13.3.Aतत्
13.3.Bतत्क्षेत्रं
13.3.Cतद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
13.3.Dतद्{नपुं}{1;एक}
13.3.E-
13.3.F-
13.3.Gविशेषणम् 2
13.3.H-
13.3.Iवह
13.3.Jthat
13.3.K-
13.3.Lचर्त्व-सन्धिः (खरि च (8।4।55))
क्षेत्रम्
-
क्षेत्र{नपुं}{1;एक}/क्षेत्र{नपुं}{2;एक}
क्षेत्र{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
क्षेत्र
field_of_activities
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
-
-
GL
यत्
यच्च
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
कर्म 25
-
जो
as
-
जश्त्व-श्चुत्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40)-खरि च (8।4।55))
LG
-
च{अव्य}
{अव्य}
-
-
-
-
और
also
यादृक्
यादृक्च
यादृश्{नपुं}{1;एक}/यादृश्{नपुं}{8;एक}
यादृश्{नपुं}{1;एक}
-
-
समुच्चितम् 7
-
जैसा
as_it_is
-
चर्त्व-सन्धिः (खरि च (8।4।55))
-
च{अव्य}
{अव्य}
-
-
विशेषणम् 11
-
तथा
also
-
-
GGG
यत्-विकारि
यद्विकारि
यद्-विकारिन्{नपुं}{1;एक}/विकारिन्{नपुं}{2;एक}
यद्-विकारिन्{नपुं}{1;एक}
<यत्-विकारि>T3
यैः विकारैः युक्तम् = यद्विकारि
समुच्चितम् 7
-
जिन_विकारोंवाला
that_which_changes
-
च{अव्य}
{अव्य}
-
-
-
-
और
also
यतः
यतश्च
यतः{अव्य}/यत{पुं}{1;एक}
यतः{अव्य}
-
-
अपादानम् 12
-
जिस_कारण_से
from_which
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GL
यत्
यत्
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{1;एक}
-
-
कर्ता 12
-
जो
which
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
-
-
GGL
-
च{अव्य}
{अव्य}
-
-
कर्ता 18
-
तथा
also
यत्-प्रभावः
यत्प्रभावश्च
यद्-प्रभाव{पुं}{1;एक}
यद्-प्रभाव{पुं}{1;एक}
<यत्-प्रभावः>Bs6
यः प्रभावः यस्य सः = यत्प्रभावः
समुच्चितम् 15
-
जिस_प्रभाववाला
that_which_influences
-
जश्त्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55)) / सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GLGL
च{अव्य}
{अव्य}
-
-
विशेषणम् 17
-
और
also
यः
यो
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
समुच्चितम् 15
-
जो
one_who_is
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGL
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
समुच्चितम् 13
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
तत्
तत्समासेन
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
कर्म 22
-
वह
that
-
चर्त्व-सन्धिः (खरि च (8।4।55))
समासेन
-
समास{पुं}{3;एक}
समास{पुं}{3;एक}
-
-
क्रियाविशेषणम् 22
-
संक्षेप_में
in_summary
-
-
GLGGL
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
अपादानम् 22
-
मुझसे
from_Me
-
-
L
शृणु
शृणु
श्रु1{कर्तरि;लोट्;म;एक;परस्मैपदी;श्रु;भ्वादिः}
श्रु{कर्तरि;लोट्;म;एक;परस्मैपदी;श्रु;भ्वादिः}
-
-
-
-
सुन
understand
-
-
G
ऋषिभिः
ऋषिभिर्बहुधा
ऋषि{पुं}{3;बहु}
ऋषि{पुं}{3;बहु}
-
-
कर्ता 25
-
ऋषियों_द्वारा
by_the_wise_sages
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
L
बहुधा
-
बहुधा{अव्य}
बहुधा{अव्य}
-
-
क्रियाविशेषणम् 25
-
बहुत_बार
in_many_ways
गीतम्
गीतं
गीत{पुं}{2;एक}/गीत{नपुं}{1;एक}/गीत{नपुं}{2;एक}
गै{कृत्_प्रत्ययः:क्त;गै;भ्वादिः;नपुं}{1;एक}
-
-
-
-
कहा_गया_है
described
-
-
GGGGL
विविधैः
-
विविध{पुं}{3;बहु}/विविध{नपुं}{3;बहु}
विविध{नपुं}{3;बहु}
-
-
विशेषणम् 27
-
विविध
in_various
छन्दोभिः
छन्दोभिर्विविधैः
छन्दस्{नपुं}{3;बहु}
छन्दस्{नपुं}{3;बहु}
-
-
उपपदसम्बन्धः 28
-
वेदमन्त्रों_द्वारा
Vedic_hymns
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
G
पृथक्
पृथक्
पृथक्{अव्य}
पृथक्{अव्य}
-
-
क्रियाविशेषणम् 29
-
विभागपूर्वक
variously
-
-
LL
(गीतम्)
-
(गीत{पुं}{2;एक}/गीत{नपुं}{1;एक}/गीत{नपुं}{2;एक})
(गै){कृत्_प्रत्ययः:क्त;गै;भ्वादिः;नपुं}{1;एक}
-
-
-
-
(कहा_गया_है)
described
-
-
LLGLLG
-
च{अव्य}
{अव्य}
-
-
-
-
तथा
also
विनिश्चितैः
-
विनिश्चित{पुं}{3;बहु}/विनिश्चित{नपुं}{3;बहु}
विनिश्चित{नपुं}{3;बहु}
-
-
विशेषणम् 33
-
भलीभाँति_निश्चय_किये_हुए
ascertain
-
-
GG
हेतुमद्भिः
हेतुमद्भिर्विनिश्चितैः
हेतुमत्{पुं}{3;बहु}/हेतुमत्{नपुं}{3;बहु}
हेतुमत्{नपुं}{3;बहु}
-
-
विशेषणम् 33
-
युक्तियुक्त
with_cause_and_effect
हेतुः युक्तिः एषु अस्तीति हेतुमन्ति तैः
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
ब्रह्म-सूत्र-पदैः
ब्रह्मसूत्रपदैश्चैव
ब्रह्मन्-सूत्र-पद{नपुं}{3;बहु}
ब्रह्मन्-सूत्र-पद{नपुं}{3;बहु}
<<ब्रह्म-सूत्र>T6-पदैः>T6
ब्रह्मणः सूत्रम् = ब्रह्मसूत्रम्, ब्रह्मसूत्रस्य पदम् = ब्रह्मसूत्रपदम् तैः ब्रह्मसूत्रपदैः
कर्ता 35
-
ब्रह्मसूत्र_के_पदों_द्वारा
with_the_Vedanta_aphorisms
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GGGLLG
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 33
-
भी
certainly
-
-
LL
(गीतम्)
-
(गीत{पुं}{2;एक}/गीत{नपुं}{1;एक}/गीत{नपुं}{2;एक})
(गै){कृत्_प्रत्ययः:क्त;गै;भ्वादिः;नपुं}{1;एक}
-
-
-
-
(कहा_गया_है)
described