2.40.Aइह
2.40.B-
2.40.Cइह{अव्य}
2.40.Dइह{अव्य}
2.40.E-
2.40.F-
2.40.Gअधिकरणम् 4
2.40.H-
2.40.Iयहाँ
2.40.Jin_this_path_(of_disinterested_action)
अभिक्रम-नाशः
-
अभिक्रम-नाश{पुं}{1;एक}
अभिक्रम-नाश{पुं}{1;एक}
<अभिक्रम-नाशः>T6
अभिक्रमस्य नाशः = अभिक्रमनाशः
कर्ता 4
-
आरम्भ_का_नाश
loss_of_effort
नेहाभिक्रमनाशोऽस्ति
न{अव्य}
{अव्य}
-
-
सम्बन्धः 4
-
नहीं
not
-
गुण-सन्धिः (आद्गुणः (6।1।87)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGGGLGGL
अस्ति
-
अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
है
is
प्रत्यवायः
प्रत्यवायो
प्रत्यवाय{पुं}{1;एक}
प्रत्यवाय{पुं}{1;एक}
-
-
कर्ता 7
-
उलटा_फल_का_दोष
contrary_result
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 7
-
नहीं
nor
-
-
L
विद्यते
विद्यते
विद्यता{स्त्री}{1;द्वि}/विद्यता{स्त्री}{2;द्वि}/विद्यता{स्त्री}{8;एक}/विद्यता{स्त्री}{8;द्वि}/विद्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदँ;अदादिः}/विद्2{कर्तरि;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्2{भावे;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्4{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदँ;रुधादिः}/विद्3{कर्मणि;लट्;प्र;एक;आत्मनेपदी;विदॢँ;तुदादिः}
विद्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}
-
-
-
-
है
is
-
-
GLG
अस्य
-
इदम्{पुं}{6;एक}/इदम्{नपुं}{6;एक}/अस्3{कर्तरि;लोट्;म;एक;परस्मैपदी;असुँ;दिवादिः}
इदम्{पुं}{6;एक}
-
-
विशेषणम् 9
-
इस_कर्मयोगरूप
of_this
धर्मस्य
धर्मस्य
धर्म{पुं}{6;एक}
धर्म{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 10
-
धर्म_का
of_discipline
-
-
GGL
स्वल्पम्
स्वल्पमप्यस्य
स्वल्प{पुं}{2;एक}/स्वल्प{नपुं}{1;एक}/स्वल्प{नपुं}{2;एक}
स्वल्प{नपुं}{1;एक}
-
-
कर्ता 14
-
थोड़ा-सा
a_little
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGGGL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 10
-
भी
even
महतः
महतो
महत्{पुं}{2;बहु}/महत्{पुं}{5;एक}/महत्{पुं}{6;एक}/महत्{नपुं}{5;एक}/महत्{नपुं}{6;एक}/मह्1{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;महँ;भ्वादिः}
महत्{नपुं}{5;एक}
-
-
विशेषणम् 13
-
महान्
terrible
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLG
भयात्
भयात्
भय{नपुं}{5;एक}
भय{नपुं}{5;एक}
-
-
अपादानम् 14
-
भय_से
from_fear_of_(birth_and_death)
-
-
LG
त्रायते
त्रायते
त्रै1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;त्रैङ्;भ्वादिः}/त्रै1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;त्रैङ्;भ्वादिः}
त्रै{कर्तरि;लट्;प्र;एक;आत्मनेपदी;त्रैङ्;भ्वादिः}
-
-
-
-
रक्षा_कर_लेता_है
saves
-
-
GLG