3.8.Aत्वम्
3.8.Bत्वं
3.8.Cयुष्मद्{1;एक}
3.8.Dयुष्मद्{1;एक}
3.8.E-
3.8.F-
3.8.Gकर्ता 4
3.8.H-
3.8.Iतू
3.8.Jyou
3.8.K-
3.8.L-
3.8.MG
नियतम्
नियतं
नियत{पुं}{2;एक}/नियत{नपुं}{1;एक}/नियत{नपुं}{2;एक}
नियत{नपुं}{2;एक}
-
-
विशेषणम् 3
-
शास्त्रविहित
alloted
-
-
LLG
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{2;एक}
-
-
कर्म 4
-
कर्तव्यकर्म
duty
-
-
GL
कुरु
कुरु
कृ3{कर्तरि;लोट्;म;एक;परस्मैपदी;डुकृञ्;तनादिः}
कृ{कर्तरि;लोट्;म;एक;परस्मैपदी;डुकृञ्;तनादिः}
-
-
-
-
कर
perform
-
-
LL
हि
ह्यकर्मणः
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
for
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGLG
अ-कर्मणः
-
अ-कर्मन्{नपुं}{5;एक}/कर्मन्{नपुं}{6;एक}
-कर्मन्{नपुं}{5;एक}
<न-कर्मणः>Tn
न कर्म = अकर्म तस्मात् अकर्मणः
विभक्तम् 7
-
कर्म_न_करने_की_अपेक्षा
to_inaction
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{1;एक}
-
-
कर्ता 9
-
कर्म_करना
action
-
-
GL
ज्यायः
ज्यायो
ज्यायस्{नपुं}{1;एक}/ज्यायस्{नपुं}{2;एक}/ज्यायस्{नपुं}{8;एक}
ज्यायस्{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 9
-
श्रेष्ठ
superior
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
च{अव्य}
{अव्य}
-
-
-
-
तथा
also
-
-
L
अ-कर्मणः
-
अ-कर्मन्{नपुं}{5;एक}/कर्मन्{नपुं}{6;एक}
-कर्मन्{नपुं}{6;एक}
<न-कर्मणः>Tn
न कर्म = अकर्म तस्मात् अकर्मणः
विशेषणम् 12
-
कर्म_न_करने_से
desisting_from_action
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 13
-
तेरा
your
-
-
G
शरीर-यात्रा
शरीरयात्रापि
शरीर-यातृ{स्त्री}{3;एक}/यात्रा{स्त्री}{1;एक}
शरीर-यात्रा{स्त्री}{1;एक}
<शरीर-यात्रा>T6
शरीरस्य यात्रा = शरीरयात्रा
कर्ता 16
-
शरीर-निर्वाह
maintenance_of_body
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGLGGL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 13
-
भी
even
न{अव्य}
{अव्य}
-
-
सम्बन्धः 16
-
नहीं
cannot
-
-
L
प्रसिद्ध्येत्
प्रसिद्ध्येदकर्मणः
प्रसिद्ध्येत्
प्र_सिध्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;प्र_षिधुँ;दिवादिः}
-
-
-
-
सिद्ध_होगा
maintain
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGGLGLG