2.9.Aएवम्
2.9.Bएवमुक्त्वा
2.9.Cएवम्{अव्य}
2.9.Dएवम्{अव्य}
2.9.E-
2.9.F-
2.9.Gक्रियाविशेषणम् 5
2.9.H-
2.9.Iइस_प्रकार
2.9.Jthus
2.9.K-
2.9.L-
2.9.MGGGG
उक्त्वा
-
वच्1{कृत्_प्रत्ययः:क्त्वा;वचँ;अदादिः}
वच्{कृत्_प्रत्ययः:क्त्वा;वचँ;अदादिः}
-
-
पूर्वकालः 13
-
कहकर
spoken
हृषीकेशम्
हृषीकेशं
हृषीकेश{पुं}{2;एक}
हृषीकेश{पुं}{2;एक}
-
-
कर्म 5
-
अन्तर्यामी_श्रीकृष्ण_को
unto_Krisna_the_master_of_the_senses
-
-
LGGG
गुडाकेशः
गुडाकेशः
गुडाकेश{पुं}{1;एक}
गुडाकेश{पुं}{1;एक}
-
-
कर्ता 5
-
निद्रा_को_जीतनेवाले_अर्जुन
Arjuna_the_master_at_curbing_ignorance
-
-
LGGG
परन्तप
परन्तप
परन्तप{पुं}{8;एक}
परन्तप{पुं}{8;एक}
-
-
सम्बोध्यः 13
-
हे_राजन्
the_chastiser_of_the_enemies
-
-
LGLL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 7
-
नहीं
will_not
-
-
L
योत्स्ये
योत्स्य
युध्1{कर्तरि;लृट्;उ;एक;आत्मनेपदी;युधँ;दिवादिः}/युध्1{भावे;लृट्;उ;एक;आत्मनेपदी;युधँ;दिवादिः}
युध्{कर्तरि;लृट्;उ;एक;आत्मनेपदी;युधँ;दिवादिः}
-
-
प्रतियोगी 8
-
'युद्ध_करूँगा'
fight
-
यान्तवान्त-लोप-सन्धिः (एचोऽयवायावः (6।1।78)-लोपः शाकल्यस्य (8।3।19))
GL
इति
इति
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 11
-
यह
thus
-
-
LL
गोविन्दम्
गोविन्दमुक्त्वा
गोविन्द{पुं}{2;एक}
गोविन्द{पुं}{2;एक}
-
-
कर्म 11
-
गोविन्द_से
unto_Krisna
-
-
GGGGG
उक्त्वा
-
वच्1{कृत्_प्रत्ययः:क्त्वा;वचँ;अदादिः}
वच्{कृत्_प्रत्ययः:क्त्वा;वचँ;अदादिः}
-
-
पूर्वकालः 13
-
कहकर
saying
तूष्णीम्
तूष्णीं
तूष्णीम्{अव्य}
तूष्णीम्{अव्य}
-
-
क्रियाविशेषणम् 13
-
चुप
silent
-
-
GG
बभूव
बभूव
भू1{कर्तरि;लिट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}/भू1{कर्तरि;लिट्;म;बहु;परस्मैपदी;भू;भ्वादिः}/भू1{कर्तरि;लिट्;उ;एक;परस्मैपदी;भू;भ्वादिः}/अस्2{कर्तरि;लिट्;प्र;एक;परस्मैपदी;असँ;अदादिः}/अस्2{कर्तरि;लिट्;म;बहु;परस्मैपदी;असँ;अदादिः}/अस्2{कर्तरि;लिट्;उ;एक;परस्मैपदी;असँ;अदादिः}
भू{कर्तरि;लिट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
हो_गये
became
-
-
LGL
ह{अव्य}
{अव्य}
-
-
सम्बन्धः 13
-
स्पष्ट
clearly
-
-
L