वॄदॄभ्यां[^7] विन्’
(उ. ४. ५४) । दर्विः । ‘उल्मुकदर्विहोमिनः’ (उ. ३. ८४) इत्यनेन वा विप्र-
त्ययान्ता दर्विर्निपात्यते । कमेर्बाहुलकाद् विन् । कम्विः । ‘खज मन्थे’ । ‘खजेराकः’
(उ. ४. १३) इत्याकः । टाप् । खजाका ॥
तर्दू-स्त्री,दारुहस्तक-पुं
स्यात्तन्दूर्दारुहस्तकः ।
‘त्रं’ ङ. पाठः
‘वका क’ ख. ङ. ञ., ‘वादिककरक’ ठ. पाठः
‘से ।’ क. पाठः
‘दर्व्याम्’ ठ. पाठः, ‘दावीति’ ख. पाठः
‘दॄवीभ्यां’ ख. ट. पाठः
;p{0180}
तर्डूद्वयं परिवेषणोपयुक्तायाम् । ‘*त्रो डुक् च’ (उ.
१. ९२) इति ऊः धातोर्डुगागमश्च । तर्डूः स्त्रियाम् । दारुणो हस्त इव दारुहस्तकः ।
‘इवे प्रतिकृतौ’ (५. ३. ९६) इति कन् ॥
%%तर्डू is not in the verse under commentary.
शाक-पुंक्ली,हरितक-क्ली,शिग्रु-पुं
अस्त्री शाकं हरितकं शिग्रुः
शाकत्रयं शाके । शाकशिग्रुशब्दावुक्तौ । हरितात् स्वार्थे
कन् । हरितकम् ॥
कलम्ब-पुं,कडम्ब-पुं
अस्य तु नाडिका[^2] ॥ ३४ ॥
कदम्बश्च कलम्बश्च
शाकनालिकायां कडम्बद्वयम् । नाला उक्ता । कनि नालि-
का । कडेर्बाहुलकः अम्बच् । कडम्बकलम्बौ ॥
%%कडम्ब is not in the verse under commentary.
वेषवार-पुं,उपस्कर-पुं
वेषवार उपस्करः ।
वेशवारद्वयं सर्षपादौ हिङ्गुजीरकाम्लवेतसादौ च । वर्ण-
देशनायां तु दन्त्यो वेसवारः । उपस्करोति व्यञ्जनमिति उपस्करः । पचादिः ॥
%%वेशवार is not in the verse under commentary.
तिन्तिडीक-क्ली,चुक्र-क्ली,वृक्षाम्ल-क्ली
तद्भेदानाह–
तिन्तृडीकं[^7] च चुक्क्रं च वृक्षाम्लम्
‘लि’ ख. पाठः
‘त्रि’ क. ख. पाठः
* ‘त्रो दुट् च’ इति मुद्रितोणादिपाठः ।
;p{0181}
महाद इति ख्याते तिन्तृडीकद्वयम् । ‘चक तृप्तौ’ । ‘चकि-
रम्योरुच्चोपधायाः’ (उ. २. १६) इति रक् । चुक्रम् ॥
वेल्लज-क्ली,मरीच-क्ली,कोलक-क्ली,कृष्ण-क्ली,ऊषण-क्ली,धर्मपत्तन-क्ली
अथ वेल्लजम् ॥ ३५ ॥
मरिचं कोलकं कृष्णमूषणं धार्मपत्तनम् ।
“मरीचं कोलकं धार्मपत्तनं मरिचं समम्”
इति रभसः । कृष्णमुक्तम् । उषणं दीर्घादि चास्ति ॥
जीरक-पुं,जरण-पुं,अजाजी-स्त्री,कणा-स्त्री
जीरको जीरणोऽजाजिः कणा
जीरकचतुष्कं जीरके । ‘स्त्र्यजाजिर्जीरणोऽजाजी’ इति
वोपालितः । कणा उक्ता ॥
सुषवी-स्त्री,कारवी-स्त्री,पृथ्वी-स्त्री,पृथु-पुं,काला-स्त्री,उपकुञ्जिका-स्त्री
कृष्णे तु जीरके ॥ ३६ ॥
सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्चिका ।
;p{0182}
कृष्णजीरके सुशवीषट्कम् । सुशवी तालव्यमध्या ।
अपरं साधितम् ॥
आर्द्रक-क्ली,शृङ्गबेर-क्ली
आर्द्रकं शृङ्गिबेरं स्याद्
आर्द्रकद्वय मार्द्रके । आर्द्रायां नक्षत्रे जातमार्द्रकम् । कनि
‘केऽणः’ (७. ४. १३) इति ह्रस्वत्वम् । शृङ्गमिव बेरं वपुरस्येति शृङ्गबेरम् ॥
छत्रा-स्त्री,वितुन्नक-क्ली,कुस्तुम्बुरु-क्ली,धान्याक-क्ली
अथच्छत्रा वितुन्नकम् ॥ ३७ ॥
कुस्तुम्बुरु च धान्याकम्
छत्राचतुष्कं धान्याके[^4] । छत्रा उक्ता । विपूर्वात् तुदेः क्तः ।
स्वार्थे कन् । वितुन्नकम् । कुत्सितं तुम्बुरु कुस्तुम्बुरु । ‘कुस्तुम्बुरूणि जातिः’ (६.
१. १४३) इति सुट् निपात्यते । धान्यात् स्वार्थे कनि धान्याकम् । धान्यकमपीति
हड्डचन्द्रः ॥
‘श्यामाके’ ग. पाठः
;p{0183}
शुण्ठी-स्त्री,महौषध-क्ली,विश्व-स्त्रीक्ली,नागर-क्ली,विश्वभेषज-क्ली
अथ शुण्ठी महौषधम् ।
स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम्[^1] ॥ ३८ ॥
शुण्ठीपञ्चकं शुण्ठ्याम् । ‘शुठि शोषणे’ । पचादिगौरादी[^2] ।
स्त्रीनपुंसकयोर्विश्वम् । देवभेदे पुमानुक्तः ॥
आरनालक-क्ली,सौवीर-क्ली,कुल्माष-क्ली,अभिषुत-क्ली,अवन्तिसोम-क्ली,धान्याम्ल-क्ली,कुञ्जल-क्ली,काञ्जिक-क्ली
आरनालकसौवीरकुल्माषाभिषुतानि तु ।
अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्चिकम् ॥ ३९ ॥
आरनालाष्टकं काञ्चिके । सौवीरं दन्त्यसम् । यवके कुल्माष
उक्तः । दन्त्योऽपि कुल्मासः । स च यवविकारवाचीति वर्णदेशना । अभिषुतं
मूर्धन्यषम् । अवन्तिसोमेतिच्छेदः । केन जलेन अञ्जिका अभिव्यक्तिरस्येति
काञ्जिकम् ॥
सहस्रवेधि-क्ली,जतुक-क्ली,बाह्लीक-क्ली,हिङ्गु-क्ली,रामठ-क्ली
सहस्रवेधि जतुकं बाल्हिकं हिङ्गु रामठम् ।
‘म् । शुष्यति शुण्ठी शती । न’ ग. पाठः
‘दिः । गौरादिः । स्त्री’ ग. पाठः
;p{0184}
सहस्रवेधिपञ्चकं हिङ्गुनि । ताच्छीलिकणिनौ सहस्रवेधी ।
जतुकं चवर्गादि प्रागुक्तम् । बाल्हीकोऽप्युक्तः[^1] । न स्त्री हिङ्गुरित्यन्यतन्त्रम् । रमठ-
देशे भवो रामठः ॥
कारवी-स्त्री,पृथ्वी-स्त्री,बाष्पिका-स्त्री,कबरी-स्त्री,पृथु-पुं
तत्पत्री कारवी पृथ्वी बाष्पिका कबरी पृथुः ॥ ४० ॥
हिङ्गुतरुपत्र्यां कारवीपञ्चकम् ॥
निशाह्वा-स्त्री,काञ्चनी-स्त्री,पीता-स्त्री,हरिद्रा-स्त्री,वरवर्णिनी-स्त्री
निशाख्या काञ्चनी पीता हरिद्रा वरवर्णिनी ।
निशाह्वापञ्चकं हरिद्रायाम् । निशाह्वा रात्रिपर्यायाभिधाना ।
‘कचि दीप्तौ’ । ल्युट् । पृषोदरादित्वाद्[^4] दीर्घत्वम् । काञ्चनी । पीत उक्तः । टापि
पीता । वरः श्रेष्ठो वर्णः पीतः । तद्योगाद् वरवर्णिनी ॥
सामुद्र-क्ली,लवण-क्ली,अक्षीव-क्ली,वशिर-क्ली
सामुद्रं यत्तु लवणमक्षीवं वशिरं च तत् ॥ ४१ ॥
समुद्रवेलाभवे कडकश्चेति ख्याते लवणे अक्षीवद्वयम् ।
अक्षीवं ह्रस्वादि ॥
सैन्धव-पुंक्ली,शीतशिव-क्ली,माणिमन्थ-क्ली,सिन्धुज-क्ली
सैन्धवोऽस्त्री शीतशिवं माणिमन्थं च सिन्धुजे ।
‘ल्हि’ ग. पाठः
‘दिदी’ ग. पाठः
;p{0185}
सिन्धुदेशभवे लवणे सैन्धवत्रयम् । शैलवदणि सैन्धवः,
अस्त्री । सितं शुभ्रं शुभं कल्याणमिति कर्मधारयः । मणिमन्थपर्वते भवो
माणिमन्थः ॥
रौमक-क्ली,वसुक-क्ली
रौमके[^1] वस्नकं
लुमा नाम समहरिदेशे लवणाकरः, तत्र प्रविष्टं दार्वपि
चिराल्लवणं स्यात् । तद्भवे लवणे रौमकद्वयम् ॥
%%लुमा? क्षीरस्वामि says रुमा.
पाक्य-क्ली,बिड-क्ली
पाक्यं विडं[^2] च कृतके द्वयम् ॥ ४२ ॥
लवणमृत्तिकां सिक्त्वा निष्पादिते लवणे पाक्यम् ।
पचतेर्ण्यत् ॥
सौवर्चल-क्ली,अक्ष-क्ली,रुचक-क्ली
सौवर्चलेऽक्षुरुचके
सौवर्चलत्रयं सौवर्चले । अक्षद्वयं साधितम् ॥
%%अक्षुद्वयं?
तिलक-क्ली
तिलकं तत्र मेचके ।
‘वस्नकं रौमके रु’ ग. पाठः
‘बि’ ग. ङ. पाठः
;p{0186}
कृष्णे सौवर्चले तिलकं, साधितम् ॥
मत्स्यण्डी-स्त्री,फाणित-क्ली,खण्डविकार-पुं
मत्स्यण्डी फाणितं खण्डविकारे
इक्षुविशेषस्य रसपाके खण्डयोग्ये या सारभूता गुडि-
काकारा जायते सा मत्स्यण्डी खण्डशालूकम् । अर्धावर्तितं फाणितम् । (अनः
खण्डविकारौ[^3]?) ॥
शर्करा-स्त्री,सिता-स्त्री
शर्करा सिता ॥ ४३ ॥
शर्कराद्वयं शर्करायाम् । शर्करोक्ता ।
“शर्करायां सिता शुक्ले बद्धे चावसिते त्रिषु”
इति दन्त्यान्ते रभसः ॥
कूर्चिका-स्त्री
कूर्चिका क्षीरविकृतिः स्याद्
क्वथितक्षीरविकारे खिरिस इति ख्याते कूर्चिका ।
‘रे’ ज. पाठः
;p{0187}
“दध्ना सह पयः पङ्कं यत् तत् स्याद् दधिकूर्चिका ।
तक्रेण पङ्कं यत् क्षीरं सा भवेत् तक्रकूर्चिका” ॥
रसाला-स्त्री,मार्जिता-स्त्री
रसाला तु मार्जिता ।
“स चान्तर्जातकाजाजीसगुडार्द्रकनागरम् ।
रसाला स्याच्छिखरिणी सघृतं[^2] सरसं दधि ॥”
इति रत्नमाला । आम्रे रसाल उक्तः । ततष्टाप् । मृजोऽङि ‘मृजेरजादौ संक्रमे
विभाषा वृद्धिरिष्यत’ इति वृद्धौ मार्जा । ततस्तत्करोतीति णिजन्तात् क्तः ।
मार्जिता ॥
तेमन-क्ली,निष्ठान-क्ली
स्यात् तेमनं तु निष्ठानं
त्रिमण इति ख्याते तेमनद्वयम् । ‘तिम ष्टिम आर्द्रभावे’ ।
ल्युट् । तेमनम् । तिष्ठतेर्ल्युट् । निष्ठानम् ॥
‘संस्कृतं’ क. पाठः
;p{0188}
शूलाकृत-त्रि,भटित्र-त्रि,शूल्य-त्रि
त्रिलिङ्गा वासितावधेः ॥ ४४ ॥
अतः परं वासितावधेः प्राग् वाच्यलिङ्गाः ॥
शूलाकृतं भटित्रं च शूल्यम्
शूलाकृतत्रयं भडित इति ख्याते तेमनविशेषे । शूलाकृ-
तम् । ‘शूलात् पाके’ (५. ४. ६५) इति डाच् । ‘भट भृतौ’ । ‘अशित्रादिभ्य
इत्रोत्रौ’ (उ. ४. १७४) इति इत्रः । भटित्रम् । ‘शूलोखाद् यत्’ (४. २.
१७) इति यत् । शूल्यं मांसम् । शूल्यो मत्स्यः । शूल्या वार्त्ताकुः ॥
उख्य-त्रि,पैठर-त्रि
उख्यं तु पैठरम् ।
स्थाल्यां संस्कृते उख्यद्वयम् । शूल्यवदुख्यम् । ‘संस्कृ-
तं–’ (४. २. १६) इत्यण् । पैठरम् ॥
प्रणीत-त्रि,उपसम्पन्न-त्रि
प्रणीतमुपसम्पन्नं
पाकरूपरसादिभिः सम्पन्ने व्यञ्जने प्रणीतद्वयम् ।
नयतेः पदेश्च क्तः ॥
;p{0189}
प्रयस्त-त्रि,सुसंस्कृत-त्रि
प्रयस्तं स्यात् सुसंस्कृतम् ॥ ४५ ॥
तैलपरिव्ययादियोगेन सुष्ठु संस्कृते व्यञ्जनादौ प्रयस्तम् ।
‘यसु प्रयत्ने’ । क्तः ॥
पिच्छिल-त्रि,विजिल-त्रि
स्यात् पिच्छिलं तु विजिलं
पिच्छिलद्वयं पिच्छिले[^3] । पिच्छादीलचि पिच्छिलम् । ‘ओ-
विजी भयचलनयोः’ । ‘कुटादिभ्यः कित्’ इति इलच् । स च कित् ।
विजिलम् ॥
सम्मृष्ट-त्रि,शोधित-त्रि
संमृष्टं शोधितं समे ।
अपनीतकेशमक्षिकाद्यवकरे सम्मृष्टद्वयम् । मृजेः शुध्यतेश्च
क्तः[^4] । सम्मृष्टं शोधितम् ॥
चिक्कण-त्रि,मसृण-त्रि,स्निग्ध-त्रि
चिक्कणं मसृणं स्निग्धे
चिक्कणत्रयं चिक्कणे[^5] । ‘चिती संज्ञाने’ । ‘चितः कः कणच्’
(उ. ४. १७७) इति कणच्, तकारस्य ककारः । चिक्कणम्[^6] । ‘ऋण गतौ
दीप्तौ च’ । सम्पूर्वात् कः । पृषोदरादित्वाद् वर्णविपर्ययः । मसृणम् ॥
भावित-त्रि,वासित-त्रि
तुल्ये भावितवासिते ॥ ४६ ॥
‘थ्य’ क. ट. पाठः
‘क्तः ॥’ क. ख. ट. पाठः
‘मसृण’ ठ. पाठः
‘णमिति धातुप्रदीपः । ऋ’ क. ख. ग. घ. ङ. पाठः
;p{0190}
व्याघ्राङ्गारादिना[^1] धूपिते तेमनादौ भावितद्वयं, मनुष्य-
वर्गे साधितम् ॥
आपक्व-क्ली,पौलि-स्त्री,अभ्यूष-पुं
आपक्वं पौलिरभ्यूषः
पाकावस्थे यवशीर्षादौ अग्निना ईषद्दग्धे हादुस[^3] इति ख्याते
आपक्वत्रयम् । ओलभेति चास्य प्रसिद्धिः । पचेः क्तः । ‘पचो वः’ (८. २. ५२) ।
आपक्वम् । ‘ऊष रुजायाम्’ । घञर्थे कः । अभ्यूषः ।
“भृष्टयवो धानाः स्त्री तोक्मो हरितो यवोऽभ्युषः पक्वः ।”
इति रत्नकोषार्यादौ ह्रस्वमध्यश्च । पौलिर्ना ॥
लाजाः-पुंस्त्रीब,अक्षताः-पुंब
लाजाः पुम्भूम्नि चाक्षताः ।
लाजद्वयं[^5] लाजेषु । ‘लाज लाजि भर्जने’ । पचादिः । लाजाः ।
न क्षता अक्षताः । दारा इव लाजाः । ‘लाजाः स्त्रियामि’ति वार्तः ।
‘घ्र्या’ च. पाठः
‘भा’ ग. पाठः
‘यं भी इति ख्यातायाम् । लाज’ क. ख. ग. घ. पाठः
;p{0191}
“लाजाः पुंसि बहुत्वे वा स्त्रियां लाजापि चाक्षतम्”
इति संसारावर्ते एकवचनान्तापि ॥
पृथुक-पुं,चिपिटक-पुं
पृथुकः स्याच्चिपिटकः
पृथुकद्वयं चिड इति ख्याते । निशब्दाद् ‘इनच्पिट-
च्चिकचि च’ (५. २. ३३) इति पिटच्प्रत्ययश्चिरादेशश्च नेः । ‘चिपिटस्तु
चिपुटः स्यादि’ति[^1] उकारमध्योऽपि ॥
धानाः-स्त्री,भृष्टयव-पुं
धाना भृष्टयवे स्त्रियः ॥ ४७ ॥
भृष्टयवे धाना नित्यबहुवचनान्ताः । ‘धापॄवस्यज्यतिभ्यो नः’
(उ. ३. ६) ॥
पूप-पुं,अपूप-पुं,पिष्टक-पुं
पूपोऽपूपः पिष्टकः स्यात्
पूपत्रयं पिष्टके । पिष्टानां तण्डुलानां विकारः पिष्ट-
कः । ‘षिष्टाच्च’ (४. ३. १४६) इत्यनुवृत्तौ ‘संज्ञायां कन्’ (४. ३.
१४७) इति कन् ॥
करम्भ-पुं,दधिसक्तवः-पुंब
करम्भो दधिसक्तवः ।
‘ति रभसकोषार्थ उ’ क. ख. ग. घ. ङ., ‘ति रत्नकोषार्थ उ’ ज. पाठः
;p{0192}
दध्युपसिक्ताः सक्तवः करम्भः, भान्तः । तथाच–
“साम्भः कुम्भं करम्भं नवमथितघटीकर्करीं[^1] शर्करीं च”
इति बाणानुप्रासः । यस्तु पकारान्तः, स मिश्रसामान्यवाची । ‘करंकुकोककल-
हंसकाम्बविक’ इति विदग्धमुखमण्डनम् (?) ॥
भिस्सा-स्त्री,भक्त-क्ली,अन्धस्-क्ली,अन्न-क्ली,ओदन-पुंक्ली,दीदिवि-पुं
भिस्सा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री स दीदिविः ॥ ४८ ॥
भिस्साषट्कं भक्ते । भिस्सा दन्त्यसा । ‘अदेर्नुम् धश्च’
(उ. ४. २०७) इत्यसुन् नुं धान्तादेशश्च । अन्धः । ‘अन्नाण्णः’ (४. ४.
८५) इति निपातनादन्नम् । ‘पन अन च व्यवहारे’ । ‘कॄवॄदॄवसिद्रुपन्य-
निस्वपिभ्यो नित्’ (उ. ३. ९) इति वा अनेर्नः । ‘उन्देर्नलोपश्च’
(उ. २. ७९) इति युच् । ओदनम् । ‘दिवो द्वे दीर्घश्चाभ्यासस्य’ (उ.
४. ५६) इति क्विन् । ‘लोपो व्योर्वलि’ (६. १. ६६) इति वलोपः । ओदन-
शब्दो दीदिविसहितोऽस्त्री, न तु सदीदिविशब्दः[^2] ॥
भिस्सटा-स्त्री,दग्धिका-स्त्री
भिस्सटा दग्धिका
दाडीति ख्यातायां भिस्सटाद्वयम् ॥
‘र्त’ ङ. छ. पाठः
‘विः ॥’ छ. पाठः
;p{0193}
मण्ड-पुंक्ली
सर्वरसाग्रे मण्डमस्त्रियाम् ।
सर्वेषां रसानां घृतौदनादीनामग्ररसे मण्डः । ‘मडि
भूषायाम्’ । अच् ॥
मासर-पुं,आचाम-पुं,निस्राव-पुं
मासराचामनिस्रावा मण्डे भक्तसमुद्भवे ॥ ४९ ॥
भक्तमण्डे मासरत्रयम् । ‘चमु अदने’ । आङ्पूर्वात्
कर्मणि घञ् । आचामः । मूत्रं निस्रावयतीति निस्रावः ॥
यवागू-स्त्री,उष्णिका-स्त्री,श्राणा-स्त्री,विलेपी-स्त्री,तरला-स्त्री
यवागूरुष्णिका श्राणा विलेपी तरला च सा ।
यवागूपञ्चकं यवाग्वाम् । वैद्यके तु विलेपनादिर्यवा-
गूविशेष इत्युक्तम् । यौतेः ‘सृयुवचिभ्योऽन्युजागूजक्नुचः’ (उ. ३. ८१)
इत्यागूच् । यवागूः । ‘ब्राह्मणकोष्णिके संज्ञायाम्’ (५. २. ७१) इति
कना निपातितत्वादुष्णिका । ‘श्रा पाके’ । क्तः । ‘संयोगादेरातो धातोर्यण्वतः’
(८. २. ४३) इति निष्ठातो नः । श्राणा, तालव्यादिः । विलेपी पचादिः,
गौरादिः । तरलशब्द उक्तः ॥
गव्य-त्रि
गव्यं त्रिषु गवां सर्वं
;p{0194}
गोर्विकारोऽवयवो वा गव्यम् । तत्र भव[^2] इत्याद्यर्थे ‘सर्वत्र
गोरजादिप्रसङ्गे यद् वक्तव्यः’ (वा. ४. १. ८५) इति यत् । अवयवार्थे ‘उग-
वादिभ्यो यत्’ (५. १. २) ॥
गोविष्-स्त्री,गोमय-पुंक्ली
गोविड् गोमयमस्त्रियाम् ॥ ५० ॥
गोविड्द्वयं गोमये । गोविट् षान्ता स्त्रीलिङ्गा च । ‘गोश्च
पुरीषे’ (४. ३. १४५) इति मयट् ॥
करीष-पुंक्ली
तद्विशुष्कं करीषोऽस्त्री
गोमये विशुष्के करीषः । ‘कॄ विक्षेपे’ । ‘कॄतॄभ्यामीषन्’
(उ. ४. २६) ॥
दुग्ध-क्ली,क्षीर-क्ली,पयस्-क्ली
दुग्धं क्षीरं पयः समम् ।
दुग्धत्रयं दुग्धे । दुहेः क्तः । दुग्धम् । पय उक्तम् ॥
‘वाद्य’ क. ख. पाठः
;p{0195}
पयस्य-क्ली
पयस्यमाज्यदध्यादि
आज्यदधितक्रादि पयस्याख्यम् । गव्यवद् यत् ॥
द्रप्स-क्ली,दधि-क्ली
द्रप्सं दधि घनेतरत्[^1] ॥ ५१ ॥
घनेतरद् अघनं दधि द्रप्सं द्रगड इति ख्यातम् ॥
घृत-क्ली,आज्य-क्ली,हविस्-क्ली,सर्पिस्-क्ली
घृतमाज्यं हविः सर्पिः
घृतचतुष्कं घृते । ‘घृ क्षरणदीप्त्योः’ । ‘अञ्जिवृषिभ्यः क्तः’
(उ. ३. ८९) । घृतम् । ‘आङ्पूर्वादञ्जेः संज्ञायाम्–’ (वा. ३. १. १०९) ।
क्यप् । आज्यम् । ‘अर्चिशुचिहुसृपिच्छर्दिच्छादिभ्य इसिः’ (उ. २. १०८) ।
हविः, सर्पिश्च । तद्दिवसीयाद् दध्नो दुग्धाद् वा समुद्भूतं घृतम् ॥
नवनीत-क्ली
नवनीतं नवोद्धृतम् ।
;p{0196}
नाग्निस्पृष्टं नवनीतम् । नवाद् दध्यादेर्नीतं प्राप्तम् ॥
हैयङ्गवीन-क्ली
तत् तु हैयङ्गवीनं यद् ह्योगोदोहसमुद्भवम् ॥ ५२ ॥
ह्यो गतदिनं, तद्गोदोहभवं घृतं हैयङ्गवीनम् । ‘हैयङ्गवीनं
संज्ञायाम्’ (५. २. २३) इति खञ् निपातितः । ह्योगोदोहशब्दस्य हियङ्ग्वा-
देशः । तस्य च विकारे खञ् ॥
दण्डाहत-क्ली,कालशेय-क्ली,अरिष्ट-क्ली,गोरस-पुं
दण्डाहतं कालशेयमरिष्टमपि गोरसः ।
सामान्यगोरसे दण्डाहतचतुष्कम् । मन्थानदण्डेन हतं
दण्डाहतम् । कलश्यां भवं कालशेयं, तालव्यशम् । आहेयवड् ढञ् । अरिष्टमु-
क्तम् ॥
तक्र-क्ली
उदश्वित्-क्ली
मथित-क्ली
तक्रं ह्युदश्विन्मथितं पादाम्ब्वर्धाम्बु निर्जलम् ॥ ५३ ॥
;p{0197}
यथाक्रमं पादाम्बु घोलं तक्राख्यम्, अर्धाम्बु उदश्वित्, नि-
र्जलं तु मथिताख्यम् । ‘तञ्च[^1] सङ्कोचने’ । ‘स्फायितञ्चि–’ (उ. २. १३) इत्या-
दिना रक् । न्यङ्क्वादिकुत्वम् । तक्रम् । बहूदकत्वाद् उदकेन[^2] श्वयति वर्धत इत्यु-
दश्चित् । ‘टुओश्वि गतिवृद्ध्योः’ । क्विप् । तुक् च । ‘उदकस्योदः संज्ञायाम्’ (६.
३. ५७) इत्युदकस्योदभावः । ‘उदश्वितोऽन्यतरस्याम्’ (४. २. १९) इति निपा-
तनान्न सम्प्रसारणम् । ‘मथे विलोडने’ । क्तः । मथितम् ॥
मण्ड-क्ली
मस्तु-क्ली
मण्डं दधिभवं मस्तु
दध्नो मण्डे मस्तु । ‘मस परि(माणे? णामे)’ । सेतुवत् तुन् ॥
पीयूष-पुं
पीयूषोऽभिनवं पयः ।
गोप्रसवानन्तरे[^3] सप्तरात्रपर्यन्ते दुग्धे(पेष्टषम्[^4] । ‘अथ पेष्टष-
पिष्टनवं?) सप्तदिनावधी’ति शब्दार्णवः ॥
अशनाया-स्त्री,बुभुक्षा-स्त्री,क्षुत्-स्त्री
अशनाया बुभुक्षा क्षुद्
अशनायात्रयं बुभुक्षायाम् । अशनशब्दादिच्छायां क्यप् ।
‘अ प्रत्ययात्’ (३. ३. १०२) इत्यः । ‘अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु’
(७. ४. ३४) इत्यात्वम् । अशनाया । भुजेः सन् । बुभुक्षा । क्षुधेः क्विप् । क्षुत् ॥
ग्रास-पुं,कवल-पुं
ग्रासस्तु कबलार्थकः ॥ ५४ ॥
‘ञ्चि गतौ । स्फा’ ग. पाठः
‘न व’ क. ग. पाठः
‘वान्त’ क. ख. पाठः
‘षष्टम् । अथ पेषष्टपि’ क. ख. पाठः
;p{0198}
ग्रासद्वयं कबले । ‘ग्रसु ग्लसु अदने’ । कर्मणि घञ् । ग्रासः ।
केन तोयेन वलनमस्येति कवलः ॥
सपीति-स्त्री,तुल्यपान-क्ली
सपीतिः स्त्री तुल्यपानं
तुल्यपाने सहपाने सपीतिः[^1] । समाना पीतिः, स्त्रीलिङ्गा ।
‘समानस्यच्छन्दस्यमूर्धप्रभृत्युदर्केषु’ (६. ३. ८४) इति सभावः । छान्दसा अपि
लोके प्रयुज्यन्ते, ‘दिवसावसानताम्यत्तामरसमधुसपीतिप्रीते धुतपक्षराजिवीजि-
तरजसि[^2] राजहंसयूथे’ इति बाणप्रयोगात् । स्त्रिया योषिता सह पीतिरिति
नादरणीयम् ॥
सग्धि-स्त्री,सहभोजन-क्ली
सग्धिः[^3] स्त्री सहभोजनम् ।
सहभोजने सग्धिः । समाना ग्धिः सग्धिः । अदेः क्तिन् ।
‘बहुलं छन्दसि’ (२. ४. ३९) इति घस्लादेशः । ‘घसिभसोर्हलि च’ (६. ४.
१००) इत्युपधालोपः । ‘झलो झलि’ (९. २. २६) इति सकारलोपः । ततस्तकारस्य
धत्वं, जश्त्वं च । पूर्ववत् सभवः ॥
उदन्या-स्त्री,पिपासा-स्त्री,तृष्-स्त्री,तर्ष-पुं
उदन्या तु पिपासा तृट् तर्षः ।
‘तिः स्त्री’ ङ. छ. पाठः
‘द्म’ ङ. पाठः
‘जग्धिः स’ घ. पाठः
;p{0199}
उदन्याचतुष्कं पिपासायाम् । उदकशब्दात् क्यच् ।
‘अशनाय–’ (७. ४. ३४) इत्यादिनोदन्भावः । उदन्या । पातुमिच्छा पि-
पासा । ‘ञितृषा पिपासायाम्’ । ‘भावे क्विप्’ । तृट् षान्ता । घञि तर्षः ॥
जग्धि-स्त्री,भोजन-क्ली,जेमन-क्ली,लेह-पुं,आहार-पुं,निघस-पुं,न्याद-पुं
जग्धिस्तु भोजनम् ॥ ५५ ॥
जेमनं लेप[^1] आहारो निघसो न्याद इत्यपि ।
जग्धिसप्तकं भोजने । अदेः क्तिन्जग्ध्यादेशौ । जग्धिः ।
भुजेर्ल्युटि भोजनम् । ‘चमु छमु जमु झमु अदने’ इत्यत्र जिमिरप्यूह-
नीयः । जेमनम् । लिपेरच् । लेपः । हरतेर्घञि आहारः । ‘नौ ण च’ (३. ३.
६०) इति चकाराद् निपूर्वाददेरप् । ‘घञपोश्च’ (२. ४. ३८) इति घस्लादेशः ।
निघसः । ‘नौ ण चे’त्यनेनैव णप्रत्ययेन अदेर्न्यादः ॥
सौहित्य-क्ली,तर्पण-क्ली,तृप्ति-स्त्री
सौहित्यं तर्पणं तृप्तिः ।
सौहित्यत्रयं तृप्तौ । सुहितस्तृप्तः । तद्भावः सौहित्यम् ।
तृपेर्ल्युट् । तर्पणम् । क्तिनि तृप्तिः ॥
फेला-स्त्री,भुक्तसमुज्झित-क्ली
फेला भुक्तसमुज्झितम् ॥ ५६ ॥
पूर्वं भुक्तं पश्चात् समुज्झितं भुक्तसमुज्झितम् । तत्र फेला ॥
काम-क्ली,प्रकामम्-अ,पर्याप्त-क्ली,निकामम्-अ,इष्ट-क्ली,यथेप्सितम्-अ
कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् ।
‘ह’ क. ख. पाठः
;p{0200}
कामषट्कं यथेष्टे । ‘कमेर्णिङ्’ (३. १. ३०) इति णि-
ङन्तात् कमेरच् । कामं प्रकामं निकामं च । क्रियाविशेषणतया चैते क्लीबलिङ्गाः ।
आप्नोतेः क्तः । पर्याप्तम् । ‘इषु इच्छायाम्’ । क्तः । इष्टम् । ईप्सितस्यानति-
क्रमो यथेप्सितम् । क्लीबाव्ययम् ॥
गोप-पुं,गोपाल-पुं,गोसङ्ख्य-पुं,गोदुह्-पुं,आभीर-पुं,वल्लव-पुं
गोपे गोपालगोसङ्ख्यगोधुगाभीरवल्लवाः ॥ ५७ ॥
गोपषट्कं गोपे । गां पातीति गोपः । ‘आतोऽनुपसर्गे
कः’ (३. २. ३) । कर्मण्यणि गोपालः । गां सञ्चष्टे गोसङ्ख्यः । ‘समि ख्यः’
(३. २. ७) इति कः । ‘चक्षिङः ख्याञ्’ (२. ४. ५४) इति ख्याञादेशः ।
गां दोग्धीति क्विप् । गोधुक्, हान्तः । आ भियं राति समन्ताद् भीतिं ददात्या-
भीरः, कप्रत्ययान्तः । गोमहिष्यादिकं[^4] वल्लमानाः संवृण्वन्तो वान्ति गच्छन्तीति
वल्लवाः । ‘बद स्थैर्ये’ । क्विप् । बत् स्थैर्यम् । लुनातेरच् । लवः । बदो लवा
बल्लवा इति सनातनः ॥
पादबन्धन-क्ली
गोमहिष्यादिकं पादबन्धनं
गोमहिष्यादिकं धनं यादवाख्यम् । यदूनामिदं यादवम् ।
ते ह्येवंधना अभवन्[^6] ।
“क्षोभमाशु हृदयं नयदूनां रागवृत्तिमकरोन्न यदूनाम् ।”
(स. १०. श्लो. ९०)
इति माघः ॥
‘कं धनं’ ख. पाठः
‘न् ॥ गवी’ ठ. पाठः
;p{0201}
गवीश्वर-पुं,गोमत्-पुं,गोमिन्-पुं
द्वौ गवीश्वरे ।
गोमान् गोमी
गवीश्वरत्रयं गोस्वामिनि । गोमान् मत्वन्तः । ‘ज्योत्स्ना-
तमिस्रा–’ (५. २. ११४) इत्यादौ गोमी निपातितः ॥
गोकुल-क्ली,गोधन-क्ली
गोकुलं तु गोधनं स्याद् गवां व्रजः[^1] ॥ ५८ ॥
गवां व्रजे संहतौ गोकुलद्वयम् । धनशब्द उक्तः[^3] समू-
हवाची ॥
आशितङ्गवीन-त्रि
त्रिष्वाशितङ्गवीनं तद् गावो यत्राशिताः पुरा ।
उक्षन्-पुं,भद्र-पुं,बलीवर्द-पुं,ऋषभ-पुं,वृषभ-पुं,वृष-पुं,अनड्वह्-पुं,सौरभेय-पुं,गो-पुं
उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः ॥ ५९ ॥
अनड्वान् सौरभेयो गौः
‘जे’ क. ग. पाठः
‘क्तः । कुलं स’ ठ. पाठः
;p{0202}
उक्षनवकं बलीवर्दे । ‘श्वन्नुक्षन्ना’दिसूत्रे उक्षा नान्तो
निपातितः । भद्रवृषावुक्तौ । ‘ऋषिवृषिभ्यां कित्’ (उ. ३. १२३) इत्यभचि
ऋषभवृषभौ । ‘अनसि वहेः क्विप्, अनसो डश्चे’ति अनउपपदाद् वहतेः
क्विप्, सकारस्य च डः । सम्प्रसारणम् । ‘सावनडुहः’ (७. १. ८२) इति नुम् ।
‘चतुरनडुहोरामुदात्तः’ (७. १. ९८) इत्यामागमः । अनड्वान् । ‘इतश्चानिञः’
(४. १. १२२) इति ढकि सौरभेयः । गच्छतीति गौः । ‘गमेर्डोः’ (उ. २. ७०)
इति डोप्रत्ययः । तत्रानडुहादित्रयं स्त्रियां च । ‘अनडुहः स्त्रियां वेति वक्तव्यम्’
(वा. ७. १. ९८) इत्याम्विकल्पेन अनड्वाही अनडुही च । गौरादिपाठान्ङीष् ।
‘टिड्ढाणञ्–’ (४. १. १५) इत्यादिना ङीप् । सौरभेयी । गौरित्यत्र तु विशेषणे
परं विशेषो न रूपे ॥
औक्षक-क्ली
उक्ष्णां संहतिरौक्षकम् ।
बलीवर्दानां संहतौ औक्षकम् । राजकवद् वुञ् ॥
गव्या-स्त्री,गोत्रा-स्त्री
गव्या गोत्रा गवां ।
गवां संहतौ गव्याद्वयम् । ‘खलगोरथात्’ (४. २. ५०)
इति यत् । गव्या । ‘इनित्रकट्यचश्च’ (४. २. ५१) इति त्रः । गोत्रा ॥
वात्सक-क्ली
धैनुक-क्ली
वत्सधेन्वोर्वात्सकधैनुकम् ॥ ६० ॥
यथाक्रमं वत्ससंहतौ वात्सकम् । राजकवद् वुञ् । धेनुसंहतौ
धैनुकम् । हास्तिकवत् ठक् । ‘इसुसुक्तान्तात् कः’ (७. ३. ५१) इति[^1]
ठस्य कः ॥
‘ति कः’ क. ख. ग. घ. पाठः
;p{0203}
महोक्ष-पुं
उक्षा महान् महोक्षः स्यात्
अतिमहति बलीवर्दे महोक्षः । ‘अचतुर–’ (५. ४.
७७) इत्यादिना समासान्तोऽच् ॥
वृद्धोक्ष-पुं,जरद्गव-पुं
वृद्धोक्षस्तु जरद्गवः ।
वृद्धोक्षद्वयं वृद्धवृषे । पूर्ववत् समासान्ताचि वृद्धोक्षः ।
‘गोरतद्धितलुकि’ (५. ४. ९२) इति समासान्तोऽच् । जरद्गवः ॥
जातोक्ष-पुं
उत्पन्न उक्षा जातोक्षः
उत्पन्न उक्षा सम्प्राप्तबलीवर्दभावः, तत्र जातोक्षः । अच-
तुरादिना समासान्तोऽच् ॥
तर्णक-पुं
सद्यो जातस्तु तर्णकः ॥ ६१ ॥
शकृत्करि-पुं,वत्स-पुं
शकृत्करिस्तु वत्सः स्यात्
;p{0204}
दम्य-पुं,वत्सतर-पुं
दम्यवत्सतरौ समौ ।
हृष्टवाल्ये दाम्बोडेति ख्याते दम्यद्वयम् । ‘पोरदुपधात्’
(३. १. ९८) इति यति दम्यः । ‘वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे’ (५. ३. ९१)
इति ष्टरचि वत्सतरः ॥
%%हृष्टबाल्ये?
आर्षभ्य-पुं,षण्डतायोग्य-पुं
आर्षभ्यः षण्डतायोग्यः
षण्डतायोग्यो भविष्यत्षण्डो वत्स आर्षभ्याख्यः । ‘ऋष-
भोपानहोर्ञ्यः’ (५. १. १४) ॥
षण्ड-पुं,गोपति-पुं,इट्चर-पुं
षण्डो गोपतिरिट्चरः ॥ ६२ ॥
षण्डत्रयं षण्डे । ‘षणु दाने’ । ‘ञमन्ताड्डः’ (उ. १. ११९) ।
षण्डः । ‘(षा? सा)ण्डस्त्रिवत्सः[^1] सोमक्रयणः’ इति वेदपाठात् साण्डो गोपतिरिट्चर
इति[^2] युज्यते पाठ इति[^3] देवेश्वरः । ‘गोपतिनपुंसकयोः शण्डः’ इति नामानुशासनम् ।
एषणम् इट्, तया चरतीत्यच् । इट्चरः ॥
वह-पुं
स्कन्धदेशस्त्वस्य वहः
‘ण्डं त्रिवत्सं सो’ छ. ज. पाठः
‘ति उष्ययु’ क. ख. ग. घ. ङ. च. पाठः
‘ति वारणसेवो दे’ क. ख. ग. घ. ङ. च. पाठः
;p{0205}
स्कन्धप्रदेशे वहः । ‘गोचरसञ्चर–’ (३. ३. ११९)
इत्यादिना घः ॥
सास्ना-स्त्री,गलकम्बल-पुं
सास्ना तु गलकम्बलः ।
सास्नाद्वयं गलकम्बले । ‘रास्नासास्ना–’ (उ. ३. १९)
इत्यादिना सास्ना द्विदन्त्यसा निपातिता ॥
नस्तित-पुं,नस्योत-पुं
स्यान्नस्तितस्तु नस्योतः
नस्तितद्वयं नासारज्जुयुक्ते बलीवर्दे । नस्ता नासिका-
वयवविशेषः । ‘प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्चे’ति णिचि कर्मणि क्तः ।
नस्तितः । नस्यया ऊतः स्यूतो नस्योतः ॥
प्रष्ठवाह्-पुं,युगपार्श्वग-पुं
पष्ठवाड् युगपार्श्वगः ॥ ६३ ॥
शिक्षार्थं युगवाहिवृषपार्श्वे भ्राम्यमाणे दम्ये प्रष्ठवाड्-
द्वयम् । प्रष्ठमग्रगामिनं वहतीति ‘वहश्च’ (३. २. ६४) इति ण्विः ।
प्रष्ठवाट् ॥
%%प्रष्ठवाड् is सर्वानन्द’s text, though क्षीरस्वामि explains it as पष्ठवाड्.
;p{0206}
युग्य-पुं
प्रासङ्ग्य-पुं
शाकट-पुं
युगादीनां तु वोढारो युग्यप्रासङ्ग्यशाकटाः ।
युगप्रासङ्गशकटानां वोढृषु युग्यत्रयम् । जूमाळेति ख्यातो
युगः । दमनार्थमदम्यानां स्कन्धे यद् वक्रं काष्ठमासज्यते, स प्रासङ्गः । ‘तद् वहति
रथयुगप्रासङ्गम्’ (४. ४. ७६) इति यत् । ‘शकटादण्’ (४. ४. ८०)
इत्यण् । शाकटः ॥
हालिक-पुं,सैरिक-पुं
खनन्ति तेन तद् वोढास्येदं हालिकसैरिकौ ॥ ६४ ॥
तेन खनतीत्याद्यर्थत्रये हालिकसैरिकौ । अयमर्थः– ला-
ङ्गलेन खनतः लाङ्गलं वहतः लाङ्गलस्येश्वरस्य च, तथा सीरेण खनतः सीरं
वहतः सीरस्येश्वरस्य च यथाक्रमं नामद्वयम् । तत्र तेन खनतीत्यर्थे ‘तेन दीव्यति
खनति जयति जितम्’ (४. ४. २) इति ठक्, तद्ववहत्यर्थे तस्येदमित्यर्थे च ॥
धूर्वह-पुं,धुर्य-पुं,धौरेय-पुं,धुरीण-पुं,सधुरन्धर-पुं
धूर्वहे धुर्यधौरेयधुरीणाः सधुरंधराः ।
धूर्वहपञ्चकं सामान्येन यो धुरं वहति तत्र । वहतेः पचा-
द्यच् । धूर्वहः । ‘धुरो यड्ढञौ’ (४. ४. ७७) इति यत् । ‘न भकुर्छुराम्’ (८.
२. ७९) इति प्रतिषेधाद् ‘हलि च’ (८. २. ७७) इति न दीर्घः । धुर्यः ।
‘खः सर्वधुरात्’ (४. ४. ७८) इत्यत्र ख इति योगविभागात् खः । धुरीणः ।
‘वाचंयमपुरन्दरौ च’ (६. ३. ६९) इत्यत्र चकारस्यानुक्तसमुच्चयार्थत्वाद् धुरं-
धर इति न्यासकारः । पृषोदरादित्वाद् धूर्धरोऽपीत्यन्यः ॥
;p{0207}
एकधुरीण-पुं,एकधुर-पुं,एकधुरावह-पुं
उभावेकधुरीणैकधुरावेकधुरावहे ॥ ६५ ॥
एकस्यैव रथस्य लाङ्गलस्य वा यो धुरं वहति तत्र
एकधुरीणत्रिकम् । एका चासौ धूश्चेति एकधुरा । ‘ऋक्पूरब्धूःपथामानक्षे’ (५.
४. ७४) इति समासान्ताकारप्रत्ययः[^1] । स्त्रीत्वाट्टाप् । तां वहतीत्यर्थे ‘एकधुराल्लुक्
च’ (४. ४. ७९) इति खः लुक् च । लुक्पक्षे ‘लुक् तद्धितलुकि’ (१. २.
४९) इति स्त्रीप्रत्ययनिवृत्तिः । वहेः पचाद्यच् । एकधुरावहः ॥
सर्वधुरीण-पुं,सर्वधुरावह-पुं
स तु सर्वधुरीणो[^2] यो भद्रः सर्वधुरावहः ।
यः सर्वधुरां रथसम्बन्धिनीं लाङ्गलसम्बन्धिनीं च
वहति स सर्वधुरीणः । ‘खः सर्वधुरात्’ (४. ४. ७८) इति खः ॥
माहेयी-स्त्री,सौरभेयी-स्त्री,गो-पुं,उस्रा-स्त्री,मातृ-स्त्री,शृङ्गिणी-स्त्री,अर्जुनी-स्त्री,अघ्न्या-स्त्री,रोहिणी-स्त्री
माहेयी सौरभेयी गौरुस्रा माहा[^3] च शृङ्गिणी ॥ ६६ ॥
अर्जुन्यघ्न्या रोहिणी
माहेयीनवकं स्त्रीगवि । मह्या भूमेरपत्यं माहेयी । ‘स्त्रीभ्यो
ढक्’ (४. १. १२०) । एवं सौरभेयी । गोशब्द उक्तः । किरणे उस्र उक्तः ।
‘न्तोऽच् । स्त्री’ क. ख. घ. च. छ. ज. झ. ञ. ट. ठ., ‘न्तः अः । स्त्री’ ङ. पाठः
‘णः स्याद् यो हि स’ ख. पाठः
‘ता’ ग. पाठः
;p{0208}
ततष्टाप् । माहारोहिणीशब्दावुक्तौ । शृङ्गयोगात् शृङ्गिणी । अर्जुन उक्तः ।
स्त्रियामर्जुनी । न हन्यत इत्यघ्न्या । ‘अघ्न्यादयश्च’ (उ. ४. ११३) इति
यक् । टाप् ॥
नैचिकी-स्त्री
स्यादुत्तमा गोषु नैचिकी ।
उत्तमायां गवि नैचिकी । ‘निचिकं तु शिरोदेशः’ इति
रभसः । ‘अण्प्रकरणे ज्योत्स्नादिभ्य उपसङ्ख्यानम्’ (वा. ५. २. १०३)
इति ज्योत्स्नाद्यणि नैचिकी । ‘गौरुत्तमा तु निचिकी’ति नाममालायां संज्ञापूर्व-
कत्वान्न वृद्धिः ॥
शबली-स्त्री
वर्णादिभेदात् संज्ञाः स्युः शबलीधवलादयः ॥ ६७ ॥
वर्णादीत्यादिना प्रमाणादि । तत्र शबलीधवलादयो वर्णभेदात्
संज्ञाः । वामनिकादयः प्रमाणभेदात् । वक्रशृङ्गिकादयोऽवयवभेदात् । चित्रवर्णे
शबली व्युत्पादिता ॥
द्विहायनी-स्त्री
द्विहायनी द्विवर्षा गौः
;p{0209}
द्विसंवत्सरायां गवि द्विहायनीद्वयम् । ‘दामहायनान्ताच्च’
(४. १. २७) इति ङीपि द्विहायनी । द्वे वर्षे भूता द्वे वर्षे स्वसत्तया व्याप्तवती
द्विवर्षा । ‘तमधीष्टो भृतो भूतो भावी’ (५. १. ८०) इति ठञ् । ‘चित्तवति
नित्यम्’ (५. १. ८९) इति लुक् ॥
एकहायनी-स्त्री
चतुर्हायणी-स्त्री
त्रिहायणी-स्त्री
एकाब्दा त्वेकहायनी ।
चतुरब्दा चतुर्हायण्येवं त्र्यब्दा त्रिहायणी ॥ ६८ ॥
एकवर्षायां गवि एकाब्दाद्वयम् । पूर्ववन्ङीष् ॥
वशा-स्त्री,वन्ध्या-स्त्री
वशा बन्ध्या
वशाद्वयं वन्ध्यायाम् । वशोक्ता । अघ्न्यादित्वाद् यक्,
उपधालोपाभावश्च । वन्ध्या ॥
%%सर्वानन्द’s text is वन्ध्या, not बन्ध्या.
अवतोका-स्त्री,स्रवद्गर्भा-स्त्री
अवतोका तु स्रवद्गर्भा
यस्याः दैववशाद् गर्भः स्रवति सा अवतोका । अव-
गलितं तोकमपत्यमस्या इति बहुव्रीहिः ॥
सन्धिनी-स्त्री
अथ सन्धिनी ।
;p{0210}
आक्रान्ता वृषभेण
ऋषभेण या ऋतुमती आक्रान्ता सा सन्धिनी । गर्भः
सन्धीयतेऽस्यामिति सन्धिनी । दधातेर्ल्युट् । पृषोदरादित्वान्मध्यस्याकारस्य
इकारः ॥
वेहत्-स्त्री,गर्भोपघातिनी-स्त्री
अथ वेहद्गर्भोपघातिनी ॥ ६९ ॥
अनृतावपि वृषोपगमनवशाद् यस्या गर्भपातो भवति
तत्र वेहद्द्वयम् । ‘संश्चत्तृपद्वेहत्’ (उ. २. ८६) इति वहेरुपधेत्त्वातिप्रत्ययाभ्यां[^3]
वेहन्निपातिता । वृषोपगमननिमित्तो गर्भघातोऽस्यामस्तीति गर्भोपघातिनी ॥
उपसर्या-स्त्री
काल्योपसर्या प्रजने
प्रजने प्रथमगर्भग्रहणे काल्या प्राप्तकाला ऋतुमती या
सा उपसर्या । कालः प्राप्तोऽस्या इति ‘कालाद् यत्’ (५. १. १०७) इति
यत् । काल्या । उपात् सर्तेः ‘उपसर्या काल्या प्रजने’ (३. १. १०४) इति
यत् ॥
प्रष्ठौही-स्त्री,बालगर्भिणी-स्त्री
पष्ठौही बालगर्भिणी ।
‘दि’ क. ख. पाठः
;p{0211}
या बाला प्रथमगर्भिणी च सा पष्ठौही । ‘वाहः’ (४. १.
६१) इति ङीप् । ‘वाह ऊठ्’ (६. ४. १३२) इत्यूठ् । ‘एत्येधत्यूठ्सु’ (६. १.
८९) इति वृद्धिः ॥
अचण्डी-स्त्री,सुकरा-स्त्री
स्यादचण्डी तु सुकरा
सुशीलायां गवि अचण्डीद्वयम् ॥
बहुसूति-स्त्री,परेष्टुका-स्त्री
बहुसूतिः परेष्टुका[^2] ॥ ७० ॥
बहुसूतिः भूरिप्रसवा परेष्टुकाख्या ॥
चिरप्रसूता-स्त्री,बष्कयणी-स्त्री
चिरसूता बष्कयिणी
चिरकालप्रसूतायां गवि बष्कयिणी । मूर्धन्यषः । ‘बष्क-
यस्त्वेकहायनो वत्स’ इति शाकटायनः । तद्योगादिनिङीपौ ॥
धेनु-स्त्री,नवसूतिका-स्त्री
धेनुः स्यान्नवसूतिका ।
‘षु’ ख. घ. ङ. पाठः
;p{0212}
प्रत्यग्रप्रसूतायां[^1] गवि धेनुः ॥
सुव्रता-स्त्री,सुखसन्दोह्या-स्त्री
सुवृत्ता[^2] सुखसन्दोह्या
सन्दानमन्तरेण या सुखेन दुह्यते सा सुव्रता ॥
पीनोध्नी-स्त्री,पीवरस्तनी-स्त्री
पीनोध्नी पीवरस्तनी ॥ ७१ ॥
बृहदूधःप्रदेशायां गवि पीनोध्नीद्वयम् । पीनमूधोऽस्याः[^4]
पीनोध्नी । ‘ऊधसोऽनङ्’ (५. ४. १३१) इत्यनङ् । ‘बहुव्रीहेरूधसो
ङीष्’ (४. १. २५) । ‘स्वाङ्गाच्चोपसर्जनात्–’ (४. १. ५४) इति ङीषि
पीवरस्तनी ॥
द्रोणक्षीरा-स्त्री,द्रोणदुग्धा-स्त्री
द्रोणक्षीरा द्रोणदुघा
द्रोणपरिमितक्षीरदायिन्यां गवि द्रोणक्षीराद्वयम् । द्रोण-
दुग्धं प्रस्रवतीति द्रोणदुघा । ‘दुहः कब् घश्च’ (३. २. ७०) इति कब् घश्चा-
न्तादेशः[^5] ॥
धेनुष्या-स्त्री
धेनुष्या बन्धके स्थिता ।
‘यां धेनुका ॥’ क. ख. ङ. ठ. पाठः
‘व्रता सु’ ख. पाठः
‘स्यां’ ख., ‘स्याम् इति पी’ ग. पाठः
‘घकारश्चा’ ग. पाठः
;p{0213}
गौर्महिषी वा दुग्धबन्धके[^1] स्थिता धेनुष्या, मूर्धन्यषा ।
‘संज्ञायां धेनुष्या’ (४. ४. ८९) इति यत्षुगागमौ ॥
समांसमीना-स्त्री
समांसमीना सा यैव प्रतिवर्षं प्रसूयते ॥ ७२ ॥
वर्षे वर्षे प्रसवित्र्यां[^3] समांसमीना । समायां समायां विजा-
यत इत्यर्थे ‘समां समां विजायते’ (५. २. १२) इति खः । पूर्वपदे यलोपः ।
परिशिष्टस्य चालुक् ॥
ऊधस्-क्ली,आपीन-क्ली
ऊधस्तु क्लीबमापीनं
गोस्तने ऊधोद्वयम् । ऊधः सान्तं क्लीबं दीर्घादि च । आङ्-
पूर्वात् प्यायेः क्तः । ‘आङ्पूर्वस्यान्धूधसोः’[^6] (वा. ६. १. २८) इति वक्तव्येन
पीभावः । ‘ओदितश्च’ (८. २. ४५) इति नत्वम् । आपीनम् । अरुणस्तु पुंसि
पठति ॥
शिवक-पुं,कीलक-पुं
समौ शिवककीलकौ ।
गोष्ठे गवां बन्धनार्थं[^7] काष्ठे शिवकद्वयम् । शिव उक्तः ।
‘ने’ ज. पाठः
‘न्यां’ ग. ठ. पाठः
‘र्वादन्धू’ क. ख. ग. घ. ज. ठ. पाठः
‘कण्डूयना’ ग. पाठः
;p{0214}
‘कील बन्धने’ । ‘हलश्च’ (३. ३. १२१) इत्यधिकरणे घञ् । उभयत्र[^1] स्वा-
र्थे कः ॥
दामन्-स्त्रीक्ली,सन्दान-क्ली
न पुंसि दाम सन्दानं
यत्रैकस्मिन् बहुप्रग्रहयुक्ते बहवो[^3] गावो बध्यन्ते, तत्र
दामद्वयम् । ‘दो अवखण्डने’ । मनिन् । दाम । स्त्रियां(टा? डा)प् दामा सीमा-
वत् । सम्पूर्वो दाः[^4] संयमनार्थः[^5] । करणे ल्युट् । सन्दानम् ॥
पशुरज्जु-स्त्री,दामनी-स्त्री
पशुरज्जुस्तु दामनी ॥ ७३ ॥
वत्सरूपाश्वादीनां चरणपाशो दामनी । तथाच–
“वत्सानां रोपितैः कीलैर्दामनी पाशपाशितैः”
इति हरिवंशः । दामैव दामनी । प्रज्ञादेराकृतिगणत्वादण् । क्वचित् ‘पशुरज्जुस्तु
बन्धनी’ इति पाठः ॥
वैशाख-पुं,मन्थ-पुं,मन्थान-पुं,मन्था-पुं,मन्थदण्डक-पुं
वैशाखमन्थमन्थानमन्थानो मन्थदण्डके ।
वैशाखपञ्चकं मन्थनदण्डे । ‘विशाखाषाढादण् मन्थदण्डयोः’
(५. १. ११०) इत्यण् । वैशाखः । करणे घञि मन्थः । मन्थानः, अद-
‘स्य’ ग. पाठः
‘वो ब’ ग. घ. ङ. पाठः
‘दा सं’ ग. घ. पाठः
‘मार्थः’ क. ख. ज. ठ. पाठः
;p{0215}
न्तोऽयम् । ‘मन्थ विलोडने’ । ‘परमे कित्’ (उ. ४. १०) इत्यनुवृत्तौ ‘मन्थः’
(उ. ४. ११) इत्यनेन सूत्रेण इनिः, स च कित् । एवं मथिन् । पथिञ्छब्द-
वद्रूपम् । ‘अङ्गाधिकारे तस्य च तदुत्तरपदस्य चे’ति वचनाद् द्वन्द्वेऽपि ‘थो न्थः’
(७. १. ८७) इत्यादि कार्यम् ॥
कुठर-पुं,दण्डविष्कम्भ-पुं
कुटरो दण्डविष्कम्भे
यत्र स्तम्भेऽवकर्षणार्थं रज्ज्वा मन्थदण्डो बध्यते तत्र
कुठरः । दण्डस्य विष्कम्भो निबन्धको दण्डविष्कम्भः । मूर्धन्यषः ॥
मन्थनी-स्त्री,गर्गरी-स्त्री
मन्थनी गर्गरी समे ॥ ७४ ॥
मन्थनकुम्भिकायां मन्थनीद्वयम् । अधिकरणे ल्युटि मन्थ-
नी । गर्गशब्दं रातीति गर्गरी, गौरादिः ॥
उष्ट्र-पुं,क्रमेलक-पुं,मय-पुं,महाङ्ग-पुं
उष्ट्रे क्रमेलकमयमहाङ्गाः
उष्ट्रचतुष्क मुष्ट्रे । ‘उष दाहे’ । ‘उषिखनिभ्यां कित्’ (उ.
४. १६३) इति ष्ट्रन् । उष्ट्रः । ‘मय गतौ’ । पचाद्यच् । मयः । महान्ति अङ्गा-
न्यस्येति महाङ्गः ॥
करभ-पुं
करभः शिशौ ।
;p{0216}
उष्ट्रशिशौ करभः । किरतेः शरभवद् अभच् ॥
शृङ्खलक-पुं
करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः ॥ ७५ ॥
दारुविकारैः पादबन्धनैर्लक्षिताः करभाः शृङ्खलकाख्याः ।
‘शृङ्खलमस्य बन्धनं करभे’ (५. २. ७९) इति कन् ॥
अजा-स्त्री,छागी-स्त्री
अजा छागी
स्तभ-पुं,छाग-पुं,वस्त-पुं,छगलक-पुं,अज-पुं
शुभच्छागबस्तच्छगलका अजः ।
तुभपञ्चकं छागे । ‘णभ तुभ हिंसायाम्’ । इगुपधलक्षणः
कः । तुभः । ‘छो छेदने’ । खड्गवद् गन् । छागः । ‘गन्ध बस्त अर्दने’ । कर्मणि
घञ् । बस्तः । ‘छो गुक् ह्रस्वश्च’ (उ. १. ११८) इति कलः[^4] । धातोर्गुगागमो
ह्रस्वश्च । छगलः । ‘जनी प्रादुर्भावे’ । ‘जनस्तो रश्च’ इत्यनुवृत्तौ ‘डोऽट् च’ इति डः
अडागमश्च धातोः । अजः ॥
%%तुभ is सर्वानन्द’s text, not शुभ.
मेढ्र-पुं,उरभ्र-पुं,उरण-पुं,ऊर्णायु-पुं,मेष-पुं,वृष्णि-पुं,एडक-पुं
मेढोरुभ्रोरणोर्णायुमेषवृष्णय[^5] एलकाः[^6][^7] ॥ ७६ ॥
‘लः । ज’ क. ख. ङ. च. छ. ज. ट. पाठः
‘ण्डोरभ्रो’ क., ‘डोरभ्रो’ ग. घ. ङ. पाठः
‘ण्ड’ ख. पाठः
‘काः ॥ एडशब्दार्थाः । मे’ ख. च., ‘काः ॥ एडशब्दार्थात् मे’ ग. घ. ङ. पाठः
;p{0217}
मेण्डसप्तकं मेण्डे । उरभ्रोरणौ ह्रस्वादी । ऊर्णा मेषलोम,
तद्योगाद् ‘ऊर्णाया युस्’ (५. २. १२३) । ऊर्णायुर्दीर्घादिः । ‘मिष स्पर्धायाम्’ ।
पचाद्यच् । मेषः । ‘वृषु सेचने’ । ‘सृवृषिभ्यां कित्’ (उ. ४. ५०) इति निः ।
वृष्णिः । स्त्रियामेडका ॥
%%मेण्ड is सर्वानन्द’s text, not मेढ.
औष्ट्रक-क्ली
औरभ्रक-क्ली
आजक-क्ली
उष्ट्रोरभ्राजबृन्दे स्यादौष्ट्रकौरभ्रकाजकम् ।
यथाक्रम मुष्ट्रादिसमूहे औष्ट्रकत्रयम् । ‘गोत्रोक्षोष्ट्र–’ (४.
२. ३९) इत्यादिना वुञ् ॥
चक्रीवत्-पुं,वालेय-पुं,रासभ-पुं,गर्दभ-पुं,खर-पुं
चक्रीवन्तस्तु बालेया[^2] रासभा गर्दभाः खराः ॥ ७७ ॥
‘वा’ क. पाठः
;p{0218}
चक्रीवत्पञ्चकं गर्दभे । मतुपि चक्रीवान् । ‘आसन्दीवदष्ठीवच्च-
क्रीवद्[^1]–’ (८. २. १२) इत्यादिना चक्रीभावो निपात्यते । ‘रासृ शब्दे’ । ‘रासि-
वल्लिभ्यां च[^2]’ (उ. ३. १२५) इत्यभच् । रासभः । ‘गर्द शब्दे’ । शलभवद-
भच् । गर्दभः ॥
वैदेहक-पुं,सार्थवाह-पुं,नैगम-पुं,वाणिज-पुं,वणिज्-पुं,पण्याजीव-पुं,आपणिक-पुं,क्रयविक्रयिक-पुं
वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक् ।
पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः ॥ ७८ ॥
वैदेहकाष्टकं[^5] वणिजि । वसिष्ठमुनिना राजा निमिर्ऋत्विङ्नि-
मित्तं विदेहो भवेति शप्तः । एतन्निमित्तं विदेह इत्यस्य नामाभूत् । विदेहेन च
वणिज्याशास्त्रं प्रणीतम् । अतो वणिजस्तच्छिष्याः । ‘धूमादिभ्यश्च’ (४. २.
१२७) इति शैषिको वुञ् । वैदेहकः । सार्थं वणिक्संघातं वहति देशान्तरं प्राप-
यतीति कर्मण्यणि सार्थवाहः । निगमः पुटभेदनं, तत्र भवो जातो वा नैगमः ।
पणत इति वणिक् । ‘पणेरिज्यादेश्च वः’ (उ. २. ७३) इतीजिप्रत्ययः आदेश्च
वः । इकार उच्चारणार्थः । वणिगेव वाणिजः । प्रज्ञादिः । पण्येनाजीवतीति
पण्याजीवः । ‘आङि पणिपतिखनिभ्यश्च’ (उ. २. ४५) इति इकन् । आप-
णिकः । क्रयविक्रयाभ्यां जीवतीति क्रयविक्रयिकः । ‘वस्नक्रयविक्रयाट्ठन्’
(४. ४. १३) ॥
विक्रेतृ-पुं,विक्रयिक-पुं
विक्रेता स्याद् विक्रयिकः
‘च्चक्रीवदष्ठीवद्’ क. ख. च. ज. ठ. पाठः
‘चित् इ’ क. ख. च. छ. पाठः
‘हाष्ट’ क. ख. ज. ठ. पाठः
;p{0219}
विक्रेतृद्वयं विक्रेतरि । तृचि विक्रेता । पूर्ववट्ठनि विक्र-
यिकः ॥
क्रायक-पुं,क्रयिक-पुं
क्रायकः क्रयिकः समौ ।
क्रायकद्वयं क्रेतरि । ण्वुलि क्रायकः । ‘क्रय इकन्’ (उ. २.
४६) इतीकन् । क्रयिकः ॥
वाणिज्य-क्ली,वणिज्या-स्त्री
वाणिज्यं तु वणिज्या स्याद्
वणिजां कर्मणि वाणिज्यद्वयम् । वाणिज्यमुक्तम् । दूत्य-
वद् यत् । टापि वणिज्या ॥
मूल्य-क्ली,वस्न-पुं,अवक्रय-पुं
मूल्यं वस्नोऽप्यवक्रयः ॥ ७९ ॥
मूल्यत्रयं मूल्ये । पटादीनामुत्पत्तिकारणं हिरण्यं मूलं[^3],
तदधिकं हिरण्यं मूल्यम् । ‘नौवयोधर्मविषमूल–’ (४. ४. ९१) इत्यान्दिना
यत् । अधिकत्वाद् मूलेन नाभिभूयते । मूलाद् विक्रयार्थस्याल्पत्वे[^4] अभिभवनीयं
स्यात् । वसतेः ‘धावृवस्यज्यतिभ्यो[^5] नः’ (उ. ३. ६) । वस्नः । क्लीबं चैत-
दित्यन्यः ॥
नीवी-स्त्री,परिपण-पुं,मूलधन-क्ली
नीवी परिपणो मूलधनं
‘लं नौ’ ठ. पाठः
‘त्वम्’ क. ख. ग. घ. ङ. च. छ. ज. ठ. पाठः
‘पृ’ ठ. पाठः
;p{0220}
नीवीत्रयं मूलधने[^1] भाण्डा इति ख्याते । निपूर्वाद् व्येञः
‘नौ व्यो यलोपः पूर्वपदस्य च दीर्घः’ (उ. ४. ३७) इति इण्प्रत्ययः[^2] डिच्च
यलोपः पूर्वपदस्य[^3][^4] दीर्घत्वम् । ङीषि नीवी । घप्रत्यये परिपणः ॥
लाभ-पुं,अधिक-त्रि,फल-क्ली
लाभोऽधिकं फलम् ॥ ८० ॥
मूलधनविक्रयादधिकं यद् धनं लभ्यते, स लाभः ।
घञन्तः ॥
परिदान-क्ली,परीवर्त-पुं,नैमेय-पुं,नियम-पुं
परिदानं परीवर्तो नैमेयनिमयावपि[^6] ।
प्रतिदानचतुष्कं परीवर्ते । ल्युटि प्रतिदानम् । दीर्घत्व-
विकल्पात् परिवर्तोऽपि । ‘मेङ् प्रणिदाने’ । विपूर्वः । ‘अचो यत्’ (३. १. ९७) ।
विमेयः । प्रज्ञाद्यणि वैमेयः । मिञ एरचि निमयः ॥
%%सर्वानन्द’s text is वैमेय, not नैमेय.
उपनिधि-पुं,न्यास-पुं
पुमानुपनिधिर्न्यासः
‘ने ।’ ठ. पाठः
‘ङ्’ ख. ग. च. ठ., ‘डच्प्र’ क. ङ. छ. ट. पाठः
‘वद् दी’ क. ख. ङ. च. छ. ट. ठ. पाठः
‘ददी’ ज. पाठः
‘वै’ ख. पाठः
;p{0221}
उपनिधिद्वयं निक्षेपे । निधिरुक्तः । उपपूर्वादुपनिधिः ।
‘असु क्षेपणे’ । घञ् । न्यासः ॥
प्रतिदान-क्ली
प्रतिदानं तदर्पणम् ॥ ८१ ॥
निक्षेपार्पणे परिदानम् । परिपूर्वो ददातिर्न्यासार्पणे ॥
%%सर्वानन्द’s text is परिदानम् not प्रतिदानम्.
क्रय्य-त्रि
क्रये प्रसारितं क्रय्यं
क्रयोऽस्य भवत्विति यद् घट्टादौ प्रसारितं वस्तु, तत् क्रय्या-
ख्यम् । क्रीणातेः ‘अचो यत्’ (३. १. ९७) । ‘क्रय्यस्तदर्थे’ (६. १. ८२)
इत्ययादेशः ॥
क्रेय-त्रि
क्रेयं क्रेतव्यमात्रके ।
क्रेतव्यमात्रे वस्तुनि न तु प्रसारित क्रेयम् । ‘अचो यत्’
(३. १. ९७) ॥
विक्रेय-त्रि,पणितव्य-त्रि,पण्य-त्रि
विक्रेयं पणितव्यं च पण्यं
विक्रेयत्रयं विक्रयणीये । ‘क्रय्यस्तदर्थे’ (६. १. ८२)
इत्यनुपसर्गनिर्देशाद् विक्रय्यमसाधुरिति श्रीकण्ठः । पणेस्तव्यत् । पणितव्यम् ।
‘अवद्यपण्यवर्या–’ (३. १. १०१) इत्यादिना यति पण्यम् ॥
क्रय्यादयस्त्रिषु ॥ ८२ ॥
;p{0222}
सत्यापन-क्ली,सत्यङ्कार-पुं,सत्याकृति-स्त्री
क्लीबे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम् ।
अवश्यं सत्यमिदं कर्तव्यमित्याख्याने सत्यापनत्रयम् ।
‘सत्यापपाश–’ (३. १. २५) इत्यादिना ण्यन्ताल्ल्युट् । सत्यापनम् । पव-
र्गवत् । ‘सत्यापना सत्याकृतिरि’ति स्त्रीकाण्डे वोपालितः । सत्यंकार इति ‘कारे
सत्यागदस्य’ (६. ३. ७०) इति मुम् । सत्यस्य कृतिः सत्याकृतिः । ‘सत्याद-
शपथे’ (५. ४. ६६) इति डाच् ॥
विपण-पुं,विक्रय-पुं
विपणो विक्रयः
विपणद्वयं विपणक्रियायाम् । ‘नित्यं पणः परिमाणे’ (३.
३. ६६) इत्यप् ॥
सङ्ख्या-स्त्री
सङ्ख्याः सङ्ख्येये ह्यादश त्रिषु ॥ ८३ ॥
आदशं दर्शश्रुतिपर्यन्तम्[^2], आ अष्टादशभ्य इति यावत् ।
एकादिसङ्ख्याशब्दाः सङ्ख्येयवस्तुनि वर्तमानास्त्रिषु । एतेषां च संख्यासंख्येययोः
सामानाधिकरण्यं भवति । एको ब्राह्मणः एका स्त्री एकं ब्राह्मणकुलम् । दश
‘शकश्रु’ ग. पाठः
;p{0223}
ब्राह्मणाः दश स्त्रियः दश ब्राह्मणकुलानि[^1] इत्यादि । एतस्य चाभिधेयलिङ्गतया
त्रिष्वित्युक्तं, न तु ब्राह्मणानामित्यादिवैयधिकरण्यं भवति । ‘अनश्च’ (५. ४.
१०८) इति समासान्ताचि आदशमकारान्तम् । ‘आङ् मर्यादाभिविध्योः’ (२. १.
१३) इति समासः ॥
विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः ।
विंशत्याद्याः सर्व एव संख्याशब्दा बहुवचनविशिष्टसंख्येय-
वचना अपि एकत्ववृत्तय एव । तद् यथा विंशतिर्गावः । संख्यावचनत्वे तु गवां
विंशतिः । भेदनिबन्धना षष्ठी ॥
संख्यार्थे द्विबहुत्वे स्तः
यदा तु संख्यान्तरस्यार्थेऽभिधेये विंशत्यादयो वर्तन्ते, तदा
द्विवचनबहुवचने अपि भवतः । द्वे विंशती तिस्रो विंशतयः । पञ्च शतानीति ॥
तासु चा नवतेः स्त्रियः ॥ ८४ ॥
तासु विंशत्यादिषु । आ नवतेः नवतिं व्याप्य । विंशतित्रिं-
शच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतयो भिन्नलिङ्गेनापि[^7] समानाधिकरणाः ।
‘नि । अष्टादश ब्राह्मणा इ’ ग. पाठः
‘ङ्गा अपि’ ग. पाठः
;p{0224}
स्त्रियः स्त्रीलिङ्गाः । यथा– विंशत्या[^1] पुरुषैः विंशतिः कुण्डानि एकविंशतिः
कुण्डानीति ॥
पङ्क्तेः शतसहस्रादि क्रमाद् दशगुणोत्तरम् ।
पङ्क्तिशब्देन दशसंख्योच्यते । पङ्क्तेः प्रभृति दशगुणोत्तरक्र-
मेण शतसहस्रादि । तद् यथा– दश दशगु(णं? णाः) शतं, शतं दशगुणं सहस्रं,
सहस्रं दशगुणमयुतमित्यादि । तदुक्तम्–
“एक दश शतमस्मात् सहस्रमयुतं ततः परं लक्षम् ।
प्रयुतं कोटिमथार्बुदमब्जं खर्वं निखर्वं च ॥
तस्मान्महासरोजं शङ्कुं सरितां पतिं ततस्त्वन्त्यम् ।
मध्यं परार्धमाहुर्यथोत्तरं दशगुणं तज्ज्ञाः” ॥
यौतव-क्ली
द्रुवय-क्ली
पाय्य-क्ली
पौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् ॥ ८५ ॥
‘त्या कुपु’ क. ख. पाठः
;p{0225}
यौतवत्रयं मानसामान्ये । केचित्तु अनन्तरं ‘मानं तुलाङ्गु-
लिप्रस्थैरि’ति वक्ष्यति, तद्दृष्ट्या यथाक्रमं यौतवं तुलादि, द्रुवपं‡ वितस्त्यादि,
पाय्यं प्रस्थादीति सम्बध्नन्ति । तन्न युज्यते । तथाच वोपालितः–
“प्रस्थः सानौ द्रुवपे चराचरे जङ्गमे भवने”
इति । यदि यथाक्रमं सम्बन्धः, तदा द्रुवपे प्रस्थ इति न स्यात् । ‘यु मिश्रणे’ ।
बहुलवचनाद् भावे ‘वसेस्तुन्’ (उ. १. ७८) इति तुन् । योतुः शोधनं, तदर्थतया
तस्येदं यौतवं तुलादिशोधनोपाय इति यौतवाध्यक्ष इत्यध्याये चाणक्यटीकाकृतो-
क्तम् । द्रुर्वृक्षः, तद्विकारो द्रुवपम् । ‘द्रोश्च’ (४. ३. १६१) इत्यनुवृत्तौ ‘माने
वपः’ (४. ३. १६२) इति वपः । यथाकथञ्चिद् व्युत्पत्तिरियम् । रूढश-
ब्दोऽयम् । मीयतेऽनेनेति पाय्यम् । ‘पाय्यसान्नाय्य–’ (३. १. १२९) इत्या-
दिना ण्यद् आदिपत्वं युगागमश्च निपात्यते । एवं पवर्गादिर्द्वितालव्यश्चेत्युपदे-
शपरम्परा ॥
%%सर्वानन्द’s text is यौतव not पौतव.
आद्यमाषक-पुं
मानं तुलाङ्गुलिप्रस्थैः
तन्मानं वस्तुतस्त्रिधा, तुलाङ्गुलिप्रस्थभेदात् । तुलाग्रहणेनो-
न्मानाद्युपलक्ष्यते[^3][^4], अङ्गुल्या हस्तादि, प्रस्थेन द्रोणकादि ॥
गुञ्जाः पञ्चाद्यमाषकः ।
‘न्यु’ ठ. पाठः
‘न्ते’ ठ. पाठः
‡ अत्र सर्वत्र वप इत्यस्य स्थाने वय इत्येव पठितव्यं भाति ।
;p{0226}
पञ्च गुञ्जाः काकचिञ्चिकाः । आद्यः प्रथमः, शास्त्रीयो मा-
षक इत्यर्थः । माषो मूर्धन्यषः । ‘संज्ञायां कन्’ (५. ३. ७५) । दशकृष्णलापेक्षया
आद्यत्वम् ॥
अक्ष-पुं,कर्ष-पुंक्ली
ते षोडशाक्षः कर्षोऽस्त्री
ते माषकाः षोडश अक्षद्वयवाच्याः । अक्ष उक्तः । कृ-
षोऽच् । कर्षः । अस्त्री ॥
पल-क्ली
पलं कर्षचतुष्टयम् ॥ ८६ ॥
सुवर्ण-पुं,बिस्त-पुं
सुवर्णविस्तौ हेम्नोऽक्षे
हेम्नोऽक्षे कर्षे सुवर्णद्वयम् । हेमजातिवचनस्तु सुवर्णशब्दः
क्लीबे । विस्तः सकारतकारवान् ॥
कुरुबिस्त-पुं
कुरुविस्तस्तु तत्पले ।
तत्पले कुरुवि(न्दः? स्तः) ॥
तुला-स्त्री
तुला स्त्रियां पलशतं
;p{0227}
कपित्थतुलेत्यर्थशास्त्रप्रयोगाद् यस्यकस्यचित् पलशतं तुला ।
‘तुल उन्माने’ । चुरादिणिचोऽनित्यत्वाद् इगुपधलक्षणः कः, ततष्टाविति धातु-
प्रदीपः ॥
भार-पुं
भारः स्याद् विंशतिस्तुलाः ॥ ८७ ॥
विंशत्या तुलाभिर्भारः । भृञो घञ् । भरश्चात्र । ‘भरोऽतिश-
यभारयोः’ इति रुद्रः ॥
शाकटभार-त्रि
आचित-पुंक्ली
आचितो दश भाराः स्युः शाकटो भार आचितः ।
दश भारा आचितम् । रूपभेदात् क्लीबम् । ‘शकटभरोऽप्या-
चितः प्रोक्तः’ इति रत्नकोषार्या । अतो दीर्घादिः[^2] । ‘आचितो दशभिर्भारैरि’ति
पुंस्काण्डे अमरमाला । प्रसङ्गादनेकार्थतां चाचितस्याह– शकटस्य यो भारः
शकटोन्मेयः सोऽप्याचितः, पुमान् ॥
कार्षापण-पुं,कार्षिक-पुं
कार्षापणः कार्षिकः स्यात्
सुवर्णताम्रादेः शास्त्रीयपञ्चकृष्णलो माषः । रजतस्य द्विकृष्ण-
लः । तथाच मनुः–
“द्वे कृष्णले समधृते विज्ञेयो रूप्यमाषकः” ।
एवम्भूतषोडशमाषकैर्यो रजतकर्षः, तत्कृतो व्यवहारः कार्षिकः ताम्रकार्षापणः ।
कर्षस्यायं कार्षिकः । अध्यात्मादित्वाट्ठञ् ।
“स्यात् कार्षिकः पुराणः कार्षापणमुभयतो नृशण्डत्वम्”
इति वोपालितः । अतः पुराणोऽप्यस्य[^4] पर्यायः । आद्यव्यवहारे रजतकृष्णलाया
‘दि’ क. पाठः
‘णोऽस्य’ क. पाठः
;p{0228}
दश गण्डका मूल्यं, द्वात्रिंशता च रजतकृष्णलाभी रजतकर्षः, मिलित्वा
षोडशकपर्दकपणा एव मूल्यम् । अत्रैव च लोके उपचारात् पुराणकार्षापणयोः
प्रयोगः ॥
पण-पुं
कार्षिके ताम्रिके पणः ॥ ८८ ॥
पञ्चकृष्णलकारब्धताम्रकार्षिके पणः । साधितः प्राक् । आद्य-
व्यवहारेण हि पञ्चगुञ्जामाषसङ्ख्यया ताम्रपलस्याशीतिगण्डका मूल्यं, कर्षस्य च
विंशतिगण्डकाः । अत्रैव च लोकैरुपचारात् पणशब्दः प्रयुज्यते । कार्षिकवत्
ताम्रिकः ॥
आढक-पुंक्ली
द्रोण-पुंक्ली
खारी-स्त्री
वाह-पुं
निकुञ्चक-पुं
कुडव-पुं
प्रस्थ-पुं
अस्त्रियावाढकद्रोणौ खारी वाहो निकुञ्चकः ।
कुडुबः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् ॥ ८९ ॥
आढकादयः सप्त प्रत्येकं परिमाणार्थकाः । दशाङ्गुलं वा
सर्वतोमानमाढकम् । अपचयविवक्षायामाढकी । चतुराढको द्रोणः । षोडशद्रोणा
खारी । वाहो विंशतिखारीकः । खारीपादो मानी । मानीपादो द्रोणः । द्रोणपाद
आढकः । आढकपादः प्रस्थः । प्रस्थपादः कुटुवः । कुटुवपादो निकुञ्जः । अयं
%%सर्वानन्द’s text is कुटुव, not कुडुब.
;p{0229}
च प्रसृत[^1] इति ख्यातः । इतिशब्देनाद्य(त्वे? र्थे)न मानी । प्रवर्तिकादय आद्याः ।
पृथग् भेदेन परिमाणार्थवाचकाः द्रव्याणां लौहानां दारवाणां वाचकाः, न तु
पर्याया इत्यर्थः । प्रवर्तिश्च खारीपञ्चकम् । तथाच गणिते–
“वाहो विंशतिखारीभिर्भरिका स्यादनेन तु ।
प्रवर्तिः पञ्चखारीभिः सस्यमानं प्रकीर्तितम् ।
निकुञ्जं यावदाखार्याः पादं पादावशेषितम् ।
मानीद्रोणाढकप्रस्थकुटुवेषु भवेदिति ॥”
ये तून्मानार्थाः[^2] कुटुवादयः, पलचतुष्टयं कुटुवः, कुटुवैश्चतुर्भिः प्रस्थः, प्रस्था-
श्चत्वार आढकः, चत्वार आढका द्रोणः, षोडश द्रोणाः खारी, विंशतिर्द्रोणाः
कुम्भः, कुम्भैर्दशभिर्वाह इत्यादयः शास्त्रान्तरे परिभाषिताः, ते तुलामात्र एवा-
न्तर्भूताः ॥
पाद-पुं
अंशस्तुरीयः पादः स्याद्
तुरीयो भागश्चतुर्थोंऽशः पादाख्यः । ‘अंशस्तुरीयो भागः
स्यादि’ति प्रमादपाठः । तथा च–
“पादा ब्रध्नाङ्घ्रितुर्यांशरश्मिप्रत्यन्तपर्वताः” ।
नहि तुर्यभागोंऽशशब्दे दृश्यते ॥
अंश-पुं,भाग-पुं,वण्टक-पुं
अंशभागौ तु वण्टकः ।
अंशत्रयं भागे । स्कन्धे अंश उक्तः । भजेर्घञ् । भागः ।
‘वटि विभाजने’ । घञ् । वण्टः । स्वार्थे कन् ॥
द्रव्य-क्ली,वित्त-क्ली,स्वापतेय-क्ली,रिक्थ-क्ली,ऋक्थ-क्ली,धन-क्ली,वसु-क्ली,हिरण्य-क्ली,द्रविण-क्ली,द्युम्न-क्ली,अर्थ-पुं,रै-पुंस्त्री,विभव-पुं
द्रव्यं वित्तं स्वापतेयमृक्थं रिक्थं धनं वसु ॥ ९० ॥
हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि ।
‘तिरि’ ग. पाठः
‘तु माना’ ठ. पाठः
;p{0230}
द्रव्यत्रयोदशकं धने । ‘द्रोश्च’ (४. ३. १६१) इति यत् ।
द्रव्यम् । ‘वित्तो भोगप्रत्यययोः’ (८. २. ५८) इति निपातनाद् विदेर्लाभार्था-
दुत्तरस्य निष्ठातो नत्वाभावः । वित्तम् । स्वपतौ धनपतौ साधु स्वापतेयम् । पाथे-
यवड्ढञ् । स्वागतादित्वादैज्निषेधः । ‘रिचिर् विरेचने’ । ‘पातॄतुदिवचिरिचिसिचि-
भ्यः[^1] क्थन्’ (उ. २. ७) । रिक्थम् । ‘ऋच स्तुतौ’ । बाहुलकात् क्थन् । ऋक्थम् ।
बाहुलके नकि ऋक्नमिति गोवर्धनः । ‘धन धान्ये’ । अच् । धनम् । वसतेः
स्वरुवद् उः । वसु । ‘हर्य्य गतिकान्त्योः’ । हर्य्यतेः क्यन् हिरणादेशश्च धातोः ।
हिरण्यम् । ‘द्रुदक्षिभ्यामिनन्’ (उ. २. ५३) । द्रविणम् । दिवि आम्नायत
इति द्युम्नम् । ‘म्ना अभ्यासे’ । ‘घञर्थे कविधानम्’ (वा. ३. ३. ५८) इति
कर्मणि क इति धातुप्रदीपः । अर्तेः कुष्ठवत् थन् । अर्थः । ‘रातेर्डैः’ (उ. २.
६९) इति डैः । (रै? राः) । विभव उक्तः ॥
कोश-पुं,हिरण्य-क्ली
स्यात् कोशश्च हिरण्यं च हेमरूप्ये कृताकृते ॥ ९१ ॥
कृताकृतं हेमरूप्यं च मिलितं कोष(त्र? द्व)यवाच्यं, न
तु यथाक्रमं सम्बन्धः । तथाच भागुरिः–
“कोषमाहुर्हिरण्यं च हेमरूप्यं कृताकृतम्”
इति । तत्र पिण्डीकृतमाहरीकृतम्[^2] आदितं(?)कृतम् । आकरोत्थम्, अजातक-
र्म चूर्णादिरूपमकृतम् । कोशस्तालव्यशो मूर्धन्यषश्चेत्युक्तं प्राक् । अनेकार्थो-
ऽयम् ॥
‘पि’ क. ङ. ठ. पाठः
‘हा’ ङ., ‘भरणीकृ’ ठ. पाठः
;p{0231}
कुप्य-क्ली
ताभ्यां यदन्यत् तत् कुप्यं
ताभ्यां हेमरूप्याभ्यां यदन्यत् तैजसं द्रव्यं ताम्रकांस्यादि
यच्चातैजसं राजपट्टदारुवि(षया? षा)दिकम् असारद्रव्यं, तत् सर्वं कुप्यम् ।
तथाहि– कुप्याध्यक्षप्रचारे लोहवर्गश्चर्मवर्गो विषादिवर्गश्च दर्शितः । ‘कुप्य-
मसारं[^1] द्रव्यमि’ति तट्टीकाकृतश्च[^2] । ‘राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः’
(३. १. ११४) इति गुपेः क्यप् आदिकत्वं च निपात्यते । कुप्यम् ॥
रूप्य-क्ली
रूप्यं तद्द्वयमाहतम् ।
तद्द्वयमिति हेमरूप्यम्[^4] आहतं च परापरपुरुषरूपमुत्थापयितुं
निघातिकया[^5] ताडितं दीनारादिकं रूप्यशब्दवाच्यम् । ‘रूपादाहतप्रशंसयोर्यप्’
(५. २. १२०) इति यप् ॥
गारुत्मत-क्ली,मरकत-क्ली,अश्मगर्भ-पुं,हरिन्मणि-पुं
गारुत्मतं मरतकमश्मगर्भो हरिन्मणिः ॥ ९२ ॥
गारुत्मतचतुष्कं मरतके । गरुडप्रभवत्वाद्[^8] गारुत्मतम् ॥
शोणरत्न-क्ली,लोहितक-पुं,पद्मराग-पुं
शोणरत्नं लोहितकः पद्मरागः
‘रं कुद्र’ ग. ङ. पाठः
‘तु टीका’ क. पाठः
‘प्यं प’ ग. ठ. पाठः
‘नि’ ठ. पाठः
‘भत्वा’ क. ख. ङ. पाठः
;p{0232}
शोणरत्नत्रयं पद्मरागे । लोहितो मणिर्लोहितकः । ‘लोहि-
तान्मणा’ (५. ४. ३०) इति कन् ॥
मौक्तिक-क्ली,मुक्ता-स्त्री
अथ मौक्तिकम् ।
मुक्ता
मौक्तिकद्वयं मुक्तायाम् । विनयादित्वात् स्वार्थे ठकि मौ-
क्तिकम् ॥
विद्रुम-पुं,प्रवाल-पुंक्ली
अथ विद्रुमः पुंसि प्रवालं[^4] पुन्नपुंसकम्[^5] ॥ ९३ ॥
रत्न-क्ली,मणि-पुंस्त्री
रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च ।
अश्मजातौ मरतकपद्मरागस्फटिकादौ मुक्तावज्रादौ च रत्न-
द्वयम् । ‘रमेस्त च’ (उ. ३. १४) इति तः नोऽन्तादेशश्च । रत्नम् ॥
स्वर्ण-क्ली,सुवर्ण-क्ली,कनक-क्ली,हिरण्य-क्ली,हेमन्-क्ली,हाटक-क्ली,तपनीय-क्ली,शातकुम्भ-क्ली,गाङ्गेय-क्ली,भर्मन्-क्ली,कर्बुर-क्ली,चामीकर-क्ली,जातरूप-क्ली,महारजत-क्ली,काञ्चन-क्ली,रुक्म-क्ली,कार्तस्वर-क्ली,जाम्बूनद-क्ली,अष्टापद-पुंक्ली
स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम् ॥ ९४ ॥
‘लः’ क. पाठः
‘कः ॥’ क. पाठः
;p{0233}
तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम् ।
चामीकरं जातरूपं महारजतकाञ्चने ॥ ९५ ॥
रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् ।
स्वर्णादय एकोनविंशतिः[^12] स्वर्णे । सुष्ठु दीप्यत इति स्व-
र्णम् । ‘ऋणु दीप्तौ’ । पचाद्यच् । शोभनं वर्णमस्येति सुवर्णम् । ‘कनी[^13] दीप्तौ’ ।
क्वुन् । कनकम् । हिरण्यमुक्तम् । ‘हि गतौ’ । मनिन् । हेम । ‘हट दीप्तौ’ ।
ण्वुल् । हाटकम् । तपनं दाहमर्हतीति तपनीयम् । ‘अर्हे कृत्यतृचश्च’ (३. ३.
१६९) इत्यनीयर् । शतकुम्भपर्वते भवं शातकुम्भम् । गङ्गायामग्निना न्यस्तस्य
माहेश्वरबीजस्य तत्त्वेन भूतत्वाद् गाङ्गेयम् । ‘शुभ्रादिभ्यश्च’ (४. १. १२३)
इति ढक्[^14] ।
“यं गर्भं सुषुवे गङ्गा पावकाद् दीप्ततेजसम् ।
त(दर्थं? दुल्बं) पर्वते न्यस्तं हिरण्यं समपद्यत ॥”
‘ऊन’ ज. पाठः
‘नि’ ङ., ‘न’ ज. पाठः
‘क् । भृ’ ठ. पाठः
;p{0234}
इति वायुपुराणे । भृञो मनिन् । भर्म । कर्बुरमुक्तम् । जातं रूपमस्येति जातरू-
पम् । ‘कचि दीप्तिबन्धनयोः’ । कर्तरि ल्युट् । पृषोदरादिदीर्घत्वम् । काञ्चनम् ।
रोचतेः युग्मवद् मक् । रुक्मम्[^1] ।
“स्थगयन्त्यमूः शमितचातकार्तस्वरा
जलदास्तटित्तुलितकान्तकार्तस्वराः ।” (स. ४. श्लो. २४)
इति माघयमकात् कार्तस्वरं दन्त्यसम् । जम्बूरसनिःष्यन्दप्रसवा नदी[^2] जम्बूनदी,
तत्र जातं जाम्बूनदम् । अष्टौ पदान्युत्पत्तिस्थानान्यस्येत्यष्टापदम् । ‘अष्टनः संज्ञा-
याम्’ (६. ३. १२५) इति दीर्घः ॥
अलङ्कारसुवर्ण-क्ली,शृङ्गीकनक-क्ली
अलङ्कारसुवर्णं यच्छृङ्गीकनकमित्यदः ॥ ९६ ॥
कनककुण्डलादेरलङ्कारस्य सुवर्णे शृङ्गीकनकं, केवलश्च
शृङ्गीशब्दः । तथाच ‘भूषणकनकं शृङ्गी’ति नाममाला । ह्रस्वान्तोऽपि शृङ्गि-
शब्दः । तथाच बाणः–
“वर्षसमूहमिवान्तःस्थितापरिमाणशृङ्गिहेमकूटम्”
राजकुलमिति सम्बन्धः । अद इति, एतत् ॥
दुर्वर्ण-क्ली,रजत-क्ली,रूप्य-क्ली,खर्जूर-क्ली,श्वेत-क्ली
दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि ।
दुर्वर्णपञ्चकं रूप्ये । स्वर्णापेक्षया निन्दितं वर्णमस्येति दुर्व-
र्णम् । ‘पृषिरञ्जिभ्यां कित्’ (उ. ३. १११) इत्यतच् । रजतम् । शब्दत्रयं
व्युत्पादितम् ॥
रीति-स्त्री,आरकूट-पुंक्ली
रीतिः स्त्रियामारकूटो न स्त्रियाम्
‘ग्म’ क. ग. पाठः
‘दी, त’ ङ. पाठः
;p{0235}
रीतिद्वयं पित्तले । ‘री गत्यादौ’ । क्तिन् । रीतिः । रेफो-
पधापीत्यन्यः ॥
ताम्रक-क्ली,शुल्ब-क्ली,म्लेच्छमुख-क्ली,द्व्यष्ट-क्ली,वरिष्ठ-क्ली,उदुम्बर-क्ली
अथ ताम्रकम् ॥ ९७ ॥
शुल्बं म्लेच्छमुखं द्व्यष्टवरिष्ठोदुम्बराणि च ।
ताम्रषट्कं ताम्रे । आम्रवत् ताम्रम् । ‘शुच शोके’ । ‘उल्बा-
दयश्च’ (उ. ४. ९६) इति बन्, लत्वं, गुणाभावः । शुल्बम् । म्लेच्छमुखं समुदितं
नाम । वरिष्ठं टवर्गद्वितीयान्तम् । ‘औदुम्बरं च ताम्रमि’ति नाममालार्यापाठादौ
कारवदौदुम्बरम् ।
“उच्यते गैरिकं धातुस्ताम्रं शुल्बमुदुम्बरम्”
इति हलायुधः ॥
लोह-पुंक्ली,शस्त्रक-क्ली,तीक्ष्ण-क्ली,पिण्ड-क्ली,कालायस-क्ली,अयस्-क्ली,अश्मसार-पुंक्ली
लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी ॥ ९८ ॥
अश्मसारः
;p{0236}
लोहसप्तकं लोहे । रुहेर्घञि लत्वे च लोहोऽस्त्री । शस्त्रमु-
क्तम् । स्वार्थिकोऽत्र कन् । तीक्ष्णपिण्डशब्दावुक्तौ । कालं च तदयश्चेति कालाय-
सम् । ‘अनोऽश्मायस्सरसां जातिसंज्ञयोः’ (५. ४. ९४) इति समासान्तष्टच् ।
इणः ‘असुन्’ (उ. ४. १९०) इत्यसुनि अयः । अश्मनः सारोऽश्मसारः ।
अमरमालायामश्मसारं क्लीबम् ॥
मण्डूर-क्ली,सिंहाण-क्ली
अथ मण्डूरं सिंहानमपि तन्मले ।
तन्मले लोहमले मण्डूरद्वयम् । खर्जूरवन्मण्डूरम् । ‘शिघि
आघ्राणे’ । ‘आनकच् शीङ्भियः’ (उ. ३. ८२) इत्यनुवृत्तौ ‘(आ?) शिङ्घिधाञ्-
भ्यश्च’ (उ. ३. ८३) इत्यानकच् । शिङ्घाणकः । पृषोदरादित्वात् कलोपः ॥
तैजस-क्ली,लोह-क्ली
सर्वं स्यात् तैजसं लोहं
सर्वं च तैजसं सुवर्णरजतताम्रारकूटकांस्यरङ्गसीसकायोरूपम-
ष्टविधं लोहाख्यम् । तेजोऽस्मिन् विद्यत इति तैजसम् । ‘अण्प्रकरणे ज्योत्स्ना-
दिभ्य उपसंख्यानम्’ (वा. ५. २. १०३) इत्यण् ॥
कुशी-स्त्री
विकारस्त्वयसः कुशी ॥ ९९ ॥
;p{0237}
फालात्मकेऽयोविकारे कुशी । (तया वन्दयो विकारो?)
‘जानपदकुण्डगोण–’ (४. १. ४२) इत्यादिना ङीष् ।
“कुशा वल्गा कुशी फालः कुशो दर्भः कुशं जलम्”
इति व्याडिः ॥
क्षार-पुं,काच-पुं
क्षारः काचः
काचाख्ये मृत्तिकाविशेषे क्षारद्वयम् । ‘क्षर सञ्चलने’,
‘कच बन्धने’ । घञ् ॥
चपल-पुं,रस-पुं,सूत-पुं,पारद-पुं
अथ चपलो रसः सूतश्च पारते ।
चपलचतुष्कं पारदे । शब्दत्रयं साधितम् ।
“रसेन्द्रः पारदः प्रोक्तः पारतोऽपि निगद्यते”
इति तारपालः ।
“पारतस्तु मनाक् पाण्डुः सूतस्तु स सितो मनाक् ।
शीतः सर्वे तुल्यगुणाः स्मृताः”
इति शब्दार्णवः ॥
गवल-क्ली
गवलं माहिषं शृङ्गम्
अभ्रक-क्ली,गिरिज-क्ली,अमल-क्ली
अभ्रकं गिरिजामले ॥ १०० ॥
;p{0238}
अभ्रकत्रयम् अभ्रके[^1] । गिरौ जातं गिरिजम् । अमल-
मुक्तम् ॥
स्रोतोञ्जन-क्ली,सौवीर-क्ली,कापोताञ्जन-क्ली,यामुन-क्ली
स्रोतोञ्जनं तु सौवीरं कापोताञ्जनयामुने ।
स्रोतोञ्जनचतुष्कं स्रोतोञ्जने । नदीस्रोतोभवत्वात् स्रोतो-
ञ्जनं, रात्र्यन्धोपयुक्तम् । काञ्जिके सौवीरमुक्तम् । एतत् पार्वतेयम् । अल्पभेद-
त्वादभेदः । कपोताख्यमञ्जनं कापोताञ्जनम् । यमुनाभवं यामुनम् ॥
तुत्थाञ्जन-क्ली,शिखिग्रीव-क्ली,वितुन्नक-क्ली,मयूरक-क्ली
कर्परी-स्त्री,दार्विका-स्त्री,तुत्थ-क्ली
रसाञ्जन-क्ली,रसगर्भ-क्ली,तार्क्ष्यशैल-क्ली
तुत्थाञ्जनं शिखिग्रीववितुन्नकमयूरकम् ॥ १०१ ॥
कर्परी
दार्विकाक्वाथोद्भवं तुत्थरसाञ्जनम् ।
रसगर्भं तार्क्ष्यशैलं
तुत्थाञ्जनचतुष्कं पुषातुत्थाञ्जनमिति ख्याते । ‘तुद व्यथने’ ।
‘आभ्र इति ख्याते । गि’ ज., ‘आह इति ख्याते । गि’ ङ. पाठः
;p{0239}
‘पातॄतुदिवचि–’ (उ. २. ७) इत्यादिना क्थः । तुत्थं तदञ्जनं चेति
तुत्थाञ्जनम् । मयूरकण्ठाभत्वाच्छिखिग्रीवम् । तुदेः क्तादि । वितुन्नकम् । तस्मिन्
तुत्थे क्वाथोद्भवे आवर्तिते कर्परीद्वयम् ।
“तुत्थाञ्जनं क्वाथोद्भवं कर्परीदार्विके स्त्रियौ”
इति रभसश्च । तुत्थ इति ख्याते तुत्थाञ्जनम्[^1] । नामद्वयमित्यन्यः । रसाञ्जनत्रयं
रसाञ्जने ॥
गन्धाश्मन्-पुं,गन्धिक-पुं,सौगन्धिक-पुं
गन्धाश्मनि तु गन्धिकः[^2] ॥ १०२ ॥
सौगन्धिकैश्च[^3]
गन्धाश्मत्रयं गन्धके । मत्वर्थीयठनि गन्धिक इत्य(प? पि)
पाठः । तेन जयतीति ठकि सौगन्धिको ना ।
“गन्धको गन्धपाषाणः पामघ्नश्च सुगन्धकः”
इति माधवः ॥
चक्षुष्या-स्त्री,कुलाली-स्त्री,कुलत्थिका-स्त्री
चक्षुष्याकुलाल्यौ तु कुलस्थिका[^6] ।
कुलस्थाकारप्रस्तरेऽञ्जनविशेषे चक्षुष्यात्रयम् । ‘शरीराव-
यवाद् यत्’ (५. १. ६) इति यति चक्षुष्या । कुलालीत्यर्थग्रहणम् । तेन कुम्भ-
कारीत्यपि ।
‘त्थाञ्जनाञ्ज’ ज. पाठः
‘न्ध’ क. पाठः
‘कं च ग’ ख. पाठः
‘त्थि’ ङ. पाठः
;p{0240}
“चक्षुष्या कुम्भकारी च कुलाली च कुलस्थिका”
इति रत्नमाला च ॥
रीतिपुष्प-क्ली,पुष्पकेतु-क्ली,पौष्पक-क्ली,कुसुमाञ्जन-क्ली
रीतिपुष्पं पुष्पकं तत् पौष्पकं कुसुमाञ्जनम् ॥ १०३ ॥
रीतिपुष्पचतुष्कं कुसुमाञ्जने । रीतिः पित्तलं, तस्याः पुष्पं
रजः, मलमिति यावत् । तथाच योगशतकव्याख्याने सनातनः– ‘रीतिकायां
ध्माय्यमानायां यदुत्पद्यते मलं, तत् पुष्पाञ्जनमि’ति । पुष्पकमित्येव नाम ॥
पिञ्जर-क्ली,पीतन-क्ली,ताल-क्ली,आल-क्ली,हरितालक-क्ली
पिञ्जरं पीतनं तालमालं च हरितालके ।
गैरेय-क्ली,अर्थ्य-क्ली,गिरिज-क्ली,अश्मज-क्ली,शिलाजतु-क्ली
गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु ॥ १०४ ॥
गैरेयपञ्चकं शिलाजतुनि । एतच्च वानरैर्भक्षिते तद्विष्ठाया-
मौत्तरापथिकैः प्राप्यते । ‘इतश्चानिञः’ (४. १. १२२) इति ढकि गैरेयम् ।
‘धर्मपथ्यर्थन्यायादनपेते’ (४. ४. ९२) यकि अर्थ्यम् । पाषाणजातत्वादश्म-
जम् ॥
बोल-पुं,गन्धरस-पुं,प्राण-पुं,पिण्ड-पुं,गोप-पुं,रस-पुं
बोलो गन्धरसप्राणपिण्डगोपरसाः समाः ।
;p{0241}
बोलषट्कं गन्धरसे । प्राणपिण्डशशा उक्ताः । गोसो
दन्त्यसः ॥
%%गोशशशा seems to be the text in the verse as per the commentaries. (क्षीरस्वामि talks of गोशशशा, and सर्वानन्द of गोसशशा.)
डिण्डीर-पुं,अब्धिकफ-पुं,फेन-पुं
डिण्डीरोऽब्धिकफः फेनः
हिण्डीरत्रयं समुद्रफेने । ‘हिडि गत्यनादरयोः’ । ‘कॄगॄ-
शॄ–’ इत्यादिना बहुलवचनादीरनि हिण्डीर[^3] इति गोवर्धनीयोणादिवृत्तिः ।
रूपरत्नाकरे तु ‘खादे रः, इड्(भ्य?), हिण्डेरादेश्च डः’ इति रप्रत्यये इटि डत्वे च
डिण्डीरः । ‘टिण्डीरपिण्डपरिमण्डिते’त्यादिप्रयोगो बृहत्कथायाम् । पैशाचिके हि
टवर्गस्यैव टकारादेशो भवति ॥
%%सर्वानन्द seems to have treating हिण्डीर as his text.
सिन्दूर-क्ली,नागसम्भव-क्ली
सिन्दूरं नागसम्भवम् ॥ १०५ ॥
सिन्दूरद्वयं सिन्दूरे । ‘स्यन्देः संप्रसारणं च’ (उ. १. ६८)
इत्यूरन् । सिन्दूरं दन्त्यसम् ॥
‘डि’ ठ. पाठः
;p{0242}
नाग-क्ली,सीसक-क्ली,योगेष्ट-क्ली,वप्र-क्ली
नागसीसकयोगेष्टवप्राणि
त्रपु-क्ली,पिच्चट-क्ली,रङ्ग-क्ली,वङ्ग-क्ली
त्रपु पिच्चटम् ।
रङ्गवङ्गे
“श्रेष्ठे च कद्रुजे नागः क्लीबं सीसकरङ्गयोः”
इत्यनेकार्थः । सीसमेव सीसकं द्विदन्त्यसम् । योगेष्टमित्येकं नाम । ‘बद्रो[^2] ना
सीसपत्रकम्’ इत्यमरमाला ।
“स्यादारकूटो रीतिश्च सीसकं त्रपु बन्धकम् ।
नागं महाबलश्चैव योगेष्टं वमुनेष्टकम् ॥”
इति व्याडिः ।
“सीसपत्रं बहुमलं योगेष्टं पिष्टपिच्चटे ।
………………………………रङ्गसीसकयोस्त्रपु ॥”
इति रुद्रः । वसुवत् त्रपु । ‘पिच्च कुट्टने’ । ‘शकादिभ्योऽटन्’ (उ. ३. ८२)
इत्यटन् । पिच्चटम् । रङ्गद्वयं रङ्गे । ‘रगि वगी गत्यर्थौ’ । पचादी । त्रपुचतुष्टय-
मेव रङ्ग इत्यन्यः ॥
पिचु-पुं,तूल-पुं
अथ पिचुस्तूलः
‘पत्रोर्णा सी’ क. पाठः
;p{0243}
पिचुद्वयं कार्पासादितूलके । ‘पिचु मर्दने’ । बाहुलक उः ।
तुः सौत्रः । ‘शूलादयश्च’ इति क्लः दीर्घत्वं च । तूलः । पिचुतूल इति संघातोऽपि ॥
“तूलः पिचुः पिचुतूलस्तर्कटी सूत्रतर्ककः”
इति रभसः ॥
कमलोत्तर-क्ली,कुसुम्भ-क्ली,वह्निशिख-क्ली,महारजन-क्ली
अथ कमलोत्तरम् ॥ १०६ ॥
स्यात् कुसुम्भं वह्निशिखं महारजनमित्यपि ।
कमलोत्तरचतुष्कं कुसुम्भे वस्त्ररञ्जनद्रव्ये । ‘कुसि श्लेषणे’ ।
‘कुसेरूलोम्भोमेदेताः कित्’ । (उ. ४. १०८) इति उम्भः । कुसुम्भो दन्त्यसः ।
वह्नेरिव शिखास्येति वह्निशिखम् । ‘रञ्जेः क्युन्’ (उ. २. ८१) इति क्युन् ।
महारजनम् ॥
मेषकम्बल-पुं,ऊर्णायु-पुं
मेषकम्बल ऊर्णायुः
मेषरोमरचिते कम्बले मेषकम्बलद्वयम् । ‘ऊर्णाया युस्’
(५. २. १२३) । ऊर्णायुर्दीर्धादिः ॥
शशोर्ण-क्ली,शशलोमन्-क्ली
शशोर्णं शशलोमनि ॥ १०७ ॥
शशस्योर्णा लोम शशोर्णं क्लीबं शशलोमनि ॥
मधु-क्ली,क्षौद्र-क्ली,माक्षिक-क्ली
मधु क्षौद्रं माक्षिकादि
;p{0244}
मधुशब्देन क्षौद्रमुच्यते माक्षिकादि च । आदिना भ्रामरवा-
टरपौत्तिकादि । क्षुद्राभिः कृतं क्षौद्रम् । ‘क्षुद्राभ्रमरवटरपादपादञ्’ (४. ३. ११९)
इत्यञ् । मक्षिकया कृतं माक्षिकम् । एवं सारघम् । ‘संज्ञायाम्’ (४. ३. ११७)
इत्यण् ॥
मधूच्छिष्ट-क्ली,सिक्थक-क्ली
मधूच्छिष्टं तु सिक्थकम् ।
मधूच्छिष्टद्वयं सिक्थ इति ख्याते । ‘षिच क्षरणे’ । पातॄतु-
दिवचिरिचिसिचिभ्यः क्थन् (उ. २. ७) । ततः स्वार्थे कः ॥
मनःशिला-स्त्री,मनोगुप्ता-स्त्री,मनोह्वा-स्त्री,नागजिह्विका-स्त्री,नैपाली-स्त्री,कुनटी-स्त्री,गोला-स्त्री
मनश्शिला मनोगुप्ता मनोह्वा नागजिह्विका ॥ १०८ ॥
मनश्शिलाचतुष्टयं मनश्शिलायाम् ॥
नेपाली-स्त्री,कुनटी-स्त्री,गोला-स्त्री
नेपाली कुनटी गोला
;p{0245}
नेपालदेशजा कुनटी मनश्शिला गोलाख्या । सप्तकमेव मन-
श्शिलायामित्यन्यः । तथाच श्लोकार्धपर्याये माधवः–
“मनश्शिला मनोज्ञा च नैपाली कुनटी शिला”
इति ॥
यवक्षार-पुं,यवाग्रज-पुं,पाक्य-पुं
यवक्षारो यवाग्रजः ।
पाक्यः
यवक्षारत्रयं यवक्षारे । पचेर्ण्यति पाक्यः ॥
स्वर्जिकाक्षार-पुं,कापोत-क्ली,सुखवर्चक-पुं,सौवर्चल-क्ली,रुचक-क्ली
अथ सर्जिकाक्षारः कापोतः सुखबन्धकः ॥ १०९ ॥
सौवर्चलं स्याद् रुचकं
सर्जिकाक्षारपञ्चकं सर्जिकाक्षारे । लवणप्रस्तावे तु अत्रैव
सौवर्चलनामोक्तम् । सत्रयं दन्त्यम् ।
“कापोतः सर्जिका सर्जिः स्रुघ्निका च सुवर्चिका ।
रुचकं कृष्णलवणमक्षं सौवर्चलं च तद् ॥”
इति[^1] श्लोकपर्याये माधवः ॥
त्वक्क्षीरी-स्त्री,वंशरोचना-स्त्री
त्वक्क्षीरा वंशरोचना ।
त्वक्क्षीराद्वयं[^2] वंशरोचनायाम् । एतयोर्भेदेऽप्येकत्वमुक्तम्[^3] ॥
‘ति मा’ ख. पाठः
‘यं रो’ ख. पाठः
‘दे एकत्वम् ॥’ ख. पाठः
;p{0246}
शिग्रुज-क्ली,श्वेतमरिच-क्ली
शिग्रु च[^1] श्वेतमरिचं
शोभाञ्जनबीजे शिग्रुजद्वयम्[^2] ॥
मोरट-क्ली
मोरटं मूलमैक्षवम् ॥ ११० ॥
इक्षुमूले मोरटम् । ‘मुर खण्डने’ । ‘शकादिभ्योऽटन्’ (उ.
४. ८२) ॥
ग्रन्थिक-क्ली,पिप्पलीमूल-क्ली,चटकाशिरस्-क्ली
ग्रन्थिकं पिप्पलीमूलं चटकाशिर[^3] इत्यपि ।
ग्रन्थिकचतुष्कं पिप्पलीमूले ।
“शिरो ना पिप्पलीमूले स्याद्धमन्यां च योषिति”
इति रभसः ॥
गोलोमी-स्त्री,भूतकेश-पुं
गोलोमी भूतकेशो ना
भूतकेशा इति ख्याते तृणे गोलोमीद्वयम् । गोलोमी
ङ्यन्ता ॥
पत्राङ्ग-क्ली,रक्तचन्दन-क्ली
पत्राङ्गं रक्तचन्दनम् ॥ १११ ॥
‘स्तु’ ख. पाठः
‘ग्रुद्व’ च. ज. पाठः
‘टि’ क. पाठः
;p{0247}
पत्राङ्गेति ख्याते रक्तसारे रक्तचन्दनसदृशे पत्राङ्गद्वयम् ॥
त्रिकटु-क्ली,त्र्यूषण-क्ली,व्योष-क्ली
त्रिकटु त्र्यूषणं व्योषं
“त्र्युषणं त्रिकटु व्योषं रुचकः सौवर्चलः पुंसि”
इति रत्नकोशार्यापाठाद्ध्रस्वादि त्र्युषणम् । ‘अयस्तिलत्र्यूषणकोलभोगै’रित्यादौ[^1]
तु योगशतके दीर्घादिः । ‘उष दाहे’ । विपूर्वः । व्योषम् ॥
त्रिफला-स्त्री,फलत्रिक-क्ली
त्रिफला तु फलत्रिकम् ॥ १११ १/२ ॥
हरीतकीविभीतक्यामलकानि फलत्रयं त्रिफला । अजादित्वा-
ट्टाप् । ‘तृफ तृम्फ तृप्तौ[^2]’ । ‘कलप् तृफश्च’ (उ. १. १०९) इति कलप्प्रत्ययेन
तृफलेत्यपि । ‘त्रिफला तृफलापि चे’ति त्रिकाण्डशेषश्च । आहिताग्न्यादेराकृतिग-
णत्वात् परनिपातविकल्पे फलत्रिकम् ॥
इति वन्द्यघटीयश्रीसर्वानन्दकृतौ टीकासर्वस्वे
वैश्यवर्गः ।
‘दिना तु’ ङ. ज. पाठः.
‘प्तौ तृ’ ङ. ज. ठ. पाठः.
- - - - - - - - -
;p{0248}
अथ शूद्रवर्गः ।
शूद्र-पुं,अवरवर्ण-पुं,वृषल-पुं,जघन्यज-पुं
शूद्राश्चावरवर्णाश्च वृषलाश्च जघन्यजाः ।
शूद्रचतुष्कं शूद्रे । ‘शुच शोके’ । ‘शुचेर्दश्च’ (उ. २.
२१) इति रक्, दश्चान्तादेशः, उपधादीर्घत्वं च । शूद्रः । अवरवर्णः अधम-
वर्णः । ‘वृषु सेचने’ । ‘वृषादिभ्यः कलच्’ (उ. १. १११) । वृषलः । वृषं धर्मं
लुनातीति वा सः । ब्रह्मणो जघन्याङ्गे पादे जाता जघन्यजाः ॥
सङ्कीर्ण-पुं
आ चण्डालात् तु सङ्कीर्णा अम्बष्ठकरणादयः ॥ १ ॥
;p{0249}
चण्डालं वक्ष्यति । तं व्याप्य वक्ष्यमाणाः करणादयः संकी-
र्णाः शूद्रजातयः ॥
करण-पुं
तदाह–
शूद्राविशोस्तु करणः
‘शूद्राविशोरि’त्यादिभिः षष्ठ्यन्तैः प्रत्येकं सुत इति वक्ष्यमाणः
सम्बध्यते । शूद्रायां वैश्याज्जातः सुतः करणो लिपिलेखनवृत्तिः ॥
अम्बष्ठ-पुं
अम्बष्ठो वैश्याद्विजन्मनोः ।
वैश्यायां ब्राह्मणाज्जातोऽम्बष्ठश्चिकित्सावृत्तिः ॥
उग्र-पुं
शूद्राक्षत्त्रिययोरुग्रः
शूद्रायां क्षत्त्रियाज्जात उग्रः ॥
मागध-पुं
मागधः क्षत्त्रियाविशोः ॥ २ ॥
क्षत्त्रियायां वैश्याज्जातो मागधः स्तुतिक्रियावृत्तिः ॥
;p{0250}
माहिष-पुं
माहिष्योऽर्याक्षत्त्रिययोः
वैश्यायां क्षत्त्रियाज्जातो माहिष्यः ॥
क्षत्तृ-पुं
क्षत्तार्याशूद्रयोः सुतः ।
शूद्रात् क्षत्त्रियायां जातः क्षत्ता । अर्या स्वामिनी । सा चेह
क्षत्त्रियेति बोद्धव्यम् । क्षत्त्रियस्यैव क्षितिस्वामित्वं, सामान्यशब्दस्यार्थाद् विशे-
षोऽवगम्यते । यथा ‘अञ्जलिना सूर्यमुपतिष्ठेत’, ‘अञ्जलिना पयः पिबती’त्या-
दावर्थानुरोधात् पाणिसन्निवेशविशेषः प्रतीयते, तथा[^1] ।
“क्षत्ता शूद्रात् क्षत्त्रियाजे सारथिप्रतिहारयोः” ॥
सूत-पुं
ब्राह्मण्यां क्षत्त्रियात् सूतः
ब्राह्मण्यां क्षत्त्रियाज्जातः सूतः । हेतौ पञ्चमी ।
“सूतः स्यात् क्षत्त्रियासूनुः शूद्राज्जातोऽथ वर्धकिः”
इति त्वमरमाला ॥
वैदेहक-पुं
तस्यां वैदेहको विशः ॥ ३ ॥
ब्राह्मण्यां वैश्याज्जातो वैदेहकः ।
“वैदेहकं तु शूद्राज्जातं वैश्यासुतं ब्रुवते”
इति नाममाला ॥
‘था शूद्र । क्ष’ ङ. पाठः
;p{0251}
रथकार-पुं
रथकास्तु माहिष्यात् करण्यां यस्य सम्भवः ।
करण्यां माहिष्याज्जातो रथकारः ॥
चण्डाल-पुं
स्याच्चण्डालस्तु जनितो ब्राह्मण्यां वृषलेन यः ॥ ४ ॥
ब्राह्मण्यां शूद्रसुतश्चण्डालः । ‘चडि कोपे’ । ‘पतिचण्डि-
भ्यामालङ्’ (उ. १. १२२) । चण्डालः । चण्डालात् पूर्वं सर्वत्र पाणिग्रहणपू-
र्वकमिति योज्यम् । पाणिग्रहणव्यतिरेकेणापि प्रमादतो जातः करणादिरेव । गर्हि-
तः स इति परं विशेषः ॥
कारु-पुं,शिल्पिन्-पुं
कारुः शील्पी
कारुद्वयं शिल्पिनि । करोतेः ‘कृवापा–’ (उ. १. १)
इत्यादिना उण् । कारुः ॥
श्रेणि-पुंस्त्री
संहतैस्तैर्द्वयोः श्रेणिः सजातिभिः ।
सजातीयानां शिल्पिनां सङ्घातः श्रेणिः पङ्क्तौ व्युत्पादिता ॥
कुलक-पुं,कुलश्रेष्ठिन्-पुं
कुलकः स्यात् कुलश्रेष्ठी
शिल्पिनां कुलेषु प्रधाने कुलिकद्वयम् । ‘अत इनिठनौ’
(५. २. ११५) इति ठनि कुलिकः । कुलश्रेष्ठी नान्तः । ‘कुलश्रेष्ठी[^1] चे’ति त्रि-
काण्डशेषः । कुलयोगादर्शआद्यचि कुलोऽपीत्यन्यः ॥
‘लः’ ठ. पाठः
;p{0252}
मालाकार-पुं,मालिक-पुं
मालाकारस्तु मालिकः ॥ ५ ॥
मालाकारद्वयं मालाकारे । कर्मण्यणि मालाकारः । माला-
निर्माणं शिल्पमस्येति मालिकः । ‘शिल्पम्’ (४. ४. ५५) इति ठक् ॥
कुम्भकार-पुं,कुलाल-पुं
कुम्भकारः कुलालः स्यात्
कुम्भकारद्वयं कुम्भकारे । मालाकारवत् कुम्भकारः । कुं
लालयतीति कुलालः ॥
पलगण्ड-पुं,लेपक-पुं
पलगण्डस्तु लेपकः ।
पलगण्डद्वय लेप्यकरे । लिपेर्ण्वुलि लेपकः ॥
तन्तुवाय-पुं,कुविन्द-पुं
तन्तुवायः कुविन्दः स्यात्
तन्तुवायद्वयं तन्तुवाये । वेञो ‘ह्वावामश्च’ (३. २. २)
इत्यण् । तन्तुवायः । डुवपेः तन्तुवापशब्दोऽप्यत्र[^3] । ‘कुपेर्वश्च’ (उ. ४. ८६)
इति किन्दच् वश्चादेशः । कुविन्दः ॥
तुन्नवाय-पुं,सौचिक-पुं
तुन्नवायस्तु सौचिकः ॥ ६ ॥
‘पोऽपि । कु’ ठ. पाठः
;p{0253}
तुन्नवायद्वयं सूचिकर्मोपजीविनि । तुन्नं त्रुटितं वयतीति
तुन्नवायः । मालिकवत् सौचिकः । दन्त्यादिः ॥
रङ्गाजीव-पुं,चित्रकर-पुं
रङ्गाजीवश्चित्रकरः
रङ्गाजीवद्वयं चित्रकरे । रज्यते शुक्लं रक्ततामापद्यतेऽस्मि-
न्निति रङ्गो हरितालमनश्शिलादिः, तमाजीवतीति रङ्गाजीवः । दिवाकरवच्चि-
त्रकरः ॥
शस्त्रमार्ज-पुं,असिधावक-पुं
शस्त्रमार्जोऽसिधावकः ।
शस्त्रमार्जद्वयम् असिधावके[^2] । शस्त्रं मार्ष्टि शोधयतीति
शस्त्रमार्जः । अणन्तात् स्वार्थे कनि असिधावकः ॥
पादकृत्-पुं,चर्मकार-पुं
पादूकृच्चर्मकारः स्यात्
पादुकृद्द्वयं चर्मकारे । पादूमुपानहं करोतीति क्विप् ।
‘इको ह्रस्वोऽङ्यो गालवस्य’ (६. ३. ६१) इति ह्रस्वः । पादुकृत् । चर्म
करोति विकारतामापादयतीति अणि चर्मकारः ॥
%%पादुकृत् is not in the verse under commentary.
व्योकार-पुं,लोहकारक-पुं
व्योकारो लोहकारकः ॥ ७ ॥
व्योकारद्वयं लोहकारे[^7] ।
‘सिआर इति ख्याते । श’ ज. पाठः
‘कर्मका’ ज. पाठः
;p{0254}
“व्योकारोऽयस्कारः क(र्मका? र्मा)रो लोहकारः स्याद्”
इति रत्नकोशः[^1] । अन्ये तु आकरोत्थं लोहं ध्मात्वा यो लोहं संस्करोति स लोहकारो
व्योकारश्च । कोशलादावनेनैव नाम्ना प्रसिद्धः । व्यो इति लोहबीजस्य प्रसिद्धिः ।
तथाच हर्षचरिते आकरोत्थलोहसंस्कारिणि विन्ध्याटवीवर्णनायाम् ‘ऊष्माणं
क्वचिदन्यत्र ग्राहयन्तमिवाङ्गारीयदारुसङ्ग्रहादिह व्योकारैः’ इति प्रयोगः । यस्तु
संस्कृतं लोहं खड्गनाराचादिविकारमापादयति, स कर्मकारः । एतच्च क्रियाभेद-
मात्रम् । जातिरेकैव ॥
नाडिन्धम-पुं,स्वर्णकार-पुं,कलाद-पुं,रुक्मकारक-पुं
नाडिन्धमः स्वर्णकारः कलादो रुक्मकारके ।
नाडिन्धमचतुष्कं स्वर्णकारे । नाडी नलीति[^4] ख्याता, तां
मुखवायुना धमति शब्दयतीति ‘नाडीमुष्ट्योश्च’ । (३. २. ३०) इति खश् ।
नाडिन्धमः । कलां स्वर्णशिल्पमात्तवान्[^5] स्वीकृतवानिति कलादः । मूलविभुजादे-
राकृतिगणत्वात् कः ॥
शाङ्खिक-पुं,काम्बविक-पुं
स्याच्छाङ्खिकः काम्बविकः
शाङ्खिकद्वयं शाङ्खिके । ‘तदस्य पण्यम्’ (४. ४. ५१)
इति ठक् । शाङ्खिकः । काम्बविके तु ओरञन्तात् पूर्ववट्ठक् । अन्यथा ‘इसुसुक्ता-
न्तात् कः’ (७. ३. ५१) इति कः स्यात् ॥
शौल्बिक-पुं,ताम्रकुट्टक-पुं
शौल्बिकस्ताम्रकुट्टकः[^6] ॥ ८ ॥
‘शश्च । अ’ क. ख. ग. घ. ठ. पाठः
‘नाली । तां’ ठ. पाठः
‘निति’ ठ., ‘न् हीत’ क. पाठः
‘कः ॥ शौ’ क. ग. पाठः
;p{0255}
शौल्बिकद्वयं कांस्यकारे । शुल्बं ताम्रं, तत्कुट्टनं शिल्प-
मस्येति शौल्बिकः । ताम्रं कुट्टयतिच्छेदयतीत्यणि ताम्रकुट्टकः ॥
तक्षन्-पुं,वर्धकि-पुं,त्वष्टृ-पुं,रथकार-पुं,काष्ठतक्ष्-पुं
तक्षा तु वर्धकिस्त्वष्टा रथकारश्च काष्ठतट् ।
तक्षपञ्चकं वर्धकौ । ‘तक्षू त्वक्षू तनूकरणे’ । कनिन् । तक्षा ।
त्वक्षेरेव तृच् । ‘स्कोः–’ (८. २. २९) इत्यादिना कलोपः । त्वष्टा । काष्ठं
तक्षतीति[^2] क्विपि काष्ठतट् ॥
ग्रामाधीन-पुं,ग्रामतक्ष-पुं
ग्रामाधीनो ग्रामतक्षः
ग्रामवर्धकौ ग्रामाधीनद्वयम् । ‘ग्रामकौटाभ्यां च तक्ष्णः’
(५. ४. ९५) इति समासान्ताचि ग्रामतक्षः ॥
कौटतक्ष-पुं
कौटतक्षोऽनधीनकः ॥ ९ ॥
यस्तु स्वकर्माजीवी ग्राम एवं व्यवस्थितः, तत्र कौ-
टतक्षद्वयम् । कुट्यां भवः स्थितः कौटः । ततः कर्मधारयः । पूर्ववत् समा-
सान्तः ॥
क्षुरिन्-पुं,मुण्डिन्-पुं,दिवाकीर्ति-पुं,नापित-पुं,अन्तावसायिन्-पुं
क्षुरिमुण्डिदिवाकीर्तिनापितान्तावसायिनः ।
क्षुरिपञ्चकं नापिते । मुण्डवान् मुण्डी । दिवा दिवसे कीर्ति-
‘ति का’ क. पाठः
;p{0256}
र्व्यापारोऽस्येति दिवाकीर्तिः । ‘नञ्याप्नोतेरिट् च’ (उ. ३. ८७) इति तन्
इडागमश्च । नापितः । अन्तावसायी णिन्यन्तः ॥
निर्णेजक-पुं,रजक-पुं
निर्णेजकः स्याद् रजकः
निर्णेजकद्वयं रजके । ‘णिजिर शौचे’ । ण्वुल् । ‘उपस-
र्गादसमासेऽपि णोपदेशस्य’ (८. ४. १४) इति णत्वम् । निर्णेजकः । रजक
इत्यत्र ‘शिल्पिनि ष्वुन्’ (३. १. १४५) ॥
शौण्डिक-पुं,मण्डहारक-पुं
शौण्डिको मण्डहारकः ॥ १० ॥
शौण्डिकद्वयं शौण्डिके । शुण्डा पानस्थानम् । तात्स्थ्यात्
सुरापि शुण्डा । ‘तदस्य पण्यम्’ (४. ४. ५१) इति ठकि शौण्डिकः । ताल-
व्यादिः । अन्नसंबद्धं मण्डमग्रं हरति उद्धरतीति मण्डहारः ॥
जाबाल-पुं,अजाजीव-पुं
जाबालः स्यादजाजीवः[^4]
जाबालद्वयं छागीवाले । अजां पालयतीति पृषोदरादित्वा-
दकारलोपो बत्वं च । जाबालः । ‘अजावालमजाजीवमि’ति[^5] रत्नमाला ॥
देवाजीव-पुं,देवल-पुं
देवाजीवस्तु देवलः ।
भोजनकेति ख्याते देवाजीवद्वयम् । देवान् जीविकार्थे
लातवान् स्वीकृतवानिति कः । देवलः ॥
‘वी’ क. ग. घ. पाठः
‘वितमि’ ज. पाठः
;p{0257}
माया-स्त्री,शाम्बरी-स्त्री
स्यान्माया शाम्बरी
मायाद्वयम् इन्द्रजालादिमायायाम् । मातेः छायावद् यः ।
माया । शम्बरासुरेण प्रणीतत्वान्मायायाः ‘तस्येदम्’ (४. ३. १२०) इत्यणि
शाम्बरी[^2] । शकार इति निरूपितं प्राक् ॥
मायाकार-पुं,प्रतिहारक-पुं
मायाकारस्तु प्रातिहारिकः ॥ ११ ॥
मायाकारद्वय मैन्द्रजालिके । प्रातिपूर्वाद् हृञो ण्वुलि प्राति-
हारको दीर्घादिः ।
“मायाकारकसंज्ञः स्यात् प्रतिहारक इरम्मदोऽभ्राग्निः”
इति वररुचेरार्यायां[^4] ह्रस्वादिरपि ॥
शैलालिन्-पुं,शैलूष-पुं,जायाजीव-पुं,कृशाश्विन्-पुं,भरत-पुं,नट-पुं
शैलालिनस्तु शैलूषा जायाजीवाः कृशाश्विनः ।
भरता इत्यपि नटाः
शैलालिषट्कं नटे । शिलालिना प्रोक्तं नटसूत्रमधीयत
इति शैलालिनः । ‘पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः’ (४. ३. ११०) इति
‘री माया । श’ ठ. पाठः
‘यया ह्र’ ज. पाठः
;p{0258}
णिनिः । जायया जीवन्तीत्यचि जायाजीवाः । कृशाश्वप्रोक्तं नटसूत्रमधीयत
इति कृशाश्विनः । ‘कर्मन्दकृशाश्वादिनिः’ (४. ३. १११) । भरतशिष्यतया
भरताः । ‘तस्येदम्’ (४. ३. १२०) इत्यण् । संज्ञापूर्वकत्वान्न वृद्धिः । भरतगो-
त्रतया उत्साद्यञि बहुत्वलुगन्तो वा । एकद्वित्वयोस्तु भारतः भारतौ । ‘नट
नृत्तौ’ । पचाद्यच् । नटाः ॥
चारण-पुं,कुशीलव-पुं
चारणास्तु कुशीलवाः ॥ १२ ॥
चारणद्वयं छात्रकथकादिषु । दिगन्तेषु कीर्तिं चार-
यन्ति प्रापयन्तीति ल्युटि चारणाः । कुत्सितं शीलमस्येति कुशीलवः । वप्रक-
रणे *‘अन्यत्रापि दृश्यते’ (वा. ५. २. १०९) इति वः ॥
मार्दङ्गिक-पुं,मौरजिक-पुं
मार्दङ्गिका मौरजिकाः
मुरजवादके मार्दङ्गिकद्वयम् । ‘शिल्पम्’ (४. ४. ५५)
इति ठक् ॥
पाणिवाद-पुं,पाणिघ-पुं
पाणिवादास्तु पाणिघाः ।
ये पाणिनैव पाण्यभ्यन्तरे मुरजादिवाद्यमुत्पादयन्ति तत्र
पाणिवादद्वयम् । ‘पाणिघताडघौ शिल्पिनि’ (३. २. ५५) इति निपातनात्
पाणिघाः ॥
वेणुध्म-पुं,वैणविक-पुं
वेणुध्माः स्युर्वैणविकाः
* ‘अन्येभ्योऽपि दृश्यते’ इति मुद्रितवार्त्तिकपाठः ।
;p{0259}
वेणुध्मद्वयं[^2][^3] वेणुवादके । वेणुं धमति शब्दयतीति कः ।
वेणुध्मः । वेणुविकारो वैणवम् । तद्वादनं शिल्पमस्येति ठकि वैणविकः ॥
वीणावाद-पुं,वैणिक-पुं
वीणावादास्तु वैणिकाः ॥ १३ ॥
वीणावादके वीणावादद्वयम् ॥
जीवान्तक-पुं,शाकुनिक-पुं
जीवान्तकः शाकुनिका
वर्तनार्थं पक्षिघातके जीवान्तकद्वयम् । जीवानां पक्षि-
णामन्तको जीवान्तकः । ‘पक्षिमत्स्यमृगान् हन्ति’ (४. ४. ३५) इति ठकि
शाकुनिकः ॥
वागुरिक-पुं,जालिक-पुं
द्वौ वागुरिकजालिकौ ।
जालेन मृगहन्तरि वागुरिकद्वयम् । वागुरा मृगबन्धनजा-
लम् । तया चरतीति वागुरिकः । ‘पर्पादिभ्यः ष्ठन्’ (४. ४. १०) । जा-
लिकः ॥
वैतंसिक-पुं,कौटिक-पुं,मांसिक-पुं
वैतंसिकः कौटिकश्च मांसिकश्च समं त्रयम् ॥ १४ ॥
‘वांशिकरोति ख्याते वेणुध्मद्वयम् ।’ ज. पाठः
‘यम् । वेणुं’ ज. पाठः
;p{0260}
कौटिकादिषु[^1] वैतंसिकत्रयम् । मृगपक्ष्यादिबन्धनोपायो
वीतंसः । दन्त्यान्तः । मृगपक्ष्यादिबन्धनयन्त्रं कूटम् । ताभ्यां चरतीति ठक् ।
वैतंसिकः कौटिकः । ‘तदस्य पण्यम्’ (४. ४. ५१) इति ठकि मांसिकः ॥
भृतक-पुं,भृतिभुज्-पुं,कर्मकर-पुं,वैतनिक-पुं
भृतको भृतिभुक् कर्मकरो वैतनिकश्च सः ।
वेतनोपजीविनि कर्मकरे भृतकचतुष्कम् । वेतनेन
क्रीतो भृतः, भृत एव भृतकः । ‘अनुकम्पायाम्’ (५. ३. ७६) । कन् ।
क्विपि भृतिभुक् । ‘कर्मणि भृतौ’ (३. २. २२) ति टः । कर्मकरः । ठकि
वैतनिकः[^2] ॥
वार्तावह-पुं,वैवधिक-पुं
वार्तावहो वैवधिकः
वान्धारीति[^3] ख्याते वार्तावहद्वयम् । धान्यमत्स्यादिवार्तां
वहतीति पचाद्यच् । वार्तावहः । विवधः पर्याहारः । ‘विभाषा विवधवीवधात्’
(४. ४. १७) इति ठक् । विवधेन हरतीति वैवधिकः ॥
भारवाह-पुं,भारिक-पुं
भारवाहस्तु भारिकः ॥ १५ ॥
भारवाहद्वयं भारिके । ‘कर्मण्यण्’ (३. २. १) भार-
वाहः । ‘हरत्युत्सङ्गादिभ्यः’ (४. ४. १५) इति ठकि भारिकः ॥
विवर्ण-पुं,पामर-पुं,नीच-पुं,प्राकृत-पुं,पृथग्जन-पुं,निहीन-पुं,अपसद-पुं,जाल्म-पुं,क्षुल्लक-पुं,इतर-पुं
विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः ।
निहीनोऽपशदो जाल्मः क्षुल्लकश्चेतरश्च सः ॥ १६ ॥
‘टादि’ क., ‘ट’ ग. पाठः
‘कः ॥ वार्तावहद्वयं वैवधिके । धा’ ठ. पाठः
‘त्सा’ क. पाठः
;p{0261}
विवर्णदशकं नीचे । विगतो वर्णो यशोऽस्येति विवर्णः ।
पामानं रातीति पामरः । न्यञ्चति न्यग्भवतीति नीचः । अञ्चेः क्विन् । ऊर्ण-
नाभवदच् समासान्तः । ‘अचः’ (६. ४. १३८) इत्यकारलोपः । ‘चौ’ (६.
३. १३८) इति दीर्घः । प्रकृतौ यथाजातभावे भवोऽव्युत्पन्नः प्राकृतः ।
सज्जनेभ्यः पृथग्भूतो जनः पृथग्जनः । जहातेः क्तः । निहीनः । सदेः पचा-
द्यच् । अपसदः । क्षुधं लाति गृह्णातीति क्षुल्लः । ततोऽज्ञाताद्यर्थे कः ।
“क्षुल्लकः पामरे स्तोके क्षारः काचे च भस्मनि”
इत्यजयः । रभसस्तु ‘खुल्लकस्त्रिषु नीचेऽल्पे’ इत्यादिना कवर्गद्वितीयादौ पठति ।
सज्जनेभ्योऽन्यतया इतरः ॥
भृत्य-पुं,दासेर-पुं,दासेय-पुं,दास-पुं,गोप्यक-पुं,चेटक-पुं,नियोज्य-पुं,किङ्कर-पुं,प्रैष्य-पुं,भुजिष्य-पुं,परिचारक-पुं
पराचित-पुं,परिस्कन्द-पुं,परजात-पुं,परैधित-पुं
भृत्यो दासेरदासेयदासगोप्यकचेटकाः ।
नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः ॥ १७ ॥
पराचितपरिस्कन्दपरजातपरैधिताः ॥ १७ १/२ ॥
;p{0262}
भृत्यैकादशकं भृत्ये । ‘भृञोऽसंज्ञायाम्’ (३. १. ११२) इति
क्यप् । भृत्यः । दास्या अपत्यं दासेरः, दासेयश्च । ‘क्षुद्राभ्यो वा’ (४. १.
१३१) इति ढ्रक् । ‘दसि दंशदर्शनयोः’ । ‘दंसेष्टटनौ न आ च’ (उ. ५. ९)
इति टटनौ प्रत्ययौ नकारस्य चाकारः । एवं दासो दन्त्यसः । गुपेर्ण्यति
‘अनुकम्पायाम्’ (५. ३. ७६) कन् । गोप्यकः । ‘चिट परप्रेष्यभावे’ । घञ् ।
पूर्ववत् कन् । चेटकः । युजेः ‘शकि लिङ् च’ (३. ३. १७२) इति चकारात्
कृप्रत्ययो ण्यत् । नियोज्यः । ‘प्रयोज्यनियोज्यौ शक्यार्थे’ (७. ३.
६८) इति कुत्वाभावः । किञ्चित् करोतीति ‘किंयत्तद्बहुषु कृञोऽज्विधा-
नम्’ (वा. ३. २. २१) इत्यच् । तेन स्त्रियां टाप् । किञ्चिदर्थवृत्तिरत्र किं-
शब्दः । ‘इष गतौ’ दैवादिकः । ण्यति लघूपधगुणः । ‘प्रादूहोढोढ्येषैष्येषु
वृद्धिर्वक्तव्या’ (वा. ६. १. ८९) इति वृद्धौ प्रैष्यः । कर्मणि घञि प्रैषोऽपीति
न्यासः । ‘ईष उञ्छे’, ‘ईष गतिहिंसादानेषु’ । घञि ण्यति च गुरूपधत्वाद्
गुणाभावे प्रेषप्रेष्यौ । ‘रुचिभुजिभ्यां किष्यन्’ (उ. ४. ८०) । भुजिष्यो मूर्ध-
न्यषः । चरतेर्ण्वुल् । परिचारकः । परसंवर्धिते पराचितचतुष्कम् । चिञः क्तः ।
पराचितः । स्कन्देः पचाद्यच् । ‘परेश्च’ (८. ३. ७४) इति षत्वविकल्पः ।
परिस्कन्दः । परेण पोषितत्वात् परस्माज्जात इव परजातः । परेणैधितः संवर्धितः
परैधितः ॥
मन्द-त्रि,तुन्दपरिमृज-त्रि,आलस्य-त्रि,शीतक-त्रि,अलस-त्रि,अनुष्ण-त्रि
मन्दस्तु तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः ।
;p{0263}
मन्दषट्क मलसे । ‘मदि स्तुत्यादौ’ । पचाद्यच् । मन्दः ।
‘तुन्दशोकयोः परिमृजापनुदोः’ (३. २. ५) इति कः । तुन्दपरिमृजः । ‘मृजे-
रजादौ संक्रमे विभाषा वृद्धिरिष्यत’ इति वचनात् तुन्दपरिमार्ज इत्यपि । न
लसतीत्यलसः । चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञि आलस्यः । शीतं मन्दं करो-
तीति शीतकः । ‘शीतोष्णाभ्यां कारिणि’ (५. २. ७२) इति कन् ॥
दक्ष-त्रि,चतुर-त्रि,पेशल-त्रि,पटु-त्रि,सूत्थान-त्रि,उष्ण-त्रि
दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च ॥ १८ १/२ ॥
दक्षषट्कं दक्षे । ‘दक्ष वृद्धौ शीघ्रार्थे च’ । पचाद्यच् । दक्षः ।
‘चते चदे याचने’ । अङ्कुरवदुरच् । चतुरः । ‘पिश अवयवे’ । बाहुलकादलच् ।
पेशलः । ‘पट गतौ’ । हेतुमण्णिच् । ‘फलिपाटिनमिमनिजनां गुक्पटिनाकिध-
ताश्च’ (उ. १. १८) इति उः, धातोश्च पटिरादेशः । पटुः । सुष्ठूत्थानमुद्यो-
गोऽस्येति सूत्थानः ॥
चण्डाल-पुं,प्लव-पुं,मातङ्ग-पुं,दिवाकीर्ति-पुं,जनङ्गम-पुं,निषाद-पुं,श्वपच-पुं,अन्तेवासिन्-पुं,चाण्डाल-पुं,पुक्कस-पुं
चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः[^5] ॥ १९ ॥
निषादश्वपचावन्तेवासिचाण्डालवुत्कसाः ।
‘ले’ क. ग. घ. पाठः
;p{0264}
चण्डालदशकं चण्डाले । ‘पतिचण्डिभ्यामालञ्’ (उ. १.
१२२) चण्डालः । प्रज्ञाद्यणि चाण्डाल इत्युणादिवृत्तिः । प्लव उक्तः । दिव-
सस्य पुण्यकालत्वात् तत्राकीर्तनम्* अस्येति दिवाकीर्तिः । जनाद् गच्छतीति जन-
ङ्गमः । ‘(जने? गम)श्च’ (३. २. ४७) इति खच् । निषाद उक्तः । श्वानं
पचतीति श्वपचः । पचादिषु श्वपचपाठादच्[^3] । नगरादेरन्ते वसतीति णिनिः ।
सप्तम्या अलक् । अन्तेवासी ॥
“अन्तेवासी च चण्डालो दिवाकीर्तिर्जनङ्गमः”
इत्यमरमाला । पुमांसं कसति गच्छतीति पुल्कसः, दन्त्यसः पृषोदरादिश्च ॥
किरात-पुं
शबर-पुं
पुलिन्द-पुं
म्लेच्छजाति-स्त्री
भेदाः किरातशबरपुलिन्दा म्लेच्छजातयः ॥ २० ॥
एते किरातादयस्त्रयश्चण्डालानां भेदाः । म्लेच्छन्ति अव्यक्तं
भाषन्त इति म्लेच्छाः । ‘म्लेच्छ अव्यक्तायां वाचि’ । पचाद्यच् । तदुक्तं–
“गोमांसभक्षको यस्तु लोकबाह्यं च भाषते ।
सर्वाचारविहीनोऽसौ म्लेच्छ इत्यभिधीयते ॥”
‘चतिपा’ ज. पाठः
* अत्र मानं मृग्यम् ।
;p{0265}
तत्र मयूरपिञ्छपरिधानो म्लेच्छः । पत्रपरिधानः शबरः । पत्रशबरशब्दोऽप्यत्र
वर्तते । ‘(श्रु? शु) स्रु गतौ’ । ‘कृदरादयश्च’ (उ. ५. ४१) इत्यरन् । शबरः ।
स्वभाषाव्यवहारी परभाषानभिज्ञः पुलिन्दः । ‘पुल महत्त्वे’ । *‘कलिपुलिभ्यां
किन्दच्’ (उ. ४. ८६) । पुलिन्दः ॥
“पुलिन्दः कथ्यते म्लेच्छः पुलिन्द्रोऽपि निगद्यते”
इति तारपालः ॥
व्याध-पुं,मृगवधाजीव-पुं,मृगयु-पुं,लुब्धक-पुं
व्याधो मृगवधाजीवो मृगयुर्लुब्धकश्च सः ।
व्याधचतुष्कं व्याधे । स च म्लेच्छप्रकारो गीतादिना
हरिणादीन् हन्ति । ‘श्याद्व्यधा–’ (३. १. १४१) इत्यादिना णः ।
व्याधः । मृगवधमाजीवतीति मृगवधाजीवः । मृगान् वधार्थं याति धावतीति
मृगयुः । ‘मृगय्वादयश्च’ (उ. १. ३९) इति कुः । मृगेषु लुब्धः प्रसक्तो
लुब्धकः ॥
कौलेयक-पुं,सारमेय-पुं,कुक्कुर-पुं,मृगदंशक-पुं,शुनक-पुं,भषक-पुं,श्वान-पुं
कौलेयकः सारमेयः कुक्कुरो मृगदंशकः ॥ २१ ॥
शुनको भषकः श्वा स्याद्
कौलेयकसप्तकं कुक्कुरे । कौक्षेयकवद् ढकञ् । कौलेयकः ।
सरमा शुनी, तदपत्यं सारमेयः दन्त्यादिः । ‘कुक वृक आदाने’ । ‘मद्गुरादयश्च’ ।
* ‘कुणिपुल्योः किन्दच्’ इति मुद्रितोणादिपाठः ।
;p{0266}
(उ. १. ४३) इति उरच् कुगागमश्च । एवमुणादौ कुक्कुरो मध्यरेफरहितो
व्युत्पादितः । क्वुनि भषकः । ‘श्वन्नुक्षन्–’ (उ. १. १६५) इत्यादिना
श्वयतेः श्वन् इति साधितः ॥
अलर्क-पुं
अलर्कस्तु स यो गरी ।
योगितो दत्तयोग उन्मत्तादिभावं प्रपन्नः श्वा अलर्कः
ह्रस्वादिः ॥
विश्वकद्रु-पुं
श्वा विश्वकद्रुर्मृगयाकुशलः
आखेटकुशलः श्वा विश्वकद्रुः ॥
सरमा-स्त्री,शुनी-स्त्री
सरमा शुनी ॥ २२ ॥
कुक्कुर्यां सरमाद्वयम् । सर्तेर्बाहुलकात् ‘प्रथेरमच्’ (उ. ५.
६९) । सरमा ॥
विट्चर-पुं,ग्राम्यसूकर-पुं
विट्चरः सूकरो ग्राम्यः
ग्रामभवे सूकरे विट्चरः । विषं विष्ठां चरतीत्यच् ॥
वर्कर-पुं
बर्करस्तरुणः पशुः ।
तरुणपशुसामान्ये वर्करः[^2] । मतभेदाद् वर्करो मेषशाबक इति
रक्षितः । ‘वृक आदाने’ । ‘ऋच्छररन्’ (उ. ३. १३१) इति बाहुलकोऽरन् ॥
%%वर्कर is not in the verse under commentary.
‘क्क’ ज. पाठः
;p{0267}
आच्छोदन-क्ली,मृगव्य-क्ली,आखेट-पुं,मृगया-स्त्री
आच्छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम् ॥ २३ ॥
आच्छोदनचतुष्क माखेटके[^1] । मृगबाधो मृगव्यम् । ‘व्यध
ताडने’ । ‘अन्येष्वपि’ इत्यपिशब्दाद् भावे डः । ‘किट खिट उत्त्रासने’ ।
घञ् । आखेटः । ‘मृग अन्वेषणे’ । चुरादिणिच् । ‘परिचर्यापरिसर्यामृगयाटाट्याना-
मुपसंख्यानम्’[^2] (वा. ३. ३. १०१) इति भावे शः । मृगया ॥
दक्षिणेर्मन्-पुं
दक्षिणारुर्लुब्धयोगाद् दक्षिणेर्मा कुरङ्गकः ।
लुब्धयोगाद् दक्षिणारुः लुब्धकेन दक्षिणाङ्गे कृतव्रणो
मृगः । दक्षिणेर्मा । दक्षिणाङ्गे ईर्मं व्रणमस्यति दक्षिणेर्मा नान्तः । ‘दक्षिणेर्मा लु-
ब्धयोगे’ (५. ४. १२६) इति समासान्तानिच्प्रत्ययान्तो निपातितः ॥
चौर-पुं,ऐकागारिक-पुं,स्तेन-पुं,दस्यु-पुं,तस्कर-पुं,मोषक-पुं,प्रतिरोधिन्-पुं,परास्कन्दिन्-पुं,पाटच्चर-पुं,मलिम्लुच-पुं
चौरैकागारिकस्तेनदस्युतस्करमोषकाः ॥ २४ ॥
प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः ।
‘ट’ क. पाठः
‘ट्यादीना’ ग. पाठः
;p{0268}
चौरदशकं चोरे । चुरा चौर्यं शीलमस्येति चौरः । ‘छत्रा-
दिभ्यो णः’ (४. ४. ६२) । चुराशब्दे छत्रादिपाठादेव अङ्, णिज्लुक् च[^1] ।
पचाद्यचि चोरशब्दोऽप्यत्र[^2] । णेऽपि क्वचिदण्कृतं कार्यं भवतीति स्त्रियां च ङीपि
चौरी, तापसी च । एकमसहायं गृहं प्रयोजनमस्येति ऐकागारिकः ‘ऐकागारि-
कट् चौरे’ (५. १. ११३) इति निपातितः । टकारो ङीबर्थः । अपरे तु
इकट्प्रत्ययं वृद्धिं च निपातयन्ति । मोषार्थिनो ह्येकागारं प्रयोजनम् । ‘स्तेन
चौर्ये’ । चुरादिणिच् । पचाद्यच् । स्तेनः । ‘दसु चे’त्यत्र ‘यजिमनिशुन्धिदसिज-
निभ्यो युः’ (उ. ३. २०) । दस्युः । तत् करोतीति तस्करः । ‘तद्बृहतोः कर-
पत्योश्चोरदेवतयोः सुट् तलोपो वक्तव्यः’ (ग. ६. १. १५७) इति पारस्क-
रादित्वात् सुट्तलोपौ । ‘मुष स्तेये’ । ण्वुल् । मोषकः । प्रतिरोधिपरास्कन्दिनौ
आवश्यकणिन्यन्तौ । पाटयंश्चरतीति पाटच्चरः । दीर्घवदादिः । मलिनं यथा
स्यात् तथा म्लोचति गच्छतीति मलिम्लुचः । म्लुचेर्गत्यर्थाद् इगुपधलक्षणः
कः । पृषोदरादित्वान्मलिननकारलोपः ॥
चौरिका-स्त्री,स्तैन्य-क्ली,चौर्य-क्ली,स्तेय-क्ली
चौरिका स्तैन्यचौर्ये च स्तेयं
चौरिकाचतुष्कं चौरिकायाम् । चौरस्य कर्म चौरिका ।
मनोज्ञादित्वाद् वुञ् । स्तेनस्य कर्म स्तेयम् । ‘स्तेनाद् यन्नलोपश्च’ (५. १.
‘चेति । प’ ठ. पाठः
‘र इत्यपि । णे’ ठ. पाठः
;p{0269}
१२५) इति यत् । स्तेनादिति योगविभागात् ष्यञ् । स्तैन्यम् । चोरस्य कर्म
चौर्यं ष्यञन्तम् ॥
लोप्त्र-क्ली
लोप्त्रं तु तद्धनम् ॥ २५ ॥
तद्धनं चौरिकाधनं लोप्त्रम् । ‘लुपॢ छेदने’ । ष्ट्रन् । *‘लो-
प्त्रमश्रुणि चौरिकम्’ इति कान्ते विश्वप्रकाशः ॥
वीतंस-पुं
वितंसस्तूपकरणं बन्धनं मृगपक्षिणाम् ।
मृगाणां बन्धनोपायः स्नाय्वादिपाशसङ्गतः, पक्षिणां च
बालपाशादियुक्तो वितंसः । ‘तसि भूष अलङ्कारे’ । विपूर्वाद् घञ् । पक्षे दीर्घः ।
वीतंसः ॥
उन्माथ-पुं,कूटयन्त्र-क्ली
उन्माथः कूटयन्त्रं स्याद्
आमिषं दत्त्वा मृगपक्षिबन्धनार्थं यत् सन्धानयन्त्रं निवेश्यते
तत्रोन्माथद्वयम् । ‘मथे विलोडने’ । ‘ज्वलितिकसन्तेभ्यो णः’ (३. १. १४०) ।
उन्माथः । कूटाख्यं यन्त्रं कूटयन्त्रम् ॥
वागुरा-स्त्री,मृगबन्धनी-स्त्री
वागुरा मृगबन्धनी ॥ २६ ॥
वागुराद्वयं मृगबन्धनजाले ॥
शुल्ब-क्ली,वराटक-पुं,रज्जु-स्त्री,वटी-त्रि,गुण-पुं
शुमं वटाकरः स्त्री तु रज्जुस्त्रिषु वटी गुणः ।
* ‘लोप्त्रं वस्तुनि चोरिते इति रान्ते विश्वप्रकाशः’ इति पाठः स्यात् ।
;p{0270}
शुल्बपञ्चकं वलितगुणे । शुल्बM तालव्यादि, क्लीबम् । ‘रज्जुः
शुल्बा वटारो ना’ इति स्त्रीकाण्डे रत्नकोषः । ‘वट वेष्टने’ । ‘अङ्गिमन्दि–’ (उ.
३. १३४) इत्यादिना बाहुलकादारन् । ततः स्वार्थे कः । वटारकः । ‘सृजेर-
सुमुश्च’ (उ. १. १५) इति उप्रत्ययः असुमागमः, चकारात् सलोपः[^1] । ऋका-
रस्य यणादेशः, सकारस्य जश्त्वेन दकारः, दकारस्य च चुत्वेन जकारः ।
रज्जुः । ‘वट वेष्टने’ । इन् । ‘कृदिकारादक्तिनः’ (ग. ४. १. ४५) इति
ङीषि वटी ॥
%%शुल्ब and वटारक are not in the verse under commentary.
उद्घाटन-क्ली,घटीयन्त्र-क्ली
उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः ॥ २७ ॥
प्रहेररघट्टकूपाद् येन यन्त्रेण जलमुत्तोल्यते, तत्रोद्घाटनद्व-
यम् । ‘घट सङ्घाते’ । चुरादिः । ल्युट् । उद्घाटनम् ॥
वेमन्-पुंक्ली,वायदण्ड-पुं
पुंसि वेमा वायदण्डः
वेमद्वयं वेमनि । ‘वेञः सर्वत्र’ (उ. ४. १५१) इति
इमन् । वेमा नान्तः ॥
सूत्र-क्ली,तन्तु-पुं
सूत्राणि नरि तन्तवः ।
‘सकारलो’ ठ. पाठः
;p{0271}
सूत्रद्वयं सूत्रे । ‘षिवु तन्तुसन्ताने’ । ‘सिविमुच्योष्टेरू च’
(उ. ४. १६४) इति ष्ट्रन्, ऊकारश्च टेः । सूत्रम् । ‘तनु विस्तारे’ । सेतुवत्
तुः । नरि पुँल्लिङ्गे तन्तुशब्द इत्यर्थः । छन्दःपूरणार्थं बहुत्वनिर्देशः । द्वित्वै-
कत्वयोरप्येतयोवृत्तिः[^1] ॥
वाणि-स्त्री,व्यूति-स्त्री
वाणिर्व्यूतिः स्त्रियौ तुल्ये
वाणिद्वयं[^2] वयनक्रियायाम् । वेञो विपूर्वाद् ‘ऊतियूति-
जूतिसातिहेतिकीर्तयश्च’ (३. ३. ९७) इति क्तिन् । संप्रसारणोकारस्य दीर्घत्व-
निपातनाद् व्यूतिः । वृत्तौ तु अवतेरूतिरिति निपातितम् । तन्मते अवतेः
क्तिन् । ‘ज्वरत्वर–’ (६. ४. २०) इत्यादिना ऊठ् । विपूर्वः ॥
पुस्त-क्ली
पुस्तं ले(ख्या? प्या)दिकर्मणि[^3] ॥ २८ ॥
लेप्यादिकर्म पुस्तमुच्यते । आदिना काष्ठखननकर्म गृह्यते ।
‘पुस्त बुस्त आदरानादरयोः’ । चुरादिणिच् । एरच् ।
“मृदा वा दारुणा वाथ वस्त्रेणाप्यथ चर्मणा ।
लोहरत्नैः कृतं वापि पुस्तमित्यभिधीयते” ॥
पाञ्चालिका-स्त्री,पुत्रिका-स्त्री
पाञ्चालिका पुत्रिका स्याद् वस्त्रदन्तादिभिः कृता ।
‘त्वबहुत्व’ क. पाठः
‘णी’ क. पाठः
‘व्येनादि’ ग. घ., ‘व्यूनादि’ ङ. पाठः
;p{0272}
पाञ्चालिकाद्वयं पुत्तलीकेति ख्यातायाम् । ‘पुत्र कृत्रिमे’ इति
यावादिगणसूत्रेण कन् । पुत्रिका । आदिना शृङ्गकाष्ठादिग्रहणम् ॥
सालभञ्जिका-स्त्री
स्यात् सालभञ्जिका स्तम्भे लेप्येनाञ्जलिकारिका ॥ २९ ॥
जातुष-त्रि
त्रापुष-त्रि
जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु ।
पिटक-पुं,पेटक-पुं,पेटा-स्त्री,मञ्जूषा-स्त्री
पिटकः पेटकः पेटा मञ्जूषा
पिटकद्वयं पेडा इति ख्याते । ‘पिट शब्दसङ्घातयोः’ ।
यथाक्रमं क्वुन्ण्वुलौ । पेटाद्वयं काष्ठादिमञ्जूषायाम् । ‘टु मस्जो शुद्धौ’ । ‘म-
स्जेर्नुं च’ (उ. ४. ७८) इति ऊषन्नुमागमौ । मञ्ज्जूषा द्विजकारा । ‘झरो
झरि सवर्णे’ (८. ४. ६५) इति सलोपपक्षे एकजकारा मञ्जूषा ॥
विहङ्गिका-स्त्री,भारयष्टि-स्त्री
अथ विहङ्गिका ॥ ३० ॥
भारयष्टिः
विहङ्गमाद्वयं बाहुकेति[^3] ख्याते । पक्षिपर्याये विहङ्गमा सा-
धिता । क्वचिद् विहङ्गिकेति पाठः ॥
शिक्य-क्ली,काच-पुं
तदालम्बः शिक्यं काचः
‘गे’ क. पाठः
;p{0273}
शिक्यद्वयं शिक्ये । शिक्यं तालव्यशम् ॥
पादुका-स्त्री,पादू-स्त्री,उपानह्-स्त्री
अथ पादुका ।
पादूरुपानत् स्त्री
पादुकात्रयं पादुकायाम् । ‘णित्कसिपद्यर्तेः’ (उ. १. ८८)
इति ऊः । णित्वाद् वृद्धिः । पादूरेव पादुका । स्वार्थे कन् । ‘केऽणः’ (७. ४.
१३) इति ह्रस्वः । ‘णह बन्धने’ । सम्पदादिक्विप् । ‘नहिवृति–’ (६. ३.
११६) इत्यादिना पूर्वपददीर्घः । पदान्ते ‘नहो धः’ (८. २. ३४) इति
हस्य धः । चर्त्वम् । तकारः । उपानत्, हान्ता ॥
अनुपदीना-स्त्री
सैवानुपदीना पदायता ॥ ३१ ॥
पदायता पादप्रमाणा पादूः अनुपदीना । ‘अनुपदसर्वान्ना-
यानयं बद्धाभक्षयतिनेयेषु’ (५. २. ९) इति खः ॥
नध्री-स्त्री,वर्ध्री-स्त्री,वरत्रा-स्त्री
नध्री वर्ध्री वरत्रा स्यात्
नध्रीत्रयं चर्मरज्ज्वाम् । ‘णह बन्धने’ । ‘दाम्नीशसयुयु-
जस्तुतुदसिसिचमिहपतदशनहः करणे’ (३. २. १८२) इति ष्ट्रन् । ‘नहो
धः’ (८. २. ३४) इति धत्वम् । षित्त्वात् ङीष् । नध्री । ‘वृधिवपिभ्यां रन्’
(उ. २. ३०) इति वृधे रन् । गौरादिङीष् । वर्ध्री । ‘वार्ध्री दीर्घवदादिरि’ति
हड्डचन्द्रः । ‘वृञश्चित्’ (उ. ३. १०७) इत्यत्रन् । वरत्रा ॥
;p{0274}
कशा-स्त्री
अश्वादेस्ताडनी कशा ।
वामाठीति[^1] ख्यातायां कशा । आदिना[^2] उष्ट्रादेः । कश-
स्तालव्यान्तः सौत्रः । पचाद्यच् ॥
चाण्डालिका-स्त्री,कण्डोलवीणा-स्त्री,चण्डालवल्लकी-स्त्री
चाण्डालिका तु कण्डोलवीणा चाण्डालवल्लकी ॥ ३२ ॥
चाण्डालिकात्रयं चण्डालवीणायाम्[^4] । चण्डालेन कृता चा-
ण्डालिका । ‘कुलालादिभ्यो वुञ्’ (४. ३. ११८) । ‘कटे वर्षावरणयोः’ ।
कपोलवद् ओलच् । कटोलश्चण्डालः । तस्य वीणा कटोलवीणा ॥
नाराची-स्त्री,एषणिका-स्त्री
नाराची स्यादेषणिका
नाराचीद्वयं नाराचीकृतलोहतुलायाम् । इच्छतेः करणे
ल्युट् । ‘एषणात् करणे’ (ग. ४. १. ४१) इति ङीष् । एषणी ॥
शाण-पुं,निकष-पुं,कष-पुं
शाणस्तु निकषः कषः ।
शाणत्रयं कर्षपट्टिकायाम्[^6] । ‘शण श्रण दाने’ । घञ् ।
शाणस्तालव्यादिः[^7] । निकषकषौ घप्रत्ययान्तौ ॥
‘डी’ ठ. पाठः
‘अश्वादेरित्यादिना उष्ट्रादेर्ग्रहणम् । कशः सौ’ ठ. पाठः
‘किन्दरा इति ख्यातायाम् । चण्डाले’ क. च. ज. पाठः
‘च’ ग. पाठः
‘णः । नि’ ठ. पाठः
;p{0275}
व्रश्चन-पुं,पत्रपरशु-पुं
व्रश्चनः पत्रपरशुः
व्रश्चनद्वयं स्वर्णादिच्छेदनिकायाम् । ‘ओ व्रश्चू छे-
दने’ । करणे ल्युट् । व्रश्चनः । पत्त्रमिव परशुः ॥
ईषिका-स्त्री,तूलिका-स्त्री
ईषिका तूलिका समे ॥ ३३ ॥
सामान्येन वीरणादिशलाकायामिषीकाद्वयम् । केचित्
चित्रकरकूर्चिकायाम् । आवर्तितमनावर्तितं वा सुवर्णं ज्ञातुं यन्निक्षिप्यते तत्रे-
त्यपरे । इषीका गजाक्षिकूटपर्याये व्युत्पादिता । ‘तूल निष्कर्षे’ । क्वुन् ।
तूलिका ॥
तैजसावर्तनी-स्त्री,मूषा-स्त्री
तैजसावर्तनी मूषा
तैजसावर्तनीद्वयं मूषायाम् । मुषेः ‘गुरोश्च हलः’ (३. ३.
१०३) इत्यप्रत्यये टापि ‘अन्येषामपि–’ (६. ३. १३७) इति दीर्घत्वे मूषा ।
‘मूषा त्वावर्तनी मूषी’ति शब्दार्णवः ॥
भस्त्रा-स्त्री,चर्मप्रसेविका-पुंस्त्री
भस्त्रा चर्मप्रसेविका ।
भस्त्राद्वयं भस्त्रायाम्[^2] । ‘भस भर्त्सनदीप्त्योः’ । ‘हुयामाश्रु-
स्रुभसिभ्यस्त्रन्’ (उ. ४. १६९) । ‘तितुत्र–’ (७. २. ९) इत्यादिना इड-
भावः ॥
‘भाखीति ख्यातायां’ क. ग. पाठः
;p{0276}
आस्फोटनी-स्त्री,वेधनिका-स्त्री
आस्फोटनी वेधनिका
मणिशङ्खादेर्वेधनी भ्रमः[^1] । तत्र लास्फोटनीद्वयम् । लडति
स्फोटयतीति लास्फोटनी । पृषोदरादिः ॥
%%लास्फोटनी is not in the verse under commentary.
कृपाणी-स्त्री,कर्तरी-स्त्री
कृपाणी कर्त्तरी समे ॥ ३४ ॥
कृपाणीद्वयं पत्रीकृतसुवर्णादेः कर्तनोपाये[^2] कासीति
ख्याते, नापितकेशकर्तरिकायां वा । ‘कृती छेदने’ । बाहुलकादरन् । गौरा-
दिङीष् । कर्तरी ॥
%%कर्तरी is not in the verse under commentary.
वृक्षादनी-स्त्री,वृक्षभेदिन्-पुं
वृक्षादनो वृक्षभेदी
वृक्षादनद्वयं वृक्षभेदिनि[^3] । वृक्षादनो नन्द्यादिः । वृक्षभेदी
नान्तः ॥
टङ्क-पुं,पाषाणदारण-पुं
टङ्कः पाषाणदारणः ।
टङ्कद्वयं पाषाणदारणे[^4] । ‘टकि बन्धने’ । चुरादिणिच् । ‘एर-
च्’ (३. ३. ५६) । अतः परमार्याद्वयम्* ॥
क्रकच-पुंक्ली,करपत्र-क्ली
क्रकचोऽस्त्री करपत्रं
‘मरः । त’ ग. ठ. पाठः
‘ये । ना’ ठ. पाठः
‘नीआणेति ख्याते । वृ’ क. ग. पाठः
‘टङ्कीति ख्याते । ट’ क. ग. पाठः
* अत्र प्रथमार्या “क्रकचोऽस्त्री करपत्रं स्यादारा चर्मभेदिका चैव । सूर्मी स्थूणा
लोहप्रतिमा शिल्पं कलादिकं कर्म ॥” इति पाठेन सम्पाद्या ।
;p{0277}
क्रकचद्वयं करवर्त इति ख्याते । क्रकचोऽस्त्रीति सम्बन्धः ।
चवर्गान्तोऽयम् । नाममालायां तु क्लीबं क्रकचम् ॥
आरा-स्त्री,चर्मप्रभेदिका-स्त्री
स्यादारा चर्मभेदिका ॥ ३५ ॥
चर्मकाराणां चर्मवेधनं लोहद्रव्यम् आरा । ‘ऋ गतौ’ ।
आङ्पूर्वाद् भिदादिगणसूत्रेण ‘आरा शस्त्र्याम्’ (ग. ३. ३. १०४) इति निपा-
तिता । अङ्प्रत्ययः । ‘ऋदृशोऽङि गुणः’ (७. ४. १६) । सवर्णदीर्घत्वम् ।
ततष्टाप् ॥
सूर्मी-स्त्री,स्थूणा-स्त्री,अयःप्रतिमा-स्त्री
सूर्मिः स्थूणायःप्रतिमा
सूर्मीत्रयं[^1] लोहप्रतिमायाम्[^2] ।
“स्वच्छभिर्बलिभिरक्षदुन्दुभिर्नाभिगोमुरभिजानि(?)शूर्मयः”
इत्यरुणः । ‘सृ गतौ’ । ‘ग्रीष्मजाल्मादय’ इति मप्रत्यये सूरादेशे च गौरादिङीषि
सूर्मी । ‘चुल्लीति महान्यास’ इति उपाध्यायसर्वस्वम् । तिष्ठतेः ‘रास्नासा-
स्नास्थूणा–’ (उ. ३. १५) इत्यादिना नक्, अन्त्यस्योकारः, णत्वं च । स्थूणा ॥
शिल्प-क्ली
सिल्पं[^3] कर्म कलादिकम् ॥ ३५ १/२ ॥
वात्स्यायनोक्तनृत्तवाद्यादिचतुष्षष्टिर्बाह्यक्रियाः, तथालि-
‘शू’ ग. झ. पाठः
‘म् । सृ’ ठ. पाठः
‘शि’ ग. घ. ङ. पाठः
;p{0278}
ङ्गनचुम्बनाद्याश्चाभ्यन्तराश्चतुष्षष्टिः क्रियाः कलाः । आदिना स्वर्णकारादिकर्म
तत् सर्वं शिल्पम् । तालव्यादिः ॥
प्रतिमान-क्ली,प्रतिबिम्ब-क्ली,प्रतिमा-स्त्री,प्रतियातना-स्त्री,प्रतिच्छाया-स्त्री,प्रतिकृति-स्त्री,अर्चा-स्त्री,प्रतिनिधि-पुं
प्रतिमानं प्रतिबिम्बं प्रतिमा प्रतियातना प्रतिच्छाया ।
प्रतिकृतिरर्चा पुंसि प्रतिनिधिः
प्रतिमानाष्टकं मूर्तिसदृशशिलादिनिर्मितप्रतिरूपके । सर्व-
मेव साधितम् ॥
उपमा-स्त्री,उपमान-क्ली
उपमोपमानं स्यात् ॥ ३६ १/२ ॥
उपमाद्वयं येनोपमीयते या, सोपमितिस्तत्र । मातेः ‘आ-
तश्चोपसर्गे’ (३. ३. १०६) इत्यङ् । उपमा ॥
सम-त्रि,तुल्य-त्रि,सदृक्ष-त्रि,सदृश-त्रि,सदृश्-त्रि,साधारण-त्रि,समान-त्रि,निभ-पुं,सङ्काश-पुं,नीकाश-पुं,प्रतीकाश-पुं,उपम-पुं
वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् ॥ ३७ ॥
साधारणः समानश्च
समसप्तकं तुल्ये । एते वाच्यलिङ्गाः । ‘षम ष्टम शब्दे’ ।
पचादिः । समः । तुलया सम्मितस्तुल्यः । ‘नौवयोधर्म–’ (४. ४. ९१)
इत्यादिना यत् । समान इव दृश्यत इति सदृक्षः । सदृक् शान्तः । ‘दृशेः
क्सन्प्रत्ययो वक्तव्यः’ (वा. ३. २. ६०) इति क्सन् । व्रश्चादिना
षत्वम् । ‘षढोः कः सि’ (८. २. ४१) इति कुत्वम् । ‘दृक्षे चेति
;p{0279}
वक्तव्यम्’ (वा. ६. ३. ८९) इति समानस्य सभावः । सदृक्षः । ‘समानान्य-
योश्चेति वक्तव्यम्’ (वा. ३. २. ६०) इति कञ्क्विनौ । ‘दृक्दृशवतुषु’
(६. ३. ८९) इति समानस्य सभावः । सदृशः सदृक् । ‘आग्नीध्रसाधारणा-
दञ् वक्तव्यः’ (वा. ५. ४. ३६) इति स्वार्थेऽञ्विकल्पः । ‘तेन स्त्रियामञ्-
पक्षे टिड्ढाणञ्–’ (४. १. १५) इत्यादिना ङीप् । साधारणी । कनि टापि
साधारणा ॥
स्युरुत्तरपदे त्वमी ।
निभसङ्काशनीकाशप्रतीकाशोपमादयः ॥ ३८ ॥
निभादयस्तूत्तरपदभूताः सन्तः सदृशवचनाः, वाच्यलिङ्गा
इति परं पूर्वस्माद् विशेषः । उदाहरणं तु पितृनिभः, मातृसंकाशः । ‘काशृ
दीप्तौ’ । तालव्यान्तः । घञि संकाशः । पचाद्यचि ‘इकः काशे’ (६. ३. १२३)
इति पूर्वपददीर्घत्वे नीकाशः । घञि प्रतीकाशः । आदिना भूतरूपकल्पानां ग्रहणम् ।
यथा पितृकल्पः पितृरूपः पितृभूतः ॥
कर्मण्या-स्त्री,विधा-स्त्री,भृत्या-स्त्री,भृति-स्त्री,भर्मन्-क्ली,वेतन-क्ली,भरण्य-क्ली,भरण-क्ली,मूल्य-क्ली,निर्वेश-पुं,पण-पुं
कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् ।
भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि ॥ ३९ ॥
;p{0280}
कर्मण्यैकादशकं वेतने । कर्मणा संपद्यत इति कर्मण्या ।
‘कर्मवेशाद् यत्’ (५. १. १००) । ‘ये चाभावकर्मणोः’ (६. ४. १६८) इति
प्रकृतिभावः । धाञोऽङ्[^1] । विधा । भृञः ‘संज्ञायां समज–’ (३. ३. ९९)
इत्यादिना क्यप् । भृत्या । ‘कर्मणि भृतौ’ (३. २. २२) इति निपातनात् क्तिनि
भृतिः । मनिना भर्म । ‘वी गत्यादौ’ । ‘वीपथिभ्यां तनन्’ (उ. ३. ५१) ।
वेतनम् । ‘राजेरन्यः’ (उ. ३. १००) इति बाहुलकोऽन्यः । भरण्यम् । ल्युटि
भरणम् । मूल्यपणौ[^2] साधितौ । वेश उक्तः । निपूर्वाद् निर्देशः ॥
सुरा-स्त्री,हलिप्रिया-स्त्री,हाला-स्त्री,परिस्रुत्-स्त्री,वरुणात्मजा-स्त्री,गन्धोत्तमा-स्त्री,प्रसन्ना-स्त्री,इरा-स्त्री,कादम्बरी-स्त्री,परिस्रुत्-स्त्री,मदिरा-स्त्री,कश्य-क्ली,मद्य-क्ली
सुरा हलिप्रिया हाला परिस्रुद् वरुणात्मजा ।
गन्धोत्तमा प्रसन्नेरा कादम्बर्या परिस्रुता ॥ ४० ॥
मदिरा कश्यमद्ये चापि
सुरात्रयोदशकं मद्ये । सुपूर्वाद् रातेरङि सुरा । बलभद्ररु-
च्यत्वाद् हलिप्रिया । ‘स्रु गतौ’ । क्विपि परिस्रुत् तान्ता । मथनकाले साग-
रादियं वरुणसुता जातेत्यतो वरुणात्मजा । तदुक्तं–
“वरुणस्य ततः कन्या प्रार्थ्यमाना परिग्रहम्”
इति । सीदतेः क्तः । प्रसन्ना । इः कामः, तं रातीति इरा ह्रस्वादिः । ‘आतोऽनुपसर्गे
कः’ (३. २. ३) । गोमन्तपर्वते कदम्बकोटरजत्वात् कादम्बरी । तदुक्तं–
‘ङ् । अनुवि’ ग. पाठः
‘ल’ क. पाठः
;p{0281}
“कदम्बकोटराज्जाता नाम्ना कादम्बरी तु सा ।”
नैरुक्तो वर्णसङ्घातलोपः । मुदिरवत् किरचि मदिरा । कशिः सौत्रस्ताल-
व्यान्तः । ‘जनेर्यक्’ (उ. ४. ११२) इति बाहुलको यक् । कश्यम् । ‘गदमद-
चरयमश्चानुपसर्गे’ (३. १. १००) इति मद्यम् ॥
अवदंश-पुं
अवदंशस्तु भक्षणम् ।
शुण्डा-स्त्री,पान-क्ली,मदस्थान-क्ली
शुण्डा पानमदस्थानं
शुण्डात्रयं पानागारे । पिबन्त्यस्मिन्निति पानम् । शुण्डा
तालव्यादिः । पिबतां मदस्तत्रोपजायत इति मदस्थानम् ॥
मधुवार-पुं,मधुक्रम-पुं
मधुवारा मधुक्रमाः ॥ ३९ ॥
असकृन्मधुपानक्रमे मधुवारद्वयम् । वारः क्रमः परिपा-
टिरिति पर्यायाः । षष्ठीसमासः । बहुत्वाद् बहुवचनम् ॥
मध्वासव-पुं,माधवक-पुं,मधु-क्ली,माध्वीक-क्ली
मध्वासवो माधवकः
;p{0282}
मधु मार्द्वीकमद्ययोः ।
मधूकपुष्पकृते मद्ये मध्वासवचतुष्कम् । मधूकपुष्पं मधु,
तस्यासवः सन्धानं मध्वासवः । मधुना कृतो माधवकः । ‘कुलालादिभ्यो
वुञ्’ (४. ३. ११८) । मधुप्रकृतित्वान्मधु । मृद्वीका द्राक्षा, तस्या विकारो
मार्द्वीकम् । एतत् तु ‘पचाम मधु माध्वीकामि’त्यत्र टीकाकृतोक्तम् । न
द्वयोः नपुंसकमेवेत्यर्थः ॥
मैरेय-क्ली,आसव-पुं,सीधु-पुं
मैरेयमासवः शीथुः
मैरेयत्रयं मद्यविशेषे । यद्यपि–
“शीथुरिक्षुरसैः पक्वैरपक्वैरासवो भवेत् ।
मैरेयं धातकीपुष्पगुडधानाम्बुसंहितम् ॥”
इति माधवः, तथापि[^4] सूक्ष्मभेदमनादृत्यैतदुक्तम् । ‘शीङस्थुक्लक्वलञ्वालञः’[^5]
(उ. ४. ३८) इति थुक्प्रत्ययः[^6] । अर्धर्चादिपाठात् पक्षे क्लीबम् । शीथोः
परेण सम्बन्ध इत्यन्यः ॥
मेदक-पुं,जगल-पुं
मेदको जगलः समौ ॥ ४० ॥
‘च’ क. ङ. ठ. पाठः
‘ङो धुक्’ ङ. ज. पाठः
‘धु’ ङ. ज. पाठः
;p{0283}
मेदकद्वयं सुराकल्के । जगलः चवर्गादिः ।
“मद(नादौ? नद्रौ) पिष्टमद्ये जगले धूर्तमेदके”
इति रभसः ॥
सन्धान-क्ली,अभिषव-पुं
सन्धानं स्यादभिषवः
सुरासन्धानेऽभिषवद्वयम् । धाञो ल्युट् । सन्धानम् ।
स्नानेऽभिषव उक्तः ॥
किण्व-क्ली,नग्नहू-पुं
किण्वं[^2][^3] पुंसि तु नग्नहूः ।
नानाद्रव्यकृते सुराबीजे किण्वद्वयम् । नग्नमाह्वयत इति
नग्नहूः नग्नह्वौ नग्नह्वः । ‘ह्वयतेश्च’ इति क्विप् । अव्युत्पन्नोऽयमुकारान्त
इत्यन्यः ।
“विद्याद् देयमृणं परिवृत्ते नग्नहुं किण्वम् ।”
इति नाममाला । ‘क्लीबे किण्वं च नग्नहुरि’त्यमरमाला[^7] च ॥
कारोत्तर-पुं,सुरामण्ड-पुं
कारोत्तमः सुरामण्डः
सुराया मण्डेऽग्रभागे कारोत्तरः ॥
%%कारोत्तर is not in the verse under commentary.
‘क्वि’ ख. पाठः
‘ण्वः’ ग. घ. ङ. पाठः
‘ला ॥’ ग. पाठः
;p{0284}
आपान-क्ली,पानगोष्ठिका-स्त्री
आपानं पानगोष्ठिका ॥ ४१ ॥
आपानद्वयं संभूय यत्र पीयते, तत्र ॥
चषक-पुंक्ली,पानपात्र-क्ली
सरक-पुं,अनुतर्षण-क्ली
चषकोऽस्त्री पानपात्रं
सरकोऽप्यनुतर्षणम्[^2] ।
चषकचतुष्कं मद्यपानपात्रे । अपिशब्दात् सरकोऽप्यस्त्री ।
‘सरकं वा ना । अनुतर्षो ने’ति तु रत्नकोषः । ‘चष भक्षणे’ । मूर्धन्यषः । ‘सृ
गतौ’ । ‘कृञादिभ्यो वुञ्’ (उ. ५. ३५) । चषकसरकौ । ‘ञितृषा पिपासा-
याम्’ । ल्युट् । अनुतर्षणम् ॥
धूर्त-पुं,अक्षदेविन्-पुं,कितव-पुं,अक्षधूर्त-पुं,द्यूतकृत्-पुं
धूर्तोऽक्षदेवी कितवोऽक्षधूर्तो द्यूतकृत् समाः ॥ ४२ ॥
धार्तपञ्चकं[^8] द्यूतकारे । द्यूतविषये धृतिरवस्थानमस्यास्तीति
धार्तः । मत्वर्थे ज्योत्स्नादित्वादण् । अक्षदेवी णिन्यन्तः । किं तवास्तीति वद-
तीति कितवः । पृषोदरादिः ॥
%%धार्त is not in the verse under commentary.
लग्नक-पुं,प्रतिभू-पुं
सभिक-पुं,द्यूतकारक-पुं
स्युर्लग्नकाः प्रतिभुवः सभिका द्यूतकारकाः ।
‘क’ ग. ङ. पाठः
‘धू’ ङ. ज. पाठः
;p{0285}
लग्नकद्वयं लग्नके । ‘ओ लजी ओ लस्जी व्रीडे’ । क्तः ।
कन् । लग्नकः । क्विपि प्रतिभूः । सहिकद्वयं सहिअरे इति ख्याते । द्यूतसहयो-
गात् सहिकः । व्रीह्यादित्वात् ठन् ॥
%%सहिक is not in the verse under commentary.
द्यूत-पुंक्ली,अक्षवती-स्त्री,कैतव-क्ली,पण-पुं
द्यूतोऽस्त्रियामवक्षती कैतवं पण इत्यपि ॥ ४३ ॥
द्यूतचतुष्कं द्यूते । दिवेः क्तः । द्यूतः । ‘दिवोऽविजिगीषा-
याम्’ (८. २. ४९) इति निष्ठानत्वं न भवति । अक्षाः पाशका अत्रोपायत्वेन
सन्तीति मतुपि अक्षवती । स्वभावात् स्त्रीत्वम् । कितवकर्म कैतवम् । युवादि-
त्वादण् । पणयोगादर्शआद्यचि पणः ॥
पण-पुं,ग्लह-पुं
पणोऽक्षेषु ग्लहः
अक्षेषु द्यूतेषु आढ इति ख्याते ग्लहः । ‘अक्षेषु ग्लहः’ (३.
३. ७०) इति निपातनाद् ग्रहेरपि लत्वम् ॥
अक्ष-पुं,देवन-पुं,पाशक-पुं
अक्षास्तु देवनाः पाशकाश्च ते ।
अक्षत्रयं पाशके । विभीतकादावप्यक्षः । पाशकस्ता-
लव्यशः ॥
परिणाय-पुं
परिणायस्तु शारीणां[^3] समन्तान्नयने
‘रा’ ग. घ. ङ. पाठः
;p{0286}
वामदक्षिणयोरग्रतश्च शारीणां नयनं परीणायः । ‘परि-
न्योर्नीणोर्द्यूताभ्रेषयोः’ (३. ३. ३७) इति घञ् । ‘उपसर्गस्य घञ्यमनुष्ये
बहुलम्’ (६. ३. १२२) इति पक्षे दीर्घत्वम् ॥
अष्टापद-पुंक्ली,शारिफल-पुंक्ली
अस्त्रियाम् ॥ ४४ ॥
अष्टापदं शारिफलं
अष्टापदद्वयं शारिपट्टे । एतावस्त्रियौ । प्रतिपङ्क्ति अष्टौ
पदान्यस्येत्यष्टापदम् । ‘अष्टनः संज्ञायाम्’ (६. ३. १२५) इति पूर्वपददी-
र्घत्वम् । देशान्तरे चतुरङ्गस्यैव पीठिकायां शकद्यूतकमपि प्रवर्तते । ‘शॄ हिंसा-
याम्’ । ‘शृणातेः शकुनौ’ इतीञ् । शारिः । तालव्यादिरुक्तः । ईश्वरा हि प्रायः
पट्ट एव दीव्यन्ति ॥
प्राणिवृत्त-क्ली
प्राणिद्यूतं समाह्वयः ।
प्राणिद्यूतद्वयं मेषकुक्कुटादियुद्धे । तदुक्तम्–
“अप्राणिभिर्यत् क्रियते तल्लोके द्यूतमुच्यते ॥
प्राणिभिः क्रियते यत् तु स विज्ञेयः समाह्वयः ॥”
इति ॥
;p{0287}
उक्ता भूरिप्रयोगत्वादेकस्मिन् येऽत्र यौगिकाः ॥ ४५ ॥
ताद्धर्म्यादन्यतो वृत्तावूह्या लिङ्गान्तरेऽपि ते ॥ ४५ १/२ ॥
समस्तलिङ्गग्रहादेव संपूर्णतां परिहरति– अत्र च वर्गे
ये यौगिकाः शब्दाः मायाकारमार्दङ्गिकवैणविककर्मकरनियोज्यचौराक्षदेविप्रभृ-
तयः पुंसि प्रचुरप्रयोगदर्शनाद् एकस्मिन् लिङ्गे पुंस्यभिहिताः, ते ताद्धर्म्यात्
तद्योगवशादेकक्रियाकारित्वात् ततोऽन्यत्र स्त्र्यादौ वृत्तौ सत्यां लिङ्गान्तरेऽप्यूह्याः ।
तद् यथा– कर्मकरी स्त्री, कर्मकरं ब्रह्मवृन्दमित्यादि । ये त्वयौगिकाः करण-
मालिककुम्भकारादयः, ते जातिवचनत्वाच्छूद्रादिवदेव स्त्रीपुंसयोरिति ॥
इति वन्द्यघटीयश्रीसर्वानन्दकृतौ
टीकासर्वस्वे शूद्रवर्गः ॥
काण्डश्च द्वितीयः समाप्तः ।
- - - - - - - - -
;c{PART 4}
;p{0001}
;c{ ॥ श्रीः ॥}
;c{श्रीमदमरसिंहविरचितं }
;c{नामलिङ्गानुशासनं }
;c{वन्द्यघटीयश्रीसर्वानन्दप्रणीतया टीकासर्वस्वाख्यया }
;c{व्याख्यया समेतम् ।}
;k{तृतीयं काण्डम्}
;c{तृतीयं काण्डम्}
- - - - - - - - -
;v{विशेष्यनिघ्नवर्गः}
;c{अथ विशेष्यनिघ्नवर्गः ।}
विशेष्यनिघ्नैः सङ्कीर्णैर्नानार्थैरव्ययैरपि ।
लिङ्गादिसङ्ग्रहैर्वर्गाः सामान्ये वर्गसंश्रयाः ॥ १ ॥
विशेष्यनिघ्नैरित्यादि । वक्ष्यमाणे सामान्ये काण्डे विशेष्यनिघ्नैः
विशेष्यायत्तैः सुकृतिप्रभृतिभिः, सङ्कीर्णै परस्परविजातीयार्थैः कर्मपारायण-
परस्परप्रभृतिभिः, अनेकार्थैः नाकादिभिः, अव्ययैः आङादिभिः, लिङ्गस-
ङ्ग्रहैः ‘स्त्रियामीदूद्विरामैकाज्’ इत्यादिभिः, आदिशब्देन नामसङ्ग्रहैश्च लङ्का-
शेफालिकादिभिः । ते च पूर्ववर्गसंश्रयाः पूर्ववर्गानुगताः । तथाहि– सुकृति-
प्रभृतयोऽमरमनुष्यादिषु विशेषणतया सम्बद्धाः, कर्मादयस्तद्व्यापारतया, नाका-
दयो वाचकतया, आङादयोऽवध्यादिद्योतकतया, स्त्रियामीदूदित्यादयश्च तत्त-
ल्लिङ्गादिप्रतिपादकतया । अत एव साधारणत्वात् सामान्यकाण्डमिदम् ॥
;p{0002}
स्त्रीदाराद्यैर्यद् विशेष्यं यादृशैः प्रस्तुतं पदैः ।
गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः ॥ २ ॥
इह शास्त्रे रूपभेदात् प्रायशो लिङ्गनिर्णयः । सोऽत्रापि वर्गे
रूपभेदादेवेति भ्रमनिरासार्थमाह– स्त्रीदाराद्यैः स्त्रीदारकलत्राद्यैः पदैर्यादृशै-
र्लिङ्गैः स्त्रीत्वादियुक्तैर्यदर्थरूपं विशेष्यं विशेषणीयं प्रक्रान्तं, तस्य विशेष्यस्य
भेदका गुणादिशब्दाः तथा स्युः तल्लिङ्गा एव भवेयुः । एतदुक्तं भवति–
यदा विशेष्यं स्त्रीलिङ्गेन विशेष्यपदेन प्रस्तूयते, तदा गुणादिशब्दोऽपि सुकृ-
तिप्रभृतिः तस्य विशेषकः स्त्रीलिङ्गः । यदा पुँल्लिङ्गेन प्रस्तूयते, तदा पुँल्लि-
ङ्गः । यदा क्लीबलिङ्गेन प्रस्तूयते, तदा क्लीबलिङ्गः । विशेष्यनिघ्नत्वेन विशे-
ष्यगतमेव लिङ्गं विशेषणान्याददत इति यावत् । तद्यथा– सुकृतिनी स्त्री,
सुकृतिनो दाराः, सुकृति कलत्रमित्यादि ॥
सुकृतिन्-त्रि,पुण्यवत्-त्रि,धन्य-त्रि
सुकृती पुण्यवान् धन्यः
सुकृतित्रयं सुकृतिनि । ‘धनगणं लब्धा’ (४. ४. ८४) इति यत् ।
धन्यः ॥
महेच्छ-त्रि,महाशय-त्रि
महेच्छस्तु महाशयः ।
महेच्छद्वयं महाशये । महाशयो महामनाः ॥
हृदयालु-त्रि,सुहृदय-त्रि
हृदयालुः सहृदयः
प्रकृष्टहृदये हृदयालुद्वयम् । ‘हृदयाच्चालुरन्यतरस्याम्’ (वा. ५. २.
१२२) इत्यालुः ॥
महोत्साह-त्रि,महोद्यम-त्रि
महोत्साहो महोद्यमः ॥ ३ ॥
महोत्साहद्वयं महाध्यवसाये ॥
प्रवीण-त्रि,निपुण-त्रि,अभिज्ञ-त्रि,विज्ञ-त्रि,निष्णात-त्रि,शिक्षित-त्रि,वैज्ञानिक-त्रि,कृतमुख-त्रि,कृतिन्-त्रि,कुशल-त्रि
प्रवीणनिपुणाभिज्ञविज्ञनिष्णातशिक्षिताः ।
वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ॥ ४ ॥
प्रवीणदशकं सुज्ञे । ‘पुण कर्मणि शुभे’ । इगुपधलक्षणः कः ।
निपुणः । ‘निनदीभ्यां स्नातेः कौशले’ (८. ३. ८९) इति षत्वे निष्णातः ।
;p{0003}
शिक्षा सञ्जातास्येति तारकादित्वाद् इतच् । शिक्षितः । विज्ञानेन व्यवहरतीति
वैज्ञानिकः । ‘चरति’ (४. ४. ८) इति ठक् । मत्वर्थीयठनि विज्ञानिको वा
पाठः । कृतमभ्यस्तं मुखम् उपायोऽनेनेति कृतमुखः । कृती इन्नन्तः । कुशे-
स्तालव्यात् सौत्राद् वृषादिकलचि कुशलः ॥
पूज्य-त्रि,प्रतीक्ष्य-त्रि
पूज्यः प्रतीक्ष्यः
सांशयिक-त्रि,संशयापन्नमानस-त्रि
सांशयिकः संशयापन्नमानसः ।
सांशयिकद्वयं संशयविषयस्थाण्वादौ । ‘संशयमापन्नः’ (५. १.
७३) इति ठक्, न तु संशयवति पुरुष इति न्यासः । अतः सप्तम्यर्थे बहु-
व्रीहिः । संशयकर्तरि पुरुष एवेति तद्रत्नमतिः ॥
दक्षिणेय-त्रि,दक्षिणार्ह-त्रि,दक्षिण्य-त्रि
दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि ॥ ५ ॥
दक्षिणीयत्रयं दक्षिणायोग्ये । ‘कडङ्करदक्षिणाच्छ च’ (५. १. ६९)
इति छयत्प्रत्ययाभ्यां दक्षिणीयदक्षिण्यौ ॥
वदान्य-त्रि,स्थूललक्ष्य-त्रि,दानशौण्ड-त्रि,बहुप्रद-त्रि
स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे ।
वदान्यचतुष्कं बहुप्रदे । ‘वदेरान्यः’ (उ. ३. १०४) । वदान्यः ।
दाने शौण्डः प्रसक्तो दानशौण्डः ॥
जैवातृक-त्रि,आयुष्मत्-त्रि
जैवातृकः स्यादायुष्मान्
जैवातृकद्वयं दीर्घायुषि । चन्द्रे जैवातृक उक्तः ॥
अन्तर्वाणि-त्रि,शास्त्रविद्-त्रि
अन्तर्वाणिस्तु शास्त्रवित् ॥ ६ ॥
अन्तर्वाणिद्वयं शास्त्रज्ञे । अन्तः अन्तश्शरीरे वाणी शास्त्रशरीरभूता
अधिदैवतभूता अस्येत्यन्तर्वाणिः । समासान्तस्यानित्यत्वाद् ‘नद्यृतश्च’ (५.
४. १५३) इति न कप् । ‘गोस्त्रियोरुपसर्जनस्य’ (१. २. ४८) इति
ह्रस्वत्वम् ॥
परीक्षक-त्रि,कारणिक-त्रि
परीक्षकः कारणिकः
परीक्षकद्वयं निरूपके । कारणं हेतुः, तेन व्यवहरति । ‘चरति’
(४. ४. ८) इति ठकि कारणिकः ॥
;p{0004}
वरद-त्रि,समर्धक-त्रि
वरदस्तु समर्धकः ।
यो देवतादिर्वरं वाञ्छितं फलं ददाति, तत्र वरदद्वयम् । समृध्यति
समृद्ध्या युज्यत इति ण्वुलि समर्धकः ॥
हर्षमाण-त्रि,विकुर्वाण-त्रि,प्रमनस्-त्रि,हृष्टमानस-त्रि
हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः ॥ ७ ॥
हृष्टहृदये हर्षमाणचतुष्कम् । ‘ताच्छील्यवयोवचनशक्तिषु चानश्’
(३. २. १२९) । हर्षमाणविकुर्वाणौ । अथवा विकुर्वाणे ‘अकर्मकाच्च’ (१.
३. ३५) इति तङ्[^1] । प्रमनाः सान्तः ॥
दुर्मनस्-त्रि,विमनस्-त्रि,अन्तर्मनस्-त्रि
दुर्मना विमना अन्तर्मनाः
वैमनस्ययुक्ते दुर्मनस्त्रयम् । त्रयमेव सान्तम् ॥
उत्क-त्रि,उन्मनस्-त्रि
स्यादुत्क उन्मनाः ।
सोत्कण्ठे उत्कद्वयम् । ‘उत्क उन्मनाः’ (५. २. ८०) इति निपा-
तितम् । उच्छब्दात् तद्वति कन्प्रत्ययः । उन्मनाः सान्तः ॥
दक्षिण-त्रि,सरल-त्रि,उदार-त्रि
दक्षिणे सरलोदारौ
दक्षिणत्रयम् ऋज्वाशये । वनौषधौ सरल उक्तः ॥
सुकल-त्रि
सुकलो दातृभोक्तरि ॥ ८ ॥
एक एव दाता च भोक्ता च स सुकलः । त्यागभोगयुक्त इत्यन्यः ।
सुष्ठु कल्पत इति सुकलः । पृषोदरादिः ॥
तत्पर-त्रि,प्रसित-त्रि,आसक्त-त्रि
तत्परे प्रसितासक्तौ
तत्परे तात्पर्यवति प्रसितद्वयम् । ‘षिञ् बन्धने’ । ‘षञ्ज सङ्गे’ । क्तः ॥
‘आत्मनेपदम् । प्र’ क. ञ. पाठः.
;p{0005}
इष्टार्थोद्युक्त-त्रि,उत्सुक-त्रि
इष्टार्थोद्युक्त उत्सुकः ।
इष्टार्थे अभिमतप्रयोजने उद्युक्त उद्यतः उत्सुकः ॥
प्रतीत-त्रि,प्रथित-त्रि,ख्यात-त्रि,वित्त-त्रि,विज्ञात-त्रि,विश्रुत-त्रि
प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः ॥ ९ ॥
धनादिना ख्याते प्रतीतषट्कम् । विदिर्लाभे । ‘वित्तो भोगप्रत्यययोः’
(८. २. ५८) इति निपातनाद् न नत्वम् । वित्तः ॥
कृतलक्षण-त्रि,आहतलक्षण-त्रि
गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ ।
त्यागशौर्यादिगुणैः ख्याते कृतलक्षणद्वयम् । ‘लक्षणं नामचिह्नयोः’ ।
कृतमभ्यस्तमनुरागाद् लक्षणं नामास्येति कृतलक्षणः । आहतं गुणितम्
असकृदुच्चरितं नामास्येत्याहतलक्षणः ॥
इभ्य-पुं,आढ्य-त्रि,धनिन्-पुं
इभ्य आढ्यो धनी
बहुधने इभ्यत्रयम् । इभमर्हतीति इभ्यः । ‘दण्डादिभ्यो यत्’ (५.
१. ६६) । एत्यैनं ध्यायन्तीत्याढ्यः । घञर्थे कः । पृषोदरादिढत्वम् ॥
स्वामिन्-पुं,ईश्वर-पुं,पति-पुं,ईशितृ-पुं,अधिभू-पुं,नायक-पुं,नेतृ-पुं,प्रभु-पुं,परिवृढ-पुं,अधिप-पुं
स्वामी त्वीश्वरः पतिरीशिता ॥ १० ॥
अधिकर्धि-त्रि,समृद्ध-त्रि
अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः ।
स्वामिदशकं प्रभौ । ‘स्वामिन्नैश्वर्ये’ (५. २. १२६) इति मत्वर्थे
निपातनात् स्वामी । ‘अश्नोतेराशुकर्मणि वरट् च’ (उ. ५. ५८)
इति वरट् अकारस्य च ईकारः । ईश्वरः । ‘पातेर्डतिः’ (उ. ४. ५८) ।
पतिः । ईशितृनेतारौ तृन्नन्तौ । क्विपि अधिभूः । ‘प्रभौ परिवृढः’ (७. २.
२१) इति परिवृढो निपातितः । बृंहेः क्तः इडागमाभावः नकारहकारयो-
र्लोपः परस्य च ढत्वं निपात्यते । अधिपातीत्यधिपः ॥
कुटुम्बव्यापृत-पुं,अभ्यागारिक-पुं,उपाधि-पुं
अधिकर्द्धिः समृद्धः स्यात्
अधिकर्द्धिद्वयम् अतिशयितसम्पद्युक्ते ॥
;p{0006}
सिंहसंहनन-पुं
कुटुम्बव्यापृतस्तु यः ॥ ११ ॥
निर्वार्य-त्रि
स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम् ।
कुटुम्बं पोष्यवर्गादि । तत्र व्यापृतः पोषणादिव्यग्रो यः, तत्र
अभ्यागारिकद्वयम् । अगारं भक्तिः सेव्यमस्येत्यागारिकः । ‘अचित्ताददेश-
काला§ट्ठक्’ (४. ३. ९६) । अभ्यधिक आगारिकोऽत्यन्तागारशरणोऽभ्या-
गारिकः । उपादधाति कुटुम्बमित्युपाधिः । आविष्टलिङ्गत्वादयं योषिदादौ च
पुमान् ॥
अवाच्-त्रि,मूक-त्रि
वराङ्गरूपोपेतो यः सिंहसंहननो हि सः ॥ १२ ॥
यः प्रत्येकमवयवशुद्ध्या रूपवान् सुन्दरः, स सिंहसंहननः ॥
मनोजवस-त्रि,पितृसन्निभ-त्रि
निर्धार्यः कार्यकर्ता यः सम्पतन् सत्त्वसम्पदा ।
व्यसने यदविकारकं, तत् सत्त्वम् । तत्सम्पदा सम्पतन् उद्यमं
कुर्वन् यः कार्यकर्ता, स निर्धार्यः । क्वचित् ‘संयुत’ इति पाठः ॥
कूकुद-पुं
अवाचि मूकः
अवाग्द्वयं बोब्बेति ख्याते । अवाक् चान्तः ॥
लक्ष्मीवत्-त्रि,लक्ष्मण-पुं,श्रील-त्रि,श्रीमत्-पुं
अथ मनोजवः स पितृसन्निभः ॥ १३ ॥
मनोजवद्वयं पितृतुल्ये । जुः सौत्रः । लोकानां मनो जवति प्रविश-
तीति अच् ॥
स्निग्ध-पुं,वत्सल-त्रि
सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुदः ।
परिणेत्रे योऽलङ्कृत्य कन्यां सत्कृतां ददाति, स कूकुदः । दीर्घादिः ॥
दयालु-त्रि,कारुणिक-त्रि,कृपालु-त्रि,सूरत-त्रि
लक्ष्मीवाँल्लक्ष्मणः श्लीलः श्रीमान्
§ ‘ठञ्’ इति मुद्रिताष्टाध्यायीपाठः ।
;p{0007}
लक्ष्मीवच्चतुष्कं सम्पद्युक्ते शोभायुक्ते च । ‘लक्ष्म्या अच्च’ (ग. ५.
२. १००) इति पामादिपाठाद् नः अकारश्चान्तादेशः । लक्ष्मणः ।
सिध्मादिलचि श्लीलः । ‘कपिलकादीनां रो लत्वमापद्यते’ (वा. ८. २. १५)
इति लत्वम् ॥
स्वतन्त्र-त्रि,अपावृत-त्रि,स्वैरिन्-त्रि,स्वच्छन्द-त्रि,निरवग्रह-त्रि
स्निग्धस्तु वत्सलः ॥ १४ ॥
स्निग्धद्वयं स्निग्धे । ‘वत्सांसाभ्यां कामबले’ (५. २. ९८) इति
मत्वर्थलचि वत्सलः ॥
परतन्त्र-त्रि,पराधीन-त्रि,परवत्-त्रि,नाथवत्-त्रि
स्याद् दयालुः कारुणिकः कृपालुः सूरतः समाः ।
दयालुचतुष्कं कृपालौ । ‘स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आ-
लुच्’ (३. २. १५८) । दयालुः । कारुण्ययोगात् कारुणिकः । ‘अत
इनिठनौ’ (५. २. ११५) इति ठन् । ‘हलस्तद्धितस्य’ (६. ४. १५०)
इति यलोपः । कृपां लातीति कृपालुः । ‘डुप्रकरणे मितद्र्वादिभ्य उप-
सङ्ख्यानम्’ (वा. ३. २. १८०) इति डुः । सूरतो दीर्घादिः ॥
अधीन-त्रि,निघ्न-त्रि,आयत्त-त्रि,अस्वच्छन्द-त्रि,गृह्यक-त्रि
स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः ॥ १५ ॥
स्वतन्त्रपञ्चकं स्वतन्त्रे । स्वतन्त्रः स्वप्रधानः । स्वेन आत्मना
ईर्ते प्रचरतीति णिनिः । ‘स्वादीरेरिणोर्वृद्धिर्वक्तव्या’ (वा. ६. १. ८९) इति
वृद्धिः । स्वैरी । स्वच्छन्दः स्ववशः । निरवग्रहः परेणानियम्यः ॥
खलपू-त्रि,बहुकर-त्रि
परतन्त्रः पराधीनः परवान् नाथवानपि ।
अधीनो निघ्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ ॥ १६ ॥
परतन्त्रनवकं परायत्ते । परस्मिन् अधीनः पराधीनः । ‘सप्तमी
शौण्डैः’ (२. १. ४०) इति समासः । ‘अषडक्षाशितंग्वलङ्कर्मालं-
पुरुषाध्युत्तरपदात् खः’ (५. ४. ७) इति खः । परशब्दः श्रेष्ठवचनः ।
अधिगत इनः ईश्वरोऽनेनेति अधीनः । ह्रस्वादिः । निहन्यत इति
;p{0008}
निघ्नः । ‘स्थास्नापाव्यधिहनियुध्यर्थम्’ इति घञर्थे कः । ‘यती प्रयत्ने’ । क्तः ।
आयत्तः ॥
दीर्घसूत्र-त्रि,चिरक्रिय-त्रि
खलपूः स्याद् बहुकरः
खलपूद्वयं सम्मार्जनकारिणि कोळगोमीति[^1] ख्याते । खलं भूस्था-
नकण्ठेषु । तत् पुनातीति क्विप् । खलपूः । बहु करोति सम्मार्ष्टीति ‘किंयत्त-
द्बहुषु कृञोऽज्विधानम्’ (वा. ३. २. २१) इत्यच् । बहुकरः ॥
जाल्म-त्रि,असमीक्ष्यकारिन्-त्रि
दीर्घसूत्रश्चिरक्रियः ।
स्वल्पकालसाध्ये कर्मणि चिरेण कार्यकारिणि दीर्घसूत्रद्वयम् ।
दीर्घं सूत्रमस्येति दीर्घसूत्रः । चिरं क्रिया अनुष्ठानमस्येति चिरक्रियः ॥
कुण्ठ-त्रि
जाल्मोऽसमीक्ष्यकारी स्यात्
गुणदोषानपरामृश्य यः करोति स जाल्मः ॥
कर्मक्षम-त्रि,अलङ्कर्मन्-त्रि
कुण्ठो मन्दः क्रियासु यः ॥ १७ ॥
क्रियासु व्यापारेषु मन्दः कुण्ठः । ‘कुठि च’ इत्यतः पचाद्यच् ॥
क्रियावत्-त्रि
कर्मक्षमोऽलङ्कर्मीणः
अनायासेन कर्मनिष्पादके कर्मक्षमद्वयम् । पराधीनवत् खप्रत्ययेन
अलङ्कर्मीणः ॥
कार्म-त्रि,कर्मशील-त्रि
क्रियावान् कर्मसूद्यतः ।
कर्म कर्तुमुद्यते क्रियावान् तान्तः ॥
कर्मशूर-त्रि,कर्मठ-त्रि
स कार्मः कर्मशीलो यः ।
‘गो’ ञ. पाठः.
;p{0009}
कार्मद्वयं कर्मशीले । ‘कार्मस्ताच्छील्ये’ (६. ४. १७२) इति निपातनात्
साधुः ॥
भरण्यभुज्-त्रि,कर्मकर-त्रि
कर्मशूरस्तु कर्मठः ॥ १८ ॥
कर्मशूरद्वयं कर्मठे । ‘कर्मणि घटोऽठच्’ (५. २. ३५) । कर्मठः ॥
कर्मकार-त्रि
भरण्यभुक् कर्मकरः
भरण्यं वेतनं यो भुङ्क्ते, स कर्मकरः । अयं शूद्रविशेषाभि-
धानप्रस्तावेऽभिहितः । इह तु क्रियाशब्दप्रक्रमेण[^1] भरण्यभुगिति पर्यायान्तरद-
र्शनार्थं कर्मकारेण सह विषयभेदप्रदर्शनार्थं चानूदितः ॥
अपस्नात-त्रि,मृतस्नात-त्रि
कर्मकारस्तु तत्क्रियः ।
तत्क्रियः वेतनं विना कर्मक्रियो दासादिः कर्मकारः । ‘कर्मण्यण्’
(३. २. १) ॥
आमिषाशिन्-त्रि,शौष्कल-त्रि
अपस्नातो मृतस्नातः
मृतमुद्दिश्य स्नाते अपस्नातद्वयम् ॥
बुभुक्षित-त्रि,क्षुधित-त्रि,जिघत्सु-त्रि,अशनायित-त्रि
आमिषाशी तु शौष्कलः ॥ १९ ॥
आमिषाशिद्वयं मत्स्यमांसभक्षणशीले । शौष्कलस्तालव्यादिमूर्ध-
न्यमध्यः ॥
परान्न-त्रि,परपिण्डाद-त्रि
बुभुक्षितः स्यात् क्षुधितो जिघत्सुरशनायितः ।
बुभुक्षितचतुष्कं जातबुभुक्षे । त्रिषु तारकादित्वाद् इतच् । अत्तमि-
च्छतीति जिघत्सुः ॥
भक्षक-त्रि,घस्मर-त्रि,अद्मर-त्रि
परान्नः परपिण्डादः
‘याप्र’ च. छ. पाठः.
;p{0010}
परान्नोपजीविनि परान्नद्वयम् । परस्यान्नमस्येति वैयधिकरण्येन
बहुव्रीहिः । परपिण्डमत्तीति अण् । परपिण्डादः ॥
आद्यून-त्रि,औदरिक-त्रि
भक्षको घस्मरोऽद्मरः ॥ २० ॥
भक्षकत्रयं भक्षणपरे । ‘सृघस्यदः क्मरच्’ (३. २. १६०) । घस्मरः ।
अद्मरः ॥
आत्मम्भरि-त्रि,कुक्षिम्भरि-त्रि
आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते ।
आद्यूनद्वयम् उदरपूरके । ‘दिवोऽविजिगीषायाम्’ (८. २. ४९)
इति निष्ठातकारस्य नत्वे आद्यूनः । ‘उदराट्ठगाद्यूने’ (५. २. ६७)
इति ठक् । औदरिकः । विजिगीषाविवर्जित इति, योऽत्यन्तक्षुधया बाध्यमान
उदर एव प्रसक्त इत्यर्थः ॥
सर्वान्नीन-त्रि,सर्वान्नभोजिन्-त्रि
उभावात्मंभरिः कुक्षिंभरिः स्वोदरपूरके ॥ २१ ॥
पोष्यवर्गं विहाय स्वोदरमात्रपूरके आत्मंभरित्रयम् । ‘फले-
ग्रहिरात्मंभरिश्च’ (३. २. २६) इति निपातितः । चकारात् कुक्षिंभरिरपि ।
भृञ इन् उपपदस्य (नु? मु)मागम इति जयादित्यः । भाष्ये तु कुक्षिंभरिसिद्ध्य-
र्थम् अत्यल्पमिदमुच्यते भृञः कुक्ष्यात्मनो(र्नुं? र्मुं) (चेति) वक्तव्यमिति
चकाराद् उदरंभरिमपि समा(स? दध)ते । ‘आत्मोदरकुक्षिषु भृञः ख च’
इति कातन्त्रे वररुचिसूत्रम् ॥
गृध्नु-त्रि,गर्धन-त्रि,लुब्ध-त्रि,अभिलाषुक-त्रि,तृष्णज्-त्रि
सर्वान्नीनस्तु सर्वान्नभोजी
चतुर्णामपि वर्णानां योऽन्नं भुङ्क्ते, तत्र सर्वान्नीनद्वयम् । ‘अनुपद-
सर्वान्नायानयं बद्धाभक्षयतिनेयेषु’ (५. २. ९) इति खः । सर्वान्नीनः ॥
लोलुप-त्रि,लोलुभ-त्रि
गृध्नुस्तु गर्धनः ।
लुब्धोऽभिलाषुकस्तृष्णक्
गृध्नुपञ्चकं लुब्धे । ‘त्रसिगृधिधृषिक्षिपेः क्नुः’ (३. २. १४०) ।
गृध्नुः । ‘जुचङक्रम्य–’ (३. २. १५०) इत्यादिना युचि गर्धनः ।
;p{0011}
लुभेः क्तः । लुब्धः । ‘लष कान्तौ’ । ‘लषपत–’ (३. २. १५४) इत्या-
दिना उकञ् । अभिलाषुकः । ‘स्वपितृषोर्नजिङ्’ (३. २. १७२) इति नजिङि
तृष्णक् । जान्तः । ‘तत् करोति–’ (ग. ३. १. २६) इति ण्यन्ताद् ण्वुलि
तृष्णकोऽजन्तोऽपीष्यते ॥
सोन्माद-त्रि,उन्मदिष्णु-त्रि
समौ लोलुपलोलुभौ ॥ २२ ॥
अतिशयलुब्धे लोलुपद्वयम् । लुपेर्लुभेश्च यङ् । पचाद्यच् । ‘यङोऽचि
च’ (२. ४. ७४) इति यङो लुक् । ‘न धातुलोप आर्धधातुके’ (१. १. ४) इति
गुणनिषेधः ॥
अविनीत-त्रि,समुद्धत-त्रि
उन्मदस्तून्मदिष्णुः स्याद्
उन्मदद्वयम् उन्मादशीले । उद्गतो मदोऽस्येत्युन्मदः । ‘अलंकृञ्-
निराकृञ्–’ (३. २. १३६) इत्यादिनेष्णुचि उन्मदिष्णुः ॥
मत्त-त्रि,शौण्ड-त्रि,उत्कट-त्रि,क्षीब-त्रि
अविनीतः समुद्धतः ।
अविनीतद्वयम् अविनीते । हन्ते क्तः । समुद्धतः ॥
कामुक-त्रि,कमितृ-त्रि,अनुक-त्रि,कम्र-त्रि,कामयितृ-त्रि,अभीक-त्रि,कमन-त्रि,कामन-त्रि,अभिक-त्रि
मत्ते शौण्डोत्कटक्षीबाः
मत्तचतुष्कं मत्ते । शुण्डा पानागारं, तत्र भवा स्थितिरस्येति ‘शेषे’
(४. २. ९२) अण् । शौण्डः । ‘संप्रोदश्च कटच्’ (५. २. २९) इति कटच् ।
उत्कटः । ‘अनुपसर्गात् फुल्लक्षीब–’ (८. २. ५५) इति निपातितः । ‘क्षीबृ
मदे’ । क्तः । तत्र तकारलोप इडभावश्च निपात्यते ॥
विधेय-त्रि,विनयग्राहिन्-त्रि,वचनेस्थित-त्रि,आश्रव-त्रि
कामुके कमितानुकः ॥ २३ ॥
वश्य-त्रि,प्रणेय-त्रि
कम्रः कामयिताभीकः कमनः कामनोऽभिकः ।
कामुकनवकं कामुके । कमेः पूर्ववदुकञ् । कामुकः । ‘आयादय
आर्धधातुके वा’ (३. १. ३१) इति णिङन्ताददन्ताच्च तृन् । कामयिता
;p{0012}
कमिता च । ‘अनुकाभिकाभीकः कमिता’ (५. २. ७४) इति निपातनात् त्रयं
निपातितम् । तत्र कमितेत्यर्थे कप्रत्ययान्ता एते निपात्यन्ते । ‘नमिकम्पिस्म्य-
जसकमहिंसदीपो रः’ (३. २. १६७) । कम्रः । ‘अनुदात्तेतश्च हलादेः’ (३. २.
१४९) इति युच् । कमनः । ‘कमेर्णिङ’ (३. १. ३०) इति णिङ् । कामनः ॥
निभृत-त्रि,विनीत-त्रि,प्रश्रित-त्रि
विधेयो विनयग्राही वचनेस्थित आश्रवः ॥ २४ ॥
विधेयचतुष्कं विधेये । ‘स्यादाश्रयो विधेय’ इति रत्नकोषः । विनयं
विधिनिषेधवचनं ग्रहीतुं शीलमस्येति णिनिः । विनयग्राही । वचनेस्थित
इत्यलुक्समासः । वाक्यमेव वा । आदिष्टं शृणोतीति अच् । आश्रवः ॥
धृष्ट-त्रि,धृष्णज्-त्रि,वियात-त्रि
वश्यः प्रणेयः
वश्यद्वयं वशंगते । वशम् आयत्तिं गतो वश्यः । ‘वशं गतः’
(४. ४. ८६) इति यत् । प्रणेतुं शक्यः प्रणेयः ॥
प्रगल्भ-त्रि,प्रतिभान्वित-त्रि
निभृतविनीतप्रश्रिताः समाः ।
निभृतत्रयं विनीते । श्रिञः क्तः । प्रश्रितः ॥
अधृष्ट-त्रि,शालीन-त्रि
धृष्टे धृष्णग् वियातश्च
धृष्टत्रयं निर्लज्जे । ‘धृषेश्चेति वक्तव्यम्’ (वा. ३. २. १७२) नजिङ् ।
धृष्णक् । धृष्णुगिति पाठे ‘त्रसिगृधि–’ (३. २. १४०) इत्यादिना क्नुः ।
‘या प्रापणे’ । क्तः । वियातः ॥
विलक्ष-त्रि,विस्मयान्वित-त्रि
प्रगल्भः प्रतिभान्वितः ॥ २५ ॥
प्रत्युत्पन्नमतित्वं प्रतिभा, तदन्विते प्रगल्भः ॥
अधीर-त्रि,कातर-त्रि
स्यादधृष्टे तु शालीनः
;p{0013}
अधृष्टद्वयं सलज्जे । ‘शालीनकौपीने अधृष्टाकार्ययोः’ (५. २. २०)
इत्यनेन शालाशब्दात् खप्रत्ययो निपातितः । शालीनस्तालव्यादिः ॥
त्रस्त-त्रि,भीरु-त्रि,भीरुक-त्रि,भीलुक-त्रि
विलक्षो विस्मयान्विते ।
विलक्षद्वयं वैलक्ष्ययुक्ते ॥
आशंसु-त्रि,आशंसितृ-त्रि
अधीरे कातरः
व्यसनादावाकुलहृदये अधीरद्वयम् ॥
गृहयालु-त्रि,ग्रहीतृ-त्रि
त्रस्नुभीरुभीरुकभीलुकाः ॥ २६ ॥
त्रस्नुचतुष्कं भयशीले । ‘त्रसिगृधिधृषिक्षिपेः क्नुः’ (३. २. १४०) ।
त्रस्नुः । ‘भियः क्रुक्लुकनौ’ (३. २. १७४) । भीरुभीलुकौ । ‘भियः क्रुकन्
वक्तव्यः’ (वा. ३. २. १७४) । भीरुकः ॥
श्रद्धालु-त्रि
आशंसुराशंसितरि
आशंसुद्वयम् आशंसनशीले । प्रियार्थस्य प्राप्तुमिच्छा आशंसा ।
तच्छील आशंसुः । ‘सनाशंसभिक्ष उः’ (३. २. १६८) । आशंसुः ॥
पतयालु-त्रि,पातुक-त्रि
ग्रहयालुर्ग्रहीतरि ।
ग्रहयालुद्वयं ग्रहणशीले । ‘ग्रह ग्रहणे’ । चुरादिणिचि ‘स्पृहिगृहि–’
(३. २. १५८) इत्यादिना आलुच् । ‘अयामन्ताल्वाय्येत्न्विष्णुषु’ (६. ४. ५५)
इति णेः अयादेशः ॥
लज्जाशील-त्रि,अपत्रपिष्णु-त्रि
श्रद्धालुः श्रद्धया युक्ते
श्रद्धायुक्ते श्रद्धालुः । दयालुवदालुच् ॥
वन्दारु-त्रि,अभिवादक-त्रि
पतयालुस्तु पातुके ॥ २७ ॥
पतनशीले पतयालुद्वयम् । ग्रहयालुवत् पतयालुः । ‘लषपत–’
(३. २. १५४) इत्यादिना उकञ् । पातुकः ॥
;p{0014}
शरारु-त्रि,घातुक-त्रि,हिंस्र-त्रि
लज्जाशीलोऽपत्रपिष्णुः
लज्जाशीलद्वयं लज्जाशीले । ‘अलंकृञ्निराकृञ्–’ (३. २. १३६)
इत्यादिना इष्णुच् । अपत्रपिष्णुः ॥
वर्धिष्णु-त्रि,वर्धन-त्रि
स्याद् वर्धिष्णुस्तु वर्धनः ।
अपत्रपिष्णुवद् वर्धिष्णुः । ‘अनुदात्तेतश्च हलादेः’ (३. २. १४९)
इति युचि वर्धनः ॥
उत्पतिष्णु-त्रि,उत्पतितृ-त्रि
उत्पतिष्णुस्तूत्पतिता
उत्पतनशीले उत्पतिष्णुद्वयम् । उत्पूर्वात् पतेः अपत्रपिष्णुवद्
उत्पतिष्णुः ॥
अलङ्करिष्णु-त्रि,मण्डन-त्रि
अलंकरिष्णुस्तु मण्डनः ॥ २८ ॥
अलंकरिष्णुद्वय मलंकरणशीले । अपत्रपिष्णुवदलंकरिष्णुः । ‘क्रुधम-
ण्डार्थेभ्यश्च’ (३. २. १५१) इति युचि मण्डनः ॥
भूष्णु-त्रि,भविष्णु-त्रि,भवितृ-त्रि
भूष्णुर्भविष्णुर्भविता
भूष्णुत्रयं भवनशीले । ‘ग्लाजिस्थश्च ग्स्नुः’ (३. २. १३९) इति
चकाराद् ग्स्नुः । ‘भुवश्च’ (३. २. १३८) इतीष्णुचि भविष्णुः । छान्द-
सोऽप्ययं भाषायां निबद्धः ॥
वर्तिष्णु-त्रि,वर्तन-त्रि
वर्तिष्णुर्वर्तनः समौ ।
वर्तिष्णुद्वयं वर्तनशीले । अपत्रपिष्णुवद् वर्तिष्णुः । वर्धनवद्
युचि वर्तनः ॥
निराकरिष्णु-त्रि,क्षिप्नु-त्रि
निराकरिष्णुः क्षिप्नुः स्यात्
निराकरिष्णुद्वयं निराकरणशीले । अपत्रपिष्णुवदिष्णुचि निराक-
रिष्णुः । त्रस्नुवत् क्षिप्नुः ॥
सान्द्रस्निग्ध-त्रि,मेदुर-त्रि
सान्द्रस्निग्धस्तु मेदुरः ॥ २९ ॥
सान्द्रस्निग्धद्वयं नवमेघवदतिस्निग्धे । ‘भञ्जभासमिदो घुरच्’
(३. २. १६१) । मेदुरः ॥
;p{0015}
ज्ञातृ-त्रि,विदुर-त्रि,विन्दु-त्रि
ज्ञाता तु विदुरो विन्दुः
ज्ञातृत्रय ज्ञानशीले । तृनि ज्ञाता । ‘विदिभिदिच्छिदेः कुरच्’
(३. २. १६२) । विदुरः । ‘विन्दुरिच्छुः’ (३. २. १६९) इत्यनेन विदेर्ज्ञा-
नार्थाद् विन्दुर्निपातितः ॥
विकासिन्-त्रि,विकस्वर-त्रि
विकासी तु विकस्वरः ।
विकासिद्वयं विकसनशीले । ‘कस गतौ’ । विपूर्वः । ‘वौ कसलषक-
त्थस्रन्भः’ (३. २. १४३) इति घिनुण् । विकासी । ‘स्थेशभासपिसकसो
वरच्’ (३. २. १७५) । विकस्वरः । दन्त्यसः ॥
विसृत्वर-त्रि,विसृमर-त्रि,प्रसारिन्-त्रि,विसारिन्-त्रि
विसृत्वरो विसृमरः प्रसारी च विसारिणि ॥ ३० ॥
विसृत्वरचतुष्कं प्रसरणशीले । ‘इण्नशजिसर्तिभ्यः क्वरप्’ (३. २.
१६३) । विसृत्वरः । ‘सृघस्यदः क्मरच्’ (३. २. १६०) । विसृमरः ।
‘प्रे लपसृद्रुमथवदवसः’ (३. २. १४५) इति घिनुण् । प्रसारी । मत्स्ये
विसारी उक्तः ॥
सहिष्णु-त्रि,सहन-त्रि,क्षन्तृ-त्रि,तितिक्षु-त्रि,क्षमितृ-त्रि,क्षमिन्-त्रि
सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी ।
सहिष्णुषट्कं क्षमाशीले । अलंकरिष्णुवत् सहिष्णुः । वर्तनवत्
सहनः । ‘क्षमूष् सहने’ । तृन् । क्षन्ता । इट्पक्षे क्षमिता । ‘शमित्यष्टाभ्यो
घिनुण्’ (३. २. १४१) । क्षमी ॥
क्रोधन-त्रि,अमर्षण-त्रि,कोपिन्-त्रि
क्रोधनोऽमर्षणः कोपी
क्रोधनत्रयं क्रोधने । मण्डनवत् क्रोधनः । न मर्षयतीत्यमर्षणः ।
आवश्यकणिनौ कोपी ॥
चण्ड-त्रि,अत्यन्तकोपन-त्रि
चण्डस्त्वत्यन्तकोपनः ॥ ३१ ॥
चण्डद्वय मतिकोपने । ‘चडि कोपे’ । चण्डः । पचाद्यच् । क्रोध-
नवत् कोपनः ॥
;p{0016}
जागरूक-त्रि,जागरितृ-त्रि
जागरूको जागरिता
जागरणशीले जागरूकद्वयम् । ‘जागरूकः’ (३. २. १६५) इत्यनेन
ऊकगुणौ निपातितौ ॥
घूर्णित-त्रि,प्रचलायित-त्रि
घूर्णितः प्रचलायितः ।
घूर्णितद्वयं निद्राघूर्णिते । ‘घुण घूर्ण भ्रमणे’ । क्तः । घूर्णितः ।
प्रचल इवाचरतीति क्यङन्तात् क्तः । प्रचलायितः ॥
स्वप्नज्-त्रि,शयालु-त्रि,निद्रालु-त्रि
स्वप्नक् शयालुर्निद्रालुः
स्वप्नक्त्रयं निद्राशीले । ‘स्वपितृषोर्नजिङ्’ (३. २. १७२) ।
स्वप्नक् । जान्तः । ‘शीङश्चेति वक्तव्यम्’ (वा. ३. २. १५८) इत्यालुः ।
शयालुः । दयालुवन्निद्रालुः ॥
निद्राण-त्रि,शयित-त्रि
निद्राणशयितौ समौ ॥ ३२ ॥
निद्रां गते निद्राणद्वयम् । ‘संयोगादेरातो धातोर्यण्वतः’ (८. २. ४३)
इति निष्ठातकारस्य नत्वे निद्राणः । शेतेः क्तः । शयितः ॥
पराङ्मुख-त्रि,पराचीन-त्रि
पराङ्मुखः पराचीनः
पराङ्मुखद्वयं विमुखे । ‘विभाषाञ्चेरदिक्स्त्रियाम्’ (५. ४. ८) इति
खः । पराचीनः ॥
अवाञ्च्-त्रि,अधोमुख-त्रि
स्यादवाङप्यधोमुखः ।
अवाङ्मुखद्वय मधोमुखे । अञ्चतेः ऋत्विगादिना क्विन् । अवाङ् ।
चान्तः । स्त्रियामवाची ॥
देवद्र्यञ्च्-त्रि
देवानञ्चति देवद्र्यङ्
देवान् गच्छति पूजयति वा देवद्र्यङ् । चान्तः । ‘विष्वग्देवयोश्च
टेरद्र्यञ्चतावप्रत्यये’ (६. ३. ९२) इत्यद्र्यादेशः । स्त्रियां देवद्रीची ॥
;p{0017}
विष्वद्र्यञ्च्-त्रि
विष्वद्र्यङ् विष्वगञ्चति ॥ ३३ ॥
विष्वक् समन्ताद् गच्छति यः, स विष्वद्र्यङ् । विष्वक्सेनप्रस्तावे
षकारो निरूपितः । सर्वं देवद्र्यङ्वत् ॥
सध्र्यञ्च्-त्रि
यः सहाञ्चति सध्र्यङ् सः
सह तुल्यं गच्छतीति सध्र्यङ् । चान्तः । ‘सहस्य सध्रिः’ (६. ३.
९५) इति सध्र्यादेशः । स्त्रियां सध्रीची ॥
तिर्यञ्च्-त्रि
स तिर्यङ् यस्तिरोऽञ्चति ।
वक्रं गच्छति यः स तिर्यङ् । चान्तः । ‘तिरसस्तिर्यलोपे’ (६. ३.
९४) इति तिरःशब्दस्य तिरीत्यादेशः ॥
वद-त्रि,वदावद-त्रि,वक्तृ-त्रि
वदो वदावदो वक्ता
वदत्रयं वक्तरि । पचाद्यच् । वदः । ‘चरिचलिपतिवदीनामप्याक्
चाभ्यासस्य’ (वा. ६. १. १२) इत्यागागमः द्विर्वचनं च । वदावदः ।
तृचि वक्ता ॥
वागीश-त्रि,वाक्पति-त्रि
वागीशो वाक्पतिः समौ ॥ ३४ ॥
निरवद्योद्दामवाणीके वागीशद्वयम् ॥
वाचोयुक्तिपटु-त्रि,वाग्मिन्-त्रि,वावदूक-त्रि,अतिवक्तृ-त्रि
वाचोयुक्तिपटुर्वाग्ग्मी
वचनयुक्तिज्ञे वाचोयुक्तिपटुद्वयम् । ‘वाग्दिक्पश्यद्भ्यो युक्तिदण्ड-
हरेषूपसङ्ख्यानम्’ (वा. ६. ३. २१) इत्यलुकि वाचोयुक्तिपटुः ।
नाममालायां तु वाचोयुक्तिरित्येव नाम । ‘वाचो ग्मिनिः’ (५. २. १२४)
इति वाग्ग्मी । द्विगकारवान् ॥
वावदूक-त्रि,अतिवक्तृ-त्रि
वावदूकोऽतिवक्तरि ।
अत्यन्तवक्तरि वावदूकः । वदेर्यङन्ताद् ‘यजजपदशां यङः’
;p{0018}
(३. २. १६६) इति बहुवचननिर्देशादन्यतोऽप्यूक इति धातुपारायणम् ।
‘चेक्रीयीतान्तानां यजिजपिदंशिवदाम्’ इत्यूक इति कालापाः ॥
जल्पाक-त्रि,वाचाल-त्रि,वाचाट-त्रि,बहुगर्ह्यवाच्-त्रि
स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् ॥ ३५ ॥
जल्पाकचतुष्कं गर्ह्यभाषिणि । ‘जल्पभिक्षकुट्टलुण्टवृङः षाकन्’ (३.
२. १५५) । ‘आलजाटचौ बहुभाषिणि’ (५. २. १२५) इत्यालजाटच्प्र-
त्ययाभ्यां वाचालवाचाटौ । एतौ कुत्सार्थे प्रत्ययौ ॥
दुर्मुख-त्रि,मुखर-त्रि,अबद्धमुख-त्रि
दुर्मुखे मुखराबद्धमुखौ
दुर्मुखत्रय मप्रियवादिनि । निन्दितमुखो दुर्मुखः । खरवन्मुखरः ।
अबद्धमुखो ह्रस्वादिः ॥
शक्ल-त्रि,प्रियंवद-त्रि
शक्लः प्रियंवदे ।
शक्लद्वयं प्रियंवदे । ‘शकॢ शक्तौ’ । †‘मूङ्पूङ्शकिभ्यः क्लः’ (उ. ४.
११०) । शक्लः । ‘प्रियवशे वदः खच्’ (३. २. ३८) । प्रियंवदः ॥
लोहल-त्रि,अस्फुटवाच्-त्रि
लोहलः स्यादस्फुटवाग्
गर्ह्यवादिन्-त्रि,कद्वद-त्रि
गर्ह्यवादी तु कद्वदः ॥ ३६ ॥
निन्द्यवादिनि गर्ह्यवादिद्वयम् । कुत्सितं वदतीति ‘रथवदयोश्च’ (६.
३. १०२) इति कोः कद्भावः । कद्वदः ॥
कुवाद-त्रि,कुचर-त्रि
समौ कुवादकुवदौ
परदोषकथनशीले कुवादद्वयम् । कर्मण्यणि कुवादः । पचाद्यचि
कुवदः ॥
असौम्यस्वर-त्रि,अस्वर-त्रि
स्यादसौम्यस्वरोऽस्वरः ।
काकस्वरादिरसौम्यस्वरोऽस्वरः ॥
† ‘मूशक्यबिभ्यः क्लः’ इति मुद्रितोणादिपाठः ।
;p{0019}
रवण-त्रि,शब्दन-त्रि
रवणः शब्दनः
शब्दकारिणि रवणद्वयम् । उभयत्र ‘चलनशब्दार्थादकर्मकाद्युच्’
(३. २. १४८) ॥
नान्दीवादिन्-त्रि,नान्दीकर-त्रि
नान्दीवादी नान्दीकरः समौ ॥ ३७ ॥
भेरीसमाननान्दीवादनशीले नान्दीवादिद्वयम् । अथवा नान्दी-
श्लोकपठनकारिणि । तथाच भरताचार्यः–
“आशीर्वचनसंयुक्ता स्तुतिर्यस्मात् प्रवर्तते ।
देवद्विजनृपादीनां तस्मान्नान्दीति सा स्मृता ॥”
णिनिः । नान्दीवादी । दिवाकरवत् टः । नान्दीकरः । ‘मदकलकलविङ्कीका-
कुनान्दीकरेभ्यः’ इति मुरारिः ॥
जड-त्रि,अज्ञ-त्रि
जडोऽज्ञे
“इष्टं वाऽनिष्टं वा सुखदुःखे वा न वेत्ति यो मोहात् ।
तूष्णीकः परवशगः स भवति जडसंज्ञकः पुरुषः” ॥
एडमूक-त्रि
अनेडमूकस्तु वक्तुं श्रोतुमशिक्षिते ।
वचनश्रवणरहितेऽनेडमूकः । कृतनञ्समासोऽवयवार्थशून्य एव
रूढः ।
“त्रिलिङ्गोऽनेडमूकः स्याच्छठवाक्छ्रुतिवर्जिते”
इति रभसश्च । केचित्तु एडश्चासौ मूकश्चेत्येडमूकमिच्छन्ति । पूर्वं पृथक् कथि-
तत्वात् तयोः समुदायेऽपि रूपमूह्यमिति कृत्वा नेच्छन्ति ॥
तूष्णींशील-त्रि,तूष्णीक-त्रि
तूष्णींशीलस्तु तूष्णीकः
मौनशीले तूष्णींशीलद्वयम् । *‘तूष्णींशीले को मलोपश्च वक्तव्यः’
(वा. ५. ३. ७२) इति को मलोपश्च ॥
* ‘शीले को’ इति मुद्रितवार्त्तिकपाठः ।
;p{0020}
नग्न-त्रि,अवासस्-त्रि,दिगम्बर-त्रि
नग्नोऽवासा दिगम्बरः ॥ ३८ ॥
परिधानवस्तुशून्ये नग्नत्रयम् । ओलस्जिधातोर्लग्न एव वर्णव्यत्यया-
न्नग्नः । अवासाः सान्तः ॥
निष्कासित-त्रि,अवकृष्ट-त्रि
निष्कासितोऽपकृष्टः स्याद्
निष्कासितद्वयं निःसारिते । निष्कासिते प्रथमो र्मूधन्यो द्वितीयो
दन्त्यसः ॥
अपध्वस्त-त्रि,धिक्कृत-त्रि
अपध्वस्तस्तु धिक्कृतः ।
कृतधिक्कारेऽपध्वस्तद्वयम् ॥
आत्तगर्व-त्रि,अभिभूत-त्रि
आत्तगर्वोऽभिभूतः स्याद्
अरिणा भग्नदर्पे आत्तगर्वद्वयम् । आत्तो गृहीतो गर्वोऽस्येत्यात्तगर्वः ।
‘वस्त गन्ध अर्दने’ । आत्तगन्ध इति पाठ इत्यन्यः ॥
दापित-त्रि,साधित-त्रि
दापितः साधितः समौ ॥ ३९ ॥
धनादिकं दापितद्वयम् । ददातेर्ण्यन्तात् पुकि दापितः । ‘दय दानग-
तिरक्षणहिंसादानेषु’ । ण्यन्तादिति पुरुषोत्तमः ॥
अधिक्षिप्त-त्रि,प्रतिक्षिप्त-त्रि
अधिक्षिप्तः प्रतिक्षिप्तः
अधिक्षिप्तद्वयं कृताक्षेपे प्रेषिते वा । तदुक्तम्–
“आहूय प्रेष्यते यस्तु प्रतिक्षिप्तः स उच्यते”
इति ॥
बद्ध-त्रि,कीलित-त्रि,संयत-त्रि
बद्धे कीलितसंयतौ ।
कीलेन निश्चलीकृते कीलितद्वयम् । रज्ज्वा तु बद्धे वक्ष्यति ॥
आपन्न-त्रि,आपत्प्राप्त-त्रि
आपन्न आपत्प्राप्तः स्यात्
;p{0021}
कान्दिशीक-त्रि,भयद्रुत-त्रि
कान्दिशीको भयद्रुतः ॥ ४० ॥
भयोपद्रुते कान्दिशीकद्वयम् । कां दिशं गच्छामीति चिन्तयन्
पलायितः कान्दिशीकः । पृषोदरादिः ॥
आक्षारित-त्रि,क्षारित-त्रि,अभिशस्त-त्रि
आक्षारितः क्षारितोऽभिशस्ते
परस्त्रियाः परपुरुषस्य वा मैथुनं प्रति दूषिते आक्षारितत्रयम् ।
मैथुनं प्रत्याहूत इत्यन्यः ॥
सङ्कसुक-त्रि,अस्थिर-त्रि
संकसुकोऽस्थिरे ।
असन्देहविषयेऽपि यः सन्देहकृत्, तत्र संकसुकद्वयम् । ‘कस
गतौ’ । ‘समि कस उकन्’ (उ. २. ३२) इत्युकन् । संकसुको द्विदन्त्यो
ह्रस्वमध्यः ॥
व्यसनार्त-त्रि,उपरक्त-त्रि
व्यसनार्तोपरक्तौ द्वौ
दैवी मानुषी वा पीडा व्यसनं, तदार्ते व्यसनार्तद्वयम् । चन्द्रार्कौ
राहुग्रस्तावुपरक्तावुभौ ॥
विहस्त-त्रि,व्याकुल-त्रि
विहस्तव्याकुलौ समौ ॥ ४१ ॥
शोकादिभिरितिकर्तव्यताशून्ये विहस्तद्वयम् ॥
विक्लव-त्रि,विह्वल-त्रि
विक्लबो विह्वलः
विक्लबद्वयं स्वकीयाङ्गधारणाशक्ते ॥
विवश-त्रि,अरिष्टदुष्टधी-त्रि
स्यात्तु विवशोऽरिष्टदुष्टधीः ।
आसन्नमरणमरिष्टं, तेन दूषितबुद्धिर्विवशः ॥
कश्य-त्रि,कश्यार्ह-त्रि
कश्यः कशार्हे
कशामश्वताडनीमपराधाद् योऽर्हति, तत्र कश्यद्वयम् । ‘दण्डादि-
भ्यो यः’ (५. १. ६६) । कश्यः ॥
आततायिन्-त्रि
सन्नद्धे त्वाततायी वधोद्यते ॥ ४२ ॥
;p{0022}
कृतसन्नाहे हन्तुमुद्यते आततायी ॥
द्वेष्य-त्रि,अक्षिगत-त्रि
द्वेष्ये त्वक्षिगतः
वध्य-त्रि,शीर्षछेद्य-त्रि
वध्यः शीर्षच्छेद्य इमौ समौ ।
वध्यद्वयं वध्ये । कश्यवद् वध्यः । ‘शीर्षच्छेदाद् यच्च’ (५. १. ६५) ।
शीर्षच्छेद्यः ॥
विष्य-त्रि
विष्यो विषेण यो वध्यः
विषेण वध्यो विष्यः । ‘नौवयोधर्म–’ (४. ४. ९१) इत्या-
दिना यत् ॥
मुसल्य-त्रि
मुसल्यो मुसलेन यः ॥ ४३ ॥
मुसलेन वध्यो मुसल्यः । कश्यवद् यः ॥
शिश्विदान-त्रि,अकृष्णकर्मन्-त्रि
शिश्विदानः कृष्णवर्त्मा
कृष्णवर्त्मा पापाचारः । शिश्विदानः द्वितालव्यः । ‘श्विता वर्णे’ ।
‘श्वितेर्दश्च’ (उ. २. ९३) इत्यानच् सनो लुग् दश्चान्तादेशः ॥
चपल-त्रि,चिकुर-त्रि
चपलश्चिकुरः समौ ।
“अविमृश्य तु यः कार्यं पुरुषो वधबन्धनाद्यमाचरति ।
अविनिश्चितकारित्वात् स तु खलु चपलो बुधैर्ज्ञेयः ॥”
दोषैकदृश्-त्रि,पुरोभागिन्-त्रि
दोषैकदृक् पुरोभागी
दोषैकद्रष्टा पुरोभागी, नान्तः ॥
निकृत-त्रि,अनृजु-त्रि,शठ-त्रि
निकृतस्त्वनृजुः शठः ॥ ४४ ॥
निकृतत्रयं वक्राशये । ‘शठ कैतवे’ । तालव्यादिः । पचादिः ।
शठः ॥
;p{0023}
कर्णेजप-त्रि,सूचक-त्रि
कर्णेजपः सूचकः स्यात्
कर्णेजपद्वय मनुचितादौ प्ररोचके । ‘स्तम्बकर्णयो रमिजपोः’ (३. २.
१३) इति ‘हस्तिसूचकयोरिति वक्तव्यम्’ (वा. ३. २. १३) इत्यच् ।
कर्णेजपः । ‘सूच पैशुन्ये’ । ण्वुल् । सूचकः । दन्त्यादिः ॥
पिशुन-त्रि,दुर्जन-त्रि,खल-त्रि
पिशुनो दुर्जनः खलः ।
परस्परभेदनशीले पिशुनत्रयम् । पिडिकाख्यशाखे पिशुनोक्ता ॥
नृशंस-त्रि,घातुक-त्रि,क्रूर-त्रि,पाप-त्रि
नृशंसो घातुकः क्रूरः पापः
नृशंसचतुष्कं परद्रोहाचरणशीले । ‘शसु हिंसायाम्’ । नैरुक्तो
वर्णागमः । नृशंसः । ण्वुलिः घातकः । पूर्वमुकञा हिंसाशील उक्तः ।
‘कृती छेदने’ । *‘कृतेः क्रू च’ (उ. २. २३) इति रक क्रू चादेशः । क्रूरः ॥
धूर्त-त्रि,वञ्चक-त्रि
धूर्तस्तु वञ्चकः ॥ ४५ ॥
धूर्तद्वयं प्रतारणशीले । धुर्वीधातोर्हस्तवत् तः । धूर्तः । सृगालेऽपि
वञ्चक उक्तः ॥
अज्ञ-त्रि,मूढ-त्रि,यथाजात-त्रि,मूर्ख-त्रि,वैधेय-त्रि,बालिश-त्रि
अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः ।
अज्ञषट्कं मूर्खे । यादृशो जातो विवेकशून्यो यथाजातः । विधेय-
शब्दाद् ज्योत्स्नाद्यणि वैधेयः । परदत्तं[^1] श्यतीति बलिशः । बलिश एव
बालिशः ॥
कदर्य-त्रि,कृपण-त्रि,क्षुद्र-त्रि,किम्पचान-त्रि,मितम्पच-त्रि
कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः ॥ ४६ ॥
कदर्यपञ्चकं कृपणे । उग्रवत् क्षुद्रः । कुत्सितं पचानः कि-
‘त्तं पश्य’ ङ. छ. पाठः.
* ‘कृतेश्छः क्रू च’ इति मुद्रितोणादिपाठः ।
;p{0024}
म्पचानः । ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३. २. १२९) । ‘मितनखे
च’ (३. २. ३४) इति खश् । मितम्पचः । मितशब्देनार्थग्रहणात् ‘पान्तावल्प-
म्पचान् मुनीन्’ (स. ६. श्लो. ९६) इति भट्टिरिति रक्षितः ॥
निःस्व-त्रि,दुर्विध-त्रि,दीन-त्रि,दरिद्र-त्रि,दुर्गत-त्रि
निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः ।
निःस्वपञ्चकं दरिद्रे । निष्क्रान्तः स्वाद् निःस्वः । विधा समृ-
द्धिर्दुःस्थास्येति दुर्विधः । ‘इण्सिजिद्युष्यविभ्यो नक्’ (उ. ३. २) इति
दीङो नक् । दीनः । पचाद्यचि दरिद्रः । दुःपूर्वो गमिर्निःस्वे ॥
वनीयक-त्रि,याचनक-त्रि,मार्गण-त्रि,याचक-त्रि,अर्थिन्-त्रि
वनीयको याचनको मार्गणो याचकार्थिनौ ॥ ४७ ॥
वनीयकपञ्चकं प्रार्थके । ‘वनु याचने’ । ध्वनिवद् इः । वनी-
मिच्छतीति क्यचि ण्वुल् । वनीयकः । एवमन्तःस्थयमध्यः ।
“नवकदम्बकदम्बकसन्ततप्रसवनीपवनीपकषट्पदः”
(न गच्छति?) इति कप्फिणाभ्युदये यमकादोष्ठ्यमध्यः । ‘मार्ग अन्वेषणे’ ।
ल्युट् । मार्गणः । याचतेर्ण्वुल् । याचकः । ‘अर्थाच्चासन्निहिते’ (वा. ५.
२. १३५) इतीनिः । अर्थी ॥
अहङ्कारवत्-त्रि,अहंयु-त्रि
अहङ्कारी स्यादहंयुः
अहङ्कारिद्वय महङ्कारयुक्ते । ‘अहंशुभमोर्युस्’ (५. २. १४०)
इति युस् । अहंयुः । सकारः ‘सिति च’ (१. ४. १६) इति पदसंज्ञार्थः । ‘वा
पदान्तस्य’ (८. ४. ५९) इति परसवर्णविकल्पः ॥
शुभंयु-त्रि,शुभान्वित-त्रि
शुभंयुस्तु शुभान्वितः ।
दिव्योपपादुक-त्रि
दिव्योपपादुका देवाः
दिवि भवा दिव्याः । मात्रादिकारणमनपेक्ष्यादृष्टवशादुत्पद्यन्त इति
दिव्योपपादुकाख्या देवाः । कर्मधारयसमासः । देवनामत्वेऽप्यस्य त्रिलि-
ङ्गत्वादिह वर्गे पाठः ॥
;p{0025}
जरायुज-त्रि
नृगवाद्या जरायुजाः ॥ ४८ ॥
नृगवादयो जरायुजशब्देनोच्यन्ते । आद्येन खराश्वप्रभृतयः ॥
स्वेदज-त्रि
स्वेदजाः कृमिदंशाद्याः
कृमिदंशाद्याः स्वेदजाः । ऊष्मा स्वेदः । आद्येन शक्राद्याः ॥
अण्डज-त्रि
पक्षिसर्पादयोऽण्डजाः ।
पक्षिमत्स्यसर्पादयोऽण्डजाः ॥
उद्भिद्-त्रि,उद्भिज्ज-त्रि,उद्भिद-त्रि
उद्भिदस्तरुगुल्माद्याः
तृणतरुगुल्माद्या उद्भिद उच्यन्ते ॥
उद्भिच्छब्दस्याभिधेयमुत्पाद्यास्य पर्यायमाह–
उद्भिदुद्भिज्जमुद्भिदम् ॥ ४९ ॥
उद्भित्त्रयं तरुगुल्मादिषु । उद्भिनत्तीति क्विप् । उद्भित् । भूमेरु-
द्भेदनमुद्भित्, ततो जातमुद्भिज्जम् । सम्पदादिक्विबन्ताज्जनेर्डः । इगुपधलक्षणः
कः । उद्भिदम् । कामचारात् क्लीबनिर्देशः ॥
सुन्दर-त्रि,रुचिर-त्रि,चारु-त्रि,सुषम-त्रि,साधु-त्रि,शोभन-त्रि,कान्त-त्रि,मनोरम-त्रि,रुच्य-त्रि,मनोज्ञ-त्रि,मञ्जु-त्रि,मञ्जुल-त्रि
सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् ।
कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् ॥ ५० ॥
सुन्दरद्वादशकं शोभने । ङीपि सुन्दरी । दारुवच्चारु । ‘सुविनि-
र्दुर्भ्यः–’ (८. ३. ८८) इति षत्वे सुषमम् । ‘राजसूय–’ (३. १.
११४) इत्यादिना रोचतेः क्यबन्ताद् रुच्यं निपातितम् ॥
आसेचनक-त्रि
तदसेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् ।
बहुशो दर्शनेऽप्यधिकां प्रीतिमुत्पादयति, असेचनकम् । ह्रस्वादि ॥
अभीष्ट-त्रि,अभीप्सित-त्रि,हृद्य-त्रि,दयित-त्रि,वल्लभ-त्रि,प्रिय-त्रि
अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ॥ ५१ ॥
;p{0026}
अभीष्टषट्कं प्रिये । ‘हृदयस्य प्रियः’ (४. ४. ९५) इति यत् ।
हृद्यम् । ‘हृदयस्य हृल्लेखयदण्लासेषु’ (६. ३. ५०) इति हृदादेशः । वल्लतेः
रासभवद् वल्लभः ॥
निकृष्ट-त्रि,प्रतिकृष्ट-त्रि,अर्वन्-त्रि,रेफ-पुं,याप्य-त्रि,अवम-त्रि,अधम-त्रि,कुपूय-त्रि,कुत्सित-त्रि,अवद्य-त्रि,खेट-त्रि,गर्ह्य-त्रि,अणक-त्रि
निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः ।
कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः ॥ ५२ ॥
निकृष्टत्रयोदशकं जात्यादिना निन्दिते । कृषेः क्तः । निकृ-
ष्टप्रतिकृष्टौ । अश्वनाम्नि अर्वा नान्त उक्तः । *‘रिफ कल्क बुद्धादौ’ (?) ।
कर्मणि घञ् । रेफः । अदन्तः ।
“रवर्णे पुंसि रेफः स्यात् कुत्सिते वाच्यलिङ्गवत्”
इति रभसश्च । रेपाः सान्तोऽपि पवर्गप्रथमवान् । तथाच माघे– ‘राजतः
पुपुविरे †विरेपसः’ (स. १४. श्लो. ३५) इति । ‘या प्रापणे’ । ‘अर्तिह्री–’
(७. ३. ३६) इत्यादिना पुक् । ‘अचो यत्’ (३. १. ९७) । याप्यः । अवश-
ब्दादधःशब्दाच्च $‘अवाधसोर्लोपश्च’ इति भावार्थे मक् । अवमाधमौ ।
‘पूयी विसरणे’ । अच् । कुपूयः । कुत्सा सञ्जातास्येति तारकादित्वादितचि
कुत्सितः । ‘अवद्यपण्य–’ (३. १. १०१) इत्यादिना नञ्पूर्वाद् वदेर्य-
त्प्रत्ययान्तादवद्यं निपातितम् । ‘खिट उत्त्रासने’ । अच् । खेटः । ‘गर्ह गल्ह
कुत्सायाम्’ । ण्यत् । गर्ह्यः । अणतेः क्वुन् । अणको ह्रस्वादिः ॥
मलीमस-त्रि,मलिन-त्रि,कच्चर-त्रि,मलदूषित-त्रि
मलीमसं तु मलिनं कच्चरं मलदूषितम् ।
मलीमसचतुष्कं मलिने । ‘ज्योत्स्नातमिस्रा–’ (५. २. ११४)
इत्यादिना मलशब्दान्मत्वर्थे इनजीमसच्प्रत्ययान्तौ मलिनमलीमसौ निपातितौ ।
‘रथवदयोश्च’ (६. ३. १०२) इति चकारात् कोः कति पचाद्यच् ।
कच्चरम् ॥
* ‘रिफ कत्थनयुद्धनिन्दाहिंसादानेषु’ इति मुद्रितधातुपाठो दृश्यते ।
† ‘निरेनसः’ इति मुद्रितमाघे दृश्यते ।
$ ‘अवद्यावमाधमार्वरेफाः’ इति मुद्रितोणादौ दृश्यते ।
;p{0027}
पूत-त्रि,पवित्र-त्रि,मेध्य-त्रि
पूतं पवित्रं मेध्यं च
पूतत्रयं पवित्रे । ‘मेधृ सङ्गमे’ । ण्यत् । मेध्यम् । ब्रह्मवर्गेऽपि
पवित्रनाम प्राणिविषयमुक्तम् ॥
वीध्र-त्रि,विमलार्थक-त्रि
वीध्रं तु विमलार्थकम् ॥ ५३ ॥
स्वभावनिर्मलं वस्तुमात्रं वीध्रम् । विपूर्वादिन्धेः ‘वाविन्धेः* क्रन्’
(उ. २. २९) इति क्रन् । कित्त्वादनुनासिकलोपः ॥
निर्णिक्त-त्रि,शोधित-त्रि,मृष्ट-त्रि,निःशोध्य-त्रि,अनवस्कर-त्रि
निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम् ।
निर्णिक्तपञ्चकं प्रक्षालिते । णिजिरः क्तः । ‘उपसर्गादसमासेऽपि
णोपदेशस्य’ (८. ४. १४) इति णत्वम् । निर्णिक्तम् । ‘शुध शौचे’ ।
क्तः । शोधितम् । ‘मृजू शुद्धौ’ । क्तः । मृष्टम् । निष्क्रान्तं शोध्यं क्षालनीयं
निःशोध्यम् ॥
असार-त्रि,फल्गु-त्रि
असारं फल्गु
फल्गुद्वय मसारे । ‘फल निष्पत्तौ’ । वल्गुवद्[^1] उः गुगागमश्च ।
फल्गु ॥
शून्य-त्रि,वशिक-त्रि,तुच्छ-त्रि,रिक्तक-त्रि
शून्यं तु वशिकं तुत्थरिक्तके ॥ ५४ ॥
शून्यचतुष्कं शून्ये । शून्यवशिकौ तालव्यशौ । रिक्तमेव रिक्त-
कम् ॥
प्रधान-क्ली,प्रमुख-त्रि,प्रवेक-त्रि,अनुत्तम-त्रि,उत्तम-त्रि,मुख्य-त्रि,वर्य-त्रि,वरेण्य-त्रि,प्रवर्ह-त्रि,अनवरार्ध्य-त्रि,परार्ध्य-त्रि,अग्र-त्रि,प्राग्रहर-त्रि,प्राग्र्य-त्रि,अग्र्य-त्रि,अग्रीय-त्रि,अग्रिय-त्रि
क्लीबे प्रधानं प्रमुखप्रवेकानुत्तमोत्तमाः ।
मुख्यवर्यवरेण्याश्च प्रबर्हानवरार्ध्यवत् ॥ ५५ ॥
परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम् ।
प्रधानसप्तदशकं प्रधाने । क्लीब इति निर्देशादजहल्लिङ्गता । तेन
‘नाकुव’ ग. पाठः.
* ‘वाविन्धेः’ इत्येव मुद्रितोणादिपाठः ।
;p{0028}
स्त्री प्रधानमित्येव भवति । ‘न जाने सप्रधानो मे’ इति चण्डीपाठः,
सह प्रधानेन वर्तत इति साधुः । प्रकृष्टं मुखमारम्भोऽस्येति प्रमुखम् ।
‘शाखादिभ्यो यः’ (५. ३. १०३) । मुख्यः । ‘वर इच्छायाम्’ । चुरादि-
रदन्तः । ‘अचो यत्’ (३. १. ९७) । वर्यः । ‡‘वृङ एण्यः’ (उ. ३.
९८) । अवरस्मिन्नर्धे भवम् अवरार्ध्यम् । ‘परावराधमोत्तमपूर्वाच्च’ (४. ३.
५) इति यत् । नञा अनवरार्ध्यम् । ‘अग्राद् यत्’ (४. ४. ११६) । ‘घ-
च्छौ च’ (४. ४. ११७) इति यथाक्रमं यद्घच्छप्रत्ययाः । अग्र्यम्
अग्रियम् अग्रीयं च ।
“अग्रं प्राग्रहरं श्रेष्ठं मुख्यं वर्यं प्रहर्षणम्”
इति त्रिकाण्डे पाठादेकविंशतिरेव श्रेष्ठ इत्यन्यः ॥
श्रेयस्-त्रि,श्रेष्ठ-त्रि,पुष्कल-त्रि,सत्तम-त्रि,अतिशोभन-त्रि
श्रेयान् श्रेष्ठः पुष्कलः स्यात् सत्तमश्चातिशोभने ॥ ५६ ॥
श्रेयःपञ्चक मतिप्रशस्ये । ईयसुन्नन्तः श्रेयान् । ‘पुषः कित्’ (उ.
४. ४) इति कलच् । पुष्कलः ॥
व्याघ्र-पुं
पुङ्गव-पुं
ऋषभ-पुं
कुञ्जर-पुं
सिंह-पुं
शार्दूल-पुं
नाग-पुं
स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः ।
सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ॥ ५७ ॥
व्याघ्रादयः सप्त उत्तरपदीभूताः श्रेष्ठार्थविषयाः पूर्वपदार्थस्य श्रेष्ठत्व-
वाचकाः पुँल्लिङ्गाश्च स्युः । तद् यथा– पुरुषव्याघ्रः । आद्येन वृषभादयः ॥
अप्राग्र्य-त्रि,अप्रधान-त्रि,उपसर्जन-त्रि
अप्राग्र्यं द्वयहीने द्वे अप्रधानोपसर्जने ।
अप्राग्र्यत्रय मप्रधाने । द्वयहीने क्लीबलिङ्गे ॥
विशङ्कट-त्रि,पृथु-त्रि,बृहत्-त्रि,विशाल-त्रि,पृथुल-त्रि,महत्-त्रि,वड्र-त्रि,उरु-त्रि,विपुल-त्रि
विशङ्कटं पृथु बृहद् विशालं पृथुलं महत् ॥ ५८ ॥
वद्रोरु विपुलं
विशङ्कटनवकं महति । ‘वेः शालच्छङ्कटचौ’ (५. २. २८) ।
विशङ्कटविशालौ तालव्यशौ । भृगुवत् पृथु । पृषदादौ महद्बृहती अतिप्रत्य-
‡ ‘वृञः’ इति मुद्रितोणादिपाठः ।
;p{0029}
यान्ते निपातिते । सिध्मादिलचि पृथुलम् । वदेः ‘स्फायितञ्चिवाञ्च–’
(उ. २. १३) इत्यादिना रक् । वद्रः । ‘महति ह्रस्वश्च’ (उ. १. ३२) इत्यनेन
ऊर्णोतेः कुः । उरु । ‘पुल महत्त्वे’ । इगुपधलक्षणः कः । विपुलम् ॥
पीन-त्रि,पीवन्-त्रि,स्थूल-त्रि,पीवर-त्रि
पीनपीव्नी तु स्थूलपीवरे ।
पीनचतुष्कं स्थूले । उपचितमांसं विपुलम् आयतमाका(शा? रा)-
दिति[^1] भेदः । ओप्यायीतः क्तः । ‘ओदितश्च’ (८. २. ४५) इति
तो नः । ‘प्यायः पी’ (६. १. २८) इति पीभावः । पीनम् । ‘प्यैङ् वृद्धौ’ ।
‘ध्याप्योः सम्प्रसारणं च’ (उ. ४. ११६) इति क्वनिप् । ‘हलः’ (६.
४. २) इति दीर्घः । पीवा । स्त्रियां ‘वनो र च’ (४. १. ७) इति ङी-
ब्रेफौ । पीवरी । ‘स्थूल परिबृंहणे’ । चुरादिपचादी । स्थूलम् । ‘छित्वर–’
(उ. ३. १) आदिसूत्रेण पीवरं निपातितम् ॥
स्तोक-त्रि,अल्प-त्रि,क्षुल्लक-त्रि,सूक्ष्म-त्रि,श्लक्ष्ण-त्रि,दभ्र-त्रि,कृश-त्रि,तनु-त्रि,मात्रा-स्त्री,त्रुटि-स्त्री,लव-पुं,लेश-पुं,कण-पुं,अणु-पुं
स्तोकाल्पक्षुल्लकाः सूक्ष्मश्लक्ष्णदभ्रं कृशं तनु ॥ ५९ ॥
स्त्रियौ मात्रात्रुटी पुंसि लवलेशकणाणवः ।
“अल्पं दभ्रं स्तोकं लवाणुलेशा नरे श्लक्ष्णम्”
इति रत्नकोषः । चातकेऽपि स्तोक उक्तः । क्षुल्लकोऽपि पामरे । ‘सूच पैशु-
न्ये’ । ‘सूचेः स्मन्’ (उ. ४. १७८) । सूक्ष्मम् । दन्त्यादिः । ‘श्लिष आ-
लिङ्गने’ । ‘श्लिषेरच्चोपधायाः’ (उ. ३. १९) इति क्स्नः उपधाया अकारश्च ।
श्लक्ष्णम् । ‘कृश तनूकरणे’ । इगुपधलक्षणः कः । कृशम् । दन्भे रकि दभ्रम् ।
‘माङ् माने’ । ‘हुयामाश्रुस्नुहसिभ्यस्त्रन्’ (उ. ४. १६९) । मात्रा । त्रुटिरुक्तः
स्वर्गवर्गे । ‘लिश अल्पीभावे’ । घञ् । लेशः ॥
प्रभूत-त्रि,प्रचुर-त्रि,प्राज्य-त्रि,अदभ्र-त्रि,बहुल-त्रि,बहु-त्रि,पुरुहू-त्रि,पुरु-त्रि,भूयिष्ठ-त्रि,स्फिर-त्रि,भूयस्-अ,भूरि-त्रि
प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु ॥ ६० ॥
पुरुहं पुरु भूयिष्ठं स्फिरं भूयश्च भूरि च ।
प्रभूतद्वादशकं प्रचुरे । प्राङ्पूर्वाद् अजेः क्यप् । प्राज्यम् ।
बहूनर्थान् लाति बहुलम् । पुरून् हन्तीति पुरुहम् । ‘अन्येष्वपि–’
‘दिभे’ ङ. छ. पाठः.
;p{0030}
(३. २. १०१) इति डः । ‘पॄभिदिव्यधिगृधिधृषिभ्यः’ (उ. १. २३) इति कुः ।
पुरु । ‘इष्ठस्य यिट् च’ (६. ४. १५९) इति बहोर्भूभाव इडागमश्च । भूयि-
ष्ठम् । शिशिरवत् स्फिरशब्दो निपातितः । भूयः ईयसुन्नन्तम् । अद्रिवत्
क्रिन् । भूरि ॥
परश्शताः-पुंब
परश्शताद्यास्ते येषां परा सङ्ख्या शतादिकात् ॥ ६१ ॥
यच्छताद् बहु, तत् परश्शतम् । द्वितालव्यम् । शतादेरर्था-
दुत्तराः सङ्ख्या येषां सङ्ख्येयानां, ते पराः शतात् परश्शताः । आदिना
पराः सहस्रात् परस्सहस्राः । परा अयुतात् परायुताः । तथाच नाममाला–
“अश्वसहस्रादश्वीयं परस्सहस्रं सहस्रतोऽप्यधिकम्”
इति । ‘पञ्चमी’ (२. १. ३७) इति योगविभागात् समासः । राजदन्तादि-
त्वात् शतशब्दस्य परनिपातः । पारस्करादित्वात् सुट् । सुटश्चाभक्तत्वाद् विस-
र्जनीयो न भवति । श्चुत्वमेव भवति । परस्सहस्रे तु द्विदन्त्य एव ।
“आलोकयामास हरिर्महीधरानधिश्रयन्तीर्गजताः परश्शताः”
(स. १२. श्लो. ५०)
इति माघः ।
“ब्रह्मादयो ब्रह्महिताय तप्त्वा परस्सहस्राः शरदस्तपांसि”
इति परस्सहस्रस्य भवभूतेः स्त्रीलिङ्गप्रयोगः । सङ्ख्यानमात्रेऽपि शतादिकं वर्तत
इति परश्शतं गवां, परस्सहस्रं गवामिति नपुंसकत्वमेव । शतादाधिका सङ्ख्या
गवामित्यर्थः ॥
गणनीय-त्रि,गणेय-त्रि
गणनीये तु गणेयं
गणयितुं शक्ये गणनीयद्वयम् । ‘गण सङ्ख्याने’ । चुरादिण्यन्ताद्
‘अचो यत्’ (३. १. ९७) । गणेयम् । ‘क्यस्य विभाषा’ (६. ४.
५०) इत्यतोऽनुवृत्तस्य विभाषाग्रहणस्य व्यवस्थितविभाषात्वाद् ‘णेरनिटि’
(६. ४. ५१) इति न णिलोप इति धातुप्रदीपटीका । गण्यं तु चिन्त्यम् ॥
सङ्ख्यात-त्रि,गणित-त्रि
सङ्ख्याते गणितम्
;p{0031}
सम-त्रि,सर्व-त्रि,विश्व-त्रि,अशेष-त्रि,कृत्स्न-त्रि,समस्त-त्रि,निखिल-त्रि,अखिल-त्रि,निःशेष-त्रि,समग्र-त्रि,सकल-त्रि,पूर्ण-त्रि,अखण्ड-त्रि,अनूनक-त्रि
अथ समं सर्वम् ।
विश्वमशेषं कृत्स्नं समस्तनिखिलाखिलानि निःशेषम् ॥ ६२ ॥
समग्रसकलाखण्डपूर्णादीन्यप्यनूनके ।
समचतुर्दशकं सर्वस्मिन् । समशब्दः सर्वनामसंज्ञकः । सर्तेः
‘सर्वनिघृष्वरिष्व–’ (उ. १. १५९) इत्यादिना वन्प्रत्ययान्तः
सर्वशब्दो निपातितः । गणदेवतायां विश्व उक्तः । कृतेः ‘कृत्यशूभ्यां क्स्नः’
(उ. ३. १७) । कृत्स्नम् । अग्रेण शिखरेण सङ्गतं समग्रम् । दन्त्यादिः ।
पूरीधातोः पूर्णम् ॥
घन-त्रि,निरन्तर-त्रि,सान्द्र-त्रि
घनं निरन्तरं सान्द्रं
घनत्रयं घने । सान्द्रं दन्त्यादि ॥
पेलव-त्रि,विरल-त्रि,तनु-त्रि
पेलवं विरलं तनु ॥ ६३ ॥
समीप-त्रि,निकट-त्रि,आसन्न-त्रि,सन्निकृष्ट-त्रि,सनीड-त्रि,सदेश-त्रि,अभ्याश-त्रि,सविध-त्रि,समर्याद-त्रि,सवेश-त्रि,उपकण्ठ-त्रि,अन्तिक-त्रि,अभ्यर्ण-त्रि,अभ्यग्र-त्रि,अभितस्-अ
समीपे निकटासन्नसन्निकृष्टसनीडवत् ।
सदेशाभ्याससविधसमर्यादसवेशवत् ॥ ६४ ॥
उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम् ।
समीपपञ्चदशकं समीपे । सङ्गता आपोऽस्मिन् इति समीपम् ।
ऋक्पूरब्धूःपथामानक्षे (५. ४. ७४) इति अः समासान्तः । ‘द्व्य-
न्तरुपसर्गेभ्योऽप ईत्’ (६. ३. ९७) इतीत्त्वम् । निकटादिवत् सदेशादिवच्च
उपकण्ठादयः समीपे इति वच्छब्दार्थः । अभ्यासो दन्त्यसः । ‘समीपेऽभ्यस-
नेऽभ्यासः’ इति दन्त्यादौ रभसः । तालव्यान्तस्तु चिन्त्यः । कण्ठं सामीप्य-
मुपगत उपकण्ठः । ‘अभेश्चाविदूर्ये’ (७. २. २५) इतीण्निषेधे अभ्यर्णः ।
‘पर्यभिभ्यां च’ (५. ३. ९) इति तसिः । अभितः ॥
संसक्त-त्रि,अव्यवहित-त्रि,अपदान्तर-त्रि
संसक्ते त्वव्यवहितमपटान्तरमित्यपि ॥ ६५ ॥
संसक्तत्रयं संलग्ने । सञ्जेः संसक्तम् ॥
;p{0032}
नेदिष्ठ-त्रि,अन्तिकतम-त्रि
नेदिष्ठमन्तिकतमं
अतिसमीपे नेदिष्ठद्वयम् । ‘अन्तिकबाढयोर्नेदसाधौ’ (५. ३.
६३) इत्यन्तिकस्य नेदादेशः इष्ठन्प्रत्ययश्च । नेदिष्ठम् । अतिशायने
तमपि अन्तिकतमम् । ननु च ‘अन्तिकस्य तमपि कादिलोपः, आद्युदात्तत्वं च’
इत्यनुवृत्तौ, ‘तमे तादेश्च’ इति तमप्रत्यये, ‘अन्तिकस्य तकाद्योः’ तकारादेः
ककारादेश्च लोपो भवति । तत्र तादिलोपे अन्तिकं, कादिलोपे अन्तिमं वा
प्राप्नोति । कथमन्तिकतमम् । उच्यते । ‘कादिलोपे बहुलम्’ इति वचनात्
पक्षे लोपः । अन्तिकस्य तम इव सदि वा तादेर्लोपवचनम् ।
“अन्तिकतमोऽतिसन्निधिरन्तिसदन्तिकसदन्तमोऽन्तिकतमः”
इति रत्नकोषः ॥
दूर-त्रि,विप्रकृष्टक-त्रि
स्याद् दूरं विप्रकृष्टकम् ।
दूरद्वयं दूरमात्रे । ‘इण् गतौ’ । ‘दुरीणो लोपश्च’ (उ. २. २२)
इति दुस्पूर्वादिणो रक्, इणो लोपश्च । ‘रो रि’ (८. ३. १४) इति
रेफलोपः । ‘ढ्रलोपे पूर्वस्य दीर्घोऽणः’ (६. ३. १११) इति दीर्घत्वम् ॥
दवीयस्-त्रि,दविष्ठ-त्रि,सुदूर-त्रि
दवीयश्च दविष्ठं च सुदूरे
दवीयस्त्रय मतिदूरे । दूरशब्दस्य ‘स्थूलदूर–’ (६. १. १५६)
इत्यादिना ईयसुन्निष्ठनोर्यणादिभागलोपौ गुणश्च । दवीयः दविष्ठं च ॥
दीर्घ-त्रि,आयत-त्रि
दीर्घमायतम् ॥ ६६ ॥
वर्तुल-त्रि,निस्तल-त्रि,वृत्त-क्ली
वर्तुलं निस्तलं वृत्तं
वर्तुलत्रयं वर्तुले । वृतेर्बहुलवचनाद् ‘हृषेरुलच्’ (उ. १. १०१) ।
वर्तुलम् ॥
बन्धुर-त्रि,उन्नतानत-त्रि
बन्धुरं तून्नतानतम् ।
स्वभावाद् यदुन्नतम्, उपाधिवशादीषन्नतं, तद् बन्धुरम् ।
;p{0033}
*“बन्धुरं बन्धुरे रम्ये नदे हंसे तु बन्धु(रम्? रः)”
इति रभसः ॥
उच्च-त्रि,प्रांशु-त्रि,उन्नत-त्रि,उदग्र-त्रि,उच्छ्रित-त्रि,तुङ्ग-त्रि
उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गे
उच्चषट्क मुच्चे । उच्चिनोतेर्डः[^1] । उच्चः । प्रकृष्टोंऽशुर्दीप्तिरस्येति
प्रांशुः । उद्गतं नतमुन्नतम् । ऊर्ध्वं श्रित उच्छ्रितः ॥
वामन-त्रि,न्यञ्च्-त्रि,नीच-त्रि,खर्व-त्रि,ह्रस्व-त्रि
अथ वामने ॥ ६७ ॥
न्यङ्नीचखर्वह्रस्वाः स्युः
न्यक्पञ्चकं खर्वसामान्ये । नृवर्गे तु ‘खर्वो ह्रस्वश्च वामनः’ इति
नरवचना उक्ताः । निपूर्वादञ्चेः ऋत्विगादिना क्विन् । ‘क्विन्प्रत्ययस्य कुः’
(८. २. ६२) इति कुत्वम् । न्यक् चान्तः । स्त्रियां नीची । पामरे
नीच उक्तः । ‘खर्व माने’ । पचाद्यच् । खर्वः ॥
अवाग्र-त्रि,अवनत-त्रि,आनत-त्रि
अवाग्रेऽवनतानतम् ।
अवाग्रत्रय मवनताग्रे । अवनतमग्रमस्येत्यवाग्रम् ॥
अराल-त्रि,वृजिन-त्रि,जिह्म-त्रि,ऊर्मिमत्-त्रि,कुञ्चित-त्रि,नत-त्रि,आविद्ध-त्रि,कुटिल-त्रि,भुग्न-त्रि,वेल्लित-त्रि,वक्र-त्रि
अरालं वृजिनं जिह्ममूर्मिमत् कुञ्चितं नतम् ॥ ६८ ॥
आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि ।
अरालैकादशकं वक्रे । ऊर्मिर्भङ्गः, तद्योगान्मतुपि ऊर्मिमत् । कुटिं
कुटिलतां लातीति कः । कुटिलम् । ‘भुजो कौटिल्ये’ । क्तः । ‘ओदितश्च’
(८. २. ४५) इति नत्वम् । भुग्नम् ॥
ऋजु-त्रि,अजिह्म-त्रि,प्रगुण-त्रि
ऋजावजिह्मप्रगुणौ
व्यस्त-त्रि,अप्रगुण-त्रि,आकुल-त्रि
व्यस्ते त्वप्रगुणाकुलौ ॥ ६९ ॥
व्यस्तत्रयं व्यस्ते । यथा आकुलाः केशपाशाः ॥
शाश्वत-त्रि,ध्रुव-त्रि,नित्य-त्रि,सदातन-त्रि,सनातन-त्रि
शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः ।
‘च्चरते’ छ. पाठः.
* “बन्धूरबन्धुरौ रम्ये नम्रे हंसे तु बन्धुरः” इति भानुजि सम्मतः पाठः ।
;p{0034}
शाश्वतपञ्चकं कालत्रयव्यापिनि । शश्वच्छब्दाद् भवार्थाणि शाश्वतः ।
द्वितालव्यः । ठञि शाश्वतिकोऽप्यत्र । ‘सायंचिरं–’ (४. ३. २३) इत्या-
दिना ट्युट्युलौ तुट् च । सदातनः ॥
स्थास्नु-त्रि,स्थिरतर-त्रि,स्थेयस्-त्रि
स्थास्नुः स्थिरतरे स्थेयान्
स्थास्नुत्रय मतिस्थिरे । जिष्णुवत् स्थास्नुः । ‘प्रियस्थिर–’ (६. ४.
१५७) इत्यादिना स्थिरशब्दस्य स्थादेशे स्थेयान् । शाश्वताष्टकमेव स्थिर इति
कश्चित् ॥
कूटस्थ-त्रि
एकरूपतया तु यः ॥ ७० ॥
कालव्यापी स कूटस्थः
एकेनैव स्वभावेन निरवधिकालस्य व्यापक आकाशादिः कूटस्थः ॥
स्थावर-त्रि,जङ्गमेतर-त्रि
स्थावरो जङ्गमेतरः ।
जङ्गमेतरः प्राणितोऽन्यः स्थावरः । ईश्वरवद् वरच् ॥
चरिष्णु-त्रि,जङ्गम-त्रि,चर-त्रि,त्रस-त्रि,इङ्ग-त्रि,चराचर-त्रि
चरिष्णुजङ्गमचरत्रसमिङ्गं चराचरम् ॥ ७१ ॥
चरिष्णुषट्कं जङ्गमे । गमेः ‘नित्यं कौटिल्ये गतौ’ (३. १. २३)
इति यङ् । ‘नुगतोऽनुनासिकान्तस्य’ (७. ४. ८५) इति नुक् । तस्य
चानुस्वारः । पचाद्यच् । ‘यङोऽचि च’ (२. ४. ७४) इति यङो लुक् ।
जङ्गमम् । त्रस्यति चलतीति त्रसम् । पचाद्यजन्तम् । इङ्गति गच्छतीति इङ्गम् ।
वदावदवच्चराचरम् ॥
चलन-त्रि,कम्पन-त्रि,कम्प्र-त्रि,चल-त्रि,लोल-त्रि,चलाचल-त्रि,चञ्चल-त्रि,तरल-त्रि,पारिप्लव-त्रि,परिप्लव-त्रि
चलनः कम्पनः कम्प्रः
चलनत्रयं चलनशीले । ‘चलनशब्दार्थादकर्मकाद् युच्’ (३. २.
१४८) । चलनः । कम्रवत् कम्प्रः ॥
चल-त्रि,लोल-त्रि,चलाचल-त्रि,चञ्चल-त्रि,लोल-त्रि,तरल-त्रि,पारिप्लव-त्रि,परिप्लव-त्रि
चलं लोलं चलाचलम् ।
चञ्चलं तरलं चैव पारिप्लवपरिप्लवे ॥ ७२ ॥
चलसप्तकं चलमात्रे । ‘लुड इत्येके’ इत्यतः पचाद्यचि लोलम् । लोल-
तिरपरिपठितधातुरिति माघटीकाकृत् । वदावदवच्चलाचलम् । चञ्चतेः कलच् ।
;p{0035}
चञ्चलम् । ‘अन्येषामपि–’ (६. ३. १३७) इति दीर्घत्वे पारिप्लवम् ।
पचाद्यच् । परिप्लवम् ॥
अतिरिक्त-त्रि,समधिक-त्रि
अतिरिक्तः समधिकः
दृढसन्धि-त्रि,संहत-त्रि
दृढसन्धिस्तु संहतः ।
दृढसन्धिद्वयं दृढसन्धाने । हन्तेः क्तः । संहतः ॥
खक्खट-त्रि,कठिन-त्रि,क्रूर-त्रि,कठोर-त्रि,निष्ठुर-त्रि,दृढ-त्रि,जरठ-त्रि,मूर्तिमत्-त्रि,मूर्त-त्रि
कर्कशं कठिनं क्रूरं कठोरं निष्ठुरं दृढम् ॥ ७३ ॥
जरठं मूर्तिमन्मूर्तं
कर्कशनवकं कठिने । ‘कठ कृच्छ्रजीवने’ । ‘बहुलमन्यत्रापि’ (उ. २.
५१) इतीनच् । कठिनम् । घातके क्रूर उक्तः । ‘कठिचकिभ्यामोरच्’
(उ. १. ६७) । कठोरम् । ‘दृढः स्थूलबलयोः’ (७. २. २०) इत्यत्र परि-
बृढवद् दृढो निपातितः । मूर्तिः काठिन्यं, तद्योगान्मूर्तिमत् । ‘तदस्या-
स्त्यस्मिन्निति मतुप्’ (५. २. ९४) । अर्शआद्यचि मूर्तम् ॥
प्रवृद्ध-त्रि,प्रौढ-त्रि,एधित-त्रि
प्रवृद्धं प्रौढमेधितम् ।
प्रवृद्धत्रयं प्रौढे । प्रैषवद् वृद्धौ प्रौढः । एधेः क्तः । एधितः ॥
पुराण-त्रि,प्रतन-त्रि,प्रत्न-त्रि,पुरातन-त्रि,चिरन्तन-त्रि
पुराणप्रतनप्रत्नपुरातनचिरन्तनाः ॥ ७४ ॥
पुराणपञ्चकं पुरातने । ‘सायंचिरं–’ (४. ३. २३) इत्या-
दिना ट्युः । पुराणम् । ‘पुराणप्रोक्तेषु ब्राह्मणकल्पेषु’ (४. ३. १०५) इति
निपातनान्न तुट् । ‘अबाधकान्यपि निपातनानि भवन्ति’ इति पक्षे तुटि
पुरातनम् । ‘प्रान्नश्च पुराणे’ (वा. ५. ४. ३०) इति प्रशब्दान्नप्रत्ययः ।
चकारात् (त्नप्) तनप्[^1] (च) । प्रत्नं प्रतनं च ॥
प्रत्यग्र-त्रि,अभिनव-त्रि,नव्य-त्रि,नवीन-त्रि,नूतन-त्रि,नव-त्रि,नूत्न-त्रि
प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः ।
नूत्नश्च
‘च्’ क. ग. पाठः.
;p{0036}
प्रत्यग्रसप्तकं नवे । प्रतिगतोऽग्रोऽस्य प्रत्यग्रः । ‘पादार्घाभ्यां च’
(५. ४. २५) इति चकाराद् यत् । नव्यः । ‘नवशब्दस्य नूआदेश-
स्त्नप्तनखाश्च प्रत्यया वक्तव्याः’ (वा. ५. ४. ३०) इति यथाक्रमं खतन-
त्नप्प्रत्ययाः । नवीननूतननूत्नाः ॥
सुकुमार-त्रि,कोमल-त्रि,मृदुल-त्रि,मृदु-त्रि
सुकुमारं तु कोमलं मृदुलं मृदु ॥ ७५ ॥
सुकुमारचतुष्कं कोमले । मृदुलं सिध्मादि । पृथुवन्मृदु ॥
अन्वञ्च्-त्रि,अन्वक्ष-त्रि,अनुग-त्रि,अनुपद-क्लीअ
अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् ।
अन्वक्चतुष्टय मनुगन्तरि । अनु पश्चादञ्चतीत्यन्वक्, चान्तः ।
स्त्रियामनूची । अनुगतं पादेन्द्रियमन्वक्षम् । पदस्य पश्चादनुपदम् । ‘अव्ययं
विभक्ति’ (२. १. ६) इत्यादिना समासः ॥
प्रत्यक्ष-त्रि,ऐन्द्रियक-त्रि
प्रत्यक्षं स्यादैन्द्रियकम्
इन्द्रियग्राह्ये वस्तुनि प्रत्यक्षद्वयम् । अक्षं प्रति प्रत्यक्षम् । आभिमु-
ख्येऽव्ययीभावः । कुलालादेराकृतिगणत्वाद् वुञ् । ऐन्द्रियकम् ॥
अप्रत्यक्ष-त्रि,अतीन्द्रिय-त्रि
अत्यध्यक्षमतीन्द्रियम् ॥ ७६ ॥
अत्यध्यक्षद्वय मप्रत्यक्षे । अतिक्रान्तमध्यक्षमत्यध्यक्षम् ॥
एकतान-त्रि,अनन्यवृत्ति-त्रि,एकाग्र-त्रि,एकायन-त्रि,एकसर्ग-त्रि,एकाग्र्य-त्रि,एकायनगत-त्रि
एकतानोऽनन्यवृत्तिरेकाग्रैकायनावपि ।
अप्येकसर्ग एकाग्र्योऽप्येकायनगतोऽपि च ॥ ७७ ॥
एकतानसप्तक मेकाग्रे । एकस्मिन् तानोऽस्यैकतानः । ‘तन यज्ञोपक-
रणयोः’ । चुरादिण्यन्ताद् ‘एरच्’ (३. ३. ५६) । तानः ॥
आदि-पुं,पूर्व-त्रि,पौरस्त्य-त्रि,प्रथम-त्रि,आद्य-त्रि
पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्याः
आदिपञ्चक मादौ । ‘दक्षिणापश्चात्पुरसस्त्यक्’ (४. २. ९८) । पौर-
स्त्यः । दिगादित्वाद् यत् । आद्यः ॥
अन्त-पुंक्ली,जघन्य-त्रि,चरम-त्रि,अन्त्य-त्रि,पाश्चात्य-त्रि,पश्चिम-त्रि
अथास्त्रियाम् ।
अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमम् ॥ ७८ ॥
अन्तषट्क मन्ते । जघन्यान्त्यौ दिगादी । पौरस्त्यवत् पाश्चा్त्त्यः ।
;p{0037}
‘अनचि च’ (८. ४. ४७) इति द्वित्वे द्वितकारः । शाकल्यमते त्रितका-
रम् । ‡‘अग्रपश्चाड्डिमच्’ (वा. ४. ३. २३) । पश्चिमम् ॥
मोघ-त्रि,निरर्थक-त्रि
मोघं निरर्थकं
स्पष्ट-त्रि,स्फुट-त्रि,प्रव्यक्त-त्रि,उल्बण-त्रि
स्पष्टं स्फुटं प्रव्यक्तमुल्बणम् ।
स्पष्टचतुष्कं व्यक्ते । अञ्जेः क्तः । व्यक्तम् ॥
साधारण-त्रि,सामान्य-क्ली
साधारणं तु सामान्यम्
यदेकमनेकसंबन्धि, तत्र साधारणद्वयम् । पूर्वं तु ‘सदृक् । साधारणः’
इत्युक्तम् । तुल्ये साधारणः साधितः, स्त्रियां साधारणी साधारणा च ।
स्वार्थिकष्यञि सामान्यम् । तेन जातेरन्यत्रापीति प्रयोगः । ‘सामान्योऽयं
धर्मसेतुर्नृपाणाम्’ । सामान्यं धनम् । सामान्या भूमिः ॥
एकाकिन्-त्रि,एक-त्रि,एकक-त्रि
एकाकी त्वेक एककः ॥ ७९ ॥
एकाकित्रय मेकके । ‘एकादाकिनिच्चासहाये’ (५. ३. ५२) इत्या-
किनिच् । एकाकी । चकारात् पक्षे कन्लुकौ च । एककः एकश्च ॥
भिन्नार्थक-त्रि,अन्यतर-त्रि,एक-त्रि,त्व-त्रि,अन्य-त्रि,इतर-त्रि
भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि ।
अन्यतरादयः पञ्च भिन्नार्थवाचकाः । पञ्चैव सर्वनामसंज्ञकत्व इत्येव
नाम ॥
उच्चावच-त्रि,नैकभेद-त्रि
उच्चावचं नैकभेदम्
उच्चावचद्वय मनेकप्रकारे । उदक् चासाववाक् चेत्युच्चावचं, मयूरव्यं-
सकादिषु निपातितम् । ‘उच्चावचा वीचयः’ इति प्रयोगः । न एको
भेदोऽत्रेति त्रिपदो बहुव्रीहिः । ‘सुप् सुपा’ इति नशब्देन सह समासः ॥
उच्चण्ड-त्रि,अविलम्बित-त्रि
उच्चण्डमविलम्बितम् ॥ ८० ॥
‡ ‘अग्रादिपश्चाड्डिमच्’ इति मुद्रितवार्त्तिकपाठः ।
;p{0038}
अरुन्तुद-त्रि,मर्मस्पृश्-त्रि
अरुन्तुदं तु मर्मस्पृग्
अरुन्तुदद्वयं मर्मपीडाकरे । विधुन्तुदवदरुन्तुदः । क्विनि मर्म-
स्पृक्, शान्तम् ॥
अबाध-त्रि,निरर्गल-त्रि
अबाधं तु निरर्गलम् ।
प्रसव्य-त्रि,प्रतिकूल-त्रि,अपसव्य-त्रि,अपष्ठु-त्रि
प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च ॥ ८१ ॥
प्रसव्यचतुष्कं प्रतिकूले । षुञः ‘अचो यत्’ (३. १. ९७) ।
प्रसव्यापसव्यौ । ‘अपदुस्सुषु स्थः’ (उ. १. २५) इति तिष्ठतेः कुः । ‘अम्बा-
म्ब–’ (८. ३. ९७) इत्यादिना षत्वम् । अपष्ठु ॥
सव्य-त्रि,वाम-त्रि
वामं शरीरे सव्यं स्याद्
शरीरे वाममङ्गं (सव्यम्) । ‘सव्यं वामे च दक्षिणे’ इति त्वजयः ॥
अपसव्य-त्रि,दक्षिण-त्रि
अपसव्यं तु दक्षिणम् ।
दक्षिणमङ्गमपसव्यम् । ‘द्विवकार’ इति वर्णदेशना ॥
सङ्कट-पुं,सम्बाध-पुं
सङ्कटं ना तु सम्बाधः
सङ्कटद्वय मल्पावकाशे । ‘सम्प्रोदश्च कटच्’ (५. २. २९) । सङ्कटम् ।
घञि सम्बाधः । पुँल्लिङ्ग एव नान्यलिङ्गः ॥
कलिल-त्रि,गहन-त्रि
कलिलं गहनं समे ॥ ८२ ॥
दुष्प्रवेशे, दुर्विवेक इति यावत् । तत्र कलिलद्वयम् । यथा गहनं
शास्त्रम् । सलिलवत् कलिलम् ॥
सङ्कीर्ण-त्रि,सङ्कुल-त्रि,आकीर्ण-त्रि
सङ्कीर्णे सङ्कुलाकीर्णे
जनादिना निरन्तरव्याप्ते सङ्कीर्णद्वयम् । द्वयं दन्त्यादि । ‘शङ्केरुलचि
तालव्यादी’ति तु गोवर्धनः ॥
मुण्डित-त्रि,परिवापित-त्रि
मुण्डितं परिवापितम् ।
मुण्डितद्वयं कृतकेशखण्डने । यथा मुण्डितं शिरः । ‘मुडि खण्डने’ ।
क्तः । मुण्डितः । वपेरनेकार्थत्वाद् मुण्डनेऽपि वृत्तिः । तथाच भाष्यं–
“वपिः प्रकिरणे दृष्टो मुण्डने चापि दृश्यते” ।
स्वार्थिकणिचि परिवापितम् ॥
;p{0039}
ग्रन्थित-त्रि,सन्दित-त्रि,दृब्ध-त्रि
ग्रथितं सन्दितं दृब्धं
ग्रथितत्रयं ग्रथिते । ‘ग्रन्थ सन्दर्भे’ । क्र्यादिः । क्तः । ग्रथितम् ।
‘ग्रथि कौटिल्ये’ । भूवादिः । ‘इदितो नुम् धातोः’ (७. १. ५८)
इति नुमि ग्रन्थितमिति वा पाठः । ‘मृद क्षोदे’ । अनेकार्थत्वाद् धातूनां
ग्रन्थनेऽपि वृत्तिः । णिच् । क्तः । मर्दितः । ‘दृभि ग्रन्थे’ । क्तः । दृब्धम् ॥
विसृत-त्रि,विस्तृत-त्रि,तत-त्रि
विसृतं विस्तृतं ततम् ॥ ८३ ॥
लब्धप्रसरे विसृतत्रयम् । ‘सृ गतौ’ । ‘स्तृञ् आच्छादने’ । ह्रस्वा-
दिः । ‘तनु विस्तारे’ । क्तः । विसृत-विस्तृत-ततानि ॥
अन्तर्गत-त्रि,विस्मृत-त्रि
अन्तर्गतं विस्मृतं स्यात्
प्राप्त-त्रि,प्रणिहित-त्रि
प्राप्तप्रणिहिते समे ।
प्राप्तद्वयं प्रकर्षेण निहिते । अधिक्षिप्ते इति केचित् । लब्धपर्याये
च प्राप्तं वक्ष्यते । ‘नेर्गद–’ (८. ४. १७) इत्यादिना णत्वे प्रणिहितम् ॥
वेल्लित-त्रि,प्रेङ्खित-त्रि,आधूत-त्रि,चलित-त्रि,आकम्पित-त्रि,धुत-त्रि
वेल्लितप्रेङ्घिताधूतचलिताकम्पिता धुते ॥ ८४ ॥
वेल्लितषट्कं कम्पिते । ‘धू विधूनने’ । आधूतः । ‘धुञ् कम्पने’ ।
ह्रस्वादिः । धुतः ॥
नुत्त-त्रि,नुन्न-त्रि,अस्त-त्रि,निष्ठ्यूत-त्रि,आविद्ध-त्रि,क्षिप्त-त्रि,ईरित-त्रि
नुत्तनुन्नास्तनिष्ठ्यताविद्धक्षिप्तेरिताः समाः ।
नुत्तसप्तकं प्रेरिते । ‘नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्’ (८. २. ५६)
इति निष्ठानत्वविकल्पे नुत्तनुन्नौ ॥
परिक्षिप्त-त्रि,निवृत-त्रि
परिक्षिप्तं तु निवृतं
परिखादिना वेष्टिते परिक्षिप्तद्वयम् । वृञो निवृतम् ॥
मूषित-त्रि,मुषित-त्रि
मुषितं मूषितार्थकम् ॥ ८५ ॥
मुषितद्वयं मुषिते । ‘मुष स्तेये’ । क्रैयादिको ह्रस्वोपधः ।
‘मूष स्तेये’ । भौवादिको दीर्घोपधः ॥
प्रवृद्ध-त्रि,प्रसृत-त्रि
प्रवृद्धमसृते
;p{0040}
प्रवृद्धद्वयं प्रसरणे । प्रपूर्वो वृधिः प्रसरणे ।
“तस्मादयं प्रववृधे पृथिवीपतीनामुद्गीतपुण्यचरितो भुवनेषु वंशः”
इति भवभूतिश्च । प्राक् प्रौढेऽपि प्रवृद्ध उक्तः । इत आरभ्य समे इति
वक्ष्यमाणं योज्यम् ॥
न्यस्त-त्रि,निसृष्ट-त्रि
न्यस्तनिसृष्टे
न्यस्तद्वयं न्यस्ते । निक्षिप्त इति यावत् ॥
गुणित-त्रि,आहत-त्रि
गुणिताहते ।
गुणितद्वयं गुणिते । यथा पञ्चधा गुणिता द्वादशसंख्या षष्टिर्भवति ॥
निदिग्ध-त्रि,उपचित-त्रि
निदिग्धोपचिते
निदिग्धद्वय मुपचिते । दिहेः क्तः ॥
गूढ-त्रि,गुप्त-त्रि
गूढगुप्ते
गुण्ठित-त्रि,रूषित-त्रि
गुण्डितरूषिते ॥ ८६ ॥
गुण्डितद्वयं धूलिप्रक्षिप्ते । गुण्डिर्वेष्टने । रूषिस्तु मूर्धन्यान्तो भूवादे-
रपरिसमाप्तत्वाज् ज्ञेयः ॥
द्रुत-त्रि,अवदीर्ण-त्रि
द्रुतावदीर्णे
जातद्रवीभावे मांसादौ द्रुतद्वयम् ॥
उद्गूर्ण-त्रि,उद्यत-त्रि
उद्गूर्णोद्यते
उद्यते शस्त्रादौ उद्गूर्णद्वयम् । ‘गुरी उद्यमे’ । क्तः । उद्गूर्णः ॥
काचित-त्रि,शिक्यित-त्रि
काचितशिक्यिते ।
काचितद्वयं शिक्यारोपिते । ‘प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च’
इति णिजन्तात् क्तान्तद्वयम् । काचितम् । शिक्यितम् ॥
घ्राण-त्रि,घ्रात-त्रि
घ्राणघ्राते
(जि? जे)घ्रीते पुष्पादौ घ्राणद्वयम् । नुन्नवद् विभाषा नत्वम् ॥
दिग्ध-त्रि,लिप्त-त्रि
दिग्धलिप्ते
दिग्धद्वयं चन्दनादिलिप्ते ॥
;p{0041}
समुदक्त-त्रि,उद्धृत-त्रि
समुदक्तोद्धृते समे ॥ ८७ ॥
कूपादेरुद्धृते जलादौ समुदक्तद्वयम् ॥
वेष्टित-त्रि,वलयित-त्रि,संवीत-त्रि,रुद्ध-त्रि,आवृत-त्रि
वेष्टितं स्याद् वलयितं संवीतं रुद्धमावृतम् ।
नदीप्राकारादिना वेष्टिते वेष्टितपञ्चकम् ॥
रुग्ण-त्रि,भुग्न-त्रि
रुग्णं भग्ने
रुग्णद्वयं भग्ने । ‘रुजो भङ्गे[^1]’ । ‘भञ्जो आमर्दने’ । क्तः ॥
निशित-त्रि,क्ष्णुत-त्रि,शात-त्रि,तेजित-त्रि
अथ निशितक्ष्णुतशातानि तेजिते ॥ ८८ ॥
शाणादौ तीक्ष्णीकृते निशितचतुष्कम् । ‘शो तनूकरणे’ ।
‘शाच्छोरन्यतरस्याम्’ (७. ४. ४१) इति इत्त्वविकल्पः । निशितम् ।
‘क्ष्णु तेजने’ । ‘तिज निशाने’ । चुरादिः ॥
विनाशोन्मुख-त्रि,पक्व-त्रि
स्याद् विनाशोन्मुखं पक्वं
विनाशोन्मुखे पक्वम् । परिणते च वक्ष्यति । ‘पचो वः’ (८. २. ५२)
इति निष्ठावत्वम् । यथा पक्वो वटुः । विनाशोन्मुख इत्यर्थः ॥
ह्रीण-त्रि,ह्रीत-त्रि,लज्जित-त्रि
ह्रीणह्रीतौ तु लज्जिते ।
ह्रीणत्रयं लज्जिते । नुन्नवद् विकल्पेन नत्वे ह्रीणह्रीतौ । लज्जितस्ता-
रकादिः ॥
वृत-त्रि,वृत्त-त्रि,व्यावृत्त-त्रि
वृते तु वृत्तवावृत्तौ
वृतादित्रयं वृत्ते । सूत्रादेर्विवरणं[^2] वृत्तिरुच्यते । दिवादौ ‘तप ऐश्वर्ये’
इत्यनन्तरं ‘वावृतु वर्तने’ इति पठ्यते । यत्प्रयोगो भट्टौ–
“ततो वावृत्यमानासौ रामशालां न्यविक्षत”
इति । अत्र रामं वृण्वतीत्यर्थः । ततः क्तः । वावृत्तः ॥
संयोजित-त्रि,उपाहित-त्रि
संयोजित उपाहितः ॥ ८९ ॥
पदार्थे पदार्थान्तरेण संयुक्तीकृते संयोजितद्वयम् ॥
प्राप्य-त्रि,गम्य-त्रि,समासाद्य-त्रि
प्राप्यं गम्य समासाद्यं
‘जाभ्यां क्तः’ ख. ग. घ., ‘जिभ्यां क्तः’ क. पाठः.
‘दौ व’ ग. घ. पाठः.
;p{0042}
प्राप्तुं शक्ये प्राप्यत्रयम् । ण्यति प्राप्यम् । ‘पोरदुपधात्’ (३. १. ९८)
इति यति गम्यम् ॥
स्यन्न-त्रि,रीण-त्रि,स्नुत-त्रि,स्रुत-त्रि
स्यन्नं रीणं स्रुतं स्नुतम् ।
स्रुते जलादौ स्यन्नचतुष्कम् । ‘स्यन्दू प्रस्रवणे’ । क्तः । स्यन्नम् ।
‘स्नु प्रस्रवणे’ । क्तः । स्नुतम् ॥
सङ्गूढ-त्रि,सङ्कलित-त्रि
सङ्गूढः स्यात् सङ्कलितः
लेखकादिना (संवृतकृतीते[^1]?) सङ्गूढद्वयम् ॥
अवगीत-त्रि,ख्यातगर्हण-त्रि
अवगीतः ख्यातगर्हणे ॥ ९० ॥
ख्याता प्रसिद्धा गर्हणा यस्य सोऽवगीतः ॥
विविध-त्रि,बहुविध-त्रि,नानारूप-त्रि,पृथग्विध-त्रि
विविधः स्याद् बहुविधो नानारूपः पृथग्विधः ।
विविधचतुष्कं नानाप्रकारे ॥
अवरीण-त्रि,धिक्कृत-त्रि
अवरीणो धिक्कृतश्चापि
अवरीणद्वयं कृतधिक्कारे । पूर्वोक्तस्यैव चाधिक्कृतस्य[^2] अवरीण इति
पर्यायान्तरं दृश्यते ॥
अवध्वस्त-त्रि,अवचूर्णित-त्रि
अवध्वस्तोऽवचूर्णितः ॥ ९१ ॥
दृप्तचूर्णे[^3](?) लेखादौ अवध्वस्तद्वयम् । ‘सत्यापपाश–’ (३. १.
२५) इत्यादिना णिच् । क्तः ॥
अनायासकृत-त्रि,फाण्ट-त्रि
अनायासकृतं फाण्टं
“द्रव्यादायोत्थितात्[^4] तोये[^5] प्रतप्ते चैव संस्थिते ।
रसो निर्याति यः सद्यः स फाण्ट इति संस्तुतः[^6]” ।
‘क्षुब्धस्वान्त–’ (७. २. १८) इत्यादिना ‘फण गतौ’ इत्यतो निष्ठायामि-
डभावे फाण्टं निपातितम् ॥
‘ति’ ङ. पाठः.
‘वाधिककृ’ क. पाठः.
‘प्ता’ ङ. पाठः.
‘द’ घ. च. पाठः.
‘य’ ङ. पाठः.
‘स्कृ’ ज. पाठः.
;p{0043}
स्वनित-त्रि,ध्वनित-त्रि
स्वनितं ध्वनितं समे ।
बद्ध-त्रि,सन्दानित-त्रि,मूत-त्रि,उद्दित-त्रि,सन्दित-त्रि,सित-त्रि
बद्धे सन्दानितं मूर्णमुद्दितं सन्दितं सितम् ॥ ९२ ॥
बद्धषट्कं बद्धे । सन्दानितं तारकादि । ‘मुर्वी बन्धने’ । क्तः ।
वलोपदीर्घनत्वानि । मूर्णम् । मूत इति पाठे ‘मूञ् बन्धने’ । क्तः । ‘दो
अवखण्डने’ । उद्दितसन्दितौ । ‘षिञ् बन्धने’ । क्तः । सितम् ॥
निष्पक्व-त्रि,क्वथित-त्रि
निष्पक्वं क्वथितं
निष्पक्वद्वयं क्वथिते । ‘क्वथ निष्पाके’ । क्तः । क्वथितम् ॥
शृत-त्रि
पाके क्षीराज्यहविषां शृतम् ।
क्षीरादीनां पाके शृतम् । ‘श्रा पाके’ । ‘शृतं पाके’ (६. १.
२७) इति निपातितम् । पाकेऽभिधेये श्रातेर्निष्ठायां शृभावो निपात्यते ॥
निर्वाण-पुं
निर्वाणो मुनिवह्न्यादौ
‘निर्वाणोऽवाते’ (८. २. ५०) इति निष्ठानत्वम् । निर्वाणो
मुनिः । निर्वाणो वह्निः । निर्वाणो हस्ती । मुक्तो, नष्टो, मग्नश्चेति यथाक्रमं
निर्वाणशब्दार्थाः ॥
निर्वात-पुं
निर्वातस्तु गतेऽनिले ॥ ९३ ॥
वाते तु नत्वाभावाद् निर्वातो गते वायौ ॥
पक्व-त्रि,परिणत-त्रि
पक्वं परिणते
पक्वद्वयं परिणते । यथा परिणता बुद्धिः ॥
गून-त्रि,हन्न-त्रि
गूनं हन्ने
कृतमलोत्सर्गे गूनद्वयम् । ‘गु पुरीषोत्सर्गे’ । ‘दुग्वोर्दीर्घत्वं चेति
वक्तव्यम्’ (वा. ८. २. ४४) इति निष्ठानत्वं दीर्घत्वं च । गूनम् ।
हदेः क्तः । हन्नम् ॥
;p{0044}
मीढ-त्रि,मूत्रित-त्रि
मीढं तु मूत्रिते ।
मीढद्वयं मूत्रिते । ‘मिह सेचने’ । क्तढत्वष्टुत्वढलोपदीर्घत्वानि ॥
पुष्ट-त्रि,पुषित-त्रि
पुष्टे तु पुषितं
पुष्टद्वयं पुष्टे पक्ष्यादौ । ‘पुष पुष्टौ’ । दिवादिरनिट् । भूवादेस्तु सेटः
पुषितम् ॥
सोढ-त्रि,क्षान्त-त्रि
सोढे क्षान्तम्
सोढद्वयं क्षान्ते । यथा सोढोऽपराधः । ‘सहिवहोरोदवर्णस्य’ (६.
३. ११२) । सोढः ॥
उद्वान्त-त्रि,उद्गत-त्रि
उद्धानमुद्गते ॥ ९४ ॥
उद्धानद्वय मुद्गते । ‘ओहाङ् गतौ’ । उत्पूर्वः । ओदित्त्वान्नत्वम् ।
उद्धानम् ॥
दान्त-त्रि,दमित-त्रि
दान्तस्तु दमिते
पूर्वं तपःक्लेशसह उक्तम् । इदानीं सामान्येन वहनादिक्लेशसहे
दान्तद्वयम् ॥
शान्त-त्रि,शमित-त्रि
शान्तः शमिते
शान्तद्वयं शान्ते । णिचि ‘वा दान्त–’ (७. २. २७) इत्यादिना
विभाषेट् । शान्तशमितौ ॥
प्रार्थित-त्रि,अर्दित-त्रि
प्रार्थितेऽर्दितः ।
प्रार्थितद्वयं प्रार्थिते । ‘अर्द गतौ याचने च’ । क्तः । अर्दितः ॥
ज्ञप्त-त्रि,ज्ञपित-त्रि
ज्ञप्तस्तु ज्ञपिते
ज्ञप्तद्वयं विनइश[^1] इति ख्याते । ‘ज्ञा मारणतोषणनिशामनेषु’ । एतेष्वे-
वार्थेष्वित्यन्यः । पूर्ववद् विभाषेट् ॥
‘नाशन इ’ ङ. छ. पाठः.
%%could this be विनश्य ?
;p{0045}
छन्न-त्रि,छादित-त्रि
छन्नश्छादिते
छन्नद्वयं छन्ने । यथा मेघच्छन्नं नभः ॥
पूजित-त्रि,अञ्चित-त्रि
पूजितेऽञ्चितः ॥ ९५ ॥
पूजितद्वयं पूजिते । ‘अञ्चेः पूजायाम्’ (७. २. ५३) इतीट् । ‘नाञ्चेः
पूजायाम्’ (६. ४. ३०) इत्युपधानलोपाभावः । अञ्चितः ॥
पूर्ण-त्रि,पूरित-त्रि
पूर्णस्तु पूरिते
क्लिष्ट-त्रि,क्लिशित-त्रि
क्लिष्टः क्लिशिते
क्लिष्टद्वयं क्लिष्टे । ‘क्लिशू विबाधने’[^1] । ‘क्लिशः क्त्वानिष्ठयोः’ (७. २.
५०) इतीड्विकल्पः । क्लिष्टक्लिशितौ ॥
अवसित-त्रि,सित-त्रि
अवसिते सितः ।
अवसितद्वयं समाप्ते । ‘षो अन्तकर्मणि’ । क्तः ॥
प्रुष्ट-त्रि,प्लुष्ट-त्रि,उषित-त्रि,दग्ध-त्रि
प्रुष्टप्लुष्टोषिता दग्धे
प्रुष्टचतुष्कं दग्धे । ‘श्रिषु प्रुषु प्लुषु दाहे’ । ‘उष दाहे’ । क्तः । ‘दह
भस्मीकरणे’ । क्तः ॥
तष्ट-त्रि,त्वष्ट-त्रि,तनूकृत-त्रि
तष्टत्वष्टौ तनूकृते ॥ ९६ ॥
तष्टत्रयं वञ्चतेति[^2] ख्याते । ‘तक्षू त्वक्षू तनूकरणे’ । ‘स्कोः संयो-
गाद्योरन्ते च’ (८. २. २९) इति कलोपः ॥
वेधित-त्रि,छिद्रित-त्रि,विद्ध-त्रि
वेधितच्छिद्रितौ विद्धे
वेधितत्रयं वेधिते । ण्यन्तात् क्तः । वेधितः । द्वौ तारकादी ॥
‘लोडने’ क. ख. ग. घ. पाठः.
‘प’ छ., ‘च’ ञ., ‘चश्वते’ ट. पाठः.
;p{0046}
विन्न-त्रि,वित्त-त्रि,विचारित-त्रि
विन्नवित्तौ विचारिते ।
विन्नत्रयं विचारिते । ‘विद विचारणे’ । नुन्नवद् विभाषा निष्ठानत्वम् ॥
निष्प्रभ-त्रि,विगत-त्रि,अरोक-त्रि
निष्प्रभे विगतारोकौ
निष्प्रभत्रयं प्रभाशून्ये । रुचेर्घञि नञ्समासे अरोकः ॥
विलीन-त्रि,विद्रुत-त्रि,द्रुत-त्रि
विलीने विद्रुतद्रुतौ ॥ ९७ ॥
घृतादौ विलीने विलीनत्रयम् ॥
सिद्ध-त्रि,निर्वृत्त-त्रि,निष्पन्न-त्रि
सिद्धे निर्वृत्तनिष्पन्नौ
दारित-त्रि,भिन्न-त्रि,भेदित-त्रि
दारिते भिन्नभेदितौ ।
ऊत-त्रि,स्यूत-त्रि,उत-त्रि
ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते ॥ ९८ ॥
ऊतत्रयं सन्तते वस्त्रादौ । ‘ऊयी तन्तुसन्ताने’ । क्तयलोपौ ।
ऊतम् । ‘षिवु तन्तुसन्ताने’ । स्यूतम् । वेञ उतम् ॥
अर्हित-त्रि,नमस्यित-त्रि,नमसित-त्रि,अपचायित-त्रि,अर्चित-त्रि,अपचित-त्रि
स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम् ।
अतः परमावर्गमार्याच्छन्दः । अर्हितषट्कं नमस्कृते । ‘नमोवरिवश्चि-
त्रङः क्यच्’ (३. १. १९) । ‘क्यस्य विभाषा’ (६. ४. ५०) इति यलो-
पविकल्पः । नमस्यितनमसितौ । ‘चायृ पूजानिशामनयोः’ । अपचायितम् ।
‘अपचितश्च’ (७. २. ३०) इति निपातनाद् अपचितम् । अपपूर्वाच्चायते-
र्निष्ठायामनिट्त्वं चिभावश्च निपात्यते ॥
वरिवसित-त्रि,वरिवस्यित-त्रि,उपासित-त्रि,उपचरित-त्रि
वरिवसिते वरिवस्यितमुपासितं चोपचरितं च ॥ ९९ ॥
कृतपरिचर्ये वरिवसितचतुष्कम् । नमस्यितद्वयवद् वरिवस्यितद्वयम् ।
‘आस उपवेशने’ । उपासितम् ॥
;p{0047}
सन्तापित-त्रि,सन्तप्त-त्रि,धूपित-त्रि,धूपायित-त्रि,दून-त्रि
सन्तापितसन्तप्तौ धूपितधूपायितौ च दूनश्च ।
सन्तापितपञ्चक मध्वादिश्रान्ते । ‘गुपूधूपविच्छि–’ (३. १. २८)
इत्यादिना ‘आयादय आर्धधातुके वा’ (३. १. ३१) इति आयविकल्पे
धूपितधूपायितौ । ‘टुदु उपतापे’ । ‘दुग्वोर्दीर्घश्च’ (वा. ८. २. ४४) इति
नत्वम् । दूनम् ॥
हृष्ट-त्रि,मत्त-त्रि,तृप्त-त्रि,प्रह्लन्न-त्रि,प्रमुदित-त्रि,प्रीत-त्रि
हृष्टो मत्तस्तृप्तः प्रह्लन्नः प्रमुदितः प्रीतः ॥ १०० ॥
प्रीतियुक्ते हृष्टषट्कम् । ‘हृषु अलीके’ । अनेकार्थत्वाद् हृष्टः । ‘न
ध्याख्या–’ (८. २. ५७) इत्यादिना नत्वनिषेधे मत्तः । ‘ह्लादो निष्ठा-
याम्’ (६. ४. ९५) इत्युपधाह्रस्वत्वे प्रह्लन्नः ॥
छिन्न-त्रि,छात-त्रि,लून-त्रि,कृत्त-त्रि,दात-त्रि,दित-त्रि,छित-त्रि,वृक्ण-त्रि
छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम् ।
छिन्नाष्टकं छिन्ने । ‘शाच्छोरन्यतरस्याम्’ (७. ४. ४१) इतीत्त्व-
विकल्पे छातं छितं च । ‘दाप् लवने’ । दातम् । ‘दो अवखण्डने’ । ‘द्यति-
स्यतिमास्थामित् ति किति’ (७. ४. ४०) इतीत्त्वम् । दितम् । ‘ओव्रश्चू
छेदने’ । क्तः । वृक्णम् ॥
स्रस्त-त्रि,ध्वस्त-त्रि,भ्रष्ट-त्रि,स्कन्न-त्रि,पन्न-त्रि,च्युत-त्रि,गलित-त्रि
स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम् ॥ १०१ ॥
स्रस्तसप्तकं च्युते । ‘स्रन्सु भ्रन्सु ध्वन्सु अवस्रंसने’ । क्तः । स्रस्तत्र-
यम् । ‘गड सेचने’ । गलितम् ॥
लब्ध-त्रि,प्राप्त-त्रि,विन्न-त्रि,भावित-त्रि,आसादित-त्रि,भूत-त्रि
लब्धं प्राप्तं विन्नं भावितमासादितं च भूतं च ।
लब्धषट्कं लब्धे । विदिर्लाभे । विन्नम् । ‘भू प्राप्तावात्मनेपदी’ ।
‘आ धृषाद् वा’ इति पक्षे चुरादिणिच् । भावितम् । भूतम् । ‘षदॢ विशर-
णादौ’ । आङः षदेः पद्यर्थे णिच् । आसादितम् ॥
अन्वेषित-त्रि,गवेषित-त्रि,अन्विष्ट-त्रि,मार्गित-त्रि,मृगित-त्रि
अन्वेषितं गवेषितमन्विष्टं मार्गितं मृगितम् ॥ १०२ ॥
अन्वेषितपञ्चक मन्वेषिते । ‘एषृ हेषृ गतौ’, ‘गवेष मार्गणे’, ‘इषु
इच्छायां’, ‘मार्ग अन्वेषणे’, ‘मृग अन्वेषणे’ । क्तः ॥
;p{0048}
आर्द्र-त्रि,सार्द्र-त्रि,क्लिन्न-त्रि,तिमित-त्रि,स्तिमित-त्रि,समुन्न-त्रि,उत्त-त्रि
आर्द्रं सार्द्रं क्लिन्नं तिमितं स्तिमितं समुन्नमुत्तं च ।
आर्द्रसप्तकं स्तिमिते । आर्द्रत्वेऽप्यार्द्रम् । तेन सह वर्तमानं सार्द्रम् ।
‘क्लिदू आर्द्रभावे’ । क्लिन्नम् । ‘तिम ष्टिम आर्द्रभावे’ । तिमितस्तिमिते । ‘उन्दी
क्लेदने’ । नुन्नवद् विकल्पेन नत्वे समुन्नम्, उत्तं च ॥
त्रात-त्रि,त्राण-त्रि,रक्षित-त्रि,अवित-त्रि,गोपायित-त्रि,गुप्त-त्रि
त्राणं त्रातं रक्षितमवितं गोपायितं गुप्तम् ॥ १०३ ॥
त्राणषट्कं रक्षिते । नुत्तनुन्नवत् त्रातत्राणे । ‘अव रक्षणे’ । अवितम् ।
धूपायितवद् गोपायितम् ॥
अवगणित-त्रि,अवमत-त्रि,अवज्ञात-त्रि,अवमानित-त्रि,परिभूत-त्रि
अवगणितमवमतावज्ञाते अवमानितं च परिभूते ।
अवगणितपञ्चकं परिभूते । अवपूर्वो गणिरवज्ञायाम् । ‘मान पूजा-
याम्’ । चुरादिः ॥
त्यक्त-त्रि,हीन-त्रि,विधुत-त्रि,समुज्झित-त्रि,धूत-त्रि,उत्सृष्ट-त्रि
त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टम् ॥ १०४ ॥
त्यक्तषट्कं त्यक्ते । ‘ओहाक् त्यागे’ । हीनम् । ‘धुञ् कम्पने’ ।
ह्रस्वादिः । ‘धू विधूनने’ । दीर्घादिः, तुदादिः ॥
उक्त-त्रि,भाषित-त्रि,उदित-त्रि,जल्पित-त्रि,आख्यात-त्रि,अभिहित-त्रि,लपित-त्रि
उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम् ।
उक्तषट्क मभिहिते । वदेः उदितम् ॥
बुद्ध-त्रि,बुधित-त्रि,मनित-त्रि,विदित-त्रि,प्रतिपन्न-त्रि,अवसित-त्रि,अवगत-त्रि
बुद्धं बुधितं मनितं विदितं प्रतिपन्नमवसितावगतम् ।
बुद्धसप्तकं बुद्धे । ‘बुध अवगमने’ । बुद्धम् । ‘बुध बोधने’ ।
बुधितम् । मनःशब्दात् ‘तत् करोति–’ इति णिचि टिलोपः । मनितम् ।
‘विद ज्ञाने’ । विदितम् । ‘षो अन्तकर्मणि’ । अवसितम् ॥
ऊरीकृत-त्रि,उररीकृत-त्रि,अङ्गीकृत-त्रि,आश्रुत-त्रि,प्रतिज्ञात-त्रि,सङ्गीर्ण-त्रि,विदित-त्रि,संश्रुत-त्रि,समाहित-त्रि,उपश्रुत-त्रि,उपगत-त्रि
ऊरीकृतमुररीकृतमङ्गीकृतमाश्रुतं प्रतिज्ञातम् ।
सङ्गीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम् ॥ १०६ ॥
ऊरीकृतैकादशक मङ्गीकृते । ऊरीकृतं दीर्घादि । अन्यथाऽऽर्याभङ्गः ।
;p{0049}
“क्रीडयापि न वैद्येन वितथा वागुरीकृता ।
हन्तुं चारिमृगान् बाणसन्ततिर्वागुरीकृता ॥”
इति कीचकवधे यमकाद् ह्रस्वादि च । शृणोतेः, आश्रुतसंश्रुतोपश्रुताः । ‘गॄ
शब्दे’ । दीर्घादिः । गीर्णम् ॥
ईलित-त्रि,शस्त-त्रि,पणायित-त्रि,पनायित-त्रि,प्रणुत-त्रि,पणित-त्रि,पनित-त्रि,गीर्ण-त्रि,वर्णित-त्रि,अभिष्टुत-त्रि,ईडित-त्रि,स्तुत-त्रि
ईडितशस्तपणायितपनायिताः प्रणुतपणितपनितानि ।
अभिगीर्णवर्णिताभिष्टुतेडितानि स्तुतार्थानि ॥ १०७ ॥
ईडितद्वादशकं स्तुते । ‘ईड स्तुतौ’ । ईडितम् । इडितं च । ‘पन
स्तुतौ’ । ‘पण व्यवहारे’ । धूपायितधूपितवत् पणायितपनायितपणितपनि-
तानि । नौतेः प्रणुतम् ॥
भक्षित-त्रि,चर्वित-त्रि,लिप्त-त्रि,प्रत्यवसित-त्रि,गिलित-त्रि,खादित-त्रि,प्सात-त्रि,अभ्यवहृत-त्रि,अन्न-त्रि,जग्ध-त्रि,ग्रस्त-त्रि,ग्लस्त-त्रि,अशित-त्रि,भुक्त-त्रि
भक्षितचर्वितलिप्तप्रत्यवसितगिलितखादितप्सातम् ।
अभ्यवहृतान्नजग्धग्रस्तग्लस्ताशितं भुक्ते ॥ १०८ ॥
भक्षितचतुर्दशकं भक्षिते । प्रत्यवपूर्वः स्यतिरभ्यवहारे । ‘गिल
अदने’ । गिलितम् । ‘प्सा भक्षणे’ । प्सातम् । ‘अन्नाण्णः’ (४. ४. ८५)
इति निपातनाद् जग्ध्यादेशाभावपक्षे अन्नम् । ‘अदो जग्धिर्ल्यप् ति किति’
(२. ४. ३६) इति जग्धादेशः । जग्धम् । ‘ग्रसु ग्लसु अदने’ । ग्रस्तं
ग्लस्तं च ॥
क्षेपिष्ठ-त्रि
क्षोदिष्ठ-त्रि
प्रेष्ठ-त्रि
वरिष्ठ-त्रि
स्थविष्ठ-त्रि
बंहिष्ठ-त्रि
क्षेपिष्ठक्षोदिष्ठप्रेष्ठवरिष्ठस्थविष्ठबंहिष्ठाः ।
क्षिप्रक्षुद्राभीप्सितपृथुपीवरबहुप्रकर्षार्थाः ॥ १०९ ॥
क्षेपिष्ठादयः षड् यथाक्रमं क्षिप्रादीनामतिशये । प्रकर्षोऽतिशयः ।
तद् यथा– अतिशयितः क्षिप्रः क्षेपिष्ठः । अतिशयितं क्षुद्रं क्षोदिष्ठ-
मित्यादि ॥
साधिष्ठ-त्रि
द्राघिष्ठ-त्रि
स्फेष्ठ-त्रि
गरिष्ठ-त्रि
ह्रसिष्ठ-त्रि
वृन्दिष्ठ-त्रि
साधिष्ठद्राधिष्ठस्फेष्ठगरिष्ठह्रसिष्ठवृन्दिष्ठाः ।
बाढव्यायतबहुगुरुवामनबृन्दारकातिशये ॥ ११० ॥
साधिष्ठादयः षड् यथाक्रमं बाढादीनामतिशये । अतिशयेन
चातिशयी लक्ष्यते । तद् यथा– अतिशयेन बाढं दृढं साधिष्ठम् ।
;p{0050}
अतिशयेन दीर्घं द्राघिष्ठमित्यादि । इष्ठनि, ‘स्थूलदूरयुवह्रस्वक्षुद्रक्षिप्राणां
यणादिपरं पूर्वस्य च गुणः’ (६. ४. १५६) । (प्रेष्ठादि?) ‘प्रियस्थिरस्फिरोरुबहु-
लगुरुवृद्धतृप्रदीर्घबृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिबृन्दाः’ (६. ४. १५७)
इति प्रेष्ठादि । ‘अन्तिकबाढयोर्नेदसाधौ’ (५. ३. ६३) इति साधादेशे
साधिष्ठः ॥
;c{इति वन्द्यघटीयश्रीसर्वानन्दकृतौ टीकासर्वस्वे }
;c{विशेष्यनिघ्नवर्गः ॥}
- - - - - - - - -
;v{सङ्कीर्णवर्गः}
;c{अथ सङ्कीर्णवर्गः ।}
प्रकृतिप्रत्ययार्थाद्यैः सङ्कीर्णे लिङ्गमुन्नयेत् ।
सङ्कीर्ण इति । लिङ्गसङ्कीर्णे भिन्नजातीयेन संसृष्टे रूपभेदादिना
निश्चेतुमशक्ये इह चान्यत्र च प्रकृतिप्रत्ययार्थैर्लिङ्गमुन्नयेत्, लिङ्गविशे-
षमवधारयेदित्यर्थः । प्रकृत्यर्थवशेन यथा– अपरस्पराः सार्था गच्छन्ती-
त्यादेर्वाच्यलिङ्गता । प्रत्ययार्थवशेन यथा– शान्तिः दान्तिः । क्तिन्नन्तत्वात् स्त्री-
त्वम् । प्रायेणात्र प्रकृतिप्रत्ययार्थाद्यैर्लिङ्गं समुन्नीयत इत्यत्रैव चेदमुक्तम् । यद्यप्यत्र
रूपभेदादिनैव लिङ्गनिर्णयः, (?) तथाप्यभ्युच्चयार्थमुक्तम् । अपरस्परा इत्यादौ
न रूपभेदादिना विवक्षितलिङ्गप्रतीतिः । तथाहि, अत्र पुँल्लिङ्गमात्रप्रतीतेः ।
प्रकृत्यर्थेन लिङ्गमुन्नयेदिति वचनादपरस्पराणि ब्राह्मणकुलानि वहन्तीति
नपुंसकत्वमपि । एवं स्यूत्यादीनामपि न रूपभेदाल्लिङ्गावगतिः, अपितु
स्त्रीप्रत्ययार्थेनैव । अत्र च सङ्कीर्ण इत्युपलक्षणम् । तेन पूर्ववर्गेऽपि क्वचित्
प्रकृतिप्रत्ययार्थाद्यैर्लिङ्गमुन्नयेत्, यत्र रूपभेदादिना लिङ्गनिश्चयाभावः ।
तद् यथा– ‘मुत् प्रीतिः प्रमदो हर्षः’ इत्यादौ मुत्प्रीत्यादीनां स्त्रीत्वा-
दिकम् । यच्चोक्तं लिङ्गादिसङ्ग्रहे ‘स्त्रीभावादावनिक्तिन्’ इत्याद्यूह्यं, तत
एव स्यूत्यादीनां स्त्रीत्वादिकमवगम्यते । तत् किमत्र प्रत्ययार्थेन लिङ्गमुन्न-
येदित्युच्यते । तन्न । यतस्तदेवानेन स्मर्यते । आद्यशब्देन व्यक्तलिङ्गेन
सामानाधिकरण्यं लिङ्गशास्त्रं परस्परसाहचर्यादि[^1] च गृह्यते । तेन ‘शुचिस्त्वय-
‘रा’ क. ख. ग. ङ. छ. ञ. ट. पाठः.
;p{0051}
माषाढे’, ‘तस्य बृन्दमि’त्यौपगवादिषु शुच्यौपगवादीनां पुंस्त्वक्लीबत्वमवधार्यते ।
अथ कथमयं सङ्कीर्णवर्ग इत्युच्यते । सङ्कीर्णैः सङ्कीर्णार्थैः शब्दैरारब्धत्वात् ।
कथमेत एव सङ्कीर्णार्थाः । भिन्नार्थत्वात् । भिन्नजात्यर्थसंसर्ग एव हि सङ्करः ।
पूर्वं च सत्क्रियाङ्गानां (?) वर्णानां भूम्यादेश्च वस्तुनः प्रकरणबद्धाः समानार्थाः[^1]
शब्दाः क्रमेणोक्ताः । एते च नैकप्रकरणबद्धाः । तथाच क्रियत इति कर्म ।
मनिनन्तः कर्मशब्दः । कृतिः क्रियेति ‘कृञः श च’ (३. ३. १००) इति
भावप्रत्ययान्तः क्रियाशब्दः । ‘अपरस्पराः क्रियासातत्ये’ (६. १. १४४) इति
क्रियासातत्ये गम्यमाने सततगमनादिक्रियासाधने सार्थादावपरस्परशब्दो वर्तते
अपरे च परे च[^2] अपरस्पराः सार्था गच्छन्तीति । यद्येवं क्रमाभावादिह लिङ्ग-
सङ्करो न युक्तः । यदुक्तं– ‘न सङ्करः, कृतोऽत्र भिन्नलिङ्गानाम्’ इति,
उच्यते । यद्यपि वस्त्वर्थानां क्रमेणाभिधानमिह नास्ति, तथापि भावाभावा-
भिधायिनोऽत्र निबद्धा इत्यस्त्येव शब्दानां क्रमाभिधानमिति ॥
कर्म क्रिया
“कर्म व्याप्ये क्रियायां च पुन्नपुंसकयोर्मतम्”
इति रुद्रः ।
“क्षपयत्यशुभं कर्म कर्मणां चिनुते शुभम्”
इति च । क्रिया प्राक् साधिता ॥
तत्सातत्ये गम्ये स्युरपरस्पराः ॥ १ ॥
तच्छब्देन क्रिया परामृश्यते । अविच्छेदेन क्रियासमापकेषु सार्थादिषु
अपरस्पराः ।
“निर्दिष्टं कर्मसातत्ये सुधीभिरपरस्परम्”
इति भागुरिः ।
“अपरस्परा गदिता क्रियासातत्यवाचिका”
इत्यमरमाला । एतद्वर्गादिस्थश्लोकव्याख्याने अपरस्परं सुव्यक्तम् । अत्र सकृदर्थे
न सुट् । अपरपरा अपरपरे इत्येव रूपम् ॥
‘नाः श’ ञ. पाठः.
‘चेति’ घ. ङ. पाठः.
;p{0052}
पारायण-त्रि,तुरायण-त्रि
साकल्यासङ्गवचने पारायणपरायणे ।
यथाक्रमं साकल्यवचनं पारायणम्, आसङ्गवचनं परायणम् । पारं
पर्यन्तमयते गच्छत्यत्रेति पारायणम् । यथा धातुपारायणम् ।
“रत्नपारायणं नाम लङ्केयं मम मैथिलि!”
(स. ५. श्लो. ८९)
इति भट्टिप्रयोगादाविष्टलिङ्गम् । अत्र सकलरत्नार्थो गम्यत इति साकल्यवच-
नत्वम् । परम् अयनम् आसक्तिस्थानं परायणम् । यथा धर्मपरायणो धर्मासक्त
इत्यर्थः । ‘अथ मोहपरायणा’ (कुमा. स. ४. श्लो. १) इति कालिदासः ॥
यदृच्छा-स्त्री,स्वैरिता-स्त्री
यदृच्छा स्वैरिता
यदृच्छाद्वयं स्वाच्छन्द्ये ॥
विलक्षण-क्ली
हेतुशून्या त्वास्या विलक्षणम् ॥ २ ॥
हेतुना कारणेन शून्या निष्प्रयोजना आस्या स्थितिः विलक्षणम् ॥
शमथ-पुं,शम-पुं,शान्ति-स्त्री
शमथस्तु शमः शान्तिः
कामक्रोधादिप्रध्वंसे शमथत्रयम् । बाहुलकोऽथः । शमथः । श-
त्रयं तालव्यम् ॥
दान्ति-स्त्री,दमथ-पुं,दम-पुं
दान्तिस्तु दमथो दमः ।
ब्रह्मचर्यादिक्लेशसहिष्णुतायां दान्तित्रयम् ॥
अवदान-क्ली,कर्मवृत्त-क्ली
अवदानं कर्म वृत्तं
वृत्तं विशुद्धं कर्म, तदवदानम् । ‘दैप् शोधने’ । ल्युट् ॥
काम्यदान-क्ली,प्रवारण-क्ली
काम्यदानं प्रचारणम् ॥ ३ ॥
तन्त्रेण काम्यशब्दो द्विरावर्त्यते । तेन काम्यस्य वस्तुनः कामनापूर्वकं
दानं प्रचारणम् । महादानं च तदुच्यते । ‘प्रचारणं[^1] महादानम्’ इति
त्रिकाण्डम् ॥
वशक्रिया-स्त्री,संवनन-क्ली
वशक्रिया संवदनं
मणिमन्त्रादिभिर्वशीकरणे वशक्रियाद्वयम् । भावल्युटि संवदनम् ।
‘वा’ घ. पाठः.
;p{0053}
करणल्युटि वशक्रियासाधनेऽपि मन्त्रादौ । तथाच– ‘जयश्रियः संवदनं
यतस्तत्’ (स. १६. श्लो. ७४) इति रघुः ॥
मूलकर्मन्-क्ली,कार्मण-क्ली
मूलकर्म तु कार्मणम् ।
कामणेति ख्याते मूलकर्मद्वयम् । मूलकर्म नान्तम् । ‘तद्युक्तात् कर्म-
णोऽण्’ (५. ४. ३६) इति स्वार्थेऽण् । ‘अन्’ (६. ४. १६७) इति प्रकृति-
भावः । कार्मणम् ॥
विधूनन-क्ली,विधुवन-क्ली
विधूननं विधुवनं
विधूननद्वयं कम्पने । ‘धूञ्प्रीञोर्नुग् वक्तव्यः’ (वा. ७. ३.
३७) इति नुक् । विधूननम् । कुटादित्वाद् गुणाभावः । एवं स्फुटनस्फु-
रणगुरणेषु ॥
तर्पण-क्ली,प्रीणन-क्ली,अवन-क्ली
तर्पणं प्रीणनावने ॥ ४ ॥
तर्पणत्रयं प्रीणने । विधूननवन्नुक् । प्रीणनम् । ‘अव रक्षणगति-
प्रीत्यादौ’ । अनेकार्थत्वाल्ल्युट् । अवनम् ॥
पर्याप्ति-स्त्री,परित्राण-क्ली,हस्तधारण-क्ली
पर्याप्तिः स्यात् परित्राणं हस्तधारणमित्यपि ।
मरणोद्यतस्य निषेधे पर्याप्तित्रयम् । यथा– ‘पर्याप्तो नु सुहृदं
महाभागः’ इति ॥
सेवन-क्ली,सीवन-क्ली,स्यूति-स्त्री
सेवनं सीवनं स्यूतिः
सेवनत्रयं सीवनक्रियायाम् । ‘अन्येषामपि–’ (६. ३. १३७)
इति दीर्घत्वे सीवनम् ॥
विदर-पुं,स्फुटन-क्ली,भिद्-स्त्री
विदरः स्फुटनं भिदा ॥ ५ ॥
वस्त्रादेः स्फुटने विदरत्रयम् । दरवद् विदरः । स्फुटनं कुटादि ।
भिदाद्यङि भिदा ॥
आक्रोशन-क्ली,अभीषङ्ग-पुं
आक्रोशनमभीषङ्गः
;p{0054}
आक्रोशनद्वयं शापे । ‘सञ्ज सङ्गे’ । घञि षत्वे अभीषङ्गः ॥
संवेद-पुं,वेदना-स्त्रीक्ली
संवेदो वेदना न ना ।
संवेदद्वय मनुभवे । ‘धट्टि* वादिविदिभ्य उपसङ्ख्यानम्’ (वा. ३.
३. १०७) इति युचि वेदना । न ना न पुमानित्यर्थः ॥
सम्मूर्च्छन-क्ली,अभिव्याप्ति-स्त्री
संमूर्छनमभिव्याप्तिः
सर्वतो व्यापने संमूर्छनद्वयम् । ‘मुर्छा मोहसमुच्छ्राययोः’ ॥
याच्ञा-स्त्री,भिक्षा-स्त्री,अर्थना-स्त्री,अर्दना-स्त्री
याच्ञा भिक्षार्थनार्दना ॥ ६ ॥
याच्ञाचतुष्कं याचनायाम् । ‘अर्द गतौ याचने च’ । ‘हेतुमति च’
(३. १. २६) इति चकारात् स्वार्थणिचि अर्दना ॥
वर्धन-क्ली,छेदन-क्ली
वर्धनं छेदने
वर्धनद्वयं छेदने । ‘वर्धच्छेदनपूरणयोः’ । चुरादिः । वर्धनम् ॥
आनन्दन-क्ली,सभाजन-क्ली,आप्रच्छन्न-क्ली
अथ द्वे आनन्दनसभाजने ।
आप्रच्छनम्
आनन्दनत्रयं संवर्गणे । संवर्गणं च बान्धवादेरालिङ्गनचुम्बनस्वागत-
भाषणादि । आमन्त्रणमिति क्वचित् पाठः । ‘सभाज प्रीतिसेवनयोः’ । चुरा-
दिणिच् । सभाजनम् ॥
आम्नाय-पुं,सम्प्रदाय-पुं
अथाम्नायः संप्रदायः
शिष्यपरम्परागते सदुपदेशे आम्नायद्वयम् । ‘म्ना अभ्यासे’ ।
घञ् ॥
क्षय-पुं,क्षिया-स्त्री
क्षये क्षिया ॥ ७ ॥
क्षयद्वय मपचये । क्षय उक्तः । षित्त्वादङि क्षिया ॥
* ‘वन्दिवि’ इति मुद्रितवार्त्तिकपाठः ।
;p{0055}
ग्रह-पुं,ग्राह-पुं
ग्रहे ग्राहः
ग्रहद्वयं ग्रहणे निबन्धे च । बाहुलकाद् घञ् । ग्राहः । तथाच–
‘कण्ठे स्वयंग्राहनिषक्तबाहुम्’ इति ॥
वश-पुं,कान्ति-स्त्री
वशः कान्तौ
वशद्वय मिच्छायाम् । ‘वश कान्तौ’ । ‘वशिरण्योरुपसङ्ख्यानम्’ (वा.
३. ३. ५८) इत्यप् । वशः ॥
रक्ष्ण-पुं,त्राण-क्ली
रक्ष्णस्त्राणे
रक्ष्णद्वयं रक्षणे । ‘यजयाच–’ (३. ३. ९०) इत्यादिना नङ् ।
रक्ष्णः ॥
रण-पुं,क्वण-पुं
रणः क्वणे ।
क्वणने शब्दकरणे रणद्वयम् । वशवदप् । रणः ॥
व्यध-पुं,वेध-पुं
व्यधो वेधे
व्यधद्वयं वेधने । जपवद् व्यधः । ‘विध विधाने’ । घञ् । वेधः ॥
पचा-स्त्री,पाक-पुं
पचा पाके
पचाद्वयं पचने । षित्त्वादङ् । पचा । घञि पाकः ॥
हव-पुं,हूति-स्त्री
हवो हूतौ
वर-पुं,वृत्ति-स्त्री
वरो वृतौ ॥ ८ ॥
वरद्वयं वरणे । वेष्टने प्रार्थनाविशेषे चेत्यन्यः ॥
ओष-पुं,प्लोष-पुं
ओषः प्लोषे
नय-पुं,नाय-पुं
नयो नाये
नयद्वयं नीतौ । बाहुलकाद् ‘एरच्’ (३. ३. ५६) । नयः । ‘श्रिणी-
मुवोरनुपसर्गे’ (३. ३. २४) इति घञि नायः ॥
;p{0056}
ज्यानि-स्त्री,जीर्ण-पुं
ज्यानिर्जीर्णौ
ज्यानिद्वयं जीर्णतायाम् । ‘ग्लाम्लाज्याहाभ्यो निः’ (वा. ३. ३.
९५) । ज्यानिः । ‘जॄष् वयोहानौ’ । क्तिन् । §‘ॠकारल्वादिभ्यः क्तिन्
निष्ठावद् भवतीति वक्तव्यम्’ (वा. ८. २. ४४) इति निष्ठातिदेशाद्
नत्वम् । जीर्णिः ॥
भ्रम-पुं,भ्रमि-स्त्री
भ्रमिर्भ्रमे ।
भ्रमिद्वयं भ्रमणे । *‘इक् कृष्यादिभ्यः’ (वा. ३. ३. १०८)
इतीक् । भ्रमिः । तत्र भ्रमी गौरादिरपि ॥
स्फाति-स्त्री,वृद्धि-स्त्री
स्फातिर्वृद्धौ
स्फातिद्वयं वृद्धौ । ‘स्फायी ओप्यायी वृद्धौ’ । क्तिन् । स्फातिः ॥
प्रथा-स्त्री,ख्याति-स्त्री
प्रथा ख्यातौ
प्रथाद्वयं ख्यातौ । ‘घटादयः षितः’ । षित्त्वादङ् । प्रथा ॥
स्पृष्टि-स्त्री,पृक्ति-स्त्री
स्पृष्टिः पृक्तौ
स्पृष्टिद्वयं स्पर्शे । ‘पृची संपर्के’ । क्तिन् । पृक्तिः ॥
स्नव-पुं,स्रव-पुं
स्नवः स्रवे ॥ ९ ॥
स्नवद्वयं स्रवणे । ‘ॠदोरप्’ (३. ३. ५७) । स्नवः । ‘स्र गतौ’ ।
स्रवः । बाहुलकघञि स्रावोऽपि ॥
विधा-स्त्री,समृद्धि-स्त्री
विधा समृद्धौ
विधाद्वयं समृद्धौ । विधानं विधा । ‘आतश्चोपसर्गे’ (३. ३. १०६)
इत्यङ् ॥
स्फुरण-क्ली,स्फुरणा-स्त्री
स्फुरणं स्फरणे
स्फुरणद्वयं किञ्चिच्चलने । ‘स्फुर स्फुरणे’ । कुटादिः । उदुपधान्तः ।
ल्युट् । स्फुरणम् । अदुपधान्तः स्फर इत्येके । ल्युट् । स्फरणम् ॥
§ ‘ॠल्वा’ इति मुद्रितवार्त्तिकपाठः ।
* ‘इत् कृ’ इति मुद्रितवार्त्तिकपाठः ।
;p{0057}
प्रमिति-स्त्री,प्रमा-स्त्री
प्रमितौ प्रमा ।
तत्त्वानुभूतौ प्रमितिद्वयम् । बाहुलकात् क्तिन् । प्रमितिः । अङि
प्रमा ॥
प्रसूति-स्त्री,प्रसव-पुं
प्रसूतिः प्रसवे
श्च्योत-पुं,प्राधार-पुं
श्च्योते प्राघारः
श्च्योतद्वयं घृतादिक्षरणे । ‘श्च्युतिर् क्षरणे’ । श्च्योतः । ‘गृ घृ
सेचने’ । घञि ‘उपसर्गस्य घञ्यमनुष्ये बहुलम्’ (६. ३. १२२) इति
दीर्घत्वे प्राघारः ॥
क्लमथ-पुं,क्लम-पुं
क्लमथः क्लमे ॥ १० ॥
उत्कर्ष-पुं,अतिशय-पुं
उत्कर्षोऽतिशये
उत्कर्षद्वय मतिशये । कृषेर्घञ् । उत्कर्षः । शीङोऽतिशयः ॥
सन्धि-पुं,श्लेष-पुं
सन्धिः श्लेषे
विषय-पुं,आश्रय-पुं
विशय आशये ।
यथा आमाशयो जलाशयः । शेतेरच् । विशयः आशयः । आश्रय
इति पाठे श्रिञो रूपम् ॥
क्षिपा-स्त्री,क्षेपण-क्ली
क्षिपायां क्षेपणं
क्षिपाद्वयं प्रेरणे । ‘क्षिप प्रेरणे’ । भिदादिः ॥
गीर्णि-स्त्री,गिरि-स्त्री
गीर्णिर्गिरौ
गीर्णिद्वयं गिलने । जीर्णिवद् गीर्णिः । गिरिः कृष्यादिः ॥
;p{0058}
गुरण-क्ली,उद्यम-पुं
गुरणमुद्यमे ॥ ११ ॥
गुरणद्वय मुद्यमने । †‘गुर[^1] उद्यमने’ । कुटादिः । ल्युटि गुरणम् ।
दीर्घोपधपाठे ‘गूर उद्यमने’ इत्यत्र चुरादौ[^2] व्युत्पाद्यः । यमेर्घञि उद्यमः ।
‘अड उद्यमे’ इति निपातनाद् वृद्ध्यभावः ॥
उन्नाय-पुं,उन्नय-पुं
उन्नाय उन्नये
उन्नायद्वय मुन्नायने । ‘अवोदोर्नियः’ (३. ३. २६) इति घञि
उन्नायः । बाहुलकाद् ‘एरच्’ (३. ३. ५६) । उन्नयः ॥
श्राय-पुं,श्रयण-क्ली
श्रायः श्रयणे
श्रायद्वय माश्रयणे । ‘श्रिणी–’ (३. ३. २४) इत्यादिना घञि
श्रायः ॥
जयन-क्ली,जय-पुं
जयने जयः ।
जयनद्वयं जये । ‘जि जिये’ । ल्युडचौ ॥
निगाद-पुं,निगद-पुं
निगादो निगदे
निगादद्वयं शब्दने । ‘नौ गदनद–’ (३. ३. ६४) इत्यादिना
पक्षेऽच् ॥
माद-पुं,मद-पुं
मादो मदे
मादद्वयं दर्पे । उत्तरपदाधिकारे ‘सधमादस्थयोश्छन्दसि’ (६. ३.
९६) इति निपातनाद् घञि मादः । ‘मदोऽनुपसर्गे’ (३. ३. ६७) इत्यप् ।
मदः ॥
उद्वेग-पुं,उद्भ्रम-पुं
उद्वेग उद्भ्रमे ॥ १२ ॥
‘रू’ ञ., ‘रु’ क. ख. पाठः.
‘दौ ल्युड् व्यु’ ङ. पाठः.
† ‘गुरी’ इति मुद्रितधातुपाठः ।
;p{0059}
विमर्दन-क्ली,परिमल-पुं
विमर्दनं परिमले
विमर्दनद्वयं कुङ्कुमादिमर्दने । परिमलः । ‘मल मल्ल धारणे’ । घञ् ।
संज्ञापूर्वकत्वाद् न वृद्धिः ॥
अभ्युपपत्ति-स्त्री,अनुग्रह-पुं
अभ्युपपत्तिरनुग्रहः ।
अभ्युपपत्तिद्वयं दानाद्यनुग्रहे ॥
निग्रह-पुं,निरोध-पुं
निग्रहस्तु निरोधः स्याद्
अभियोग-पुं,अभिग्रह-पुं
अभियोगस्त्वभिग्रहः ॥ १३ ॥
अभियोगद्वय मुद्योगे । येनाभियुक्तश्चात्र इत्युच्यते । आभिमुख्येन
युद्धादिनिमित्तं प्रवृत्तिरित्यपरे ॥
मुष्टिबन्ध-पुं,सङ्ग्राह-पुं
मुष्टिबन्धस्तु सङ्ग्राहः
मुष्टिबन्धद्वयं मुष्टेर्बन्धने । दृढत्वे ‘समि मुष्टौ’ (३. ३. ३६) इति
घञ् ।
“स्वादयन्तः फलरसं मुष्टिसंग्राहपीडितम्”
(स. ७. श्लो. ४०)
इति भट्टिः । ‘खटको मुष्टिः स्त्रियां च संग्राह’ इति वोपालितो मुष्टावेव
पठति ॥
डिम्ब-पुं,डमर-पुं,विप्लव-पुं
डिम्बे डम्बरविप्लवौ ।
परचक्रादिजे महाभये चाठक इति ख्याते डिम्बत्रयम् । डिम्बं
मूर्धन्यादि पवर्गतृतीयवच्च ॥
बन्धन-क्ली,प्रसिति-स्त्री,चार-पुं
बन्धनं प्रसितिश्चारः
येन निगडादिना बध्यते, तत्र बन्धनत्रयम् । ‘समे तूद्दानबन्धने’
इत्यनेन बन्धनक्रियायां प्रागुक्तः । ‘षिञ् बन्धने’ । क्तिन् । प्रसितिः । चार
उक्तः । ‘बन्धापसव्ययोश्चार’ इति रुद्रः ॥
;p{0060}
स्पर्श-पुं,स्प्रष्टृ-पुं,उपतप्तृ-पुं
स्पर्शः स्प्रष्टोपतप्तरि ॥ १४ ॥
स्पर्शत्रयं रोगे । तथाच रुद्रः– ‘रुजायां स्पर्शो दानस्पर्शयो-
रपि’ इति । ‘स्पृश उपताप इति वक्तव्यम्’ (वा. ३. ३. १६) इति घञ् ।
स्पर्शः । वासरूपविधिना च तृच् । ‘अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्’ (६.
१. ५९) इति पक्षे स्प्रष्टा । उपतापकमात्रे स्पर्शत्रयमित्यन्यः । कश्चित् पुनरि-
दमाह– चरणानां कर्मणि चारस्पर्शौ । स्प्रष्टृद्वयमुपतापकारिणि ॥
निकार-पुं,विप्रकार-पुं
निकारो विप्रकारः स्याद्
निकारद्वय मपकारे । कृञो घञ् ॥
आकार-पुं,इङ्ग-पुं,इङ्गित-क्ली
आकारस्त्विङ्ग इङ्गितम् ।
आकारत्रय मिङ्गिते । अन्यस्तु अप्रियार्थसूचके चक्षुरादिचेष्टाविशेष
इङ्गितं, भ्रुकुटिमुखरागादौ आकार इति मन्यते ।
“इङ्गितं चेष्टितादन्यदाकारस्त्वङ्गवैकृतम्”
इति तन्त्रान्तरं च ।
“तस्य संवृतमन्त्रस्य गूढाकारोङ्गितस्य च”
(रघु. स. १. श्लो. २०)
इति कालिदासोऽपि ॥
परिणाम-पुं,विकार-पुं,विकृति-स्त्री,विक्रिया-स्त्री
परिणामो विकारे
परिणामद्वयं विकारे । प्रकृतेश्चान्यथात्वं विकारः । यथा मृत्पिण्ड-
विकारो घटः, काष्ठस्य भस्म ॥
विकृति-स्त्री,विक्रिया-स्त्री
द्वे समे विकृतिविक्रिये ॥ १५ ॥
विकृतिद्वयं प्रकृतेरन्यथात्वमात्रे । तच्च नावश्यं परिणामरूपमेव ।
यथा मुखस्य विकृतिः । ‘अमार्गो[^1] विक्रिया स्त्रियाम्’ इत्यमरमाला । अत
उन्मार्गे द्वयमित्यन्यः । चत्वारोऽप्येकार्थे इत्यपरः ॥
‘र्गे’ ञ. पाठः.
;p{0061}
अपहार-पुं,अपचय-पुं
अपहारस्त्वपचयः ।
समाहार-पुं,समुच्चय-पुं
समाहारः समुच्चयः ।
समाहारद्वयं कूटीकरणे[^1] । यथा श्लोकसमुच्चयादिः ॥
प्रत्याहार-पुं,उपादान-क्ली
प्रत्याहार उपादानं
विषयेभ्य इन्द्रियाहरणे प्रत्याहारद्वयम् ॥
विहार-पुं,परिक्रम-पुं
विहारस्तु परिक्रमः ॥ १६ ॥
पद्भ्यां गमने विहारद्वयम् ॥
अभिहार-पुं,अभिग्रहण-क्ली
अभिहारोऽभिग्रहणं
अन्नाहारेऽभिहारद्वयम् । चौर्यकरणे वा । अभिमुखग्रहणे वेत्यन्यः[^2] ॥
निहार-पुं,अभ्यवकर्षण-क्ली
निर्हारोऽभ्यवकर्षणम् ।
शल्यादेरुत्पाटने निर्हारद्वयम् ॥
अनुहार-पुं,अनुकार-पुं
अनुकारोऽनुहारः स्याद्
व्यय-पुं
अर्थस्यापगमे व्ययः ॥ १७ ॥
अर्थस्यापगमे व्ययः । ‘व्यय वित्तसमुत्सर्गे’ । चुरादिणिच् । ‘अतो
लोपः’ (६. ४. ४८) इत्यकारलोपः ॥
प्रवाह-पुं,प्रवृत्ति-स्त्री
प्रवाहस्तु प्रवृत्तिः स्यात्
जलादीनामविच्छिन्नायां सन्ततौ प्रवाहद्वयम् । प्रवाहो घञन्तः ॥
प्रवह-पुं
प्रवहो गमनं बहिः ।
‘कटिक’ घ. ञ., ‘कु’ ङ. पाठः.
‘चे’ ञ. पाठः.
;p{0062}
गृहनगरादेर्बाह्यगमनं यात्रा प्रवहो बाहुलकादपि । ‘प्रवहः स्याद्
बहिर्यात्रा’ इति त्रिकाण्डः ॥
वियाम-पुं,वियम-पुं,याम-पुं,यम-पुं,संयाम-पुं,संयम-पुं
वियामो वियमो यामो यमः संयामसंयमौ ॥ १८ ॥
वियामषट्कं संयामे । ‘यमः समुपनिविषु च’ (३. ३. ६३)
इति पक्षेऽप् ॥
हिंसाकर्मन्-क्ली,अभिचार-पुं
हिंसाकर्माभिचारः स्यात्
अथर्ववेदोक्तं हिंसात्मकं कर्माभिचारः ॥
जागर्या-स्त्री,जागरा-पुंस्त्री
जागर्या जागरा द्वयोः ।
जागर्याद्वयं जागरे । ‘जागर्तेरकारो वेति वक्तव्यम्’ (वा. ३. ३.
१०१) इति शप्रत्ययाकारप्रत्ययौ । शपक्षे ‘सार्वधातुके यक्’ (३. १.
६७) इति यक् । ‘जाग्रोऽविचिण्णल्ङित्सु’ (७. ३. ८५) इति गुणे जा-
गर्या । परत्वाद् ‘रिङ् शयग्लिङ्क्षु’ (७. ४. २८) इति रिङि जाग्रियेति धातु-
पारायणम् । अकारप्रत्ययपक्षे जागरेति ॥
विघ्न-पुं,अन्तराय-पुं,प्रत्यूह-पुं
विघ्नोऽन्तरायः प्रत्यूहः
विघ्नत्रयं विघ्ने । ‘घञर्थे कविधानम्’ (वा. ३. ३. ५८) इति कः ।
विघ्नः ॥
उपघ्न-पुं,अन्तिकाश्रय-पुं
स्यादुपघ्नोऽन्तिकाश्रये ॥ १९ ॥
समीपभूत आश्रये उपघ्नः । ‘उपघ्न आश्रये’ (३. ३. ८५)
इत्यप्रत्ययान्तो निपातितः ॥
निर्वेश-पुं,उपभोग-पुं
निर्वेश उपभोगः स्यात्
निर्वेशद्वय मुपभोगे । घञ् ॥
परिसर्प-पुं,परिक्रिया-स्त्री
परिसर्पः परिक्रिया ।
;p{0063}
परिजनादिवेष्टने परिसर्पद्वयम् । ‘गमॢ सृपॢ गतौ’ । घञि
परिसर्पः ॥
विधुर-क्ली,प्रविश्लेष-पुं
विधुरं तु प्रविश्लेषः
दुःस्थितकाद् विक्लबत्वे विधुरद्वयम् । प्रकृष्टो विश्लेषः प्रविश्लेषः ।
“वैकल्येऽपि च विश्लेषे विधुरं विकचे त्रिषु”
इति त्रिकाण्डशेषः ॥
अभिप्राय-पुं,छन्द-पुं,आशय-पुं
अभिप्रायश्छन्द आशयः ॥ २० ॥
अभिप्रायत्रय मभिप्राये । छन्दोऽदन्तः । ‘अभिप्रायवशौ छन्दौ’
इत्यनेकार्थे वक्ष्यति । सान्तोऽप्यभिप्रायवाची छन्दश्शब्द इति जयादित्यः ॥
सङ्क्षेपण-क्ली,समसन-क्ली
संक्षेपणं समसनं
विस्तीर्णस्य संक्षेपे संक्षेपणद्वयम् ॥
पर्यवस्था-स्त्री,विरोधन-क्ली
पर्यवस्था विरोधनम् ।
पर्यवस्थाद्वयं विरोधने । अङि पर्यवस्था ॥
परिसर्या-स्त्री,परीसार-पुं
परिसर्या परीसारः
भूमौ सर्वतो भ्रमणे परिसर्याद्वयम् । परिचर्यावत् परिसर्या । ‘उप-
सर्गस्य–’ (६. ३. १२२) इत्यादिना दीर्घत्वे परीसारः ॥
आस्या-स्त्री,आसना-स्त्री,स्थिति-स्त्री
स्यादास्या त्वासना स्थितिः ॥ २१ ॥
आस्यात्रय मुपवेशने । ‘आस उपवेशने’ । भावे ण्यत् । आस्या ।
‘ण्यासश्रन्थो युच्’ (३. ३. १०७) । आसना । ‘स्थागापापचो भावे’
(३. ३. ९५) इति क्तिन् । स्थितिः ॥
विस्तार-पुं,विग्रह-पुं,व्यास-पुं
विस्तारो विग्रहो व्यासः
विस्तारत्रयं पटादीनां विस्तीर्णतायाम् । ‘प्रथने वावशब्दे’ (३.
३. ३३) इति घञ् । विस्तारः । ‘असु क्षेपणे’ । घञ् । व्यासः ॥
;p{0064}
विस्तर-पुं
स तु शब्दस्य विस्तरः ।
स च व्यासो न शब्दसम्बन्धी विस्तारः । शब्दविषये तु अशब्द
इति निषेधादबेव भवति । यथा वाचां विस्तरः ॥
संवाहन-क्ली,मर्दन-क्ली
स्यान्मर्दनं संवाहनं
मर्दनद्वयं मर्दने । ‘वाहृ प्रयत्ने’ । भावे ल्युट् । संवाहनम् । संव-
हनमित्यपपाठः । वहेर्मर्दने वृत्त्यभावात् ॥
विनाश-पुं,अदर्शन-क्ली
विनाशः स्याददर्शनम् ॥ २२ ॥
विनाशद्वयं लु(क्ता? प्ता)यने । तथाहि नश्यतिरदर्शने वर्तते ।
प्रयुक्तं च भट्टिना– ‘ननाश शत्रुर्ददृशे सुवेलः’ इति । तिरोबभूवेत्यर्थः ॥
संस्तव-पुं,परिचय-पुं
संस्तवः स्यात् परिचयः
प्रसर-पुं,विसर्पण-क्ली
प्रसरस्तु विसर्पणम् ।
स्वल्पविटपादेर्वर्धने प्रसरद्वयम् ॥
नीवाक-पुं,प्रयाम-पुं
नीवाकस्तु प्रयामः स्यात्
महार्घाद् धान्यादिषु जलादीनामतिशये नीवाकद्वयम् । ‘वच
परिभाषणे’ । घञि दीर्घत्वे नीवाकः ॥
सन्निधि-पुं,सन्निकर्षण-क्ली
संनिधिः संनिकर्षणम् ॥ २३ ॥
संनिधिद्वयं संनिधौ । संनिधिर्ना ॥
लव-पुं,अभिलाव-पुं,लवन-क्ली
लवोऽभिलावो लवने
लवत्रयं धान्यादीनां छेदने । ‘ॠदोरप्’ (३. ३. ५७) ।
लवः । ‘निरभ्योः पूल्वोः’ (३. ३. २८) इति घञि अभिलावः ॥
;p{0065}
निष्पाव-पुं,पवन-क्ली,पव-पुं
निष्पावः पवने पवः ।
धान्यादीनां पूतीकरणे[^1] बहुलीकरणादौ निष्पावत्रयम् । घञ्-
ल्युडपः ॥
प्रस्ताव-पुं,अवसर-पुं
प्रस्तावः स्यादवसरः
प्रस्तावद्वय मवसरे । ‘प्रे द्रुस्तुस्रुवः’ (३. ३. २७) इति घञ् । प्रस्ताव ॥
त्रसर-पुं,सूत्रवेष्टन-क्ली
तसरः सूत्रवेष्टनम् ॥ २४ ॥
तन्तुवायानां तसलीति[^2] ख्याते तसरद्वयम् । ‘तन्यृषिभ्यां क्सरन्’
(उ. ३. ७५) । एवं तसरोऽसंयोगादिरुणादावुक्तः । ‘त्रसी उद्वेगे’ ।
बाहुलकोऽरः । त्रसर इत्यन्यः ॥
प्रजन-पुं,उपसर-पुं
प्रजनः स्यादुपसरः
स्त्रीगवीषु पुंगवानां प्रथमगमने प्रजनद्वयम् । भावे घञि ‘जनि-
वध्योश्च’ (७. ३. ३५) इति वृद्धिप्रतिषेधः[^3] । प्रजनः पुमान् । क्लीबं त्व-
पपाठः । ‘प्रजने सर्तेः’ (३. ३. ७१) इत्यम् । उपसरः ॥
प्रश्रय-पुं,प्रणय-पुं
प्रसरः प्रणयः समौ ।
धीशक्ति-स्त्री,निष्क्रम-पुं
धीशक्तिर्निष्क्रमः
“शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ।
ऊहापोहार्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥”
धीगुण एव धीशक्तिः, तत्र निष्क्रमः ॥
सङ्क्रम-पुंक्ली,दुर्गसञ्चर-पुं
अस्त्री तु संक्रमो दुर्गसंचरः ॥ २५ ॥
संक्राम इति ख्याते संक्रमद्वयम् ॥
प्रत्युत्क्रम-पुं,प्रयोगार्थ-पुं
प्रत्युत्क्रमः प्रयोगार्थः
‘ति’ ज. पाठः.
‘री’ ञ. पाठः.
‘निषेधे प्रज’ ङ. पाठः.
;p{0066}
प्रकृष्टप्रयोगो युद्धं, तदर्थं यत् प्रत्युपक्रमणं तत् प्रत्युत्क्रमः । ‘प्रत्यु-
त्क्रमः प्रयुद्धार्थम्’ इति भागुरिः ॥
प्रक्रम-पुं,उपक्रम-पुं,अभ्यादान-क्ली,उद्घात-पुं,आरम्भ-पुं
प्रक्रमः स्यादुपक्रमः ।
प्रथमारम्भे प्रक्रमद्वयम् ॥
अभ्यादान-क्ली,उद्घात-पुं
स्यादभ्यादानमुद्घात आरम्भे
आरम्भमात्रेऽभ्यादानत्रयम् । पञ्चैवारम्भमात्रे इत्यन्यः ॥
सम्भ्रम-पुं,त्वरा-स्त्री
संभ्रमस्त्वरा ॥ २६ ॥
संभ्रमद्वयं संभ्रमे । घटादेः षित्त्वादङ् । त्वरा ॥
प्रतिबन्ध-पुं,प्रतिष्टम्भ-पुं
प्रतिबन्धः प्रतिष्टम्भः
कार्यप्रतीघाते प्रतिबन्धद्वयम् । ‘स्तन्भेः’ (८. ३. ६७) इति षत्वे
प्रतिष्टम्भः ॥
अवनाय-पुं,निपातन-क्ली
अवनायस्तु नियातनम् ।
अधोनयेऽवनायद्वयम् । ‘अवोदोर्नियः’ (३. ३. २६) इति घञ् ।
अवनायः ॥
उपलम्भ-पुं,अनुभव-पुं
उपलम्भस्त्वनुभवः
उपलम्भद्वय मनुभवे । उपलम्भादौ ‘उपसर्गात् खल्घञोः’ (७. १.
६७) इति नुम् ॥
समालम्भ-पुं,विलेपन-क्ली
समालम्भो विलेपनम् ॥ २७ ॥
कुङ्कुमादिना गात्रघर्षणे समालम्भद्वयम् ॥
विप्रलम्भ-पुं,विप्रयोग-पुं
विप्रलम्भो विप्रयोगः
स्त्रीपुंसयोर्विरहे विप्रलम्भद्वयम् ॥
विलम्भ-पुं,अतिसर्जन-क्ली
विलम्भस्त्वतिसर्जनम् ।
विश्राव-पुं,प्रतिख्याति-स्त्री
विश्रावस्तु प्रविख्यातिः
अतिशयितायां प्रसिद्धौ विश्रावद्वयम् । ‘वौ क्षुश्रुवः’ (३. ३. २५)
इति घञ् । विश्रावः ॥
;p{0067}
अवेक्षा-स्त्री,प्रतिजागर-पुं
अवेक्षा प्रतिजागरः ॥ २८ ॥
अवेक्षाद्वयं प्रत्यवेक्षणे ॥
निपाठ-पुं,निपठ-पुं,पाठ-पुं
निपाठनिपठौ पाठे
तेम-पुं,स्तेम-पुं,समुन्दन-क्ली
तेमस्तेमौ समुन्दने ।
तेमत्रय मार्द्रीभवने । ‘तिम ष्टिम आर्द्रभावे’ । घञ् । ‘उन्दी क्लेदने’ ।
ल्युट् ॥
आदीनव-पुं,आस्रव-पुं,क्लेश-पुं
आदीनवास्रवौ क्लेशे
आदीनवत्रयं रोगादिक्लेशे । अत्यन्तदीना दरिद्राः सन्त्यत्रेति आदी-
नवः । वप्रकरणे ‘अन्येभ्योऽपि–’ (वा. ५. २. १०९) इति मत्वर्थीयो वः ॥
मेलक-पुं,सङ्ग-पुं,सङ्गम-पुं
मेलके सङ्गसंगमौ ॥ २९ ॥
मेलकत्रयं सङ्गमे । ‘मिल सङ्गे’ । घञ् । स्वार्थे कः । मेलकः ॥
संवीक्षन-क्ली,विचयन-क्ली,मार्गण-क्ली,मृगणा-स्त्री,मृग-पुं
संवीक्षणं विचयनं मार्गणं मृगणा मृगः ।
अपहृतवस्तुनस्तात्पर्यान्वेषणे संवीक्षणपञ्चकम् । ‘मार्ग अन्वेषणे’ ।
मार्गणम् । ‘मृग अन्वेषणे’ । चुरादिरदन्तः । युचि मृगणा । ण्यन्ताद् घञि
णिलोपः । मृगः ॥
परिरम्भ-पुं,परिष्वङ्ग-पुं,संश्लेष-पुं,उपगूहन-क्ली
परिरम्भः परिष्वङ्गः संश्लेष उपगूहनम् ॥ ३० ॥
परिरम्भचतुष्टय मालिङ्गने । ‘रभेरशब्लिटोः’ (७. १. ६३) इति नुम् ।
परिरम्भः । ‘उपसर्गात् सुनोति–’ (८. ३. ६५) इत्यादिना षत्वे परिष्वङ्गः ।
‘गुहू संवरणे’ । लघूपधगुणः । तस्य च ‘ऊदुपधाया गोहः’ (६. ४. ८९)
इत्यूत्त्वम् । उपगूहनम् ॥
निर्वर्णन-क्ली,निध्यान-क्ली,दर्शन-क्ली,आलोकन-क्ली,ईक्षण-क्ली
निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम् ।
प्रत्याख्यान-क्ली,निरसन-क्ली,प्रत्यादेश-पुं,निराकृति-पुं
प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः ॥ ३१ ॥
प्रत्याख्यानचतुष्कं निराकरणे । ‘असु क्षेपणे’ । निरसनम् ॥
;p{0068}
उपशाय-पुं,विशाय-पुं
उपशायो विशायश्च पर्यायशयनार्थकौ ।
उपशायद्वयं क्रमात् प्रहरिकादीनां शयने । ‘व्युपयोः शेतेः पर्याये’
(३. ३. ३९) इति घञ् ॥
अर्तन-क्ली,ऋतीया-स्त्री,हृणीया-स्त्री,घृणा-स्त्री
अर्तनं च ऋतीया च हृणीया च घृणार्थके ॥ ३२ ॥
घृणा जुगुप्सा तदर्थे अर्तनत्रयम् । ऋतिः सौत्रः । ल्युट् । अर्तनम् ।
‘ऋतेरीयङ्’ (३. १. २९) इतीयङि ऋतीया । ‘हृणीङ् लज्जायाम्’ । क-
ण्ड्वादिः । ततो यगन्तादप्रत्यये हृणीया । ऊष्मादिः ॥
व्यत्यास-पुं,विपर्यास-पुं,व्यत्यय-पुं,विपर्यय-पुं
स्याद् व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये ।
अन्यस्यान्यस्य रूपेण ग्रहे विपर्यासचतुष्कम् । अस्यतेर्घञ् । विप-
र्यासः । ‘इण् गतौ’ । ‘एरच्’ (३. ३. ५६) । विपर्ययः ॥
पर्यय-पुं,अतिक्रम-पुं,अतिपात-पुं,उपात्यय-पुं
पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः ॥ ३३ ॥
पर्ययचतुष्कं व्यतिक्रमे । पूर्वमानुपू[^1](र्व? र्वी)प्रक्रमेणानुक्रमादय उक्ताः,
इह तु व्यत्ययप्रक्रमेण पर्ययः । ‘परावनुपात्यय–’ (३. ३. ३८) इत्यनुक्रमे
घञ् । इह तु ‘एरच्’ (३. ३. ५६) । पर्ययः ॥
प्रतिशासन-क्ली
प्रेषणं यत् समाहूय तत्र स्यात् प्रतिशासनम् ।
(भर्तारन्विता[^2]? भृत्यादीनां) यत् प्रेषणं, तत् प्रतिशासनम् ॥
संस्ताव-पुं
संस्तावस्तु क्रतुषु या स्तुतिभूमिर्द्विजन्मनाम् ॥ ३४ ॥
यज्ञे स्तुतिं कुर्वतां ब्राह्मणानामवस्थानभूमौ संस्तावः । ‘यज्ञे समि
स्तुवः’ (३. ३. ३१) इति घञ् ॥
उद्घन-पुं
निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्घनः ।
काष्ठतक्षणार्थमधःस्थापितकाष्ठे उद्घनः । ‘उद्घनोऽत्याधानम्’ (३.
३. ८०) इति निपातितः । हन्तेरप्, हकारस्य च घकारः ॥
स्तम्बघ्न-पुं,स्तम्बघन-पुं
स्तम्बघ्नस्तु स्तम्बघनः स्तम्बो येन निहन्यते ॥ ३५ ॥
‘पूर्वक्र’ छ. पाठः.
‘क्ता’ ट., ‘क्तार पित्वा य’ ञ., ‘क्तारं बित्वा य’ घ. पाठः.
;p{0069}
तृणादिगुच्छोन्मूलनकारिणि खनित्रादौ स्तम्बघ्नद्वयम् । ‘स्तम्बे क
च’ (३. ३. ८३) इति कापौ प्रत्ययौ घत्वं च ॥
आविध-पुं
आविधो विध्यते येन तत्र
येन भ्रमरादिना विध्यते, तत्र आविधः । ‘घञर्थे कविधानम्’ (वा. ३.
३. ५८) इति कः ॥
निघ-पुं
विष्वक्समे निघः ।
विष्वक्समे समन्तात् समारोहपरिणाहे वृक्षादौ निघः । ‘निघो
निमितम्’ (३. ३. ८७) इति निपातितः । हन्तेरप्, टिलोपः, घत्वं च ॥
उत्कार-पुं,निकार-पुं
उत्कारश्च निकारश्च द्वौ धान्यक्षेपणार्थकौ ॥ ३६ ॥
धान्यस्योर्ध्वप्रेरणे उत्कारद्वयम् । ‘कॄ धान्ये’ (३. ३. ३०) इति घञ् ॥
निगार-पुं
उद्गार-पुं
विक्षाव-पुं
उद्ग्राह-पुं
निगारोद्गारविक्षावोद्ग्राहा निगरणादिषु ।
निगारचतुष्टयं यथाक्रमं निगरणोद्गारणक्षवणोद्ग्रहणेषु । एतच्च
आदिशब्देन गृह्यते । तत्र निगारोऽभ्यवहारः । उद्गार उद्गार इति ख्यातः ।
क्षवः कासः । उद्ग्राह उद्गाहणीति ख्यातः । ऊर्ध्वीकृत्यापि ग्रहण-
मित्यन्यः । ‘उन्न्योर्ग्रः’ (३. ३. २९) इति घञि निगारोद्गारौ । ‘वौ क्षुश्रुवः’
(३. ३. २५) इति घञि विक्षावः । ‘उदि ग्रहः’ (३. ३. ३५) इति घञि
उद्ग्राहः । यद्यपि गीर्णिर्गिरावित्युक्तः, तथापि शब्दान्यत्वादुद्गारशब्दप्रसङ्गाच्च
निगारोऽपि निग(र इति? रण इव) पुनरुच्यते ॥
आरति-स्त्री,अवरति-स्त्री,विरति-स्त्री,उपराम-पुं
आरत्यवरतिविरतय उपरामे
अथार्याद्वयम् । आरतिचतुष्टय मुपरतौ । आङादिपूर्वाद् रमेः क्तिनि
त्रयम् । ‘यमु उपरमे’ इति निपातनाद् घञि अवृद्धौ उपरमः । ‘अबा-
धकान्यपि निपातनानी’ति उपरामः । अथवा ‘उपरामे च’ इति पाठे चका-
रादारक्तावप्यारतिशब्दः । अवरतिविरतिशब्दौ विरामेऽपि ॥
%%The last two sentences properly belong to this place, instead of the next Sl. 38ab commentary. Hence moved here.
निष्ठेव-पुंस्त्री,निष्ठ्यूति-स्त्री,निष्ठेवन-क्ली,निष्ठीवन-क्ली
वा स्त्रियां तु निष्ठेवः ॥ ३७ ॥
;p{0070}
निष्ट्यूतिर्निष्ठीवनं निष्ठेवनमित्यभिन्नानि ।
मुखादिना श्लेष्मादिनिःसरणे निष्ठेवचतुष्कम् । ‘वा स्त्रियाम्’
इति पाठात् स्त्रियामङि निष्ठेवा ॥
जवन-क्ली,जूति-स्त्री
जवने जूतिः
जवनद्वयं वेगे । जुः सौत्रो वेगे । ‘ऊतियूतिजूतिसातिहेतिकीर्तयश्च’
(३. ३. ९७) इति निपातनात् क्तिनि दीर्घः ॥
साति-स्त्री,अवसान-क्ली
सातिस्त्ववसानं स्याद्
सातिद्वय मवसाने । क्रियासमाप्तावित्यन्यः । जूतिवत् स्यतेः सातिः ॥
ज्वर-पुं,जूर्ति-स्त्री
अथ ज्वरे जूर्तिः ॥ ३८ ॥
ज्वरद्वयं ज्वरणे । ज्वररोगे इति यावत् । ज्वरयतेर्घञ् । ज्वरः ।
घटादित्वान्न वृद्धिः । ‘ज्वरत्वरस्रव्यविमवामुपधायाश्च’ (६. ४. २०) इत्यूठि
जूर्तिः ॥
उदज-पुं,पशुप्रेरण-क्ली
उदजस्तु पशुप्रेरणम्
गवादिपशूनां प्रेरणे उदजद्वयम् । ‘समुदोरजः पशुषु’ (३. ३. ६९)
इत्यप् । उदजः ॥
अकरणि-स्त्री
अकरणिरित्यादयः शापे ।
शापे आक्रोशे, क्रियाक्षेपे इति यावत् । अकरणिः, अज-
ननिरित्यादयोऽनिप्रत्ययान्ताः शब्दा बोद्धव्याः । आदिना ‘आक्रोशेऽवन्यो-
र्ग्रहः’ (३. ३. ४५) इति घञन्तश्च । ‘आक्रोशे नञ्यनिः’ (३. ३. ११२) ।
अकरणिः । यथा– ‘अकरणिस्ते वृषल! भूयात्’ ।
“तस्याजननिरेवास्तु जननीक्लेशकारिणः” (माघ. स. २. श्लो. ४५)
इति । ‘अवग्राहोऽद्य ते वृषल! भूयाद्’ इति ‘निग्राहोऽद्य वृषल! भूयाद्’
इति ॥
औपगवक-क्ली
गोत्रान्तेभ्यस्तस्य बृन्दमित्यौपगवकादिकम् ॥ ३९ ॥
;p{0071}
गोत्रप्रत्ययान्तेभ्य औपगवादिभ्यस्तस्य बृन्दमित्यर्थे ‘गोत्रोक्षोष्ट्रोरभ्र–’
(४. २. ३९) इत्यादिना वुञि कृते औपगवकम् । आदिना कापटवकमित्यादि
विज्ञेयम् । बृन्दम् इत्ययमधिकारो वर्गसमाप्तिर्यावत् ॥
आपूपिक-क्ली
शाष्कुलिक-क्ली
आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम् ।
अचेतसाम् अप्राणिनाम् । अपूपानां बृन्दम् आपूपिकम् । शाष्कुलिकम् ।
आदिना आपौपिकप्रभृतयः । ‘अचित्तहस्तिधेनोष्ठक्’ (४. २. ४७) ॥
माणव्य-क्ली
माणवानां तु माणव्यं
माणवा बालाः, तेषां समूहो माणव्यम् । ‘ब्राह्मणमाणवबाडवाद्
यत्’ (४. २. ४२) ॥
सहायता-स्त्री
सहायानां सहायता ॥ ४० ॥
सहायानां समूहे सहायता । ‘ग्रामजनबन्धुसहायेभ्यस्तल्’ (४. २.
४३) ॥
हल्या-स्त्री
हल्या हलानां
हलानां समूहे हल्या । ‘पाशादिभ्यो यः’ (४. २. ४९) ॥
ब्राह्मण्य-क्ली
वाडव्य-क्ली
ब्राह्मण्यबाडव्ये तु द्विजन्मनाम् ।
ब्राह्मणानां समूहे ब्राह्मण्यद्वयम् । माणव्यवद् यत् ॥
पार्श्व-क्ली
पृष्ठ्य-क्ली
द्वे पर्शुकानां पृष्ठानां पार्श्वं पृष्ठ्यमिति क्रमात् ॥ ४१ ॥
पर्शुकानां पार्श्वास्थिखण्डानां समूहः पार्श्वम् । *‘पर्शोर्णस् वक्तव्यः’
(वा. ४. २. ४३) इति णस्प्रत्ययः । ‘सिति च’ (१. ४. १६)
इति पदसंज्ञायाम् ‘ओर्गुणः’ (६. ४. १४६) इति न गुणः । पृष्ठानां
स्तोत्राणां बृन्दं पृष्ठ्यम् । न त्वधमावयववचनः । ‘पृष्ठादुपसङ्ख्यानम्’ (वा.
४. २. ४२) इति यत् ॥
* ‘पर्श्वा णस्’ इति मुद्रितवार्त्तिकपाठः ।
;p{0072}
खलिनी-स्त्री,खल्या-स्त्री
खलानां खलिनी खल्यापि
खलो धान्यसंचयस्थानम् । तेषां समूहे खलिनीद्वयम् । ‘इनि-
त्रकट्यचश्च’ (४. २. ५१) इतीनिः । खलिनी । यति खल्या ॥
मानुष्यक-क्ली
अथ मानुष्यकं नृणाम् ।
नृणां समूहे मानुष्यकम् । ‘गोत्रोक्षोष्ट्र–’ (४. २. ३९) इत्या-
दिना वुञ् ॥
ग्रामता-स्त्री
जनता-स्त्री
धूम्या-स्त्री
पाश्या-स्त्री
गल्या-स्त्री
साहस्र-क्ली
कारीष-क्ली
चार्मण-क्ली
आथर्वण-क्ली
ग्रामता जनता धूम्या पाश्या गल्या पृथक् पृथक् ॥ ४२ ॥
अपि साहस्रकारीषवार्मणाथर्वणादिकम् ।
ग्रामादिसमूहे यथाक्रमं ग्रामतादिपञ्चकम् । सहायतावत् तलि
द्वयम् । अपरं पाशादियदन्तम् । पाशादिषु पोटगलेति पठ्यते । तत्र
पोटशब्दात् पृथगेव गलशब्द इति प्रतिपन्ने गल्येत्युदाहृतम् । अन्ये त्वाहुः–
एक एवायं पोटगलशब्दः । तत्र पोटगल्येति रूपं साधु, न तु गल्येति ।
ततश्च पोटगल्येत्यत्र बोद्धव्यम् । तथाहि तत्र पाल्यकीर्तेर्विवरणं पोटगलो
बृहत्काशः । पृथगित्यनेन ग्रामतादीनां पर्यायतां निरस्यति । पृथक्
पृथगिति सम्बन्धप्रतिपादनार्थमपिशब्दः । सहस्राणां समूहः साहस्रम् । करीषः
शुष्कगोमयः, तत्समूहे कारीषम् । वर्म कवचं, तत्समूहे वार्मणम् । भिक्षादि-
पाठादण् । ‘आथर्वणिकस्येकलोपश्च’ (४. ३. १३३) इति अणि इकलोपे
आथर्वणम् । आदिना अङ्गाराणां समूहे आङ्गारम् । चर्मणां समूहे चार्मणम् ॥
;c{इति वन्द्यघटीयश्रीसर्वानन्दकृतौ टीकासर्वस्वे }
;c{सङ्कीर्णवर्गः ।}