6.8.Aज्ञान-विज्ञान-तृप्त-आत्मा
6.8.Bज्ञानविज्ञानतृप्तात्मा
6.8.Cज्ञान-विज्ञान-तृप्त-आत्मन्{पुं}{1;एक}
6.8.Dज्ञान-विज्ञान-आत्मन्{पुं}{1;एक}
6.8.E<<<ज्ञान-विज्ञान>Di-तृप्त>T3-आत्मा>Bs6
6.8.Fज्ञानम् च विज्ञानम् च = ज्ञानविज्ञाने, ज्ञानविज्ञानाभ्यां तृप्तः = ज्ञानविज्ञानतृप्तः, ज्ञानविज्ञानतृप्तः आत्मा यस्य सः = ज्ञानविज्ञानतृप्तात्मा
6.8.Gविशेषणम् 5
6.8.H-
6.8.Iजिसका_अन्तःकरण_ज्ञान_विज्ञान_से_तृप्त_है
6.8.Jsatisfied_living_entity_who_has_acquired_knowledge_and_realized_knowledge
6.8.K-
6.8.L-
6.8.MGLGGLGGG
कूट-स्थः
कूटस्थो
कूटस्थ{पुं}{1;एक}
कूटस्थ{पुं}{1;एक}
<कूट-स्थः>U
कूटे तिष्ठतीति = कूटस्थः
विशेषणम् 5
-
जिसकी_स्थिति_विकाररहित_है
spiritually_situated
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGG
विजित-इन्द्रियः
विजितेन्द्रियः
विजित-इन्द्रिय{पुं}{1;एक}
इन्द्रिय{पुं}{1;एक}
<विजित-इन्द्रियः>Bs3
विजितम् इन्द्रियम् येन सः = विजितेन्द्रियः
विशेषणम् 5
-
जिसकी_इन्द्रियाँ_भलीभाँति_जीती_हुई_हैं
sensually_controlled
-
-
LLGLG
युक्तः
युक्त
युक्त{पुं}{1;एक}
युज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{1;एक}
-
-
कर्मसमानाधिकरणम् 8
-
युक्त_अर्थात्_भगवत्प्राप्त_है
competent_for_self-realization
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GL
इति
इत्युच्यते
इति{अव्य}
इति{अव्य}
-
-
सम्बन्धः 8
-
ऐसे
thus
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGLG
उच्यते
-
उच्यत्{पुं}{4;एक}/उच्यत्{नपुं}{4;एक}/उच्1{भावे;लट्;प्र;एक;आत्मनेपदी;उचँ;दिवादिः}/वच्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}/ब्रू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
वच्{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}
-
-
-
-
कहा_जाता_है
is_said
योगी
योगी
योगिन्{पुं}{1;एक}
योगिन्{पुं}{1;एक}
-
-
कर्म 8
-
योगी
the_mystic
-
-
GG
सम-लोष्ट-अश्म-काञ्चनः
समलोष्टाश्मकाञ्चनः
सम-लोष्ट-अश्मन्-काञ्चन{पुं}{1;एक}
सम-लोष्ट-काञ्चन{पुं}{1;एक}
<सम-<लोष्ट-अश्म-काञ्चनः>Di>Bs6
लोष्टः च अश्मा च काञ्चनम् च = लोष्टाश्मकाञ्चनानि, समानि लोष्टाश्मकाञ्चनानि यस्य सः = समलोष्टाश्मकाञ्चनः
विशेषणम् 5
-
जिसके_लिये_मिट्टी_पत्थर_और_सुवर्ण_समान_हैं
one_who_is_equipoised_in_pepples,_stone_and_gold
-
-
GLGGLGLG