5.1.Aसन्न्यासम्
5.1.Bसन्न्यासं
5.1.Cसन्न्यास{पुं}{2;एक}
5.1.Dसन्न्यास{पुं}{2;एक}
5.1.E-
5.1.F-
5.1.Gसमुच्चितम् 4
5.1.H-
5.1.Iसंन्यास_की
5.1.Jrenunciation
5.1.K-
5.1.L-
5.1.MGGG
कर्मणाम्
कर्मणां
कर्मन्{नपुं}{6;बहु}
कर्मन्{नपुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 3
-
कर्मों_के
of_all_activities
-
-
GLG
कृष्ण
कृष्ण
कृष्ण{पुं}{8;एक}/कृष्ण{नपुं}{8;एक}
कृष्ण{पुं}{8;एक}
-
-
सम्बोध्यः 7
-
हे_कृष्ण
O_Krsna
-
-
GL
पुनः
पुनर्योगं
पुनः{अव्य}
पुनः{अव्य}
-
-
क्रियाविशेषणम् 7
-
फिर
again
-
-
LGGG
योगम्
-
योग{पुं}{2;एक}
योग{पुं}{2;एक}
-
-
समुच्चितम् 4
-
कर्मयोग_की
devotional_service
च{अव्य}
{अव्य}
-
-
कर्म 7
-
और
also
-
-
L
शंससि
शंससि
शंससि
शंस्{कर्तरि;लट्;म;एक;परस्मैपदी;शंसुँ;भ्वादिः}
-
-
-
-
प्रशंसा_करते_हैं
are_praising
-
-
GLL
यत्
यच्छ्रेय
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{1;एक}
-
-
सम्बन्धः 15
-
जो
which
-
जश्त्व-श्चुत्व-चर्त्व-छत्व (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40)-खरि च (8।4।55)-शश्छोऽटि (8।4।63)) / रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GGL
श्रेयः
-
श्रेय{पुं}{1;एक}/श्रेयस्{नपुं}{1;एक}/श्रेयस्{नपुं}{2;एक}/श्रेयस्{नपुं}{8;एक}
श्रेयस्{नपुं}{1;एक}
-
-
कर्ता 14
-
कल्याणकारक_साधन
beneficial
एतयोः
एतयोरेकं
एता{स्त्री}{6;द्वि}/एता{स्त्री}{7;द्वि}/एतद्{पुं}{6;द्वि}/एतद्{पुं}{7;द्वि}/एतद्{स्त्री}{6;द्वि}/एतद्{स्त्री}{7;द्वि}/एतद्{नपुं}{6;द्वि}/एतद्{नपुं}{7;द्वि}
एतद्{पुं}{6;द्वि}
-
-
निर्धारणम् 13
-
इन_दोनों_में_से
of_these_two
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLGGG
एकम्
-
एक{पुं}{2;एक}/एक{नपुं}{1;एक}/एक{नपुं}{2;एक}
एक{नपुं}{1;एक}
-
-
विशेषणम् 13
-
एक
one
तत्
तन्मे
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
अनुयोगी 16
-
उसको
that
-
अनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45))
GG
मे
-
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 13
-
मेरे_लिये
unto_me
ब्रूहि
ब्रूहि
ब्रू1{कर्तरि;लोट्;म;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
ब्रू{कर्तरि;लोट्;म;एक;परस्मैपदी;ब्रूञ्;अदादिः}
-
-
-
-
कहिये
please_tell
-
-
GL
सुनिश्चितम्
सुनिश्चितम्
सुनिश्चित{पुं}{2;एक}/सुनिश्चित{नपुं}{1;एक}/सुनिश्चित{नपुं}{2;एक}
सुनिश्चित{नपुं}{1;एक}
-
-
विशेषणम् 13
-
भलीभाँति_निश्चित
definitely
-
-
LGLL
5.2.Aसन्न्यासः
5.2.Bसन्न्यासः
5.2.Cसन्न्यास{पुं}{1;एक}
5.2.Dसन्न्यास{पुं}{1;एक}
5.2.E-
5.2.F-
5.2.Gसमुच्चितम् 2
5.2.H-
5.2.Iसंन्यास
5.2.Jrenunciation_of_work
5.2.K-
5.2.L-
5.2.MGGG
कर्म-योगः
कर्मयोगश्च
कर्मन्-योग{पुं}{1;एक}
कर्मन्-योग{पुं}{1;एक}
<कर्म-योगेन>K6
कर्म एव योगः = कर्मयोगः
समुच्चितम् 2
-
कर्मयोग
work_in_devotion
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GLGGL
-
च{अव्य}
{अव्य}
-
-
कर्ता 6
-
और
also
*निस्-श्रेयस-करौ
निःश्रेयसकरावुभौ
निःश्रेयस-कर{पुं}{1;द्वि}/कर{पुं}{2;द्वि}
निःश्रेयस-कर{पुं}{1;द्वि}
-
-
कर्तृसमानाधिकरणम् 6
-
परम_कल्याण_के_करनेवाले
all_leading_to_the_path_of_liberation
-
यान्तवान्त-सन्धिः (एचोऽयवायावः (6।1।78))
GGLLLGLG
उभौ
-
उभ{पुं}{1;द्वि}/उभ{पुं}{2;द्वि}/उभ{पुं}{1;द्वि}/उभ{पुं}{2;द्वि}
उभ{पुं}{1;द्वि}
-
-
विशेषणम् 5
-
दोनों
both
तयोः
तयोस्तु
तद्{पुं}{6;द्वि}/तद्{पुं}{7;द्वि}/तद्{स्त्री}{6;द्वि}/तद्{स्त्री}{7;द्वि}/तद्{नपुं}{6;द्वि}/तद्{नपुं}{7;द्वि}
तद्{पुं}{6;द्वि}
-
-
निर्धारणम् 10
-
उन_दोनों_में
of_the_two
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
LGL
तु
-
तु{अव्य}
तु{अव्य}
-
-
-
-
परंतु
but
कर्म-सन्न्यासात्
कर्मसन्न्यासात्कर्मयोगो
कर्मन्-सन्न्यास{पुं}{5;एक}
कर्मन्-सन्न्यास{पुं}{5;एक}
<कर्म-सन्न्यासात्>T6
कर्मणः सन्न्यासः = कर्मसन्न्यासः तस्मात् कर्मसन्न्यासात्
अपादानम् 11
-
कर्मसंन्यास_से
in_comparison_to_the_renunciation_of_fruitive_work
-
चर्त्व-सन्धिः (खरि च (8।4।55)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGGGGLGG
कर्म-योगः
-
कर्मन्-योग{पुं}{1;एक}
कर्मन्-योग{पुं}{1;एक}
<कर्म-योगेन>K6
कर्म एव योगः = कर्मयोगः
कर्ता 11
-
कर्मयोग
work_in_devotion
विशिष्यते
विशिष्यते
विशिष्यता{स्त्री}{1;द्वि}/विशिष्यता{स्त्री}{2;द्वि}/विशिष्यता{स्त्री}{8;एक}/विशिष्यता{स्त्री}{8;द्वि}/वि_शास्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;शासुँ;अदादिः}/वि_शिष्2{कर्मणि;लट्;प्र;एक;आत्मनेपदी;शिषॢँ;रुधादिः}
वि_शास्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;वि_शासुँ;अदादिः}
-
-
-
-
श्रेष्ठ_है
is_better
-
-
LGLG
5.3.Aज्ञेयः
5.3.Bज्ञेयः
5.3.Cज्ञेय{पुं}{1;एक}
5.3.Dज्ञा{कृत्_प्रत्ययः:यत्;ज्ञा;क्र्यादिः;पुं}{1;एक}
5.3.E-
5.3.F-
5.3.G-
5.3.H-
5.3.Iसमझने_योग्य_है
5.3.Jshould_be_known
5.3.K-
5.3.L-
5.3.MGG
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 10
-
वह_(कर्मयोगी)
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
नित्य-सन्न्यासी
नित्यसन्न्यासी
नित्य-सन्न्यासिन्{पुं}{1;एक}
नित्य-सन्न्यासिन्{पुं}{1;एक}
<नित्य-सन्न्यासी>K1
नित्यं तत् सन्न्यासी च = नित्यसन्न्यासी
कर्ता 10
-
सदा_संन्यासी
always_renouncer
सन्न्यासः अस्यास्तीति सन्न्यासी सन्न्यासवान् एव ज्ञेयः
-
GLGGG
यः
यो
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
सम्बन्धः 8
-
जो_(पुरुष)
who
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
G
न{अव्य}
{अव्य}
-
-
सम्बन्धः 4
-
never
-
-
L
द्वेष्टि
द्वेष्टि
द्विष्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;द्विषँ;अदादिः}
द्विष्{कर्तरि;लट्;प्र;एक;परस्मैपदी;द्विषँ;अदादिः}
-
-
समुच्चितम् 5
-
द्वेष_करता_है
abhors
-
-
GL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 7
-
nor
-
-
L
काङ्क्षति
काङ्क्षति
काङ्क्षत्{पुं}{7;एक}/काङ्क्षत्{नपुं}{7;एक}/काङ्क्ष्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;काक्षिँ;भ्वादिः}
काङ्क्ष्{कर्तरि;लट्;प्र;एक;परस्मैपदी;काक्षिँ;भ्वादिः}
-
-
समुच्चितम् 5
-
आकांक्षा_करता_है
desires
-
-
GLL
निर्-द्वन्द्वः
निर्द्वन्द्वो
निर्द्वन्द्व{पुं}{1;एक}
निर्-द्वन्द्व{पुं}{1;एक}
<निर्-द्वन्द्वः>Bvp
निर्गतः द्वन्द्वः यस्मात् सः = निर्द्वन्द्वः
विशेषणम् 13
-
राग-द्वेषादि_द्वन्द्वों_से_रहित
free_from_all_dualities
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGG
हि
हि
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
certainly
-
-
L
महान्-बाहो
महाबाहो
महाबाहु{पुं}{8;एक}/महाबाहु{नपुं}{8;एक}
महाबाहु{पुं}{8;एक}
<महत्-बाहो>Bs6
महान्तौ बाहू यस्य सः = महाबाहुः सम्बोधने महाबाहो
सम्बोध्यः 4
-
हे_अर्जुन
O_mighty-armed_one
-
-
LGGG
सुखम्
सुखं
सुखम्{अव्य}/सुख{पुं}{2;एक}/सुख{नपुं}{1;एक}/सुख{नपुं}{2;एक}
सुख{अव्य}
-
-
क्रियाविशेषणम् 16
-
सुखपूर्वक
happily
-
-
LG
बन्धात्
बन्धात्प्रमुच्यते
बन्ध{पुं}{5;एक}
बन्ध{पुं}{5;एक}
-
-
अपादानम् 16
-
संसारबन्धन_से
from_bondage
-
जश्त्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55))
GGGGLG
प्रमुच्यते
-
प्रमुच्यते
प्र_मुच्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;प्र_मुचॢँ;तुदादिः}
-
-
-
-
मुक्त_हो_जाता_है
is_completely_liberated
5.4.Aसाङ्ख्य-योगौ
5.4.Bसाङ्ख्ययोगौ
5.4.Cसाङ्ख्य-योग{पुं}{1;द्वि}/योग{पुं}{2;द्वि}
5.4.Dसाङ्ख्य-योग{पुं}{1;द्वि}
5.4.E<साङ्ख्य-योगौ>Di
5.4.Fसाङ्ख्यम् च योगः च = साङ्ख्ययोगौ
5.4.Gकर्म 4
5.4.H-
5.4.Iसंन्यास_और_कर्मयोग_को
5.4.Janalytical_study_of_the_material_world_and_work_in_devotional_service
5.4.K-
5.4.L-
5.4.MGLGG
*पृथक्
पृथग्बालाः
पृथक्{अव्य}
पृथक्{अव्य}
-
-
क्रियाविशेषणम् 4
-
पृथक्-पृथक्_(फल_देनेवाले)
different
-
जश्त्व-सन्धिः (झलां जश् झशि (8।4।53))
LGGG
बालाः
-
बाल{पुं}{1;बहु}/बाला{स्त्री}{1;बहु}/बाला{स्त्री}{2;बहु}
बाल{पुं}{1;बहु}
-
-
कर्ता 4
-
मूर्खलोग
the_less_intelligent
प्रवदन्ति
प्रवदन्ति
प्र_वद्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;वदँ;भ्वादिः}
प्र_वद्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;प्र_वदँ;भ्वादिः}
-
-
-
-
कहते_हैं
say
-
-
LLGL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 7
-
never
-
-
L
पण्डिताः
पण्डिताः
पण्डित{पुं}{1;बहु}/पण्डिता{स्त्री}{1;बहु}/पण्डिता{स्त्री}{2;बहु}
पण्डित{पुं}{1;बहु}
-
-
कर्ता 7
-
पण्डितजन
the_learned
-
-
GLG
एकम्
एकमप्यास्थितः
एक{पुं}{2;एक}/एक{नपुं}{1;एक}/एक{नपुं}{2;एक}
एक{नपुं}{1;एक}
-
-
कर्ता 11
-
एक_में
in_one
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGGGLG
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 8
-
भी
even
आस्थितः
-
आस्थित{पुं}{1;एक}
आङ्_स्था{कृत्_प्रत्ययः:क्त;आङ्_ष्ठा;भ्वादिः;पुं}{1;एक}
-
-
-
-
स्थित
being_situated
*सम्यक्
सम्यगुभयोर्विन्दते
सम्यक्{अव्य}
सम्यक्{अव्य}
-
-
क्रियाविशेषणम् 11
-
सम्यक्_प्रकार_से
complete
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLLLGGLG
उभयोः
-
उभ{पुं}{6;द्वि}/उभ{पुं}{7;द्वि}/उभ{नपुं}{6;द्वि}/उभ{नपुं}{7;द्वि}/उभ{पुं}{6;द्वि}/उभ{पुं}{7;द्वि}/उभ{नपुं}{6;द्वि}/उभ{नपुं}{7;द्वि}/उभा{स्त्री}{6;द्वि}/उभा{स्त्री}{7;द्वि}/उभा{स्त्री}{6;द्वि}/उभा{स्त्री}{7;द्वि}
उभ{पुं}{6;द्वि}
-
-
षष्ठीसम्बन्धः 13
-
दोनों_के
of_both
विन्दते
-
विन्दता{स्त्री}{1;द्वि}/विन्दता{स्त्री}{2;द्वि}/विद्3{कर्तरि;लट्;प्र;एक;आत्मनेपदी;विदॢँ;तुदादिः}/विद्4{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;विदँ;रुधादिः}
विद्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;विदॢँ;तुदादिः}
-
-
-
-
प्राप्त_होता_है
enjoys
फलम्
फलम्
फल{नपुं}{1;एक}/फल{नपुं}{2;एक}
फल{नपुं}{2;एक}
-
-
कर्म 14
-
फलरूप_(परमात्मा_को)
the_result
-
-
LL
5.5.Aयत्
5.5.Bयत्साङ्ख्यैः
5.5.Cयत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
5.5.Dयद्{नपुं}{2;एक}
5.5.E-
5.5.F-
5.5.Gसम्बन्धः 7
5.5.H-
5.5.Iजो
5.5.Jwhat
5.5.K-
5.5.Lचर्त्व-सन्धिः (खरि च (8।4।55))
5.5.MGGG
साङ्ख्यैः
-
साङ्ख्य{पुं}{3;बहु}/साङ्ख्य{नपुं}{3;बहु}
साङ्ख्य{नपुं}{3;बहु}
-
-
करणम् 4
-
ज्ञानयोगियों_द्वारा
by_means_of_Sankhya_philosophy
साङ्ख्यं एषां अस्तीति साङ्ख्याः ज्ञानिनः तैः
प्राप्यते
प्राप्यते
प्राप्यता{स्त्री}{1;द्वि}/प्राप्यता{स्त्री}{2;द्वि}/प्र_आप्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;आपॢँ;स्वादिः}
प्र_आप्{कर्मणि;लट्;प्र;एक;आत्मनेपदी;प्र_आपॢँ;स्वादिः}
-
-
प्रतियोगी 2
-
प्राप्त_किया_जाता_है
is_achieved
-
-
GLG
स्थानम्
स्थानं
स्थान{नपुं}{1;एक}/स्थान{नपुं}{2;एक}
स्थान{नपुं}{2;एक}
-
-
कर्म 4
-
परमधाम
place
-
-
GG
तत्
तद्योगैरपि
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
अनुयोगी 8
-
वही
that
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGLL
योगैः
-
योग{पुं}{3;बहु}
योग{पुं}{3;बहु}
-
-
करणम् 8
-
कर्मयोगियों_द्वारा
by_devotional_service
योगं एषां अस्तीति योगाः कर्मयोगिनः तैः
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 5
-
भी
also
गम्यते
गम्यते
गम्यता{स्त्री}{1;द्वि}/गम्यता{स्त्री}{2;द्वि}/गम्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;गमॢँ;भ्वादिः}
गम्{कर्मणि;लट्;प्र;एक;आत्मनेपदी;गमॢँ;भ्वादिः}
-
-
-
-
प्राप्त_किया_जाता_है
can_attain
-
-
GLG
एकम्
एकं
एक{पुं}{2;एक}/एक{नपुं}{1;एक}/एक{नपुं}{2;एक}
एक{पुं}{2;एक}
-
-
कर्मसमानाधिकरणम् 14
-
एक
one
-
-
GG
साङ्ख्यम्
सांख्यं
साङ्ख्य{पुं}{2;एक}/साङ्ख्य{नपुं}{1;एक}/साङ्ख्य{नपुं}{2;एक}
साङ्ख्य{नपुं}{2;एक}
-
-
समुच्चितम् 11
-
ज्ञानयोग_को
analytical_study
-
-
GG
च{अव्य}
{अव्य}
-
-
कर्म 14
-
और
and
-
-
L
योगम्
योगं
योग{पुं}{2;एक}
योग{पुं}{2;एक}
-
-
समुच्चितम् 11
-
कर्मयोग_को
action_in_devotion
-
-
GG
च{अव्य}
{अव्य}
-
-
सम्बन्धः 17
-
ही
and
-
-
L
यः
यः
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
सम्बन्धः 15
-
जो_(पुरुष)
one_who
-
-
G
पश्यति
पश्यति
पश्यत्{पुं}{7;एक}/पश्यत्{नपुं}{7;एक}/दृश्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
प्रतियोगी 9
-
देखता_है
sees
-
-
GLL
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 17
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
पश्यति
पश्यति
पश्यत्{पुं}{7;एक}/पश्यत्{नपुं}{7;एक}/दृश्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देखता_है
actually_sees
-
-
GLL
5.6.Aसन्न्यासः*(सन्न्यासं)
5.6.Bसन्न्यासस्तु
5.6.Cसन्न्यास{पुं}{1;एक}
5.6.Dसन्न्यास{पुं}{2;एक}
5.6.E-
5.6.F-
5.6.Gकर्म 5
5.6.H-
5.6.Iसंन्यास
5.6.Jthe_renounced_order_of_life
5.6.K-
5.6.Lसत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
5.6.MGGGL
तु
-
तु{अव्य}
तु{अव्य}
-
-
-
-
परंतु
but
महान्-बाहो
महाबाहो
महाबाहु{पुं}{8;एक}/महाबाहु{नपुं}{8;एक}
महाबाहु{पुं}{8;एक}
<महा-बाहो>Bs6
महान्तौ बाहू यस्य सः = महाबाहुः सम्बोधने महाबाहो
सम्बोध्यः 7
-
हे_अर्जुन
O_mighty-armed_one
-
-
LGGG
दुःखम्
दुःखमाप्तुमयोगतः
दुःख{नपुं}{1;एक}/दुःख{नपुं}{2;एक}
दुःख{नपुं}{1;एक}
-
-
कर्ता 7
-
कठिन
distress
-
-
GGGGLGLG
आप्तुम्
-
आप्1{कृत्_प्रत्ययः:तुमुन्;आपॢँ;स्वादिः}
आप्{कृत्_प्रत्ययः:तुमुन्;आपॢँ;स्वादिः}
-
-
नियतलिङ्ग 7
-
प्राप्त_होना
afflicts_one_with
अ-योगतः
-
अयोग{तसिल्}
अयोगतः{तसिल्}
<न-योगतः>Tn
न योगतः = अयोगतः
अपादानम् 5
-
कर्मयोग_के_बिना
without_devotional_service
योग-युक्तः
योगयुक्तो
योग-युक्त{पुं}{1;एक}
योग-युक्त{पुं}{1;एक}
<योग-युक्तः>T3
योगेन युक्तः = योगयुक्तः
कर्तृसमानाधिकरणम् 12
-
कर्मयोगी
engaged_in_devotional_service
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGG
मुनिः
मुनिर्ब्रह्म
मुनि{पुं}{1;एक}
मुनि{पुं}{1;एक}
-
-
कर्ता 12
-
मुनि
a_thinker
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LGGL
ब्रह्म
-
ब्रह्मन्{नपुं}{1;एक}/ब्रह्मन्{नपुं}{2;एक}
ब्रह्मन्{नपुं}{2;एक}
-
-
कर्म 12
-
परब्रह्म_परमात्मा_को
the_Supreme
नचिरेण
नचिरेणाधिगच्छति
न-चिरेण{अव्य}/चिर{नपुं}{3;एक}
-चिर{नपुं}{3;एक}
-
-
क्रियाविशेषणम् 12
-
शीघ्र_ही
without_delay
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LLGGLGLL
अधिगच्छति
-
अधि_गम्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;गमॢँ;भ्वादिः}
अधि_गम्{कर्तरि;लट्;प्र;एक;परस्मैपदी;अधि_गमॢँ;भ्वादिः}
-
-
-
-
प्राप्त_हो_जाता_है
attains
5.7.Aयोग-युक्तः
5.7.Bयोगयुक्तो
5.7.Cयोग-युक्त{पुं}{1;एक}
5.7.Dयोग-युक्त{पुं}{1;एक}
5.7.E<योग-युक्तः>T3
5.7.Fयोगेन युक्तः = योगयुक्तः
5.7.Gकर्म 11
5.7.H-
5.7.Iकर्मयोगी
5.7.Jengaged_in_devotional_service
5.7.K-
5.7.Lरुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
5.7.MGLGG
विशुद्ध-आत्मा
विशुद्धात्मा
विशुद्ध-आत्मन्{पुं}{1;एक}
विशुद्ध-आत्मन्{पुं}{1;एक}
<विशुद्ध-आत्मा>Bs6
विशुद्धः आत्मा यस्य सः = विशुद्धात्मा
समुच्चितम् 4
-
विशुद्ध_अन्तःकरणवाला_है
a_purified_soul
-
-
LGGG
विजित-आत्मा
विजितात्मा
विजित-आत्मन्{पुं}{1;एक}
विजित-आत्मन्{पुं}{1;एक}
<विजित-आत्मा>Bs3
विजितः आत्मा येन सः = विजितात्मा
समुच्चितम् 4
-
जिसका_मन_अपने_वश_में_है
self-controlled
-
-
LLGG
जित-इन्द्रियः
जितेन्द्रियः
जित-इन्द्रिय{पुं}{1;एक}
जित-इन्द्रिय{पुं}{1;एक}
<जित-इन्द्रियः>Bs3
जितानि इन्द्रियाणि येन सः = जितेन्द्रियः
समुच्चितम् 4
-
जो_जितेन्द्रिय
having_conquered_the_senses
-
-
LGLG
सर्व-भूत-आत्म-भूत-आत्मा
सर्वभूतात्मभूतात्मा
सर्व-भूत-आत्मभूत-आत्मन्{पुं}{1;एक}
सर्व-भूत-आत्म-भूत-आत्मन्{पुं}{1;एक}
<<<सर्व-भूत>K1-<आत्म-भूत>K6>T6-आत्मा>Bs6
सर्वः च भूतः = सर्वभूतः, आत्मा एव भूतः = आत्मभूतः, सर्वभूतानाम् आत्मभूत = सर्वभूतात्मभूत, सर्वभूतात्मभूत आत्मा यस्य सः = सर्वभूतात्मभूतात्मा
समुच्चितम् 4
-
सम्पूर्ण_प्राणियों_का_आत्मरूप_परमात्मा_ही_जिसका_आत्मा_है
compassionate_to_all_living_entities
-
-
GLGGLGGG
कुर्वन्
कुर्वन्नपि
कुर्वत्{पुं}{1;एक}/कुर्वत्{पुं}{1;एक}
कृ{कृत्_प्रत्ययः:शतृ;डुकृञ्;तनादिः;पुं}{1;एक}
-
-
समानकालः 11
-
करता_हुआ
engaged_in_work
-
ङमुडागम-सन्धिः (ङमो ह्रस्वादचि ङमुण्नित्यम् (8।3।32))
GGLL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 8
-
भी
although
न{अव्य}
{अव्य}
-
-
सम्बन्धः 11
-
नहीं
never
-
-
L
लिप्यते
लिप्यते
लिप्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;लिपँ;तुदादिः}
लिप्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;लिपँ;तुदादिः}
-
-
-
-
लिप्त_होता
is_entangled
-
-
GLG
5.8.A
5.8.Bनैव
5.8.Cन{अव्य}
5.8.D{अव्य}
5.8.E-
5.8.F-
5.8.Gसम्बन्धः 30
5.8.H-
5.8.Iनहीं
5.8.Jnever
5.8.K-
5.8.Lवृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
5.8.MGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 23
-
निःसन्देह
certainly
किञ्चित्
किञ्चित्करोमीति
किञ्चित्{अव्य}/किञ्चित्{नपुं}{1;एक}/किञ्चित्{नपुं}{2;एक}
किञ्चित्{नपुं}{2;एक}
-
-
कर्म 30
-
कुछ_भी
anything
-
चर्त्व-सन्धिः (खरि च (8।4।55)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLGGL
करोमि
-
कृ3{कर्तरि;लट्;उ;एक;परस्मैपदी;डुकृञ्;तनादिः}
कृ{कर्तरि;लट्;उ;एक;परस्मैपदी;डुकृञ्;तनादिः}
-
-
-
-
करता_हूँ
do
इति
-
इति{अव्य}
इति{अव्य}
-
-
सम्बन्धः 26
-
ऐसा
thus
युक्तः
युक्तो
युक्त{पुं}{1;एक}
युक्त{पुं}{1;एक}
-
-
विशेषणम् 3
-
युक्त
engaged_in_the_divine_consciousness
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
मन्येत
मन्येत
मन्1{कर्मणि;विधिलिङ्;प्र;एक;आत्मनेपदी;मनँ;दिवादिः}/मन्2{कर्मणि;विधिलिङ्;प्र;एक;आत्मनेपदी;मनुँ;तनादिः}
मन्{कर्तरि;विधिलिङ्;प्र;एक;आत्मनेपदी;मनँ;दिवादिः}
-
-
-
-
माने
thinks
-
-
GGL
तत्त्व-वित्
तत्त्ववित्
तत्त्वविद्{नपुं}{1;एक}
तत्त्वविद्{पुं}{1;एक}
<तत्त्व-वित्>U
तत्वं वेत्तीति = तत्त्ववित्
विशेषणम् 3
-
तत्त्व_को_जाननेवाला
one_who_knows_the_truth
-
-
GLL
पश्यन्
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन्
पश्यत्{पुं}{1;एक}
दृश्{कृत्_प्रत्ययः:शतृ;दृशिँर्;भ्वादिः;पुं}{1;एक}
-
-
समुच्चितम् 16
-
देखता_हुआ
seeing
-
श्चुत्व-सन्धिः (स्तोः श्चुना श्चुः (8।4।40)) / श्चुत्व-सन्धिः (स्तोः श्चुना श्चुः (8।4।40)) / ङमुडागम-सन्धिः (ङमो ह्रस्वादचि ङमुण्नित्यम् (8।3।32)) / श्चुत्व-सन्धिः (स्तोः श्चुना श्चुः (8।4।40))
GGGGLGGGGGGGLGLL
शृण्वन्
-
शृण्वत्{पुं}{1;एक}
श्रु{कृत्_प्रत्ययः:शतृ;श्रु;भ्वादिः;पुं}{1;एक}
-
-
समुच्चितम् 16
-
सुनता_हुआ
hearing
*स्पृशन्
-
स्पृशत्{पुं}{1;एक}
स्पृश्{कृत्_प्रत्ययः:शतृ;स्पृशँ;तुदादिः;पुं}{1;एक}
-
-
समुच्चितम् 16
-
स्पर्श_करता_हुआ
touching
जिघ्रन्
-
जिघ्रत्{पुं}{1;एक}
घ्रा{कृत्_प्रत्ययः:शतृ;घ्रा;भ्वादिः;पुं}{1;एक}
-
-
समुच्चितम् 16
-
सूँघता_हुआ
smelling
अश्नन्
-
अश्नत्{पुं}{1;एक}
अश्{कृत्_प्रत्ययः:शतृ;अशँ;क्र्यादिः;पुं}{1;एक}
-
-
समुच्चितम् 16
-
भोजन_करता_हुआ
eating
गच्छन्
-
गच्छत्{पुं}{1;एक}
गम्{कृत्_प्रत्ययः:शतृ;गमॢँ;भ्वादिः;पुं}{1;एक}
-
-
समुच्चितम् 16
-
गमन_करता_हुआ
going
स्वपन्
-
स्वपत्{पुं}{1;एक}
स्वप्{कृत्_प्रत्ययः:शतृ;ञिष्वपँ;अदादिः;पुं}{1;एक}
-
-
समुच्चितम् 16
-
सोता_हुआ
dreaming
श्वसन्
-
श्वसत्{पुं}{1;एक}
श्वस्{कृत्_प्रत्ययः:शतृ;श्वसँ;अदादिः;पुं}{1;एक}
-
-
समुच्चितम् 16
-
श्वास_लेता_हुआ
breathing
प्रलपन्
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि
प्रलपन्
प्र_लप्{कृत्_प्रत्ययः:शतृ;प्र_लपँ;भ्वादिः;पुं}{1;एक}
-
-
समुच्चितम् 16
-
बोलता_हुआ
talking
-
ङमुडागम-सन्धिः (ङमो ह्रस्वादचि ङमुण्नित्यम् (8।3।32)) / ङमुडागम-सन्धिः (ङमो ह्रस्वादचि ङमुण्नित्यम् (8।3।32))
LLGLLGGGGLGGLGLL
विसृजन्
-
विसृजन्
वि_सृज्{कृत्_प्रत्ययः:शतृ;वि_सृजँ;तुदादिः;पुं}{1;एक}
-
-
समुच्चितम् 16
-
त्याग_करता_हुआ
giving_up
*गृह्णन्
-
गृह्णन्
ग्रह्{कृत्_प्रत्ययः:शतृ;ग्रहँ;क्र्यादिः;पुं}{1;एक}
-
-
समुच्चितम् 16
-
ग्रहण_करता_हुआ
accepting
उन्मिषन्
-
उन्मिषन्
उत्_मिष्{कृत्_प्रत्ययः:शतृ;उत्_मिषुँ;भ्वादिः;पुं}{1;एक}
-
-
समुच्चितम् 16
-
आँखों_को_खोलता
opening
निमिषन्
-
निमिषन्
नि_मिष्{कृत्_प्रत्ययः:शतृ;नि_मिषुँ;भ्वादिः;पुं}{1;एक}
-
-
समुच्चितम् 16
-
मूँदता_हुआ
closing
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 17
-
भी
in_spite_of
इन्द्रियाणि
इन्द्रियाणीन्द्रियस्यार्थेषु
इन्द्रिय{नपुं}{1;बहु}/इन्द्रिय{नपुं}{2;बहु}
इन्द्रिय{नपुं}{1;बहु}
-
-
कर्म 21
-
सब_इन्द्रियाँ
the_senses
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGLGGGL
इन्द्रिय-अर्थेषु
-
इन्द्रियार्थ{पुं}{7;बहु}
इन्द्रियार्थ{पुं}{7;बहु}
<इन्द्रिय-अर्थेषु>T6
इन्द्रियाणां अर्थाः = इन्द्रियार्थाः तेषु इन्द्रियार्थेषु
अधिकरणम् 21
-
इन्द्रिय_के_अर्थों_में
in_sense_gratification
वर्तन्ते
वर्तन्त
वृत्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;वृतुँ;भ्वादिः}
वृत्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;वृतुँ;भ्वादिः}
-
-
प्रतियोगी 22
-
बरत_रही_हैं
let_them_be_so_engaged
-
यान्तवान्त-सन्धिः-लोप-सन्धिः (एचोऽयवायावः (6।1।78)-लोपः शाकल्यस्य (8।3।19))
GGL
इति
इति
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 23
-
इस_प्रकार
thus
-
-
LL
धारयन्
धारयन्
धारयन्
धृ_णिच्{कृत्_प्रत्ययः:शतृ;धृञ्_णिच्;भ्वादिः;पुं}{1;एक}
-
-
समानकालः 26
-
समझकर
considering
-
-
GLL
5.9.Aब्रह्मणि
5.9.Bब्रह्मण्याधाय
5.9.Cब्रह्मन्{पुं}{7;एक}/ब्रह्मन्{नपुं}{7;एक}
5.9.Dब्रह्मन्{नपुं}{7;एक}
5.9.E-
5.9.F-
5.9.Gअधिकरणम् 4
5.9.H-
5.9.Iपरमात्मा_में
5.9.Jthe_Supreme_Personality_of_Godhead
5.9.K-
5.9.Lयण्-सन्धिः (इको यणचि (6।1।77))
5.9.MGGGGL
आधाय
-
आधाय
आङ्_धा{कृत्_प्रत्ययः:ल्यप्;आङ्_डुधाञ्;जुहोत्यादिः}
-
-
पूर्वकालः 7
-
अर्पण_करके
resigning_unto
कर्माणि
कर्माणि
कर्मन्{नपुं}{1;बहु}/कर्मन्{नपुं}{2;बहु}
कर्मन्{नपुं}{2;बहु}
-
-
कर्म 4
-
सब_कर्मों_को
all_works
-
-
GGL
सङ्गम्
सङ्गं
सङ्ग{पुं}{2;एक}
सङ्ग{पुं}{2;एक}
-
-
कर्म 6
-
आसक्ति_को
attachment
-
-
GG
त्यक्त्वा
त्यक्त्वा
त्यज्1{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
त्यज्{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
-
-
पूर्वकालः 7
-
त्यागकर
giving_up
-
-
GG
करोति
करोति
कृ3{कर्तरि;लट्;प्र;एक;परस्मैपदी;डुकृञ्;तनादिः}
कृ{कर्तरि;लट्;प्र;एक;परस्मैपदी;डुकृञ्;तनादिः}
-
-
प्रतियोगी 1
-
करता_है
performs
-
-
LGL
यः
यः
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
सम्बन्धः 8
-
जो_(पुरुष)
who
-
-
G
लिप्यते
लिप्यते
लिप्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;लिपँ;तुदादिः}
लिप्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;लिपँ;तुदादिः}
-
-
-
-
लिप्त_होता
is_affected
-
-
GLG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 14
-
नहीं
never
-
-
L
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 14
-
वह_(पुरुष)
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
पापेन
पापेन
पाप{पुं}{3;एक}/पाप{नपुं}{3;एक}
पाप{नपुं}{3;एक}
-
-
करणम् 14
-
पाप_से
by_sin
-
-
GGL
पद्म-पत्रम्
पद्मपत्रमिवाम्भसा
पद्मपत्र{नपुं}{1;एक}/पद्मपत्र{नपुं}{2;एक}
पद्म-पत्र{नपुं}{2;एक}
<पद्म-पत्रम्>T6
पद्मस्य पत्रम् = पद्मपत्रम्
प्रतियोगी 11
-
कमल_के_पत्ते_की
lotus_leaf
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGLGLG
इव
-
इव{अव्य}
इव{अव्य}
-
-
अनुयोगी 14
-
भाँति
like
अम्भसा
-
अम्भसा
अम्भस्{नपुं}{3;एक}
-
-
करणम् 14
-
जल_से
in_the_water
5.10.Aकायेन
5.10.Bकायेन
5.10.Cकाय{पुं}{3;एक}/काय{नपुं}{3;एक}
5.10.Dकाय{नपुं}{3;एक}
5.10.E-
5.10.F-
5.10.Gसमुच्चितम् 6
5.10.H-
5.10.Iशरीर_द्वारा
5.10.Jwith_the_body
5.10.K-
5.10.L-
5.10.MGGL
मनसा
मनसा
मनस्{नपुं}{3;एक}/मनसा{स्त्री}{1;एक}
मनस्{नपुं}{3;एक}
-
-
समुच्चितम् 6
-
मन
with_the_mind
-
-
LLG
बुद्ध्या
बुद्ध्या
बुद्धि{स्त्री}{3;एक}
बुद्धि{स्त्री}{3;एक}
-
-
समुच्चितम् 6
-
बुद्धि
with_the_intelligence
-
-
GG
केवलैः
केवलैरिन्द्रियैरपि
केवल{पुं}{3;बहु}/केवल{नपुं}{3;बहु}
केवल{नपुं}{3;बहु}
-
-
विशेषणम् 6
-
केवल
purified
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLGGLGLL
इन्द्रियैः
-
इन्द्रिय{पुं}{3;बहु}/इन्द्रिय{नपुं}{3;बहु}
इन्द्रिय{नपुं}{3;बहु}
-
-
समुच्चितम् 6
-
इन्द्रिय
with_the_senses
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 7
-
भी
even_with
योगिनः
योगिनः
योगिन्{पुं}{1;बहु}/योगिन्{पुं}{2;बहु}/योगिन्{पुं}{5;एक}/योगिन्{पुं}{6;एक}
योगिन्{पुं}{1;बहु}
-
-
कर्ता 13
-
कर्मयोगी
yogi
योगः एषां अस्तीति
-
GLG
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{2;एक}
-
-
कर्म 13
-
कर्म
actions
-
-
GL
कुर्वन्ति
कुर्वन्ति
कुर्वत्{नपुं}{1;बहु}/कुर्वत्{नपुं}{2;बहु}/कृ3{कर्तरि;लट्;प्र;बहु;परस्मैपदी;डुकृञ्;तनादिः}
कृ{कर्तरि;लट्;प्र;बहु;परस्मैपदी;डुकृञ्;तनादिः}
-
-
-
-
करते_हैं
act
-
-
GGL
सङ्गम्
सङ्गं
सङ्ग{पुं}{2;एक}
सङ्ग{पुं}{2;एक}
-
-
कर्म 10
-
आसक्ति_को
attachment
-
-
GG
त्यक्त्वा
त्यक्त्वात्मशुद्धये
त्यज्1{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
त्यज्{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
-
-
पूर्वकालः 13
-
त्यागकर
giving_up
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLGLG
आत्म-शुद्धये
-
आत्मन्-शुद्धि{स्त्री}{4;एक}
आत्मन्-शुद्धि{स्त्री}{4;एक}
<आत्म-शुद्धये>T6
आत्मनः शुद्धिः = आत्मशुद्धिः तस्यै आत्मशुद्धये
तादर्थ्यम् 13
-
अन्तःकरण_की_शुद्धि_के_लिये
for_the_purpose_of_self-purification
5.11.Aयुक्तः
5.11.Bयुक्तः
5.11.Cयुक्त{पुं}{1;एक}
5.11.Dयुज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{1;एक}
5.11.E-
5.11.F-
5.11.Gकर्ता 6
5.11.H-
5.11.Iकर्मयोगी
5.11.Jone_who_is_engaged_in_devotional_service
5.11.K-
5.11.L-
5.11.MGG
कर्म-फलम्
कर्मफलं
कर्मन्-फल{नपुं}{1;एक}/फल{नपुं}{2;एक}
कर्मन्-फल{नपुं}{2;एक}
<कर्म-फलम्>T6
कर्मणः फलम् = कर्मफलम्
कर्म 3
-
कर्मों_के_फल_का
the_results_of_all_activities
-
-
GLLG
त्यक्त्वा
त्यक्त्वा
त्यज्1{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
त्यज्{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
-
-
पूर्वकालः 6
-
त्याग_करके
giving_up
-
-
GG
शान्तिम्
शान्तिमाप्नोति
शान्ति{स्त्री}{2;एक}
शान्ति{स्त्री}{2;एक}
-
-
कर्म 6
-
शान्ति_को
perfect_peace
-
-
GGGGL
आप्नोति
-
आप्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;आपॢँ;स्वादिः}
आप्{कर्तरि;लट्;प्र;एक;परस्मैपदी;आपॢँ;स्वादिः}
-
-
-
-
प्राप्त_होता_है
achieves
नैष्ठिकीम्
नैष्ठिकीम्
नैष्ठिकी{स्त्री}{2;एक}
नैष्ठिकी{स्त्री}{2;एक}
-
-
विशेषणम् 5
-
भगवत्प्राप्तिरूप
unflinching
-
-
GLG
अ-युक्तः
अयुक्तः
अयुक्त{पुं}{1;एक}
-युज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{1;एक}
<न-युक्तः>Tn
न युक्तः = अयुक्तः
कर्ता 11
-
सकामपुरुष
-
-
-
LGG
काम-कारेण
कामकारेण
काम-कार{पुं}{3;एक}
काम-कार{पुं}{3;एक}
<काम-कारेण>T6
कामस्य कारः = कामकारः तेन कामकारेण
हेतुः 11
-
कामना_की_प्रेरणा_से
for_enjoying_the_result_of_work
-
-
GLGGL
फले
फले
फल{नपुं}{1;द्वि}/फल{नपुं}{2;द्वि}/फल{नपुं}{7;एक}
फल{नपुं}{7;एक}
-
-
अधिकरणम् 11
-
फल_में
in_the_result
-
-
LG
सक्तः
सक्तो
सक्त{पुं}{1;एक}/सक्तृ{पुं}{8;एक}/सक्तृ{नपुं}{8;एक}
सच्{कृत्_प्रत्ययः:क्त;षचँ;भ्वादिः;पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 11
-
आसक्त_होकर
attached
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
निबध्यते
निबध्यते
नि_बन्ध्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;बन्धँ;क्र्यादिः}
नि_बन्ध्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;नि_बन्धँ;क्र्यादिः}
-
-
-
-
बँधता_है
becomes_entangled
-
-
LGLG
5.12.Aसर्व-कर्माणि
5.12.Bसर्वकर्माणि
5.12.Cसर्व-कर्मन्{नपुं}{1;बहु}/कर्मन्{नपुं}{2;बहु}
5.12.Dसर्व-कर्मन्{नपुं}{2;बहु}
5.12.E<सर्व-कर्माणि>K1
5.12.Fसर्वम् तत् कर्म च = सर्वकर्म तानि सर्वकर्माणि
5.12.Gकर्म 13
5.12.H-
5.12.Iसब_कर्मों_को
5.12.Jall_activities
5.12.K-
5.12.L-
5.12.MGLGGL
मनसा
मनसा
मनस्{नपुं}{3;एक}/मनसा{स्त्री}{1;एक}
मनस्{नपुं}{3;एक}
-
-
करणम् 13
-
मन_से
by_the_mind
-
-
LLG
सन्न्यस्य
सन्न्यस्यास्ते
सम्_नि_अस्3{कर्तरि;लोट्;म;एक;परस्मैपदी;असुँ;दिवादिः}
सम्_नि_अस्{कृत्_प्रत्ययः:ल्यप्;सम्_नि_असँ;भ्वादिः}
-
-
पूर्वकालः 15
-
त्यागकर
giving_up
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGG
आस्ते
-
आस्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;आसँ;अदादिः}
आस्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;आसँ;अदादिः}
-
-
-
-
स्थित_रहता_है
remains
सुखम्
सुखं
सुखम्{अव्य}/सुख{पुं}{2;एक}/सुख{नपुं}{1;एक}/सुख{नपुं}{2;एक}
सुख{अव्य}
-
-
क्रियाविशेषणम् 15
-
आनन्दपूर्वक
in_happiness
-
-
LG
वशी
वशी
वशि{पुं}{1;द्वि}/वशि{पुं}{2;द्वि}/वशिन्{पुं}{1;एक}
वशिन्{पुं}{1;एक}
-
-
विशेषणम् 2
-
अन्तःकरण_जिसके_वश_में_है_ऐसा_सांख्ययोग_का_आचरण_करनेवाला
one_who_is_controlled
वशानि स्वाधीनानि देहेंन्द्रियादीनि अस्य सन्तीति वशी
-
LG
नव-द्वारे
नवद्वारे
नवन्-द्वार्{स्त्री}{4;एक}/द्वार{नपुं}{1;द्वि}/द्वार{नपुं}{2;द्वि}/द्वार{नपुं}{7;एक}
नवन्-द्वार{नपुं}{7;एक}
<नवन्-द्वारे>Bs7
नव द्वाराणि यस्मिन् = नवद्वारम् तस्मिन् नवद्वारे
विशेषणम् 10
-
नवद्वारोंवाले_शरीररूप
in_the_place_where_there_are_nine_gates
-
-
LGGG
पुरे
पुरे
पुर्{स्त्री}{4;एक}/पुर{नपुं}{1;द्वि}/पुर{नपुं}{2;द्वि}/पुर{नपुं}{7;एक}/पुरा{स्त्री}{1;द्वि}/पुरा{स्त्री}{2;द्वि}
पुर{नपुं}{7;एक}
-
-
अधिकरणम् 15
-
घर_में
in_the_city
-
-
LG
देही
देही
देहिन्{पुं}{1;एक}
देहिन्{पुं}{1;एक}
-
-
कर्ता 15
-
पुरुष
the_embodied_soul
देहः अस्यास्तीति देही
-
GG
नैव
न{अव्य}
{अव्य}
-
-
सम्बन्धः 4
-
never
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 7
-
ही
certainly
कुर्वन्
कुर्वन्न
कुर्वत्{पुं}{1;एक}/कुर्वत्{पुं}{8;एक}/कुर्वत्{पुं}{1;एक}
कृ{कृत्_प्रत्ययः:शतृ;डुकृञ्;तनादिः;पुं}{1;एक}
-
-
समुच्चितम् 5
-
करता_हुआ
doing_anything
-
-
GGL
-
न{अव्य}
{अव्य}
-
-
सम्बन्धः 7
-
not
कारयन्
कारयन्
कारयन्
कृ_णिच्{कृत्_प्रत्ययः:शतृ;डुकृञ्_णिच्;तनादिः;पुं}{1;एक}
-
-
समुच्चितम् 5
-
करवाता_हुआ
causing_to_be_done
-
-
GLL
5.13.A
5.13.B
5.13.Cन{अव्य}
5.13.D{अव्य}
5.13.E-
5.13.F-
5.13.Gसम्बन्धः 4
5.13.H-
5.13.I
5.13.Jnever
5.13.K-
5.13.L-
5.13.ML
कर्तृत्वम्
कर्तृत्वं
कर्तृत्व{नपुं}{1;एक}/कर्तृत्व{नपुं}{2;एक}/कर्तृत्व{नपुं}{1;एक}/कर्तृत्व{नपुं}{2;एक}
कर्तृत्व{नपुं}{2;एक}
-
-
समुच्चितम् 7
-
कर्तापन_की
proprietorship
-
-
GGG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 6
-
nor
-
-
L
कर्माणि
कर्माणि
कर्मन्{नपुं}{1;बहु}/कर्मन्{नपुं}{2;बहु}
कर्मन्{नपुं}{2;बहु}
-
-
समुच्चितम् 7
-
कर्मों_की
activities
-
-
GGL
लोकस्य
लोकस्य
लोक{पुं}{6;एक}
लोक{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 7
-
मनुष्यों_के
of_the_people
-
-
GGL
सृजति
सृजति
सृजत्{पुं}{7;एक}/सृजत्{नपुं}{7;एक}/सृज्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;सृजँ;तुदादिः}
सृज्{कर्तरि;लट्;प्र;एक;परस्मैपदी;सृजँ;तुदादिः}
-
-
-
-
रचना_करते_हैं
creates
-
-
LLL
प्रभुः
प्रभुः
प्रभु{पुं}{1;एक}
प्रभु{पुं}{1;एक}
-
-
कर्ता 10
-
परमेश्वर
the_master_of_the_city_of_the_body
-
-
LG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 9
-
nor
-
-
L
कर्म-फल-संयोगम्
कर्मफलसंयोगं
कर्मन्-फल-संयोग{पुं}{2;एक}
कर्मन्-फल-संयोग{पुं}{2;एक}
<<कर्म-फल>T6-संयोगम्>T6
कर्मणः फलं = कर्मफलं, कर्मफलस्य संयोगः = कर्मफलसंयोगः तं कर्मफलसंयोगम्
समुच्चितम् 7
-
कर्मफल_के_संयोग_की
connection_with_the_results_of_activities
-
-
GLLLGGG
स्व-भावः
स्वभावस्तु
स्वभाव{पुं}{1;एक}
स्वभाव{पुं}{1;एक}
<स्व-भावः>T6
स्वस्य भावः = स्वभावः
कर्ता 13
-
स्वभाव
the_modes_of_material_nature
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
LGGL
तु
-
तु{अव्य}
तु{अव्य}
-
-
-
-
किंतु
but
प्रवर्तते
प्रवर्तते
प्रवर्तता{स्त्री}{1;द्वि}/प्रवर्तता{स्त्री}{2;द्वि}/प्रवर्तता{स्त्री}{8;एक}/प्रवर्तता{स्त्री}{8;द्वि}/प्र_वृत्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;वृतुँ;भ्वादिः}
प्र_वृत्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;प्र_वृतुँ;भ्वादिः}
-
-
-
-
बरत_रहा_है
act
-
-
LGLG
5.14.A
5.14.Bनादत्ते
5.14.Cन{अव्य}
5.14.D{अव्य}
5.14.E-
5.14.F-
5.14.Gसम्बन्धः 4
5.14.H-
5.14.I
5.14.Jnever
5.14.K-
5.14.Lसवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
5.14.MGGG
आदत्ते
-
आदत्त{पुं}{7;एक}/आदत्त{नपुं}{1;द्वि}/आदत्त{नपुं}{2;द्वि}/आदत्त{नपुं}{7;एक}/आदत्ता{स्त्री}{1;द्वि}/आदत्ता{स्त्री}{2;द्वि}
आङ्_दा{कर्तरि;लट्;प्र;एक;आत्मनेपदी;आङ्_डुदाञ्;जुहोत्यादिः}
-
-
-
-
ग्रहण_करता_है
accepts
कस्यचित्
कस्यचित्पापं
कस्यचित्{अव्य}/किञ्चित्{पुं}{6;एक}/किञ्चित्{नपुं}{6;एक}
किञ्चित्{नपुं}{6;एक}
-
-
षष्ठीसम्बन्धः 4
-
किसीके
anyone's
-
जश्त्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55))
GLGGG
पापम्
-
पाप{पुं}{2;एक}/पाप{नपुं}{1;एक}/पाप{नपुं}{2;एक}
पाप{नपुं}{2;एक}
-
-
समुच्चितम् 5
-
पापकर्म_को
sin
न{अव्य}
{अव्य}
-
-
सम्बन्धः 7
-
nor
-
-
L
चैव
च{अव्य}
{अव्य}
-
-
कर्म 9
-
और
also
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 7
-
ही
certainly
सुकृतम्
सुकृतं
सुकृत्{पुं}{2;एक}/सुकृत{नपुं}{1;एक}/सुकृत{नपुं}{2;एक}
सुकृत्{नपुं}{2;एक}
-
-
समुच्चितम् 5
-
शुभकर्म_को
pious_activities
-
-
LLG
विभुः
विभुः
विभु{पुं}{1;एक}
विभु{पुं}{1;एक}
-
-
कर्ता 9
-
सर्वव्यापि_परमेश्वर
the_Supreme_Lord
-
-
LG
अ-ज्ञानेन
अज्ञानेनावृतं
अज्ञान{नपुं}{3;एक}
अज्ञान{नपुं}{3;एक}
<न-ज्ञानेन>Tn
न ज्ञानम् = अज्ञानम् तेन अज्ञानेन
करणम् 12
-
अज्ञान_के_द्वारा
by_ignorance
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGGLG
आवृतम्
-
आवृत्{स्त्री}{2;एक}/आङ्_वृत्1{कर्तरि;लुङ्;उ;एक;आत्मनेपदी;वृतुँ;भ्वादिः}
आङ्_वृ{कृत्_प्रत्ययः:क्त;आङ्_वृञ्;स्वादिः;नपुं}{1;एक}
-
-
-
-
ढका_हुआ_है
covered
ज्ञानम्
ज्ञानं
ज्ञान{नपुं}{1;एक}/ज्ञान{नपुं}{2;एक}
ज्ञान{नपुं}{1;एक}
-
-
कर्ता 12
-
ज्ञान
knowledge
-
-
GG
तेन
तेन
तद्{पुं}{3;एक}/तद्{नपुं}{3;एक}/तन्1{कर्तरि;लिट्;म;बहु;परस्मैपदी;तनुँ;तनादिः}
तद्{नपुं}{3;एक}
-
-
करणम् 15
-
उसीसे
by_that
-
-
GL
मुह्यन्ति
मुह्यन्ति
मुह्यत्{नपुं}{1;बहु}/मुह्यत्{नपुं}{2;बहु}/मुह्यत्{नपुं}{8;बहु}/मुह्यन्ती{स्त्री}{8;एक}
मुह्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;मुहँ;दिवादिः}
-
-
-
-
मोहित_हो_रहे_हैं
are_bewildered
-
-
GGL
जन्तवः
जन्तवः
जन्तु{पुं}{1;बहु}/जन्तु{पुं}{8;बहु}
जन्तु{पुं}{1;बहु}
-
-
कर्ता 15
-
सब_अज्ञानी_मनुष्य
the_living_entities
-
-
GLG
5.15.Aज्ञानेन
5.15.Bज्ञानेन
5.15.Cज्ञान{नपुं}{3;एक}
5.15.Dज्ञान{नपुं}{3;एक}
5.15.E-
5.15.F-
5.15.Gकरणम् 7
5.15.H-
5.15.Iतत्त्वज्ञान_द्वारा
5.15.Jby_knowledge
5.15.K-
5.15.L-
5.15.MGGL
तु
तु
तु{अव्य}
तु{अव्य}
-
-
-
-
परंतु
but
-
-
L
तत्
तदज्ञानं
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
विशेषणम् 4
-
वह
that
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGGG
अ-ज्ञानम्
-
अज्ञान{नपुं}{1;एक}/अज्ञान{नपुं}{2;एक}
अज्ञान{नपुं}{1;एक}
<न-ज्ञानम्>Tn
न ज्ञानम् = अज्ञानम्
कर्ता 7
-
अज्ञान
nescience
येषाम्
येषां
यद्{पुं}{6;बहु}/यद्{नपुं}{6;बहु}
यद्{पुं}{6;बहु}
-
-
सम्बन्धः 8
-
जिनका
whose
-
-
GG
नाशितम्
नाशितमात्मनः
नाशित{पुं}{2;एक}/नाशित{नपुं}{1;एक}/नाशित{नपुं}{2;एक}
नश्_णिच्{कृत्_प्रत्ययः:क्त;णशँ_णिच्;दिवादिः;नपुं}{2;एक}
-
-
प्रतियोगी 2
-
नष्ट_कर_दिया_गया_है
is_destroyed
-
-
GLGGLG
आत्मनः
-
आत्मन्{पुं}{2;बहु}/आत्मन्{पुं}{5;एक}/आत्मन्{पुं}{6;एक}
आत्मन्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 6
-
परमात्मा_के
of_the_living_entity
तेषाम्
तेषामादित्यवञ्ज्ञानं
तद्{पुं}{6;बहु}/तद्{नपुं}{6;बहु}
तद्{पुं}{6;बहु}
-
-
अनुयोगी 12
-
उनका
their
-
जश्त्व-श्चुत्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40))
GGGGLGGG
आदित्यवत्
-
आदित्यवत्{नपुं}{1;एक}/आदित्यवत्{नपुं}{2;एक}
आदित्यवत्{अव्य}
-
-
क्रियाविशेषणम् 12
-
सूर्य_के_सदृश
like_the_rising_sun
ज्ञानम्
-
ज्ञान{नपुं}{1;एक}/ज्ञान{नपुं}{2;एक}
ज्ञान{नपुं}{1;एक}
-
-
कर्ता 12
-
ज्ञान
knowledge
प्रकाशयति
प्रकाशयति
प्रकाशयति
प्र_काश्_णिच्{कर्तरि;लट्;प्र;एक;परस्मैपदी;प्र_काशृँ_णिच्;भ्वादिः}
-
-
-
-
प्रकाशित_कर_देता_है
discloses
-
-
LGLLL
तत्-परम्
तत्परम्
तत्पर{पुं}{2;एक}/तत्पर{नपुं}{1;एक}/तत्पर{नपुं}{2;एक}
तत्पर{पुं}{2;एक}
<तत्-परम्>Bs6
तत् परं यस्य सः = तत्परः तम् तत्परम्
कर्म 12
-
उस_सच्चिदानन्दघन_परमात्मा_को
the_Supreme
-
-
GLL
5.16.Aतत्-बुद्धयः
5.16.Bतद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः
5.16.Cतद्-बुद्धि{स्त्री}{1;बहु}/बुद्धि{स्त्री}{8;बहु}
5.16.Dतद्-बुद्धि{स्त्री}{1;बहु}
5.16.E<तत्-बुद्धयः>Bs6
5.16.Fतस्मिन् बुद्धिः यस्य सः = तद्बुद्धिः ते तद्बुद्धयः
5.16.Gविशेषणम् 5
5.16.H-
5.16.Iजिनकी_बुद्धि_तद्रूप_हो_रही_है
5.16.Jone_whose_intelligence_is_always_in_the_Supreme
5.16.K-
5.16.Lसत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
5.16.MGGLGLGGGGGGGLGLG
तत्-आत्मानः
-
तद्-आत्मन्{पुं}{1;बहु}/आत्मन्{पुं}{8;बहु}
तद्-आत्मन्{पुं}{1;बहु}
<तत्-आत्मानः>Bs6
तस्मिन् आत्मा यस्य सः = तदात्मा ते तदात्मानः
विशेषणम् 5
-
जिनका_मन_तद्रूप_हो_रहा_है
one_whose_mind_is_always_in_the_Supreme
तत्-निष्ठाः
-
तद्-निष्ठा{स्त्री}{1;बहु}/निष्ठा{स्त्री}{2;बहु}/निष्ठा{स्त्री}{8;बहु}
तद्-निष्ठा{स्त्री}{1;बहु}
<तत्-निष्ठाः>Bs6
तस्मिन् निष्ठा यस्य सः = तन्निष्ठः ते तन्निष्ठाः
विशेषणम् 5
-
सच्चिदानन्दघन_परमात्मा_में_ही_जिनकी_निरन्तर_एकीभाव_से_स्थिति_है
whose_mind_is_only_meant_for_the_Supreme
तत्-परायणाः
-
तद्-परायणा{स्त्री}{1;बहु}/परायणा{स्त्री}{2;बहु}/परायणा{स्त्री}{8;बहु}
तद्-परायणा{स्त्री}{1;बहु}
<तत्-परायणाः>Bs6
तत् परायणः यस्य = तत्परायणः ते तत्परायणाः
विशेषणम् 5
-
तत्परायण_पुरुष
who_has_completely_taken_shelter_of_Him
गच्छन्ति
गच्छन्त्यपुनरावृत्तिं
गच्छत्{नपुं}{1;बहु}/गच्छत्{नपुं}{2;बहु}/गच्छत्{नपुं}{8;बहु}/गम्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;गमॢँ;भ्वादिः}/गच्छन्ती{स्त्री}{8;एक}
गम्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;गमॢँ;भ्वादिः}
-
-
-
-
प्राप्त_होते_हैं
go
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGLLLGGG
अ-पुनरावृत्तिम्
-
अपुनरावृत्ति{स्त्री}{2;एक}
अपुनरावृत्ति{स्त्री}{2;एक}
<न-पुनरावृत्तिं>Tn
न पुनरावृत्तिं = अपुनरावृत्तिं
कर्म 7
-
अपुनरावृत्ति_को_अर्थात्_परम_गति_को
liberation
ज्ञान-निर्धूत-कल्मषाः
ज्ञाननिर्धूतकल्मषाः
ज्ञान-निर्धूत-कल्मष{पुं}{1;बहु}/कल्मष{पुं}{8;बहु}/कल्मषा{स्त्री}{1;बहु}/कल्मषा{स्त्री}{2;बहु}/कल्मषा{स्त्री}{8;बहु}
ज्ञान-निर्धूत-कल्मषा{स्त्री}{1;बहु}
<<ज्ञान-निर्धूत>T3-कल्मषाः>Bs6
ज्ञानेन निर्धूतः = ज्ञाननिर्धूतः, ज्ञाननिर्धूतः कल्मषं यस्य सः = ज्ञाननिर्धूतकल्मषः ते ज्ञाननिर्धूतकल्मषाः
कर्ता 7
-
ज्ञान_के_द्वारा_पापरहित_होकर
cleansing_misgivings_through_knowledge
-
-
GLGGLGLG
5.17.Aविद्या-विनय-सम्पन्ने
5.17.Bविद्याविनयसम्पन्ने
5.17.Cविद्या-विनय-सम्पन्न{पुं}{7;एक}/सम्पन्न{नपुं}{1;द्वि}/सम्पन्न{नपुं}{2;द्वि}/सम्पन्न{नपुं}{7;एक}/सम्पन्ना{स्त्री}{1;द्वि}/सम्पन्ना{स्त्री}{2;द्वि}
5.17.Dविद्या-विनय-सम्पन्न{पुं}{7;एक}
5.17.E<<विद्या-विनय>Di-सम्पन्ने>T3
5.17.Fविद्या च विनयः च = विद्याविनयौ, विद्याविनयाभ्यां सम्पन्नः = विद्याविनयसम्पन्नः तस्मिन् विद्याविनयसम्पन्ने
5.17.Gविशेषणम् 3
5.17.H-
5.17.Iविद्या_और_विनययुक्त
5.17.Jfully_equipped_with_education_and_gentleness
5.17.K-
5.17.L-
5.17.MGGLLLGGG
ब्राह्मणे
ब्राह्मणे
ब्राह्मण{पुं}{7;एक}/ब्राह्मणा{स्त्री}{1;द्वि}/ब्राह्मणा{स्त्री}{2;द्वि}
ब्राह्मण{पुं}{7;एक}
-
-
समुच्चितम् 4
-
ब्राह्मण_में
in_the_brahmana
-
-
GLG
गवि
गवि
गो{पुं}{7;एक}/गो{स्त्री}{7;एक}
गो{स्त्री}{7;एक}
-
-
समुच्चितम् 4
-
गौ
in_the_cow
-
-
LL
हस्तिनि
हस्तिनि
हस्तिन्{पुं}{7;एक}
हस्तिन्{पुं}{7;एक}
-
-
समुच्चितम् 4
-
हाथी
in_the_elephant
-
-
GLL
शुनि
शुनि
श्वन्{पुं}{7;एक}
श्वन्{पुं}{7;एक}
-
-
समुच्चितम् 4
-
कुत्ते
in_the_dog
-
-
LL
चैव
च{अव्य}
{अव्य}
-
-
-
-
और
and
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 10
-
ही
certainly
श्वपाके
श्वपाके
श्वपाक{पुं}{7;एक}
श्वपाक{पुं}{7;एक}
-
-
समुच्चितम् 4
-
चाण्डाल_में
in_the_dog-eater_(the_outcaste)
श्वानं पचतीति श्वपाकः चण्डालः तस्मिन्
-
LGG
च{अव्य}
{अव्य}
-
-
अधिकरणम् 12
-
तथा
respectively
-
-
L
पण्डिताः
पण्डिताः
पण्डित{पुं}{1;बहु}/पण्डिता{स्त्री}{1;बहु}/पण्डिता{स्त्री}{2;बहु}
पण्डित{पुं}{1;बहु}
-
-
कर्ता 12
-
ज्ञानीजन
those_who_are_so_wise
-
-
GLG
सम-दर्शिनः
समदर्शिनः
समदर्शिन्{पुं}{1;बहु}/समदर्शिन्{पुं}{2;बहु}/समदर्शिन्{पुं}{5;एक}/समदर्शिन्{पुं}{6;एक}/समदर्शिन्{नपुं}{5;एक}/समदर्शिन्{नपुं}{6;एक}
समदर्शिन्{पुं}{1;बहु}
<सम-दर्शिनः>U
समं पश्यन्तीति = समदर्शी ते समदर्शिनः
कर्तृसमानाधिकरणम् 12
-
समदर्शी
do_see_with_equal_vision
-
-
GLGLG
5.18.Aइह
5.18.Bइहैव
5.18.Cइह{अव्य}
5.18.Dइह{अव्य}
5.18.E-
5.18.F-
5.18.Gअधिकरणम् 9
5.18.H-
5.18.Iयहाँ_(इस_जीवित_अवस्था_में)
5.18.Jin_this_life
5.18.K-
5.18.Lवृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
5.18.MLGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 6
-
ही
certainly
तैः
तैर्जितः
तद्{पुं}{3;बहु}/तद्{नपुं}{3;बहु}
तद्{पुं}{3;बहु}
-
-
कर्ता 9
-
उनके_द्वारा
by_them
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLG
जितः
-
जित्{पुं}{1;बहु}/जित्{पुं}{2;बहु}/जित्{पुं}{5;एक}/जित्{पुं}{6;एक}/जित{पुं}{1;एक}
जि{कृत्_प्रत्ययः:क्त;जि;भ्वादिः;पुं}{1;एक}
-
-
-
-
जीत_लिया_गया_है
conquered
सर्गः
सर्गो
सर्ग{पुं}{1;एक}
सर्ग{पुं}{1;एक}
-
-
कर्म 9
-
सम्पूर्ण_संसार
birth_and_death
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
येषाम्
येषां
यद्{पुं}{6;बहु}/यद्{नपुं}{6;बहु}
यद्{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 2
-
जिनका
of_those
-
-
GG
साम्ये
साम्ये
साम्य{पुं}{7;एक}/साम्य{नपुं}{1;द्वि}/साम्य{नपुं}{2;द्वि}/साम्य{नपुं}{7;एक}/साम्या{स्त्री}{1;द्वि}/साम्या{स्त्री}{2;द्वि}/साम1{कर्मणि;लट्;उ;एक;आत्मनेपदी;साम;चुरादिः}
साम्य{नपुं}{7;एक}
-
-
अधिकरणम् 4
-
समभाव_में
in_equanimity
-
-
GG
स्थितम्
स्थितं
स्थित{पुं}{2;एक}/स्थित{नपुं}{1;एक}/स्थित{नपुं}{2;एक}
स्था{कृत्_प्रत्ययः:क्त;ष्ठा;भ्वादिः;नपुं}{1;एक}
-
-
-
-
स्थित_है
so_situated
-
-
LG
मनः
मनः
मनस्{नपुं}{1;एक}/मनस्{नपुं}{2;एक}
मनस्{नपुं}{1;एक}
-
-
कर्ता 4
-
मन
mind
-
-
LG
निर्-दोषम्
निर्दोषं
निर्दोष{पुं}{2;एक}/निर्दोष{नपुं}{1;एक}/निर्दोष{नपुं}{2;एक}
निर्-दोष{नपुं}{1;एक}
<निर्-दोषं>Bvp
निर्गतः दोषः यस्मात् = निर्दोषः तम् निर्दोषम्
समुच्चितम् 13
-
निर्दोष
flawless
-
-
GGG
हि
हि
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
certainly
-
-
L
समम्
समं
समम्{अव्य}/सम{पुं}{2;एक}/सम{नपुं}{1;एक}/सम{नपुं}{2;एक}/सम{पुं}{2;एक}
सम{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
सम
in_equanimity
-
-
GG
ब्रह्म
ब्रह्म
ब्रह्मन्{नपुं}{1;एक}/ब्रह्मन्{नपुं}{2;एक}
ब्रह्मन्{नपुं}{1;एक}
-
-
कर्ता 15
-
सच्चिदानन्दघन_परमात्मा
the_Supreme
-
-
GL
तस्मात्
तस्माद्ब्रह्मणि
तस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
तद्{पुं}{5;एक}
-
-
हेतुः 20
-
इससे
therefore
-
जश्त्व-सन्धिः (झलां जश् झशि (8।4।53))
GGGLL
ब्रह्मणि
-
ब्रह्मन्{पुं}{7;एक}/ब्रह्मन्{नपुं}{7;एक}
ब्रह्मन्{नपुं}{7;एक}
-
-
अधिकरणम् 20
-
सच्चिदानन्दघन_परमात्मा_में
in_the_Supreme
ते
ते
तद्{पुं}{1;बहु}
तद्{पुं}{1;बहु}
-
-
कर्ता 20
-
वे
they
-
-
G
स्थिताः
स्थिताः
स्थित{पुं}{1;बहु}/स्थिता{स्त्री}{1;बहु}/स्थिता{स्त्री}{2;बहु}
स्था{कृत्_प्रत्ययः:क्त;ष्ठा;भ्वादिः;पुं}{1;बहु}
-
-
कर्तृसमानाधिकरणम् 20
-
स्थित
situated
-
-
LG
5.19.A
5.19.B
5.19.Cन{अव्य}
5.19.D{अव्य}
5.19.E-
5.19.F-
5.19.Gसम्बन्धः 4
5.19.H-
5.19.Iनहीं
5.19.Jnever
5.19.K-
5.19.L-
5.19.ML
प्रहृष्येत्
प्रहृष्येत्प्रियं
प्र_हृष्1{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;हृषँ;दिवादिः}
प्र_हृष्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;प्र_हृषँ;दिवादिः}
-
-
समुच्चितम् 5
-
हर्षित_हो
rejoice
-
जश्त्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55))
LGGLG
प्रियम्
-
प्रिय{पुं}{2;एक}/प्रिय{नपुं}{1;एक}/प्रिय{नपुं}{2;एक}
प्रिय{पुं}{2;एक}
-
-
कर्म 2
-
प्रिय_को
pleasant
प्राप्य
प्राप्य
प्र_आप्1{कृत्_प्रत्ययः:ल्यप्;आपॢँ;स्वादिः}/प्र_आप्2{कृत्_प्रत्ययः:ल्यप्;आपॢँ;चुरादिः}/प्रा_आप्1{कृत्_प्रत्ययः:ल्यप्;आपॢँ;स्वादिः}/प्रा_आप्2{कृत्_प्रत्ययः:ल्यप्;आपॢँ;चुरादिः}
प्र_आप्{कृत्_प्रत्ययः:ल्यप्;प्र_आपॢँ;स्वादिः}
-
-
पूर्वकालः 4
-
प्राप्त_होकर
achieving
-
-
GL
नोद्विजेत्प्राप्य
न{अव्य}
{अव्य}
-
-
सम्बन्धः 9
-
नहीं
does_not
-
गुण-सन्धिः (आद्गुणः (6।1।87)) / जश्त्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55))
GLGGL
उद्विजेत्
-
उद्विजेत्
उद्_विज्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;उद्_ओँविजीँ;तुदादिः}
-
-
समुच्चितम् 5
-
उद्विग्न_हो
agitated
प्राप्य
-
प्र_आप्1{कृत्_प्रत्ययः:ल्यप्;आपॢँ;स्वादिः}/प्र_आप्2{कृत्_प्रत्ययः:ल्यप्;आपॢँ;चुरादिः}/प्रा_आप्1{कृत्_प्रत्ययः:ल्यप्;आपॢँ;स्वादिः}/प्रा_आप्2{कृत्_प्रत्ययः:ल्यप्;आपॢँ;चुरादिः}
प्र_आप्{कृत्_प्रत्ययः:ल्यप्;प्र_आपॢँ;स्वादिः}
-
-
पूर्वकालः 9
-
प्राप्त_होकर
चाप्रियम्
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLL
अ-प्रियम्
-
अप्रिय{पुं}{2;एक}/अप्रिय{नपुं}{1;एक}/अप्रिय{नपुं}{2;एक}
-प्रिय{पुं}{2;एक}
<न-प्रियम्>Tn
न प्रियम् = अप्रियम् तम् अप्रियम्
कर्म 7
-
अप्रिय_को
unpleasant
स्थिर-बुद्धिः
स्थिरबुद्धिरसम्मूढो
स्थिर-बुद्धि{स्त्री}{1;एक}
स्थिर-बुद्धि{स्त्री}{1;एक}
<स्थिर-बुद्धिः>Bs6
स्थिरा बुद्धिः यस्य सः = स्थिरबुद्धिः
विशेषणम् 12
-
स्थिरबुद्धि
self-intelligent
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLGLLGGG
अ-सम्मूढः
-
असम्मूढ{पुं}{1;एक}
-सम्मूढ{पुं}{1;एक}
<न-सम्मूढः>Tn
न सम्मूढः = असम्मूढः
विशेषणम् 12
-
संशयरहित
unbewildered
ब्रह्म-वित्
ब्रह्मविद्ब्रह्मणि
ब्रह्मविद्{नपुं}{1;एक}
ब्रह्मन्-विद्{पुं}{1;एक}
<ब्रह्म-वित्>U
ब्रह्म वेत्ति = ब्रह्मवित्
कर्ता 15
-
ब्रह्मवेत्ता_पुरुष
one_who_knows_the_Supreme_perfectly
-
जश्त्व-सन्धिः (झलां जश् झशि (8।4।53))
GLGGLL
ब्रह्मणि
-
ब्रह्मन्{पुं}{7;एक}/ब्रह्मन्{नपुं}{7;एक}
ब्रह्मन्{नपुं}{7;एक}
-
-
अधिकरणम् 15
-
सच्चिदानन्दघन_परब्रह्म_परमात्मा_में
in_the_transcendence
स्थितः
स्थितः
स्थित{पुं}{1;एक}
स्था{कृत्_प्रत्ययः:क्त;ष्ठा;भ्वादिः;पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 15
-
स्थित
situated
-
-
LG
5.20.Aबाह्य-स्पर्शेषु
5.20.Bबाह्यस्पर्शेष्वसक्तात्मा
5.20.Cबाह्य-स्पर्श{पुं}{7;बहु}
5.20.Dबाह्य-स्पर्श{पुं}{7;बहु}
5.20.E<बाह्य-स्पर्शेषु>K1
5.20.Fबाह्यः सः स्पर्शः च = बाह्यस्पर्शः तेषु बाह्यस्पर्शेषु
5.20.Gअधिकरणम् 6
5.20.H-
5.20.Iबाहर_के_विषयों_में
5.20.Jin_external_sense_pleasure
5.20.K-
5.20.Lयण्-सन्धिः (इको यणचि (6।1।77))
5.20.MGGGGLGGG
अ-सक्त-आत्मा
-
असक्त-आत्मन्{पुं}{1;एक}
असक्त-आत्मन्{पुं}{1;एक}
<<न-सक्त>Tn-आत्मा>Bs6
न सक्तः = असक्तः, असक्तः आत्मा यस्य सः = असक्तात्मा
कर्ता 6
-
आसक्तिरहित_अन्तःकरणवाला
one_who_is_not_so_attached
विन्दति
विन्दत्यात्मनि
विद्3{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदॢँ;तुदादिः}
विद्{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदॢँ;तुदादिः}
-
-
-
-
प्राप्त_होता_है
enjoys
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGGLL
आत्मनि
-
आत्मन्{पुं}{7;एक}
आत्मन्{पुं}{7;एक}
-
-
अधिकरणम् 6
-
आत्मा_में
in_the_self
यत्
यत्सुखम्
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{1;एक}
-
-
सम्बन्धः 7
-
जो
that_which
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GLL
सुखम्
-
सुखम्{अव्य}/सुख{पुं}{2;एक}/सुख{नपुं}{1;एक}/सुख{नपुं}{2;एक}
सुख{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 6
-
आनन्द
happiness
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
विशेषणम् 10
-
वह
that
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
ब्रह्म-योग-युक्त-आत्मा
ब्रह्मयोगयुक्तात्मा
ब्रह्मन्-योग-युक्त-आत्मन्{पुं}{1;एक}
ब्रह्मन्-योग-युक्त-आत्मन्{पुं}{1;एक}
<<<ब्रह्म-योग>T7-युक्त>T3-आत्मा>Bs6
ब्रह्मणि योगः = ब्रह्मयोगः ब्रह्मयोगेन युक्तः = ब्रह्मयोगयुक्तः, ब्रह्मयोगयुक्तः आत्मा यस्य सः = ब्रह्मयोगयुक्तात्मा
कर्ता 13
-
सच्चिदानन्दघन_परब्रह्म_परमात्मा_के_ध्यानरूप_योग_में_अभिन्नभाव_से_स्थित_पुरुष
self-connected_and_concentrated_in_Brahman
-
-
GLGLGGG
सुखम्
सुखमक्षयमश्नुते
सुखम्{अव्य}/सुख{पुं}{2;एक}/सुख{नपुं}{1;एक}/सुख{नपुं}{2;एक}
सुख{नपुं}{2;एक}
-
-
कर्म 13
-
आनन्द_का
happiness
-
-
LGGLGGLG
अ-क्षयम्
-
क्षि1{कर्तरि;लङ्;उ;एक;परस्मैपदी;क्षि;भ्वादिः}
अक्षय{नपुं}{2;एक}
<न-क्षयम्>Bsmn
न क्षयम् यस्य तत् = अक्षयम् तम् अक्षयम्
विशेषणम् 12
-
अक्षय
unlimited
अश्नुते
-
अश्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;अशूँ;स्वादिः}
अश्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;अशूँ;स्वादिः}
-
-
-
-
अनुभव_करता_है
enjoys
5.21.Aये
5.21.Bये
5.21.Cयद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि}
5.21.Dयद्{पुं}{1;बहु}
5.21.E-
5.21.F-
5.21.Gसम्बन्धः 6
5.21.H-
5.21.Iजो
5.21.Jthose
5.21.K-
5.21.L-
5.21.MG
हि
हि
हि{अव्य}
हि{अव्य}
-
-
सम्बन्धः 1
-
निःसन्देह
certainly
-
-
L
संस्पर्श-जाः
संस्पर्शजा
संस्पर्शज{पुं}{1;बहु}/संस्पर्शजा{स्त्री}{1;बहु}/संस्पर्शजा{स्त्री}{2;बहु}
संस्पर्श-{पुं}{1;बहु}
<संस्पर्श-जाः>U
संस्पर्शात् जायते = संस्पर्शजः ते संस्पर्शजाः
विशेषणम् 4
-
विषयों_के_संयोग_से_उत्पन्न_होनेवाले
by_contact_with_the_material_senses
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGLG
भोगाः
भोगा
भोग{पुं}{1;बहु}
भोग{पुं}{1;बहु}
-
-
कर्ता 5
-
सब_भोग
enjoyments
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
दुःख-योनयः
दुःखयोनय
दुःख-योनि{पुं}{1;बहु}
दुःख-योनि{पुं}{1;बहु}
<दुःख-योनयः>T6
दुःखस्य योनिः = दुःखयोनिः ते दुःखयोनयः
कर्ता 10
-
दुःख_के_हेतु
sources_of_distress
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GLGLL
एव
एव
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 7
-
ही
certainly
-
-
GL
ते
ते
तद्{पुं}{1;बहु}
तद्{पुं}{1;बहु}
-
-
अनुयोगी 10
-
वे
they
-
-
G
आदि-अन्तवन्तः
आद्यन्तवन्तः
आद्यन्तवत्{पुं}{1;बहु}
आदि-अन्तवत्{पुं}{1;बहु}
<आदि-अन्तवन्तः>Di
आदिः च अन्तः च = आद्यन्तौ, आद्यन्तौ अस्यास्ति इति = आद्यन्तवत् ते आद्यन्तवन्तः
कर्तृसमानाधिकरणम् 10
-
आदि-अन्तवाले_अर्थात्_अनित्य
subject_to_beginning_and_end
-
-
GGLGG
कौन्तेय
कौन्तेय
कौन्तेय{पुं}{8;एक}
कौन्तेय{पुं}{8;एक}
-
-
सम्बोध्यः 15
-
हे_अर्जुन
O_son_of_Kunti
-
-
GGL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 15
-
नहीं
never
-
-
L
तेषु
तेषु
तद्{पुं}{7;बहु}/तद्{नपुं}{7;बहु}
तद्{पुं}{7;बहु}
-
-
अधिकरणम् 15
-
उनमें
in_those
-
-
GL
रमते
रमते
रमता{स्त्री}{1;द्वि}/रमता{स्त्री}{2;द्वि}/रम्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;रमुँ;भ्वादिः}
रम्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;रमुँ;भ्वादिः}
-
-
-
-
रमता
takes_delight
-
-
GLG
बुधः
बुधः
बुध{पुं}{1;एक}
बुध{पुं}{1;एक}
-
-
कर्ता 15
-
बुद्धिमान्_विवेकी_पुरुष
the_intelligent_person
-
-
LG
5.22.Aशक्नोति
5.22.Bशक्नोतीहैव
5.22.Cशक्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;शकॢँ;स्वादिः}
5.22.Dशक्{कर्तरि;लट्;प्र;एक;परस्मैपदी;शकॢँ;स्वादिः}
5.22.E-
5.22.F-
5.22.Gप्रतियोगी 1
5.22.H-
5.22.Iसमर्थ_हो_जाता_है
5.22.Jable_to_do
5.22.K-
5.22.Lसवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
5.22.MGGGGL
इह
-
इह{अव्य}
इह{अव्य}
-
-
अधिकरणम् 8
-
इसमें_(मनुष्य_शरीर_में)
in_the_present_body
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 4
-
ही
यः
यः
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
सम्बन्धः 10
-
जो_(साधक)
one_who
-
-
G
सोढुम्
सोढुं
सह1{कृत्_प्रत्ययः:तुमुन्;षह;भ्वादिः}
सह{कृत्_प्रत्ययः:तुमुन्;षहँ;भ्वादिः}
-
-
प्रयोजनम् 9
-
सहन_करने_में
to_tolerate
-
-
GG
*प्राक्
प्राक्शरीरविमोक्षणात्
प्राक्{अव्य}/प्राश्{स्त्री}{1;एक}
प्राक्{अव्य}
-
-
कालाधिकरणम् 8
-
पहले-पहले
before
-
जश्त्व-चर्त्व-छत्वाभाव-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55))
GLGLGGLG
शरीर-वि-मोक्षणात्
-
शरीर-वि-मोक्षण{नपुं}{5;एक}
शरीर-वि-मोक्षण{पुं}{5;एक}
<शरीर-<वि-मोक्षणात्>Bvp>T6
विशिष्टं मोक्षणं यस्य तत् = विमोक्षणम्, शरीरस्य विमोक्षणम् = शरीरविमोक्षणम् तस्मात् शरीरविमोक्षणात्
उपपदसम्बन्धः 4
-
शरीर_का_नाश_होने_से
given_up_body
काम-क्रोध-उद्भवम्
कामक्रोधोद्भवं
काम-क्रोध-उद्भव{पुं}{2;एक}
काम-क्रोध-उद्भव{पुं}{2;एक}
<<काम-क्रोध>Di-उद्भवं>T5
कामः च क्रोधः च = कामक्रोधौ, कामक्रोधात् उद्भवः = कामक्रोधोद्भवः तं कामक्रोधोद्भवम्
विशेषणम् 7
-
काम-क्रोध_से_उत्पन्न_होनेवाले
generated_from_desire_and_anger
-
-
GGGGLG
वेगम्
वेगं
वेग{पुं}{2;एक}
वेग{पुं}{2;एक}
-
-
कर्म 8
-
वेग_को
urge
-
-
GG
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 13
-
वही
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
युक्तः
युक्तः
युक्त{पुं}{1;एक}
युज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 13
-
योगी
in_trance
-
-
GG
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
कर्ता 16
-
वही
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
सुखी
सुखी
सुखी{स्त्री}{1;एक}/सुखिन्{पुं}{1;एक}
सुखिन्{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 16
-
सुखी
happy
सुखं अस्यास्तीति सुखी
-
LG
नरः
नरः
नृ{पुं}{1;बहु}/नर{पुं}{1;एक}
नर{पुं}{1;एक}
-
-
कर्ता 13
-
पुरुष
human_being
-
-
LG
5.23.Aयः
5.23.Bयोऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव
5.23.Cयद्{पुं}{1;एक}
5.23.Dयद्{पुं}{1;एक}
5.23.E-
5.23.F-
5.23.Gसम्बन्धः 10
5.23.H-
5.23.Iजो_(पुरुष)
5.23.Jone_who
5.23.K-
5.23.Lरुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
5.23.MGGLGLGGGLGGGLGL
अन्तर्-सुखः
-
अन्तः-सुख{पुं}{1;एक}
अन्तर्-सुख{पुं}{1;एक}
<अन्तर्-सुखः>Bs6
अन्तः सुखम् यस्य सः = अन्तर्सुखः
समुच्चितम् 8
-
अन्तरात्मा_में_ही_सुखवाला_है
happy_from_within
अन्तर्-आरामः
-
अन्तर-आराम{पुं}{1;एक}
अन्तर्-आराम{पुं}{1;एक}
<अन्तर्-आरामः>Bs6
अन्तः आरामः यस्य सः = अन्तरारामः
समुच्चितम् 8
-
आत्मा_में_ही_रमण_करनेवाला_है
active_within
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
-
-
तथा
as_well_as
अन्तर्-ज्योतिः
-
अन्त-र्ज्योतिः
अन्तर्-ज्योति{पुं}{1;एक}
<अन्तर्-ज्योतिः>Bs6
अन्तः ज्योतिः यस्य सः = अन्तर्ज्योतिः
समुच्चितम् 8
-
आत्मा_में_ही_ज्ञानवाला
aiming_within
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 9
-
निश्चय_करके
certainly
यः
यः
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
-
-
जो
anyone
-
-
G
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 14
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
योगी
योगी
योगिन्{पुं}{1;एक}
योगिन्{पुं}{1;एक}
-
-
कर्ता 14
-
सांख्ययोगी
mystic
योगः अस्यास्तीति योगी
-
GG
ब्रह्म-निर्वाणम्
ब्रह्मनिर्वाणम्
ब्रह्मन्-निर्वाणम्
ब्रह्म-निर्वाण{नपुं}{2;एक}
<ब्रह्म-निर्वाणम्>T7
ब्रह्मणि निर्वाणम् = ब्रह्मनिर्वाणम्
कर्म 14
-
शान्त_परब्रह्म_को
liberated_in_the_Supreme
-
-
GLGGL
ब्रह्म-भूतः
ब्रह्मभूतोऽधिगच्छति
ब्रह्मन्-भूत{पुं}{1;एक}
ब्रह्मन्-भूत{पुं}{1;एक}
<ब्रह्म-भूतः>T7
ब्रह्मणि भूतः = ब्रह्मभूतः
विशेषणम् 12
-
सच्चिदानन्दघन_परब्रह्म_परमात्मा_के_साथ_एकीभाव_को_प्राप्त
self-realized
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GLGGLGLL
अधिगच्छति
-
अधि_गम्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;गमॢँ;भ्वादिः}
अधि_गम्{कर्तरि;लट्;प्र;एक;परस्मैपदी;अधि_गमॢँ;भ्वादिः}
-
-
-
-
प्राप्त_होता_है
attains
5.24.Aलभन्ते
5.24.Bलभन्ते
5.24.Cलभ्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;डुलभँष्;भ्वादिः}
5.24.Dलभ्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;डुलभँष्;भ्वादिः}
5.24.E-
5.24.F-
5.24.G-
5.24.H-
5.24.Iप्राप्त_होते_हैं
5.24.Jachieve
5.24.K-
5.24.L-
5.24.MLGG
ब्रह्म-निर्वाणम्
ब्रह्मनिर्वाणमृषयः
ब्रह्मन्-निर्वाणम्
ब्रह्मन्-निर्वाण{नपुं}{2;एक}
<ब्रह्म-निर्वाणम्>T7
ब्रह्मणि निर्वाणम् = ब्रह्मनिर्वाणम्
कर्म 8
-
शान्त_ब्रह्म_को
liberation_in_the_Supreme
-
-
GLGGGLLG
ऋषयः
-
ऋषि{पुं}{1;बहु}
ऋषि{पुं}{1;बहु}
-
-
कर्ता 8
-
ब्रह्मवेत्ता_पुरुष
those_who_are_active_within
क्षीण-कल्मषाः
क्षीणकल्मषाः
क्षीण-कल्मष{पुं}{1;बहु}/कल्मषा{स्त्री}{1;बहु}/कल्मषा{स्त्री}{2;बहु}
क्षीण-कल्मष{पुं}{1;बहु}
<क्षीण-कल्मषाः>Bs6
क्षीणम् कल्मषम् यस्य सः = क्षीणकल्मषः ते क्षीणकल्मषाः
विशेषणम् 6
-
जिनके_सब_पाप_नष्ट_हो_गये_हैं
who_are_devoid_of_all_sins
-
-
GLGLG
छिन्न-द्वैधाः
छिन्नद्वैधा
छिन्न-द्वैधाः
छिन्न-द्वैध{पुं}{1;बहु}
<छिन्न-द्वैधाः>Bs3
छिन्नं द्वैधं येन सः = छिन्नद्वैधः ते छिन्नद्वैधाः
विशेषणम् 6
-
जिनके_सब_संशय_ज्ञान_के_द्वारा_निवृत्त_हो_गये_हैं
whose_doubts_are_torn_off_through_knowledge
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGGG
यत-आत्मानः
यतात्मानः
यत-आत्मन्{पुं}{1;बहु}
यत-आत्मन्{पुं}{1;बहु}
<यत-आत्मानः>Bs6
यतः आत्मा यस्य सः = यतात्मा ते यतात्मानः
विशेषणम् 6
-
जिनका_जीता_हुआ_मन_निश्चलभाव_से_परमात्मा_में_स्थित_है
engaged_in_self-realization
-
-
LGGG
सर्व-भूत-हिते
सर्वभूतहिते
सर्वभूत-हित{पुं}{7;एक}/हित{नपुं}{1;द्वि}/हित{नपुं}{2;द्वि}/हित{नपुं}{7;एक}/हिता{स्त्री}{1;द्वि}/हिता{स्त्री}{2;द्वि}
सर्व-भूत-हित{पुं}{7;एक}
<<सर्व-भूत>K1-हिते>T6
सर्वं च तत् भूतम् = सर्वभूतम्, सर्वभूतस्य हितम् = सर्वभूतहितम् तस्मिन् सर्वभूतहिते
अधिकरणम् 4
-
जो_सम्पूर्ण_प्राणियों_के_हित_में
in_welfare_of_all_living_entities
-
-
GLGLLG
रताः
रताः
रत{पुं}{1;बहु}/रता{स्त्री}{1;बहु}/रता{स्त्री}{2;बहु}/रता{स्त्री}{1;बहु}/रता{स्त्री}{2;बहु}
रम्{कृत्_प्रत्ययः:क्त;रमुँ;भ्वादिः;पुं}{1;बहु}
-
-
विशेषणम् 6
-
रत_हैं
engaged
-
-
LG
5.25.Aकाम-क्रोध-वियुक्तानाम्
5.25.Bकामक्रोधवियुक्तानां
5.25.Cकाम-क्रोध-वि-युक्त{पुं}{6;बहु}/युक्त{नपुं}{6;बहु}/युक्ता{स्त्री}{6;बहु}
5.25.Dकाम-क्रोध-वियुक्त{नपुं}{6;बहु}
5.25.E<<काम-क्रोध>Di-वियुक्तानां>T3
5.25.Fकामः च क्रोधः च = कामक्रोधौ, कामक्रोधाभ्यां वियुक्तः = कामक्रोधवियुक्तः तेषां कामक्रोधवियुक्तानां
5.25.Gविशेषणम् 4
5.25.H-
5.25.Iकाम-क्रोध_से_रहित
5.25.Jof_those_who_are_so_liberated_from_desires_and_anger
5.25.K-
5.25.L-
5.25.MGGGLLGGG
यतीनाम्
यतीनां
यति{पुं}{6;बहु}/यति{स्त्री}{6;बहु}
यति{पुं}{6;बहु}
-
-
उपपदसम्बन्धः 5
-
ज्ञानी_पुरुषों_के_लिये
of_the_saintly_persons
-
-
LGG
यत-चेतसाम्
यतचेतसाम्
यत-चेतस्{नपुं}{6;बहु}
यत-चेतस्{नपुं}{6;बहु}
<यत-चेतसाम्>Bs6
यतम् चेतः यस्य सः = यतचेताः तेषाम् यतचेतसाम्
विशेषणम् 4
-
जीते_हुए_चित्तवाले
of_persons_who_have_full_control_over_the_mind
-
-
LLGLG
अभितः
अभितो
अभितः{अव्य}
अभितः{अव्य}
-
-
अधिकरणम् 7
-
सब_ओर_से
assured_in_the_near_future
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLG
ब्रह्म-निर्वाणम्
ब्रह्मनिर्वाणं
ब्रह्मन्-निर्वाणम्
ब्रह्मन्-निर्वाण{नपुं}{2;एक}
<ब्रह्म-निर्वाणं>T7
ब्रह्मणि निर्वाणं = ब्रह्मनिर्वाणं
कर्म 7
-
शान्त_परब्रह्म_परमात्मा
liberation_in_the_Supreme
-
-
GLGGG
वर्तते
वर्तते
वृत्1{कर्तरि;लट्;प्र;एक;आत्मनैपदी;वृतुँ;भ्वादिः}
वृत्{कर्तरि;लट्;प्र;एक;आत्मनैपदी;वृतुँ;भ्वादिः}
-
-
-
-
परिपूर्ण_हैं
is_there
-
-
GLG
विदित-आत्मनाम्
विदितात्मनाम्
विदित-आत्मन्{पुं}{6;बहु}
विदित-आत्मन्{पुं}{6;बहु}
<विदित-आत्मनाम्>Bs3
विदितः आत्मा येन सः = विदितात्मा तेषाम् विदितात्मनाम्
विशेषणम् 4
-
परब्रह्म_परमात्मा_का_साक्षात्कार_किये_हुए
of_those_who_are_self-realized
-
-
LLGLG
5.26.Aस्पर्शान्
5.26.Bस्पर्शान्कृत्वा
5.26.Cस्पर्श{पुं}{2;बहु}
5.26.Dस्पर्श{पुं}{2;बहु}
5.26.E-
5.26.F-
5.26.Gकर्म 5
5.26.H-
5.26.Iविषयभोगों_को
5.26.Jexternal_sense_objects,_such_as_sound,_etc
5.26.K-
5.26.L-
5.26.MGGGG
कृत्वा
-
कृ1{कृत्_प्रत्ययः:क्त्वा;कृञ्;भ्वादिः}/कृ2{कृत्_प्रत्ययः:क्त्वा;कृञ्;स्वादिः}/कृ3{कृत्_प्रत्ययः:क्त्वा;डुकृञ्;तनादिः}
कृ{कृत्_प्रत्ययः:क्त्वा;डुकृञ्;तनादिः}
-
-
समुच्चितम् 6
-
निकालकर
keeping
बहिः
बहिर्बाह्यांश्चक्षुश्चैवान्तरे
बहिः{अव्य}
बहिः{अव्य}
-
-
अधिकरणम् 5
-
बाहर
external
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGGGGGGGLG
बाह्यान्
-
बाह्य{पुं}{2;बहु}
बाह्य{पुं}{2;बहु}
-
-
विशेषणम् 2
-
बाहर_के
unnecessary
चक्षुः
-
चक्षु{पुं}{1;एक}/चक्षुस्{नपुं}{1;एक}/चक्षुस्{नपुं}{2;एक}/क्षै1{कर्तरि;लिट्;प्र;बहु;परस्मैपदी;क्षै;भ्वादिः}
चक्षुस्{नपुं}{2;एक}
-
-
कर्म 10
-
नेत्रों_की_दृष्टि_को
eyes
-
च{अव्य}
{अव्य}
-
-
पूर्वकालः 20
-
और
also
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 3
-
ही
certainly
अन्तरे
-
अन्तरे{अव्य}/अन्तर{पुं}{7;एक}/अन्तर{नपुं}{1;द्वि}/अन्तर{नपुं}{2;द्वि}/अन्तर{नपुं}{7;एक}/अन्तर{नपुं}{1;द्वि}/अन्तर{नपुं}{2;द्वि}/अन्तरा{स्त्री}{1;द्वि}/अन्तरा{स्त्री}{2;द्वि}/अन्तरा{स्त्री}{1;द्वि}/अन्तरा{स्त्री}{2;द्वि}
अन्तर{नपुं}{7;एक}
-
-
अधिकरणम् 10
-
बीच_में
within
भ्रुवोः
भ्रुवोः
भ्रू{स्त्री}{6;द्वि}/भ्रू{स्त्री}{7;द्वि}
भ्रू{स्त्री}{6;द्वि}
-
-
षष्ठीसम्बन्धः 9
-
भृकुटी_के
of_the_eyebrows
-
-
LG
प्राण-अपानौ
प्राणापानौ
प्राण-अपान{पुं}{1;द्वि}/अपान{पुं}{2;द्वि}
प्राण-अपान{पुं}{2;द्वि}
<प्राण-अपानौ>Di
प्राणः च अपानः च = प्राणापानौ
कर्म 14
-
प्राण_और_अपानवायु_को
up_and_down-moving_air
-
-
GGGG
समौ
समौ
सम{पुं}{1;द्वि}/सम{पुं}{2;द्वि}/सम{पुं}{1;द्वि}/सम{पुं}{2;द्वि}
सम{पुं}{2;द्वि}
-
-
कर्मसमानाधिकरणम् 14
-
सम
in_suspension
-
-
GG
कृत्वा
कृत्वा
कृ1{कृत्_प्रत्ययः:क्त्वा;कृञ्;भ्वादिः}/कृ2{कृत्_प्रत्ययः:क्त्वा;कृञ्;स्वादिः}/कृ3{कृत्_प्रत्ययः:क्त्वा;डुकृञ्;तनादिः}
कृ{कृत्_प्रत्ययः:क्त्वा;डुकृञ्;तनादिः}
-
-
समुच्चितम् 6
-
करके
doing_so
-
-
GG
नास-अभ्यन्तर-चारिणौ
नासाभ्यन्तरचारिणौ
नासा-अभ्यन्तर-चारिन्{पुं}{1;द्वि}/चारिन्{पुं}{2;द्वि}
नासा-अभ्यन्तर-चारिन्{पुं}{2;द्वि}
<<नास-आभ्यन्तर>T6-चारिणौ>U
नासिकायाः अभ्यन्तरम् = नासाभ्यन्तरम्, नासाभ्यन्तरम् चरतीति = नासाभ्यन्तरचारी तौ नासाभ्यन्तरचारिणौ
विशेषणम् 12
-
नासिका_में_विचरनेवाले
blowing_within_the_nostrils
-
-
GGGLLGLG
यत-इन्द्रिय-मनः-बुद्धिः
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः
यत-इन्द्रिय-मनस्-बुद्धि{स्त्री}{1;एक}
यत-इन्द्रिय-मनस्-बुद्धि{स्त्री}{1;एक}
<यत-<इन्द्रिय-मनः-बुद्धिः>Di>Bs3
इन्द्रियम् च मनः च बुद्धिः च = इन्द्रियमनोबुद्धयः, यताः इन्द्रियमनोबुद्धयः येन सः = यतेन्द्रियमनोबुद्धिः
विशेषणम् 16
-
जिसकी_इन्द्रियाँ_मन_और_बुद्धि_जीती_हुई_हैं
controlled_senses,_mind_and_intelligence
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LGLGLGGGLGGLLGLG
मुनिः
-
मुनि{पुं}{1;एक}
मुनि{पुं}{1;एक}
-
-
कर्ता 20
-
मुनि
the_transcendentalist
मोक्ष-परायणः
-
मोक्ष-परायण{पुं}{1;एक}
मोक्ष-परायण{पुं}{1;एक}
<मोक्ष-परायणः>Bs6
मोक्षः परायणम् यस्य सः = मोक्षपरायणः
विशेषणम् 18
-
मोक्षपरायण
being_so_destined_for_liberation
विगत-इच्छा-भय-क्रोधः
विगतेच्छाभयक्रोधो
विगत-इच्छा-भय-क्रोध{पुं}{1;एक}
विगत-इच्छा-भय-क्रोध{पुं}{1;एक}
<विगत-<इच्छा-भय-क्रोधः>Di>Bs5
इच्छा च भयम् च क्रोधः च = इच्छाभयक्रोधाः, विगताः इच्छाभयक्रोधाः यस्मात् सः = विगतेच्छाभयक्रोधः
कर्तृसमानाधिकरणम् 20
-
इच्छा_भय_और_क्रोध_से_रहित
discarded_wishes,_fear_and_anger
-
-
LLGGLGGG
यः
यः
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
सम्बन्धः 21
-
जो
one_who
-
-
G
सदा
सदा
सदा{अव्य}
सदा{अव्य}
-
-
क्रियाविशेषणम् 25
-
सदा
always
-
-
LG
मुक्तः
मुक्त
मुक्त{पुं}{1;एक}
मुच्{कृत्_प्रत्ययः:क्त;मुचॢँ;तुदादिः;पुं}{1;एक}
-
-
कर्ता 25
-
मुक्त
liberated
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GL
एव
एव
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 23
-
ही
certainly
-
-
GL
सः
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 25
-
वह
he
-
-
G
5.27.Aभोक्तारम्
5.27.Bभोक्तारं
5.27.Cभोक्तृ{पुं}{2;एक}
5.27.Dभोक्तृ{पुं}{2;एक}
5.27.E-
5.27.F-
5.27.Gसमुच्चितम् 5
5.27.H-
5.27.Iभोगनेवाला
5.27.Jbeneficiary
5.27.K-
5.27.L-
5.27.MGGG
यज्ञ-तपसाम्
यज्ञतपसां
यज्ञ-तपस्{पुं}{6;बहु}/तपस्{नपुं}{6;बहु}
यज्ञ-तपस्{नपुं}{6;बहु}
<यज्ञ-तपसां>Di
यज्ञः च तपः च = यज्ञतपसी तेषां यज्ञतपसां
षष्ठीसम्बन्धः 3
-
सब_यज्ञ_और_तपों_का
of_sacrifices,_penances_and_austerities
-
-
GLLLG
सर्व-लोक-महत्-ईश्वरम्
सर्वलोकमहेश्वरम्
सर्व-लोक-महेश्वर{पुं}{2;एक}
सर्व-लोक-महत्-ईश्वर{पुं}{2;एक}
<<सर्व-लोक>K1-<महत्-ईश्वरम्>K1>T6
सर्वः सः लोकः च = सर्वलोकः, महान् सः ईश्वरः च = महेश्वरः, सर्वलोकस्य महेश्वरः = सर्वलोकमहेश्वरः तम् सर्वलोकमहेश्वरम्
समुच्चितम् 5
-
सम्पूर्ण_लोकों_के_ईश्वरों_का_भी_ईश्वर
the_Supreme_Lord_of_all_planets_and_the_demigods_thereof
-
-
GLGGLGLL
सुहृदम्
सुहृदं
सुहृद्{पुं}{2;एक}/सुहृद्{स्त्री}{2;एक}/सुहृद{पुं}{2;एक}
सुहृद्{पुं}{2;एक}
-
-
समुच्चितम् 5
-
सुहृद्_अर्थात्_स्वार्थरहित_दयालु_और_प्रेमी
benefactor
-
-
LLG
सर्व-भूतानाम्
सर्वभूतानां
सर्व-भूत{पुं}{6;बहु}/भूत{नपुं}{6;बहु}/भूता{स्त्री}{6;बहु}
सर्व-भूत{पुं}{6;बहु}
<सर्व-भूतानाम्>K1
सर्वाणि च तानि भूतानि = सर्वभूतानि तेषाम् सर्वभूतानां
षष्ठीसम्बन्धः 7
-
सम्पूर्ण_भूतप्राणियों_का
of_all_the_living_entities
-
-
GLGGG
ज्ञात्वा
ज्ञात्वा
ज्ञा1{कृत्_प्रत्ययः:क्त्वा;ज्ञा;भ्वादिः}/ज्ञा2{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
ज्ञा{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
-
-
पूर्वकालः 10
-
तत्त्व_से_जानकर
thus_knowing
-
-
GG
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 8
-
मुझको
Me_(Lord_Krsna)
-
-
G
शान्तिम्
शान्तिमृच्छति
शान्ति{स्त्री}{2;एक}
शान्ति{स्त्री}{2;एक}
-
-
कर्म 10
-
शान्ति_को
relief_from_material_pangs
-
-
GGGLL
ऋच्छति
-
ऋच्छत्{पुं}{7;एक}/ऋच्छत्{नपुं}{7;एक}/ऋ1{कर्तरि;लट्;प्र;एक;परस्मैपदी;ऋ;भ्वादिः}/ऋछ्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;ऋछँ;तुदादिः}
{कृत्_प्रत्ययः:शतृ;ऋ;भ्वादिः;पुं}{7;एक}
-
-
-
-
प्राप्त_होता_है
achieves