13.1.Aइदम्
13.1.Bइदं
13.1.Cइदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
13.1.Dइदम्{नपुं}{1;एक}
13.1.E-
13.1.F-
13.1.Gविशेषणम् 3
13.1.H-
13.1.Iयह
13.1.Jthis
शरीरम्
शरीरं
शरीर{नपुं}{1;एक}/शरीर{नपुं}{2;एक}
शरीर{नपुं}{1;एक}
-
-
कर्म 6
-
शरीर
body
कौन्तेय
कौन्तेय
कौन्तेय{पुं}{8;एक}
कौन्तेय{पुं}{8;एक}
-
-
सम्बोध्यः 6
-
हे_अर्जुन
O_son_of_Kunti
क्षेत्रम्
क्षेत्रमित्यभिधीयते
क्षेत्र{नपुं}{1;एक}/क्षेत्र{नपुं}{2;एक}
क्षेत्र{नपुं}{1;एक}
-
-
प्रतियोगी 5
-
क्षेत्र
the_field
-
यण्-सन्धिः (इको यणचि (6।1।77))
इति
-
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 6
-
इस_(नाम_से)
thus
अभिधीयते
-
अभिधीयते
अभि_धा{कर्मणि;लट्;प्र;एक;आत्मनेपदी;अभि_डुधाञ्;जुहोत्यादिः}
-
-
-
-
कहा_जाता_है
is_called
एतत्
एतद्यो
एतद्{नपुं}{1;एक}/एतद्{नपुं}{2;एक}
एतद्{नपुं}{2;एक}
-
-
कर्म 9
-
यह
all_this
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGL
यः
-
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
कर्ता 9
-
जो
anyone
-
-
LG
वेत्ति
वेत्ति
विद्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जानता_है
knows
-
-
LGG
तम्
तं
तद्{पुं}{2;एक}
तद्{पुं}{2;एक}
-
-
कर्म 14
-
उसको
he
-
-
GGGLLGLG
क्षेत्र-ज्ञः
क्षेत्रज्ञ
क्षेत्र-ज्ञ{पुं}{1;एक}
क्षेत्र-ज्ञ{पुं}{1;एक}
<क्षेत्र-ज्ञः>U
क्षेत्रं जानाति = क्षेत्रज्ञः
प्रतियोगी 12
-
क्षेत्रज्ञ
knower_of_the_body
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
इति
इति
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 14
-
इस_(नाम_से)
thus
तत्-विदः
तद्विदः
तद्-विद्{पुं}{1;बहु}/विद्{पुं}{2;बहु}/विद्{पुं}{5;एक}/विद्{पुं}{6;एक}/विद्{स्त्री}{1;बहु}/विद्{स्त्री}{2;बहु}/विद्{स्त्री}{5;एक}/विद्{स्त्री}{6;एक}/विद{पुं}{1;एक}
तद्-विद्{पुं}{1;एक}
<तत्-विदः>U
तं जानाति इति = तद्वित् ते तद्विदः
कर्ता 14
-
ज्ञानीजन
one_who_knows
-
-
GL
13.2.Aक्षेत्र-ज्ञम्
13.2.Bक्षेत्रज्ञं
13.2.Cक्षेत्र-ज्ञ{पुं}{2;एक}
13.2.Dक्षेत्र-ज्ञ{पुं}{2;एक}
13.2.E<क्षेत्र-ज्ञं>U
13.2.Fक्षेत्रं जानाति = क्षेत्रज्ञः तम् क्षेत्रज्ञम्
13.2.Gकर्म 5
13.2.H-
13.2.Iक्षेत्रज्ञ_अर्थात्_जीवात्मा
13.2.Jthe_knower
13.2.K-
13.2.L-
13.2.MLL
अपि_च
चापि
अपि{अव्य}_च/च{अव्य}
अपि{अव्य}_च{अव्य}
-
-
-
-
और_भी
certainly_also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्मसमानाधिकरणम् 5
-
मुझे
me
-
-
GLG
विद्धि
विद्धि
विद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जान
know
सर्व-क्षेत्रेषु
सर्वक्षेत्रेषु
सर्व-क्षेत्र{नपुं}{7;बहु}
सर्व-क्षेत्र{नपुं}{7;बहु}
<सर्व-क्षेत्रेषु>K1
सर्वं च तत् क्षेत्रं = सर्वक्षेत्रम् तेषु सर्वक्षेत्रेषु
अधिकरणम् 5
-
सब_क्षेत्रों_में
in_all_bodily_fields
-
-
GGG
भारत
भारत
भारत{नपुं}{8;एक}/भारत{पुं}{8;एक}
भारत{पुं}{8;एक}
-
-
सम्बोध्यः 5
-
हे_अर्जुन
O_son_of_Bharata
-
-
G
क्षेत्र-क्षेत्र-ज्ञयोः
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं
क्षेत्र-क्षेत्रज्ञयोः
क्षेत्र-क्षेत्रज्ञ{पुं}{6;एक}
<क्षेत्र-<क्षेत्र-ज्ञयोः>U>Di
क्षेत्रं जानाति = क्षेत्रज्ञः, क्षेत्रं च क्षेत्रज्ञः च = क्षेत्रक्षेत्रज्ञौ तयोः क्षेत्रक्षेत्रज्ञयोः
षष्ठीसम्बन्धः 9
-
क्षेत्र-क्षेत्रज्ञ_का
field_of_activities_(the_body)_and_the_knower_of_the_field
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGGL
ज्ञानम्
-
ज्ञान{नपुं}{1;एक}/ज्ञान{नपुं}{2;एक}
ज्ञान{नपुं}{2;एक}
-
-
कर्म 10
-
ज्ञान
knowledge
-
-
GGG
यत्
यत्तज्ज्ञानं
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{1;एक}
-
-
सम्बन्धः 11
-
जो
that_which_is_taught
-
चर्त्व-सन्धिः (खरि च (8।4।55)) / जश्त्व-श्चुत्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40))
GLL
तत्
-
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
अनुयोगी 16
-
वह
that
-
-
GL
ज्ञानम्
-
ज्ञान{नपुं}{1;एक}/ज्ञान{नपुं}{2;एक}
ज्ञान{नपुं}{1;एक}
-
-
प्रतियोगी 13
-
ज्ञान_है
knowledge
-
-
GL
मतम्
मतं
मत{पुं}{2;एक}/मत{नपुं}{1;एक}/मत{नपुं}{2;एक}
मत{नपुं}{1;एक}
-
-
कर्ता 16
-
मत
opinion
मम
मम
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 15
-
मेरा
my
-
-
GGGGLGGG
13.3.Aतत्
13.3.Bतत्क्षेत्रं
13.3.Cतद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
13.3.Dतद्{नपुं}{1;एक}
13.3.E-
13.3.F-
13.3.Gविशेषणम् 2
13.3.H-
13.3.Iवह
13.3.Jthat
13.3.K-
13.3.Lचर्त्व-सन्धिः (खरि च (8।4।55))
क्षेत्रम्
-
क्षेत्र{नपुं}{1;एक}/क्षेत्र{नपुं}{2;एक}
क्षेत्र{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
क्षेत्र
field_of_activities
यत्
यच्च
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
कर्म 25
-
जो
as
-
जश्त्व-श्चुत्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40)-खरि च (8।4।55))
LG
-
च{अव्य}
{अव्य}
-
-
-
-
और
also
यादृक्
यादृक्च
यादृश्{नपुं}{1;एक}/यादृश्{नपुं}{8;एक}
यादृश्{नपुं}{1;एक}
-
-
समुच्चितम् 7
-
जैसा
as_it_is
-
चर्त्व-सन्धिः (खरि च (8।4।55))
-
च{अव्य}
{अव्य}
-
-
विशेषणम् 11
-
तथा
also
-
-
GGG
यत्-विकारि
यद्विकारि
यद्-विकारिन्{नपुं}{1;एक}/विकारिन्{नपुं}{2;एक}
यद्-विकारिन्{नपुं}{1;एक}
<यत्-विकारि>T3
यैः विकारैः युक्तम् = यद्विकारि
समुच्चितम् 7
-
जिन_विकारोंवाला
that_which_changes
यतः
यतश्च
यतः{अव्य}/यत{पुं}{1;एक}
यतः{अव्य}
-
-
अपादानम् 12
-
जिस_कारण_से
from_which
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GL
-
च{अव्य}
{अव्य}
-
-
-
-
और
also
यत्
यत्
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{1;एक}
-
-
कर्ता 12
-
जो
which
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
समुच्चितम् 13
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
-
च{अव्य}
{अव्य}
-
-
कर्ता 18
-
तथा
also
यः
यो
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
समुच्चितम् 15
-
जो
one_who_is
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGL
यत्-प्रभावः
यत्प्रभावश्च
यद्-प्रभाव{पुं}{1;एक}
यद्-प्रभाव{पुं}{1;एक}
<यत्-प्रभावः>Bs6
यः प्रभावः यस्य सः = यत्प्रभावः
समुच्चितम् 15
-
जिस_प्रभाववाला
that_which_influences
-
जश्त्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55)) / सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GLGL
च{अव्य}
{अव्य}
-
-
विशेषणम् 17
-
और
also
तत्
तत्समासेन
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
कर्म 22
-
वह
that
-
चर्त्व-सन्धिः (खरि च (8।4।55))
समासेन
-
समास{पुं}{3;एक}
समास{पुं}{3;एक}
-
-
क्रियाविशेषणम् 22
-
संक्षेप_में
in_summary
-
-
GLGGL
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
अपादानम् 22
-
मुझसे
from_Me
-
-
L
शृणु
शृणु
श्रु1{कर्तरि;लोट्;म;एक;परस्मैपदी;श्रु;भ्वादिः}
श्रु{कर्तरि;लोट्;म;एक;परस्मैपदी;श्रु;भ्वादिः}
-
-
-
-
सुन
understand
-
-
G
ऋषिभिः
ऋषिभिर्बहुधा
ऋषि{पुं}{3;बहु}
ऋषि{पुं}{3;बहु}
-
-
कर्ता 25
-
ऋषियों_द्वारा
by_the_wise_sages
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
L
बहुधा
-
बहुधा{अव्य}
बहुधा{अव्य}
-
-
क्रियाविशेषणम् 25
-
बहुत_बार
in_many_ways
गीतम्
गीतं
गीत{पुं}{2;एक}/गीत{नपुं}{1;एक}/गीत{नपुं}{2;एक}
गै{कृत्_प्रत्ययः:क्त;गै;भ्वादिः;नपुं}{1;एक}
-
-
-
-
कहा_गया_है
described
-
-
GGGGL
छन्दोभिः
छन्दोभिर्विविधैः
छन्दस्{नपुं}{3;बहु}
छन्दस्{नपुं}{3;बहु}
-
-
उपपदसम्बन्धः 28
-
वेदमन्त्रों_द्वारा
Vedic_hymns
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
G
विविधैः
-
विविध{पुं}{3;बहु}/विविध{नपुं}{3;बहु}
विविध{नपुं}{3;बहु}
-
-
विशेषणम् 27
-
विविध
in_various
पृथक्
पृथक्
पृथक्{अव्य}
पृथक्{अव्य}
-
-
क्रियाविशेषणम् 29
-
विभागपूर्वक
variously
-
-
LL
ब्रह्म-सूत्र-पदैः
ब्रह्मसूत्रपदैश्चैव
ब्रह्मन्-सूत्र-पद{नपुं}{3;बहु}
ब्रह्मन्-सूत्र-पद{नपुं}{3;बहु}
<<ब्रह्म-सूत्र>T6-पदैः>T6
ब्रह्मणः सूत्रम् = ब्रह्मसूत्रम्, ब्रह्मसूत्रस्य पदम् = ब्रह्मसूत्रपदम् तैः ब्रह्मसूत्रपदैः
कर्ता 35
-
ब्रह्मसूत्र_के_पदों_द्वारा
with_the_Vedanta_aphorisms
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GGGLLG
-
च{अव्य}
{अव्य}
-
-
-
-
तथा
also
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 33
-
भी
certainly
-
-
LL
हेतुमद्भिः
हेतुमद्भिर्विनिश्चितैः
हेतुमत्{पुं}{3;बहु}/हेतुमत्{नपुं}{3;बहु}
हेतुमत्{नपुं}{3;बहु}
-
-
विशेषणम् 33
-
युक्तियुक्त
with_cause_and_effect
हेतुः युक्तिः एषु अस्तीति हेतुमन्ति तैः
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
विनिश्चितैः
-
विनिश्चित{पुं}{3;बहु}/विनिश्चित{नपुं}{3;बहु}
विनिश्चित{नपुं}{3;बहु}
-
-
विशेषणम् 33
-
भलीभाँति_निश्चय_किये_हुए
ascertain
-
-
GG
13.4.Aमहत्-भूतानि
13.4.Bमहाभूतान्यहङ्कारो
13.4.Cमहत्-भूत{नपुं}{1;बहु}/भूत{नपुं}{2;बहु}
13.4.Dमहद्-भूत{नपुं}{1;बहु}
13.4.E<महत्-भूतानि>K1
13.4.Fमहत् तत् भूतम् = महाभूतम् तानि महाभूतानि
13.4.Gसमुच्चितम् 5
13.4.H-
13.4.Iमहाभूत
13.4.Jgreat_elements
13.4.K-
13.4.Lयण्-सन्धिः (इको यणचि (6।1।77)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
13.4.MGGGGLGLG
अहङ्कारः
-
अहङ्कार{पुं}{1;एक}
अहङ्कार{पुं}{1;एक}
-
-
समुच्चितम् 5
-
अहंकार
false_ego
-
-
GLGLLGGL
बुद्धिः
बुद्धिरव्यक्तमेव
बुद्धि{स्त्री}{1;एक}
बुद्धि{स्त्री}{1;एक}
-
-
समुच्चितम् 5
-
बुद्धि
intelligence
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
अ-व्यक्तम्
-
अ-व्यक्त{पुं}{2;एक}/व्यक्त{नपुं}{1;एक}/व्यक्त{नपुं}{2;एक}
अव्यक्त{पुं}{1;एक}
<न-व्यक्तम्>Tn
न व्यक्तम् = अव्यक्तम्
समुच्चितम् 5
-
मूल_प्रकृति
the_unmanifested
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 6
-
भी
certainly
च{अव्य}
{अव्य}
-
-
समुच्चितम् 23
-
और
also
इन्द्रियाणि
इन्द्रियाणि
इन्द्रिय{नपुं}{1;बहु}/इन्द्रिय{नपुं}{2;बहु}
इन्द्रिय{नपुं}{1;बहु}
-
-
समुच्चितम् 5
-
इन्द्रियाँ
senses
-
-
GLGGGGL
दश
दशैकं
दशन्{1;बहु}/दशन्{2;बहु}/दंश्1{कर्तरि;लोट्;म;एक;परस्मैपदी;दंशँ;भ्वादिः}
दशन्{1;बहु}
-
-
विशेषणम् 10
-
दस
ten
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
एकम्
-
एक{पुं}{2;एक}/एक{नपुं}{1;एक}/एक{नपुं}{2;एक}
एक{नपुं}{1;एक}
-
-
विशेषणम् 12
-
एक
one
-
-
L
च{अव्य}
{अव्य}
-
-
-
-
तथा
also
-
-
LGGGLGGG
पञ्च
पञ्च
पञ्चन्{1;बहु}/पञ्चन्{2;बहु}/पञ्च्2{कर्तरि;लोट्;म;एक;परस्मैपदी;पचिँ;चुरादिः}
पञ्चन्{1;बहु}
-
-
विशेषणम् 15
-
पाँच
five
-
-
L
चेन्द्रियगोचराः
च{अव्य}
{अव्य}
-
-
समुच्चितम् 23
-
और
also
-
गुण-सन्धिः (आद्गुणः (6।1।87))
इन्द्रिय-गोचराः
-
इन्द्रिय-गोचर{पुं}{1;बहु}
इन्द्रिय-गोचर{पुं}{1;बहु}
<इन्द्रिय-गोचराः>T6
इन्द्रियाणां गोचरः = इन्द्रियगोचरः ते इन्द्रियगोचराः
समुच्चितम् 5
-
इन्द्रियों_के_विषय
objects_of_the_senses
-
-
LGG
इच्छा
इच्छा
इच्छा{स्त्री}{1;एक}
इच्छा{स्त्री}{1;एक}
-
-
समुच्चितम् 13
-
इच्छा
desire
-
-
GLGL
द्वेषः
द्वेषः
द्वेष{पुं}{1;एक}
द्वेष{पुं}{1;एक}
-
-
समुच्चितम् 13
-
द्वेष
hatred
सुखम्
सुखं
सुखम्{अव्य}/सुख{पुं}{2;एक}/सुख{नपुं}{1;एक}/सुख{नपुं}{2;एक}
सुख{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
सुख
happiness
दुःखम्
दुःखं
दुःख{नपुं}{1;एक}/दुःख{नपुं}{2;एक}
दुःख{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
दुःख
distress
-
-
GLLGLG
सङ्घातः
सङ्घातश्चेतना
सङ्घात{पुं}{1;एक}
सङ्घात{पुं}{1;एक}
-
-
समुच्चितम् 13
-
स्थूल_देह_का_पिण्ड
the_aggregate
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GL
चेतना
-
चेतना{स्त्री}{1;एक}
चेतना{स्त्री}{1;एक}
-
-
समुच्चितम् 13
-
चेतना
living_symptoms
धृतिः
धृतिः
धृति{स्त्री}{1;एक}
धृति{स्त्री}{1;एक}
-
-
समुच्चितम् 13
-
धृति
conviction
-
-
GG
एतत्
एतत्क्षेत्रं
एतद्{नपुं}{1;एक}/एतद्{नपुं}{2;एक}
एतद्{नपुं}{1;एक}
-
-
विशेषणम् 26
-
यह
all_this
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GG
क्षेत्रम्
-
क्षेत्र{नपुं}{1;एक}/क्षेत्र{नपुं}{2;एक}
क्षेत्र{नपुं}{1;एक}
-
-
कर्म 28
-
क्षेत्र
the_field_of_activities
-
-
GGGGLG
समासेन
समासेन
समास{पुं}{3;एक}
समास{पुं}{3;एक}
-
-
क्रियाविशेषणम् 28
-
संक्षोप_में
in_summary
स-विकारम्
सविकारमुदाहृतम्
स-विकार{पुं}{2;एक}/विकार{नपुं}{1;एक}/विकार{नपुं}{2;एक}
-विकार{नपुं}{1;एक}
<स-विकारम्>BvS
विकारैः सहितम् = सविकारम्
विशेषणम् 26
-
विकारों_के_सहित
interaction
-
-
LG
उदाहृतम्
-
उदाहृत{पुं}{2;एक}/उदाहृत{नपुं}{1;एक}/उदाहृत{नपुं}{2;एक}
उत्_आङ्_हृ{कृत्_प्रत्ययः:क्त;उत्_आङ्_हृञ्;भ्वादिः;नपुं}{1;एक}
-
-
-
-
कहा_गया_है
exemplified
-
-
LG
अ-मानित्वम्
अमानित्वमदम्भित्वमहिंसा
अ-मानित्व{पुं}{2;एक}/मानित्व{नपुं}{1;एक}/मानित्व{नपुं}{2;एक}
अमानित्व{नपुं}{1;एक}
<न-मानित्वम्>Tn
न मानित्वम् = अमानित्वम्
समुच्चितम् 40
-
श्रेष्ठता_के_अभिमान_का_अभाव
humility
अ-दम्भित्वम्
-
अ-दम्भित्वम्
अदम्भित्व{नपुं}{1;एक}
<न-दम्भित्वम्>Tn
न दम्भी = अदम्भी, अदम्भिनः भावः = अदम्भित्वम्
समुच्चितम् 40
-
दम्भाचरण_का_अभाव
pridelessness
-
-
LLGGLGLL
अ-हिंसा
-
अ-हिंसा{स्त्री}{1;एक}
अहिंसा{स्त्री}{1;एक}
<न-हिंसा>Tn
न हिंसा = अहिंसा
समुच्चितम् 40
-
किसी_भी_प्राणी_को_किसी_प्रकार_भी_न_सताना
nonviolence
-
-
GGGG
क्षान्तिः
क्षान्तिरार्जवम्
क्षान्ति{स्त्री}{1;एक}
क्षान्ति{स्त्री}{1;एक}
-
-
समुच्चितम् 40
-
क्षमाभाव
tolerance
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
आर्जवम्
-
आर्जव{नपुं}{1;एक}/आर्जव{नपुं}{2;एक}
आर्जव{नपुं}{1;एक}
-
-
समुच्चितम् 40
-
मन-वाणी_आदि_की_सरलता
simplicity
ऋजोः भावः आर्जवम्
-
GGGL
आचार्य-उपासनम्
आचार्योपासनं
आचार्य-उपासन{नपुं}{1;एक}/उपासन{नपुं}{2;एक}
आचार्य-उपासन{नपुं}{1;एक}
<आचार्य-उपासनं>T6
आचार्यस्य उपासनम् = आचार्योपासनम्
समुच्चितम् 40
-
श्रद्धाभक्तिसहित_गुरु_की_सेवा
approaching_a_bona_fide_spiritual_master
शौचम्
शौचं
शौच{नपुं}{1;एक}/शौच{नपुं}{2;एक}
शौच{नपुं}{1;एक}
-
-
समुच्चितम् 40
-
बाहर-भीतर_की_शुद्धि
cleanliness
शुचेः भावः शौचम्
-
GGGGLGGGLGG
स्थैर्यम्
स्थैर्यमात्मविनिग्रहः
स्थैर्य{नपुं}{1;एक}/स्थैर्य{नपुं}{2;एक}
स्थैर्य{नपुं}{1;एक}
-
-
समुच्चितम् 40
-
अन्तःकरण_की_स्थिरता
steadfastness
स्थिरस्य भावः स्थैर्यम्
आत्म-विनिग्रहः
-
आत्मन्-विनिग्रह{पुं}{1;एक}
आत्मन्-विनिग्रह{पुं}{1;एक}
<आत्म-विनिग्रहः>T6
आत्मनः विनिग्रहः = आत्मविनिग्रहः
समुच्चितम् 40
-
मन-इन्द्रियोंसहित_शरीर_का_निग्रह
control
इन्द्रिय-अर्थेषु
इन्द्रियार्थेषु
इन्द्रियार्थ{पुं}{7;बहु}
इन्द्रियार्थ{पुं}{7;बहु}
<इन्द्रिय-अर्थेषु>T6
इन्द्रियाणां अर्थाः = इन्द्रियार्थाः तेषु इन्द्रियार्थेषु
अधिकरणम् 39
-
इस_लोक_और_परलोक_के_सम्पूर्ण_भोगों_में
in_the_matter_of_the_senses
-
-
GLGLL
वैराग्यम्
वैराग्यमनहङ्कार
वैराग्य{नपुं}{1;एक}/वैराग्य{नपुं}{2;एक}
वैराग्य{नपुं}{1;एक}
-
-
समुच्चितम् 40
-
आसक्ति_का_अभाव
renunciation
विगतो रागो यस्मात् सः विरागः विरागस्य भावः
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
अन्-अहङ्कारः
-
अन्-{अव्य}-अहङ्कार{पुं}{1;एक}
-अहङ्कार{पुं}{1;एक}
<न-अहङ्कारः>Tn
न अहङ्कारः = अनहङ्कारः
समुच्चितम् 40
-
अहंकार_का_अभाव
being_without_false_egoism
-
-
GG
एव
एव
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 41
-
भी
certainly
-
-
GGGLLGLG
च{अव्य}
{अव्य}
-
-
प्रतियोगी 63
-
और
also
-
-
GGGGLG
जन्म-मृत्यु-जरा-व्याधि-दुःख-दोष-अनुदर्शनम्
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्
जन्मन्-मृत्यु-जरा-व्याधिन्-दुःख-दोषन्-अनुदर्शन{नपुं}{1;एक}/अनुदर्शन{नपुं}{2;एक}
जन्मन्-मृत्यु-जरा-व्याधि-दुःख-दोष-अनुदर्शन{नपुं}{1;एक}
<<<जन्म-मृत्यु-जरा-व्याधि-दुःख>Di-दोष>T7-अनुदर्शनम्>T6
जन्म च मृत्युः च जरा च व्याधिः च जन्ममृत्युजराव्याधयः, दुःखमेव दोषः = दुःखदोषः, दुःखदोषस्य अनुदर्शनं = दुःखदोषानुदर्शनम्, जन्ममृत्युजराव्याधिषु दुःखदोषानुदर्शनम् = जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम्
समुच्चितम् 40
-
जन्म_मृत्यु_जरा_और_रोग_आदि_में_दुःख_और_दोषों_का_बार-बार_विचार_करना
observing_distress_and_fault_in_birth_death_old_age_and_disease
अ-सक्तिः
असक्तिरनभिष्वङ्गः
अ-सक्ति{स्त्री}{1;एक}
असक्ति{स्त्री}{1;एक}
<न-सक्तिः>Tn
न सक्तिः = असक्तिः
समुच्चितम् 40
-
आसक्ति_का_अभाव
without_attachment
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGLLGGL
अन्-अभिष्वङ्गः
-
अन्-{अव्य}-अभिष्वङ्ग{पुं}{1;एक}
न_अभिष्वङ्ग{पुं}{1;एक}
<न-अभिष्वङ्गः>Tn
न अभिष्वङ्गः = अनभिष्वङ्गः
समुच्चितम् 40
-
ममता_का_न_होना
without_association
-
-
L
पुत्र-दार-गृह-आदिषु
पुत्रदारगृहादिषु
पुत्र-दार-गृह-आदि{पुं}{7;बहु}/आदि{नपुं}{7;बहु}
पुत्र-दार-गृह-आदि{पुं}{7;बहु}
<<पुत्र-दार-गृह>Di-आदिषु>Bs6
पुत्रः च दाराः च गृहं च पुत्रदारगृहाणि, पुत्रदारगृहाणि येषां ते = पुत्रदारगृहादयः ते पुत्रदारगृहादिषु
अधिकरणम् 45
-
पुत्र_स्त्री_घर_और_धन_आदि_में
sons_wife_home_etc
-
-
GLGGL
नित्यम्
नित्यं
नित्य{पुं}{2;एक}/नित्य{नपुं}{1;एक}/नित्य{नपुं}{2;एक}
नित्य{नपुं}{1;एक}
-
-
विशेषणम् 50
-
सदा_ही
eternal
-
-
GGGLLGGLGLGGLGLL
च{अव्य}
{अव्य}
-
-
-
-
तथा
also
सम-चित्तत्वम्
समचित्तत्वमिष्टानिष्टोपपत्तिषु
सम-चित्तत्वम्
सम-चित्तत्व{नपुं}{1;एक}
<सम-चित्तत्वम्>Bs6
समं चित्तं यस्य सः = समचित्तः, तस्य भावः = समचित्तत्वम्
समुच्चितम् 40
-
चित्त_का_सम_रहना
equilibrium
-
-
GLGLLGLL
इष्ट-अ-निष्ट-उपपत्तिषु
-
इष्ट-अ-निष्ट-उपपत्ति{स्त्री}{7;बहु}
इष्ट-अनिष्ट-उपपत्ति{स्त्री}{7;बहु}
<<इष्ट-<न-इष्ट>Tn>Di-उपपत्तिषु>T6
न इष्टः = अनिष्टः, इष्टः च अनिष्टः च = इष्टानिष्टौ, इष्टानिष्टयोः उपपत्तिः = इष्टानिष्टोपपत्तिः तासु इष्टानिष्टोपपत्तिषु
अधिकरणम् 50
-
प्रिय_और_अप्रिय_की_प्राप्ति_में
having_desirable_and_undesirable
-
-
GL
मयि
मयि
अस्मद्{7;एक}
अस्मद्{7;एक}
-
-
अधिकरणम् 54
-
मुझ_परमेश्वर_में
unto_Me
-
-
LGLLLGGG
चानन्ययोगेन
च{अव्य}
{अव्य}
-
-
-
-
तथा
also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GG
अन्-अन्य-योगेन
-
अनन्य-योग{पुं}{3;एक}
अनन्य-योग{पुं}{3;एक}
<<न-अन्य>Bs7-योगेन>K6
न विद्यते अन्यः अन्यद्वा यस्मिन् सः = अनन्यः, अनन्यः एव योगः = अनन्ययोगः तेन अनन्ययोगेन
हेतुः 54
-
अनन्य_योग_के_द्वारा
by_devotional_service
भक्तिः
भक्तिरव्यभिचारिणी
भक्ति{स्त्री}{1;एक}
भक्ति{स्त्री}{1;एक}
-
-
समुच्चितम् 40
-
भक्ति
devotion
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
अ-व्यभिचारिणी
-
अ-व्यभिचारिन्{नपुं}{1;द्वि}/व्यभिचारिन्{नपुं}{2;द्वि}/व्यभिचारिणी{स्त्री}{1;एक}
-व्यभिचारिणी{स्त्री}{1;एक}
<न-व्यभिचारिणी>Tn
न व्यभिचारिणी = अव्यभिचारिणी
विशेषणम् 54
-
अव्यभिचारिणी
constant_unalloyed
-
-
L
विविक्त-देश-सेवित्वम्
विविक्तदेशसेवित्वमरतिर्जनसंसदि
विविक्त-देश-सेवित्व{पुं}{2;एक}/सेवित्व{नपुं}{1;एक}/सेवित्व{नपुं}{2;एक}
विविक्त-देश-सेवित्व{नपुं}{1;एक}
<<विविक्त-देश>K1-सेवित्वम्>U
विविक्तः च असौ देशः = विविक्तदेशः, विविक्तो देशस्तं सेवितुं शीलमस्येति = विविक्तदेशसेवित्वम्
समुच्चितम् 40
-
एकान्त_और_शुद्ध_देश_में_रहने_का_स्वभाव
aspiring_to_be_in_solitary_place
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLGGGGGGGLGLL
अ-रतिः
-
अ-रति{स्त्री}{1;एक}
-रति{स्त्री}{1;एक}
<न-रतिः>Tn
न रतिः = अरतिः
समुच्चितम् 40
-
प्रेम_का_न_होना
without_attachment
जन-संसदि
-
जन-संसद्{स्त्री}{7;एक}
जन-संसद्{स्त्री}{7;एक}
<जन-संसदि>T6
जनानां संसद् = जनसंसद् तस्यां जनसंसदि
अधिकरणम् 58
-
विषयासक्त_मनुष्यों_के_समुदाय_में
to_mass_of_people_in_general
-
-
LL
अधि-आत्म-ज्ञान-नित्यत्वम्
अध्यात्मज्ञाननित्यत्वं
अधि-आत्मन्-ज्ञान-नित्यत्व{नपुं}{1;एक}/नित्यत्व{नपुं}{2;एक}
अध्यात्मन्-ज्ञान-नित्यत्व{नपुं}{1;एक}
<<<अधि-आत्म>A1-ज्ञान>K1-नित्यत्वं>T7
आत्मनि इति = अध्यात्मम्, अध्यात्मं तत् ज्ञानम् च = अध्यात्मज्ञानम्, अध्यात्मज्ञाने नित्यत्वम् = अध्यात्मज्ञाननित्यत्वम्
समुच्चितम् 40
-
अध्यात्मज्ञान_में_नित्य_स्थिति
eternal_knowledge_pertaining_to_the_self
तत्त्व-ज्ञान-अर्थ-दर्शनम्
तत्त्वज्ञानार्थदर्शनम्
तत्त्व-ज्ञान-अर्थ-दर्शन{पुं}{2;एक}/दर्शन{नपुं}{1;एक}/दर्शन{नपुं}{2;एक}
तत्त्व-ज्ञान-अर्थ-दर्शन{नपुं}{1;एक}
<<<तत्त्व-ज्ञान>T6-अर्थ>T6-दर्शनम्>T6
तत्त्वानां ज्ञानं = तत्त्वज्ञानम्, तत्त्वज्ञानस्य अर्थम् = तत्त्वज्ञानार्थम्, तत्त्वज्ञानार्थस्य दर्शनम् = तत्त्वज्ञानार्थदर्शनम्
समुच्चितम् 40
-
तत्त्वज्ञान_के_अर्थरूप_परमात्मा_को_ही_देखना
philosophy_of_the_knowledge_of_the_truth
-
-
GLGLLGLG
एतत्
एतज्ज्ञानमिति
एतद्{नपुं}{1;एक}/एतद्{नपुं}{2;एक}
एतद्{नपुं}{1;एक}
-
-
कर्म 64
-
यह
all_this
-
जश्त्व-श्चुत्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40))
GGLGGL
ज्ञानम्
-
ज्ञान{नपुं}{1;एक}/ज्ञान{नपुं}{2;एक}
ज्ञान{नपुं}{1;एक}
-
-
कर्मसमानाधिकरणम् 64
-
ज्ञान
knowledge
-
-
LGLGLGGGLLGLLGLL
इति
-
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 72
-
ऐसा
thus
-
-
LLGLG
प्रोक्तम्
प्रोक्तमज्ञानं
प्रोक्त{पुं}{2;एक}/प्रोक्त{नपुं}{1;एक}/प्रोक्त{नपुं}{2;एक}
प्र_वच्{कृत्_प्रत्ययः:क्त;प्र_वचँ;अदादिः;नपुं}{1;एक}
-
-
-
-
कहा_है
declared
अ-ज्ञानम्
-
अ-ज्ञान{पुं}{2;एक}/ज्ञान{नपुं}{1;एक}/ज्ञान{नपुं}{2;एक}
अज्ञान{नपुं}{1;एक}
<न-ज्ञानम्>Tn
न ज्ञानम् = अज्ञानम्
प्रतियोगी 71
-
अज्ञान
ignorance
यत्
यदतोऽन्यथा
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{1;एक}
-
-
सम्बन्धः 69
-
जो
that_which
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGGGLGGG
अतः
-
अतः{अव्य}
अतः{अव्य}
-
-
अपादानम् 68
-
इससे
from_this
-
-
GGGGLGLL
अन्यथा
-
अन्यथा{अव्य}
अन्यथा{अव्य}
-
-
कर्ता 68
-
विपरीत
others
-
-
GGGGLL
ज्ञेयम्
ज्ञेयं
ज्ञेय{पुं}{2;एक}/ज्ञेय{नपुं}{1;एक}/ज्ञेय{नपुं}{2;एक}
ज्ञा{कृत्_प्रत्ययः:यत्;ज्ञा;क्र्यादिः;नपुं}{1;एक}
-
-
कर्ता 75
-
जानने_योग्य
knowable
यत्
यत्तत्प्रवक्ष्यामि
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{1;एक}
-
-
समुच्चितम् 76
-
जो
that
-
चर्त्व-सन्धिः (खरि च (8।4।55)) / जश्त्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55))
तत्
-
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
अनुयोगी 83
-
उसको
that
प्रवक्ष्यामि
-
प्र_वह्1{कर्तरि;लृट्;उ;एक;उभयपदी;वहँ;भ्वादिः}
प्र_वच्{कर्तरि;लृट्;उ;एक;परस्मैपदी;प्र_वचँ;अदादिः}
-
-
-
-
कहूँगा
shall_now_explain
-
-
GGGLGGLG
यत्
यज्ज्ञात्वामृतमश्नुते
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
समुच्चितम् 76
-
जिसको
which
-
जश्त्व-श्चुत्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
ज्ञात्वा
-
ज्ञा1{कृत्_प्रत्ययः:क्त्वा;ज्ञा;भ्वादिः}/ज्ञा2{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
ज्ञा{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
-
-
पूर्वकालः 80
-
जानकर
knowing
-
-
GGGGG
अमृतम्
-
अ-मृत{पुं}{2;एक}/मृत{नपुं}{1;एक}/मृत{नपुं}{2;एक}
अमृत{नपुं}{2;एक}
-
-
कर्म 80
-
परमानन्द_को
nectar
-
-
GGLGGL
अश्नुते
-
अश्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;अशूँ;स्वादिः}
अश्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;अशूँ;स्वादिः}
-
-
प्रतियोगी 77
-
प्राप्त_होता_है
taste
-
-
GG
अन्-आदिमत्
अनादिमत्परं
अन्-{अव्य}-आदिमत्{नपुं}/आदिमत्{पुं}/आदिमत्{नपुं}/आदिमत्{पुं}
-आदिमत्{नपुं}{1;एक}
<न-आदिमत्>Tn
न आदिमत् = अनादिमत्
विशेषणम् 87
-
अनादिवाला
beginningless
-
जश्त्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55))
परम्
-
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर{नपुं}{1;एक}
-
-
विशेषणम् 87
-
परम
supreme
ब्रह्म
ब्रह्म
ब्रह्मन्{नपुं}{1;एक}/ब्रह्मन्{नपुं}{2;एक}
ब्रह्मन्{नपुं}{1;एक}
-
-
कर्म 93
-
ब्रह्म
spirit
न{अव्य}
{अव्य}
-
-
सम्बन्धः 89
-
neither
सत्
सत्तन्नासदुच्यते
सत्{पुं}{1;एक}/सत्{स्त्री}{1;एक}/सत्{नपुं}{1;एक}/सत्{नपुं}{2;एक}
सत्{नपुं}{1;एक}
-
-
समुच्चितम् 90
-
सत्
cause
-
चर्त्व-सन्धिः (खरि च (8।4।55)) / अनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
तत्
-
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
विशेषणम् 87
-
वह
that
-
न{अव्य}
{अव्य}
-
-
सम्बन्धः 92
-
nor
-
-
LGGGLG
अ-सत्
-
अ-सत्{पुं}{1;एक}/सत्{स्त्री}{1;एक}/सत्{नपुं}{1;एक}/सत्{नपुं}{2;एक}
असत्{नपुं}{1;एक}
<न-सत्>Tn
न सत् = असत्
समुच्चितम् 90
-
असत्
effect
उच्यते
-
उच्यत्{पुं}{4;एक}/उच्यत्{नपुं}{4;एक}/उच्1{भावे;लट्;प्र;एक;आत्मनेपदी;उचँ;दिवादिः}/वच्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}/ब्रू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
वच्{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}
-
-
-
-
कहा_जाता_है
is_called
-
-
GL
सर्वतः-पाणि-पादम्
सर्वतःपाणिपादं
सर्वतः-पाणिन्-पाद{पुं}{2;एक}
सर्वतः-पाणि-पाद{नपुं}{1;एक}
<सर्वतः-<पाणि-पादं>Ds>Bs6
पाणी च पादौ च = पाणिपादम्, सर्वतः पाणिपादम् यस्य तत् = सर्वतःपाणिपादम्
समुच्चितम् 97
-
सब_ओर_हाथ-पैरवाला
everywhere_hands_and_legs
-
-
GGGLGLG
तत्
तत्सर्वतोऽक्षिशिरोमुखम्
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
कर्ता 102
-
वह
that
-
चर्त्व-सन्धिः (खरि च (8।4।55))
L
सर्वतः-अक्षि-शिरः-मुखम्
-
सर्वतः-अक्षि-शिरस्-मुख{पुं}{2;एक}/मुख{नपुं}{1;एक}/मुख{नपुं}{2;एक}
सर्वतः-अक्षि-शिरस्-मुख{नपुं}{1;एक}
<सर्वतः-<अक्षि-शिरः-मुखम्>Ds>Bs6
अक्षिणी च शिरः च मुखम् च = अक्षिशिरःमुखम्, सर्वतः अक्षिशिरःमुखम् यस्य तत् = सर्वतोऽक्षिशिरोमुखम्
समुच्चितम् 97
-
सब_ओर_नेत्र_सिर_और_मुखवाला
everywhere_eyes_head_and_face
सर्वतः-श्रुतिमत्
सर्वतःश्रुतिमल्लोके
सर्वतः-श्रुतिमत्{नपुं}/श्रुतिमत्{पुं}/श्रुतिमत्{नपुं}/श्रुतिमत्{पुं}
सर्वतः-श्रुतिमत्{नपुं}{1;एक}
-
-
समुच्चितम् 97
-
सब_ओर_कानवाला
everywhere_hearing
-
जश्त्व-परसवर्ण-सन्धिः (झलां जशोऽन्ते (8।2।39)-तोर्लि (8।4।60))
लोके
-
लोक{पुं}{7;एक}/लोक्1{कर्तरि;लट्;उ;एक;आत्मनेपदी;लोकृँ;भ्वादिः}
लोक{पुं}{7;एक}
-
-
अधिकरणम् 102
-
संसार_में
in_the_world
सर्वम्
सर्वमावृत्य
सर्व{पुं}{2;एक}/सर्व{नपुं}{1;एक}/सर्व{नपुं}{2;एक}
सर्व{पुं}{2;एक}
-
-
कर्म 101
-
सबको
everything
-
-
GGLGLLGLL
आवृत्य
-
आङ्_वृ1{कृत्_प्रत्ययः:ल्यप्;वृ;भ्वादिः}/आङ्_वृ2{कृत्_प्रत्ययः:ल्यप्;वृञ्;स्वादिः}/आङ्_वृ4{कृत्_प्रत्ययः:ल्यप्;वृञ्;चुरादिः}/आङ्_वृत्1{कृत्_प्रत्ययः:ल्यप्;वृतुँ;भ्वादिः}/आङ्_वृत्2{कृत्_प्रत्ययः:ल्यप्;वृतुँ;दिवादिः}/आङ्_वृत्3{कृत्_प्रत्ययः:ल्यप्;वृतुँ;चुरादिः}
आङ्_वृ{कृत्_प्रत्ययः:ल्यप्;आङ्_वृञ्;स्वादिः}
-
-
पूर्वकालः 102
-
व्याप्त_करके
covering
-
-
GLGGLGG
तिष्ठति
तिष्ठति
तिष्ठत्{पुं}{7;एक}/तिष्ठत्{नपुं}{7;एक}/स्था1{कर्तरि;लट्;प्र;एक;परस्मैपदी;ष्ठा;भ्वादिः}
स्था{कर्तरि;लट्;प्र;एक;परस्मैपदी;ष्ठा;भ्वादिः}
-
-
-
-
स्थित_है
exists
सर्व-इन्द्रिय-गुण-आभासम्
सर्वेन्द्रियगुणाभासं
सर्व-इन्द्रिय-गुण-आभास{पुं}{2;एक}
सर्व-इन्द्रिय-गुण-आभास{नपुं}{1;एक}
<<<सर्व-इन्द्रिय>K1-गुण>T6-आभासं>T6
सर्वं च तत् इन्द्रियं च = सर्वेन्द्रियं, सर्वेन्द्रियाणां गुणः = सर्वेन्द्रियगुणः, सर्वेन्द्रियगुणस्य आभासः = सर्वेन्द्रियगुणाभासः तम् सर्वेन्द्रियगुणाभासम्
समुच्चितम् 105
-
सम्पूर्ण_इन्द्रियों_के_विषयों_को_जाननेवाला
original_source_of_qualities_of_all_senses
-
-
GLGLGGGG
सर्व-इन्द्रिय-विवर्जितम्
सर्वेन्द्रियविवर्जितम्
सर्व-इन्द्रिय-विवर्जित{पुं}{2;एक}/विवर्जित{नपुं}{1;एक}/विवर्जित{नपुं}{2;एक}
सर्व-इन्द्रिय-वि_वृज्{कृत्_प्रत्ययः:क्त;वि_वृजीँ;चुरादिः;नपुं}{1;एक}
<<सर्व-इन्द्रिय>K1-विवर्जितम्>T3
सर्वं च तत् इन्द्रियं च = सर्वेन्द्रियं, सर्वेन्द्रियैः विवर्जितम् = सर्वेन्द्रियविवर्जितम्
समुच्चितम् 105
-
सब_इन्द्रियों_से_रहित
being_without_all_senses
-
-
GGGGL
अ-सक्तम्
असक्तं
अ-सक्त{पुं}{2;एक}/सक्त{नपुं}{1;एक}/सक्त{नपुं}{2;एक}
असक्त{नपुं}{1;एक}
<न-सक्तं>Tn
न सक्तं = असक्तम्
समुच्चितम् 105
-
आसक्तिरहित
without_attachment
सर्व-भृत्
सर्वभृच्चैव
सर्व-भृत्{नपुं}/भृत्{पुं}/भृत्{नपुं}/भृत्{पुं}
सर्व-भृत्{पुं}{1;एक}
<सर्व-भृत्>U
सर्वं बिभर्ति = सर्वभृत्
समुच्चितम् 105
-
सबका_धारण-पोषण_करनेवाला
maintainer_of_everyone
-
जश्त्व-श्चुत्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40)-खरि च (8।4।55)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
-
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 113
-
तथा
also
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 107
-
भी
certainly
-
-
GLL
निर्-गुणम्
निर्गुणं
निर्-{अव्य}-गुण{पुं}{2;एक}
निर्-गुण{पुं}{1;एक}
<निर्-गुणं>Bvp
निर्गतः गुणः यस्मात् = निर्गुणम्
समुच्चितम् 105
-
निर्गुण_होनेपर
without_material_qualities
गुण-भोक्तृ
गुणभोक्तृ
गुण-भोक्तृ{पुं}/भोक्तृ{पुं}
गुण-भोक्तृ{पुं}{1;एक}
<गुण-भोक्तृ>T6
गुणानां भोक्ता = गुणभोक्तृ
समुच्चितम् 105
-
गुणों_को_भोगनेवाला
simultaneously_master_of_the_gunas
-
-
GGLLLGLL
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
-
GGLLLGGG
बहिः
बहिरन्तश्च
बहिः{अव्य}
बहिः{अव्य}
-
-
समुच्चितम् 118
-
बाहर
outside
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
L
अन्तः
-
अन्तः{अव्य}/अन्त{पुं}{1;एक}
अन्तः{अव्य}
-
-
समुच्चितम् 118
-
भीतर
inside
-
-
GLG
-
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 119
-
और
also
-
-
LLGL
भूतानाम्
भूतानामचरं
भूत{पुं}{6;बहु}/भूत{नपुं}{6;बहु}/भूता{स्त्री}{6;बहु}/भूता{स्त्री}{6;बहु}
भूत{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 118
-
चराचर_सब_भूतों_के
of_all_living_entities
-
-
GLGGL
अ-चरम्
-
अ-चर{पुं}{2;एक}/चर{नपुं}{1;एक}/चर{नपुं}{2;एक}
अचर{नपुं}{1;एक}
<न-चरं>Tn
न चरम् = अचरम्
समुच्चितम् 124
-
अचररूप
not_moving
-
-
LLGGL
चरम्
चरमेव
चर{पुं}{2;एक}/चर{नपुं}{1;एक}/चर{नपुं}{2;एक}
चर{नपुं}{1;एक}
-
-
समुच्चितम् 124
-
चर
moving
-
-
GGGLLG
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 122
-
भी
also
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 125
-
और
and
सूक्ष्मत्वात्
सूक्ष्मत्वात्तदविज्ञेयं
सूक्ष्मत्व{नपुं}{5;एक}
सूक्ष्मत्व{नपुं}{5;एक}
-
-
हेतुः 128
-
सूक्ष्म_होने_से
on_account_of_being_subtle
सूक्ष्मस्य भावः सौक्ष्म्यं तस्मात् सूक्ष्मत्वात्
चर्त्व-सन्धिः (खरि च (8।4।55)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGGL
तत्
-
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
कर्ता 129
-
वह
that
अ-विज्ञेयम्
-
अ-विज्ञेय{पुं}{2;एक}/विज्ञेय{नपुं}{1;एक}/विज्ञेय{नपुं}{2;एक}
-वि_ज्ञा{कृत्_प्रत्ययः:यत्;वि_ज्ञा;क्र्यादिः;नपुं}{1;एक}
<न-विज्ञेयम्>Tn
न विज्ञेयम् = अविज्ञेयम्
कर्तृसमानाधिकरणम् 129
-
अविज्ञेय
unknowable
दूर-स्थम्
दूरस्थं
दूर-स्थ{पुं}{2;एक}/स्थ{नपुं}{1;एक}/स्थ{नपुं}{2;एक}
दूर-स्थ{नपुं}{1;एक}
<दूर-स्थं>U
दूरे तिष्ठति = दूरस्थः तम् दूरस्थम्
समुच्चितम् 133
-
दूर_में_भी_स्थित
far_away
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 135
-
और
and
-
-
GGGLLGGG
अन्तिके
-
अन्तिके{अव्य}/अन्तिक{पुं}{7;एक}/अन्तिक{नपुं}{1;द्वि}/अन्तिक{नपुं}{2;द्वि}/अन्तिक{नपुं}{7;एक}/अन्तिका{स्त्री}{1;द्वि}/अन्तिका{स्त्री}{2;द्वि}
अन्तिक{नपुं}{7;एक}
-
-
समुच्चितम् 133
-
अति_समीप_में
near
चान्तिके
च{अव्य}
{अव्य}
-
-
-
-
तथा
also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
L
तत्
तत्
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
कर्ता 135
-
वह
that
अ-विभक्तम्
अविभक्तं
अ-विभक्त{पुं}{2;एक}/विभक्त{नपुं}{1;एक}/विभक्त{नपुं}{2;एक}
-वि_भज्{कृत्_प्रत्ययः:क्त;वि_भजँ;भ्वादिः;नपुं}{1;एक}
<न-विभक्तं>Tn
न विभक्तम् = अविभक्तम्
समुच्चितम् 138
-
विभागरहित_एक_रूप_से_आकाश_के_सदृश_परिपूर्ण_होनेपर
without_division
-
-
L
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 143
-
भी
also
भूतेषु
भूतेषु
भूत{पुं}{7;बहु}/भूत{नपुं}{7;बहु}
भूत{पुं}{7;बहु}
-
-
अधिकरणम् 140
-
चराचर_सम्पूर्ण_भूतों_में
in_every_living_being
-
-
L
विभक्तम्
विभक्तमिव
विभक्त{पुं}{2;एक}/विभक्त{नपुं}{1;एक}/विभक्त{नपुं}{2;एक}
वि_भज्{कृत्_प्रत्ययः:क्त;वि_भजँ;भ्वादिः;नपुं}{2;एक}
-
-
प्रतियोगी 141
-
विभक्त
divided
-
-
GGG
इव
-
इव{अव्य}
इव{अव्य}
-
-
अनुयोगी 136
-
जैसा
as_if
च{अव्य}
{अव्य}
-
-
-
-
तथा
also
-
-
L
स्थितम्
स्थितम्
स्थित{पुं}{2;एक}/स्थित{नपुं}{1;एक}/स्थित{नपुं}{2;एक}
स्था{कृत्_प्रत्ययः:क्त;ष्ठा;भ्वादिः;नपुं}{1;एक}
-
-
समुच्चितम् 138
-
स्थित
situated
भूत-भर्तृ
भूतभर्तृ
भूत-भर्तृ{पुं}/भर्तृ{पुं}/भर्तृ{नपुं}{1;एक}/भर्तृ{नपुं}{2;एक}
भूत-भर्तृ{पुं}{1;एक}
<भूत-भर्तृ>T6
भूतानां भर्ता = भूतभर्तृ
समुच्चितम् 147
-
विष्णुरूप_से_भूतों_को_धारण-पोषण_करनेवाला
maintainer_of_all_living_entities
-
-
LGGLL
च{अव्य}
{अव्य}
-
-
विशेषणम् 151
-
और
also
तत्
तज्ज्ञेयं
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
कर्ता 152
-
वह
that
-
जश्त्व-श्चुत्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40))
GGL
ज्ञेयम्
-
ज्ञेय{पुं}{2;एक}/ज्ञेय{नपुं}{1;एक}/ज्ञेय{नपुं}{2;एक}
ज्ञा{कृत्_प्रत्ययः:यत्;ज्ञा;क्र्यादिः;नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 152
-
जाननेयोग्य_परमात्मा
to_be_understood
-
-
GGG
ग्रसिष्णु
ग्रसिष्णु
ग्रसिष्णु{नपुं}{1;एक}/ग्रसिष्णु{नपुं}{2;एक}
ग्रसिष्णु{नपुं}{1;एक}
-
-
समुच्चितम् 147
-
रूद्ररूप_से_संहार_करनेवाला
devours
-
-
LL
प्रभविष्णु
प्रभविष्णु
प्रभविष्णु{नपुं}{1;एक}/प्रभविष्णु{नपुं}{2;एक}
प्रभविष्णु{नपुं}{1;एक}
-
-
समुच्चितम् 147
-
ब्रह्मारूप_से_सबको_उत्पन्न_करनेवाला
develops
-
-
L
च{अव्य}
{अव्य}
-
-
-
-
और
also
ज्योतिषाम्
ज्योतिषामपि
ज्योतिस्{पुं}{6;बहु}/ज्योतिस्{नपुं}{6;बहु}
ज्योतिस्{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 156
-
ज्योतियों_का
in_all_luminous_objects
-
-
LGL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 154
-
भी
also
-
-
L
तत्
तज्ज्योतिस्तमसः
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
विशेषणम् 156
-
वह_(परब्रह्म)
that
-
जश्त्व-श्चुत्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40)) / सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
L
ज्योतिः
-
ज्योतिस्{नपुं}{1;एक}/ज्योतिस्{नपुं}{2;एक}
ज्योतिस्{नपुं}{1;एक}
-
-
कर्म 159
-
ज्योति
source_of_light
-
-
LLGL
तमसः
-
तमस्{नपुं}{5;एक}/तमस्{नपुं}{6;एक}/तमस{पुं}{1;एक}
तमस्{नपुं}{5;एक}
-
-
उपपदसम्बन्धः 158
-
माया_से
of_the_darkness
परम्
परमुच्यते
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
परम्{अव्य}
-
-
कालाधिकरणम् 159
-
अत्यन्त_परे
beyond
उच्यते
-
उच्यत्{पुं}{4;एक}/उच्यत्{नपुं}{4;एक}/उच्1{भावे;लट्;प्र;एक;आत्मनेपदी;उचँ;दिवादिः}/वच्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}/ब्रू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
वच्{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}
-
-
-
-
कहा_जाता_है
is_said
-
-
GGGGLG
ज्ञानम्
ज्ञानं
ज्ञान{नपुं}{1;एक}/ज्ञान{नपुं}{2;एक}
ज्ञान{नपुं}{1;एक}
-
-
समुच्चितम् 164
-
बोधस्वरूप
knowledge
ज्ञेयम्
ज्ञेयं
ज्ञेय{पुं}{2;एक}/ज्ञेय{नपुं}{1;एक}/ज्ञेय{नपुं}{2;एक}
ज्ञा{कृत्_प्रत्ययः:यत्;ज्ञा;क्र्यादिः;नपुं}{1;एक}
-
-
समुच्चितम् 164
-
जानने_के_योग्य
to_be_known
ज्ञानं ज्ञायते अनेनेति ज्ञानसाधनं च
ज्ञान-गम्यम्
ज्ञानगम्यं
ज्ञान-गम्यम्
ज्ञान-गम्य{नपुं}{1;एक}
<ज्ञान-गम्यं>T3
ज्ञानेन गम्यम् = ज्ञानगम्यम्
समुच्चितम् 164
-
तत्त्वज्ञान_से_प्राप्त_करनेयोग्य
to_be_approached_by_knowledge
हृदि
हृदि
हृद्{नपुं}{7;एक}/हृदय{नपुं}{7;एक}
हृद्{नपुं}{7;एक}
-
-
अधिकरणम् 167
-
हृदय_में
in_the_heart
सर्वस्य
सर्वस्य
सर्व{पुं}{6;एक}/सर्व{नपुं}{6;एक}
सर्व{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 166
-
सबके
of_everyone
विष्ठितम्
विष्ठितम्
विष्ठित{पुं}{2;एक}/विष्ठित{नपुं}{1;एक}/विष्ठित{नपुं}{2;एक}
वि_स्था{कृत्_प्रत्ययः:क्त;वि_ष्ठा;भ्वादिः;नपुं}{1;एक}
-
-
समुच्चितम् 164
-
विशेषरूप_से_स्थित
situated
-
-
GG
इति
इति
इति{अव्य}
इति{अव्य}
-
-
सम्बन्धः 176
-
इस_प्रकार
thus
-
-
GLGG
क्षेत्रम्
क्षेत्रं
क्षेत्र{नपुं}{1;एक}/क्षेत्र{नपुं}{2;एक}
क्षेत्र{नपुं}{1;एक}
-
-
समुच्चितम् 173
-
क्षेत्र
the_field_of_activities_(the_body)
तथा
तथा
तथा{अव्य}
तथा{अव्य}
-
-
-
-
तथा
also
-
-
GGL
ज्ञानम्
ज्ञानं
ज्ञान{नपुं}{1;एक}/ज्ञान{नपुं}{2;एक}
ज्ञान{नपुं}{1;एक}
-
-
समुच्चितम् 173
-
ज्ञान
knowledge
-
-
LL
ज्ञेयम्
ज्ञेयं
ज्ञेय{पुं}{2;एक}/ज्ञेय{नपुं}{1;एक}/ज्ञेय{नपुं}{2;एक}
ज्ञा{कृत्_प्रत्ययः:यत्;ज्ञा;क्र्यादिः;नपुं}{1;एक}
-
-
समुच्चितम् 173
-
जानने_योग्य_परमात्मा_का_स्वरूप
the_knowable
ज्ञानं ज्ञायते अनेनेति ज्ञानसाधनं च
चोक्तं
च{अव्य}
{अव्य}
-
-
कर्म 176
-
और
also
-
गुण-सन्धिः (आद्गुणः (6।1।87))
GLL
उक्तम्
-
उक्त{पुं}{2;एक}/उक्त{नपुं}{1;एक}/उक्त{नपुं}{2;एक}
वच्{कृत्_प्रत्ययः:क्त;वचँ;अदादिः;नपुं}{1;एक}
-
-
-
-
कहा_गया
described
-
-
GG
समासतः
समासतः
समास{तसिल्}
समास{तसिल्}
-
-
क्रियाविशेषणम् 176
-
संक्षेप_से
in_summary
-
-
LL
मद्-भक्तः
मद्भक्त
अस्मद्-भक्त{पुं}{1;एक}
अस्मद्-भक्त{पुं}{1;एक}
<अस्मत्-भक्तः>T7
मयि भक्तः = मद्भक्तः
कर्ता 181
-
मेरा_भक्त
My_devotee
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
LG
एतत्
एतद्विज्ञाय
एतद्{नपुं}{1;एक}/एतद्{नपुं}{2;एक}
एतद्{नपुं}{1;एक}
-
-
कर्म 179
-
इसको
all_this
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GG
विज्ञाय
-
विज्ञ{पुं}{4;एक}/विज्ञ{नपुं}{4;एक}/वि_ज्ञा2{कृत्_प्रत्ययः:ल्यप्;ज्ञा;क्र्यादिः}/वि_ज्ञा3{कृत्_प्रत्ययः:ल्यप्;ज्ञा;चुरादिः}
वि_ज्ञा{कृत्_प्रत्ययः:ल्यप्;वि_ज्ञा;क्र्यादिः}
-
-
पूर्वकालः 181
-
तत्त्व_से_जानकर
after_understanding
-
-
GG
मद्-भावाय
मद्भावायोपपद्यते
अस्मद्-भाव{पुं}{4;एक}
अस्मद्-भाव{पुं}{4;एक}
<अस्मत्-भावाय>T6
मम भावः = मद्भावः तस्मै मद्भावाय
कर्म 181
-
मेरे_स्वरूप_को
My_nature
-
गुण-सन्धिः (आद्गुणः (6।1।87))
GG
उपपद्यते
-
उप_पद्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;पदँ;दिवादिः}/उप_पद्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;पदँ;दिवादिः}
उप_पद्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;उप_पदँ;दिवादिः}
-
-
-
-
प्राप्त_होता_है
attains
-
-
GGLG
13.5.Aप्रकृतिम्
13.5.Bप्रकृतिं
13.5.Cप्रकृति{स्त्री}{2;एक}
13.5.Dप्रकृति{स्त्री}{2;एक}
13.5.E-
13.5.F-
13.5.Gसमुच्चितम् 3
13.5.H-
13.5.Iप्रकृति
13.5.Jmaterial_nature
13.5.K-
13.5.L-
13.5.MGGGGL
पुरुषम्
पुरुषं
पुरुष{पुं}{2;एक}
पुरुष{पुं}{2;एक}
-
-
समुच्चितम् 3
-
पुरुष
living_entities
-
-
GGGGLGLG
चैव
च{अव्य}
{अव्य}
-
-
विशेषणम् 5
-
और
also
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 5
-
ही
certainly
विद्धि
विद्ध्यनादी
विद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जानो
must_know
-
यण्-सन्धिः (इको यणचि (6।1।77))
LLG
*अन्-आदी
-
अन्-{अव्य}-आदि{पुं}{1;द्वि}/आदि{पुं}{2;द्वि}/आदि{पुं}{8;द्वि}
अनादि{पुं}{2;द्वि}
<न-आदी>Bsmn
न आदिः यस्य सः = अनादिः तौ अनादी
कर्मसमानाधिकरणम् 8
-
अनादि
without_beginning
उभौ
उभावपि
उभ{पुं}{1;द्वि}/उभ{पुं}{2;द्वि}/उभ{पुं}{8;द्वि}/उभ{पुं}{1;द्वि}/उभ{पुं}{2;द्वि}
उभ{पुं}{2;द्वि}
-
-
कर्म 8
-
इन_दोनों_को
both
-
यान्तवान्त-सन्धिः (एचोऽयवायावः (6।1।78))
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 13
-
भी
also
-
-
GLGG
विकारान्
विकारांश्च
विकार{पुं}{2;बहु}/विकार{पुं}{2;बहु}
विकार{पुं}{2;बहु}
-
-
समुच्चितम् 12
-
राग-द्वेषादि_विकारों_को
transformations
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LGLL
-
च{अव्य}
{अव्य}
-
-
कर्म 17
-
तथा
also
गुणान्
गुणांश्चैव
गुण{पुं}{2;बहु}
गुण{पुं}{2;बहु}
-
-
समुच्चितम् 12
-
त्रिगुणात्मक_सम्पूर्ण_पदार्थों_को
three_modes_of_nature
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
-
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
-
GL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 17
-
ही
certainly
विद्धि
विद्धि
विद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जानो
know
-
-
LGGL
प्रकृति-सम्भवान्
प्रकृतिसम्भवान्
प्रकृति-सम्भव{पुं}{2;बहु}
प्रकृति-सम्भव{पुं}{2;बहु}
<प्रकृति-सम्भवान्>Bs6
प्रकृतेः सम्भवः यस्य सः = प्रकृतिसम्भवः तान् प्रकृतिसम्भवान्
कर्मसमानाधिकरणम् 17
-
प्रकृति_से_उत्पन्न
produced_of_material_nature
13.6.Aकार्य-करण-कर्तृत्वे
13.6.Bकार्यकरणकर्तृत्वे
13.6.Cकार्य-करण-कर्तृत्व{नपुं}{1;द्वि}/कर्तृत्व{नपुं}{2;द्वि}/कर्तृत्व{नपुं}{7;एक}/कर्तृत्व{नपुं}{8;द्वि}
13.6.Dकार्य-करण-कर्तृत्व{नपुं}{7;एक}
13.6.E<<कार्य-करण>Di-कर्तृत्वे>T6
13.6.Fकार्यं च कारणं च = कार्यकारणं, कार्यकारणयोः कर्तृत्वम् = कार्यकारणकर्तृत्वम् तस्मिन् कार्यकारणकर्तृत्वे
13.6.Gअधिकरणम् 4
13.6.H-
13.6.Iकार्य_और_करण_को_उत्पन्न_करने_में
13.6.Jin_the_matter_of_creation_of_cause_and_effect
13.6.K-
13.6.L-
13.6.MLGGL
हेतुः
हेतुः
हेतु{पुं}{1;एक}/हेतृ{पुं}{5;एक}/हेतृ{पुं}{6;एक}/हेतृ{नपुं}{5;एक}/हेतृ{नपुं}{6;एक}
हेतु{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 4
-
हेतु
instrument
-
-
LLLGLG
प्रकृतिः
प्रकृतिरुच्यते
प्रकृति{स्त्री}{1;एक}
प्रकृति{स्त्री}{1;एक}
-
-
कर्ता 4
-
प्रकृति
material_nature
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
उच्यते
-
उच्यत्{पुं}{4;एक}/उच्यत्{नपुं}{4;एक}/उच्1{भावे;लट्;प्र;एक;आत्मनेपदी;उचँ;दिवादिः}/वच्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}/ब्रू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
वच्{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}
-
-
-
-
कही_जाती_है
is_said_to_be
पुरुषः
पुरुषः
पुरुष{पुं}{1;एक}
पुरुष{पुं}{1;एक}
-
-
कर्ता 9
-
जीवात्मा
the_living_entity
-
-
GLLLLGGG
सुख-दुःखानाम्
सुखदुःखानां
सुख-दुःख{नपुं}{6;बहु}/दुःखा{स्त्री}{6;बहु}
सुख-दुःख{नपुं}{6;बहु}
<सुख-दुःखानां>Di
सुखं च दुःखं च = सुखदुःखे तेषां सुखदुःखानाम्
षष्ठीसम्बन्धः 6
-
सुख-दुःखों_के
of_happiness_and_distress
-
-
GL
भोक्तृत्वे
भोक्तृत्वे
भोक्तृत्व{नपुं}{1;द्वि}/भोक्तृत्व{नपुं}{2;द्वि}/भोक्तृत्व{नपुं}{7;एक}/भोक्तृत्व{नपुं}{8;द्वि}
भोक्तृत्व{नपुं}{7;एक}
-
-
अधिकरणम् 9
-
भक्तापन_में_अर्थात्_भोगने_में
in_enjoyment
भोक्तुः भावः भोक्तृत्वं तस्मिन्
हेतुः
हेतुरुच्यते
हेतु{पुं}{1;एक}/हेतृ{पुं}{5;एक}/हेतृ{पुं}{6;एक}/हेतृ{नपुं}{5;एक}/हेतृ{नपुं}{6;एक}
हेतु{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 9
-
हेतु
the_instrument
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LLLGLG
उच्यते
-
उच्यत्{पुं}{4;एक}/उच्यत्{नपुं}{4;एक}/उच्1{भावे;लट्;प्र;एक;आत्मनेपदी;उचँ;दिवादिः}/वच्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}/ब्रू1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
वच्{कर्मणि;लट्;प्र;एक;आत्मनेपदी;वचँ;अदादिः}
-
-
-
-
कहा_जाता_है
is_said_to_be
-
-
GG
13.7.Aपुरुषः
13.7.Bपुरुषः
13.7.Cपुरुष{पुं}{1;एक}
13.7.Dपुरुष{पुं}{1;एक}
13.7.E-
13.7.F-
13.7.Gकर्ता 6
13.7.H-
13.7.Iपुरुष
13.7.Jthe_living_entity
13.7.K-
13.7.L-
13.7.MGGG
प्रकृति-स्थः
प्रकृतिस्थो
प्रकृति-स्थ{पुं}{1;एक}
प्रकृति-स्थ{पुं}{1;एक}
<प्रकृति-स्थः>U
प्रकृतौ तिष्ठति = प्रकृतिस्थः
विशेषणम् 2
-
प्रकृति_में_स्थित
being_situated_in_the_material_energy
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLGGG
हि
हि
हि{अव्य}
हि{अव्य}
-
-
सम्बन्धः 2
-
ही
certainly
-
-
LLG
भुङ्क्ते
भुङ्क्ते
भुज्2{कर्तरि;लट्;प्र;एक;आत्मनेपदी;भुजँ;रुधादिः}
भुज्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;भुजँ;रुधादिः}
-
-
-
-
भोगता_है
enjoys
प्रकृति-जान्
प्रकृतिजान्गुणान्
प्रकृति-ज{पुं}{2;बहु}
प्रकृति-{पुं}{2;बहु}
<प्रकृति-जान्>U
प्रकृतेः जायते इति = प्रकृतिजाः तान् प्रकृतिजान्
विशेषणम् 5
-
प्रकृति_से_उत्पन्न
produced_by_the_material_nature
-
-
GLGLG
गुणान्
-
गुण{पुं}{2;बहु}
गुण{पुं}{2;बहु}
-
-
कर्म 6
-
त्रिगुणात्मक_पदार्थों_को
modes_of_nature
कारणम्
कारणं
कारण{नपुं}{1;एक}/कारण{नपुं}{2;एक}
कारण{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 11
-
कारण
cause
-
-
LLLGLG
गुण-सङ्गः
गुणसङ्गोऽस्य
गुण-सङ्ग{पुं}{1;एक}
गुण-सङ्ग{पुं}{1;एक}
<गुण-सङ्गः>T7
गुणेषु सङ्गः = गुणसङ्गः
कर्ता 11
-
गुणों_का_संग
association_with_the_modes_of_nature
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LLGG
अस्य
-
इदम्{पुं}{6;एक}/इदम्{नपुं}{6;एक}/अस्3{कर्तरि;लोट्;म;एक;परस्मैपदी;असुँ;दिवादिः}
इदम्{पुं}{6;एक}
-
-
विशेषणम् 9
-
इसके
of_the_living_entity
-
-
LLG
सत्-अ-सत्-योनि-जन्मसु
सदसद्योनिजन्मसु
सद्-असत्-योनिन्-जन्मन्{नपुं}{7;बहु}
सद्-असद्-योनि-जन्मन्{नपुं}{7;बहु}
<<<सत्-<न-सत्>Tn>Di-योनि>T6-जन्मसु>T7
न सत् = असत्, सत् च असत् च = सदसते, सदसदः योनिः = सदसद्योनिः, सदसद्योनिषु जन्म = सदसद्योनिजन्म तेषु सदसद्योनिजन्मसु
षष्ठीसम्बन्धः 10
-
अच्छी-बुरी_योनियों_में_जन्म_लेने_का
of_taking_birth_in_good_and_bad_species_of_life
-
-
L
13.8.Aउपद्रष्टा
13.8.Bउपद्रष्टानुमन्ता
13.8.Cउप_दृश्1{कर्तरि;लुट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}/उप_दृश्1{कर्मणि;लुट्;प्र;एक;आत्मनेपदी;दृशिँर्;भ्वादिः}
13.8.Dउप_दृश्{कर्तरि;लुट्;प्र;एक;परस्मैपदी;उप_दृशिँर्;भ्वादिः}
13.8.E-
13.8.F-
13.8.Gसमुच्चितम् 7
13.8.H-
13.8.Iसाक्षी_होने_से_उपद्रष्टा
13.8.Joverseer
13.8.K-
13.8.Lसवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
अनुमन्ता
-
अनु_मन्1{कर्मणि;लुट्;प्र;एक;आत्मनेपदी;मनँ;दिवादिः}
अनु_मन्{कर्मणि;लुट्;प्र;एक;आत्मनेपदी;अनु_मनँ;दिवादिः}
-
-
समुच्चितम् 7
-
यथार्थ_सम्मति_देनेवाला_होने_से_अनुमन्ता
permitter
-
-
GGGLLG
च{अव्य}
{अव्य}
-
-
प्रतियोगी 15
-
और
and
भर्ता
भर्ता
भर्तृ{पुं}{1;एक}/भृ1{कर्तरि;लुट्;प्र;एक;परस्मैपदी;भृञ्;भ्वादिः}/भृ1{कर्तरि;लुट्;प्र;एक;आत्मनेपदी;भृञ्;भ्वादिः}/भृ1{कर्मणि;लुट्;प्र;एक;आत्मनेपदी;भृञ्;भ्वादिः}/भृ2{कर्तरि;लुट्;प्र;एक;परस्मैपदी;डुभृञ्;जुहोत्यादिः}
भर्तृ{पुं}{1;एक}
-
-
समुच्चितम् 7
-
सबका_धारण-पोषण_करनेवाला_होनेसे_भर्ता
master
भोक्ता
भोक्ता
भोक्ता{स्त्री}{1;एक}/भुज्1{भावे;लुट्;प्र;एक;आत्मनेपदी;भुजोँ;तुदादिः}/भुज्2{कर्तरि;लुट्;प्र;एक;आत्मनेपदी;भुजँ;रुधादिः}/भुज्2{कर्मणि;लुट्;प्र;एक;आत्मनेपदी;भुजँ;रुधादिः}
भुज्{कृत्_प्रत्ययः:तृच्;भुजँ;रुधादिः;पुं}{1;एक}
-
-
समुच्चितम् 7
-
जीवरूप_से_भोक्ता
supreme_enjoyer
महत्-ईश्वरः
महेश्वरः
महत्-ईश्वर{पुं}{1;एक}
महेश्वर{पुं}{1;एक}
<महत्-ईश्वरः>K1
महान् च असौ ईश्वरः = महेश्वरः
समुच्चितम् 7
-
ब्रह्मा_आदि_का_भी_स्वामी_होने_से_महेश्वर
the_Supreme_Lord
-
-
LG
परम-आत्मा
परमात्मेति
परम्-आत्मन्{पुं}{1;एक}
परमात्मन्{पुं}{1;एक}
<परम-आत्मा>K1
परमः च असौ आत्मा = परमात्मा
समुच्चितम् 7
-
परमात्मा
Supersoul
-
गुण-सन्धिः (आद्गुणः (6।1।87))
L
इति
-
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 16
-
ऐसा
thus
-
-
GG
चाप्युक्तो
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / यण्-सन्धिः (इको यणचि (6।1।77)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGGGGGG
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 2
-
भी
also
-
-
LLGGLGLL
उक्तः
-
उक्त{पुं}{1;एक}
वच्{कृत्_प्रत्ययः:क्त;वचँ;अदादिः;पुं}{1;एक}
-
-
समानकालः 14
-
कहा_गया_है
said
-
-
GG
देहे
देहेऽस्मिन्पुरुषः
देह{पुं}{7;एक}/देह{नपुं}{1;द्वि}/देह{नपुं}{2;द्वि}/देह{नपुं}{7;एक}/देह{नपुं}{8;द्वि}/दह्1{कर्मणि;लिट्;उ;एक;आत्मनेपदी;दहँ;भ्वादिः}/दह्1{कर्मणि;लिट्;प्र;एक;आत्मनेपदी;दहँ;भ्वादिः}
देह{नपुं}{7;एक}
-
-
अधिकरणम् 14
-
देह_में
in_this_body
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
अस्मिन्
-
इदम्{पुं}{7;एक}/इदम्{नपुं}{7;एक}
इदम्{पुं}{7;एक}
-
-
विशेषणम् 2
-
इस
this
-
-
LLGGL
पुरुषः
-
पुरुष{पुं}{1;एक}
पुरुष{पुं}{1;एक}
-
-
कर्ता 14
-
यह_आत्मा
enjoyer
-
-
GLG
परः
परः
पर{पुं}{1;एक}/पर{पुं}{1;एक}
पर{पुं}{1;एक}
-
-
समुच्चितम् 7
-
परमात्मा
transcendental
13.9.Aयः
13.9.B
13.9.Cयद्{पुं}{1;एक}
13.9.Dयद्{पुं}{1;एक}
13.9.E-
13.9.F-
13.9.Gसम्बन्धः 9
13.9.H-
13.9.Iजो
13.9.Janyone
13.9.K-
13.9.Lरुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
13.9.MGGG
एवम्
एवं
एवम्{अव्य}
एवम्{अव्य}
-
-
सम्बन्धः 8
-
इस_प्रकार
thus
-
-
LGGGL
वेत्ति
वेत्ति
विद्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
-
-
प्रतियोगी 1
-
तत्त्व_से_जानता_है
understands
-
-
GG
पुरुषम्
पुरुषं
पुरुष{पुं}{2;एक}
पुरुष{पुं}{2;एक}
-
-
समुच्चितम् 4
-
पुरुष_को
the_living_entity
प्रकृतिम्
प्रकृतिं
प्रकृति{स्त्री}{2;एक}
प्रकृति{स्त्री}{2;एक}
-
-
समुच्चितम् 4
-
प्रकृति_को
material_nature
-
-
L
च{अव्य}
{अव्य}
-
-
कर्म 8
-
और
and
गुणैः
गुणैः
गुण{पुं}{3;बहु}
गुण{पुं}{3;बहु}
-
-
उपपदसम्बन्धः 6
-
गुणों_के
modes_of_material_nature
सह
सह
सह{अव्य}/सह{पुं}{8;एक}
सह{अव्य}
-
-
सम्बन्धः 4
-
सहित
with
सर्वथा
सर्वथा
सर्वथा{अव्य}
सर्वथा{अव्य}
-
-
क्रियाविशेषणम् 15
-
सब_प्रकार_से
by_all_means
-
-
L
वर्तमानः
वर्तमानोऽपि
वर्तमान{पुं}{1;एक}
वर्तमान{पुं}{1;एक}
-
-
कर्ता 15
-
कर्तव्य_कर्म_करता_हुआ
situated
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LG
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 11
-
भी
in_spite_of
-
-
LL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 15
-
नहीं
never
-
-
GL
*सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 15
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
LLG
भूयः
भूयोऽभिजायते
भूयः{अव्य}/भूयस्{नपुं}{1;एक}/भूयस्{नपुं}{2;एक}/भूयस्{नपुं}{8;एक}
भूयः{अव्य}
-
-
क्रियाविशेषणम् 15
-
फिर
again
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LLG
अभिजायते
-
अभि_जन्3{कर्तरि;लट्;प्र;एक;आत्मनेपदी;जनीँ;दिवादिः}/अभि_जन्3{भावे;लट्;प्र;एक;आत्मनेपदी;जनीँ;दिवादिः}
अभि_जन्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;अभि_जनीँ;दिवादिः}
-
-
-
-
जन्मता
takes_his_birth
-
-
L
13.10.Aध्यानेन
13.10.Bध्यानेनात्मनि
13.10.Cध्यान{नपुं}{3;एक}
13.10.Dध्यान{नपुं}{3;एक}
13.10.E-
13.10.F-
13.10.Gकरणम् 6
13.10.H-
13.10.Iध्यान_के_द्वारा
13.10.Jby_meditation
13.10.K-
13.10.Lसवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
13.10.ML
आत्मनि
-
आत्मन्{पुं}{7;एक}
आत्मन्{पुं}{7;एक}
-
-
अधिकरणम् 6
-
हृदय_में
self
पश्यन्ति
पश्यन्ति
पश्यत्{नपुं}{1;बहु}/पश्यत्{नपुं}{2;बहु}/पश्यत्{नपुं}{8;बहु}/दृश्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;दृशिँर्;भ्वादिः}/पश्यन्ती{स्त्री}{8;एक}
दृश्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देखते_हैं
see
केचित्
केचिदात्मानमात्मना
केचित्{अव्य}/किञ्चित्{पुं}{1;बहु}/किञ्चित्{स्त्री}{1;द्वि}/किञ्चित्{स्त्री}{2;द्वि}/किञ्चित्{नपुं}{1;द्वि}/किञ्चित्{नपुं}{2;द्वि}
किञ्चित्{पुं}{1;बहु}
-
-
कर्ता 6
-
कितने_ही
one
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GGGGL
आत्मानम्
-
आत्मन्{पुं}{2;एक}
आत्मन्{पुं}{2;एक}
-
-
कर्म 6
-
परमात्मा_को
Supersoul
आत्मना
-
आत्मन्{पुं}{3;एक}
आत्मन्{पुं}{3;एक}
-
-
करणम् 6
-
शुद्ध_हुई_सूक्ष्म_बुद्धि_से
by_the_mind
-
-
GGLGLG
अन्ये
अन्ये
अन्य{नपुं}{1;द्वि}/अन्य{नपुं}{2;द्वि}/अन्य{नपुं}{7;एक}/अन्य{नपुं}{8;द्वि}/अन्य{पुं}{1;बहु}/अन्य{नपुं}{1;द्वि}/अन्य{नपुं}{2;द्वि}/अन्या{स्त्री}{1;द्वि}/अन्या{स्त्री}{2;द्वि}/अन्या{स्त्री}{8;एक}/अन्या{स्त्री}{8;द्वि}/अन्या{स्त्री}{1;द्वि}/अन्या{स्त्री}{2;द्वि}/अन्1{भावे;लट्;उ;एक;आत्मनेपदी;अनँ;अदादिः}
अन्य{पुं}{1;बहु}
-
-
कर्ता 10
-
अन्य_कितने_ही
others
-
-
GLGGGGLG
साङ्ख्येन
साङ्ख्येन
साङ्ख्य{पुं}{3;एक}/साङ्ख्य{नपुं}{3;एक}
साङ्ख्य{नपुं}{3;एक}
-
-
विशेषणम् 9
-
सांख्य
by_philosophical_discussion
योगेन
योगेन
योग{पुं}{3;एक}
योग{पुं}{3;एक}
-
-
करणम् 10
-
योग_के_द्वारा
by_the_yoga_system
कर्म-योगेन
कर्मयोगेन
कर्मन्-योग{पुं}{3;एक}
कर्मन्-योग{पुं}{3;एक}
<कर्म-योगेन>K6
कर्म एव योगः = कर्मयोगः तेन कर्मयोगेन
करणम् 14
-
कर्मयोग_के_द्वारा
by_activities_without_fruitive_desire
-
-
GG
चापरे
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
अ-परे
-
अ-पर{पुं}{7;एक}/पर{नपुं}{1;द्वि}/पर{नपुं}{2;द्वि}/पर{नपुं}{7;एक}/पर{नपुं}{8;द्वि}/पर{नपुं}{1;द्वि}/पर{नपुं}{2;द्वि}/परा{स्त्री}{1;द्वि}/परा{स्त्री}{2;द्वि}/परा{स्त्री}{8;एक}/परा{स्त्री}{8;द्वि}/परा{स्त्री}{1;द्वि}/परा{स्त्री}{2;द्वि}
अपर{पुं}{1;बहु}
<न-परे>Tn
न परः = अपरः तस्मिन् अपरे
कर्ता 14
-
दूसरे
others
-
-
GGL
13.11.Aअन्ये
13.11.Bअन्ये
13.11.Cअन्य{नपुं}{1;द्वि}/अन्य{नपुं}{2;द्वि}/अन्य{नपुं}{7;एक}/अन्य{नपुं}{8;द्वि}/अन्य{पुं}{1;बहु}/अन्य{नपुं}{1;द्वि}/अन्य{नपुं}{2;द्वि}/अन्या{स्त्री}{1;द्वि}/अन्या{स्त्री}{2;द्वि}/अन्या{स्त्री}{8;एक}/अन्या{स्त्री}{8;द्वि}/अन्या{स्त्री}{1;द्वि}/अन्या{स्त्री}{2;द्वि}/अन्1{भावे;लट्;उ;एक;आत्मनेपदी;अनँ;अदादिः}
13.11.Dअन्य{पुं}{1;बहु}
13.11.E-
13.11.F-
13.11.Gकर्ता 7
13.11.H-
13.11.Iइनसे_दूसरे_(अर्थात्_जो_मन्द_बुद्धिवाले_पुरुष)
13.11.Jothers
तु
त्वेवमजानन्तः
तु{अव्य}
तु{अव्य}
-
-
सम्बन्धः 1
-
परंतु
but
-
यण्-सन्धिः (इको यणचि (6।1।77))
GLG
एवम्
-
एवम्{अव्य}
एवम्{अव्य}
-
-
सम्बन्धः 6
-
इस_प्रकार
thus
अ-जानन्तः
-
अ-जानन्तः
-ज्ञा{कृत्_प्रत्ययः:शतृ;ज्ञा;क्र्यादिः;पुं}{1;बहु}
<न-जानन्तः>Tn
न जानन् = अजानन् ते अजानन्तः
समानकालः 7
-
न_जानते_हुए
without_spiritual_knowledge
-
-
GLGGL
श्रुत्वा
श्रुत्वान्येभ्य
श्रु1{कृत्_प्रत्ययः:क्त्वा;श्रु;भ्वादिः}/श्रु{कृत्_प्रत्ययः:त्वा;श्रु;भ्वादिः}
श्रु{कृत्_प्रत्ययः:क्त्वा;श्रु;भ्वादिः}
-
-
पूर्वकालः 7
-
सुनकर
by_hearing
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
अन्येभ्यः
-
अन्य{नपुं}{4;बहु}/अन्य{नपुं}{5;बहु}/अन्य{पुं}{4;बहु}/अन्य{पुं}{5;बहु}/अन्य{नपुं}{4;बहु}/अन्य{नपुं}{5;बहु}
अन्य{पुं}{5;बहु}
-
-
अपादानम् 6
-
दूसरों_से_(अर्थात्_तत्त्व_के_जाननेवाले_पुरुषों_से)
from_others
उपासते
उपासते
उप_आस्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;आसँ;अदादिः}
उप_आस्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;उप_आसँ;अदादिः}
-
-
-
-
उपासना_करते_हैं
begin_to_worship
-
-
GG
ते
तेऽपि
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
विशेषणम् 10
-
वे
they
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GGLGGG
अपि_च
चातितरन्त्येव
अपि{अव्य}_च/च{अव्य}
अपि{अव्य}_च{अव्य}
-
-
सम्बन्धः 8
-
और
also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / यण्-सन्धिः (इको यणचि (6।1।77))
अतितरन्ति
-
अति_तॄ1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;तॄ;भ्वादिः}
अति_तॄ{कर्तरि;लट्;प्र;बहु;परस्मैपदी;अति_तॄ;भ्वादिः}
-
-
-
-
निःसन्देह_तर_जाते_हैं
transcend
-
-
LGLG
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 10
-
ही
certainly
मृत्युम्
मृत्युं
मृत्यु{पुं}{2;एक}
मृत्यु{पुं}{2;एक}
-
-
कर्म 13
-
मृत्युरूप_संसारसागर_को
the_path_of_death
-
-
GGGL
श्रुति-परायणाः
श्रुतिपरायणाः
श्रुतिन्-परायणा{स्त्री}{1;बहु}/परायणा{स्त्री}{2;बहु}/परायणा{स्त्री}{8;बहु}
श्रुति-परायण{पुं}{1;बहु}
<श्रुति-परायणाः>Bs6
श्रुतिः परायणं यस्य सः = श्रुतिपरायणः ते श्रुतिपरायणाः
कर्ता 13
-
श्रवणपरायण_पुरुष
inclined_to_the_process_of_hearing
13.12.Aयावत्
13.12.Bयावत्सञ्जायते
13.12.Cयावत्{अव्य}/यावत्{नपुं}{1;एक}/यावत्{नपुं}{2;एक}/यावत्{नपुं}{8;एक}
13.12.Dयावत्{अव्य}
13.12.E-
13.12.F-
13.12.G-
13.12.H-
13.12.Iयावन्मात्र
13.12.Jwhatever
13.12.K-
13.12.Lचर्त्व-सन्धिः (खरि च (8।4।55))
13.12.MLLLGLG
सञ्जायते
-
सञ्जायते
सम्_जन्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;सम्_जनीँ;दिवादिः}
-
-
-
-
उत्पन्न_होते_हैं
takes_place
किञ्चित्
किञ्चित्सत्त्वं
किञ्चित्{अव्य}/किञ्चित्{नपुं}{1;एक}/किञ्चित्{नपुं}{2;एक}
किञ्चित्{नपुं}{1;एक}
-
-
विशेषणम् 4
-
जितने_भी
anything
-
चर्त्व-सन्धिः (खरि च (8।4।55))
सत्त्वम्
-
सत्त्व{पुं}{2;एक}/सत्त्व{नपुं}{1;एक}/सत्त्व{नपुं}{2;एक}/सत्त्व{नपुं}{1;एक}/सत्त्व{नपुं}{2;एक}
सत्त्व{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 6
-
प्राणी
existence
स्थावर-जङ्गमम्
स्थावरजङ्गमम्
स्थावर-जङ्गम{पुं}{2;एक}/जङ्गम{नपुं}{1;एक}/जङ्गम{नपुं}{2;एक}
स्थावर-जङ्गम{नपुं}{1;एक}
<स्थावर-जङ्गमम्>Ds
स्थावरं च जङ्गमं च = स्थावरजङ्गमम्
कर्ता 6
-
स्थावरजंगम
not_moving_and_moving
-
-
GG
क्षेत्र-क्षेत्र-ज्ञ-संयोगात्
क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि
क्षेत्र-क्षेत्रज्ञ-संयोग{पुं}{5;एक}
क्षेत्र-क्षेत्रज्ञ-संयोग{पुं}{5;एक}
<<क्षेत्र-<क्षेत्र-ज्ञ>U>Di-संयोगात्>T6
क्षेत्रं जानाति = क्षेत्रज्ञः, क्षेत्रं च क्षेत्रज्ञः च = क्षेत्रक्षेत्रज्ञौ, क्षेत्रक्षेत्रज्ञयोः संयोगः = क्षेत्रक्षेत्रज्ञसंयोगः तस्मात् क्षेत्रक्षेत्रज्ञसंयोगात्
अपादानम् 10
-
क्षेत्र_और_क्षेत्रज्ञ_के_संयोग_से
union_between_the_body_and_the_knower_of_the_body
-
चर्त्व-सन्धिः (खरि च (8।4।55)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GGGG
तत्
-
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
कर्म 10
-
उनको_(सबको)
that
-
-
GGGGLG
विद्धि
-
विद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जान
must_know
-
-
GLLGGL
भरतर्षभ
भरतर्षभ
भरतर्षभ{पुं}{8;एक}
भरतर्षभ{पुं}{8;एक}
-
-
सम्बोध्यः 6
-
हे_अर्जुन
O_chief_of_the_Bharatas
-
-
GLLGGL
13.13.Aसमम्
13.13.Bसमं
13.13.Cसमम्{अव्य}/सम{पुं}{2;एक}/सम{नपुं}{1;एक}/सम{नपुं}{2;एक}/सम{पुं}{2;एक}
13.13.Dसमम्{अव्य}
13.13.E-
13.13.F-
13.13.Gविशेषणम् 9
13.13.H-
13.13.Iसमभाव_से
13.13.Jequally
13.13.K-
13.13.L-
13.13.MLGGLLGGG
सर्वेषु
सर्वेषु
सर्व{पुं}{7;बहु}/सर्व{नपुं}{7;बहु}
सर्व{पुं}{7;बहु}
-
-
विशेषणम् 4
-
सब
in_all
भूतेषु
भूतेषु
भूत{पुं}{7;बहु}/भूत{नपुं}{7;बहु}
भूत{पुं}{7;बहु}
-
-
अधिकरणम् 10
-
चराचर_भूतों_में
living_entities
-
-
GGGGLGGGGGL
तिष्ठन्तम्
तिष्ठन्तं
तिष्ठत्{पुं}{2;एक}
स्था{कृत्_प्रत्ययः:शतृ;ष्ठा;भ्वादिः;पुं}{2;एक}
-
-
समुच्चितम् 7
-
स्थित
residing
-
-
GGL
परम-ईश्वरम्
परमेश्वरम्
परम-ईश्वर{पुं}{2;एक}
परमेश्वर{पुं}{2;एक}
<परम-ईश्वरम्>K1
परमः च असौ ईश्वरः = परमेश्वरः तम् परमेश्वरम्
कर्म 10
-
परमेश्वर_को
the_Supersoul
विनश्यत्सु
विनश्यत्स्वविनश्यन्तं
विनश्यत्सु
वि_नश्{कृत्_प्रत्ययः:शतृ;वि_णशँ;दिवादिः;पुं}{7;बहु}
-
-
भावलक्षणसप्तमी_पूर्वकालः 3
-
नष्ट_होते_हुए
in_the_destructible
-
यण्-सन्धिः (इको यणचि (6।1।77))
अ-विनश्यन्तम्
-
अ-विनश्यन्तम्
-वि_नश्{कृत्_प्रत्ययः:शतृ;वि_णशँ;दिवादिः;पुं}{2;एक}
<न-विनश्यन्तं>Tn
न विनश्यन् = अविनश्यन् तम् अविनश्यन्तम्
समुच्चितम् 7
-
नाशरहित
not_destroyed
यः
यः
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
सम्बन्धः 11
-
जो_(पुरुष)
anyone
पश्यति
पश्यति
पश्यत्{पुं}{7;एक}/पश्यत्{नपुं}{7;एक}/दृश्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
प्रतियोगी 1
-
देखता_है
sees
-
-
GGL
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 12
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
LGGLL
पश्यति
पश्यति
पश्यत्{पुं}{7;एक}/पश्यत्{नपुं}{7;एक}/दृश्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देखता_है
actually_sees
13.14.Aसमम्
13.14.Bसमं
13.14.Cसमम्{अव्य}/सम{पुं}{2;एक}/सम{नपुं}{1;एक}/सम{नपुं}{2;एक}/सम{पुं}{2;एक}
13.14.Dसमम्{अव्य}
13.14.E-
13.14.F-
13.14.Gकर्मसमानाधिकरणम् 7
13.14.H-
13.14.Iसमान्
13.14.Jequally
पश्यन्
पश्यन्हि
पश्यत्{पुं}{1;एक}/पश्यत्{पुं}{8;एक}
दृश्{कृत्_प्रत्ययः:शतृ;दृशिँर्;भ्वादिः;पुं}{1;एक}
-
-
समानकालः 11
-
देखता_हुआ
seeing
हि
-
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
certainly
-
-
GG
सर्वत्र
सर्वत्र
सर्वत्र{अव्य}
सर्वत्र{अव्य}
-
-
अधिकरणम् 7
-
सबमें
everywhere
-
-
GLL
समवस्थितम्
समवस्थितमीश्वरम्
समवस्थितम्
सम्_अव_स्था{कृत्_प्रत्ययः:क्त;सम्_अव_ष्ठा;भ्वादिः;नपुं}{2;एक}
-
-
विशेषणम् 5
-
समभाव_से_स्थित
equally_situated
-
-
L
ईश्वरम्
-
ईश्वर{पुं}{2;एक}
ईश्वर{पुं}{2;एक}
-
-
कर्म 7
-
परमेश्वर_को
Supersoul
-
-
GLL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 11
-
नहीं
does_not
-
-
GLGLGGLL
हिनस्ति
हिनस्तयात्मनात्मानं
हिंस्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;हिसिँ;रुधादिः}
हिंस्{कर्तरि;लट्;प्र;एक;परस्मैपदी;हिसिँ;रुधादिः}
-
-
प्रतियोगी 2
-
नष्ट_करता
degrade
आत्मना
-
आत्मन्{पुं}{3;एक}
आत्मन्{पुं}{3;एक}
-
-
करणम् 11
-
अपने_द्वारा
by_the_mind
आत्मानम्
-
आत्मन्{पुं}{2;एक}
आत्मन्{पुं}{2;एक}
-
-
कर्म 11
-
अपनेको
the_soul
-
-
GGL
ततः
ततो
ततः{अव्य}
ततः{अव्य}
-
-
हेतुः 16
-
इससे
then
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGL
याति
याति
यात्{पुं}{7;एक}/यात्{नपुं}{7;एक}/या1{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;एक;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होता_है
reaches
-
-
L
पराम्
परां
परा{स्त्री}{2;एक}/परा{स्त्री}{2;एक}
परा{स्त्री}{2;एक}
-
-
विशेषणम् 15
-
परम
the_transcendental
गतिम्
गतिम्
गति{स्त्री}{2;एक}
गति{स्त्री}{2;एक}
-
-
कर्म 16
-
गति_को
destination
13.15.Aप्रकृत्या
13.15.Bप्रकृत्यैव
13.15.Cप्रकृति{स्त्री}{3;एक}
13.15.Dप्रकृति{स्त्री}{3;एक}
13.15.E-
13.15.F-
13.15.Gकरणम् 7
13.15.H-
13.15.Iप्रकृति_के_द्वारा
13.15.Jby_material_nature
13.15.K-
13.15.Lवृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
13.15.MGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 5
-
ही
certainly
च{अव्य}
{अव्य}
-
-
-
-
और
also
कर्माणि
कर्माणि
कर्मन्{नपुं}{1;बहु}/कर्मन्{नपुं}{2;बहु}/कर्मन्{नपुं}{8;बहु}
कर्मन्{नपुं}{2;बहु}
-
-
कर्म 8
-
सम्पूर्ण_कर्मों_को
activities
-
-
LG
क्रियमाणानि
क्रियमाणानि
क्रियमाण{नपुं}{1;बहु}/क्रियमाण{नपुं}{2;बहु}/क्रियमाण{नपुं}{8;बहु}
कृ{कृत्_प्रत्ययः:यक्;डुकृञ्;तनादिः;नपुं}{1;बहु}
-
-
कर्मसमानाधिकरणम् 8
-
किये_जाते_हुए
engaged_in_performing
-
-
L
सर्वशः
सर्वशः
सर्वशः{अव्य}
सर्वशः{अव्य}
-
-
विशेषणम् 5
-
सब_प्रकार_से
in_all_respects
-
-
LL
यः
यः
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
सम्बन्धः 13
-
जो_(पुरुष)
anyone_who
-
-
LG
पश्यति
पश्यति
पश्यत्{पुं}{7;एक}/पश्यत्{नपुं}{7;एक}/दृश्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
समुच्चितम् 9
-
देखता_है
sees
-
-
G
तथा
तथात्मानमकर्तारं
तथा{अव्य}
तथा{अव्य}
-
-
प्रतियोगी 2
-
और
also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGL
आत्मानम्
-
आत्मन्{पुं}{2;एक}
आत्मन्{पुं}{2;एक}
-
-
कर्म 12
-
आत्मा_को
himself
-
-
GLG
अ-कर्तारम्
-
अ-कर्तृ{पुं}{2;एक}
-कर्तृ{पुं}{2;एक}
<न-कर्तारम्>Bsmn
न कर्ता यस्य सः = अकर्ता तम् अकर्तारम्
कर्मसमानाधिकरणम् 12
-
अकर्ता
non-doer
-
-
LGGL
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 14
-
वही
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
LGGGL
पश्यति
पश्यति
पश्यत्{पुं}{7;एक}/पश्यत्{नपुं}{7;एक}/दृश्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देखता_है
sees_perfectly
-
-
GLL
13.16.Aयदा
13.16.Bयदा
13.16.Cयदा{अव्य}
13.16.Dयदा{अव्य}
13.16.E-
13.16.F-
13.16.Gसम्बन्धः 10
13.16.H-
13.16.Iजब
13.16.Jwhen
भूत-पृथग्भावम्
भूतपृथग्भावमेकस्थमनुपश्यति
भूत-पृथक्-{अव्य}-भाव{पुं}{2;एक}
भूत-पृथक्-भाव{पुं}{2;एक}
<भूत-पृथक्भावम्>T6
भूतानां पृथग्भावः = भूतपृथग्भावः तम् भूतपृथग्भावम्
कर्म 9
-
भूतों_के_पृथक्_पृथक्_भाव_को
seperated_identities_of_living_identities
एक-स्थम्
-
एक-स्थ{पुं}{2;एक}/स्थ{नपुं}{1;एक}/स्थ{नपुं}{2;एक}
एक-स्थ{पुं}{2;एक}
<एक-स्थम्>U
एकस्मिन् तिष्ठति = एकस्थः तम् एकस्थम्
समुच्चितम् 5
-
एक_परमात्मा_में_ही_स्थित
situated_in_one
-
-
L
अनुपश्यति
-
अनु_दृश्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
अनु_दृश्{कर्तरि;लट्;प्र;एक;परस्मैपदी;अनु_दृशिँर्;भ्वादिः}
-
-
प्रतियोगी 1
-
देखता_है
tries_to_see_through_authority
-
-
GLLGGGGGGLLGLL
ततः
तत
ततः{अव्य}
ततः{अव्य}
-
-
अपादानम् 8
-
उस_परमात्मा_से
thereafter
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
एव
एव
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 6
-
ही
certainly
-
-
LG
च{अव्य}
{अव्य}
-
-
कर्मसमानाधिकरणम् 9
-
तथा
also
-
-
GLL
विस्तारम्
विस्तारं
विस्तार{पुं}{2;एक}
विस्तार{पुं}{2;एक}
-
-
समुच्चितम् 5
-
सम्पूर्ण_भूतों_का_विस्तार
expanded
ब्रह्म
ब्रह्म
ब्रह्मन्{नपुं}{1;एक}/ब्रह्मन्{नपुं}{2;एक}
ब्रह्मन्{नपुं}{1;एक}
-
-
कर्म 13
-
सच्चिदानन्दघन_ब्रह्म_को
the_Absolute
-
-
LL
सम्पद्यते
सम्पद्यते
सम्_पद्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;पदँ;दिवादिः}/सम्_पद्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;पदँ;दिवादिः}
सम्_पद्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;सम्_पदँ;दिवादिः}
-
-
-
-
प्राप्त_हो_जाता_है
attains
-
-
GL
तदा
तदा
तदा{अव्य}
तदा{अव्य}
-
-
अनुयोगी 13
-
उसी_क्षण
at_that_time
13.17.Aअन्-आदित्वात्
13.17.Bअनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः
13.17.Cअन्-{अव्य}-आदित्व{पुं}{5;एक}/आदित्व{नपुं}{5;एक}
13.17.D-आदित्व{पुं}{5;एक}
13.17.E<न-आदित्वात्>Bsmn
13.17.Fन आदित्वम् यस्य सः = अनादित्वम् तस्मात् अनादित्वात्
13.17.Gहेतुः 10
13.17.H-
13.17.Iअनादि_होने_से
13.17.Jdue_to_eternity
13.17.K-
13.17.Lअनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45)) / जश्त्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
13.17.MLG
निर्-गुणत्वात्
-
निर्-{अव्य}-गुणत्व{पुं}{5;एक}/गुणत्व{नपुं}{5;एक}
निर्गुणत्व{पुं}{5;एक}
<निर्-गुणत्वात्>Bvp
निर्गतः गुणत्वं यस्मात् = निर्गुणत्वम् तस्मात् निर्गुणत्वात्
हेतुः 10
-
निर्गुण_होने_से
due_to_transcendental
परम-आत्मा
-
परम्-आत्मन्{पुं}{1;एक}
परमात्मन्{पुं}{1;एक}
<परम-आत्मा>K1
परमः च असौ आत्मा = परमात्मा
कर्ता 10
-
परमात्मा
Supreme_spirit
अयम्
-
अय{पुं}{2;एक}/इदम्{पुं}{1;एक}
इदम्{पुं}{1;एक}
-
-
विशेषणम् 6
-
यह
this
-
-
GL
अ-व्ययः
-
अ-व्यय{पुं}{1;एक}
अव्यय{पुं}{1;एक}
<न-व्ययः>Bsmn
न व्ययः यस्य सः = अव्ययः
विशेषणम् 6
-
अविनाशी
inexhaustible
-
-
GGLG
शरीर-स्थः
शरीरस्थोऽपि
शरीर-स्थ{पुं}{1;एक}
शरीर-स्थ{पुं}{1;एक}
<शरीर-स्थः>U
शरीरे तिष्ठति = शरीरस्थः
कर्तृसमानाधिकरणम् 10
-
शरीर_में_स्थित_होनेपर
dwelling_in_the_body
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 7
-
भी
though
-
-
LGGGGLGGLGGGGGLG
कौन्तेय
कौन्तेय
कौन्तेय{पुं}{8;एक}
कौन्तेय{पुं}{8;एक}
-
-
सम्बोध्यः 10
-
हे_अर्जुन
O_son_of_Kunti
न{अव्य}
{अव्य}
-
-
सम्बन्धः 10
-
never
करोति
करोति
कृ3{कर्तरि;लट्;प्र;एक;परस्मैपदी;डुकृञ्;तनादिः}
कृ{कर्तरि;लट्;प्र;एक;परस्मैपदी;डुकृञ्;तनादिः}
-
-
समुच्चितम् 11
-
कुछ_करता_है
does_anything
न{अव्य}
{अव्य}
-
-
सम्बन्धः 13
-
nor
लिप्यते
लिप्यते
लिप्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;लिपँ;तुदादिः}
लिप्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;लिपँ;तुदादिः}
-
-
समुच्चितम् 11
-
लिप्त_होता_है
is_entangled
-
-
LGGGL
13.18.Aयथा
13.18.Bयथा
13.18.Cयथा{अव्य}
13.18.Dयथा{अव्य}
13.18.E-
13.18.F-
13.18.Gसम्बन्धः 7
13.18.H-
13.18.Iजिस_प्रकार
13.18.Jas
13.18.K-
13.18.L-
13.18.ML
सर्व-गतम्
सर्वगतं
सर्व-गत{पुं}{2;एक}/गत{नपुं}{1;एक}/गत{नपुं}{2;एक}
सर्व-गत{नपुं}{1;एक}
<सर्व-गतं>K1
सर्वं तत् गतम् = सर्वगतम्
विशेषणम् 3
-
सर्वत्र_व्याप्त
all-pervading
-
-
LGL
सौक्ष्म्यात्
सौक्ष्म्यादाकाशं
सौक्ष्म्य{नपुं}{5;एक}
सौक्ष्म्य{नपुं}{5;एक}
-
-
हेतुः 6
-
सूक्ष्म_होने_के_कारण
due_to_being_subtle
सूक्ष्मस्य भावः सौक्ष्म्यं तस्मात् सूक्ष्मत्वात्
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
L
आकाशम्
-
आकाश{पुं}{2;एक}/आकाश{नपुं}{1;एक}/आकाश{नपुं}{2;एक}
आकाश{नपुं}{1;एक}
-
-
कर्म 6
-
आकाश
the_sky
नोपलिप्यते
न{अव्य}
{अव्य}
-
-
सम्बन्धः 6
-
नहीं
never
-
गुण-सन्धिः (आद्गुणः (6।1।87))
GLG
उपलिप्यते
-
उप_लिप्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;लिपँ;तुदादिः}
उप_लिप्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;उप_लिपँ;तुदादिः}
-
-
प्रतियोगी 1
-
लिप्त_होता
mixes
सर्वत्र
सर्वत्रावस्थितो
सर्वत्र{अव्य}
सर्वत्र{अव्य}
-
-
विशेषणम् 10
-
सर्वत्र
everywhere
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
अवस्थितः
-
अवस्थित{पुं}{1;एक}
अव_स्था{कृत्_प्रत्ययः:क्त;अव_ष्ठा;भ्वादिः;पुं}{1;एक}
-
-
विशेषणम् 11
-
स्थित
situated
-
-
GGGGG
देहे
देहे
देह{पुं}{7;एक}/देह{नपुं}{1;द्वि}/देह{नपुं}{2;द्वि}/देह{नपुं}{7;एक}/दह्1{कर्मणि;लिट्;उ;एक;आत्मनेपदी;दहँ;भ्वादिः}/दह्1{कर्मणि;लिट्;प्र;एक;आत्मनेपदी;दहँ;भ्वादिः}
देह{नपुं}{7;एक}
-
-
अधिकरणम् 10
-
देह_में
in_the_body
-
-
GLLG
तथा
तथात्मा
तथा{अव्य}
तथा{अव्य}
-
-
अनुयोगी 13
-
वैसे_ही
such
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LG
आत्मा
-
आत्मन्{पुं}{1;एक}
आत्मन्{पुं}{1;एक}
-
-
कर्ता 13
-
आत्मा
the_self
-
-
GLGLG
नोपलिप्यते
न{अव्य}
{अव्य}
-
-
सम्बन्धः 13
-
नहीं
never
-
गुण-सन्धिः (आद्गुणः (6।1।87))
उपलिप्यते
-
उप_लिप्1{कर्मणि;लट्;प्र;एक;आत्मनेपदी;लिपँ;तुदादिः}
उप_लिप्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;उप_लिपँ;तुदादिः}
-
-
-
-
लिप्त_होता
mixes
-
-
LGG
13.19.Aयथा
13.19.Bयथा
13.19.Cयथा{अव्य}
13.19.Dयथा{अव्य}
13.19.E-
13.19.F-
13.19.Gसम्बन्धः 9
13.19.H-
13.19.Iजिस_प्रकार
13.19.Jas
प्रकाशयति
प्रकाशयत्येकः
प्रकाशयति
प्र_काश्_णिच्{कर्तरि;लट्;प्र;एक;परस्मैपदी;प्र_काशृँ_णिच्;भ्वादिः}
-
-
प्रतियोगी 2
-
प्रकाशित_करता_है
illuminates
-
यण्-सन्धिः (इको यणचि (6।1।77))
LG
एकः
-
एक{पुं}{1;एक}
एक{पुं}{1;एक}
-
-
विशेषणम् 4
-
एक_ही
one
कृत्स्नम्
कृत्स्नं
कृत्स्न{नपुं}{1;एक}/कृत्स्न{नपुं}{2;एक}
कृत्स्न{नपुं}{2;एक}
-
-
विशेषणम् 7
-
सम्पूर्ण
the_whole
लोकम्
लोकमिमं
लोक{पुं}{2;एक}
लोक{पुं}{2;एक}
-
-
कर्म 8
-
ब्रह्माण्ड_को
universe
-
-
GLL
इमम्
-
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
विशेषणम् 7
-
इस
this
रविः
रविः
रवि{पुं}{1;एक}
रवि{पुं}{1;एक}
-
-
कर्ता 8
-
सूर्य
Sun
-
-
GLGLG
क्षेत्रम्
क्षेत्रं
क्षेत्र{नपुं}{1;एक}/क्षेत्र{नपुं}{2;एक}
क्षेत्र{नपुं}{2;एक}
-
-
कर्म 13
-
क्षेत्र_को
this_body
-
-
GG
क्षेत्री
क्षेत्री
क्षेत्री{स्त्री}{1;एक}/क्षेत्रिन्{पुं}{1;एक}
क्षेत्रिन्{पुं}{1;एक}
-
-
कर्ता 13
-
एक_ही_आत्मा
the_soul
क्षेत्रं अस्यास्तीति क्षेत्री
-
LG
तथा
तथा
तथा{अव्य}
तथा{अव्य}
-
-
अनुयोगी 13
-
उसी_प्रकार
similarly
कृत्स्नम्
कृत्स्नं
कृत्स्न{नपुं}{1;एक}/कृत्स्न{नपुं}{2;एक}
कृत्स्न{नपुं}{2;एक}
-
-
विशेषणम् 12
-
सम्पूर्ण
all
प्रकाशयति
प्रकाशयति
प्रकाशयति
प्र_काश्_णिच्{कर्तरि;लट्;प्र;एक;परस्मैपदी;प्र_काशृँ_णिच्;भ्वादिः}
-
-
-
-
प्रकाशित_करता_है
illuminates
-
-
GGGG
भारत
भारत
भारत{नपुं}{8;एक}/भारत{पुं}{8;एक}
भारत{पुं}{8;एक}
-
-
सम्बोध्यः 8
-
हे_अर्जुन
O_son_of_Bharata
-
-
GGGGLG
13.20.Aक्षेत्र-क्षेत्र-ज्ञयोः
13.20.Bक्षेत्रक्षेत्रज्ञयोरेवन्तरं
13.20.Cक्षेत्र-क्षेत्रज्ञयोः
13.20.Dक्षेत्र-क्षेत्रज्ञ{पुं}{6;एक}
13.20.E<क्षेत्र-<क्षेत्र-ज्ञयोः>U>Di
13.20.Fक्षेत्रं जानाति = क्षेत्रज्ञः, क्षेत्रं च क्षेत्रज्ञः च = क्षेत्रक्षेत्रज्ञौ तयोः क्षेत्रक्षेत्रज्ञयोः
13.20.Gषष्ठीसम्बन्धः 5
13.20.H-
13.20.Iक्षेत्र_और_क्षेत्रज्ञ_के
13.20.Jof_the_body_and_the_proprietor_of_the_body
13.20.K-
13.20.Lरेफ-सन्धिः (ससजुषो रुः (8।2।66))
13.20.MGG
एवम्
-
एवम्{अव्य}
एवम्{अव्य}
-
-
-
-
इस_प्रकार
that
-
-
LG
अन्तरम्
-
अन्तर{पुं}{2;एक}/अन्तर{नपुं}{1;एक}/अन्तर{नपुं}{2;एक}/अन्तर{पुं}{2;एक}/अन्तर{नपुं}{1;एक}/अन्तर{नपुं}{2;एक}
अन्तर{नपुं}{2;एक}
-
-
समुच्चितम् 6
-
भेद_को
difference
-
-
LGLLL
ज्ञान-चक्षुषा
ज्ञानचक्षुषा
ज्ञान-चक्षुस्{नपुं}{3;एक}
ज्ञान-चक्षुस्{नपुं}{3;एक}
<ज्ञान-चक्षुषः>Bs6
ज्ञानम् एव चक्षुः येषां ते = ज्ञानचक्षुः तानि ज्ञानचक्षुषः
करणम् 8
-
ज्ञान-नेत्रों_द्वारा
by_vision_of_knowledge
-
-
GG
भूत-प्रकृति-मोक्षम्
भूतप्रकृतिमोक्षं
भूत-प्रकृति-मोक्ष{पुं}{2;एक}
भूत-प्रकृति-मोक्ष{पुं}{2;एक}
<<भूत-प्रकृति>T6-मोक्षं>T6
भूतं च प्रकृतिः च = भूतप्रकृती, भूतप्रकृतिभ्यां मोक्षः = भूतप्रकृतिमोक्षः तम् भूतप्रकृतिमोक्षम्
समुच्चितम् 6
-
कार्यसहित_प्रकृति_से_मुक्त_होने_को
liberation_from_material_nature_of_the_living_entity
च{अव्य}
{अव्य}
-
-
कर्म 8
-
तथा
also
ये
ये
यद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि}
यद्{पुं}{1;बहु}
-
-
सम्बन्धः 9
-
जो
one_who
-
-
GG
विदुः
विदुर्यान्ति
विदु{पुं}{1;एक}/विदुस्{नपुं}{1;एक}/विदुस्{नपुं}{2;एक}/विद्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विदँ;अदादिः}
-
-
प्रतियोगी 2
-
तत्त्व_से_जानते_हैं
knows
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
G
यान्ति
-
यात्{नपुं}{1;बहु}/यात्{नपुं}{2;बहु}/या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होते_हैं
approaches
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
अनुयोगी 11
-
वे
they
-
-
GLGLG
परम्
परम्
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर{नपुं}{2;एक}
-
-
कर्म 11
-
परम_ब्रह्म_परमात्मा_को
Supreme
-
-
GGGGLGGGLG