7.24.Aयोग-माया-समावृतः
7.24.Bयोगमायासमावृतः
7.24.Cयोगमाया-समावृत{पुं}{1;एक}
7.24.Dयोगमाया-समावृत{पुं}{1;एक}
7.24.E<<योग-माया>K6-समावृतः>T3
7.24.Fयोगः एव माया = योगमाया, योगमायया समावृतः = योगमायासमावृतः
7.24.Gविशेषणम् 2
7.24.H-
7.24.Iअपनी_योगमाया_से_छिपा_हुआ
7.24.Jcovered_in_internal_potency
7.24.K-
7.24.L-
7.24.MGGGGGGLG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 6
-
मैं
I
सर्वस्य
सर्वस्य
सर्व{पुं}{6;एक}/सर्व{नपुं}{6;एक}
सर्व{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 4
-
सबके
to_everyone
-
-
GGL
प्रकाशः
प्रकाशः
प्रकाश{पुं}{1;एक}
प्रकाश{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 6
-
प्रत्यक्ष
manifest
-
-
LGG
नाहं
न{अव्य}
{अव्य}
-
-
सम्बन्धः 6
-
नहीं
not
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GG
(भवामि)
-
(भू1{कर्तरि;लट्;उ;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;उ;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(होता)
am
अयम्
-
अय{पुं}{2;एक}/इदम्{पुं}{1;एक}
इदम्{पुं}{1;एक}
-
-
विशेषणम् 9
-
यह
this
मूढः
मूढोऽयं
मूढ{पुं}{1;एक}
मूढ{पुं}{1;एक}
-
-
विशेषणम् 9
-
अज्ञानी
foolish
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGG
लोकः
लोको
लोक{पुं}{1;एक}
लोक{पुं}{1;एक}
-
-
कर्ता 14
-
जनसमुदाय
such_less_intelligent_persons
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
अ-जम्
-
अ-ज{पुं}{2;एक}
अज{पुं}{2;एक}
<न-जम्>U
न जायते सः = अजः तम् अजम्
विशेषणम् 12
-
जन्मरहित
unborn
अ-व्ययम्
-
अ-व्यय{पुं}{2;एक}/व्यय{नपुं}{1;एक}/व्यय{नपुं}{2;एक}
अव्यय{पुं}{2;एक}
<न-व्ययम्>Bsmn
न व्ययम् यस्य सः = अव्ययः तम् अव्ययम्
विशेषणम् 12
-
अविनाशी_परमेश्वर_को
inexhaustible
माम्
मामजमव्ययम्
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 14
-
मुझको
me
-
-
GLGGLL
नाभिजानाति
न{अव्य}
{अव्य}
-
-
सम्बन्धः 14
-
नहीं
nor
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGL
अभिजानाति
-
अभि_ज्ञा2{कर्तरि;लट्;प्र;एक;परस्मैपदी;ज्ञा;क्र्यादिः}
अभि_ज्ञा{कर्तरि;लट्;प्र;एक;परस्मैपदी;अभि_ज्ञा;क्र्यादिः}
-
-
-
-
जानता_है
can_understand