8.1.Aपुरुष-उत्तम
8.1.Bपुरुषोत्तम
8.1.Cपुरुषोत्तम{पुं}{8;एक}
8.1.Dपुरुषोत्तम{पुं}{8;एक}
8.1.E<पुरुष-उत्तम>T7
8.1.Fपुरुषेषु उत्तमः = पुरुषोत्तमः सम्बोधने पुरुषोत्तम
8.1.Gसम्बोध्यः 5
8.1.H-
8.1.Iहे_पुरुषोत्तम
8.1.JO_Supreme_Person
8.1.K-
8.1.L-
8.1.MLLGGL
तत्
तद्ब्रह्म
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
विशेषणम् 3
-
वह
that
-
जश्त्व-सन्धिः (झलां जश् झशि (8।4।53))
GGL
ब्रह्म
-
ब्रह्म{नपुं}{8;एक}/ब्रह्मन्{नपुं}{1;एक}/ब्रह्मन्{नपुं}{2;एक}
ब्रह्मन्{नपुं}{1;एक}
-
-
कर्ता 5
-
ब्रह्म
Brahman
किम्
किं
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 5
-
क्या
what
-
-
G
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
अधि-आत्मम्
-
अध्यात्म{पुं}{2;एक}/अध्यात्म{नपुं}{1;एक}/अध्यात्म{नपुं}{2;एक}
अध्यात्म{नपुं}{1;एक}
<अधि-आत्मं>A1
आत्मनि इति = अध्यात्मम्
कर्ता 8
-
अध्यात्म
the_self
किम्
किमध्यात्मं
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 8
-
क्या
what
-
-
GGGG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{1;एक}
-
-
कर्ता 11
-
कर्म
fruitive_activities
-
-
GL
किम्
किं
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 11
-
क्या
what
-
-
G
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
अधि-भूतम्
अधिभूतं
अधिभूत{नपुं}{1;एक}/अधिभूत{नपुं}{2;एक}
अधि-भूत{नपुं}{1;एक}
<अधि-भूतम्>A1
भूते इति = अधिभूतम्
कर्म 14
-
अधिभूत_(नाम_से)
the_material_manifestation
-
-
LLGG
किम्
किं
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{1;एक}
-
-
कर्मसमानाधिकरणम् 14
-
क्या
what
-
-
G
प्रोक्तम्
प्रोक्तमधिदैवं
प्रोक्त{पुं}{2;एक}/प्रोक्त{नपुं}{1;एक}/प्रोक्त{नपुं}{2;एक}
प्र_वच्{कृत्_प्रत्ययः:क्त;प्र_वचँ;अदादिः;नपुं}{1;एक}
-
-
-
-
कहा_गया_है
is_called
-
-
GGLLGG
च{अव्य}
{अव्य}
-
-
-
-
और
and
-
-
L
अधि-दैवम्
-
अधि-दैव{पुं}{2;एक}/दैव{नपुं}{1;एक}/दैव{नपुं}{2;एक}
अधि-दैव{नपुं}{1;एक}
<अधि-दैवं>A1
दैवे इति = अधिदैवम्
कर्म 18
-
अधिदैव
the_demigods
किम्
किमुच्यते
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{1;एक}
-
-
कर्मसमानाधिकरणम् 18
-
किसको
what
-
-
GGLG
उच्यते
-
उच्यत्{पुं}{4;एक}/उच्यत्{नपुं}{4;एक}/उच्1{भावे;लट्;प्र;एक;आत्मनेपदी;उचँ;दिवादिः}/वच्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}/ब्रू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
वच्{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}
-
-
-
-
कहते_हैं
is_called
8.2.Aमधुसूदन
8.2.B-
8.2.Cमधुसूदन{पुं}{8;एक}
8.2.Dमधुसूदन{पुं}{8;एक}
8.2.E-
8.2.F-
8.2.Gसम्बोध्यः 5
8.2.H-
8.2.Iहे_मधुसूदन
8.2.JO_Madhusudana
अत्र
-
अत्र{अव्य}
अत्र{अव्य}
-
-
अधिकरणम् 5
-
यहाँ
here
अधि-यज्ञः
अधियज्ञः
अधि-यज्ञ{पुं}{1;एक}
अधि-यज्ञ{पुं}{1;एक}
<अधि-यज्ञः>A1
यज्ञे इति = अधियज्ञम्, अधियज्ञम् अस्ति यस्य सः = अधियज्ञः
कर्ता 5
-
अधियज्ञ
the_Lord_of_sacrifice
-
-
LLGG
कः
कोऽत्र
किम्{पुं}{1;एक}
किम्{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 5
-
कौन
who
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GL
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
अस्मिन्
-
इदम्{पुं}{7;एक}/इदम्{नपुं}{7;एक}
इदम्{पुं}{7;एक}
-
-
विशेषणम् 7
-
इस
in_this
देहे
देहेऽस्मिन्मधुसूदन
देह{पुं}{7;एक}/देह{नपुं}{1;द्वि}/देह{नपुं}{2;द्वि}/देह{नपुं}{7;एक}/देह{नपुं}{8;द्वि}/दह्1{कर्मणि;लिट्;उ;एक;आत्मनेपदी;दहँ;भ्वादिः}/दह्1{कर्मणि;लिट्;प्र;एक;आत्मनेपदी;दहँ;भ्वादिः}
देह{नपुं}{7;एक}
-
-
अधिकरणम् 9
-
शरीर_में
in_the_body
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GGGLLGLL
कथम्
कथं
कथम्{अव्य}
कथम्{अव्य}
-
-
क्रियाविशेषणम् 9
-
कैसे
how
-
-
LG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
च{अव्य}
{अव्य}
-
-
-
-
तथा
and
-
-
L
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 16
-
(तुम)
you
नियत-आत्मभिः
नियतात्मभिः
नियत-आत्मन्{पुं}{3;बहु}
नियत-आत्मन्{पुं}{3;बहु}
<नियत-आत्मभिः>Bs6
नियतः आत्मा यस्य सः = नियतात्मा तैः नियतात्मभिः
कर्ता 15
-
युक्त_चित्तवाले_पुरुषों_द्वारा
by_the_self-controlled
-
-
LLGLG
प्रयाण-काले
प्रयाणकाले
प्रयाण-काल{पुं}{7;एक}/काल{नपुं}{1;द्वि}/काल{नपुं}{2;द्वि}/काल{नपुं}{7;एक}/काल{नपुं}{8;द्वि}/काला{स्त्री}{1;द्वि}/काला{स्त्री}{2;द्वि}/काला{स्त्री}{8;एक}/काला{स्त्री}{8;द्वि}
प्रयाण-काल{पुं}{7;एक}
<प्रयाण-काले>T6
प्रयाणस्य कालः = प्रयाणकालः तस्मिन् प्रयाणकाले
अधिकरणम् 15
-
अन्त_समय_में
at_the_time_of_death
-
-
LGLGG
कथम्
कथं
कथम्{अव्य}
कथम्{अव्य}
-
-
क्रियाविशेषणम् 15
-
किस_प्रकार
how
-
-
LG
ज्ञेयः
ज्ञेयोऽसि
ज्ञेय{पुं}{1;एक}
ज्ञा{कृत्_प्रत्ययः:यत्;ज्ञा;क्र्यादिः;पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 16
-
जानने_में_आते
be_known
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGL
असि
-
अस्2{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हो
can
8.3.Aपरमम्
8.3.Bपरमं
8.3.Cपरमम्{अव्य}/परम{पुं}{2;एक}/परम{नपुं}{1;एक}/परम{नपुं}{2;एक}
8.3.Dपरम{नपुं}{1;एक}
8.3.E-
8.3.F-
8.3.Gविशेषणम् 2
8.3.H-
8.3.Iपरम
8.3.Jtranscendental
8.3.K-
8.3.L-
8.3.MLGG
अ-क्षरम्
अक्षरं
अक्षर{नपुं}{1;एक}/अक्षर{नपुं}{2;एक}/क्षर्1{कर्तरि;लङ्;उ;एक;परस्मैपदी;क्षरँ;भ्वादिः}
अक्षर{नपुं}{1;एक}
<न-क्षरम्>Tn
न क्षरम् = अक्षरम्
कर्म 4
-
अक्षर
indestructible
-
-
GLG
ब्रह्म
ब्रह्म
ब्रह्म{नपुं}{8;एक}/ब्रह्मन्{नपुं}{1;एक}/ब्रह्मन्{नपुं}{2;एक}
ब्रह्मन्{नपुं}{1;एक}
-
-
कर्मसमानाधिकरणम् 4
-
ब्रह्म
Brahman
-
-
GL
(उच्यते)
-
(उच्यत्{पुं}{4;एक}/उच्यत्{नपुं}{4;एक}/उच्1{भावे;लट्;प्र;एक;आत्मनेपदी;उचँ;दिवादिः}/वच्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}/ब्रू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः})
(वच्){कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}
-
-
-
-
(कहा_जाता_है)
is_called
स्व-भावः
स्वभावोऽध्यात्ममुच्यते
स्वभाव{पुं}{1;एक}
स्वभाव{पुं}{1;एक}
<स्व-भावः>T6
स्वस्य भावः = स्वभावः
कर्म 7
-
अपना_स्वरूप_अर्थात्_जीवात्मा
eternal_nature
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LGGGGGLG
अधि-आत्मम्
-
अध्यात्म{पुं}{2;एक}/अध्यात्म{नपुं}{1;एक}/अध्यात्म{नपुं}{2;एक}
अध्यात्म{नपुं}{1;एक}
<अधि-आत्मं>A1
आत्मनि इति = अध्यात्मं
कर्मसमानाधिकरणम् 7
-
अध्यात्म
the_self
उच्यते
-
उच्यत्{पुं}{4;एक}/उच्यत्{नपुं}{4;एक}/उच्1{भावे;लट्;प्र;एक;आत्मनेपदी;उचँ;दिवादिः}/वच्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}/ब्रू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
वच्{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}
-
-
-
-
कहा_जाता_है
is_called
भूत-भाव-उद्भव-करः
भूतभावोद्भवकरो
भूत-भाव-उद्भव-कर{पुं}{1;एक}
भूत-भाव-उद्भव-कर{पुं}{1;एक}
<<<भूत-भाव>T6-उद्भव>T6-करः>U
भूतानां भावः = भूतभावः, भूतभावस्य उद्भवः च = भूतभावोद्भवः, भूतभावोद्भवं करोति = भूतभावोद्भवकरः
विशेषणम् 10
-
भूतों_के_भाव_को_उत्पन्न_करनेवाला
action_producing_the_material_bodies_of_the_living_entities
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGGLLLG
(यः)
-
(यद्{पुं}{1;एक})
(यद्){पुं}{1;एक}
-
-
सम्बन्धः 12
-
(जो)
one_who
विसर्गः
विसर्गः
विसर्ग{पुं}{1;एक}
विसर्ग{पुं}{1;एक}
-
-
कर्ता 11
-
त्याग
creation
-
-
LGG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
प्रतियोगी 9
-
(है)
is
(सः)
-
(तद्{पुं}{1;एक})
(तद्){पुं}{1;एक}
-
-
अनुयोगी 14
-
वह
he
कर्म-सञ्ज्ञितः
कर्मसञ्ज्ञितः
कर्मन्-सञ्ज्ञित{पुं}{1;एक}
कर्मन्-सञ्ज्ञित{पुं}{1;एक}
<कर्म-सञ्ज्ञितः>K7
कर्म इति संज्ञा, कर्मणः संजाता = कर्मसञ्ज्ञितः
कर्म 14
-
कर्म_नाम_से
is_called_as_fruitive_activities
-
-
GLGLG
(उच्यते)
-
(उच्यत्{पुं}{4;एक}/उच्यत्{नपुं}{4;एक}/उच्1{भावे;लट्;प्र;एक;आत्मनेपदी;उचँ;दिवादिः}/वच्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}/ब्रू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः})
(वच्){कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}
-
-
-
-
(कहा_गया_है)
is_called
8.4.Aक्षरः
8.4.Bक्षरो
8.4.Cक्षर{पुं}{1;एक}
8.4.Dक्षर{पुं}{1;एक}
8.4.E-
8.4.F-
8.4.Gसमुच्चितम् 2
8.4.H-
8.4.Iविनाश
8.4.Jconstantly_changing
8.4.K-
8.4.Lरुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
8.4.MLG
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्ता 5
-
(और)
and
भावः
भावः
भाव{पुं}{1;एक}/भा1{कर्तरि;लट्;उ;द्वि;परस्मैपदी;भा;अदादिः}
भाव{पुं}{1;एक}
-
-
समुच्चितम् 2
-
उत्पत्ति
nature
-
-
GG
अधि-भूतम्
अधिभूतं
अधि-भूत{पुं}{2;एक}/भूत{नपुं}{1;एक}/भूत{नपुं}{2;एक}
अधि-भूत{नपुं}{1;एक}
<अधि-भूतम्>A1
भूते इति = अधिभूतम्
कर्तृसमानाधिकरणम् 5
-
अधिभूत
the_physical_manifestation
-
-
LLGG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
is
पुरुषः
पुरुषश्चाधिदैवतम्
पुरुष{पुं}{1;एक}
पुरुष{पुं}{1;एक}
-
-
कर्ता 8
-
हिरण्यमय_पुरुष
the_universal_form
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LLGGLGLL
अधि-दैवतम्
-
अधि-दैवत{नपुं}{1;एक}/दैवत{नपुं}{2;एक}
अधि-दैवत{नपुं}{1;एक}
<अधि-दैवतम्>A1
दैवते इति = अधिदैवतम्
कर्तृसमानाधिकरणम् 8
-
अधिदैव
including_all_demigods_like_the_sun_and_moon
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
-
च{अव्य}
{अव्य}
-
-
-
-
और
and
देह-भृताम्
देहभृतां
देह-भृता{स्त्री}{2;एक}
देह-भृत्{पुं}{3;बहु}
<देह-भृतां>U
देहं बिभ्रति सः = देहभृत् तेषां देहभृतां
षष्ठीसम्बन्धः 11
-
हे_देहधारियों_में
of_the_embodied
-
-
GLLG
वर
वर
वर{पुं}{8;एक}/वर{नपुं}{8;एक}
वर{पुं}{8;एक}
-
-
सम्बोध्यः 17
-
श्रेष्ठ
the_Supreme
-
-
LL
अत्र
-
अत्र{अव्य}
अत्र{अव्य}
-
-
विशेषणम् 13
-
इस
in_this
देहे
देहे
देह{पुं}{7;एक}/देह{नपुं}{1;द्वि}/देह{नपुं}{2;द्वि}/देह{नपुं}{7;एक}/देह{नपुं}{8;द्वि}/दह्1{कर्मणि;लिट्;उ;एक;आत्मनेपदी;दहँ;भ्वादिः}/दह्1{कर्मणि;लिट्;प्र;एक;आत्मनेपदी;दहँ;भ्वादिः}
देह{नपुं}{7;एक}
-
-
अधिकरणम् 17
-
शरीर_में
body
-
-
GG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 17
-
मैं_(वासुदेव)
I
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 14
-
ही
certainly
अधि-यज्ञः
अधियज्ञोऽहमेवात्र
अधि-यज्ञ{पुं}{1;एक}
अधि-यज्ञ{पुं}{1;एक}
<अधि-यज्ञः>A1
यज्ञे इति = अधियज्ञम्, अधियज्ञम् अस्ति यस्य सः = अधियज्ञः
कर्तृसमानाधिकरणम् 17
-
अधियज्ञ
the_Supersoul
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LLGGGGGL
(अस्मि)
-
(अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हूँ)
am
8.5.Aयः
8.5.Bयः
8.5.Cयद्{पुं}{1;एक}
8.5.Dयद्{पुं}{1;एक}
8.5.E-
8.5.F-
8.5.Gसम्बन्धः 10
8.5.H-
8.5.Iजो_(पुरुष)
8.5.Jhe_who
8.5.K-
8.5.L-
8.5.MG
अन्त-काले
अन्तकाले
अन्त-काल{पुं}{7;एक}/काल{नपुं}{1;द्वि}/काल{नपुं}{2;द्वि}/काल{नपुं}{7;एक}/काल{नपुं}{8;द्वि}/काला{स्त्री}{1;द्वि}/काला{स्त्री}{2;द्वि}/काला{स्त्री}{8;एक}/काला{स्त्री}{8;द्वि}
अन्त-काल{पुं}{7;एक}
<अन्त-काले>T6
अन्तस्य कालः = अन्तकालः तस्मिन् अन्तकाले
अधिकरणम् 9
-
अन्तकाल_में
at_the_end_of_life
-
-
GLGG
च{अव्य}
{अव्य}
-
-
सम्बन्धः 2
-
भी
also
-
-
L
माम्
मामेव
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 6
-
मुझको
unto_Me
-
-
GGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 4
-
ही
certainly
स्मरन्
स्मरन्मुक्त्वा
स्मरत्{पुं}{1;एक}/स्मरत्{पुं}{8;एक}
स्मृ{कृत्_प्रत्ययः:शतृ;स्मृ;भ्वादिः;पुं}{1;एक}
-
-
समानकालः 9
-
स्मरण_करता_हुआ
remembering
-
-
LGGG
कलेवरम्
कलेवरम्
कलेवर{पुं}{2;एक}/कलेवर{नपुं}{1;एक}/कलेवर{नपुं}{2;एक}
कलेवर{पुं}{2;एक}
-
-
कर्म 8
-
शरीर_को
the_body
-
-
LGLL
मुक्त्वा
-
मुच्1{कृत्_प्रत्ययः:क्त्वा;मुचॢँ;तुदादिः}
मुच्{कृत्_प्रत्ययः:क्त्वा;मुचॢँ;तुदादिः}
-
-
पूर्वकालः 9
-
त्यागकर
quitting
प्रयाति
प्रयाति
प्र_या1{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
प्र_या{कर्तरि;लट्;प्र;एक;परस्मैपदी;प्र_या;अदादिः}
-
-
प्रतियोगी 1
-
जाता_है
goes
-
-
LGL
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 16
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
मत्-भावम्
मद्भावं
अस्मद्-भाव{पुं}{2;एक}
अस्मद्-भाव{पुं}{2;एक}
<अस्मत्-भावं>T6
मम भावः = मद्भावः तम् मद्भावं
कर्म 12
-
मेरे_साक्षात्_स्वरूप_को
My_nature
-
-
GGG
याति
याति
यात्{पुं}{7;एक}/यात्{नपुं}{7;एक}/या1{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होता_है
achieves
-
-
GL
अत्र
-
अत्र{अव्य}
अत्र{अव्य}
-
-
अधिकरणम् 16
-
इसमें
here
संशयः
संशयः
संशय{पुं}{1;एक}
संशय{पुं}{1;एक}
-
-
कर्ता 16
-
संशय
doubt
-
-
GLG
नास्त्यत्र
न{अव्य}
{अव्य}
-
-
सम्बन्धः 16
-
नहीं
not
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGL
अस्ति
-
अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
है
is
8.6.Aकौन्तेय
8.6.Bकौन्तेय
8.6.Cकौन्तेय{पुं}{8;एक}
8.6.Dकौन्तेय{पुं}{8;एक}
8.6.E-
8.6.F-
8.6.Gसम्बोध्यः 10
8.6.H-
8.6.Iहे_कुन्तीपुत्र_अर्जुन
8.6.JO_son_of_Kunti
8.6.K-
8.6.L-
8.6.MGGL
अन्ते
-
अन्त{पुं}{7;एक}/अन्त{नपुं}{1;द्वि}/अन्त{नपुं}{2;द्वि}/अन्त{नपुं}{7;एक}/अन्त{नपुं}{8;द्वि}/अन्ति{स्त्री}{8;एक}/अन्ता{स्त्री}{1;द्वि}/अन्ता{स्त्री}{2;द्वि}/अन्ता{स्त्री}{8;एक}/अन्ता{स्त्री}{8;द्वि}
अन्त{पुं}{7;एक}
-
-
अधिकरणम् 10
-
अन्तकाल_में
at_the_end
यम्
यं
यद्{पुं}{2;एक}
यद्{पुं}{2;एक}
-
-
वीप्सा 4
-
जिस
whatever
-
-
G
यम्
यं
यद्{पुं}{2;एक}
यद्{पुं}{2;एक}
-
-
विशेषणम् 7
-
जिस
whatever
-
-
G
वा
वापि
वा{अव्य}
वा{अव्य}
-
-
-
-
अथवा
either
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 4
-
भी
also
भावम्
-
भाव{पुं}{2;एक}
भाव{पुं}{2;एक}
-
-
कर्म 8
-
भाव_को
nature
स्मरन्
स्मरन्भावं
स्मरत्{पुं}{1;एक}/स्मरत्{पुं}{8;एक}
स्मृ{कृत्_प्रत्ययः:शतृ;स्मृ;भ्वादिः;पुं}{1;एक}
-
-
समानकालः 10
-
स्मरण_करता_हुआ
remembering
-
-
LGGG
कलेवरम्
कलेवरम्
कलेवर{पुं}{2;एक}/कलेवर{नपुं}{1;एक}/कलेवर{नपुं}{2;एक}
कलेवर{पुं}{2;एक}
-
-
कर्म 10
-
शरीर_का
this_body
-
-
LGLL
त्यजति
त्यजत्यन्ते
त्यजत्{पुं}{7;एक}/त्यजत्{नपुं}{7;एक}/त्यज्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;त्यजँ;भ्वादिः}
त्यज्{कर्तरि;लट्;प्र;एक;परस्मैपदी;त्यजँ;भ्वादिः}
-
-
-
-
त्याग_करता_है
give_up
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGGG
तम्
तं
तद्{पुं}{2;एक}
तद्{पुं}{2;एक}
-
-
वीप्सा 12
-
उसको
similar
-
-
G
तम्
तमेवैति
तद्{पुं}{2;एक}
तद्{पुं}{2;एक}
-
-
कर्म 14
-
उसको
-
-
वृद्धि-सन्धिः (एत्येधत्यूठ्सु (6।1।89))
GGGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 12
-
ही
certainly
एति
-
इ1{कर्तरि;लट्;प्र;एक;परस्मैपदी;इण्;अदादिः}
{कर्तरि;लट्;प्र;एक;परस्मैपदी;इण्;अदादिः}
-
-
-
-
प्राप्त_होता_है
gets
(सः)
-
(तद्{पुं}{1;एक})
(तद्){पुं}{1;एक}
-
-
कर्ता 18
-
(वह)
he
सदा
सदा
सदा{अव्य}
सदा{अव्य}
-
-
क्रियाविशेषणम् 18
-
सदा
always
-
-
LG
तत्-भाव-भावितः
तद्भावभावितः
तद्भावभावितः
तद्-भाव-भावित{पुं}{1;एक}
<<तद्-भाव>T7-भावितः>T3
तस्मिन् भावः = तद्भावः, तद्भावेन भावितः = तद्भावभावितः
कर्तृसमानाधिकरणम् 18
-
उसी_भाव_से_भावित
remembering_that_state_of_being
-
-
GGLGLG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
8.7.Aतस्मात्
8.7.Bतस्मात्सर्वेषु
8.7.Cतस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
8.7.Dतद्{पुं}{5;एक}
8.7.E-
8.7.F-
8.7.Gहेतुः 5
8.7.H-
8.7.Iइसलिये
8.7.Jtherefore
8.7.K-
8.7.Lचर्त्व-सन्धिः (खरि च (8।4।55))
8.7.MGGGGL
सर्वेषु
-
सर्व{पुं}{7;बहु}/सर्व{नपुं}{7;बहु}
सर्व{पुं}{7;बहु}
-
-
विशेषणम् 3
-
सब
all
कालेषु
कालेषु
काल{पुं}{7;बहु}/काल{नपुं}{7;बहु}
काल{पुं}{7;बहु}
-
-
अधिकरणम् 5
-
समय_में
time
-
-
GGL
माम्
मामनुस्मर
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 5
-
मेरा
unto_Me
-
-
GLGLL
अनुस्मर
-
अनु_स्मृ1{कर्तरि;लोट्;म;एक;परस्मैपदी;स्मृ;भ्वादिः}/अनु_स्मृ2{कर्तरि;लोट्;म;एक;परस्मैपदी;स्मृ;भ्वादिः}
अनु_स्मृ{कर्तरि;लोट्;म;एक;परस्मैपदी;अनु_स्मृ;भ्वादिः}
-
-
समुच्चितम् 6
-
स्मरण_कर
go_on_remembering
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
-
L
युध्य
युध्य
युध्य
युध्{कर्तरि;लोट्;म;एक;परस्मैपदी;युधँ;दिवादिः}
-
-
समुच्चितम् 6
-
युद्ध_कर
fight
-
-
GL
मयि
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम्
अस्मद्{7;एक}
अस्मद्{7;एक}
-
-
अधिकरणम् 14
-
मुझमें
unto_Me
-
यण्-सन्धिः (इको यणचि (6।1।77)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGLGLGGGGGGGLGLL
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 14
-
(तुम)
you
अर्पित-मनः-बुद्धिः
-
अर्पितमनोबुद्धिः
अर्पित-मनस्-बुद्धि{स्त्री}{1;एक}
<अर्पित-<मनः-बुद्धिः>Di>Bs3
मनः च बुद्धिः च = मनोबुद्धी, अर्पिते मनोबुद्धी येन सः = अर्पितमनोबुद्धिः
कर्तृसमानाधिकरणम् 14
-
अर्पण_किये_हुए_मन-बुद्धि_से_युक्त_होकर
surrendered_mind_and_intellect
अ-संशयम्
-
असंशय{पुं}{2;एक}
असंशय{पुं}{2;एक}
<न-संशयं>Tn
न संशयः = असंशयः तं असंशयम्
क्रियाविशेषणम् 14
-
निःसन्देह
beyond_a_doubt
माम्
-
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 14
-
मुझको
unto_Me
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 12
-
ही
surely
एष्यसि
-
इ1{कर्तरि;लृट्;म;एक;परस्मैपदी;इण्;अदादिः}
{कर्तरि;लृट्;म;एक;परस्मैपदी;इण्;अदादिः}
-
-
-
-
प्राप्त_होगा
will_attain
8.8.Aपार्थ
8.8.Bपार्थानुचिन्तयन्
8.8.Cपार्थ{पुं}{8;एक}
8.8.Dपार्थ{पुं}{8;एक}
8.8.E-
8.8.F-
8.8.Gसम्बोध्यः 10
8.8.H-
8.8.Iहे_पार्थ
8.8.JO_son_of_Prtha
8.8.K-
8.8.Lसवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
8.8.MGGLGLL
अभ्यास-योग-युक्तेन
अभ्यासयोगयुक्तेन
अभ्यासयोगयुक्तेन
अभ्यास-योग-युज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{3;एक}
<<अभ्यास-योग>K6-युक्तेन>T3
अभ्यासः एव योगः = अभ्यासयोगः, अभ्यासयोगेन युक्तः = अभ्यासयोगयुक्तः तेन अभ्यासयोगयुक्तेन
विशेषणम् 4
-
परमेश्वर_के_ध्यान_के_अभ्यासरूप_योग_से_युक्त
being_engaged_in_the_practice_of_meditation
-
-
GGLGLGGL
न-अन्य-गामिना
नान्यगामिना
नान्यगामिना
-अन्य-गामिन्{पुं}{3;एक}
<न-<अन्य-गामिना>T2>Tn
अन्यं गामी = अन्यगामि, न अन्यगामि = नान्यगामि तेन नान्यगामिना
विशेषणम् 4
-
दूसरी_ओर_न_जानेवाले
without_their_being_deviated
-
-
GLGLG
चेतसा
चेतसा
चेतस्{नपुं}{3;एक}
चेतस्{नपुं}{3;एक}
-
-
करणम् 5
-
चित्त_से
by_the_mind_and_intelligence
-
-
GLG
अनुचिन्तयन्
-
अनुचिन्तयन्
अनु_चिन्त्{कृत्_प्रत्ययः:शतृ;अनु_चितिँ;चुरादिः;पुं}{1;एक}
-
-
समानकालः 10
-
निरन्तर_चिन्तन_करता_हुआ
constantly_thinking_of
(मनुष्यः)
-
(मनुष्य{पुं}{1;एक})
(मनुष्य){पुं}{1;एक}
-
-
कर्ता 10
-
(मनुष्य)
man
परमम्
परमं
परमम्{अव्य}/परम{पुं}{2;एक}/परम{नपुं}{1;एक}/परम{नपुं}{2;एक}
परम{नपुं}{2;एक}
-
-
विशेषणम् 8
-
परम_(प्रकाशस्वरूप)
the_Supreme
-
-
LGG
दिव्यम्
दिव्यं
दिव्य{पुं}{2;एक}/दिव्य{नपुं}{1;एक}/दिव्य{नपुं}{2;एक}
दिव्य{पुं}{2;एक}
-
-
विशेषणम् 9
-
दिव्य
transcendental
दिवि भवं दिव्यम्
-
GG
पुरुषम्
पुरुषं
पुरुष{पुं}{2;एक}
पुरुष{पुं}{2;एक}
-
-
कर्म 10
-
पुरुष_को_अर्थात्_परमेश्वर_को
Personality_of_Godhead
-
-
LLG
याति
याति
यात्{पुं}{7;एक}/यात्{नपुं}{7;एक}/या1{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होता_है
achieves
-
-
GL
8.9.Aयः
8.9.B-
8.9.Cयद्{पुं}{1;एक}
8.9.Dयद्{पुं}{1;एक}
8.9.E-
8.9.F-
8.9.Gसम्बन्धः 17
8.9.H-
8.9.Iजो_(पुरुष)
8.9.Jone_who
कविम्
कविं
कवि{पुं}{2;एक}
कवि{पुं}{2;एक}
-
-
विशेषणम् 10
-
सर्वज्ञ
one_who_knows_everything
-
-
LG
पुराणम्
पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः
पुराण{नपुं}{1;एक}/पुराण{नपुं}{2;एक}
पुराण{पुं}{2;एक}
-
-
विशेषणम् 10
-
अनादि
the_oldest
पुराणि शरीराणि अणति गच्छतीति पुराणः तम्
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGGLLGLGGLGLGGGLGLGG
अनुशासितारम्
-
अनुशासितृ{पुं}{2;एक}
अनु_शास्{कृत्_प्रत्ययः:तृच्;अनु_शासुँ;अदादिः;पुं}{2;एक}
-
-
विशेषणम् 10
-
सबके_नियन्ता
the_controller
अणोः
-
अणु{पुं}{5;एक}/अणु{पुं}{6;एक}
अणु{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 6
-
सूक्ष्म_से
of_the_atom
अणीयांसम्
-
अणीयस्{पुं}{2;एक}
अणीयस्{पुं}{2;एक}
-
-
विशेषणम् 10
-
अति_सूक्ष्म
smaller_than
सर्वस्य
सर्वस्य
सर्व{पुं}{6;एक}/सर्व{नपुं}{6;एक}
सर्व{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 8
-
सबके
of_everything
-
-
GGL
धातारम्
धातारमचिन्त्यरूपमादित्यवर्णं
धातृ{पुं}{2;एक}
धातृ{पुं}{2;एक}
-
-
विशेषणम् 10
-
धारण-पोषण_करनेवाले
the_maintainer
-
-
GGGLGLGGGGLGG
अ-चिन्त्य-रूपम्
-
अचिन्त्य-रूप{नपुं}{1;एक}/रूप{नपुं}{2;एक}
अचिन्त्य-रूप{पुं}{2;एक}
<<न-चिन्त्य>Tn-रूपम्>Bs6
न चिन्त्यम् = अचिन्त्यम्, अचिन्त्यम् रूपम् यस्य सः = अचिन्त्यरूपः तम् अचिन्त्यरूपम्
विशेषणम् 10
-
अचिन्त्य-स्वरूप
inconceivable_form
आदित्य-वर्णम्
-
आदित्यवर्ण{पुं}{2;एक}/आदित्यवर्ण{नपुं}{1;एक}/आदित्यवर्ण{नपुं}{2;एक}
आदित्य-वर्ण{पुं}{2;एक}
<आदित्य-वर्णम्>Bsu
आदित्यस्य इव वर्णः यस्य सः = आदित्यवर्णः तं आदित्यवर्णम्
विशेषणम् 15
-
सूर्य_के_सदृश_नित्य_चेतन_प्रकाशरूप
illuminated_like_the_sun
तमसः
तमसः
तमस्{नपुं}{5;एक}/तमस्{नपुं}{6;एक}/तमस{पुं}{1;एक}
तमस्{नपुं}{5;एक}
-
-
उपपदसम्बन्धः 12
-
अविद्या_से
of_the_darkness
-
-
GLG
परस्तात्
परस्तात्
परस्तात्{अव्य}
परस्तात्{अव्य}
-
-
अधिकरणम् 13
-
पर
transcendental
-
-
LGG
(स्थितम्)
-
(स्थित{पुं}{2;एक}/स्थित{नपुं}{1;एक}/स्थित{नपुं}{2;एक})
(स्था){कृत्_प्रत्ययः:क्त;ष्ठा;भ्वादिः;पुं}{2;एक}
-
-
विशेषणम् 10
-
(स्थित)
(परमम्)
-
(परमम्{अव्य}/परम{पुं}{2;एक}/परम{नपुं}{1;एक}/परम{नपुं}{2;एक})
(परम){नपुं}{2;एक}
-
-
विशेषणम् 15
-
(परम)
the_Supreme
(पुरुषम्)
-
(पुरुष{पुं}{2;एक})
(पुरुष){पुं}{2;एक}
-
-
कर्म 16
-
(पुरुष_को)
Personality_of_Godhead
अनुस्मरेत्
-
अनु_स्मृ1{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;स्मृ;भ्वादिः}/अनु_स्मृ2{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;स्मृ;भ्वादिः}
अनु_स्मृ{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;अनु_स्मृ;भ्वादिः}
-
-
प्रतियोगी 1
-
स्मरण_करता_है
always_thinking
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 36
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
भक्त्या
भक्त्या
भक्ति{स्त्री}{3;एक}
भक्ति{स्त्री}{3;एक}
-
-
हेतुः 19
-
भक्ति_से
in_full_devotion
-
-
GG
युक्तः
युक्तो
युक्त{पुं}{1;एक}
युज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{1;एक}
-
-
कर्ता 36
-
युक्त
engaged
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
प्रयाण-काले
प्रयाणकाले
प्रयाणकाल{पुं}{7;एक}
प्रयाण-काल{पुं}{7;एक}
<प्रयाण-काले>T6
प्रयाणस्य कालः = प्रयाणकालः तस्मिन् प्रयाणकाले
अधिकरणम् 26
-
अन्तकाल_में
at_the_time_of_death
-
-
LGLGG
योग-बलेन
योगबलेन
योगबल{नपुं}{3;एक}
योग-बल{नपुं}{3;एक}
<योग-बलेन>T6
योगस्य बलम् = योगबलम् तेन योगबलेन
करणम् 26
-
योगबल_से
by_the_power_of_mystic_yoga
-
-
GLLGL
भ्रुवोः
भ्रुवोर्मध्ये
भ्रू{स्त्री}{6;द्वि}/भ्रू{स्त्री}{7;द्वि}
भ्रू{स्त्री}{6;द्वि}
-
-
षष्ठीसम्बन्धः 23
-
भृकुटी_के
between_the_two_eyebrows
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LGGG
मध्ये
-
मध्य{पुं}{7;एक}/मध्य{नपुं}{1;द्वि}/मध्य{नपुं}{2;द्वि}/मध्य{नपुं}{7;एक}/मध्य{नपुं}{8;द्वि}/मध्या{स्त्री}{1;द्वि}/मध्या{स्त्री}{2;द्वि}/मध्या{स्त्री}{8;एक}/मध्या{स्त्री}{8;द्वि}
मध्य{पुं}{7;एक}
-
-
अधिकरणम् 26
-
मध्य_में
in
प्राणम्
प्राणमावेश्य
प्राण{पुं}{2;एक}
प्राण{पुं}{2;एक}
-
-
कर्म 26
-
प्राण_को
the_life_air
-
-
GGGGL
सम्यक्
सम्यक्
सम्यक्{अव्य}
सम्यक्{अव्य}
-
-
क्रियाविशेषणम् 26
-
अच्छी_प्रकार
completely
-
-
GL
आवेश्य
-
आवेश्य
आङ्_विश्{कृत्_प्रत्ययः:ल्यप्;आङ्_विशँ;तुदादिः}
-
-
पूर्वकालः 36
-
स्थापित_करके
establishing
चैव
च{अव्य}
{अव्य}
-
-
-
-
फिर
also
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GL
अ-चलेन
-
अचल{पुं}{3;एक}
अचल{नपुं}{3;एक}
<न-चलेन>Tn
न चलम् = अचलं तेन अचलेन
विशेषणम् 29
-
निश्चल
without_being_deviated
मनसा
मनसाचलेन
मनस्{नपुं}{3;एक}/मनसा{स्त्री}{1;एक}
मनस्{नपुं}{3;एक}
-
-
करणम् 30
-
मन_से
by_the_mind
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LLGLGL
(स्मरन्)
-
(स्मरत्{पुं}{1;एक}/स्मरत्{पुं}{8;एक})
(स्मृ){कृत्_प्रत्ययः:शतृ;स्मृ;भ्वादिः;पुं}{1;एक}
-
-
समानकालः 36
-
(स्मरण_करता_हुआ)
remembering
तम्
तं
तद्{पुं}{2;एक}
तद्{पुं}{2;एक}
-
-
विशेषणम् 34
-
उस
that
-
-
G
दिव्यम्
दिव्यम्
दिव्य{पुं}{2;एक}/दिव्य{नपुं}{1;एक}/दिव्य{नपुं}{2;एक}
दिव्य{पुं}{2;एक}
-
-
विशेषणम् 34
-
दिव्यरूप
in_the_spiritual_kingdom
-
-
GL
परम्
परं
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर{पुं}{2;एक}
-
-
विशेषणम् 34
-
परम
transcendental
-
-
LG
पुरुषम्
पुरुषमुपैति
पुरुष{पुं}{2;एक}
पुरुष{पुं}{2;एक}
-
-
कर्म 36
-
पुरुष_परमात्मा_को
Personality_of_Godhead
-
-
LLGLGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 34
-
ही
certainly
उपैति
-
उप_इ1{कर्तरि;लट्;प्र;एक;परस्मैपदी;इण्;अदादिः}
उप_इ{कर्तरि;लट्;प्र;एक;परस्मैपदी;उप_इण्;अदादिः}
-
-
-
-
प्राप्त_होता_है
achieves
8.10.Aवेद-विदः
8.10.Bवेदविदो
8.10.Cवेदविद्{पुं}{1;बहु}/वेदविद्{पुं}{2;बहु}/वेदविद्{पुं}{5;एक}/वेदविद्{पुं}{6;एक}
8.10.Dवेद-विद्{पुं}{1;बहु}
8.10.E<वेद-विदः>U
8.10.Fवेदान् विदन्तीति = वेदविदः
8.10.Gकर्ता 4
8.10.H-
8.10.Iवेद_के_जाननेवाले_विद्वान्
8.10.Ja_person_conversant_with_the_Vedas
8.10.K-
8.10.Lरुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
8.10.MGLLG
यत्
यदक्षरं
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
सम्बन्धः 14
-
जिस_सच्चिदानन्दघनरूप_परमपद_को
that_which
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGLG
अ-क्षरम्
-
अक्षर{नपुं}{1;एक}/अक्षर{नपुं}{2;एक}/क्षर्1{कर्तरि;लङ्;उ;एक;परस्मैपदी;क्षरँ;भ्वादिः}
अक्षर{नपुं}{2;एक}
<न-क्षरम्>Tn
न क्षरम् = अक्षरम्
कर्म 4
-
अविनाशी
inexhaustible
वदन्ति
वदन्ति
वदत्{नपुं}{1;बहु}/वदत्{नपुं}{2;बहु}/वद्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;वदँ;भ्वादिः}
वद्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;वदँ;भ्वादिः}
-
-
समुच्चितम् 9
-
कहते_हैं
say
-
-
LGL
वीत-रागाः
वीतरागाः
वीतराग{पुं}{1;बहु}
वीत-राग{पुं}{1;बहु}
<वीत-रागाः>Bs5
वीतः रागः यस्मात् सः = वीतरागः ते वीतरागाः
विशेषणम् 6
-
आसक्तिरहित
in_the_renounced_order_of_life
-
-
GLGG
यतयः
-
यति{पुं}{1;बहु}/यति{स्त्री}{1;बहु}
यति{पुं}{1;बहु}
-
-
कर्ता 8
-
यत्नशील_संन्यासी_महात्माजन
great_sages
यत्
यद्यतयो
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
कर्म 8
-
जिसमें
in_which
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLLG
विशन्ति
विशन्ति
विशत्{नपुं}{1;बहु}/विशत्{नपुं}{2;बहु}
विश्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विशँ;तुदादिः}
-
-
समुच्चितम् 9
-
प्रवेश_करते_हैं
enters
-
-
LGL
(च)
-
(च{अव्य})
(च){अव्य}
-
-
प्रतियोगी 2
-
(और)
also
यत्
यदिच्छन्तो
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
कर्म 11
-
जिसको_(परमपद_को)
that_which
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGGG
इच्छन्तः
-
इच्छत्{पुं}{1;बहु}
इष्{कृत्_प्रत्ययः:शतृ;इषुँ;तुदादिः;पुं}{1;बहु}
-
-
समानकालः 13
-
चाहनेवाले_(ब्रह्मचारी_लोग)
desiring
ब्रह्म-चर्यम्
ब्रह्मचर्यं
ब्रह्मचर्य{नपुं}{1;एक}/ब्रह्मचर्य{नपुं}{2;एक}
ब्रह्मचर्य{नपुं}{2;एक}
<ब्रह्म-चर्यम्>T4
ब्रह्मणे चर्या = ब्रह्मचर्यम्
कर्म 13
-
ब्रह्मचर्य_का
celibacy
-
-
GLGG
चरन्ति
चरन्ति
चरत्{नपुं}{1;बहु}/चरत्{नपुं}{2;बहु}/चर्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;चरँ;भ्वादिः}
चर्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;चरँ;भ्वादिः}
-
-
समुच्चितम् 9
-
आचरण_करते_हैं
practices
-
-
LGL
तत्
तत्ते
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
अनुयोगी 19
-
उस
that
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GG
पदम्
पदं
पद्{पुं}{2;एक}/पद{नपुं}{1;एक}/पद{नपुं}{2;एक}
पद{नपुं}{2;एक}
-
-
कर्म 19
-
परमपद_को
situation
पद्यते ज्ञायते इति पदम् / पद्यते प्राप्यते इति च पदं ज्ञेयं प्राप्यम् च तत्
-
LG
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 19
-
(मैं)
I
ते
-
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{4;एक}
-
-
प्रयोजनम् 19
-
तेरे_लिये
unto_you
सङ्ग्रहेण
सङ्ग्रहेण
सङ्ग्रह{पुं}{3;एक}
सङ्ग्रह{पुं}{3;एक}
-
-
क्रियाविशेषणम् 19
-
संक्षेप_से
in_summary
-
-
GLGL
प्रवक्ष्ये
प्रवक्ष्ये
प्र_वह्1{कर्तरि;लृट्;उ;एक;उभयपदी;वहँ;भ्वादिः}/प्र_वह्1{कर्मणि;लृट्;उ;एक;आत्मनेपदी;वहँ;भ्वादिः}/प्र_वह्1{कर्मणि;लृङ्;उ;एक;आत्मनेपदी;वहँ;भ्वादिः}
प्र_वच्{कर्तरि;लृट्;उ;एक;आत्मनेपदी;प्र_वचँ;अदादिः}
-
-
-
-
कहूँगा
shall_explain
-
-
LGG
8.11.Aसर्व-द्वाराणि
8.11.Bसर्वद्वाराणि
8.11.Cसर्वद्वाराणि
8.11.Dसर्व-द्वार{नपुं}{2;बहु}
8.11.E<सर्व-द्वाराणि>K1
8.11.Fसर्वाणि च तानि द्वाराणि च = सर्वद्वाराणि
8.11.Gकर्म 2
8.11.H-
8.11.Iसब_इन्द्रियों_के_द्वारों_को
8.11.Jall_the_doors_of_the_body
8.11.K-
8.11.L-
8.11.MGGGGL
संयम्य
संयम्य
सम्_यम्1{कृत्_प्रत्ययः:ल्यप्;यमोँ;भ्वादिः}/सम्_यम्2{कृत्_प्रत्ययः:ल्यप्;यमँ;भ्वादिः}/सम्_यम्3{कृत्_प्रत्ययः:ल्यप्;यमँ;चुरादिः}
सम्_यम्{कृत्_प्रत्ययः:ल्यप्;सम्_यमोँ;भ्वादिः}
-
-
समुच्चितम् 3
-
रोककर
controlling
-
-
GGL
च{अव्य}
{अव्य}
-
-
पूर्वकालः 23
-
तथा
also
-
-
L
मनः
मनो
मनस्{नपुं}{1;एक}/मनस्{नपुं}{2;एक}
मनस्{नपुं}{2;एक}
-
-
कर्म 6
-
मन_को
mind
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
हृदि
हृदि
हृद्{नपुं}{7;एक}/हृदय{नपुं}{7;एक}
हृद्{नपुं}{7;एक}
-
-
अधिकरणम् 6
-
हृद्देश_में
in_the_heart
-
-
LL
निरुध्य
निरुध्य
नि_रुध्1{कृत्_प्रत्ययः:ल्यप्;रुधिँर्;रुधादिः}
नि_रुध्{कृत्_प्रत्ययः:ल्यप्;नि_रुधिँर्;रुधादिः}
-
-
समुच्चितम् 3
-
स्थिर_करके
confined
-
-
LGL
प्राणम्
प्राणमास्थितो
प्राण{पुं}{2;एक}
प्राण{पुं}{2;एक}
-
-
कर्म 9
-
प्राण_को
the_life_air
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGGLG
मूर्ध्नि
मूर्ध्न्याधायात्मनः
मूर्ध्नि
मूर्ध्न{नपुं}{7;एक}
-
-
अधिकरणम् 9
-
मस्तक_में
on_the_head
-
यण्-सन्धिः (इको यणचि (6।1।77)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGGLG
आधाय
-
आधाय
आङ्_धा{कृत्_प्रत्ययः:ल्यप्;आङ्_डुधाञ्;जुहोत्यादिः}
-
-
समुच्चितम् 3
-
स्थापित_करके
fixed
आत्मनः
-
आत्मन्{पुं}{2;बहु}/आत्मन्{पुं}{5;एक}/आत्मन्{पुं}{6;एक}
आत्मन्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 11
-
परमात्मसम्बन्धी
soul
योग-धारणाम्
योगधारणाम्
योगधारणा{स्त्री}{2;एक}
योग-धारणा{स्त्री}{2;एक}
<योग-धारणाम्>T6
योगस्य धारणा = योगधारणा ताम् योगधारणाम्
कर्म 12
-
योगधारणा_में
the_yogic_situation
-
-
GLGLG
आस्थितः
-
आस्थित{पुं}{1;एक}
आङ्_स्था{कृत्_प्रत्ययः:क्त;आङ्_ष्ठा;भ्वादिः;पुं}{1;एक}
-
-
समुच्चितम् 3
-
स्थित_होकर
situated
यः
यः
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
सम्बन्धः 24
-
जो_(पुरुष)
anyone
-
-
G
ओम्
ओमित्येकाक्षरं
ओम्{अव्य}
ओम्{अव्य}
-
-
प्रतियोगी 15
-
ऊँ
the_combination_of_letters_om_(omkara)
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGGGLG
इति
-
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 23
-
इस
thus
एक-अ-क्षरम्
-
एकाक्षर{पुं}{2;एक}/एकाक्षर{नपुं}{1;एक}/एकाक्षर{नपुं}{2;एक}
एक-अक्षर{नपुं}{2;एक}
<एक-<न-क्षरम्>Tn>Bs6
न क्षरम् = अक्षरम्, एकं अक्षरम् यस्य सः = एकाक्षरम्
विशेषणम् 17
-
एक_अक्षररूप
supreme_indestructible
ब्रह्म
ब्रह्म
ब्रह्मन्{नपुं}{1;एक}/ब्रह्मन्{नपुं}{2;एक}
ब्रह्मन्{नपुं}{2;एक}
-
-
कर्म 18
-
ब्रह्म_का
absolute
-
-
GL
व्याहरन्
व्याहरन्मामनुस्मरन्
वि_आङ्_हृ1{कर्तरि;लङ्;प्र;बहु;उभयपदी;हृञ्;भ्वादिः}
वि_आङ्_हृ{कृत्_प्रत्ययः:शतृ;वि_आङ्_हृञ्;भ्वादिः;पुं}{1;एक}
-
-
समानकालः 23
-
उच्चारण_करता_हुआ
vibrating
-
-
GLGGLGLL
माम्
-
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 20
-
मुझ_निर्गुण_ब्रह्म_का
me
अनुस्मरन्
-
अनुस्मरन्
अनु_स्मृ{कृत्_प्रत्ययः:शतृ;अनु_स्मृ;भ्वादिः;पुं}{1;एक}
-
-
समानकालः 23
-
चिन्तन_करता_हुआ
remembering
देहम्
-
देह{पुं}{2;एक}/देह{नपुं}{1;एक}/देह{नपुं}{2;एक}
देह{नपुं}{2;एक}
-
-
कर्म 22
-
शरीर_को
this_body
त्यजन्
त्यजन्देहं
त्यजत्{पुं}{1;एक}
त्यज्{कृत्_प्रत्ययः:शतृ;त्यजँ;भ्वादिः;पुं}{1;एक}
-
-
समानकालः 23
-
त्यागकर
quitting
-
-
LGGG
प्रयाति
प्रयाति
प्र_या1{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
प्र_या{कर्तरि;लट्;प्र;एक;परस्मैपदी;प्र_या;अदादिः}
-
-
प्रतियोगी 13
-
जाता_है
leaves
-
-
LGL
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 27
-
वह_(पुरुष)
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
परमाम्
परमां
परमा{स्त्री}{2;एक}
परमा{स्त्री}{2;एक}
-
-
विशेषणम् 26
-
परम
supreme
-
-
LGG
गतिम्
गतिम्
गति{स्त्री}{2;एक}
गति{स्त्री}{2;एक}
-
-
कर्म 27
-
गति_को
destination
-
-
LL
याति
याति
यात्{पुं}{7;एक}/यात्{नपुं}{7;एक}/या1{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होता_है
achieves
-
-
GL
8.12.Aपार्थ
8.12.Bपार्थ
8.12.Cपार्थ{पुं}{8;एक}
8.12.Dपार्थ{पुं}{8;एक}
8.12.E-
8.12.F-
8.12.Gसम्बोध्यः 8
8.12.H-
8.12.Iहे_अर्जुन
8.12.JO_son_of_Prtha
8.12.K-
8.12.L-
8.12.MGL
यः
यो
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
कर्ता 8
-
जो_(पुरुष)
anyone
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
G
(मयि)
-
(अस्मद्{7;एक})
(अस्मद्){7;एक}
-
-
अधिकरणम् 8
-
(मुझमें)
unto_Me
अन्-अन्य-चेताः
अनन्यचेताः
अनन्यचेतस्{पुं}{1;एक}
अनन्य-चेतस्{पुं}{1;एक}
<<न-अन्य>Tn-चेताः>Bs6
न अन्यः = अनन्यः, अनन्यम् चेतः यस्य सः = अनन्यचेताः
कर्तृसमानाधिकरणम् 8
-
अनन्यचित्त_होकर
without_deviation
-
-
LGLGG
नित्यशः
नित्यशः
नित्यशः{अव्य}
नित्यशः{अव्य}
-
-
क्रियाविशेषणम् 8
-
सदा_ही
regularly
-
-
GLG
सततम्
सततं
सततम्{अव्य}/सतत{पुं}{2;एक}/सतत{नपुं}{1;एक}/सतत{नपुं}{2;एक}
सततम्{अव्य}
-
-
क्रियाविशेषणम् 8
-
निरन्तर
always
-
-
LLG
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 8
-
मुझको_(पुरुषोत्तम_को)
me
-
-
G
स्मरति
स्मरति
स्मरत्{पुं}{7;एक}/स्मरत्{नपुं}{7;एक}/स्मृ1{कर्तरि;लट्;प्र;एक;परस्मैपदी;स्मृ;भ्वादिः}/स्मृ2{कर्तरि;लट्;प्र;एक;परस्मैपदी;स्मृ;भ्वादिः}
स्मृ{कर्तरि;लट्;प्र;एक;परस्मैपदी;स्मृ;भ्वादिः}
-
-
-
-
स्मरण_करता_है
remembers
-
-
LLL
तस्य
तस्याहं
तद्{पुं}{6;एक}/तद्{नपुं}{6;एक}
तद्{पुं}{6;एक}
-
-
विशेषणम् 11
-
उस
to_him
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGG
नित्य-युक्तस्य
नित्ययुक्तस्य
नित्ययुक्त{पुं}{6;एक}/नित्ययुक्त{नपुं}{6;एक}
नित्य-युज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{6;एक}
<नित्य-युक्तस्य>K1
नित्यं युक्तः = नित्ययुक्तः तस्य नित्ययुक्तस्य
विशेषणम् 11
-
नित्य-निरन्तर_मुझमें_युक्त_हुए
regularly_engaged
-
-
GLGGL
योगिनः
योगिनः
योगिन्{पुं}{1;बहु}/योगिन्{पुं}{2;बहु}/योगिन्{पुं}{5;एक}/योगिन्{पुं}{6;एक}
योगिन्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 12
-
योगी_के_लिये
of_the_devotee
योगः अस्यास्तीति योगी तस्य
-
GLG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 14
-
मैं
I
सुलभः
सुलभः
सुलभ{पुं}{1;एक}
सुलभ{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 14
-
सुलभ_(अर्थात्_उसे_सहज_ही_प्राप्त)
very_easy_to_achieve
-
-
LLG
(भवामि)
-
(भू1{कर्तरि;लट्;उ;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;उ;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
हो_जाता_हूँ
am
8.13.Aपरमाम्
8.13.Bपरमां
8.13.Cपरमा{स्त्री}{2;एक}
8.13.Dपरमा{स्त्री}{2;एक}
8.13.E-
8.13.F-
8.13.Gविशेषणम् 2
8.13.H-
8.13.Iपरम
8.13.Jultimate
8.13.K-
8.13.L-
8.13.MLGG
संसिद्धिम्
संसिद्धिं
संसिद्धि{स्त्री}{2;एक}
संसिद्धि{स्त्री}{2;एक}
-
-
कर्म 3
-
सिद्धि_को
perfection
-
-
GGG
गताः
गताः
गत{पुं}{1;बहु}/गता{स्त्री}{1;बहु}/गता{स्त्री}{2;बहु}/गता{स्त्री}{1;बहु}/गता{स्त्री}{2;बहु}
गम्{कृत्_प्रत्ययः:क्त;गमॢँ;भ्वादिः;पुं}{1;बहु}
-
-
विशेषणम् 4
-
प्राप्त
achieved
-
-
LG
महत्-आत्मानः
महात्मानः
महात्मन्{पुं}{1;बहु}
महत्-आत्मन्{पुं}{1;बहु}
<महत्-आत्मानः>Bs6
महान् आत्मा यस्य सः = महात्मा ते महात्मानः
कर्ता 11
-
महात्माजन
the_great_souls
-
-
LGGG
माम्
मामुपेत्य
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 6
-
मुझको
unto_Me
-
-
GLGL
उपेत्य
-
उपेत्य{पुं}{8;एक}/उपेत्य{नपुं}{8;एक}/उप_इण्{कृत्_प्रत्ययः:ल्यप्;उप_इण्;अदाडिः}
उप_इ{कृत्_प्रत्ययः:ल्यप्;उप_इण्;अदादिः}
-
-
पूर्वकालः 11
-
प्राप्त_होकर
achieving
दुःख-आलयम्
दुःखालयमशाश्वतम्
दुःखालयम्
दुःख-आलय{नपुं}{2;एक}
<दुःख-आलयम्>T6
दुःखस्य आलयः = दुःखालयः तम् दुःखालयम्
विशेषणम् 9
-
दुःखों_के_घर
a_place_of_miseries
-
-
GGLGLGLL
अ-शाश्वतम्
-
अशाश्वत{पुं}{2;एक}/अशाश्वत{नपुं}{1;एक}/अशाश्वत{नपुं}{2;एक}
-शाश्वत{नपुं}{2;एक}
<न-शाश्वतम्>Tn
न शाश्वतम् = अशाश्वतम्
विशेषणम् 9
-
क्षणभंगुर
temporary
पुनर्जन्म
पुनर्जन्म
पुनर्जन्मन्{नपुं}{1;एक}/पुनर्जन्मन्{नपुं}{2;एक}
पुनर्जन्मन्{नपुं}{2;एक}
-
-
कर्म 11
-
पुनर्जन्म_को
rebirth
-
-
LGGL
नाप्नुवन्ति
न{अव्य}
{अव्य}
-
-
सम्बन्धः 11
-
नहीं
never
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGL
आप्नुवन्ति
-
आप्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;आपॢँ;स्वादिः}/आप्नुवत्{नपुं}{1;बहु}/आप्नुवत्{नपुं}{2;बहु}
आप्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;आपॢँ;स्वादिः}
-
-
-
-
प्राप्त_होते
attain
8.14.Aअर्जुन
8.14.B-
8.14.Cअर्जुन{पुं}{8;एक}
8.14.Dअर्जुन{पुं}{8;एक}
8.14.E-
8.14.F-
8.14.Gसम्बोध्यः 5
8.14.H-
8.14.Iहे_अर्जुन
8.14.JO_Arjuna
आ-ब्रह्म-भुवनात्
आब्रह्मभुवनाल्लोकाः
आब्रह्मभुवनात्
आङ्-ब्रह्मन्-भुवन{नपुं}{5;एक}
<आ-<ब्रह्मन्-भुवनात्>T6>A1
ब्रह्मणः भुवनम् = ब्रह्मभुवनम्, ब्रह्मभुवनात् पर्यन्तं = आब्रह्मभुवनम् तस्मात् आब्रह्मभुवनात्
अपादानम् 5
-
ब्रह्मलोकपर्यन्त
from_the_planetary_systems_up_to_the_Brahmaloka_planet
-
जश्त्व-परसवर्ण-सन्धिः (झलां जशोऽन्ते (8।2।39)-तोर्लि (8।4।60))
GGLLLGGG
लोकाः
-
लोक{पुं}{1;बहु}
लोक{पुं}{1;बहु}
-
-
कर्ता 5
-
सब_लोक
planets
पुनरावर्तिनः
पुनरावर्तिनोऽर्जुन
पुनरावर्तिन्{पुं}{1;बहु}/पुनरावर्तिन्{पुं}{2;बहु}/पुनरावर्तिन्{पुं}{5;एक}/पुनरावर्तिन्{पुं}{6;एक}/पुनरावर्तिन्{नपुं}{5;एक}/पुनरावर्तिन्{नपुं}{6;एक}
पुनरावर्तिन्{पुं}{1;बहु}
-
-
कर्तृसमानाधिकरणम् 5
-
पुनरावर्ती
returning_again
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LLGGLGLL
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
तु
तु
तु{अव्य}
तु{अव्य}
-
-
-
-
परंतु
but
-
-
L
कौन्तेय
कौन्तेय
कौन्तेय{पुं}{8;एक}
कौन्तेय{पुं}{8;एक}
-
-
सम्बोध्यः 12
-
हे_कुन्तीपुत्र
O_son_of_Kunti
-
-
GGL
माम्
मामुपेत्य
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 9
-
मुझको
unto_Me
-
-
GLGL
उपेत्य
-
उपेत्य{पुं}{8;एक}/उपेत्य{नपुं}{8;एक}/उप_इण्{कृत्_प्रत्ययः:ल्यप्;उप_इण्;अदाडिः}
उप_इ{कृत्_प्रत्ययः:ल्यप्;उप_इण्;अदादिः}
-
-
पूर्वकालः 12
-
प्राप्त_होकर
arriving
पुनर्जन्म
पुनर्जन्म
पुनर्जन्मन्{नपुं}{1;एक}/पुनर्जन्मन्{नपुं}{2;एक}
पुनर्जन्मन्{नपुं}{1;एक}
-
-
कर्ता 12
-
पुनर्जन्म
rebirth
-
-
LGGL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 12
-
नहीं
never
-
-
L
विद्यते
विद्यते
विद्यता{स्त्री}{1;द्वि}/विद्यता{स्त्री}{2;द्वि}/विद्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदँ;अदादिः}/विद्2{कर्तरि;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्2{भावे;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्4{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदँ;रुधादिः}/विद्3{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदॢँ;तुदादिः}
विद्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}
-
-
-
-
होता
takes_to
-
-
GLG
8.15.Aब्रह्मणः
8.15.B-
8.15.Cब्रह्मन्{पुं}{2;बहु}/ब्रह्मन्{पुं}{5;एक}/ब्रह्मन्{पुं}{6;एक}/ब्रह्मन्{नपुं}{5;एक}/ब्रह्मन्{नपुं}{6;एक}
8.15.Dब्रह्मन्{नपुं}{6;एक}
8.15.E-
8.15.F-
8.15.Gषष्ठीसम्बन्धः 2
8.15.H-
8.15.Iब्रह्मा_का
8.15.Jof_Brahma
यत्
-
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
विशेषणम् 5
-
जो
that
सहस्र-युग-पर्यन्तम्
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो
सहस्रयुगपर्यन्तम्
सहस्र-युग-पर्यन्त{नपुं}{2;एक}
<<सहस्र-युग>Km-पर्यन्तम्>Bs6
सहस्रसंख्याकानि युगानि = सहस्रयुगानि, सहस्रयुगानि पर्यन्तः यस्य तत् = सहस्रयुगपर्यन्तः तम् सहस्रयुगपर्यन्तम्
विशेषणम् 4
-
एक_हजार_चतुर्युगीतक_की_अवधिवाला
including_thousand_millenniums
-
रेफ-सन्धिः (रोऽसुपि (8।2।69)) / जश्त्व-सन्धिः (झलां जश् झशि (8।4।53)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGLLLGGGLGGGLG
अहः
-
अहन्{नपुं}{1;एक}/अहन्{नपुं}{2;एक}/अहन्{नपुं}{8;एक}
अहन्{नपुं}{2;एक}
-
-
समुच्चितम् 5
-
एक_दिन_है
day
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्म 9
-
(और)
and
युग-सहस्र-अन्ताम्
युगसहस्रान्तां
युगसहस्रान्ताम्
युग-सहस्र-अन्ता{स्त्री}{2;एक}
<<युग-सहस्र>T6-अन्ताम्>Bs6
युगानां सहस्राणि = युगसहस्राणि, युगसहस्रैः अन्तः यस्याः सा = युगसहस्रान्ता तां युगसहस्रान्ताम्
विशेषणम् 7
-
एक_हजार_चतुर्युगीतक_की_अवधिवाली
similarly,_at_the_end_of_one_thousand_millenniums
-
-
LLLGGG
रात्रिम्
रात्रिं
रात्रि{स्त्री}{2;एक}
रात्रि{स्त्री}{2;एक}
-
-
समुच्चितम् 5
-
रात्रि_को
night
-
-
GG
(ये)
-
(यद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि})
(यद्){पुं}{1;बहु}
-
-
सम्बन्धः 10
-
जो_(पुरुष)
they
विदुः
विदुः
विदु{पुं}{1;एक}/विदुस्{नपुं}{1;एक}/विदुस्{नपुं}{2;एक}/विदुस्{नपुं}{8;एक}/विद्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विदँ;अदादिः}
-
-
प्रतियोगी 8
-
तत्त्व_से_जानते_हैं
know
-
-
LG
ते
तेऽहोरात्रविदो
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
अनुयोगी 13
-
वे
those
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGGLLG
जनाः
जनाः
जन{पुं}{1;बहु}
जन{पुं}{1;बहु}
-
-
कर्ता 13
-
योगीजन
people
-
-
LG
अहः-रात्र-विदः
-
अहोरात्रविदः
अहः-रात्र-विद्{पुं}{1;बहु}
<<अहः-रात्रः>Ds-विदः>U
अहः च रात्रिः च = अहोरात्रः, अहोरात्रं वेत्ति = अहोरात्रविद् ते अहोरात्रविदः
कर्तृसमानाधिकरणम् 13
-
काल_के_तत्त्व_को_जाननेवाले
understand_day_and_night
(भवन्ति)
-
(भू1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}/भवन्ती{स्त्री}{8;एक})
(भू){कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(होते_हैं)
do
8.16.Aसर्वाः
8.16.Bसर्वाः
8.16.Cसर्वा{स्त्री}{1;बहु}/सर्वा{स्त्री}{2;बहु}
8.16.Dसर्वा{स्त्री}{1;बहु}
8.16.E-
8.16.F-
8.16.Gविशेषणम् 2
8.16.H-
8.16.Iसम्पूर्ण
8.16.Jall
8.16.K-
8.16.L-
8.16.MGG
व्यक्तयः
-
व्यक्ति{स्त्री}{1;बहु}
व्यक्ति{स्त्री}{1;बहु}
-
-
कर्ता 5
-
चराचर_भूतगण
living_entities
अहः-आगमे
-
अहरागम{पुं}{7;एक}
अहः-आगम{पुं}{7;एक}
<अहः-आगमे>T6
अह्नः आगमः = अहरागमः तस्मिन् अहरागमे
अधिकरणम् 5
-
ब्रह्मा_के_दिन_के_प्रवेशकाल_में
at_the_beginning_of_the_day
अ-व्यक्तात्
अव्यक्ताद्व्यक्तयः
अव्यक्त{पुं}{5;एक}
अव्यक्त{पुं}{5;एक}
<न-व्यक्तात्>Tn
न व्यक्तः = अव्यक्तः तस्मात् अव्यक्तात्
अपादानम् 5
-
अव्यक्त_से_अर्थात्_ब्रह्मा_के_सूक्ष्म_शरीर_से
from_the_unmanifest
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GGGGLG
प्रभवन्ति
प्रभवन्त्यहरागमे
प्र_भू1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}
प्र_भू{कर्तरि;लट्;प्र;बहु;परस्मैपदी;प्र_भू;भ्वादिः}
-
-
-
-
उत्पन्न_होते_हैं
come_into_being
-
यण्-सन्धिः (इको यणचि (6।1।77))
LLGLLGGG
रात्रि-आगमे
रात्र्यागमे
रात्र्यागम{पुं}{7;एक}
रात्रि-आगम{पुं}{7;एक}
<रात्रि-आगमे>T6
रात्रेः आगमः = रात्र्यागमः तस्मिन् रात्र्यागमे
अधिकरणम् 10
-
ब्रह्मा_की_रात्रि_के_प्रवेशकाल_में
at_the_fall_of_night
-
-
GGGG
तत्र
तत्रैवाव्यक्तसञ्ज्ञके
तत्र{अव्य}
तत्र{अव्य}
-
-
विशेषणम् 8
-
उस
there
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGGLGLG
अ-व्यक्त-सञ्ज्ञके
-
अव्यक्तसञ्ज्ञके
अव्यक्त-सञ्ज्ञक{पुं}{7;एक}
<<न-व्यक्त>Tn-सञ्ज्ञके>Bs6
न व्यक्तः = अव्यक्तः, अव्यक्तम् सञ्ज्ञकम् यस्य सः = अव्यक्तसञ्ज्ञकः तस्मिन् अव्यक्तसञ्ज्ञके
अधिकरणम् 10
-
अव्यक्त_नामक_ब्रह्मा_के_सूक्ष्म_शरीर_में
called_the_unmanifest
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 8
-
ही
certainly
प्रलीयन्ते
प्रलीयन्ते
प्र_ली1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;लीङ्;दिवादिः}/प्र_ली1{कर्मणि;लट्;प्र;बहु;आत्मनेपदी;लीङ्;दिवादिः}
प्र_ली{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;प्र_लीङ्;दिवादिः}
-
-
-
-
लीन_हो_जाते_हैं
are_annihilated
-
-
LGGG
8.17.Aपार्थ
8.17.Bपार्थ
8.17.Cपार्थ{पुं}{8;एक}
8.17.Dपार्थ{पुं}{8;एक}
8.17.E-
8.17.F-
8.17.Gसम्बोध्यः 10
8.17.H-
8.17.Iहे_पार्थ
8.17.JO_son_of_Prtha
8.17.K-
8.17.L-
8.17.MGL
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
कर्ता 10
-
वह
they
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
L
एव
एवायं
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 2
-
ही
certainly
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGG
अयम्
-
अय{पुं}{2;एक}/इदम्{पुं}{1;एक}
इदम्{पुं}{1;एक}
-
-
विशेषणम् 5
-
यह
this
भूत-ग्रामः
भूतग्रामः
भूतग्राम{पुं}{1;एक}
भूत-ग्राम{पुं}{1;एक}
<भूत-ग्रामः>T6
भूतानां ग्रामः = भूतग्रामः
कर्ता 7
-
भूतसमुदाय
the_aggregate_of_all_living_entities
-
-
GGGG
भूत्वा
भूत्वा
अस्2{कृत्_प्रत्ययः:क्त्वा;असँ;अदादिः}
भू{कृत्_प्रत्ययः:क्त्वा;भू;भ्वादिः}
-
-
वीप्सा 7
-
उत्पन्न_हो
taking_birth
-
-
GG
भूत्वा
भूत्वा
अस्2{कृत्_प्रत्ययः:क्त्वा;असँ;अदादिः}
भू{कृत्_प्रत्ययः:क्त्वा;भू;भ्वादिः}
-
-
पूर्वकालः 10
-
होकर
after_birth
-
-
GG
अ-वशः
-
अवश{पुं}{1;एक}/अवशस्{स्त्री}{1;एक}
-वश{पुं}{1;एक}
<न-वशः>Tn
न वशः = अवशः
कर्तृसमानाधिकरणम् 10
-
प्रकृति_के_वश_में_हुआ
automatically
रात्रि-आगमे
रात्र्यागमेऽवशः
रात्र्यागम{पुं}{7;एक}
रात्रि-आगम{पुं}{7;एक}
<रात्रि-आगमे>T6
रात्रेः आगमः = रात्र्यागमः तस्मिन् रात्र्यागमे
अधिकरणम् 10
-
रात्रि_के_प्रवेशकाल_में
on_arrival_of_night
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GGGGLG
प्रलीयते
प्रलीयते
प्र_ली1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;लीङ्;दिवादिः}/प्र_ली1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;लीङ्;दिवादिः}
प्र_ली{कर्तरि;लट्;प्र;एक;आत्मनेपदी;प्र_लीङ्;दिवादिः}
-
-
-
-
लीन_होता_है
annihilate
-
-
LGLG
(सः)
-
(तद्{पुं}{1;एक})
(तद्){पुं}{1;एक}
-
-
कर्ता 13
-
(वह)
he
अहः-आगमे
-
अहरागम{पुं}{7;एक}
अहः-आगम{पुं}{7;एक}
<अहः-आगमे>T6
अह्नः आगमः = अहरागमः तस्मिन् अहरागमे
अधिकरणम् 13
-
दिन_के_प्रवेशकाल_में
on_arrival_during_daytime
प्रभवति
प्रभवत्यहरागमे
प्र_भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
प्र_भू{कर्तरि;लट्;प्र;एक;परस्मैपदी;प्र_भू;भ्वादिः}
-
-
-
-
उत्पन्न_होता_है
manifest
-
यण्-सन्धिः (इको यणचि (6।1।77))
LLGLLGGG
8.18.Aतु
8.18.B-
8.18.Cतु{अव्य}
8.18.Dतु{अव्य}
8.18.E-
8.18.F-
8.18.G-
8.18.H-
8.18.Iपरंतु
8.18.Jbut
तस्मात्
-
तस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
तद्{पुं}{5;एक}
-
-
विशेषणम् 3
-
उस
from_that
अ-व्यक्तात्
-
अव्यक्त{पुं}{5;एक}
अव्यक्त{पुं}{5;एक}
<न-व्यक्तात्>Tn
न व्यक्तः = अव्यक्तः तस्मात् अव्यक्तात्
अपादानम् 10
-
अव्यक्त_से
from_the_unmanifest
परः
परस्तस्मात्तु
पर{पुं}{1;एक}/पर{पुं}{1;एक}
पर{पुं}{1;एक}
-
-
विशेषणम् 6
-
परे
transcendental
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / चर्त्व-सन्धिः (खरि च (8।4।55))
LGGGL
अन्यः
-
अन्य{पुं}{1;एक}
अन्य{पुं}{1;एक}
-
-
विशेषणम् 6
-
दूसरा_(अर्थात्_विलक्षण)
another
यः
यः
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
सम्बन्धः 11
-
जो
that
-
-
G
सनातनः
-
सनातन{पुं}{1;एक}
सनातन{पुं}{1;एक}
-
-
विशेषणम् 9
-
सनातन
eternal
अ-व्यक्तः
-
अव्यक्त{पुं}{1;एक}
अव्यक्त{पुं}{1;एक}
<न-व्यक्तः>Tn
न व्यक्तः = अव्यक्तः
विशेषणम् 9
-
अव्यक्त
unmanifest
भावः
भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः
भाव{पुं}{1;एक}/भा1{कर्तरि;लट्;उ;द्वि;परस्मैपदी;भा;अदादिः}
भाव{पुं}{1;एक}
-
-
कर्ता 10
-
भाव
nature
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / चर्त्व-सन्धिः (खरि च (8।4।55))
GGGGGGGLGLG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
प्रतियोगी 6
-
(है)
is
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 16
-
वह_(परम_दिव्य_पुरुष)
which
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
सर्वेषु
सर्वेषु
सर्व{पुं}{7;बहु}/सर्व{नपुं}{7;बहु}
सर्व{पुं}{7;बहु}
-
-
विशेषणम् 13
-
सब
all
-
-
GGL
भूतेषु
भूतेषु
भूत{पुं}{7;बहु}/भूत{नपुं}{7;बहु}
भूत{पुं}{7;बहु}
-
-
कर्म 14
-
भूतों_के
manifestation
-
-
GGL
नश्यत्सु
नश्यत्सु
नश्यत्{पुं}{7;बहु}/नश्यत्{नपुं}{7;बहु}
नश्{कृत्_प्रत्ययः:शतृ;णशँ;दिवादिः;पुं}{7;बहु}
-
-
समानकालः 16
-
नष्ट_होनेपर
being_annihilated
-
-
GGL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 16
-
नहीं
never
-
-
L
विनश्यति
विनश्यति
विनश्यति
वि_नश्{कर्तरि;लट्;प्र;एक;परस्मैपदी;वि_णशँ;दिवादिः}
-
-
-
-
नष्ट_होता
annihilated
-
-
LGLL
8.19.Aअ-व्यक्तः
8.19.Bअव्यक्तोऽक्षर
8.19.Cअव्यक्त{पुं}{1;एक}
8.19.Dअव्यक्त{पुं}{1;एक}
8.19.E<न-व्यक्तः>Tn
8.19.Fन व्यक्तः = अव्यक्तः
8.19.Gकर्ता 4
8.19.H-
8.19.Iअव्यक्त
8.19.Junmanifested
8.19.K-
8.19.Lरुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
8.19.MGGGLL
अ-क्षरः
-
क्षर्1{कर्तरि;लङ्;म;एक;परस्मैपदी;क्षरँ;भ्वादिः}
अक्षर{पुं}{1;एक}
<न-क्षरः>Tn
न क्षरः = अक्षरः
कर्तृसमानाधिकरणम् 4
-
अक्षर
infallible
इति
इत्युक्तस्तमाहुः
इति{अव्य}
इति{अव्य}
-
-
सम्बन्धः 4
-
इस_(नाम_से)
thus
-
यण्-सन्धिः (इको यणचि (6।1।77)) / सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGGGGG
उक्तः
-
उक्त{पुं}{1;एक}
वच्{कृत्_प्रत्ययः:क्त;वचँ;अदादिः;पुं}{1;एक}
-
-
-
-
कहा_गया_है
said
तम्
-
तद्{पुं}{2;एक}
तद्{पुं}{2;एक}
-
-
विशेषणम् 6
-
उसीको_(अक्षर_नामक_अव्यक्तभाव_को)
that_which
परमाम्
परमां
परमा{स्त्री}{2;एक}
परमा{स्त्री}{2;एक}
-
-
विशेषणम् 7
-
परम
ultimate
-
-
LGG
गतिम्
गतिम्
गति{स्त्री}{2;एक}
गति{स्त्री}{2;एक}
-
-
कर्म 8
-
गति
destination
-
-
LL
आहुः
-
अह्1{कर्तरि;लिट्;प्र;बहु;परस्मैपदी;अहँ;स्वादिः}/ब्रू1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;ब्रूञ्;अदादिः}
ब्रू{कर्तरि;लट्;प्र;बहु;परस्मैपदी;ब्रूञ्;अदादिः}
-
-
-
-
कहते_हैं
is_known
यम्
यं
यद्{पुं}{2;एक}
यद्{पुं}{2;एक}
-
-
कर्म 10
-
जिसको_(सनातन_अव्यक्तभाव_को)
that_which
-
-
G
प्राप्य
प्राप्य
प्राप्य{पुं}{8;एक}/प्राप्य{नपुं}{8;एक}/प्र_आप्1{कृत्_प्रत्ययः:ल्यप्;आपॢँ;स्वादिः}/प्र_आप्2{कृत्_प्रत्ययः:ल्यप्;आपॢँ;चुरादिः}/प्रा_आप्1{कृत्_प्रत्ययः:ल्यप्;आपॢँ;स्वादिः}/प्रा_आप्2{कृत्_प्रत्ययः:ल्यप्;आपॢँ;चुरादिः}
प्र_आप्{कृत्_प्रत्ययः:ल्यप्;प्र_आपॢँ;स्वादिः}
-
-
पूर्वकालः 12
-
प्राप्त_होकर
gaining
-
-
GL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 12
-
नहीं
never
-
-
L
निवर्तन्ते
निवर्तन्ते
निवर्तन्ते
नि_वृत्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;नि_वृतुँ;भ्वादिः}
-
-
-
-
वापस_आते
comes_back
-
-
LGGG
तत्
तद्धाम
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
विशेषणम् 15
-
वह
that
-
जश्त्व-सन्धिः (झलां जश् झशि (8।4।53))
GGL
मम
मम
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 16
-
मेरा
mine
-
-
GL
परमम्
परमं
परमम्{अव्य}/परम{पुं}{2;एक}/परम{नपुं}{1;एक}/परम{नपुं}{2;एक}
परम{नपुं}{1;एक}
-
-
विशेषणम् 16
-
परम
supreme
-
-
LGG
धाम
-
धामन्{नपुं}{1;एक}/धामन्{नपुं}{2;एक}/धामन्{नपुं}{8;एक}
धामन्{नपुं}{1;एक}
-
-
कर्ता 17
-
धाम
abode
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
8.20.Aपार्थ
8.20.Bपार्थ
8.20.Cपार्थ{पुं}{8;एक}
8.20.Dपार्थ{पुं}{8;एक}
8.20.E-
8.20.F-
8.20.Gसम्बोध्यः 5
8.20.H-
8.20.Iहे_पार्थ
8.20.JO_son_of_Prtha
8.20.K-
8.20.L-
8.20.MGL
यस्य
यस्यान्तःस्थानि
यद्{पुं}{6;एक}/यद्{नपुं}{6;एक}/यस्1{कर्तरि;लोट्;म;एक;परस्मैपदी;यसुँ;दिवादिः}
यद्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 3
-
जिसके_(परमात्मा_के)
whom
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGGL
अन्तः-स्थानि
-
अन्तःस्थ{नपुं}{1;बहु}/अन्तःस्थ{नपुं}{2;बहु}
अन्त-स्थ{नपुं}{1;बहु}
<अन्तः-स्थानि>U
अन्तः तिष्ठति = अन्तस्थम् तानि अन्तस्थानि
विशेषणम् 4
-
अन्तर्गत
within
भूतानि
भूतानि
भूत{नपुं}{1;बहु}/भूत{नपुं}{2;बहु}
भूत{नपुं}{1;बहु}
-
-
कर्ता 5
-
सर्वभूत
all_of_this_material_manifestation
-
-
GGL
(भवन्ति)
-
(भू1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}/भवन्ती{स्त्री}{8;एक})
(भू){कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(हैं)
are
येन
येन
येन{अव्य}/यद्{पुं}{3;एक}/यद्{नपुं}{3;एक}
यद्{पुं}{3;एक}
-
-
हेतुः 10
-
जिससे_(सच्चिदानन्दघन_परमात्मा_से)
by_whom
-
-
GL
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{1;एक}
-
-
विशेषणम् 8
-
यह
whatever_we_can_see
सर्वम्
सर्वमिदं
सर्व{पुं}{2;एक}/सर्व{नपुं}{1;एक}/सर्व{नपुं}{2;एक}
सर्व{नपुं}{1;एक}
-
-
कर्ता 10
-
समस्त_जगत्
all
-
-
GGLG
ततम्
ततम्
तत्{पुं}{2;एक}/तत{पुं}{2;एक}/तत{नपुं}{1;एक}/तत{नपुं}{2;एक}
तत{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 10
-
परिपूर्ण
distributed
-
-
LL
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
विशेषणम् 13
-
वह_(सनातन_अव्यक्त)
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
परः
परः
पर{पुं}{1;एक}/पर{पुं}{1;एक}
पर{पुं}{1;एक}
-
-
विशेषणम् 13
-
परम
the_Supreme_than_whom_no_one_is_greater
-
-
LG
पुरुषः
पुरुषः
पुरुष{पुं}{1;एक}
पुरुष{पुं}{1;एक}
-
-
कर्ता 17
-
पुरुष
the_Supreme_Personality
-
-
LLG
तु
-
तु{अव्य}
तु{अव्य}
-
-
सम्बन्धः 13
-
तो
but
अन्-अन्यया
-
न-अन्या{स्त्री}{3;एक}
-अन्या{स्त्री}{3;एक}
<न-अन्यया>Bs7
न अन्यः यस्यां सा = अनन्या तया अनन्यया
विशेषणम् 16
-
अनन्य
unalloyed_undeviating_devotion
भक्त्या
भक्त्या
भक्ति{स्त्री}{3;एक}
भक्ति{स्त्री}{3;एक}
-
-
हेतुः 17
-
भक्ति_से
by_devotional_service
-
-
GG
लभ्यः
लभ्यस्त्वनन्यया
लभ्य{पुं}{1;एक}
लभ्{कृत्_प्रत्ययः:यत्;डुलभँष्;भ्वादिः;पुं}{1;एक}
-
-
-
-
प्राप्त_होने_योग्य_है
can_be_achieved
लब्धुं योग्यः लभ्यः
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGLGLG
8.21.Aभरतर्षभ
8.21.Bभरतर्षभ
8.21.Cभरतर्षभ{पुं}{8;एक}
8.21.Dभरतर्षभ{पुं}{8;एक}
8.21.E-
8.21.F-
8.21.Gसम्बोध्यः 11
8.21.H-
8.21.Iहे_अर्जुन
8.21.JO_best_of_the_Bharatas
8.21.K-
8.21.L-
8.21.MLLGLL
यत्र
यत्र
यत्र{अव्य}
यत्र{अव्य}
-
-
विशेषणम् 3
-
जिस
in_that
-
-
GL
काले
काले
काल{पुं}{7;एक}/काल{नपुं}{1;द्वि}/काल{नपुं}{2;द्वि}/काल{नपुं}{7;एक}/काल{नपुं}{8;द्वि}/काला{स्त्री}{1;द्वि}/काला{स्त्री}{2;द्वि}/काला{स्त्री}{8;एक}/काला{स्त्री}{8;द्वि}
काल{पुं}{7;एक}
-
-
अधिकरणम् 4
-
काल_में
time
-
-
GG
प्रयाताः
प्रयाता
प्रयाता{स्त्री}{1;बहु}/प्रयाता{स्त्री}{2;बहु}/प्रयाता{स्त्री}{8;बहु}/प्रयाता{स्त्री}{1;बहु}/प्रयाता{स्त्री}{2;बहु}/प्रयाता{स्त्री}{8;बहु}
प्रयात{पुं}{1;बहु}
-
-
विशेषणम् 5
-
शरीर_त्यागकर_गये_हुए
one_who_goes
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LGG
योगिनः
योगिनः
योगिन्{पुं}{1;बहु}/योगिन्{पुं}{2;बहु}/योगिन्{पुं}{5;एक}/योगिन्{पुं}{6;एक}/योगिन्{पुं}{8;बहु}
योगिन्{पुं}{1;बहु}
-
-
कर्ता 11
-
योगीजन
of_different_kinds_of_mystics
योगः एषाम् अस्तीति योगिनः
-
GLG
तु
त्वनावृत्तिमावृत्तिं
तु{अव्य}
तु{अव्य}
-
-
सम्बन्धः 5
-
तो
but
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGGGGGG
अन्-आवृत्तिम्
-
अनावृत्ति{स्त्री}{2;एक}
-आवृत्ति{स्त्री}{2;एक}
<न-आवृत्तिम्>Tn
न आवृत्तिः = अनावृत्तिः ताम् अनावृत्तिम्
समुच्चितम् 8
-
वापस_न_लौटनेवाली_गति_को
no_return
चैव
च{अव्य}
{अव्य}
-
-
कर्म 11
-
और
also
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GL
आवृत्तिम्
-
आवृत्ति{स्त्री}{2;एक}
आवृत्ति{स्त्री}{2;एक}
-
-
समुच्चितम् 8
-
वापस_लौटनेवाली_गति_को
return
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 11
-
ही
certainly
यान्ति
यान्ति
यात्{नपुं}{1;बहु}/यात्{नपुं}{2;बहु}/यात्{नपुं}{8;बहु}/या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होते_हैं
departs
-
-
GL
तम्
तं
तद्{पुं}{2;एक}
तद्{पुं}{2;एक}
-
-
विशेषणम् 13
-
उस
that
-
-
G
कालम्
कालं
काल{पुं}{2;एक}/काल{नपुं}{1;एक}/काल{नपुं}{2;एक}
काल{पुं}{2;एक}
-
-
कर्म 15
-
काल_को_अर्थात्_दोनों_मार्गों_को
time
-
-
GG
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 15
-
(मैं)
I
वक्ष्यामि
वक्ष्यामि
वच्1{कर्तरि;लृट्;उ;एक;परस्मैपदी;वचँ;अदादिः}/वह्1{कर्तरि;लृट्;उ;एक;परस्मैपदी;वहँ;भ्वादिः}/ब्रू1{कर्तरि;लृट्;उ;एक;परस्मैपदी;ब्रूञ्;अदादिः}
वच्{कर्तरि;लृट्;उ;एक;परस्मैपदी;वचँ;अदादिः}
-
-
-
-
कहूँगा
describing
-
-
GGL
8.22.A(यस्मात्)
8.22.B-
8.22.C(यस्मात्{अव्य}/यद्{पुं}{5;एक}/यद्{नपुं}{5;एक})
8.22.D(यद्){पुं}{5;एक}
8.22.E-
8.22.F-
8.22.Gसम्बन्धः 5
8.22.H-
8.22.I(जिससे)
8.22.Jfrom_which
ज्योतिः
-
ज्योतिस्{नपुं}{1;एक}/ज्योतिस्{नपुं}{2;एक}/ज्योतिस्{नपुं}{8;एक}
ज्योतिस्{नपुं}{1;एक}
-
-
कर्ता 4
-
ज्योतिर्मय
light
अग्निः
अग्निर्ज्योतिरहः
अग्नि{पुं}{1;एक}
अग्नि{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 4
-
अग्नि-अभिमानी_देवता
fire
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGLLG
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
प्रतियोगी 1
-
(है)
becomes
(तस्मात्)
-
(तस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक})
(तद्){पुं}{5;एक}
-
-
अनुयोगी 8
-
(उससे)
from_that
अहः
-
अहन्{नपुं}{1;एक}/अहन्{नपुं}{2;एक}/अहन्{नपुं}{8;एक}
अहन्{नपुं}{1;एक}
-
-
कर्ता 8
-
दिन_का_अभिमानी_देवता
day
शुक्लः
शुक्लः
शुक्ल{पुं}{1;एक}
शुक्ल{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 8
-
शुक्लपक्ष_का_अभिमानी_देवता
white
-
-
GG
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(है)
becomes
षष्-मासाः
षण्मासा
षण्मास{पुं}{1;बहु}/षण्मास{पुं}{8;बहु}
षष्-मास{पुं}{1;बहु}
<षट्-मासाः>K1
षट् मासाः = षड्मासाः
कर्ता 11
-
छः_महीनों_का_अभिमानी_देवता
six_months
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGG
उत्तर-अयणम्
उत्तरायणम्
उत्तरायण{नपुं}{1;एक}/उत्तरायण{नपुं}{2;एक}
उत्तरायण{नपुं}{1;एक}
<उत्तर-अयणम्>K1
उत्तरम् तत् अयनम् च = उत्तरायणम्
कर्तृसमानाधिकरणम् 11
-
उत्तरायण
when_the_sun_passes_on_the_northern_side
-
-
GLGLL
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(है)
becomes
तत्र
तत्र
तत्र{अव्य}
तत्र{अव्य}
-
-
अधिकरणम् 17
-
उसमें_(मार्ग_में)
there
-
-
GL
प्रयाताः
प्रयाता
प्रयाता{स्त्री}{1;बहु}/प्रयाता{स्त्री}{2;बहु}/प्रयाता{स्त्री}{8;बहु}/प्रयाता{स्त्री}{1;बहु}/प्रयाता{स्त्री}{2;बहु}/प्रयाता{स्त्री}{8;बहु}
प्रयात{पुं}{1;बहु}
-
-
विशेषणम् 15
-
मरकर_गये_हुए
one_who_goes
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LGG
ब्रह्म-विदः
ब्रह्मविदो
ब्रह्मविद्{पुं}{1;बहु}/ब्रह्मविद्{पुं}{2;बहु}/ब्रह्मविद्{पुं}{5;एक}/ब्रह्मविद्{पुं}{6;एक}/ब्रह्मविद्{पुं}{8;बहु}
ब्रह्मन्-विद्{पुं}{1;बहु}
<ब्रह्मन्-विदः>U
ब्रह्म वेत्ति = ब्रह्मवित् ते ब्रह्मविदः
विशेषणम् 15
-
ब्रह्मवेत्ता
one_who_knows_the_Absolute
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLLG
जनाः
जनाः
जन{पुं}{1;बहु}/जन{पुं}{8;बहु}
जन{पुं}{1;बहु}
-
-
कर्ता 17
-
योगीजन_(उपर्युक्त_देवताओं_द्वारा_क्रम_से_ले_जाये_जाकर)
person
-
-
LG
ब्रह्म
ब्रह्म
ब्रह्म{नपुं}{8;एक}/ब्रह्मन्{नपुं}{1;एक}/ब्रह्मन्{नपुं}{2;एक}
ब्रह्मन्{नपुं}{2;एक}
-
-
कर्म 17
-
ब्रह्म_को
to_the_Absolute
-
-
GL
गच्छन्ति
गच्छन्ति
गच्छत्{नपुं}{1;बहु}/गच्छत्{नपुं}{2;बहु}/गच्छत्{नपुं}{8;बहु}/गम्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;गमॢँ;भ्वादिः}/गच्छन्ती{स्त्री}{8;एक}
गम्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;गमॢँ;भ्वादिः}
-
-
-
-
प्राप्त_होते_हैं
passes_away
-
-
GGL
8.23.A(यथा)
8.23.B-
8.23.C(यथा{अव्य})
8.23.D(यथा){अव्य}
8.23.E-
8.23.F-
8.23.Gसम्बन्धः 5
8.23.H-
8.23.I(जैसे)
8.23.Jas
धूमः
धूमो
धूम{पुं}{1;एक}
धूम{पुं}{1;एक}
-
-
कर्ता 4
-
धूमाभिमानी_देवता
smoke
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
रात्रिः
रात्रिस्तथा
रात्रि{स्त्री}{1;एक}
रात्रि{स्त्री}{1;एक}
-
-
कर्तृसमानाधिकरणम् 4
-
रात्रि-अभिमानी_देवता
night
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGLG
(भवति)
-
(भवत्{पुं}{7;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
प्रतियोगी 1
-
(है)
becomes
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
अनुयोगी 8
-
तथा
also
(धूमः)
-
(धूम{पुं}{1;एक})
(धूम){पुं}{1;एक}
-
-
कर्ता 8
-
(धूमाभिमानी_देवता)
smoke
कृष्णः
कृष्णः
कृष्ण{पुं}{1;एक}
कृष्ण{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 8
-
कृष्णपक्ष_का_अभिमानी_देवता
the_fortnight_of_the_dark_moon
-
-
GG
(भवति)
-
(भवत्{पुं}{7;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(है)
becomes
षष्-मासाः
षण्मासा
षष्-मास{पुं}{1;बहु}
षष्-मास{पुं}{1;बहु}
<षट्-मासाः>K1
षट् मासाः = षड्मासाः
कर्ता 11
-
छः_महीनों_का_अभिमानी_देवता
the_six_months
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGG
दक्षिण-अयनम्
दक्षिणायनम्
दक्षिण-अयन{नपुं}{1;एक}/अयन{नपुं}{2;एक}
दक्षिणायन{नपुं}{1;एक}
<दक्षिण-अयनम्>K1
दक्षिणम् तत् अयनं च = दक्षिणायनम्
कर्तृसमानाधिकरणम् 11
-
दक्षिणायन_के
when_the_sun_passes_on_the_southern_side
-
-
GLGLL
(भवति)
-
(भवत्{पुं}{7;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(है)
becomes
तत्र
तत्र
तत्र{अव्य}
तत्र{अव्य}
-
-
अधिकरणम् 17
-
उसमें_(मार्ग_में_(मरकर_गया_हुआ))
there
-
-
GL
योगी
-
योगिन्{पुं}{1;एक}
योगिन्{पुं}{1;एक}
-
-
कर्ता 17
-
सकाम_कर्म_करनेवाला_योगी_(उपर्युक्त_देवताओं_द्वारा_क्रम_से_ले_गया_हुआ)
the_mystic
चान्द्रमसम्
चान्द्रमसं
चान्द्रमस{पुं}{2;एक}/चान्द्रमस{नपुं}{1;एक}/चान्द्रमस{नपुं}{2;एक}
चान्द्रमस{नपुं}{2;एक}
-
-
विशेषणम् 15
-
चन्द्रमा_की
the_moon_planet
-
-
GGLG
ज्योतिः
ज्योतिर्योगी
ज्योतिस्{नपुं}{1;एक}/ज्योतिस्{नपुं}{2;एक}
ज्योतिस्{नपुं}{2;एक}
-
-
कर्म 16
-
ज्योति_को
light
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGG
प्राप्य
प्राप्य
प्र_आप्1{कृत्_प्रत्ययः:ल्यप्;आपॢँ;स्वादिः}/प्र_आप्2{कृत्_प्रत्ययः:ल्यप्;आपॢँ;चुरादिः}/प्रा_आप्1{कृत्_प्रत्ययः:ल्यप्;आपॢँ;स्वादिः}/प्रा_आप्2{कृत्_प्रत्ययः:ल्यप्;आपॢँ;चुरादिः}
प्र_आप्{कृत्_प्रत्ययः:ल्यप्;प्र_आपॢँ;स्वादिः}
-
-
पूर्वकालः 17
-
प्राप्त_होकर_(स्वर्ग_में_अपने_शुभ_कर्मों_का_फल_भोगकर)
achieves
-
-
GL
निवर्तते
निवर्तते
निवर्तता{स्त्री}{1;द्वि}/निवर्तता{स्त्री}{2;द्वि}
नि_वृत्{कर्तरि;लट्;प्र;एक;आत्मनैपदी;नि_वृतुँ;भ्वादिः}
-
-
-
-
वापस_आता_है
comes_back
-
-
LGLG
8.24.Aहि
8.24.Bह्येते
8.24.Cहि{अव्य}
8.24.Dहि{अव्य}
8.24.E-
8.24.F-
8.24.G-
8.24.H-
8.24.Iक्योंकि
8.24.Jcertainly
8.24.K-
8.24.Lयण्-सन्धिः (इको यणचि (6।1।77))
8.24.MGG
जगतः
जगतः
जगत्{पुं}{1;बहु}/जगत्{पुं}{2;बहु}/जगत्{पुं}{5;एक}/जगत्{पुं}{6;एक}/जगत्{पुं}{8;बहु}/जगत्{नपुं}{5;एक}/जगत्{नपुं}{6;एक}
जगत्{नपुं}{6;एक}
-
-
षष्ठीसम्बन्धः 7
-
जगत्_के
of_the_material_world
-
-
LLG
एते
-
एता{स्त्री}{1;द्वि}/एता{स्त्री}{2;द्वि}/एता{स्त्री}{8;एक}/एता{स्त्री}{8;द्वि}/एतद्{पुं}{1;बहु}/एतद्{स्त्री}{1;द्वि}/एतद्{स्त्री}{2;द्वि}/एतद्{नपुं}{1;द्वि}/एतद्{नपुं}{2;द्वि}
एतद्{नपुं}{2;द्वि}
-
-
विशेषणम् 5
-
ये_(दो_प्रकार_के)
all_these
शुक्ल-कृष्णे
शुक्लकृष्णे
शुक्लकृष्ण{नपुं}{1;द्वि}/शुक्लकृष्ण{नपुं}{2;द्वि}/शुक्लकृष्ण{नपुं}{7;एक}/शुक्लकृष्ण{नपुं}{8;द्वि}
शुक्ल-कृष्ण{नपुं}{1;द्वि}
<शुक्ल-कृष्णे>Di
शुक्ला च कृष्णा च = शुक्लकृष्णे
विशेषणम् 5
-
शुक्ल_और_कृष्ण_(अर्थात्_देवयान_और_पितृयान)
light_darkness
-
-
GLGG
गती
गती
गति{स्त्री}{1;द्वि}/गति{स्त्री}{2;द्वि}/गति{स्त्री}{8;द्वि}
गति{स्त्री}{1;द्वि}
-
-
कर्ता 8
-
मार्ग
passing_away
-
-
LG
शाश्वते
शाश्वते
शाश्वत{पुं}{7;एक}/शाश्वत{नपुं}{1;द्वि}/शाश्वत{नपुं}{2;द्वि}/शाश्वत{नपुं}{7;एक}/शाश्वत{नपुं}{8;द्वि}
शाश्वत{नपुं}{1;द्वि}
-
-
विशेषणम् 7
-
सनातन
of_the_Vedas
-
-
GLG
मते
मते
मत{पुं}{7;एक}/मत{नपुं}{1;द्वि}/मत{नपुं}{2;द्वि}/मत{नपुं}{7;एक}/मत{नपुं}{8;द्वि}/मति{स्त्री}{8;एक}/मता{स्त्री}{1;द्वि}/मता{स्त्री}{2;द्वि}/मता{स्त्री}{8;एक}/मता{स्त्री}{8;द्वि}/मता{स्त्री}{1;द्वि}/मता{स्त्री}{2;द्वि}/मता{स्त्री}{8;एक}/मता{स्त्री}{8;द्वि}
मत{नपुं}{1;द्वि}
-
-
कर्तृसमानाधिकरणम् 8
-
माने_गये
in_the_opinion
-
-
LG
(भवतः)
-
(भवत्{पुं}{2;बहु}/भवत्{पुं}{5;एक}/भवत्{पुं}{6;एक}/भू1{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;द्वि;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(हैं)
becomes
एकया
एकया
एका{स्त्री}{3;एक}
एका{स्त्री}{3;एक}
-
-
करणम् 11
-
एक_के_द्वारा_(गया_हुआ)
by_one
-
-
GLG
अन्-आवृत्तिम्
-
अनावृत्ति{स्त्री}{2;एक}
-आवृत्ति{स्त्री}{2;एक}
<न-आवृत्तिम्>Tn
न आवृत्तिः = अनावृत्तिः ताम् अनावृत्तिम्
कर्म 11
-
जिससे_वापस_नहीं_लौटना_पड़ता_उस_परमगति_को
no_return
याति
यात्यनावृत्तिमन्ययावर्तते
यात्{पुं}{7;एक}/यात्{नपुं}{7;एक}/या1{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होता_है
goes
-
यण्-सन्धिः (इको यणचि (6।1।77)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGGGLGGLG
अन्यया
-
अन्या{स्त्री}{3;एक}/अन्या{स्त्री}{3;एक}
अन्या{स्त्री}{3;एक}
-
-
करणम् 14
-
दूसरे_के_द्वारा_(गया_हुआ)
by_the_other
पुनः
पुनः
पुनः{अव्य}
पुनः{अव्य}
-
-
क्रियाविशेषणम् 14
-
फिर
again
-
-
LG
आवर्तते
-
आवर्तता{स्त्री}{1;द्वि}/आवर्तता{स्त्री}{2;द्वि}/आवर्तता{स्त्री}{8;एक}/आवर्तता{स्त्री}{8;द्वि}/आङ्_वृत्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;वृतुँ;भ्वादिः}
आङ्_वृत्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;आङ्_वृतुँ;भ्वादिः}
-
-
-
-
वापस_आता_है_अर्थात्_जन्म-मृत्यु_को_प्राप्त_होता_है
comes_back
8.25.Aपार्थ
8.25.Bपार्थ
8.25.Cपार्थ{पुं}{8;एक}
8.25.Dपार्थ{पुं}{8;एक}
8.25.E-
8.25.F-
8.25.Gसम्बोध्यः 8
8.25.H-
8.25.Iहे_पार्थ
8.25.JO_son_of_Prtha
8.25.K-
8.25.L-
8.25.MGL
एते
-
एता{स्त्री}{1;द्वि}/एता{स्त्री}{2;द्वि}/एता{स्त्री}{8;एक}/एता{स्त्री}{8;द्वि}/एतद्{पुं}{1;बहु}/एतद्{स्त्री}{1;द्वि}/एतद्{स्त्री}{2;द्वि}/एतद्{नपुं}{1;द्वि}/एतद्{नपुं}{2;द्वि}
एतद्{स्त्री}{2;द्वि}
-
-
विशेषणम् 3
-
इन_(दोनों)
all_these
सृती
सृती
सृति{स्त्री}{1;द्वि}/सृति{स्त्री}{2;द्वि}/सृति{स्त्री}{8;द्वि}
सृति{स्त्री}{2;द्वि}
-
-
कर्म 4
-
मार्गों_को
different_paths
-
-
LG
जानन्
जानन्योगी
जानत्{पुं}{1;एक}/जानत्{पुं}{8;एक}
ज्ञा{कृत्_प्रत्ययः:शतृ;ज्ञा;क्र्यादिः;पुं}{1;एक}
-
-
समानकालः 8
-
तत्त्व_से_जानकर
even_if_they_know
-
-
GGGG
कश्चन
कश्चन
किञ्चन{पुं}{1;एक}
किञ्चन{पुं}{1;एक}
-
-
विशेषणम् 6
-
कोई_भी
anyone
-
-
GLL
योगी
-
योगिन्{पुं}{1;एक}
योगिन्{पुं}{1;एक}
-
-
कर्ता 8
-
योगी
the_devotees_of_the_Lord
नैते
न{अव्य}
{अव्य}
-
-
सम्बन्धः 8
-
नहीं
never
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GG
मुह्यति
मुह्यति
मुह्यत्{पुं}{7;एक}/मुह्यत्{नपुं}{7;एक}/मुह्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;मुह्;दिवादिः}
मुह्{कर्तरि;लट्;प्र;एक;परस्मैपदी;मुहँ;दिवादिः}
-
-
-
-
मोहित_होता
bewildered
-
-
GLL
तस्मात्
तस्मात्सर्वेषु
तस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
तद्{पुं}{5;एक}
-
-
हेतुः 15
-
इस_कारण
therefore
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GGGGL
अर्जुन
-
अर्जुन{पुं}{8;एक}
अर्जुन{पुं}{8;एक}
-
-
सम्बोध्यः 15
-
हे_अर्जुन
O_Arjuna
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 15
-
(तू)
you
सर्वेषु
-
सर्व{पुं}{7;बहु}/सर्व{नपुं}{7;बहु}
सर्व{पुं}{7;बहु}
-
-
विशेषणम् 13
-
सब
all
कालेषु
कालेषु
काल{पुं}{7;बहु}/काल{नपुं}{7;बहु}
काल{पुं}{7;बहु}
-
-
अधिकरणम् 15
-
काल_में
time
-
-
GGL
योग-युक्तः
योगयुक्तो
योगयुक्त{पुं}{1;एक}
योग-युज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{1;एक}
<योग-युक्तः>T3
योगेन युक्तः = योगयुक्तः
कर्तृसमानाधिकरणम् 15
-
समबुद्धिरूप_योग_से_युक्त
being_engaged_in_Krsna_consciousness
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGG
भव
भवार्जुन
भू1{कर्तरि;लोट्;म;एक;परस्मैपदी;भू;भ्वादिः}
भू{कर्तरि;लोट्;म;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
हो
just_become
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGLL
8.26.Aयोगी
8.26.Bयोगी
8.26.Cयोगिन्{पुं}{1;एक}
8.26.Dयोगिन्{पुं}{1;एक}
8.26.E-
8.26.F-
8.26.Gकर्ता 3
8.26.H-
8.26.Iयोगी_पुरुष
8.26.Jthe_devotee
8.26.K-
8.26.L-
8.26.MGG
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{2;एक}
-
-
कर्म 3
-
इसको_(रहस्य_को)
those_described_above
विदित्वा
विदित्वा
विद्1{कृत्_प्रत्ययः:क्त्वा;विदँ;अदादिः}
विद्{कृत्_प्रत्ययः:क्त्वा;विदँ;अदादिः}
-
-
पूर्वकालः 11
-
तत्त्व_से_जानकर
knowing
-
-
LGG
वेदेषु
वेदेषु
वेद{पुं}{7;बहु}
वेद{पुं}{7;बहु}
-
-
समुच्चितम् 5
-
वेदों_के_पढ़नें_में
in_the_study_of_the_Vedas
-
-
GGL
चैव
च{अव्य}
{अव्य}
-
-
अधिकरणम् 11
-
तथा
also
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GL
यज्ञेषु
यज्ञेषु
यज्ञ{पुं}{7;बहु}
यज्ञ{पुं}{7;बहु}
-
-
समुच्चितम् 5
-
यज्ञ
in_the_performances_of_yajna,_sacrifice
-
-
GGL
तपःसु
तपःसु
तपस्{नपुं}{7;बहु}
तपस्{नपुं}{7;बहु}
-
-
समुच्चितम् 5
-
तप
undergoing_different_types_of_austerities
-
-
LGL
दानेषु
दानेषु
दान{नपुं}{7;बहु}
दान{नपुं}{7;बहु}
-
-
समुच्चितम् 5
-
दानादि_के_करनेमें
in_giving_charities
-
-
GGL
यत्
यत्पुण्यफलं
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{1;एक}
-
-
सम्बन्धः 12
-
जो
that_which
-
जश्त्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55))
GGLLG
पुण्य-फलम्
-
पुण्यफल{पुं}{2;एक}/पुण्यफल{नपुं}{1;एक}/पुण्यफल{नपुं}{2;एक}
पुण्य-फल{नपुं}{2;एक}
<पुण्य-फलम्>T6
पुण्यस्य फलं = पुण्यफलम्
कर्म 11
-
पुण्यफल
the_result_of_pious_work
प्रदिष्टम्
प्रदिष्टम्
प्रदिष्ट{पुं}{2;एक}/प्रदिष्ट{नपुं}{1;एक}/प्रदिष्ट{नपुं}{2;एक}
प्र_दिश्{कृत्_प्रत्ययः:क्त;प्र_दिशँ;तुदादिः;नपुं}{1;एक}
-
-
प्रतियोगी 9
-
कहा_है
directed
-
-
LGL
तत्
तत्सर्वमिदं
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
अनुयोगी 16
-
उस
all_those
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GGGLG
सर्वम्
-
सर्व{पुं}{2;एक}/सर्व{नपुं}{1;एक}/सर्व{नपुं}{2;एक}
सर्व{नपुं}{1;एक}
-
-
कर्म 15
-
सबको
all
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 13
-
निःसन्देह
certainly
अत्येति
अत्येति
अति_इ1{कर्तरि;लट्;प्र;एक;परस्मैपदी;इण्;अदादिः}
अति_इ{कर्तरि;लट्;प्र;एक;परस्मैपदी;अति_इण्;अदादिः}
-
-
समुच्चितम् 16
-
उल्लंघन_कर_जाता_है
surpasses
-
-
GGL
चाद्यम्
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GL
आद्यम्
-
आद्य{पुं}{2;एक}/आद्य{नपुं}{1;एक}/आद्य{नपुं}{2;एक}
आद्य{नपुं}{2;एक}
-
-
विशेषणम् 17
-
सनातन
original
परम्
परं
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर{नपुं}{2;एक}
-
-
विशेषणम् 19
-
परम
supreme
-
-
LG
स्थानम्
स्थानमुपैति
स्थान{नपुं}{1;एक}/स्थान{नपुं}{2;एक}
स्थान{नपुं}{2;एक}
-
-
कर्म 20
-
पद_को
abode
-
-
GGLGL
उपैति
-
उप_इ1{कर्तरि;लट्;प्र;एक;परस्मैपदी;इण्;अदादिः}
उप_इ{कर्तरि;लट्;प्र;एक;परस्मैपदी;उप_इण्;अदादिः}
-
-
समुच्चितम् 16
-
प्राप्त_होता_है
achieved_peace