शीत-उष्ण-सुख-दुःख-दाः |
शीतोष्णसुखदुःखदाः |
शीत-उष्ण-सुख-दुःख-द{पुं}{1;बहु} |
शीत-उष्ण-सुख-दुःख-द{पुं}{1;बहु} |
<<<शीत-उष्ण>Di-<सुख-दुःख>Di>Di-दाः>U |
शीतं च उष्णं च = शीतोष्णे, सुखं च दुःखम् च = सुखदुःखे, शीतोष्णे च सुखदुःखे च = शीतोष्णसुखदुःखानि, शीतोष्णसुखदुःखानि ददाति = शीतोष्णसुखदुःखदः ते शीतोष्णसुखदुःखदाः |
कर्तृसमानाधिकरणम् 5 |
- |
सर्दी-गर्मी_और_सुख-दुःख_को_देनेवाले |
give_rise_to_the_feelings_of_heat_and_cold_and_pleasure_and_pain |
- |
- |
GGLLLGLG |