4.8.A(अहम्)
4.8.B-
4.8.C(अस्मद्{1;एक})
4.8.D(अस्मद्){1;एक}
4.8.E-
4.8.F-
4.8.Gकर्ता 10
4.8.H-
4.8.I(मैं)
4.8.JI
साधूनाम्
साधूनां
साधु{पुं}{6;बहु}/साधु{नपुं}{6;बहु}
साधु{पुं}{6;बहु}
-
-
कर्म 3
-
साधु_पुरुषों_का
of_the_devotees
-
-
GGG
परित्राणाय
परित्राणाय
परित्राण{नपुं}{4;एक}
परित्राण{नपुं}{4;एक}
-
-
समुच्चितम् 6
-
उद्धार_करने_के_लिये
for_the_deliverance
-
-
LGGGL
दुष्-कृताम्
दुष्कृताम्
दुष्कृत्{पुं}{6;बहु}
दुष्कृत्{पुं}{6;बहु}
<दुष्-कृताम्>U
दुष्टं कुर्वन्तीति = दुष्कृतः तेषां दुष्कृताम्
कर्म 5
-
पापकर्म_करनेवालों_का
of_the_miscreants
-
-
GLG
विनाशाय
विनाशाय
विनाश{पुं}{4;एक}
विनाश{पुं}{4;एक}
-
-
समुच्चितम् 6
-
विनाश_करने_के_लिये
for_the_annihilation
-
-
LGGL
च{अव्य}
{अव्य}
-
-
प्रयोजनम् 10
-
और
also
-
-
L
धर्म-संस्थापना-अर्थाय
धर्मसंस्थापनार्थाय
धर्मन्-संस्थापना-अर्थ{पुं}{4;एक}/अर्थ{नपुं}{4;एक}
धर्म-संस्थापना-अर्थ{पुं}{4;एक}
<<धर्म-संस्थापना>T6-अर्थाय>T4
धर्मस्य संस्थापना = धर्मसंस्थापना, धर्मसंस्थापनायै इदम् = धर्मसंस्थापनार्थम् तस्मै धर्मसंस्थापनार्थाय
समुच्चितम् 6
-
धर्म_की_स्थापना_करने_के_लिये
to_reestablish_the_principles_of_religion
-
-
GLGGLGGL
युगे
युगे
युग{नपुं}{1;द्वि}/युग{नपुं}{2;द्वि}/युग{नपुं}{7;एक}/युग{नपुं}{8;द्वि}
युग{नपुं}{7;एक}
-
-
वीप्सा 9
-
युग_में
millennium
-
-
LG
युगे
युगे
युग{नपुं}{1;द्वि}/युग{नपुं}{2;द्वि}/युग{नपुं}{7;एक}/युग{नपुं}{8;द्वि}
युग{नपुं}{7;एक}
-
-
अधिकरणम् 10
-
युग_में
after_millennium
-
-
LG
सम्भवामि
सम्भवामि
सम्_भू1{कर्तरि;लट्;उ;एक;परस्मैपदी;भू;भ्वादिः}
सम्_भू{कर्तरि;लट्;उ;एक;परस्मैपदी;सम्_भू;भ्वादिः}
-
-
-
-
प्रकट_हुआ_करता_हूँ
do_appear
-
-
GLGL