4.1.Aअहम्
4.1.B-
4.1.Cअस्मद्{1;एक}
4.1.Dअस्मद्{1;एक}
4.1.E-
4.1.F-
4.1.Gकर्ता 6
4.1.H-
4.1.Iमैंने
4.1.JI
इमम्
इमं
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
विशेषणम् 4
-
इस
this
-
-
GG
अ-व्ययम्
-
अव्यय{पुं}{2;एक}/व्ये1{कर्तरि;लङ्;उ;एक;परस्मैपदी;व्येञ्;भ्वादिः}/व्यय्1{कर्तरि;लङ्;उ;एक;परस्मैपदी;व्ययँ;भ्वादिः}
अव्यय{पुं}{2;एक}
<न-व्ययम्>Bsmn
न व्ययः यस्य सः = अव्ययः तम् अव्ययम्
विशेषणम् 4
-
अविनाशी
imperishable
योगम्
योगं
योग{पुं}{2;एक}
योग{पुं}{2;एक}
-
-
कर्म 6
-
योग_को
the_science_of_one's_relationship_to_the_Supreme
-
-
GG
विवस्वते
विवस्वते
विवस्वत्{पुं}{4;एक}
विवस्वत्{पुं}{4;एक}
-
-
सम्प्रदानम् 6
-
सूर्य_से
unto_the_sun-god
-
-
LGLG
प्रोक्तवान्
प्रोक्तवानहमव्ययम्
प्रोक्तवत्{पुं}{1;एक}
प्र_वच्{कृत्_प्रत्ययः:क्तवतु;प्र_वचँ;अदादिः;पुं}{1;एक}
-
-
-
-
कहा_था
instructed
-
-
GLGLGGLL
विवस्वान्
विवस्वान्मनवे
विवस्वत्{पुं}{1;एक}
विवस्वत्{पुं}{1;एक}
-
-
कर्ता 9
-
सूर्य_ने
Vivasvan_(the_sun-god's_name)
-
-
LGGLLG
मनवे
-
मनु{पुं}{4;एक}/मनु{स्त्री}{4;एक}
मनु{पुं}{4;एक}
-
-
सम्प्रदानम् 9
-
मनु_से
unto_the_father_of_mankind_(of_the_name_Vaivasvata)
प्राह
प्राह
प्राह{पुं}{8;एक}
प्र_ब्रू{कर्तरि;लट्;प्र;एक;परस्मैपदी;प्र_ब्रूञ्;अदादिः}
-
-
-
-
कहा
told
-
-
GL
मनुः
मनुरिक्ष्वाकवेऽब्रवीत्
मनु{पुं}{1;एक}/मनु{स्त्री}{1;एक}
मनु{पुं}{1;एक}
-
-
कर्ता 12
-
मनु_ने
the_father_of_mankind
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
LLGGLGLG
इक्ष्वाकवे
-
इक्ष्वाकु{पुं}{4;एक}
इक्ष्वाकु{पुं}{4;एक}
-
-
सम्प्रदानम् 12
-
राजा_इक्ष्वाकु_से
unto_King_Iksvaku
अब्रवीत्
-
ब्रू1{कर्तरि;लङ्;प्र;एक;परस्मैपदी;ब्रूञ्;अदादिः}
ब्रू{कर्तरि;लङ्;प्र;एक;परस्मैपदी;ब्रूञ्;अदादिः}
-
-
-
-
कहा
said
4.2.Aपरन्तप
4.2.Bपरन्तप
4.2.Cपरन्तप{पुं}{8;एक}/परन्तप{नपुं}{8;एक}
4.2.Dपरन्तप{पुं}{8;एक}
4.2.E-
4.2.F-
4.2.Gसम्बोध्यः 7
4.2.H-
4.2.Iहे_परन्तप_अर्जुन
4.2.JO_Arjuna,_subduer_of_the_enemies
4.2.Kपरान् शत्रून् तपतीति परन्तपः
4.2.L-
4.2.MLGLL
एवम्
एवं
एवम्{अव्य}
एवम्{अव्य}
-
-
सम्बन्धः 3
-
इस_प्रकार
thus
-
-
GG
परम्परा-प्राप्तम्
परम्पराप्राप्तमिमं
परम्परा-प्राप्त{पुं}{2;एक}/प्राप्त{नपुं}{1;एक}/प्राप्त{नपुं}{2;एक}
परम्परा-प्र_आप्{कृत्_प्रत्ययः:क्त;प्र_आपॢँ;स्वादिः;पुं}{2;एक}
<परम्परा-प्राप्तम्>T3
परम्परया प्राप्तम् = परम्पराप्राप्तम्
विशेषणम् 5
-
परम्परा_से_प्राप्त
received_from_disciplic_succession
-
-
LGLGGGGG
इमम्
-
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
विशेषणम् 5
-
इस
this_science
(योगम्)
-
(योग{पुं}{2;एक})
(योग){पुं}{2;एक}
-
-
कर्म 7
-
(योग_को)
yoga
राज-ऋषयः
राजर्षयो
राजन्-ऋषि{पुं}{1;बहु}/ऋषि{पुं}{8;बहु}
राजन्-ऋषि{पुं}{1;बहु}
<राज-ऋषयः>K1
राजानः च ते ऋषयः च = राजर्षयः
कर्ता 7
-
राजर्षियों_ने
the_saintly_kings
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGLG
विदुः
विदुः
विदु{पुं}{1;एक}/विदुस्{नपुं}{1;एक}/विदुस्{नपुं}{2;एक}/विदुस्{नपुं}{8;एक}/विद्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जाना
understood
-
-
LG
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
विशेषणम् 9
-
वह
that_knowledge
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
योगः
योगो
योग{पुं}{1;एक}
योग{पुं}{1;एक}
-
-
कर्ता 13
-
योग
the_science_of_one's_relationship_with_the_Supreme
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
महता
महता
महत्{पुं}{3;एक}/महत्{नपुं}{3;एक}/महता{स्त्री}{1;एक}/महता{स्त्री}{1;एक}
महत्{पुं}{3;एक}
-
-
विशेषणम् 11
-
बहुत
by_great
-
-
LLG
कालेन
कालेनेह
काल{पुं}{3;एक}/काल{नपुं}{3;एक}
काल{पुं}{3;एक}
-
-
करणम् 13
-
काल_से
in_the_course_of_time
-
गुण-सन्धिः (आद्गुणः (6।1।87))
GGGL
इह
-
इह{अव्य}
इह{अव्य}
-
-
अधिकरणम् 13
-
यहाँ_(इस_पृथ्वी_लोक_में)
in_this_world
नष्टः
नष्टः
नष्ट{पुं}{1;एक}
नश्{कृत्_प्रत्ययः:क्त;णशँ;दिवादिः;पुं}{1;एक}
-
-
-
-
लुप्तप्राय_हो_गया
scattered
-
-
GG
4.3.A(त्वम्)
4.3.B-
4.3.C(युष्मद्{1;एक})
4.3.D(युष्मद्){1;एक}
4.3.E-
4.3.F-
4.3.Gकर्ता 6
4.3.H-
4.3.I(तू)
4.3.Jyou
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 4
-
मेरा
my
-
-
G
भक्तः
भक्तोऽसि
भक्त{पुं}{1;एक}
भक्त{पुं}{1;एक}
-
-
समुच्चितम् 4
-
भक्त
devotee
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGL
चेति
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 6
-
और
also
-
गुण-सन्धिः (आद्गुणः (6।1।87))
GL
सखा
सखा
सखि{पुं}{1;एक}
सखि{पुं}{1;एक}
-
-
समुच्चितम् 4
-
प्रिय_सखा
friend
-
-
LG
असि
-
अस्2{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
है
are
इति
-
इति{अव्य}
इति{अव्य}
-
-
सम्बन्धः 6
-
इसलिये
therefore
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
विशेषणम् 12
-
वह
the_same_ancient
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
L
एव
एवायं
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 8
-
ही
certainly
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGG
अयम्
-
अय{पुं}{2;एक}/इदम्{पुं}{1;एक}
इदम्{पुं}{1;एक}
-
-
विशेषणम् 12
-
यह
this
पुरातनः
पुरातनः
पुरातन{पुं}{1;एक}
पुरातन{पुं}{1;एक}
-
-
विशेषणम् 12
-
पुरातन
very_old
-
-
LGLG
योगः
योगः
योग{पुं}{1;एक}
योग{पुं}{1;एक}
-
-
कर्म 16
-
योग
the_science_of_yoga
-
-
GG
अद्य
-
अद्य{अव्य}
अद्य{अव्य}
-
-
अधिकरणम् 16
-
आज
today
मया
मया
अस्मद्{3;एक}
अस्मद्{3;एक}
-
-
कर्ता 16
-
मैंने
by_Me
-
-
LG
ते
तेऽद्य
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{4;एक}
-
-
सम्प्रदानम् 16
-
तुझको
unto_you
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GL
प्रोक्तः
प्रोक्तः
प्रोक्त{पुं}{1;एक}
प्र_वच्{कृत्_प्रत्ययः:क्त;प्र_वचँ;अदादिः;पुं}{1;एक}
-
-
-
-
कहा_है
spoken
-
-
GG
हि
ह्येतदुत्तमम्
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
certainly
-
यण्-सन्धिः (इको यणचि (6।1।77)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GLGGL
एतत्
-
एतद्{नपुं}{1;एक}/एतद्{नपुं}{2;एक}
एतद्{नपुं}{1;एक}
-
-
विशेषणम् 20
-
यह
this
उत्तमम्
-
उत्तम{पुं}{2;एक}/उत्तम{नपुं}{1;एक}/उत्तम{नपुं}{2;एक}
उत्तम{नपुं}{1;एक}
-
-
विशेषणम् 20
-
उत्तम
transcendental
रहस्यम्
रहस्यं
रहस्य{पुं}{2;एक}/रहस्य{नपुं}{1;एक}/रहस्य{नपुं}{2;एक}
रहस्य{नपुं}{1;एक}
-
-
कर्ता 21
-
रहस्य
mystery
-
-
LGG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
4.4.Aभवतः
4.4.Bभवतो
4.4.Cभवत्{पुं}{2;बहु}/भवत्{पुं}{5;एक}/भवत्{पुं}{6;एक}/भू1{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;भू;भ्वादिः}
4.4.Dभवत्{पुं}{6;एक}
4.4.E-
4.4.F-
4.4.Gषष्ठीसम्बन्धः 2
4.4.H-
4.4.Iआपका
4.4.Jyour
4.4.K-
4.4.Lरुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
4.4.MLLG
जन्म
जन्म
जन्म{नपुं}{8;एक}/जन्मन्{नपुं}{1;एक}/जन्मन्{नपुं}{2;एक}
जन्मन्{नपुं}{1;एक}
-
-
कर्ता 4
-
जन्म
birth
-
-
GL
अ-परम्
अपरं
अ-पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
अपर{नपुं}{1;एक}
<न-परम्>Tn
न परम् = अपरम्
कर्तृसमानाधिकरणम् 4
-
अभी_हाल_का
junior
-
-
LLG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
विवस्वतः
विवस्वतः
विवस्वत्{पुं}{2;बहु}/विवस्वत्{पुं}{5;एक}/विवस्वत्{पुं}{6;एक}
विवस्वत्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 6
-
सूर्य_का
of_the_sun-god
-
-
LGLG
जन्म
जन्म
जन्म{नपुं}{8;एक}/जन्मन्{नपुं}{1;एक}/जन्मन्{नपुं}{2;एक}
जन्मन्{नपुं}{1;एक}
-
-
कर्ता 8
-
जन्म
birth
-
-
GL
परम्
परं
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 8
-
प्राचीन
superior
-
-
LG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
इति
-
इति{अव्य}
इति{अव्य}
-
-
सम्बन्धः 8
-
इस_बात_को
thus
कथम्
कथमेतद्विजानीयां
कथम्{अव्य}
कथम्{अव्य}
-
-
क्रियाविशेषणम् 12
-
कैसे
how
-
-
LGGGLGGG
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 12
-
(मैं)
I
विजानीयाम्
-
वि_ज्ञा2{कर्तरि;विधिलिङ्;उ;एक;परस्मैपदी;ज्ञा;क्र्यादिः}
वि_ज्ञा{कर्तरि;विधिलिङ्;उ;एक;परस्मैपदी;वि_ज्ञा;क्र्यादिः}
-
-
-
-
समझूँ
shall_understand
त्वम्
त्वमादौ
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 16
-
आपने
you
-
-
GGG
आदौ
-
आदि{पुं}{7;एक}
आदि{पुं}{7;एक}
-
-
अधिकरणम् 16
-
कल्प_के_आदि_में
in_the_beginning
एतत्
-
एतद्{नपुं}{1;एक}/एतद्{नपुं}{2;एक}
एतद्{नपुं}{2;एक}
-
-
कर्म 16
-
यह_(योग)
this
प्रोक्तवान्
प्रोक्तवानिति
प्रोक्तवत्{पुं}{1;एक}
प्र_वच्{कृत्_प्रत्ययः:क्तवतु;प्र_वचँ;अदादिः;पुं}{1;एक}
-
-
-
-
कहा_था
instructed
-
-
GLGLL
4.5.Aपरन्तप
4.5.Bपरन्तप
4.5.Cपरन्तप{पुं}{8;एक}/परन्तप{नपुं}{8;एक}
4.5.Dपरन्तप{पुं}{8;एक}
4.5.E-
4.5.F-
4.5.Gविशेषणम् 2
4.5.H-
4.5.Iहे_परन्तप
4.5.JO_subduer_of_the_enemy
4.5.Kपरान् शत्रून् तपतीति परन्तपः
4.5.L-
4.5.MLGLL
अर्जुन
-
अर्जुन{पुं}{8;एक}
अर्जुन{पुं}{8;एक}
-
-
सम्बोध्यः 16
-
अर्जुन
O_Arjuna
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
समुच्चितम् 4
-
मेरे
of_Mine
-
-
G
चार्जुन
च{अव्य}
{अव्य}
-
-
षष्ठीसम्बन्धः 7
-
और
and_also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLL
तव
तव
युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
समुच्चितम् 4
-
तेरे
of_yours
-
-
LL
बहूनि
बहूनि
बहु{नपुं}{1;बहु}/बहु{नपुं}{2;बहु}/बहु{नपुं}{8;बहु}
बहु{नपुं}{1;बहु}
-
-
विशेषणम् 7
-
बहुत-से
many
-
-
LGL
जन्मानि
जन्मानि
जन्म{नपुं}{1;बहु}/जन्म{नपुं}{2;बहु}/जन्म{नपुं}{8;बहु}/जन्मन्{नपुं}{1;बहु}/जन्मन्{नपुं}{8;बहु}
जन्मन्{नपुं}{1;बहु}
-
-
कर्म 8
-
जन्म
births
-
-
GGL
व्यतीतानि
व्यतीतानि
व्यतीत{नपुं}{1;बहु}/व्यतीत{नपुं}{2;बहु}/व्यतीत{नपुं}{8;बहु}
वि_अति_इ{कृत्_प्रत्ययः:क्त;वि_अति_इण्;अदादिः;नपुं}{1;बहु}
-
-
-
-
हो_चुके_हैं
have_passed
-
-
LGGL
तानि
तान्यहं
तद्{नपुं}{1;बहु}/तद्{नपुं}{2;बहु}
तद्{नपुं}{1;बहु}
-
-
विशेषणम् 11
-
उन
all_those
-
यण्-सन्धिः (इको यणचि (6।1।77))
GLG
सर्वाणि
सर्वाणि
सर्व{नपुं}{1;बहु}/सर्व{नपुं}{2;बहु}/सर्वाणी{स्त्री}{8;एक}/सर्व्1{कर्तरि;लोट्;उ;एक;परस्मैपदी;षर्वँ;भ्वादिः}
सर्व{नपुं}{1;बहु}
-
-
विशेषणम् 11
-
सब
all
-
-
GGL
(जन्मानि)
-
(जन्म{नपुं}{1;बहु}/जन्म{नपुं}{2;बहु}/जन्म{नपुं}{8;बहु}/जन्मन्{नपुं}{1;बहु}/जन्मन्{नपुं}{8;बहु})
(जन्मन्){नपुं}{1;बहु}
-
-
कर्म 14
-
(जन्म_को)
births
त्वम्
त्वं
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 14
-
तुम
you
-
-
G
न{अव्य}
{अव्य}
-
-
सम्बन्धः 14
-
नहीं
not
-
-
L
वेत्थ
वेत्थ
विद्1{कर्तरि;लट्;म;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;म;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जानते_हो
know
-
-
GL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 16
-
मैं
I
वेद
वेद
वेद{पुं}{8;एक}/विद्1{कर्तरि;लट्;उ;एक;परस्मैपदी;विदँ;अदादिः}/विद्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;उ;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जानता_हूँ
do_know
-
-
GL
4.6.A(अहम्)
4.6.B-
4.6.C(अस्मद्{1;एक})
4.6.D(अस्मद्){1;एक}
4.6.E-
4.6.F-
4.6.Gकर्ता 15
4.6.H-
4.6.I(मैं)
4.6.JI
अ-जः
अजोऽपि
अज{पुं}{1;एक}
अज{पुं}{1;एक}
<न-जः>U
न जायते सः = अजः
समुच्चितम् 3
-
अजन्मा
unborn
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LGL
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्ता 5
-
(और)
and
अ-व्यय-आत्मा
-
अव्यय-आत्मन्{पुं}{1;एक}
अव्यय-आत्मन्{पुं}{1;एक}
<<न-व्यय>Bsmn-आत्मा>Bs6
न व्ययः यस्य सः = अव्ययः, अव्ययः आत्मा यस्य सः = अव्ययात्मा
समुच्चितम् 3
-
अविनाशीस्वरूप
body_without_deterioration
सन्
सन्नव्ययात्मा
सत्{पुं}{1;एक}/सत्{पुं}{8;एक}
सत्{पुं}{1;एक}
-
-
समानकालः 15
-
होते_हुए
being_so
-
ङमुडागम-सन्धिः (ङमो ह्रस्वादचि ङमुण्नित्यम् (8।3।32))
GGLGG
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 5
-
भी
although
भूतानाम्
भूतानामीश्वरोऽपि
भूत{पुं}{6;बहु}/भूत{नपुं}{6;बहु}/भूता{स्त्री}{6;बहु}/भूता{स्त्री}{6;बहु}
भूत{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 8
-
समस्त_प्राणियों_का
all_those_who_are_born
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGGGLGL
ईश्वरः
-
ईश्वर{पुं}{1;एक}
ईश्वर{पुं}{1;एक}
-
-
कर्ता 9
-
ईश्वर
the_Supreme_Lord
सन्
सन्
सत्{पुं}{1;एक}/सत्{पुं}{8;एक}
सत्{पुं}{1;एक}
-
-
समानकालः 15
-
होते_हुए
being_so
-
-
L
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 9
-
भी
although
स्वाम्
स्वामधिष्ठाय
स्वा{स्त्री}{2;एक}/स्वा{स्त्री}{2;एक}
स्वा{स्त्री}{2;एक}
-
-
विशेषणम् 12
-
अपनी
of_Myself
-
-
GLGGL
प्रकृतिम्
प्रकृतिं
प्रकृति{स्त्री}{2;एक}
प्रकृति{स्त्री}{2;एक}
-
-
कर्म 13
-
प्रकृति_को
transcendental_form
-
-
LLG
अधिष्ठाय
-
अधिष्ठाय
अधि_स्था{कृत्_प्रत्ययः:ल्यप्;अधि_ष्ठा;भ्वादिः}
-
-
पूर्वकालः 15
-
अधीन_करके
being_so_situated
आत्म-मायया
-
आत्मन्-माया{स्त्री}{3;एक}
आत्मन्-माया{स्त्री}{3;एक}
<आत्म-मायया>T6
आत्मनः माया = आत्ममाया तया आत्ममायया
करणम् 15
-
अपनी_योगमाया_से
by_My_internal_energy
सम्भवामि
सम्भवाम्यात्म-मायया
सम्_भू1{कर्तरि;लट्;उ;एक;परस्मैपदी;भू;भ्वादिः}
सम्_भू{कर्तरि;लट्;उ;एक;परस्मैपदी;सम्_भू;भ्वादिः}
-
-
-
-
प्रकट_होता_हूँ
do_incarnate
-
यण्-सन्धिः (इको यणचि (6।1।77))
GLGGL
4.7.Aभारत
4.7.Bभारत
4.7.Cभारत{नपुं}{8;एक}/भारत{पुं}{8;एक}
4.7.Dभारत{पुं}{8;एक}
4.7.E-
4.7.F-
4.7.Gसम्बोध्यः 9
4.7.H-
4.7.Iहे_भारत
4.7.JO_descendant_of_Bharata
4.7.K-
4.7.L-
4.7.MGLL
यदा
यदा
यदा{अव्य}
यदा{अव्य}
-
-
वीप्सा 3
-
जब
whenever
-
-
LG
यदा
यदा
यदा{अव्य}
यदा{अव्य}
-
-
अधिकरणम् 9
-
जब
wherever
-
-
LG
धर्मस्य
धर्मस्य
धर्म{पुं}{6;एक}
धर्म{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 5
-
धर्म_की
of_religion
-
-
GGL
ग्लानिः
ग्लानिर्भवति
ग्लानि{स्त्री}{1;एक}
ग्लानि{स्त्री}{1;एक}
-
-
समुच्चितम् 6
-
हानि
discrepancies
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGLLL
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्ता 9
-
(और)
and
अ-धर्मस्य
-
अ-धर्म{पुं}{6;एक}
अधर्म{पुं}{6;एक}
<न-धर्मस्य>Tn
न धर्मः = अधर्मः तस्य अधर्मस्य
षष्ठीसम्बन्धः 8
-
अधर्म_की
of_irreligion
अभ्युत्थानम्
अभ्युत्थानमधर्मस्य
अभ्युत्थान{नपुं}{1;एक}/अभ्युत्थान{नपुं}{2;एक}
अभ्युत्थान{नपुं}{1;एक}
-
-
समुच्चितम् 6
-
वृद्धि
predominance
-
-
GGGGLGGL
भवति
-
भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
भू{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
होती_है
manifested,_becomes
तदा
तदात्मानं
तदा{अव्य}
तदा{अव्य}
-
-
अधिकरणम् 14
-
तब
at_that_time
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGGG
हि
हि
हि{अव्य}
हि{अव्य}
-
-
सम्बन्धः 10
-
ही
certainly
-
-
L
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 14
-
मैं
I
आत्मानम्
-
आत्मन्{पुं}{2;एक}
आत्मन्{पुं}{2;एक}
-
-
कर्म 14
-
स्वयं_की
self
सृजामि
सृजाम्यहम्
सृज्2{कर्तरि;लट्;उ;एक;परस्मैपदी;सृजँ;तुदादिः}
सृज्{कर्तरि;लट्;उ;एक;परस्मैपदी;सृजँ;तुदादिः}
-
-
-
-
रचना_करता_हूँ
manifest
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGLL
4.8.A(अहम्)
4.8.B-
4.8.C(अस्मद्{1;एक})
4.8.D(अस्मद्){1;एक}
4.8.E-
4.8.F-
4.8.Gकर्ता 10
4.8.H-
4.8.I(मैं)
4.8.JI
साधूनाम्
साधूनां
साधु{पुं}{6;बहु}/साधु{नपुं}{6;बहु}
साधु{पुं}{6;बहु}
-
-
कर्म 3
-
साधु_पुरुषों_का
of_the_devotees
-
-
GGG
परित्राणाय
परित्राणाय
परित्राण{नपुं}{4;एक}
परित्राण{नपुं}{4;एक}
-
-
समुच्चितम् 6
-
उद्धार_करने_के_लिये
for_the_deliverance
-
-
LGGGL
दुष्-कृताम्
दुष्कृताम्
दुष्कृत्{पुं}{6;बहु}
दुष्कृत्{पुं}{6;बहु}
<दुष्-कृताम्>U
दुष्टं कुर्वन्तीति = दुष्कृतः तेषां दुष्कृताम्
कर्म 5
-
पापकर्म_करनेवालों_का
of_the_miscreants
-
-
GLG
विनाशाय
विनाशाय
विनाश{पुं}{4;एक}
विनाश{पुं}{4;एक}
-
-
समुच्चितम् 6
-
विनाश_करने_के_लिये
for_the_annihilation
-
-
LGGL
च{अव्य}
{अव्य}
-
-
प्रयोजनम् 10
-
और
also
-
-
L
धर्म-संस्थापना-अर्थाय
धर्मसंस्थापनार्थाय
धर्मन्-संस्थापना-अर्थ{पुं}{4;एक}/अर्थ{नपुं}{4;एक}
धर्म-संस्थापना-अर्थ{पुं}{4;एक}
<<धर्म-संस्थापना>T6-अर्थाय>T4
धर्मस्य संस्थापना = धर्मसंस्थापना, धर्मसंस्थापनायै इदम् = धर्मसंस्थापनार्थम् तस्मै धर्मसंस्थापनार्थाय
समुच्चितम् 6
-
धर्म_की_स्थापना_करने_के_लिये
to_reestablish_the_principles_of_religion
-
-
GLGGLGGL
युगे
युगे
युग{नपुं}{1;द्वि}/युग{नपुं}{2;द्वि}/युग{नपुं}{7;एक}/युग{नपुं}{8;द्वि}
युग{नपुं}{7;एक}
-
-
वीप्सा 9
-
युग_में
millennium
-
-
LG
युगे
युगे
युग{नपुं}{1;द्वि}/युग{नपुं}{2;द्वि}/युग{नपुं}{7;एक}/युग{नपुं}{8;द्वि}
युग{नपुं}{7;एक}
-
-
अधिकरणम् 10
-
युग_में
after_millennium
-
-
LG
सम्भवामि
सम्भवामि
सम्_भू1{कर्तरि;लट्;उ;एक;परस्मैपदी;भू;भ्वादिः}
सम्_भू{कर्तरि;लट्;उ;एक;परस्मैपदी;सम्_भू;भ्वादिः}
-
-
-
-
प्रकट_हुआ_करता_हूँ
do_appear
-
-
GLGL
4.9.Aअर्जुन
4.9.B-
4.9.Cअर्जुन{पुं}{8;एक}
4.9.Dअर्जुन{पुं}{8;एक}
4.9.E-
4.9.F-
4.9.Gसम्बोध्यः 7
4.9.H-
4.9.Iहे_अर्जुन
4.9.JO_Arjuna
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 7
-
मेरे
of_Mine
-
-
G
जन्म
जन्म
जन्म{नपुं}{8;एक}/जन्मन्{नपुं}{1;एक}/जन्मन्{नपुं}{2;एक}
जन्मन्{नपुं}{1;एक}
-
-
समुच्चितम् 4
-
जन्म
birth
-
-
GL
च{अव्य}
{अव्य}
-
-
कर्ता 7
-
और
also
-
-
L
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{1;एक}
-
-
समुच्चितम् 4
-
कर्म
work
-
-
GL
दिव्यम्
दिव्यमेवं
दिव्य{पुं}{2;एक}/दिव्य{नपुं}{1;एक}/दिव्य{नपुं}{2;एक}
दिव्य{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 7
-
दिव्य
transcendental
-
-
GGGG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
एवम्
-
एवम्{अव्य}
एवम्{अव्य}
-
-
क्रियाविशेषणम् 11
-
इस_प्रकार
like_this
यः
यो
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
सम्बन्धः 12
-
जो_(मनुष्य)
anyone_who
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
G
तत्त्वतः
तत्त्वतः
तत्त्वतः{अव्य}
तत्त्वतः{अव्य}
-
-
हेतुः 11
-
तत्त्व_से
in_reality
-
-
GLG
वेत्ति
वेत्ति
विद्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
-
-
प्रतियोगी 9
-
जान_लेता_है
knows
-
-
GL
सः
सोऽर्जुन
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 18
-
वह
this
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GLL
देहम्
देहं
देह{पुं}{2;एक}/देह{नपुं}{1;एक}/देह{नपुं}{2;एक}
देह{नपुं}{2;एक}
-
-
कर्म 14
-
शरीर_को
body
-
-
GG
त्यक्त्वा
त्यक्त्वा
त्यज्1{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
त्यज्{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
-
-
पूर्वकालः 18
-
त्यागकर
leaving_aside
-
-
GG
पुनः
पुनर्जन्म
पुनः{अव्य}
पुनः{अव्य}
-
-
क्रियाविशेषणम् 18
-
फिर
again
-
-
LGGL
जन्म
-
जन्म{नपुं}{8;एक}/जन्मन्{नपुं}{1;एक}/जन्मन्{नपुं}{2;एक}
जन्मन्{नपुं}{2;एक}
-
-
कर्म 18
-
जन्म_को
birth
नैति
न{अव्य}
{अव्य}
-
-
सम्बन्धः 18
-
नहीं
never
-
वृद्धि-सन्धिः (एत्येधत्यूठ्सु (6।1।89))
GL
एति
-
इ1{कर्तरि;लट्;प्र;एक;परस्मैपदी;इण्;अदादिः}
{कर्तरि;लट्;प्र;एक;परस्मैपदी;इण्;अदादिः}
-
-
-
-
प्राप्त_होता_है
does_attain
(सः)
-
(तद्{पुं}{1;एक})
(तद्){पुं}{1;एक}
-
-
कर्ता 21
-
(वह)
he
माम्
मामेति
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 21
-
मुझे
unto_Me
-
-
GGL
एति
-
इ1{कर्तरि;लट्;प्र;एक;परस्मैपदी;इण्;अदादिः}
{कर्तरि;लट्;प्र;एक;परस्मैपदी;इण्;अदादिः}
-
-
-
-
प्राप्त_होता_है
does_attain
4.10.Aवीत-राग-भय-क्रोधाः
4.10.Bवीतरागभयक्रोधा
4.10.Cवीत-राग-भय-क्रोध{पुं}{1;बहु}/क्रोध{पुं}{8;बहु}
4.10.Dवीत-राग-भय-क्रोध{पुं}{1;बहु}
4.10.E<वीत-<राग-भय-क्रोधाः>Di>Bs5
4.10.Fरागः च भयम् च क्रोधः च = रागभयक्रोधाः, वीताः रागभयक्रोधाः यस्मात् सः = वीतरागभयक्रोधः ते वीतरागभयक्रोधाः
4.10.Gविशेषणम् 7
4.10.H-
4.10.Iजिनके_राग_भय_और_क्रोध_सर्वथा_नष्ट_हो_गये_थे_वे
4.10.Jfreed_from_attachment,_fear_and_anger
4.10.K-
4.10.Lरुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
4.10.MGLGLLGGG
मन्मयाः
मन्मया
मन्मय{पुं}{1;बहु}/मन्मय{पुं}{8;बहु}
मन्मय{पुं}{1;बहु}
-
-
विशेषणम् 7
-
जो_मुझमें_अनन्य_प्रेमपूर्वक_स्थित_रहते_थे
fully_in_Me
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GLG
माम्
मामुपाश्रिताः
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 4
-
मेरे
unto_Me
-
-
GLGLG
उपाश्रिताः
-
उपाश्रित{पुं}{1;बहु}/उपाश्रित{पुं}{8;बहु}
उप_श्रि{कृत्_प्रत्ययः:क्त;उप_श्रिञ्;भ्वादिः;पुं}{1;बहु}
-
-
विशेषणम् 7
-
आश्रित_रहनेवाले
being_fully_situated
ज्ञान-तपसा
ज्ञानतपसा
ज्ञान-तपस्{पुं}{3;एक}/तपस्{नपुं}{3;एक}
ज्ञान-तपस्{नपुं}{3;एक}
<ज्ञान-तपसा>K6
ज्ञानम् एव तपः = ज्ञानतपः तेन ज्ञानतपसा
करणम् 6
-
ज्ञानरूप_तप_से
by_penance_through_knowledge
-
-
GLLLG
पूताः
पूता
पूत{पुं}{1;बहु}/पूत{पुं}{8;बहु}/पूता{स्त्री}{1;बहु}/पूता{स्त्री}{2;बहु}/पूता{स्त्री}{8;बहु}/पूता{स्त्री}{1;बहु}/पूता{स्त्री}{2;बहु}/पूता{स्त्री}{8;बहु}
पू{कृत्_प्रत्ययः:क्त;पूञ्;क्र्यादिः;पुं}{1;बहु}
-
-
विशेषणम् 7
-
पवित्र_होकर
being_purified
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
बहवः
बहवो
बहु{पुं}{1;बहु}/बहु{पुं}{8;बहु}/बहु{स्त्री}{1;बहु}/बहु{स्त्री}{2;बहु}/बहु{स्त्री}{8;बहु}
बहु{पुं}{1;बहु}
-
-
कर्ता 9
-
बहुत
many
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLG
मत्-भावम्
मद्भावमगताः
अस्मद्-भाव{पुं}{2;एक}
अस्मद्-भाव{पुं}{2;एक}
<अस्मत्-भावम्>T6
मम भावः = मद्भावः तम् मद्भावम्
कर्म 9
-
मेरे_स्वरूप_को
transcendental_love_for_Me
-
-
GGGLLG
आगताः
-
आगत{पुं}{1;बहु}/आगत{पुं}{8;बहु}/आगता{स्त्री}{1;बहु}/आगता{स्त्री}{2;बहु}/आगता{स्त्री}{8;बहु}
आङ्_गम्{कृत्_प्रत्ययः:क्त;आङ्_गमॢँ;भ्वादिः;पुं}{1;बहु}
-
-
-
-
प्राप्त_हो_चुके_हैं
attained
4.11.Aपार्थ
4.11.Bपार्थ
4.11.Cपार्थ{पुं}{8;एक}
4.11.Dपार्थ{पुं}{8;एक}
4.11.E-
4.11.F-
4.11.Gसम्बोध्यः 5
4.11.H-
4.11.Iहे_अर्जुन
4.11.JO_son_of_Prtha
4.11.K-
4.11.L-
4.11.MGL
ये
ये
यद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि}
यद्{पुं}{1;बहु}
-
-
कर्ता 5
-
जो_(भक्त)
all_of_them
-
-
G
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 5
-
मुझे
unto_Me
-
-
G
यथा
यथा
यथा{अव्य}
यथा{अव्य}
-
-
सम्बन्धः 8
-
जिस_प्रकार
as
-
-
LG
प्रपद्यन्ते
प्रपद्यन्ते
प्र_पद्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;पदँ;दिवादिः}/प्र_पद्1{कर्मणि;लट्;प्र;बहु;आत्मनेपदी;पदँ;दिवादिः}
प्र_पद्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;प्र_पदँ;दिवादिः}
-
-
प्रतियोगी 4
-
भजते_हैं
surrender
-
-
LGGG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 10
-
मैं
I
तान्
तांस्तथैव
तद्{पुं}{2;बहु}
तद्{पुं}{2;बहु}
-
-
कर्म 10
-
उनको
unto_them
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GLGL
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
अनुयोगी 10
-
वैसे
so
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 8
-
ही
certainly
भजामि
भजाम्यहम्
भज्1{कर्तरि;लट्;उ;एक;परस्मैपदी;भजँ;भ्वादिः}
भज्{कर्तरि;लट्;उ;एक;परस्मैपदी;भजँ;भ्वादिः}
-
-
-
-
भजता_हूँ
do_reward
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGLL
मनुष्याः
मनुष्याः
मनुष्य{पुं}{1;बहु}/मनुष्य{पुं}{8;बहु}
मनुष्य{पुं}{1;बहु}
-
-
कर्ता 15
-
सभी_मनुष्य
all_men
-
-
LGG
सर्वशः
सर्वशः
सर्वशः{अव्य}
सर्वशः{अव्य}
-
-
क्रियाविशेषणम् 15
-
सब_प्रकार_से
in_all_respects
-
-
GLG
मम
मम
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 14
-
मेरे
my
-
-
GL
वर्त्म
वर्त्मानुवर्तन्ते
वर्त्मन्{नपुं}{1;एक}/वर्त्मन्{नपुं}{2;एक}/वर्त्मन्{नपुं}{8;एक}
वर्त्मन्{नपुं}{2;एक}
-
-
कर्म 15
-
मार्ग_का
path
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLGGG
अनुवर्तन्ते
-
अनु_वृत्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;वृतुँ;भ्वादिः}
अनु_वृत्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;अनु_वृतुँ;भ्वादिः}
-
-
-
-
अनुसरण_करते_हैं
do_follow
4.12.Aइह
4.12.Bइह
4.12.Cइह{अव्य}
4.12.Dइह{अव्य}
4.12.E-
4.12.F-
4.12.Gविशेषणम् 3
4.12.H-
4.12.Iइस
4.12.Jin_the_material_world
4.12.K-
4.12.L-
4.12.MLL
मानुषे
मानुषे
मानुष{पुं}{7;एक}
मानुष{पुं}{7;एक}
-
-
विशेषणम् 3
-
मनुष्य
in_human_society
-
-
GLG
लोके
लोके
लोक{पुं}{7;एक}/लोक्1{कर्तरि;लट्;उ;एक;आत्मनेपदी;लोकृँ;भ्वादिः}
लोक{पुं}{7;एक}
-
-
अधिकरणम् 9
-
लोक_में
within_this_world
-
-
GG
कर्मणाम्
कर्मणां
कर्मन्{नपुं}{6;बहु}
कर्मन्{नपुं}{6;बहु}
-
-
कर्म 5
-
कर्मों_के
of_fruitive_activities
-
-
GLG
सिद्धिम्
सिद्धिं
सिद्धि{स्त्री}{2;एक}
सिद्धि{स्त्री}{2;एक}
-
-
कर्म 6
-
फल_को
perfection
-
-
GG
काङ्क्षन्तः
काङ्क्षन्तः
काङ्क्षत्{पुं}{1;बहु}/काङ्क्षत्{पुं}{8;बहु}
काङ्क्ष्{कृत्_प्रत्ययः:शतृ;काक्षिँ;भ्वादिः;पुं}{1;बहु}
-
-
विशेषणम् 7
-
चाहनेवाले
desiring
-
-
GGG
(जनाः)
-
(जन{पुं}{1;बहु}/जन{पुं}{8;बहु})
(जन){पुं}{1;बहु}
-
-
कर्ता 9
-
(लोग)
people
देवताः
देवताः
देवता{स्त्री}{1;बहु}/देवता{स्त्री}{2;बहु}/देवता{स्त्री}{8;बहु}/देवता{स्त्री}{1;बहु}/देवता{स्त्री}{2;बहु}/देवता{स्त्री}{8;बहु}
देवता{स्त्री}{2;बहु}
-
-
कर्म 9
-
देवताओं_का
the_demigods
-
-
GLG
यजन्ते
यजन्त
यज्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;यजँ;भ्वादिः}
यज्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;यजँ;भ्वादिः}
-
-
-
-
पूजन_किया_करते_है
worship_by_sacrifices
-
यान्तवान्त-लोप-सन्धिः (एचोऽयवायावः (6।1।78)-लोपः शाकल्यस्य (8।3।19))
LGL
हि
हि
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
certainly
-
-
L
कर्म-जा
कर्मजा
कर्मन्-ज{पुं}/ज{नपुं}
कर्मजा{स्त्री}{1;एक}
<कर्म-जा>U
कर्मणा जायते इति = कर्मजा
विशेषणम् 12
-
कर्मों_से_उत्पन्न_होनेवाली
the_fruitive_worker
-
-
GLG
सिद्धिः
सिद्धिर्भवति
सिद्धि{स्त्री}{1;एक}
सिद्धि{स्त्री}{1;एक}
-
-
कर्ता 14
-
सिद्धि
successful
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGLLL
क्षिप्रम्
क्षिप्रं
क्षिप्रम्{अव्य}/क्षिप्र{नपुं}{1;एक}/क्षिप्र{नपुं}{2;एक}
क्षिप्रम्{अव्य}
-
-
क्रियाविशेषणम् 14
-
शीघ्र
very_quickly
-
-
GG
भवति
-
भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
भू{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
मिल_जाती_है
becomes
4.13.Aमया
4.13.Bमया
4.13.Cअस्मद्{3;एक}
4.13.Dअस्मद्{3;एक}
4.13.E-
4.13.F-
4.13.Gकर्ता 4
4.13.H-
4.13.Iमेरे_द्वारा
4.13.Jby_Me
4.13.K-
4.13.L-
4.13.MLG
गुण-कर्म-विभागशः
गुणकर्मविभागशः
गुण-कर्मन्-विभागशः
गुण-कर्मन्-विभागशः{अव्यय}
<<गुण-कर्म>Di-विभागशः>T6
गुणः च कर्म च = गुणकर्मणी, गुणकर्मण्योः विभागशः = गुणकर्मविभागशः
क्रियाविशेषणम् 4
-
गुण_और_कर्मों_के_विभागपूर्वक
in_terms_of_division_according_to_quality_and_work
-
-
LLGLLGLG
चातुर्-वर्ण्यम्
चातुर्वर्ण्यं
चातुर्वर्ण्य{नपुं}{1;एक}/चातुर्वर्ण्य{नपुं}{2;एक}
चातुर्वर्ण्य{नपुं}{2;एक}
<चातुर्-वर्ण्यम्>Tds
चतुर्णां वर्णानां समाहारः = चातुर्वर्ण्यम्
कर्म 4
-
ब्राह्मण_क्षत्रिय_वैश्य_और_शूद्र_इन_चार_वर्णों_का_समूह
the_four_divisions_of_human_society
चत्वारो वर्णाः ब्राह्मणादिजातयः चातुर्वर्ण्यम्
-
GGGG
सृष्टम्
सृष्टं
सृष्ट{पुं}{2;एक}/सृष्ट{नपुं}{1;एक}/सृष्ट{नपुं}{2;एक}
सृज्{कृत्_प्रत्ययः:क्त;सृजँ;तुदादिः;नपुं}{1;एक}
-
-
-
-
रचा_गया_है
created
-
-
GG
तस्य
तस्य
तद्{पुं}{6;एक}/तद्{नपुं}{6;एक}
तद्{नपुं}{6;एक}
-
-
षष्ठीसम्बन्धः 6
-
उसका_(सृष्टिरचनादि_कर्म_का)
of_that
-
-
GL
कर्तारम्
कर्तारमपि
कर्तृ{पुं}{2;एक}
कर्तृ{पुं}{2;एक}
-
-
विशेषणम् 8
-
कर्ता_होनेपर
the_father
-
-
GGGLL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 6
-
भी
although
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 12
-
मुझ
me
-
-
G
अ-व्ययम्
-
अ-व्यय{पुं}{2;एक}/व्यय{नपुं}{1;एक}/व्यय{नपुं}{2;एक}
अव्यय{पुं}{2;एक}
<न-व्ययम्>Bsmn
न व्ययः यस्य सः = अव्ययः तम् अव्ययम्
समुच्चितम् 10
-
अविनाशी_परमेश्वर_को
being_unchangeable
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्मसमानाधिकरणम् 12
-
(और)
and
अ-कर्तारम्
-
अ-कर्तृ{पुं}{2;एक}
-कर्तृ{पुं}{2;एक}
<न-कर्तारम्>Bsmn
न कर्ता यस्य सः = अकर्ता तम् अकर्तारम्
समुच्चितम् 10
-
अकर्ता
as_the_non-doer
विद्धि
विद्ध्यकर्तारमव्ययम्
विद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जान
may_know
-
यण्-सन्धिः (इको यणचि (6।1।77))
GLGGGGLL
4.14.Aकर्म-फले
4.14.Bकर्मफले
4.14.Cकर्मन्-फल{नपुं}{1;द्वि}/फल{नपुं}{2;द्वि}/फल{नपुं}{7;एक}/फल{नपुं}{8;द्वि}
4.14.Dकर्मन्-फल{नपुं}{7;एक}
4.14.E<कर्म-फले>T6
4.14.Fकर्मणः फलम् = कर्मफलम् तस्मिन् कर्मफले
4.14.Gअधिकरणम् 5
4.14.H-
4.14.Iकर्मों_के_फल_में
4.14.Jin_fruitive_action
4.14.K-
4.14.L-
4.14.MGLLG
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 3
-
मेरी
my
-
-
G
स्पृहा
स्पृहा
स्पृहा{स्त्री}{1;एक}
स्पृहा{स्त्री}{1;एक}
-
-
कर्ता 5
-
स्पृहा
aspiration
-
-
LG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 5
-
नहीं
never
-
-
L
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 9
-
मुझे
unto_Me
-
-
G
कर्माणि
कर्माणि
कर्मन्{नपुं}{1;बहु}/कर्मन्{नपुं}{2;बहु}/कर्मन्{नपुं}{8;बहु}
कर्मन्{नपुं}{1;बहु}
-
-
कर्ता 9
-
कर्म
all_kinds_of_work
-
-
GGL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 9
-
नहीं
nor
-
-
L
लिम्पन्ति
लिम्पन्ति
लिम्पत्{नपुं}{1;बहु}/लिम्पत्{नपुं}{2;बहु}/लिम्पत्{नपुं}{8;बहु}/लिप्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;लिपँ;तुदादिः}
लिप्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;लिपँ;तुदादिः}
-
-
प्रतियोगी 10
-
लिप्त_करते_हैं
do_affect
-
-
GGL
इति
इति
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 13
-
इस_प्रकार
thus
-
-
LL
यः
योऽभिजानाति
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
सम्बन्धः 14
-
जो
one_who
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GLGGL
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 13
-
मुझे
unto_Me
-
-
G
अभिजानाति
-
अभि_ज्ञा2{कर्तरि;लट्;प्र;एक;परस्मैपदी;ज्ञा;क्र्यादिः}
अभि_ज्ञा{कर्तरि;लट्;प्र;एक;परस्मैपदी;अभि_ज्ञा;क्र्यादिः}
-
-
प्रतियोगी 11
-
तत्त्व_से_जान_लेता_है
does_know
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 17
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
कर्मभिः
कर्मभिर्न
कर्मन्{नपुं}{3;बहु}
कर्मन्{नपुं}{3;बहु}
-
-
कर्ता 17
-
कर्मों_से
by_the_reaction_of_such_work
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLGL
-
न{अव्य}
{अव्य}
-
-
सम्बन्धः 17
-
नहीं
never_does
बध्यते
बध्यते
बन्ध्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;बन्धँ;क्र्यादिः}
बन्ध्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;बन्धँ;क्र्यादिः}
-
-
-
-
बँधता
becomes_entangled
-
-
GLG
4.15.Aपूर्वैः
4.15.Bपूर्वैरपि
4.15.Cपूर्व{पुं}{3;बहु}/पूर्व{नपुं}{3;बहु}/पूर्व{पुं}{3;बहु}/पूर्व{नपुं}{3;बहु}
4.15.Dपूर्व{पुं}{3;बहु}
4.15.E-
4.15.F-
4.15.Gविशेषणम् 2
4.15.H-
4.15.Iपूर्वकाल_के
4.15.Jby_past_authorities
4.15.K-
4.15.Lरेफ-सन्धिः (ससजुषो रुः (8।2।66))
4.15.MGGLL
मुमुक्षुभिः
मुमुक्षुभिः
मुमुक्षु{पुं}{3;बहु}
मुमुक्षु{पुं}{3;बहु}
-
-
कर्ता 5
-
मुमुक्षुओं_ने
who_attained_liberation
-
-
GGLG
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 2
-
भी
although
एवम्
एवं
एवम्{अव्य}
एवम्{अव्य}
-
-
सम्बन्धः 5
-
इस_प्रकार
thus
-
-
GG
ज्ञात्वा
ज्ञात्वा
ज्ञा1{कृत्_प्रत्ययः:क्त्वा;ज्ञा;भ्वादिः}/ज्ञा2{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
ज्ञा{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
-
-
पूर्वकालः 7
-
जानकर
knowing_well
-
-
GG
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{2;एक}
-
-
कर्म 7
-
कर्म
work
-
-
GL
कृतम्
कृतं
कृत्{पुं}{2;एक}/कृत{पुं}{2;एक}/कृत{नपुं}{1;एक}/कृत{नपुं}{2;एक}
कृ{कृत्_प्रत्ययः:क्त;डुकृञ्;तनादिः;नपुं}{1;एक}
-
-
-
-
किये_हैं
performed
-
-
LG
तस्मात्
तस्मात्त्वम्
तस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
तद्{पुं}{5;एक}
-
-
हेतुः 15
-
इसलिये
therefore
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GG
त्वम्
-
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 15
-
तू
you
-
-
L
पूर्वैः
पूर्वैः
पूर्व{पुं}{3;बहु}/पूर्व{नपुं}{3;बहु}/पूर्व{पुं}{3;बहु}/पूर्व{नपुं}{3;बहु}
पूर्व{पुं}{3;बहु}
-
-
कर्ता 12
-
पूर्वजों_द्वारा
by_the_predecessors
-
-
GG
पूर्वतरम्
पूर्वतरं
पूर्वतर{पुं}{2;एक}/पूर्वतर{नपुं}{1;एक}/पूर्वतर{नपुं}{2;एक}/पूर्वतर{पुं}{2;एक}/पूर्वतर{नपुं}{1;एक}/पूर्वतर{नपुं}{2;एक}
पूर्वतर{नपुं}{1;एक}
-
-
विशेषणम् 12
-
हमेशा
ancient_predecessors
-
-
GLLG
कृतम्
कृतम्
कृत्{पुं}{2;एक}/कृत{पुं}{2;एक}/कृत{नपुं}{1;एक}/कृत{नपुं}{2;एक}
कृ{कृत्_प्रत्ययः:क्त;डुकृञ्;तनादिः;नपुं}{2;एक}
-
-
विशेषणम् 13
-
किए_जानेवाले
as_performed
-
-
LL
कर्म
कर्मैव
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{2;एक}
-
-
कर्म 15
-
कर्मों_को
prescribed_duty
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 13
-
ही
certainly
कुरु
कुरु
कृ3{कर्तरि;लोट्;म;एक;परस्मैपदी;डुकृञ्;तनादिः}
कृ{कर्तरि;लोट्;म;एक;परस्मैपदी;डुकृञ्;तनादिः}
-
-
-
-
कर
just_perform
-
-
LL
4.16.Aकर्म
4.16.Bकर्म
4.16.Cकर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
4.16.Dकर्मन्{नपुं}{1;एक}
4.16.E-
4.16.F-
4.16.Gकर्ता 3
4.16.H-
4.16.Iकर्म
4.16.Jaction
4.16.K-
4.16.L-
4.16.MGL
किम्
किं
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{1;एक}
-
-
सम्बन्धः 3
-
क्या
what
-
-
G
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
अ-कर्म
-
अ-कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
-कर्मन्{नपुं}{1;एक}
<न-कर्म>Tn
न कर्म = अकर्म
कर्ता 6
-
अकर्म
inaction
किम्
किमकर्मेति
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{1;एक}
-
-
सम्बन्धः 6
-
क्या
what
-
गुण-सन्धिः (आद्गुणः (6।1।87))
GLGGL
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
इति
-
इति{अव्य}
इति{अव्य}
-
-
सम्बन्धः 6
-
इस_प्रकार
thus
अत्र
-
अत्र{अव्य}
अत्र{अव्य}
-
-
अधिकरणम् 12
-
यहाँ_(निर्णय_करने_में)
in_this_matter
कवयः
कवयोऽप्यत्र
कवि{पुं}{1;बहु}/कवि{पुं}{8;बहु}
कवि{पुं}{1;बहु}
-
-
कर्ता 12
-
बुद्धिमान्_पुरुष
the_intelligent
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / यण्-सन्धिः (इको यणचि (6।1।77))
LLGGL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 9
-
भी
also
मोहिताः
मोहिताः
मोहिता{स्त्री}{1;बहु}/मोहिता{स्त्री}{2;बहु}/मोहिता{स्त्री}{8;बहु}/मोहिता{स्त्री}{1;बहु}/मोहिता{स्त्री}{2;बहु}/मोहिता{स्त्री}{8;बहु}
मुह्{कृत्_प्रत्ययः:क्त;मुहँ;दिवादिः;पुं}{1;बहु}
-
-
कर्तृसमानाधिकरणम् 12
-
मोहित
bewildered
-
-
GLG
(भवन्ति)
-
(भू1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}/भवन्ती{स्त्री}{8;एक})
(भू){कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(हो_जाते_हैं)
becomes
तत्
तत्ते
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
अनुयोगी 17
-
वह
that
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GG
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{2;एक}
-
-
कर्म 17
-
कर्म-तत्त्व
work
-
-
GL
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 17
-
(मैं)
I
ते
-
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{4;एक}
-
-
सम्प्रदानम् 17
-
तुझे
unto_you
प्रवक्ष्यामि
प्रवक्ष्यामि
प्र_वह्1{कर्तरि;लृट्;उ;एक;उभयपदी;वहँ;भ्वादिः}
प्र_वच्{कर्तरि;लृट्;उ;एक;परस्मैपदी;प्र_वचँ;अदादिः}
-
-
-
-
कहूँगा
shall_explain
-
-
LGGL
यत्
यञ्ज्ञात्वा
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
सम्बन्धः 13
-
जिसे
which
-
जश्त्व-श्चुत्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40))
GGG
ज्ञात्वा
-
ज्ञा1{कृत्_प्रत्ययः:क्त्वा;ज्ञा;भ्वादिः}/ज्ञा2{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
ज्ञा{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
-
-
पूर्वकालः 22
-
जानकर
knowing
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 22
-
(तुम)
you
अ-शुभात्
-
अ-शुभ{पुं}{5;एक}/शुभ{नपुं}{5;एक}
अशुभ{पुं}{5;एक}
<न-शुभात्>Tn
न शुभम् = अशुभम् तस्मात् अशुभात्
अपादानम् 22
-
अशुभ_से_अर्थात्_कर्मबन्धन_से
from_ill_fortune
मोक्ष्यसे
मोक्ष्यसेऽशुभात्
मुच्1{कर्तरि;लृट्;म;एक;आत्मनेपदी;मुचॢँ;तुदादिः}/मुच्1{कर्मणि;लृट्;म;एक;आत्मनेपदी;मुचॢँ;तुदादिः}/मुह्1{भावे;लृट्;म;एक;आत्मनेपदी;मुहँ;दिवादिः}
मुच्{कर्तरि;लृट्;म;एक;आत्मनेपदी;मुचॢँ;तुदादिः}
-
-
प्रतियोगी 18
-
मुक्त_हो_जाओगे
be_liberated
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GLGLG
4.17.Aकर्मणः
4.17.Bकर्मणो
4.17.Cकर्मन्{नपुं}{5;एक}/कर्मन्{नपुं}{6;एक}
4.17.Dकर्मन्{नपुं}{6;एक}
4.17.E-
4.17.F-
4.17.Gषष्ठीसम्बन्धः 2
4.17.H-
4.17.Iकर्म_का
4.17.Jworking_order
4.17.K-
4.17.Lरुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
4.17.MGLG
(तत्त्वम्)
-
(तत्त्व{नपुं}{1;एक}/तत्त्व{नपुं}{2;एक}/तत्त्व{नपुं}{1;एक}/तत्त्व{नपुं}{2;एक})
(तत्त्व){नपुं}{2;एक}
-
-
कर्म 4
-
(तत्त्व)
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 2
-
भी
also
बोद्धव्यम्
बोद्धव्यं
बोद्धव्य{पुं}{2;एक}/बोद्धव्य{नपुं}{1;एक}/बोद्धव्य{नपुं}{2;एक}
बुध्{कृत्_प्रत्ययः:तव्यत्;बुधिँर्;भ्वादिः;नपुं}{1;एक}
-
-
-
-
जानना_चाहिये
should_be_understood
बोद्धुं योग्यं बोद्धव्यम्
-
GGG
-
च{अव्य}
{अव्य}
-
-
-
-
और
also
अ-कर्मणः
अकर्मणश्च
अ-कर्मन्{नपुं}{5;एक}/कर्मन्{नपुं}{6;एक}
-कर्मन्{नपुं}{6;एक}
<न-कर्मणः>Tn
न कर्म = अकर्म तस्मात् अकर्मणः
षष्ठीसम्बन्धः 7
-
अकर्म_का
inaction
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LGLGL
(तत्त्वम्)
-
(तत्त्व{नपुं}{1;एक}/तत्त्व{नपुं}{2;एक}/तत्त्व{नपुं}{1;एक}/तत्त्व{नपुं}{2;एक})
(तत्त्व){नपुं}{2;एक}
-
-
कर्म 8
-
(तत्त्व)
बोद्धव्यम्
बोद्धव्यं
बोद्धव्य{पुं}{2;एक}/बोद्धव्य{नपुं}{1;एक}/बोद्धव्य{नपुं}{2;एक}
बुध्{कृत्_प्रत्ययः:तव्यत्;बुधिँर्;भ्वादिः;नपुं}{1;एक}
-
-
-
-
जानना_चाहिये
should_be_understood
बोद्धुं योग्यं बोद्धव्यम्
-
GGG
च{अव्य}
{अव्य}
-
-
-
-
तथा
also
-
-
L
वि-कर्मणः
विकर्मणः
वि-कर्मन्{नपुं}{5;एक}/कर्मन्{नपुं}{6;एक}
विकर्मन्{नपुं}{6;एक}
<वि-कर्मणः>Bvp
विपरीतं कर्म यत् = विकर्म तस्मात् विकर्मणः
षष्ठीसम्बन्धः 11
-
विकर्म_का
forbidden_work
-
-
LGLG
(तत्त्वम्)
-
(तत्त्व{नपुं}{1;एक}/तत्त्व{नपुं}{2;एक}/तत्त्व{नपुं}{1;एक}/तत्त्व{नपुं}{2;एक})
(तत्त्व){नपुं}{2;एक}
-
-
कर्म 12
-
(तत्त्व)
बोद्धव्यम्
बोद्धव्यम्
बोद्धव्य{पुं}{2;एक}/बोद्धव्य{नपुं}{1;एक}/बोद्धव्य{नपुं}{2;एक}
बुध्{कृत्_प्रत्ययः:तव्यत्;बुधिँर्;भ्वादिः;नपुं}{1;एक}
-
-
-
-
जानना_चाहिये
should_be_understood
बोद्धुं योग्यं बोद्धव्यम्
-
GGL
हि
ह्यपि
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
certainly
-
यण्-सन्धिः (इको यणचि (6।1।77))
LL
कर्मणः
कर्मणो
कर्मन्{नपुं}{5;एक}/कर्मन्{नपुं}{6;एक}
कर्मन्{नपुं}{6;एक}
-
-
षष्ठीसम्बन्धः 15
-
कर्म_की
working_order
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLG
गतिः
गतिः
गति{स्त्री}{1;एक}
गति{स्त्री}{1;एक}
-
-
कर्ता 17
-
गति
to_enter_in_to
-
-
LG
गहना
गहना
गहना{स्त्री}{1;एक}
गहना{स्त्री}{1;एक}
-
-
कर्तृसमानाधिकरणम् 17
-
गहन
very_difficult
-
-
LLG
(भवति)
-
(भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(होती_है)
is
4.18.Aयः
4.18.Bयः
4.18.Cयद्{पुं}{1;एक}
4.18.Dयद्{पुं}{1;एक}
4.18.E-
4.18.F-
4.18.Gकर्ता 4
4.18.H-
4.18.Iजो_(मनुष्य)
4.18.Jone_who
4.18.K-
4.18.L-
4.18.MG
कर्मणि
कर्मण्यकर्म
कर्मन्{नपुं}{7;एक}
कर्मन्{नपुं}{7;एक}
-
-
अधिकरणम् 4
-
कर्म_में
in_action
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGLGL
अ-कर्म
-
अ-कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
-कर्मन्{नपुं}{2;एक}
<न-कर्म>Tn
न कर्म = अकर्म
कर्म 4
-
अकर्म
inaction
पश्येत्
पश्येदकर्मणि
दृश्1{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देखता_है
observes
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GGLGLL
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
-
L
यः
यः
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
कर्ता 9
-
जो
one_who
-
-
G
अ-कर्मणि
-
अ-कर्मन्{नपुं}{7;एक}
-कर्मन्{नपुं}{7;एक}
<न-कर्मणि>Tn
न कर्म = अकर्म तस्मिन् अकर्मणि
अधिकरणम् 9
-
अकर्म_में
in_inaction
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{2;एक}
-
-
कर्म 9
-
कर्म
fruitive_action
-
-
GL
(पश्येत्)
-
(दृश्1{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः})
(दृश्){कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
(देखता_है)
observes
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
कर्ता 13
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
मनुष्येषु
-
मनुष्य{पुं}{7;बहु}
मनुष्य{पुं}{7;बहु}
-
-
निर्धारणम् 10
-
मनुष्यों_में
in_human_society
बुद्धिमान्
बुद्धिमान्मनुष्येषु
बुद्धिमत्{पुं}{1;एक}
बुद्धिमत्{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 13
-
बुद्धिमान्
intelligent
बुद्धिः अस्यास्तीति
-
GGGLGGL
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
विशेषणम् 15
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
युक्तः
युक्तः
युक्त{पुं}{1;एक}
युज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{1;एक}
-
-
कर्ता 17
-
योगी
in_the_transcendental_position
-
-
GG
कृत्स्न-कर्म-कृत्
कृत्स्नकर्मकृत्
कृत्स्न-कर्मन्-कृत्{पुं}{1;एक}/कृत्{पुं}{8;एक}
कृत्स्न-कर्मन्-कृत्{पुं}{1;एक}
<<कृत्स्न-कर्म>K1-कृत्>U
कृत्स्नम् तत् कर्म च = कृत्स्नकर्म, कृत्स्नकर्म करोति = कृत्स्नकर्मकृत्
कर्तृसमानाधिकरणम् 17
-
समस्त_कर्मों_को_करनेवाला
although_engaged_in_all_activities
-
-
GLGLL
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
4.19.Aयस्य
4.19.Bयस्य
4.19.Cयद्{पुं}{6;एक}/यद्{नपुं}{6;एक}/यस्1{कर्तरि;लोट्;म;एक;परस्मैपदी;यसुँ;दिवादिः}
4.19.Dयद्{पुं}{6;एक}
4.19.E-
4.19.F-
4.19.Gषष्ठीसम्बन्धः 3
4.19.H-
4.19.Iजिसके
4.19.Jone_whose
4.19.K-
4.19.L-
4.19.MGL
सर्वे
सर्वे
सर्व{पुं}{1;बहु}/सर्व{नपुं}{1;द्वि}/सर्व{नपुं}{2;द्वि}/सर्वा{स्त्री}{1;द्वि}/सर्वा{स्त्री}{2;द्वि}
सर्व{पुं}{1;बहु}
-
-
विशेषणम् 3
-
सम्पूर्ण
all_sorts_of
-
-
GG
समारम्भाः
समारम्भाः
समारम्भ{पुं}{1;बहु}/समारम्भ{पुं}{8;बहु}
समारम्भ{पुं}{1;बहु}
-
-
कर्ता 5
-
कर्म
in_all_attempts
सम्यक् आरभ्यन्त इति आरम्भाः कर्माणि
-
GGGG
काम-सङ्कल्प-वर्जिताः
कामसङ्कल्पवर्जिताः
काम-सङ्कल्प-वर्जित{पुं}{1;बहु}/वर्जित{पुं}{8;बहु}/वर्जिता{स्त्री}{1;बहु}/वर्जिता{स्त्री}{2;बहु}/वर्जिता{स्त्री}{8;बहु}
काम-सङ्कल्प-वर्जित{पुं}{1;बहु}
<<काम-सङ्कल्प>Di-वर्जिताः>T3
कामः च सङ्कल्पः च = कामसङ्कल्पौ, कामसङ्कल्पाभ्यां वर्जितः = कामसङ्कल्पवर्जितः ते कामसङ्कल्पवर्जिताः
कर्तृसमानाधिकरणम् 5
-
बिना_कामना_और_संकल्प_के
devoid_of_desire_for_sense_gratification_and_determination
-
-
GLGGLGLG
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/सत्{नपुं}{8;बहु}/सन्ती{स्त्री}{8;एक}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(होते_हैं)
are
तम्
तमाहुः
तद्{पुं}{2;एक}
तद्{पुं}{2;एक}
-
-
विशेषणम् 7
-
उसको_(महापुरुष_को)
him
-
-
GGG
ज्ञान-अग्नि-दग्ध-कर्माणम्
ज्ञानाग्निदग्धकर्माणं
ज्ञान-अग्नि-दग्ध-कर्मन्{पुं}{2;एक}
ज्ञान-अग्नि-दग्ध-कर्मन्{पुं}{2;एक}
<<<ज्ञान-अग्नि>K6-दग्ध>T3-कर्माणम्>Bs6
ज्ञानम् एव अग्निः = ज्ञानाग्निः, ज्ञानाग्निना दग्धः = ज्ञानाग्निदग्धः, ज्ञानाग्निदग्धं कर्मा यस्य सः = ज्ञानाग्निदग्धकर्मा तम् ज्ञानाग्निदग्धकर्माणम्
कर्म 10
-
जिसके_समस्त_कर्म_ज्ञानरूप_अग्नि_के_द्वारा_भस्म_हो_गये_हैं_वे
whose_complete_karma_has_been_burnt_by_the_fire_of_perfect_knowledge
-
-
GGLGLGGG
बुधाः
बुधाः
बुध{पुं}{1;बहु}/बुध{पुं}{8;बहु}/बुधा{स्त्री}{1;बहु}/बुधा{स्त्री}{2;बहु}/बुधा{स्त्री}{8;बहु}
बुध{पुं}{1;बहु}
-
-
कर्ता 10
-
ज्ञानीजन
of_those_who_know
-
-
LG
पण्डितम्
पण्डितं
पण्डित{पुं}{2;एक}/पण्डित{नपुं}{1;एक}/पण्डित{नपुं}{2;एक}
पण्डित{पुं}{2;एक}
-
-
कर्मसमानाधिकरणम् 10
-
पण्डित
learned
पण्डा विलक्षणा बुद्धिः अस्य सञ्जाता इति पण्डिताः
-
GLG
आहुः
-
अह्1{कर्तरि;लिट्;प्र;बहु;परस्मैपदी;अहँ;स्वादिः}/ब्रू1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;ब्रूञ्;अदादिः}
ब्रू{कर्तरि;लट्;प्र;बहु;परस्मैपदी;ब्रूञ्;अदादिः}
-
-
-
-
कहते_हैं
declare
4.20.A(यः)
4.20.B-
4.20.C(यद्{पुं}{1;एक})
4.20.D(यद्){पुं}{1;एक}
4.20.E-
4.20.F-
4.20.Gसम्बन्धः 8
4.20.H-
4.20.I(जो)
4.20.Jone_who
कर्म-फल-आसङ्गम्
कर्मफलासङ्गं
कर्मन्-फल-आसङ्ग{पुं}{2;एक}
कर्मन्-फल-आसङ्ग{पुं}{2;एक}
<<कर्म-फल>T6-आसङ्गम्>T7
कर्मणः फलम् = कर्मफलम्, कर्मफले आसङ्गः = कर्मफलासङ्गः तम् कर्मफलासङ्गम्
कर्म 3
-
समस्त_कर्मों_में_और_उनके_फल_में_आसक्ति_का
attachment_for_fruitive_results
-
-
GLLGGG
त्यक्त्वा
त्यक्त्वा
त्यज्1{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
त्यज्{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
-
-
पूर्वकालः 7
-
त्याग_करके
having_given_up
-
-
GG
निर्-आश्रयः
निराश्रयः
निर्-{अव्य}-आश्रि{स्त्री}{1;बहु}/आश्रि{स्त्री}{8;बहु}/आश्रय{पुं}{1;एक}
निर्-आश्रय{पुं}{1;एक}
<निर्-आश्रयः>Bvp
निर्गतः आश्रयः यस्मात् सः = निराश्रयः
समुच्चितम् 5
-
संसार_के_आश्रय_से_रहित
without_any_shelter
-
-
LGLG
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्ता 7
-
(और)
and
नित्य-तृप्तः
नित्यतृप्तो
नित्यतृप्तः
नित्य-तृप्त{पुं}{1;एक}
<नित्य-तृप्तः>K1
नित्यं तृप्तः = नित्यतृप्तः
समुच्चितम् 5
-
परमात्मा_में_नित्य_तृप्त
always_being_satisfied
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
प्रतियोगी 1
-
(है)
is
सः
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 15
-
वह
he
-
-
G
कर्मणि
कर्मण्यभिप्रवृत्तोऽपि
कर्मन्{नपुं}{7;एक}
कर्मन्{नपुं}{7;एक}
-
-
अधिकरणम् 10
-
कर्मों_में
in_activity
-
यण्-सन्धिः (इको यणचि (6।1।77)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGLGLGGL
अभिप्रवृत्तः
-
अभिप्रवृत्त{पुं}{1;एक}
अभिप्रवृत्त{पुं}{1;एक}
-
-
कर्ता 15
-
भलीभाँति_बरतता_हुआ
being_fully_engaged
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 10
-
भी
in_spite_of
किञ्चित्
किञ्चित्करोति
किञ्चित्{अव्य}/किञ्चित्{नपुं}{1;एक}/किञ्चित्{नपुं}{2;एक}
किञ्चित्{नपुं}{2;एक}
-
-
कर्म 15
-
कुछ
anything
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GGLGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 12
-
भी
certainly
नैव
न{अव्य}
{अव्य}
-
-
सम्बन्धः 15
-
नहीं
does_not
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GL
करोति
-
कृ3{कर्तरि;लट्;प्र;एक;परस्मैपदी;डुकृञ्;तनादिः}
कृ{कर्तरि;लट्;प्र;एक;परस्मैपदी;डुकृञ्;तनादिः}
-
-
-
-
करता
do
4.21.Aयत-चित्त-आत्मा
4.21.B-
4.21.Cयत-चित्त-आत्मन्{पुं}{1;एक}
4.21.Dयत-चित्त-आत्मन्{पुं}{1;एक}
4.21.E<यत-<चित्त-आत्मा>Di>Bs3
4.21.Fचित्तम् च आत्मा च = चित्तात्मनौ, यतौ चित्तात्मनौ येन सः = यतचित्तात्मा
4.21.Gविशेषणम् 3
4.21.H-
4.21.Iजिसका_अन्तःकरण_और_इन्द्रियों_के_सहित_शरीर_जीता_हुआ_है
4.21.Jcontrolled_mind_and_intelligence
त्यक्त-सर्व-परिग्रहः
त्यक्तसर्वपरिग्रहः
त्यक्त-सर्व-परिग्रह{पुं}{1;एक}
त्यक्त-सर्व-परिग्रह{पुं}{1;एक}
<त्यक्त-<सर्व-परिग्रहः>K1>Bs3
सर्वे च ते परिग्रहाश्च = सर्वपरिग्रहाः, त्यक्ताः सर्वपरिग्रहाः येन सः = त्यक्तसर्वपरिग्रहः
विशेषणम् 3
-
जिसने_समस्त_भोगों_की_सामग्री_का_परित्याग_कर_दिया_है
giving_up_all_sense_of_proprietorship_over_all_possessions
-
-
GLGLLGLG
निर्-आशीः
निराशीर्यतचित्तात्मा
निर्-{अव्य}-आशि{स्त्री}{2;बहु}/आशी{स्त्री}{2;बहु}/आशिस्{स्त्री}{1;एक}
निर्-आशिस्{स्त्री}{1;एक}
<निर्-आशीः>Bvp
निर्गता आशीः यस्मात् = निराशीः
कर्ता 10
-
आशारहित_पुरुष
without_desire_for_the_result
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LGGLLGGG
केवलम्
केवलं
केवल{पुं}{2;एक}/केवल{नपुं}{1;एक}/केवल{नपुं}{2;एक}
केवल{नपुं}{2;एक}
-
-
विशेषणम् 5
-
केवल
only
-
-
GLG
शारीरम्
शारीरं
शारीर{पुं}{2;एक}/शारीर{नपुं}{1;एक}/शारीर{नपुं}{2;एक}
शारीर{नपुं}{2;एक}
-
-
विशेषणम् 6
-
शरीर-सम्बन्धी
in_keeping_body_and_soul_together
शरीरस्य इदं शारीरम्
-
GGG
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{2;एक}
-
-
कर्म 7
-
कर्म
work
-
-
GL
कुर्वन्
कुर्वन्नाप्नोति
कुर्वत्{पुं}{1;एक}/कुर्वत्{पुं}{1;एक}
कृ{कृत्_प्रत्ययः:शतृ;डुकृञ्;तनादिः;पुं}{1;एक}
-
-
समानकालः 10
-
करता_हुआ
doing_so
-
ङमुडागम-सन्धिः (ङमो ह्रस्वादचि ङमुण्नित्यम् (8।3।32))
GGGGL
किल्बिषम्
किल्बिषम्
किल्बिष{नपुं}{1;एक}/किल्बिष{नपुं}{2;एक}
किल्बिष{नपुं}{2;एक}
-
-
कर्म 10
-
पाप_को
sinful_reactions
-
-
GLL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 10
-
नहीं
never
-
-
L
आप्नोति
-
आप्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;आपॢँ;स्वादिः}
आप्{कर्तरि;लट्;प्र;एक;परस्मैपदी;आपॢँ;स्वादिः}
-
-
-
-
प्राप्त_होता
does_acquire
4.22.Aयदृच्छा-लाभ-सन्तुष्टः
4.22.Bयदृच्छालाभसन्तुष्टो
4.22.Cयदृच्छा-लाभ-सन्तुष्ट{पुं}{1;एक}
4.22.Dयदृच्छा-लाभ-सन्तुष्ट{पुं}{1;एक}
4.22.E<<यदृच्छा-लाभ>T3-सन्तुष्टः>T3
4.22.Fयदृच्छया लाभः यदृच्छालाभः, यदृच्छालाभेन सन्तुष्टः = यदृच्छालाभसन्तुष्टः
4.22.Gविशेषणम् 8
4.22.H-
4.22.Iजो_बिना_इच्छा_के_अपने-आप_प्राप्त_हुए_पदार्थ_में_सदा_संतुष्ट_रहता_है
4.22.Jsatisfied_in_the_gain_attained_out_of_its_own_accord
4.22.K-
4.22.Lरुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
4.22.MLGGGLGGG
विमत्सरः
विमत्सरः
वि-मत्सर{पुं}{1;एक}
विमत्सर{पुं}{1;एक}
<वि-मत्सरः>Bs5
विगतः मत्सरः यस्मात् सः = विमत्सरः
विशेषणम् 8
-
जिसमें_ईर्ष्या_का_सर्वथा_अभाव_हो_गया_है
free_from_envy
-
-
GGLG
द्वन्द्व-अतीतः
द्वन्द्वातीतो
द्वन्द्व-अतीत{पुं}{1;एक}
द्वन्द्व-अतीत{पुं}{1;एक}
<द्वन्द्व-अतीतः>T2
द्वन्द्वम् अतीतम् = द्वन्द्वातीतम्
विशेषणम् 8
-
जो_हर्ष-शोक_आदि_द्वन्द्वों_से_सर्वथा_अतीत_हो_गया_है
surpassed_duality
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGGG
सिद्धौ
सिद्धावसिद्धौ
सिद्ध{पुं}{1;द्वि}/सिद्ध{पुं}{2;द्वि}/सिद्धि{स्त्री}{7;एक}
सिद्धि{स्त्री}{7;एक}
-
-
समुच्चितम् 5
-
सिद्धि
in_success
-
यान्तवान्त-सन्धिः (एचोऽयवायावः (6।1।78))
GGLGG
च{अव्य}
{अव्य}
-
-
अधिकरणम् 7
-
और
also
-
-
L
अ-सिद्धौ
-
अ-सिद्ध{पुं}{1;द्वि}/सिद्ध{पुं}{2;द्वि}/सिद्धि{स्त्री}{7;एक}
-सिद्धि{स्त्री}{7;एक}
<न-सिद्धौ>Tn
न सिद्धः = असिद्धः तौ असिद्धौ
समुच्चितम् 5
-
असिद्धि_में
failure
समः
समः
सम{पुं}{1;एक}/सम{पुं}{1;एक}
सम{पुं}{1;एक}
-
-
विशेषणम् 8
-
सम_रहनेवाला_कर्मयोगी
steady
-
-
GG
(पुरुषः)
-
(पुरुष{पुं}{1;एक})
(पुरुष){पुं}{1;एक}
-
-
कर्ता 13
-
(पुरुष)
person
(कर्म)
-
(कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक})
(कर्मन्){नपुं}{2;एक}
-
-
कर्म 10
-
(कर्म_को)
work
कृत्वा
कृत्वापि
कृ1{कृत्_प्रत्ययः:क्त्वा;कृञ्;भ्वादिः}/कृ2{कृत्_प्रत्ययः:क्त्वा;कृञ्;स्वादिः}/कृ3{कृत्_प्रत्ययः:क्त्वा;डुकृञ्;तनादिः}
कृ{कृत्_प्रत्ययः:क्त्वा;डुकृञ्;तनादिः}
-
-
पूर्वकालः 13
-
करता_हुआ
doing
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 10
-
भी
although
न{अव्य}
{अव्य}
-
-
सम्बन्धः 13
-
नहीं
never
-
-
L
निबध्यते
निबध्यते
नि_बन्ध्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;बन्धँ;क्र्यादिः}
नि_बन्ध्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;नि_बन्धँ;क्र्यादिः}
-
-
-
-
बँधता
is_affected
-
-
LGLG
4.23.Aगत-सङ्गस्य
4.23.Bगतसङ्गस्य
4.23.Cगत-सङ्ग{पुं}{6;एक}
4.23.Dगत-सङ्ग{पुं}{6;एक}
4.23.E<गत-सङ्गस्य>Bs5
4.23.Fगतः सङ्गः यस्मात् सः = गतसङ्गः तस्य गतसङ्गस्य
4.23.Gविशेषणम् 3
4.23.H-
4.23.Iजिसकी_आसक्ति_सर्वथा_नष्ट_हो_गयी_है
4.23.Junattached_to_the_modes_of_material_nature
4.23.K-
4.23.L-
4.23.MLLGGL
मुक्तस्य
मुक्तस्य
मुक्त{पुं}{6;एक}/मुक्त{नपुं}{6;एक}
मुच्{कृत्_प्रत्ययः:क्त;मुचॢँ;तुदादिः;नपुं}{6;एक}
-
-
विशेषणम् 3
-
जो_देहाभिमान_और_ममता_से_रहित_हो_गया_है
of_the_liberated
-
-
GGL
ज्ञान-अवस्थित-चेतसः
ज्ञानावस्थितचेतसः
ज्ञान-अवस्थित-चेतस्{नपुं}{5;एक}/चेतस्{नपुं}{6;एक}
ज्ञान-अवस्थित-चेतस्{नपुं}{6;एक}
<<ज्ञान-अवस्थित>T7-चेतसः>Bs6
ज्ञाने अवस्थितः = ज्ञानावस्थितः, ज्ञानावस्थितः चेतः यस्य सः = ज्ञानावस्थितचेताः ते ज्ञानावस्थितचेतसः
कर्ता 5
-
जिसका_चित्त_निरन्तर_परमात्मा_के_ज्ञान_में_स्थित_रहता_है
of_such_wisdom_situated_in_transcendence
-
-
GGGLLGLG
यज्ञाय
यज्ञायाचरतः
यज्ञ{पुं}{4;एक}
यज्ञ{पुं}{4;एक}
-
-
प्रयोजनम् 5
-
यज्ञसम्पादन_के_लिये_(कर्म)
for_the_sake_of_Yajna
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGLLG
आचरतः
-
आङ्_चर्1{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;चरँ;भ्वादिः}
आङ्_चर्{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;आङ्_चरँ;भ्वादिः}
-
-
समानकालः 8
-
करनेवाले_मनुष्य_के
so_active
समग्रम्
समग्रं
समग्र{पुं}{2;एक}/समग्र{नपुं}{1;एक}/समग्र{नपुं}{2;एक}
समग्र{नपुं}{2;एक}
-
-
विशेषणम् 7
-
सम्पूर्ण
in_total
-
-
GGG
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{2;एक}
-
-
कर्म 8
-
कर्म
work
-
-
GL
प्रविलीयते
प्रविलीयते
वि_ली1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;लीङ्;दिवादिः}/वि_ली1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;लीङ्;दिवादिः}
प्र_वि_ली{कर्तरि;लट्;प्र;एक;आत्मनेपदी;प्र_वि_लीङ्;दिवादिः}
-
-
-
-
भलीभाँति_विलीन_हो_जाते_हैं
merges_entirely
-
-
LLGLG
4.24.Aअर्पणम्
4.24.B-
4.24.Cअर्पण{नपुं}{1;एक}/अर्पण{नपुं}{2;एक}
4.24.Dअर्पण{नपुं}{1;एक}
4.24.E-
4.24.F-
4.24.Gकर्ता 3
4.24.H-
4.24.I(जिस_यज्ञ_में)_अर्पण_अर्थात्_स्रुवा_आदि
4.24.Jcontribution
ब्रह्म
ब्रह्मार्पणं
ब्रह्मन्{नपुं}{1;एक}/ब्रह्मन्{नपुं}{2;एक}
ब्रह्मन्{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 3
-
ब्रह्म
the_Supreme
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
हविः
हविर्ब्रह्माग्नौ
हविस्{नपुं}{1;एक}/हविस्{नपुं}{2;एक}
हविस्{नपुं}{1;एक}
-
-
कर्ता 6
-
हवन_किये_जाने_योग्य_द्रव्य
butter
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LGGGG
ब्रह्म
ब्रह्म
ब्रह्मन्{नपुं}{1;एक}/ब्रह्मन्{नपुं}{2;एक}
ब्रह्मन्{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 6
-
ब्रह्म
spiritual_in_nature
-
-
GL
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
ब्रह्मणा
ब्रह्मणा
ब्रह्मन्{पुं}{3;एक}/ब्रह्मन्{नपुं}{3;एक}
ब्रह्मन्{नपुं}{3;एक}
-
-
कर्ता 9
-
ब्रह्मरूप_कर्ता_के_द्वारा
by_the_spirit_soul
-
-
GLG
ब्रह्म-अग्नौ
-
ब्रह्मा-अग्नि{पुं}{7;एक}
ब्रह्म-अग्नि{पुं}{7;एक}
<ब्रह्म-अग्नौ>K6
ब्रह्म एव अग्निः = ब्रह्माग्निः तस्मिन् ब्रह्माग्नौ
अधिकरणम् 9
-
ब्रह्मरूप_आग्नि_में
spiritual_in_the_fire_of_consummation
हुतम्
हुतम्
हुत{पुं}{2;एक}/हुत{नपुं}{1;एक}/हुत{नपुं}{2;एक}
हु{कृत्_प्रत्ययः:क्त;हु;जुहोत्यादिः;नपुं}{1;एक}
-
-
-
-
आहुति_देनारूप_क्रिया
offered
-
-
LL
तेन
तेन
तद्{पुं}{3;एक}/तद्{नपुं}{3;एक}/तन्1{कर्तरि;लिट्;म;बहु;परस्मैपदी;तनुँ;तनादिः}
तद्{पुं}{3;एक}
-
-
विशेषणम् 11
-
उस
by_him
-
-
GL
ब्रह्म-कर्म-समाधिना
ब्रह्मकर्मसमाधिना
ब्रह्मन्-कर्मन्-समाधि{पुं}{3;एक}
ब्रह्मन्-कर्मन्-समाधि{पुं}{3;एक}
<<ब्रह्म-कर्म>K6-समाधिना>Bs6
ब्रह्म एव कर्म = ब्रह्मकर्म, ब्रह्मकर्मणि समाधिः यस्य सः = ब्रह्मकर्मसमाधिः तेन ब्रह्मकर्मसमाधिना
कर्ता 14
-
ब्रह्मकर्म_में_स्थित_रहनेवाले_योगी_द्वारा
by_complete_absorption_in_spiritual_activities
-
-
GLGLGGLG
ब्रह्म
ब्रह्मैव
ब्रह्मन्{नपुं}{1;एक}/ब्रह्मन्{नपुं}{2;एक}
ब्रह्मन्{नपुं}{1;एक}
-
-
कर्म 14
-
ब्रह्म
spiritual_kingdom
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 12
-
ही
certainly
गन्तव्यम्
गन्तव्यं
गन्तव्य{पुं}{2;एक}/गन्तव्य{नपुं}{1;एक}/गन्तव्य{नपुं}{2;एक}
गम्{कृत्_प्रत्ययः:तव्यत्;गमॢँ;भ्वादिः;नपुं}{1;एक}
-
-
-
-
प्राप्त_किये_जानेयोग्य_है
to_be_reached
-
-
GGG
4.25.Aअ-परे
4.25.B-
4.25.Cअपर{पुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपर{नपुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}
4.25.Dअपर{पुं}{1;बहु}
4.25.E<न-परे>Tn
4.25.Fन परः = अपरः ते अपरे
4.25.Gविशेषणम् 2
4.25.H-
4.25.Iदूसरे
4.25.Jsome
योगिनः
योगिनः
योगिन्{पुं}{1;बहु}/योगिन्{पुं}{2;बहु}/योगिन्{पुं}{5;एक}/योगिन्{पुं}{6;एक}/योगिन्{पुं}{8;बहु}
योगिन्{पुं}{1;बहु}
-
-
कर्ता 6
-
योगीजन
the_mystics
योगः एषां अस्तीति
-
GLG
दैवम्
दैवमेवापरे
दैव{पुं}{2;एक}/दैव{नपुं}{1;एक}/दैव{नपुं}{2;एक}
दैव{पुं}{2;एक}
-
-
विशेषणम् 4
-
देवताओं_के_पूजनरूप
in_worshiping_the_demigods
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGLLG
यज्ञम्
यज्ञं
यज्ञ{पुं}{2;एक}
यज्ञ{पुं}{2;एक}
-
-
कर्म 6
-
यज्ञ_का
sacrifices
-
-
GG
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 4
-
ही
like_this
पर्युपासते
पर्युपासते
पर्युपासते
परि_उप_आस्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;परि_उप_आसँ;अदादिः}
-
-
-
-
भलीभाँति_अनुष्ठान_किया_करते_हैं
worship_perfectly
-
-
GLGLG
अ-परे
-
अपर{पुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपर{नपुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}
अपर{पुं}{1;बहु}
<न-परे>Tn
न परः = अपरः ते अपरे
कर्ता 12
-
अन्य_(योगीजन)
others
ब्रह्म-अग्नौ
ब्रह्माग्नावपरे
ब्रह्मा-अग्नि{पुं}{7;एक}
ब्रह्मन्-अग्नि{पुं}{7;एक}
<ब्रह्म-अग्नौ>K1
ब्रह्म च तत् अग्निः च सः = ब्रह्माग्निः तस्मिन् ब्रह्माग्नौ
अधिकरणम् 12
-
परब्रह्म_परमात्मारूप_अग्नि_में_(अभेददर्शनरूप)
in_the_fire_of_the_Absolute_Truth
-
यान्तवान्त-सन्धिः (एचोऽयवायावः (6।1।78))
GGGLLG
यज्ञेन
यज्ञेनैवोपजुह्वति
यज्ञ{पुं}{3;एक}
यज्ञ{पुं}{3;एक}
-
-
करणम् 12
-
यज्ञ_के_द्वारा
by_sacrifice
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88)) / गुण-सन्धिः (आद्गुणः (6।1।87))
GGGGLGLL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 9
-
ही
thus
यज्ञम्
यज्ञं
यज्ञ{पुं}{2;एक}
यज्ञ{पुं}{2;एक}
-
-
कर्म 12
-
आत्मरूप_यज्ञ_का
sacrifice
-
-
GG
उपजुह्वति
-
उपजुह्वति
उप_हु{कर्तरि;लट्;प्र;बहु;परस्मैपदी;उप_हु;जुहोत्यादिः}
-
-
-
-
हवन_किया_करते_हैं
worship
4.26.Aअन्ये
4.26.B-
4.26.Cअन्य{नपुं}{1;द्वि}/अन्य{नपुं}{2;द्वि}/अन्य{नपुं}{7;एक}/अन्य{पुं}{1;बहु}/अन्य{नपुं}{1;द्वि}/अन्य{नपुं}{2;द्वि}/अन्या{स्त्री}{1;द्वि}/अन्या{स्त्री}{2;द्वि}/अन्या{स्त्री}{1;द्वि}/अन्या{स्त्री}{2;द्वि}/अन्1{भावे;लट्;उ;एक;आत्मनेपदी;अनँ;अदादिः}
4.26.Dअन्य{पुं}{1;बहु}
4.26.E-
4.26.F-
4.26.Gकर्ता 5
4.26.H-
4.26.Iअन्य_(योगीजन)
4.26.Jothers
श्रोत्र-आदीनि
श्रोत्रादीनीन्द्रियाण्यन्ये
श्रोत्र-आदि{नपुं}{1;बहु}/आदि{नपुं}{2;बहु}/आदि{नपुं}{8;बहु}
श्रोत्र-आदिन्{नपुं}{2;बहु}
<श्रोत्र-आदीनि>Bs6
श्रोत्रम् आदि यस्य तत् = श्रोत्रादि तानि श्रोत्रादीनि
विशेषणम् 3
-
श्रोत्र_आदि
hearing_process
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / यण्-सन्धिः (इको यणचि (6।1।77))
GLGGLGGG
इन्द्रियाणि
-
इन्द्रिय{नपुं}{1;बहु}/इन्द्रिय{नपुं}{2;बहु}/इन्द्रिय{नपुं}{8;बहु}
इन्द्रिय{नपुं}{1;बहु}
-
-
कर्म 5
-
समस्त_इन्द्रियों_को
senses
संयम-अग्निषु
संयमाग्निषु
संयम-अग्नि{पुं}{7;बहु}
संयम-अग्नि{पुं}{7;बहु}
<संयम-अग्निषु>K6
संयमा एव अग्नयः = संयमाग्नयः तेषु संयमाग्निषु
अधिकरणम् 5
-
संयमरूप_आग्नियों_में
in_the_fire_of_restraint
-
-
GGGLL
जुह्वति
जुह्वति
जुह्वत्{पुं}{7;एक}/जुह्वत्{नपुं}{7;एक}/हु1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;हु;जुहोत्यादिः}
हु{कर्तरि;लट्;प्र;बहु;परस्मैपदी;हु;जुहोत्यादिः}
-
-
-
-
हवन_किया_करते_हैं
offers
-
-
GLL
अन्ये
अन्य
अन्य{नपुं}{1;द्वि}/अन्य{नपुं}{2;द्वि}/अन्य{नपुं}{7;एक}/अन्य{पुं}{1;बहु}/अन्य{नपुं}{1;द्वि}/अन्य{नपुं}{2;द्वि}/अन्या{स्त्री}{1;द्वि}/अन्या{स्त्री}{2;द्वि}/अन्या{स्त्री}{1;द्वि}/अन्या{स्त्री}{2;द्वि}/अन्1{भावे;लट्;उ;एक;आत्मनेपदी;अनँ;अदादिः}
अन्य{पुं}{1;बहु}
-
-
कर्ता 10
-
दूसरे_(योगीलोग)
others
-
यान्तवान्त-लोप-सन्धिः (एचोऽयवायावः (6।1।78)-लोपः शाकल्यस्य (8।3।19))
शब्द-आदीन्
शब्दादीन्विषयानन्य
शब्द-आदि{पुं}{2;बहु}
शब्द-आदि{पुं}{2;बहु}
<शब्द-आदीन्>Bs6
शब्दः आदिः यस्य = शब्दादिः तान् शब्दादीन्
विशेषणम् 8
-
शब्दादि
sound_vibration,_etc
-
-
GGGLLGGL
विषयान्
-
विषय{पुं}{2;बहु}
विषय{पुं}{2;बहु}
-
-
कर्म 10
-
समस्त_विषयों_को
objects_of_sense_gratification
इन्द्रिय-अग्निषु
इन्द्रियाग्निषु
इन्द्रिय-अग्नि{पुं}{7;बहु}
इन्द्रिय-अग्नि{पुं}{7;बहु}
<इन्द्रिय-अग्निषु>K6
इन्द्रियाणि एव अग्नयः = इन्द्रियाग्नयः तेषु इन्द्रियाग्निषु
अधिकरणम् 10
-
इन्द्रियरूप_अग्नियों_में
in_the_fire_of_sense_organs
-
-
GLGLL
जुह्वति
जुह्वति
जुह्वत्{पुं}{7;एक}/जुह्वत्{नपुं}{7;एक}/हु1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;हु;जुहोत्यादिः}
हु{कर्तरि;लट्;प्र;बहु;परस्मैपदी;हु;जुहोत्यादिः}
-
-
-
-
हवन_किया_करते_हैं
sacrifice
-
-
GLL
4.27.Aअ-परे
4.27.B-
4.27.Cअपर{पुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपर{नपुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}
4.27.Dअपर{पुं}{1;बहु}
4.27.E<न-परे>Tn
4.27.Fन परः = अपरः तस्मिन् अपरे
4.27.Gकर्ता 8
4.27.H-
4.27.Iदूसरे_(योगीजन)
4.27.Jothers
सर्वाणि
सर्वाणीन्द्रिय-कर्माणि
सर्व{नपुं}{1;बहु}/सर्व{नपुं}{2;बहु}/सर्व्1{कर्तरि;लोट्;उ;एक;परस्मैपदी;षर्वँ;भ्वादिः}
सर्व{नपुं}{2;बहु}
-
-
विशेषणम् 3
-
समस्त
all
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGLL
इन्द्रिय-कर्माणि
-
इन्द्रिय-कर्मन्{नपुं}{1;बहु}/कर्मन्{नपुं}{2;बहु}/कर्मन्{नपुं}{8;बहु}
इन्द्रिय-कर्मन्{नपुं}{2;बहु}
<इन्द्रिय-कर्माणि>T6
इन्द्रियाणां कर्म = इन्द्रियकर्म तानि इन्द्रियकर्माणि
समुच्चितम् 4
-
इन्द्रियों_की_सम्पूर्ण_क्रियाओं_को
functions_of_the_senses
चापरे
च{अव्य}
{अव्य}
-
-
कर्म 8
-
और
also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLG
प्राण-कर्माणि
प्राणकर्माणि
प्राण-कर्मन्{नपुं}{1;बहु}/कर्मन्{नपुं}{2;बहु}/कर्मन्{नपुं}{8;बहु}
प्राण-कर्मन्{नपुं}{2;बहु}
<प्राण-कर्माणि>T6
प्राणस्य कर्म = प्राणकर्म तानि प्राणकर्माणि
समुच्चितम् 4
-
प्राणों_की_समस्त_क्रियाओं_को
functions_of_the_life_breath
-
-
GLGGL
ज्ञान-दीपिते
ज्ञानदीपिते
ज्ञान-दीपित{पुं}{7;एक}/दीपित{नपुं}{1;द्वि}/दीपित{नपुं}{2;द्वि}/दीपित{नपुं}{7;एक}/दीपिता{स्त्री}{1;द्वि}/दीपिता{स्त्री}{2;द्वि}
ज्ञान-दीपित{पुं}{7;एक}
<ज्ञान-दीपिते>T3
ज्ञानेन दीपितः = ज्ञानदीपितः तस्मिन् ज्ञानदीपिते
विशेषणम् 7
-
ज्ञान_से_प्रकाशित
because_of_the_urge_for_self-realization
-
-
GLGLG
आत्मन्-संयम-योग-अग्नौ
आत्मसंयमयोगाग्नौ
आत्मन्-संयम-योग-अग्नि{पुं}{7;एक}
आत्मन्-संयम-योग-अग्नि{पुं}{7;एक}
<<<आत्मन्-संयम>T7-योग>K6-अग्नौ>K6
आत्मनि संयमः = आत्मसंयमः, आत्मसंयमः एव योगः = आत्मसंयमयोगः, आत्मसंयमयोगः एव अग्निः = आत्मसंयमयोगाग्निः तस्मिन् आत्मसंयमयोगाग्नौ
अधिकरणम् 8
-
आत्मसंयम_योगरूप_अग्नि_में
in_the_fire_of_controlling_the_mind_and_linking_process
-
-
GLGGLGGG
जुह्वति
जुह्वति
जुह्वत्{पुं}{7;एक}/जुह्वत्{नपुं}{7;एक}/हु1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;हु;जुहोत्यादिः}
हु{कर्तरि;लट्;प्र;बहु;परस्मैपदी;हु;जुहोत्यादिः}
-
-
-
-
हवन_किया_करते_हैं
offers
-
-
GLL
4.28.Aअपरे
4.28.B-
4.28.Cअपर{पुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपर{नपुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}
4.28.Dअपर{पुं}{1;बहु}
4.28.E-
4.28.F-
4.28.Gकर्ता 3
4.28.H-
4.28.Iकई_पुरुष
4.28.Jothers
द्रव्य-यज्ञाः
द्रव्ययज्ञास्तपोयज्ञा
द्रव्य-यज्ञ{पुं}{1;बहु}/यज्ञ{पुं}{8;बहु}
द्रव्य-यज्ञ{पुं}{1;बहु}
<द्रव्य-यज्ञाः>Bs6
द्रव्येण यज्ञः यस्य = द्रव्ययज्ञः ते द्रव्ययज्ञाः
कर्तृसमानाधिकरणम् 3
-
द्रव्य-सम्बन्धी_यज्ञ_करनेवाले
sacrificing_one's_possessions
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GLGGLGGG
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/सत्{नपुं}{8;बहु}/सन्ती{स्त्री}{8;एक}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
(अपरे)
-
(अपर{पुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपर{नपुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि})
(अपर){पुं}{1;बहु}
-
-
कर्ता 6
-
(कई_पुरुष)
others
तपः-यज्ञाः
-
तपस्-यज्ञ{पुं}{1;बहु}/यज्ञ{पुं}{8;बहु}
तपस्-यज्ञ{पुं}{1;बहु}
<तपः-यज्ञाः>Bs6
तप एव यज्ञः येषां ते = तपोयज्ञाः
कर्तृसमानाधिकरणम् 6
-
तपस्यारूप_यज्ञ_करनेवाले
sacrifice_in_austerities
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/सत्{नपुं}{8;बहु}/सन्ती{स्त्री}{8;एक}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
-
-
तथा
thus
(अपरे)
-
(अपर{पुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपर{नपुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि})
(अपर){पुं}{1;बहु}
-
-
कर्ता 10
-
(कई_पुरुष)
others
योग-यज्ञाः
योगयज्ञास्तथापरे
योग-यज्ञ{पुं}{1;बहु}/यज्ञ{पुं}{8;बहु}
योग-यज्ञ{पुं}{1;बहु}
<योग-यज्ञाः>Bs6
योग एव यज्ञः येषां ते = योगयज्ञाः
कर्तृसमानाधिकरणम् 10
-
योगरूप_यज्ञ_करनेवाले
sacrifice_in_eightfold_mysticism
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGLGLG
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/सत्{नपुं}{8;बहु}/सन्ती{स्त्री}{8;एक}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
-
च{अव्य}
{अव्य}
-
-
-
-
और
also
(अपरे)
-
(अपर{पुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपर{नपुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि})
(अपर){पुं}{1;बहु}
-
-
विशेषणम् 14
-
(कई_पुरुष)
others
संशित-व्रताः
संशितव्रताः
संशित-व्रत{पुं}{1;बहु}/व्रत{पुं}{8;बहु}
संशित-व्रत{पुं}{1;बहु}
<संशित-व्रताः>Bs6
संशितम् व्रतम् यस्य सः = संशितव्रतः ते संशितव्रताः
विशेषणम् 14
-
अहिंसादि_तीक्ष्ण_व्रतों_से_युक्त
taken_to_strict_vows
-
-
GLGLG
यतयः
यतयः
यति{पुं}{1;बहु}/यति{पुं}{8;बहु}/यति{स्त्री}{1;बहु}/यति{स्त्री}{8;बहु}
यति{पुं}{1;बहु}
-
-
कर्ता 16
-
यत्नशील_पुरुष
enlightened
-
-
LLG
स्वाध्याय-ज्ञान-यज्ञाः
स्वाध्यायज्ञानयज्ञाश्च
स्व-अध्याय-ज्ञान-यज्ञ{पुं}{1;बहु}/यज्ञ{पुं}{8;बहु}
स्व-अध्याय-ज्ञान-यज्ञ{पुं}{1;बहु}
<<स्वाध्याय-ज्ञान>Di-यज्ञाः>Bs6
स्वाध्यायं च ज्ञानम् च = स्वाध्यायज्ञाने, स्वाध्यायज्ञाने यज्ञः यस्य सः = स्वाध्यायज्ञानयज्ञः ते स्वाध्यायज्ञानयज्ञाः
कर्तृसमानाधिकरणम् 16
-
स्वाध्यायरूप_ज्ञानयज्ञ_करनेवाले
sacrifice_in_advancement_of_transcendental_knowledge_(study_of_the_Vedas)
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GGGGLGGL
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/सत्{नपुं}{8;बहु}/सन्ती{स्त्री}{8;एक}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
4.29.Aअपरे
4.29.B-
4.29.Cअपर{पुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपर{नपुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}
4.29.Dअपर{पुं}{1;बहु}
4.29.E-
4.29.F-
4.29.Gकर्ता 4
4.29.H-
4.29.Iदूसरे_(कितने_ही_योगीजन)
4.29.Jothers
प्राणम्
प्राणं
प्राण{पुं}{2;एक}
प्राण{पुं}{2;एक}
-
-
कर्म 4
-
प्राणवायु_को
air_which_acts_outward
-
-
GG
अपाने
अपाने
अपान{पुं}{7;एक}/अप_अन्1{भावे;लिट्;उ;एक;आत्मनेपदी;अनँ;अदादिः}/अप_अन्1{भावे;लिट्;प्र;एक;आत्मनेपदी;अनँ;अदादिः}
अपान{पुं}{7;एक}
-
-
अधिकरणम् 4
-
अपानवायु_में
air_going_downward
-
-
LGG
जुह्वति
जुह्वति
जुह्वत्{पुं}{7;एक}/जुह्वत्{नपुं}{7;एक}/हु1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;हु;जुहोत्यादिः}
हु{कर्तरि;लट्;प्र;बहु;परस्मैपदी;हु;जुहोत्यादिः}
-
-
-
-
हवन_करते_हैं
offers
-
-
GLL
तथा
तथापरे
तथा{अव्य}
तथा{अव्य}
-
-
-
-
वैसे_ही
as_also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGLG
प्राणे
प्राणेऽपानं
प्राण{पुं}{7;एक}
प्राण{पुं}{7;एक}
-
-
अधिकरणम् 8
-
प्राणवायु_में
in_the_air_going_outward
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GGGG
अपानम्
-
अपान{पुं}{2;एक}/अप_अन्1{कर्तरि;लङ्;उ;एक;परस्मैपदी;अनँ;अदादिः}
अपान{पुं}{2;एक}
-
-
कर्म 8
-
अपानवायु_का
air_going_downward
(जुह्वति)
-
(जुह्वत्{पुं}{7;एक}/जुह्वत्{नपुं}{7;एक}/हु1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;हु;जुहोत्यादिः})
(हु){कर्तरि;लट्;प्र;बहु;परस्मैपदी;हु;जुहोत्यादिः}
-
-
-
-
(हवन_करते_हैं)
offers
अपरे
अपरे
अपर{पुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपर{नपुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}
अपर{पुं}{1;बहु}
-
-
विशेषणम् 11
-
अन्य_(कितने_ही)
others
-
-
LLG
नियत-आहाराः
नियताहाराः
नियत-आहार{पुं}{1;बहु}/आहार{पुं}{8;बहु}
नियत-आहार{पुं}{1;बहु}
<नियत-आहाराः>Bs6
नियतः आहारः यस्य सः = नियताहारः ते नियताहाराः
विशेषणम् 11
-
नियमित_आहारकरनेवाले
controlled_eating
-
-
LLGGG
प्राणायाम-परायणाः
प्राणायामपरायणाः
प्राणायाम-परायणा{स्त्री}{1;बहु}/परायणा{स्त्री}{2;बहु}/परायणा{स्त्री}{8;बहु}
प्राणायाम-परायण{पुं}{1;बहु}
<प्राणायाम-परायणाः>Bs6
प्राणायामः परायणम् यस्य सः = प्राणायामपरायणः ते प्राणायामपरायणाः
कर्ता 16
-
प्राणायामपरायण_पुरुष
so_inclined_in_trance_induced_by_stopping_all_breathing
-
-
GGGLLGLG
प्राण-अपान-गती
प्राणापानगती
प्राण-अपान-गति{स्त्री}{1;द्वि}/गति{स्त्री}{2;द्वि}
प्राण-अपान-गति{स्त्री}{2;द्वि}
<<प्राण-अपान>Di-गती>T6
प्राणः च अपानः च = प्राणापानौ, प्राणापानयोः गतिः = प्राणापानगतिः ते प्राणापानगती
कर्म 13
-
प्राण_और_अपान_की_गति_को
movement_of_air_going_outward_and_air_going_downward
-
-
GGGLLG
रुद्ध्वा
रुद्ध्वा
रुध्1{कृत्_प्रत्ययः:क्त्वा;रुधिर्;रुधादिः}
रुध्{कृत्_प्रत्ययः:क्त्वा;रुधिँर्;रुधादिः}
-
-
पूर्वकालः 16
-
रोककर
checking
-
-
GG
प्राणान्
प्राणान्प्राणेषु
प्राण{पुं}{2;बहु}
प्राण{पुं}{2;बहु}
-
-
कर्म 16
-
प्राणों_का
outgoing_air
-
-
GGGGL
प्राणेषु
-
प्राण{पुं}{7;बहु}
प्राण{पुं}{7;बहु}
-
-
अधिकरणम् 16
-
प्राणों_में
in_the_outgoing_air
जुह्वति
जुह्वति
जुह्वत्{पुं}{7;एक}/जुह्वत्{नपुं}{7;एक}/हु1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;हु;जुहोत्यादिः}
हु{कर्तरि;लट्;प्र;बहु;परस्मैपदी;हु;जुहोत्यादिः}
-
-
-
-
हवन_किया_करते_हैं
sacrifices
-
-
GLL
एते
-
एता{स्त्री}{1;द्वि}/एता{स्त्री}{2;द्वि}/एतद्{पुं}{1;बहु}/एतद्{स्त्री}{1;द्वि}/एतद्{स्त्री}{2;द्वि}/एतद्{नपुं}{1;द्वि}/एतद्{नपुं}{2;द्वि}
एतद्{पुं}{1;बहु}
-
-
विशेषणम् 18
-
ये
these
सर्वे
सर्वेऽप्येते
सर्व{पुं}{1;बहु}/सर्व{नपुं}{1;द्वि}/सर्व{नपुं}{2;द्वि}/सर्वा{स्त्री}{1;द्वि}/सर्वा{स्त्री}{2;द्वि}
सर्व{पुं}{1;बहु}
-
-
कर्ता 23
-
समस्त
all
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGGG
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 18
-
भी
although_apparently_different
यज्ञ-विदः
यज्ञविदो
यज्ञविद्{पुं}{1;बहु}/यज्ञविद्{पुं}{2;बहु}/यज्ञविद्{पुं}{5;एक}/यज्ञविद्{पुं}{6;एक}/यज्ञविद्{पुं}{8;बहु}
यज्ञविद्{पुं}{1;बहु}
<यज्ञ-विदः>U
यज्ञं विन्दन्तीति = यज्ञविदः
समुच्चितम् 21
-
यज्ञों_द्वारा_पापों_का_नाश_कर_देनेवाले
conversant_with_the_purpose_of_performing
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLLG
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्तृसमानाधिकरणम् 23
-
(और)
and
यज्ञ-क्षपित-कल्मषाः
यज्ञक्षपितकल्मषाः
यज्ञक्षपित-कल्मष{पुं}{1;बहु}/कल्मष{पुं}{8;बहु}/कल्मषा{स्त्री}{1;बहु}/कल्मषा{स्त्री}{2;बहु}/कल्मषा{स्त्री}{8;बहु}
यज्ञक्षपित-कल्मष{पुं}{1;बहु}
<<यज्ञ-क्षपित>T3-कल्मषाः>Bs6
यज्ञेन क्षपितम् = यज्ञक्षपितः, यज्ञक्षपितः कल्मषः यस्य सः = यज्ञक्षपितकल्मषः ते यज्ञक्षपितकल्मषाः
समुच्चितम् 21
-
यज्ञों_को_जाननेवाले
sinful_reactions_being_cleansed_through_sacrifices
-
-
GGLLLGLG
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/सत्{नपुं}{8;बहु}/सन्ती{स्त्री}{8;एक}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
4.30.Aकुरु-सत्तम
4.30.Bकुरुसत्तम
4.30.Cकुरुसत्तम{पुं}{8;एक}
4.30.Dकुरुसत्तम{पुं}{8;एक}
4.30.E<कुरु-सत्तम>T7
4.30.Fकुरुषु सत्तमः = कुरुसत्तमः
4.30.Gसम्बोध्यः 5
4.30.H-
4.30.Iहे_कुरुश्रेष्ठ_अर्जुन
4.30.JO_best_amongst_the_Kurus
4.30.K-
4.30.L-
4.30.MLLGGL
यज्ञ-शिष्ट-अमृत-भुजः
यज्ञशिष्टामृतभुजो
यज्ञ-शिष्ट-अमृत-भुज{पुं}{1;एक}
यज्ञ-शिष्ट-अमृत-भुज{पुं}{1;एक}
<<<यज्ञ-शिष्ट>T6-अमृत>K1-भुजः>U
यज्ञस्य शिष्टः = यज्ञशिष्टः, यज्ञशिष्टम् तत् अमृतम् च = यज्ञशिष्टामृतम्, यज्ञशिष्टामृतं भुञ्जते = यज्ञशिष्टामृतभुजः
कर्ता 5
-
यज्ञ_से_बचे_हुए_अमृत_का_अनुभव_करनेवाले_(योगीजन)
those_who_have_tasted_such_nectar_as_a_result_of_sacrifices
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGGLLLG
सनातनम्
सनातनम्
सनातन{पुं}{2;एक}
सनातन{पुं}{2;एक}
-
-
विशेषणम् 4
-
सनातन
eternal_atmosphere
-
-
LGLL
ब्रह्म
ब्रह्म
ब्रह्मन्{नपुं}{1;एक}/ब्रह्मन्{नपुं}{2;एक}
ब्रह्मन्{नपुं}{2;एक}
-
-
कर्म 5
-
परब्रह्म_परमात्मा_को
the_supreme
-
-
GL
यान्ति
यान्ति
यात्{नपुं}{1;बहु}/यात्{नपुं}{2;बहु}/यात्{नपुं}{8;बहु}/या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होते_हैं
do_apprach
-
-
GL
अ-यज्ञस्य
-
अ-यज्ञ{पुं}{6;एक}
अयज्ञ{पुं}{6;एक}
<न-यज्ञस्य>Bsmn
न विद्यते यज्ञः यस्य सः = अयज्ञः तस्य अयज्ञस्य
षष्ठीसम्बन्धः 8
-
यज्ञ_न_करनेवाले_पुरुष_के_लिये
of_the_foolish
अयम्
-
अय{पुं}{2;एक}/इदम्{पुं}{1;एक}
इदम्{पुं}{1;एक}
-
-
विशेषणम् 8
-
यह
this
लोकः
लोकोऽस्त्ययज्ञस्य
लोक{पुं}{1;एक}
लोक{पुं}{1;एक}
-
-
कर्ता 10
-
मनुष्यलोक
planet
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGLGGL
नायं
न{अव्य}
{अव्य}
-
-
सम्बन्धः 10
-
नहीं
never
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GG
अस्ति
-
अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
है
is
अन्यः
-
अन्य{पुं}{1;एक}
अन्य{पुं}{1;एक}
-
-
कर्ता 13
-
परलोक
the_other
कुतः
कुतोऽन्यः
कुतः{अव्य}/कु2{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;कु;अदादिः}
कुतः{अव्य}
-
-
क्रियाविशेषणम् 13
-
कैसे
where
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LGG
(भवति)
-
(भवत्{पुं}{7;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(है)
is
4.31.Aएवम्
4.31.Bएवं
4.31.Cएवम्{अव्य}
4.31.Dएवम्{अव्य}
4.31.E-
4.31.F-
4.31.Gसम्बन्धः 6
4.31.H-
4.31.Iइस_प्रकार
4.31.Jthus
4.31.K-
4.31.L-
4.31.MGG
बहु-विधाः
बहुविधा
बहुविध{पुं}{1;बहु}/बहुविध{पुं}{8;बहु}/बहुविधा{स्त्री}{1;बहु}/बहुविधा{स्त्री}{2;बहु}/बहुविधा{स्त्री}{8;बहु}
बहुविध{पुं}{1;बहु}
<बहु-विधाः>Bs6
बह्वयो विधाः येषां ते = बहुविधाः
विशेषणम् 3
-
बहुत_तरह_के
various_kinds_of
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LLLG
यज्ञाः
यज्ञा
यज्ञ{पुं}{1;बहु}/यज्ञ{पुं}{8;बहु}
यज्ञ{पुं}{1;बहु}
-
-
कर्ता 6
-
यज्ञ
sacrifices
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
ब्रह्मणः
ब्रह्मणो
ब्रह्मन्{पुं}{2;बहु}/ब्रह्मन्{पुं}{5;एक}/ब्रह्मन्{पुं}{6;एक}/ब्रह्मन्{नपुं}{5;एक}/ब्रह्मन्{नपुं}{6;एक}
ब्रह्मन्{नपुं}{6;एक}
-
-
षष्ठीसम्बन्धः 5
-
वेद_की
of_the_Vedas
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLG
मुखे
मुखे
मुख{पुं}{7;एक}/मुख{नपुं}{1;द्वि}/मुख{नपुं}{2;द्वि}/मुख{नपुं}{7;एक}/मुख{नपुं}{8;द्वि}
मुख{नपुं}{7;एक}
-
-
अधिकरणम् 6
-
वाणी_में
in_the_face_of
-
-
LG
वितताः
वितता
वितत{पुं}{1;बहु}/वितत{पुं}{8;बहु}/वितता{स्त्री}{1;बहु}/वितता{स्त्री}{2;बहु}/वितता{स्त्री}{8;बहु}
तन्{कृत्_प्रत्ययः:क्त;तनुँ;तनादिः;पुं}{1;बहु}
-
-
-
-
विस्तार_से_कहे_गये_हैं
widespread
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LLG
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 11
-
(तुम)
you
तान्
तान्सर्वानेवं
तद्{पुं}{2;बहु}
तद्{पुं}{2;बहु}
-
-
विशेषणम् 9
-
उन
them
-
-
GGGGG
सर्वान्
-
सर्व{पुं}{2;बहु}
सर्व{पुं}{2;बहु}
-
-
कर्म 11
-
सबको
all
कर्म-जान्
कर्मजान्विद्धि
कर्मज{पुं}{2;बहु}
कर्मज{पुं}{2;बहु}
<कर्म-जान्>U
कर्मणा जायन्ते इति = कर्मजाः तान् कर्मजान्
कर्मसमानाधिकरणम् 11
-
मन_इन्द्रिय_और_शरीर_की_क्रिया_द्वारा_सम्पन्न_होनेवाले
born_of_work
-
-
GLGGL
विद्धि
-
विद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जान
should_know
एवम्
-
एवम्{अव्य}
एवम्{अव्य}
-
-
सम्बन्धः 13
-
इस_प्रकार
thus
ज्ञात्वा
ज्ञात्वा
ज्ञा1{कृत्_प्रत्ययः:क्त्वा;ज्ञा;भ्वादिः}/ज्ञा2{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
ज्ञा{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
-
-
पूर्वकालः 15
-
जानकर
knowing
-
-
GG
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 15
-
(तुम)
you
विमोक्ष्यसे
विमोक्ष्यसे
विमोक्ष्यसे
वि_मुच्{कर्तरि;लृट्;म;एक;आत्मनेपदी;वि_मुचॢँ;तुदादिः}
-
-
-
-
मुक्त_हो_जाओगे
be_liberated
-
-
GGLG
4.32.Aपरन्तप
4.32.Bपरन्तप
4.32.Cपरन्तप{पुं}{8;एक}/परन्तप{नपुं}{8;एक}
4.32.Dपरन्तप{पुं}{8;एक}
4.32.E-
4.32.F-
4.32.Gसम्बोध्यः 7
4.32.H-
4.32.Iहे_परंतप
4.32.JO_chastiser_of_the_enemy
4.32.Kपरान् शत्रून् तपतीति परन्तपः
4.32.L-
4.32.MLGLL
पार्थ
पार्थ
पार्थ{पुं}{8;एक}
पार्थ{पुं}{8;एक}
-
-
सम्बोध्यः 12
-
पार्थ
O_son_of_Prtha
-
-
GL
द्रव्यमयात्
-
द्रव्यमय{पुं}{5;एक}/द्रव्यमय{नपुं}{5;एक}
द्रव्यमय{पुं}{5;एक}
-
-
विशेषणम् 4
-
द्रव्यमय
than_the_sacrifice_of_material_possessions
द्रव्यप्रचुरो द्रव्यमयः तस्मात् द्रव्यमयात्
यज्ञात्
-
यज्ञ{पुं}{5;एक}
यज्ञ{पुं}{5;एक}
-
-
विभक्तम् 5
-
यज्ञ_की_अपेक्षा
knowledge
ज्ञान-यज्ञः
-
ज्ञानयज्ञ{पुं}{1;एक}
ज्ञान-यज्ञ{पुं}{1;एक}
<ज्ञान-यज्ञः>K6
ज्ञानमेव यज्ञः = ज्ञानयज्ञः
कर्ता 7
-
ज्ञानयज्ञ
sacrifice_in_knowledge
श्रेयान्
श्रेयान्द्रव्यमयाद्यज्ञाञ्ज्ञानयज्ञः
श्रेय{पुं}{2;बहु}/श्रेयस्{पुं}{1;एक}
श्रेयस्{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 7
-
अत्यन्त_श्रेष्ठ
greater
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / जश्त्व-श्चुत्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40))
GGGGLGGGGLGG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
अ-खिलम्
-
अखिल{नपुं}{1;एक}/अखिल{नपुं}{2;एक}
अखिल{नपुं}{1;एक}
<न-खिलम्>Tn
न खिलम् = अखिलम्
विशेषणम् 10
-
यावन्मात्र
in_totality
सर्वम्
सर्वं
सर्व{पुं}{2;एक}/सर्व{नपुं}{1;एक}/सर्व{नपुं}{2;एक}
सर्व{नपुं}{1;एक}
-
-
विशेषणम् 10
-
सम्पूर्ण
all
-
-
GG
कर्म
कर्माखिलं
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{1;एक}
-
-
कर्ता 12
-
कर्म
activities
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLG
ज्ञाने
ज्ञाने
ज्ञान{नपुं}{1;द्वि}/ज्ञान{नपुं}{2;द्वि}/ज्ञान{नपुं}{7;एक}/ज्ञान{नपुं}{8;द्वि}
ज्ञान{नपुं}{7;एक}
-
-
अधिकरणम् 12
-
ज्ञान_में
in_knowledge
-
-
GG
परिसमाप्यते
परिसमाप्यते
परिसमाप्यते
परि_सम्_आप्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;परि_सम्_आपॢँ;स्वादिः}
-
-
-
-
समाप्त_हो_जाते_हैं
ends_in
-
-
LLGGLG
4.33.Aतत्
4.33.Bतद्विद्धि
4.33.Cतद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
4.33.Dतद्{नपुं}{1;एक}
4.33.E-
4.33.F-
4.33.Gकर्म 6
4.33.H-
4.33.Iउस_ज्ञान_को
4.33.Jthat_knowledge_of_different_sacrifices
4.33.K-
4.33.Lजश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
4.33.MGGL
प्रणिपातेन
प्रणिपातेन
प्रणिपात{पुं}{3;एक}
प्रणिपात{पुं}{3;एक}
-
-
समुच्चितम् 4
-
भलीभाँति_दण्डवत्_प्रणाम्_करने_से
by_approaching_a_spiritual_master
-
-
LLGGL
परिप्रश्नेन
परिप्रश्नेन
परिप्रश्न{पुं}{3;एक}
परिप्रश्न{पुं}{3;एक}
-
-
समुच्चितम् 4
-
सरलतापूर्वक_प्रश्न_करने_से
by_submissive_inquiries
-
-
LGGGL
(च)
-
(च{अव्य})
(च){अव्य}
-
-
करणम् 6
-
(और)
and
सेवया
सेवया
सेवा{स्त्री}{3;एक}
सेवा{स्त्री}{3;एक}
-
-
समुच्चितम् 4
-
सेवा_करने_से
by_the_rendering_of_service
-
-
GLG
विद्धि
-
विद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
समझ
try_to_understand
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
विशेषणम् 9
-
वे
unto_you
-
-
G
तत्त्व-दर्शिनः
-
तत्त्व-दर्शिन्{पुं}{1;बहु}/दर्शिन्{पुं}{2;बहु}/दर्शिन्{पुं}{5;एक}/दर्शिन्{पुं}{6;एक}/दर्शिन्{पुं}{8;बहु}
तत्त्व-दर्शिन्{पुं}{6;बहु}
<तत्त्व-दर्शिनः>U
तत्त्वं दर्शयन्तीति = तत्त्वदर्शिनः
विशेषणम् 9
-
परमात्मतत्त्व_को_भलीभाँति_जाननेवाले
the_seers_who_experienced_the_truth
ज्ञानिनः
ज्ञानिनस्तत्त्वदर्शिनः
ज्ञानिन्{पुं}{1;बहु}/ज्ञानिन्{पुं}{2;बहु}/ज्ञानिन्{पुं}{5;एक}/ज्ञानिन्{पुं}{6;एक}/ज्ञानिन्{पुं}{8;बहु}
ज्ञानिन्{पुं}{1;बहु}
-
-
कर्ता 11
-
ज्ञानी_महात्मा
the_self-realised
ज्ञानं एषां अस्तीति
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GLGGLGLG
ज्ञानम्
ज्ञानं
ज्ञान{नपुं}{1;एक}/ज्ञान{नपुं}{2;एक}
ज्ञान{नपुं}{2;एक}
-
-
कर्म 11
-
तत्त्वज्ञान_का
knowledge
-
-
GG
उपदेक्ष्यन्ति
उपदेक्ष्यन्ति
उप_दिश्1{कर्तरि;लृट्;प्र;बहु;उभयपदी;दिशँ;तुदादिः}
उप_दिश्{कर्तरि;लृट्;प्र;बहु;उभयपदी;उप_दिशँ;तुदादिः}
-
-
-
-
उपदेश_करेंगे
initiate
-
-
LLGGL
4.34.Aयत्
4.34.Bयञ्ज्ञात्वा
4.34.Cयत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
4.34.Dयद्{नपुं}{2;एक}
4.34.E-
4.34.F-
4.34.Gकर्म 2
4.34.H-
4.34.Iजिसको
4.34.Jwhich
4.34.K-
4.34.Lजश्त्व-श्चुत्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40))
4.34.MGGG
ज्ञात्वा
-
ज्ञा1{कृत्_प्रत्ययः:क्त्वा;ज्ञा;भ्वादिः}/ज्ञा2{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
ज्ञा{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
-
-
पूर्वकालः 8
-
जानकर
knowing
पुनः
पुनर्मोहमेवं
पुनः{अव्य}
पुनः{अव्य}
-
-
क्रियाविशेषणम् 8
-
फिर
again
-
-
LGGGGG
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 8
-
(तुम)
you
एवम्
-
एवम्{अव्य}
एवम्{अव्य}
-
-
विशेषणम् 6
-
इस_प्रकार
like_this
मोहम्
-
मोह{पुं}{2;एक}
मोह{पुं}{2;एक}
-
-
कर्म 8
-
मोह_को
illusion
न{अव्य}
{अव्य}
-
-
सम्बन्धः 8
-
नहीं
never
-
-
L
यास्यसि
यास्यसि
या1{कर्तरि;लृट्;म;एक;परस्मैपदी;या;अदादिः}
या{कर्तरि;लृट्;म;एक;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होंगे
shall_go
-
-
GLL
पाण्डव
पाण्डव
पाण्डव{पुं}{8;एक}/पाण्डव{नपुं}{8;एक}
पाण्डव{पुं}{8;एक}
-
-
सम्बोध्यः 17
-
हे_अर्जुन
O_son_of_Pandu
-
-
GLL
येन
येन
येन{अव्य}/यद्{पुं}{3;एक}/यद्{नपुं}{3;एक}
यद्{नपुं}{3;एक}
-
-
करणम् 17
-
जिस_ज्ञान_के_द्वारा
by_which
-
-
GL
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 17
-
(तुम)
you
भूतानि
भूतान्यशेषेण
भूत{नपुं}{1;बहु}/भूत{नपुं}{2;बहु}/भूत{नपुं}{8;बहु}
भूत{नपुं}{2;बहु}
-
-
कर्म 17
-
सम्पूर्ण_भूतों_को
all_living_entities
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGLGGL
अ-शेषेण
-
अ-शेष{पुं}{3;एक}/शेष{नपुं}{3;एक}
अशेष{पुं}{3;एक}
<न-शेषेण>Tn
न शेषः = अशेषः तेन अशेषेण
क्रियाविशेषणम् 17
-
निःशेष_भाव_से
totally
आत्मनि
-
आत्मन्{पुं}{7;एक}
आत्मन्{पुं}{7;एक}
-
-
समुच्चितम् 15
-
अपनेमें
in_the_Supreme_Soul
अथो(च)
-
अथो{अव्य}
अथो{अव्य}
-
-
अधिकरणम् 17
-
पीछे
or_in_other_words
मयि
मयि
अस्मद्{7;एक}
अस्मद्{7;एक}
-
-
समुच्चितम् 15
-
मुझ_सच्चिदानन्दघन_परमात्मा_में
in_Me
-
-
LL
द्रक्ष्यसि
द्रक्ष्यस्यात्मन्यथो
दृश्1{कर्तरि;लृट्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लृट्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देखेगा
will_see
-
यण्-सन्धिः (इको यणचि (6।1।77)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGGGLG
4.35.A(त्वम्)
4.35.B-
4.35.C(युष्मद्{1;एक})
4.35.D(युष्मद्){1;एक}
4.35.E-
4.35.F-
4.35.Gकर्ता 5
4.35.H-
4.35.I(तुम)
4.35.Jyou
सर्वेभ्यः
सर्वेभ्यः
सर्व{पुं}{4;बहु}/सर्व{पुं}{5;बहु}/सर्व{नपुं}{4;बहु}/सर्व{नपुं}{5;बहु}
सर्व{पुं}{5;बहु}
-
-
विशेषणम् 3
-
सब
of_all
-
-
GGG
पापेभ्यः
पापेभ्यः
पाप{पुं}{4;बहु}/पाप{पुं}{5;बहु}/पाप{नपुं}{4;बहु}/पाप{नपुं}{5;बहु}
पाप{नपुं}{5;बहु}
-
-
अपादानम् 5
-
पापियों_से
of_sinners
-
-
GGG
पाप-कृत्तमः
पापकृत्तमः
पापकृत्तम{पुं}{1;एक}
पाप-कृत्तम{पुं}{1;एक}
<पाप-कृत्तमः>U
पापानि करोतीति = पापकृत्, अतिशयेन पापकृत् = पापकृत्तमः
कर्तृसमानाधिकरणम् 5
-
अधिक_पाप_करनेवाले
the_greatest_sinner
-
-
GLGGG
असि
-
अस्2{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हो
are
चेत्
चेदसि
चेत्{अव्य}
चेत्{अव्य}
-
-
सम्बन्धः 5
-
यदि
if
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GLL
अपि
अपि
अपि/अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 3
-
भी
even
-
-
LL
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 13
-
(तुम)
you
ज्ञान-प्लवेन
ज्ञानप्लवेनैव
ज्ञान-प्लव{नपुं}{3;एक}
ज्ञानप्लवन{पुं}{3;एक}
<ज्ञान-प्लवेन>K6
ज्ञानम् एव प्लवं = ज्ञानप्लवम् तेन ज्ञानप्लवेन
करणम् 13
-
ज्ञानरूप_नौका_द्वारा
by_the_boat_of_transcendental_knowledge
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GGLGGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 9
-
निःसन्देह
certainly
सर्वम्
सर्वं
सर्व{पुं}{2;एक}/सर्व{नपुं}{1;एक}/सर्व{नपुं}{2;एक}
सर्व{नपुं}{2;एक}
-
-
विशेषणम् 12
-
सम्पूर्ण
all_such_sinful_actions
-
-
GG
वृजिनम्
वृजिनं
वृजिन{पुं}{2;एक}/वृजिन{नपुं}{1;एक}/वृजिन{नपुं}{2;एक}
वृजिन{नपुं}{2;एक}
-
-
कर्म 13
-
पाप-समुद्र_से
the_ocean_of_miseries
-
-
LLG
सन्तरिष्यसि
सन्तरिष्यसि
सम्_तॄ1{कर्तरि;लृट्;म;एक;परस्मैपदी;तॄ;भ्वादिः}
सम्_तॄ{कर्तरि;लृट्;म;एक;परस्मैपदी;सम्_तॄ;भ्वादिः}
-
-
-
-
भलीभाँति_तर_जाओगे
will_cross_completely
-
-
GLGLL
4.36.Aअर्जुन
4.36.B-
4.36.Cअर्जुन{पुं}{8;एक}
4.36.Dअर्जुन{पुं}{8;एक}
4.36.E-
4.36.F-
4.36.Gसम्बोध्यः 7
4.36.H-
4.36.Iहे_अर्जुन
4.36.JO_Arjuna
यथा
यथैधांसि
यथा{अव्य}
यथा{अव्य}
-
-
सम्बन्धः 8
-
जैसे
just_as
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
LGGL
समिद्धः
समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन
समिद्ध{पुं}{1;एक}
समिद्ध{पुं}{1;एक}
-
-
विशेषणम् 4
-
प्रज्वलित
blazing
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / चर्त्व-सन्धिः (खरि च (8।4।55)) / पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GGGGGLGLLGLL
अग्निः
-
अग्नि{पुं}{1;एक}
अग्नि{पुं}{1;एक}
-
-
कर्ता 7
-
अग्नि
fire
एधांसि
-
एधस्{नपुं}{1;बहु}/एधस्{नपुं}{2;बहु}/एधस्{नपुं}{8;बहु}
एधस्{नपुं}{2;बहु}
-
-
कर्म 7
-
ईंधनों_को
firewood
भस्मसात्
-
भस्मसात्{अव्य}
भस्मसात्{अव्य}
-
-
कर्मसमानाधिकरणम् 7
-
भस्ममय
turns_into_ashes
कुरुते
-
कुरुता{स्त्री}{1;द्वि}/कुरुता{स्त्री}{2;द्वि}/कुरुता{स्त्री}{8;एक}/कुरुता{स्त्री}{8;द्वि}/कृ3{कर्तरि;लट्;प्र;एक;आत्मनेपदी;डुकृञ्;तनादिः}
कृ{कर्तरि;लट्;प्र;एक;आत्मनेपदी;डुकृञ्;तनादिः}
-
-
प्रतियोगी 2
-
कर_देता_है
so_does
तथा
तथा
तथा{अव्य}
तथा{अव्य}
-
-
अनुयोगी 12
-
वैसे_ही
similarly
-
-
LG
ज्ञान-अग्निः
ज्ञानाग्निः
ज्ञान-अग्नि{पुं}{1;एक}
ज्ञानाग्नि{पुं}{1;एक}
<ज्ञान-अग्निः>K6
ज्ञानम् एव अग्निः = ज्ञानाग्निः
कर्ता 12
-
ज्ञानरूप_अग्नि
the_fire_of_knowledge
-
-
GGG
सर्व-कर्माणि
सर्वकर्माणि
सर्व-कर्मन्{नपुं}{1;बहु}/कर्मन्{नपुं}{2;बहु}/कर्मन्{नपुं}{8;बहु}
सर्व-कर्मन्{नपुं}{2;बहु}
<सर्व-कर्माणि>K1
सर्वम् तत् कर्म च = सर्वकर्म तानि सर्वकर्माणि
कर्म 12
-
सम्पूर्ण_कर्मों_को
all_reactions_to_material_activities
-
-
GLGGL
भस्मसात्
भस्मसात्कुरुते
भस्मसात्{अव्य}
भस्मसात्{अव्य}
-
-
कर्मसमानाधिकरणम् 12
-
भस्ममय
to_ashes
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GLGLLG
कुरुते
-
कुरुता{स्त्री}{1;द्वि}/कुरुता{स्त्री}{2;द्वि}/कुरुता{स्त्री}{8;एक}/कुरुता{स्त्री}{8;द्वि}/कृ3{कर्तरि;लट्;प्र;एक;आत्मनेपदी;डुकृञ्;तनादिः}
कृ{कर्तरि;लट्;प्र;एक;आत्मनेपदी;डुकृञ्;तनादिः}
-
-
-
-
कर_देता_है।
so_does
4.37.Aइह
4.37.B-
4.37.Cइह{अव्य}
4.37.Dइह{अव्य}
4.37.E-
4.37.F-
4.37.Gअधिकरणम् 7
4.37.H-
4.37.Iयहाँ_(इस_संसार_में)
4.37.Jin_this_world
ज्ञानेन
ज्ञानेन
ज्ञान{नपुं}{3;एक}
ज्ञान{नपुं}{3;एक}
-
-
उपपदसम्बन्धः 3
-
ज्ञान_के
with_knowledge
-
-
GGL
सदृशम्
सदृशं
सदृश्{पुं}{2;एक}/सदृश्{नपुं}{2;एक}/सदृश{पुं}{2;एक}/सदृश{नपुं}{1;एक}/सदृश{नपुं}{2;एक}
सदृश{नपुं}{1;एक}
-
-
विशेषणम् 4
-
समान
in_comparison
-
-
LLG
पवित्रम्
पवित्रमिह
पवित्र{पुं}{2;एक}
पवित्र{पुं}{1;एक}
-
-
कर्ता 7
-
पवित्र_करनेवाला
sanctified
-
-
LGGLL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 7
-
नहीं
never
-
-
L
हि
हि
हि{अव्य}
हि{अव्य}
-
-
सम्बन्धः 5
-
निःसन्देह
certainly
-
-
L
विद्यते
विद्यते
विद्यता{स्त्री}{1;द्वि}/विद्यता{स्त्री}{2;द्वि}/विद्यता{स्त्री}{8;एक}/विद्यता{स्त्री}{8;द्वि}/विद्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदँ;अदादिः}/विद्2{कर्तरि;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्2{भावे;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्4{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदँ;रुधादिः}/विद्3{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदॢँ;तुदादिः}
विद्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}
-
-
-
-
है
exists
-
-
GLG
तत्
तत्स्वयं
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
कर्म 13
-
उसको_(ज्ञान_को)
that
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GLG
कालेन
कालेनात्मनि
काल{पुं}{3;एक}/काल{नपुं}{3;एक}
काल{पुं}{3;एक}
-
-
करणम् 13
-
कितने_ही_काल_से
in_course_of_time
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGLL
योग-सं-सिद्धः
योगसंसिद्धः
योग-संसिद्ध{पुं}{1;एक}
योग-संसिद्ध{पुं}{1;एक}
<योग-<सं-सिद्धः>Tp>T3
सम्यक् सिद्धः = संसिद्धः, योगेन संसिद्धः = योगसंसिद्धः
कर्ता 13
-
कर्मयोग_के_द्वारा_शुद्धान्तःकरण_हुआ_मनुष्य
matured_in_devotion
-
-
GLGGG
स्वयम्
-
स्वयम्{अव्य}
स्वयम्{अव्य}
-
-
कर्तृसमानाधिकरणम् 13
-
अपने-आप
himself
आत्मनि
-
आत्मन्{पुं}{7;एक}
आत्मन्{पुं}{7;एक}
-
-
अधिकरणम् 13
-
आत्मा_में
in_himself
विन्दति
विन्दति
विद्3{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदॢँ;तुदादिः}
विद्{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदॢँ;तुदादिः}
-
-
-
-
पा_लेता_है
enjoys
-
-
GLL
4.38.Aसंयत-इन्द्रियः
4.38.Bसंयतेन्द्रियः
4.38.Cसंयत-इन्द्रिय{पुं}{1;एक}
4.38.Dसंयत-इन्द्रिय{पुं}{1;एक}
4.38.E<संयत-इन्द्रियः>Bs6
4.38.Fसंयतम् इन्द्रियम् यस्य सः = संयतेन्द्रियः
4.38.Gविशेषणम् 3
4.38.H-
4.38.Iजितेन्द्रिय
4.38.Jcontrolled_senses
4.38.K-
4.38.L-
4.38.MGLGLG
तत्-परः
तत्परः
तत्पर{पुं}{1;एक}
तत्पर{पुं}{1;एक}
<तत्-परः>Bs6
तत् परं यस्य सः = तत्परः
विशेषणम् 3
-
साधानपरायण
very_much_attached_to_it
-
-
GLG
श्रद्धावान्
श्रद्धावाँल्लभते
श्रद्धावत्{पुं}{1;एक}
श्रद्धावत्{पुं}{1;एक}
-
-
कर्ता 5
-
श्रद्धावान्_मनुष्य
a_faithful_man
श्रद्धा अस्यास्तीति
परसवर्ण-सन्धिः (तोर्लि (8।4।60))
GGG
ज्ञानम्
ज्ञानं
ज्ञान{नपुं}{1;एक}/ज्ञान{नपुं}{2;एक}
ज्ञान{नपुं}{2;एक}
-
-
कर्म 5
-
ज्ञान_को
knowledge
-
-
GG
लभते
-
लभ्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;डुलभँष्;भ्वादिः}
लभ्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;डुलभँष्;भ्वादिः}
-
-
-
-
प्राप्त_होता_है
achieves
ज्ञानम्
ज्ञानं
ज्ञान{नपुं}{1;एक}/ज्ञान{नपुं}{2;एक}
ज्ञान{नपुं}{2;एक}
-
-
कर्म 7
-
ज्ञान_को
knowledge
-
-
GG
लब्ध्वा
लब्ध्वा
लभ्1{कृत्_प्रत्ययः:क्त्वा;डुलभँष्;भ्वादिः}
लभ्{कृत्_प्रत्ययः:क्त्वा;डुलभँष्;भ्वादिः}
-
-
पूर्वकालः 11
-
प्राप्त_होकर
having_achieved
-
-
GG
अचिरेण
-
अचिरेण{अव्य}/अचिर{नपुं}{3;एक}
अचिर{नपुं}{3;एक}
-
-
क्रियाविशेषणम् 11
-
बिना_विलम्ब_के_तत्काल_ही_(भगवत्प्राप्तिरूप)
very_soon
पराम्
परां
परा{स्त्री}{2;एक}/परा{स्त्री}{2;एक}
परा{स्त्री}{2;एक}
-
-
विशेषणम् 10
-
परम
transcendental
-
-
LG
शान्तिम्
शान्तिमचिरेणाधिगच्छति
शान्ति{स्त्री}{2;एक}
शान्ति{स्त्री}{2;एक}
-
-
कर्म 11
-
शान्ति_को
peace
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLLGGLGLL
अधिगच्छति
-
अधि_गम्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;गमॢँ;भ्वादिः}
अधि_गम्{कर्तरि;लट्;प्र;एक;परस्मैपदी;अधि_गमॢँ;भ्वादिः}
-
-
-
-
प्राप्त_हो_जाता_है
attains
4.39.Aअ-ज्ञः
4.39.Bअज्ञश्चाश्रद्दधानश्च
4.39.Cअ-ज्ञ{पुं}{1;एक}
4.39.Dअज्ञ{पुं}{1;एक}
4.39.E<न-ज्ञः>U
4.39.Fन जानाति इति = अज्ञः
4.39.Gसमुच्चितम् 2
4.39.H-
4.39.Iविवेकहीन
4.39.Jfools_who_have_no_knowledge_in_standard_scriptures
4.39.K-
4.39.Lसत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
4.39.MGGGGLGGL
-
च{अव्य}
{अव्य}
-
-
विशेषणम् 5
-
और
and
अ-श्रद्दधानः
-
अ-श्रद्दधान{पुं}{1;एक}
-श्रद्दधान{पुं}{1;एक}
<न-श्रद्दधानः>Tn
न श्रद्दधानः = अश्रद्दधानः
समुच्चितम् 2
-
श्रद्धारहित
without_faith_in_revealed_scriptures
संशय-आत्मा
संशयात्मा
संशय-आत्मन्{पुं}{1;एक}
संशय-आत्मन्{पुं}{1;एक}
<संशय-आत्मा>Bs6
संशयः आत्मनि यस्य सः = संशयात्मा
समुच्चितम् 2
-
संशययुक्त
a_doubtful_person
-
-
GLGG
(पुरुषः)
-
(पुरुष{पुं}{1;एक})
(पुरुष){पुं}{1;एक}
-
-
कर्ता 6
-
(मनुष्य)
person
विनश्यति
विनश्यति
विनश्यति
वि_नश्{कर्तरि;लट्;प्र;एक;परस्मैपदी;वि_णशँ;दिवादिः}
-
-
-
-
परमार्थ_से_अवश्य_भ्रष्ट_हो_जाता_है
falls_back
-
-
LGLL
संशय-आत्मनः
संशयात्मनः
संशय-आत्मन्{पुं}{2;बहु}/आत्मन्{पुं}{5;एक}/आत्मन्{पुं}{6;एक}
संशय-आत्मन्{पुं}{6;एक}
<संशय-आत्मनः>Bs6
संशयः आत्मनि यस्य सः = संशयात्मा तान् संशयात्मनः
षष्ठीसम्बन्धः 14
-
संशययुक्त_मनुष्य_के_लिये
of_the_doubtful_person
-
-
GLGLG
नायं
न{अव्य}
{अव्य}
-
-
-
-
neither
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GG
अयम्
-
अय{पुं}{2;एक}/इदम्{पुं}{1;एक}
इदम्{पुं}{1;एक}
-
-
विशेषणम् 10
-
यह
this
लोकः
लोकोऽस्ति
लोक{पुं}{1;एक}
लोक{पुं}{1;एक}
-
-
समुच्चितम् 14
-
लोक
world
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGL
न{अव्य}
{अव्य}
-
-
-
-
nor
-
-
L
परः
परो
पर{पुं}{1;एक}/पर{पुं}{1;एक}
पर{पुं}{1;एक}
-
-
विशेषणम् 13
-
पर
next_life
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
(लोकः)
-
(लोक{पुं}{1;एक})
(लोक){पुं}{1;एक}
-
-
समुच्चितम् 14
-
(लोक)
world
-
च{अव्य}
{अव्य}
-
-
कर्ता 17
-
और
also
न{अव्य}
{अव्य}
-
-
सम्बन्धः 17
-
not
-
-
L
सुखम्
सुखं
सुखम्{अव्य}/सुख{पुं}{2;एक}/सुख{नपुं}{1;एक}/सुख{नपुं}{2;एक}
सुख{नपुं}{1;एक}
-
-
समुच्चितम् 14
-
सुख
happiness
-
-
LG
अस्ति
-
अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
है
is
4.40.Aधनञ्जय
4.40.Bधनञ्जय
4.40.Cधनञ्जय{पुं}{8;एक}
4.40.Dधनञ्जय{पुं}{8;एक}
4.40.E-
4.40.F-
4.40.Gसम्बोध्यः 9
4.40.H-
4.40.Iहे_धनंजय
4.40.JO_conqueror_of_riches
4.40.K-
4.40.L-
4.40.MLGLL
योग-सन्न्यस्त-कर्माणम्
योगसन्न्यस्तकर्माणं
योग-सन्न्यस्त-कर्मन्{पुं}{2;एक}
योग-सन्न्यस्त-कर्मन्{पुं}{2;एक}
<<योग-सन्न्यस्त>T3-कर्माणम्>Bs3
योगेन सन्न्यस्तः = योगसन्न्यस्तः, योगसन्न्यस्तः कर्माणि येन सः = योगसन्न्यस्तकर्मा तं योगसन्न्यस्तकर्माणम्
समुच्चितम् 3
-
जिसने_कर्मयोग_की_विधि_से_समस्त_कर्मों_का_परमात्मा_में_अर्पण_कर_दिया_है
renounced_all_the_karmas_through_karma-yoga
-
-
GLGGLGGG
(च)
-
(च{अव्य})
(च){अव्य}
-
-
विशेषणम् 6
-
(और)
and
ज्ञान-सञ्छिन्न-संशयम्
ज्ञानसञ्छिन्नसंशयम्
ज्ञान-सञ्छिन्न-संशय{पुं}{2;एक}
ज्ञान-सञ्छिन्न-संशय{पुं}{2;एक}
<<ज्ञान-सञ्छिन्न>T3-संशयम्>Bs6
ज्ञानेन सञ्छिन्नः = ज्ञानसञ्छिन्नः, ज्ञानसञ्छिन्नः संशयः यस्य स = ज्ञानसञ्छिन्नसंशयः तम् ज्ञानसञ्छिन्नसंशयम्
समुच्चितम् 3
-
जिसने_विवेक_द्वारा_समस्त_संशयों_का_नाश_कर_दिया_है
cut_doubts_by_the_advancement_of_knowledge
-
-
GLGGLGLL
आत्मवन्तम्
आत्मवन्तं
आत्मवत्{पुं}{2;एक}
आत्मवत्{पुं}{2;एक}
-
-
समुच्चितम् 3
-
वश_में_किये_हुए_अन्तःकरणवाले
situated_in_the_self
आत्मा परमात्मा मनः अप्रमादो वा अस्यास्तीति आत्मवान् तं
-
GLGG
(पुरुषम्)
-
(पुरुष{पुं}{2;एक})
(पुरुष){पुं}{2;एक}
-
-
कर्म 9
-
(पुरुष_को)
person
कर्माणि
कर्माणि
कर्मन्{नपुं}{1;बहु}/कर्मन्{नपुं}{2;बहु}/कर्मन्{नपुं}{8;बहु}
कर्मन्{नपुं}{1;बहु}
-
-
कर्ता 9
-
कर्म
work
-
-
GGL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 9
-
नहीं
never
-
-
L
निबध्नन्ति
निबध्नन्ति
नि_बन्ध्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;बन्धँ;क्र्यादिः}
नि_बन्ध्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;नि_बन्धँ;क्र्यादिः}
-
-
-
-
बाँधते
do_bind_up
-
-
LGGL
4.41.Aतस्मात्
4.41.Bतस्मादज्ञानसम्भूतं
4.41.Cतस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
4.41.Dतद्{पुं}{5;एक}
4.41.E-
4.41.F-
4.41.Gहेतुः 12
4.41.H-
4.41.Iइसलिये
4.41.Jtherefore
4.41.K-
4.41.Lजश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
4.41.MGGGGLGGG
भारत
भारत
भारत{नपुं}{8;एक}/भारत{पुं}{8;एक}
भारत{पुं}{8;एक}
-
-
सम्बोध्यः 12
-
हे_भरतवंशी_अर्जुन
O_descendant_of_Bharata
-
-
GLL
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 12
-
(तुम)
you
हृत्-स्थम्
हृत्स्थं
हृत्स्थम्
हृत्-स्थ{पुं}{2;एक}
<हृत्-स्थम्>U
हृदि तिष्ठतीति = हृत्स्थम्
विशेषणम् 8
-
हृदय_में_स्थित
situated_in_the_heart
-
-
GG
एनम्
-
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
विशेषणम् 6
-
इस
this
अ-ज्ञान-सम्भूतम्
-
अ-ज्ञान-सम्भूत{पुं}{2;एक}
अज्ञान-सम्भूत{पुं}{2;एक}
<<न-ज्ञान>Tn-सम्भूतं>T5
न ज्ञानम् = अज्ञानम्, अज्ञानात् सम्भूतं = अज्ञानसम्भूतं
विशेषणम् 8
-
अज्ञानजनित
outcome_of_ignorance
आत्मनः
-
आत्मन्{पुं}{2;बहु}/आत्मन्{पुं}{5;एक}/आत्मन्{पुं}{6;एक}
आत्मन्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 8
-
अपने
of_the_self
संशयम्
संशयं
संशय{पुं}{2;एक}
संशय{पुं}{2;एक}
-
-
कर्म 10
-
संशय_का
doubt
-
-
GLG
ज्ञान-असिना
ज्ञानासिनात्मनः
ज्ञान-असि{पुं}{3;एक}
ज्ञान-असि{पुं}{3;एक}
<ज्ञान-असिना>K6
ज्ञानम् एव असिः = ज्ञानासिः तेन ज्ञानासिना
करणम् 10
-
विवेकज्ञानरूप_तलवार_द्वारा
by_the_weapon_of_knowledge
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLGLG
छित्त्वा
छित्त्वैनं
छित्त्वा
छिद्{कृत्_प्रत्ययः:क्त्वा;छिद;तुदादिः}
-
-
पूर्वकालः 12
-
छेदन_करके
cutting_off
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GGG
योगम्
योगमातिष्ठोत्तिष्ठ
योग{पुं}{2;एक}
योग{पुं}{2;एक}
-
-
कर्म 12
-
समत्वरूप_कर्मयोग_में
in_yoga
-
गुण-सन्धिः (आद्गुणः (6।1।87))
GGGGGGL
आतिष्ठ
-
आङ्_स्था1{कर्तरि;लोट्;म;एक;परस्मैपदी;ष्ठा;भ्वादिः}
आङ्_स्था{कर्तरि;लोट्;म;एक;परस्मैपदी;आङ्_ष्ठा;भ्वादिः}
-
-
-
-
स्थित_हो_जा
be_situated
(च)
-
(च{अव्य})
(च){अव्य}
-
-
-
-
(और)
and
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 15
-
(तुम)
you
उत्तिष्ठ
-
उद्_स्था1{कर्तरि;लोट्;म;एक;परस्मैपदी;ष्ठा;भ्वादिः}
उद्_स्था{कर्तरि;लोट्;म;एक;परस्मैपदी;उद्_ष्ठा;भ्वादिः}
-
-
-
-
खड़े_हो_जाओ
stand_up_to_fight