5.17.Aपण्डिताः
5.17.Bपण्डिताः
5.17.Cपण्डित{पुं}{1;बहु}/पण्डिता{स्त्री}{1;बहु}/पण्डिता{स्त्री}{2;बहु}
5.17.Dपण्डित{पुं}{1;बहु}
5.17.E-
5.17.F-
5.17.Gकर्ता 12
5.17.H-
5.17.Iज्ञानीजन
5.17.Jthose_who_are_so_wise
5.17.K-
5.17.L-
5.17.MGLG
विद्या-विनय-सम्पन्ने
विद्याविनयसम्पन्ने
विद्या-विनय-सम्पन्न{पुं}{7;एक}/सम्पन्न{नपुं}{1;द्वि}/सम्पन्न{नपुं}{2;द्वि}/सम्पन्न{नपुं}{7;एक}/सम्पन्ना{स्त्री}{1;द्वि}/सम्पन्ना{स्त्री}{2;द्वि}
विद्या-विनय-सम्पन्न{पुं}{7;एक}
<<विद्या-विनय>Di-सम्पन्ने>T3
विद्या च विनयः च = विद्याविनयौ, विद्याविनयाभ्यां सम्पन्नः = विद्याविनयसम्पन्नः तस्मिन् विद्याविनयसम्पन्ने
विशेषणम् 3
-
विद्या_और_विनययुक्त
fully_equipped_with_education_and_gentleness
-
-
GGLLLGGG
ब्राह्मणे
ब्राह्मणे
ब्राह्मण{पुं}{7;एक}/ब्राह्मणा{स्त्री}{1;द्वि}/ब्राह्मणा{स्त्री}{2;द्वि}
ब्राह्मण{पुं}{7;एक}
-
-
समुच्चितम् 4
-
ब्राह्मण_में
in_the_brahmana
-
-
GLG
च{अव्य}
{अव्य}
-
-
अधिकरणम् 12
-
तथा
respectively
-
-
L
गवि
गवि
गो{पुं}{7;एक}/गो{स्त्री}{7;एक}
गो{स्त्री}{7;एक}
-
-
समुच्चितम् 4
-
गौ
in_the_cow
-
-
LL
हस्तिनि
हस्तिनि
हस्तिन्{पुं}{7;एक}
हस्तिन्{पुं}{7;एक}
-
-
समुच्चितम् 4
-
हाथी
in_the_elephant
-
-
GLL
शुनि
शुनि
श्वन्{पुं}{7;एक}
श्वन्{पुं}{7;एक}
-
-
समुच्चितम् 4
-
कुत्ते
in_the_dog
-
-
LL
चैव
च{अव्य}
{अव्य}
-
-
-
-
और
and
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GL
श्वपाके
श्वपाके
श्वपाक{पुं}{7;एक}
श्वपाक{पुं}{7;एक}
-
-
समुच्चितम् 4
-
चाण्डाल_में
in_the_dog-eater_(the_outcaste)
श्वानं पचतीति श्वपाकः चण्डालः तस्मिन्
-
LGG
सम-दर्शिनः
समदर्शिनः
समदर्शिन्{पुं}{1;बहु}/समदर्शिन्{पुं}{2;बहु}/समदर्शिन्{पुं}{5;एक}/समदर्शिन्{पुं}{6;एक}/समदर्शिन्{नपुं}{5;एक}/समदर्शिन्{नपुं}{6;एक}
समदर्शिन्{पुं}{1;बहु}
<सम-दर्शिनः>U
समं पश्यन्तीति = समदर्शी ते समदर्शिनः
कर्तृसमानाधिकरणम् 12
-
समदर्शी
do_see_with_equal_vision
-
-
GLGLG
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 10
-
ही
certainly
(भवन्ति)
-
(भू1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(होते_हैं)
becomes