16.18.Aत्रि-विधम्
16.18.Bत्रिविधं
16.18.Cत्रिविध{पुं}{2;एक}/त्रिविध{नपुं}{1;एक}/त्रिविध{नपुं}{2;एक}
16.18.Dत्रिविध{नपुं}{1;एक}
16.18.E<त्रि-विधं>Bs6
16.18.Fत्रीणि विधानि यस्य तत् = त्रिविधम्
16.18.Gविशेषणम् 7
16.18.H-
16.18.Iतीन_प्रकार_के
16.18.Jthree_kinds_of
16.18.K-
16.18.L-
16.18.MLLG
नरकस्य
नरकस्येदं
नरक{पुं}{6;एक}/नरक{नपुं}{6;एक}
नरक{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 8
-
नरक_के
hellish
-
गुण-सन्धिः (आद्गुणः (6।1।87))
LLGGG
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{1;एक}
-
-
विशेषणम् 7
-
ये
this
द्वारम्
द्वारं
द्वार्{स्त्री}{2;एक}/द्वार{नपुं}{1;एक}/द्वार{नपुं}{2;एक}
द्वार{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 9
-
द्वार
gate
-
-
GG
नाशनम्
नाशनमात्मनः
नाशन{पुं}{2;एक}/नाशन{नपुं}{1;एक}/नाशन{नपुं}{2;एक}
नाशन{नपुं}{1;एक}
-
-
कर्ता 12
-
नाश_करनेवाले
destructive
-
-
GLGGLG
आत्मनः
-
आत्मन्{पुं}{2;बहु}/आत्मन्{पुं}{5;एक}/आत्मन्{पुं}{6;एक}
आत्मन्{पुं}{6;एक}
-
-
कर्ता 11
-
आत्मा_का
of_the_self
कामः
कामः
काम{पुं}{1;एक}
काम{पुं}{1;एक}
-
-
समुच्चितम् 3
-
काम
lust
-
-
GG
क्रोधः
क्रोधस्तथा
क्रोध{पुं}{1;एक}
क्रोध{पुं}{1;एक}
-
-
समुच्चितम् 3
-
क्रोध
anger
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGLG
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
कर्ता 9
-
तथा
as_well_as
लोभः
लोभस्तस्मादेतत्त्रयं
लोभ{पुं}{1;एक}
लोभ{पुं}{1;एक}
-
-
समुच्चितम् 3
-
लोभ
greed
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / चर्त्व-सन्धिः (खरि च (8।4।55))
GGGGGGLG
तस्मात्
-
तस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
तस्मात्{अव्य}
-
-
हेतुः 16
-
अतएव
therefore
एतत्
-
एतद्{नपुं}{1;एक}/एतद्{नपुं}{2;एक}
एतद्{नपुं}{2;एक}
-
-
विशेषणम् 15
-
इन
these
त्रयम्
-
त्रय{पुं}{2;एक}/त्रय{नपुं}{1;एक}/त्रय{नपुं}{2;एक}
त्रय{नपुं}{2;एक}
-
-
कर्म 16
-
तीनों_को
three
त्यजेत्
त्यजेत्
त्यज्1{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;त्यजँ;भ्वादिः}
त्यज्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;त्यजँ;भ्वादिः}
-
-
-
-
त्याग_देना_चाहिये
must_give_up
-
-
LG