2.43.Aअर्जुन
2.43.B-
2.43.Cअर्जुन{पुं}{8;एक}
2.43.Dअर्जुन{पुं}{8;एक}
2.43.E-
2.43.F-
2.43.Gसम्बोध्यः 4
2.43.H-
2.43.Iहे_अर्जुन
2.43.JO_Arjuna
वेदाः
वेदा
वेद{पुं}{1;बहु}/वेद{पुं}{8;बहु}
वेद{पुं}{1;बहु}
-
-
कर्ता 4
-
वेद
the_Vedas
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
त्रैगुण्य-विषयाः
त्रैगुण्यविषया
त्रैगुण्य-विषय{पुं}{1;बहु}/विषय{पुं}{8;बहु}
त्रैगुण्य-विषय{पुं}{1;बहु}
<त्रैगुण्य-विषयाः>Bs6
त्रैगुण्याः विषयाः यस्य सः = त्रैगुण्यविषयः ते त्रैगुण्यविषयाः
कर्तृसमानाधिकरणम् 4
-
तीनों_गुणों_के_विषयवाले
deal_with_the_evolutes_of_the_three_Gunas_(modes_of_Prakriti)
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGLLLG
(भवन्ति)
-
(भू1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}/भवन्ती{स्त्री}{8;एक})
(भू){कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(होते_हैं)
are
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 12
-
(तुम)
you
निस्-त्रैगुण्यः
निस्त्रैगुण्यो
निस्त्रैगुण्य{पुं}{1;एक}
निस्-त्रैगुण्य{पुं}{1;एक}
<निस्-त्रैगुण्यः>T5
त्रैगुण्यात् निष्क्रान्तः = निस्त्रैगुण्यः
समुच्चितम् 10
-
उन_भोगों_एवं_उनके_साधनों_में_आसक्तिहीन
indifferent_to_these_enjoyments_and_their_means
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGGG
नित्य-सत्त्व-स्थः
नित्यसत्त्वस्थो
नित्य-सत्त्वस्थ{पुं}{1;एक}
नित्य-सत्त्वस्थ{पुं}{1;एक}
<नित्य-<सत्त्व-स्थः>U>K1
सत्त्वे तिष्ठति इति = सत्त्वस्थः, नित्यं सत्त्वस्थः = नित्यसत्त्वस्थः
समुच्चितम् 10
-
नित्यवस्तु_में_स्थित
established_in_the_Eternal_Existence_(God)
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGGG
निर्-द्वन्द्वः
निर्द्वन्द्वो
निर्द्वन्द्व{पुं}{1;एक}
निर्-द्वन्द्व{पुं}{1;एक}
<निर्-द्वन्द्वः>T5
द्वन्द्वेभ्यः निर्गतः = निर्द्वन्द्वः
समुच्चितम् 10
-
द्वन्द्वों_से_रहित
rising_above_pairs_of_opposites_like_pleasure_and_pain
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGG
निर्-योग-क्षेमः
निर्योगक्षेम
निर्योगक्षेम{पुं}{1;एक}
निर्-योग-क्षेम{पुं}{1;एक}
<निर्-<योग-क्षेमः>Di>Bvp
योगः च क्षेमः च = योगक्षेमौ, निर्गतौ योगक्षेमौ यस्मात् = निर्योगक्षेमः
समुच्चितम् 10
-
योगक्षेम_को_न_चाहनेवाले
absolutely_unconcerned_about_the_fulfilment_of_wants_and_the_preservation_of_what_has_been_already_attained
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GGGGL
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्तृसमानाधिकरणम् 12
-
(और)
and
आत्मवान्
आत्मवान्
आत्मवत्{पुं}{1;एक}
आत्मवत्{पुं}{1;एक}
-
-
समुच्चितम् 10
-
स्वाधीन_अन्तःकरणवाले
Self-controlled
आत्मा परमात्मा अस्यास्तीति
-
GLG
भव
भवार्जुन
भव{पुं}{8;एक}/भू1{कर्तरि;लोट्;म;एक;परस्मैपदी;भू;भ्वादिः}
भू{कर्तरि;लोट्;म;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
हो_जाओ
be
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGLL