4.6.Aअ-जः
4.6.Bअजोऽपि
4.6.Cअज{पुं}{1;एक}
4.6.Dअज{पुं}{1;एक}
4.6.E<न-जः>U
4.6.Fन जायते सः = अजः
4.6.Gसमुच्चितम् 3
4.6.H-
4.6.Iअजन्मा
4.6.Junborn
4.6.K-
4.6.Lरुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
4.6.MLGL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 5
-
भी
although
सन्
सन्नव्ययात्मा
सत्{पुं}{1;एक}/सत्{पुं}{8;एक}
सत्{पुं}{1;एक}
-
-
समानकालः 15
-
होते_हुए
being_so
-
ङमुडागम-सन्धिः (ङमो ह्रस्वादचि ङमुण्नित्यम् (8।3।32))
GGLGG
अ-व्यय-आत्मा
-
अव्यय-आत्मन्{पुं}{1;एक}
आत्मन्{पुं}{1;एक}
<<न-व्यय>Bsmn-आत्मा>Bs6
न व्ययः यस्य सः = अव्ययः, अव्ययः आत्मा यस्य सः = अव्ययात्मा
समुच्चितम् 3
-
अविनाशीस्वरूप
body_without_deterioration
भूतानाम्
भूतानामीश्वरोऽपि
भूत{पुं}{6;बहु}/भूत{नपुं}{6;बहु}/भूता{स्त्री}{6;बहु}/भूता{स्त्री}{6;बहु}
भूत{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 8
-
समस्त_प्राणियों_का
all_those_who_are_born
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGGGLGL
ईश्वरः
-
ईश्वर{पुं}{1;एक}
ईश्वर{पुं}{1;एक}
-
-
कर्ता 9
-
ईश्वर
the_Supreme_Lord
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 9
-
भी
although
सन्
सन्
सत्{पुं}{1;एक}/सत्{पुं}{8;एक}
सत्{पुं}{1;एक}
-
-
समानकालः 15
-
होते_हुए
being_so
-
-
L
प्रकृतिम्
प्रकृतिं
प्रकृति{स्त्री}{2;एक}
प्रकृति{स्त्री}{2;एक}
-
-
कर्म 13
-
प्रकृति_को
transcendental_form
-
-
LLG
स्वाम्
स्वामधिष्ठाय
स्वा{स्त्री}{2;एक}/स्वा{स्त्री}{2;एक}
स्वा{स्त्री}{2;एक}
-
-
विशेषणम् 12
-
अपनी
of_Myself
-
-
GLGGL
अधिष्ठाय
-
अधिष्ठाय
अधि_स्था{कृत्_प्रत्ययः:ल्यप्;अधि_ष्ठा;भ्वादिः}
-
-
पूर्वकालः 15
-
अधीन_करके
being_so_situated
सम्भवामि
सम्भवाम्यात्म-मायया
सम्_भू1{कर्तरि;लट्;उ;एक;परस्मैपदी;भू;भ्वादिः}
सम्_भू{कर्तरि;लट्;उ;एक;परस्मैपदी;सम्_भू;भ्वादिः}
-
-
-
-
प्रकट_होता_हूँ
do_incarnate
-
यण्-सन्धिः (इको यणचि (6।1।77))
GLGGL
आत्म-मायया
-
आत्मन्-माया{स्त्री}{3;एक}
माया{स्त्री}{3;एक}
<आत्म-मायया>T6
आत्मनः माया = आत्ममाया तया आत्ममायया
करणम् 15
-
अपनी_योगमाया_से
by_My_internal_energy