18.44.Aस्वे
18.44.Bस्वे
18.44.Cस्व{पुं}{7;एक}/स्व{नपुं}{1;द्वि}/स्व{नपुं}{2;द्वि}/स्व{नपुं}{7;एक}/स्व{पुं}{1;बहु}/स्व{नपुं}{1;द्वि}/स्व{नपुं}{2;द्वि}/स्वा{स्त्री}{1;द्वि}/स्वा{स्त्री}{2;द्वि}/स्वा{स्त्री}{1;द्वि}/स्वा{स्त्री}{2;द्वि}
18.44.Dस्व{नपुं}{7;एक}
18.44.E-
18.44.F-
18.44.Gवीप्सा 2
18.44.H-
18.44.Iअपने
18.44.Jown
18.44.K-
18.44.L-
18.44.MG
स्वे
स्वे
स्व{पुं}{7;एक}/स्व{नपुं}{1;द्वि}/स्व{नपुं}{2;द्वि}/स्व{नपुं}{7;एक}/स्व{पुं}{1;बहु}/स्व{नपुं}{1;द्वि}/स्व{नपुं}{2;द्वि}/स्वा{स्त्री}{1;द्वि}/स्वा{स्त्री}{2;द्वि}/स्वा{स्त्री}{1;द्वि}/स्वा{स्त्री}{2;द्वि}
स्व{नपुं}{7;एक}
-
-
षष्ठीसम्बन्धः 3
-
अपने
own
-
-
G
कर्मणि
कर्मण्यभिरतः
कर्मन्{नपुं}{7;एक}
कर्मन्{नपुं}{7;एक}
-
-
अधिकरणम् 7
-
कर्मों_में
in_work
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGLLLG
अभिरतः
-
अभिरत{पुं}{1;एक}
अभि_रम्{कृत्_प्रत्ययः:क्त;अभि_रमुँ;भ्वादिः;पुं}{1;एक}
-
-
विशेषणम् 5
-
तत्परता_से_लगा_हुआ
following
संसिद्धिम्
संसिद्धिं
संसिद्धि{स्त्री}{2;एक}
संसिद्धि{स्त्री}{2;एक}
-
-
कर्म 7
-
भगवत्प्राप्तिरूप_परम_सिद्धि_को
perfection
-
-
GGG
लभते
लभते
लभ्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;डुलभँष्;भ्वादिः}
लभ्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;डुलभँष्;भ्वादिः}
-
-
-
-
प्राप्त_हो_जाता_है
achieves
-
-
LLG
नरः
नरः
नृ{पुं}{1;बहु}/नर{पुं}{1;एक}
नर{पुं}{1;एक}
-
-
कर्ता 7
-
मनुष्य
a_man
-
-
LG
स्व-कर्म-निरतः
स्वकर्मनिरतः
स्व-कर्मन्-नि_रम्1{कृत्_प्रत्ययः:क्त;नि_रमुँ;भ्वादिः;पुं}{1;एक}
स्व-निरत{पुं}{1;एक}
<<स्व-कर्म>T6-निरतः>T7
स्वस्य कर्म = स्वकर्म, स्वकर्मणि निरतः = स्वकर्मनिरतः
कर्ता 11
-
अपने_स्वाभाविक_कर्म_में_लगा_हुआ_मनुष्य
engaged_in_his_own_duty
-
-
LGLLLG
सिद्धिम्
सिद्धिं
सिद्धि{स्त्री}{2;एक}
सिद्धि{स्त्री}{2;एक}
-
-
कर्म 11
-
परम_सिद्धि_को
perfection
-
-
GG
यथा
यथा
यथा{अव्य}
यथा{अव्य}
-
-
क्रियाविशेषणम् 11
-
जिस_प्रकार_के_कर्म_करके
as
-
-
LG
विन्दति
विन्दति
विद्3{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदॢँ;तुदादिः}
विद्{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदॢँ;तुदादिः}
-
-
-
-
प्राप्त_होता_है
attains
-
-
GLL
तत्
तच्छृणु
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
कर्म 14
-
उस_विधि_को
that
-
जश्त्व-श्चुत्व-चर्त्व-छत्व (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40)-खरि च (8।4।55)-शश्छोऽटि (8।4।63))
GLL
शृणु
-
श्रु1{कर्तरि;लोट्;म;एक;परस्मैपदी;श्रु;भ्वादिः}
श्रु{कर्तरि;लोट्;म;एक;परस्मैपदी;श्रु;भ्वादिः}
-
-
-
-
सुन
listen