12.5.Aये
12.5.Bये
12.5.Cयद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि}
12.5.Dयद्{पुं}{1;बहु}
12.5.E-
12.5.F-
12.5.Gविशेषणम् 3
12.5.H-
12.5.Iजो
12.5.Jone_who
12.5.K-
12.5.L-
12.5.MG
तु
तु
तु{अव्य}
तु{अव्य}
-
-
-
-
परंतु
but
-
-
L
सर्वाणि
सर्वाणि
सर्व{नपुं}{1;बहु}/सर्व{नपुं}{2;बहु}/सर्वाणी{स्त्री}{8;एक}/सर्व्1{कर्तरि;लोट्;उ;एक;परस्मैपदी;षर्वँ;भ्वादिः}
सर्व{नपुं}{2;बहु}
-
-
विशेषणम् 5
-
सम्पूर्ण
everything
-
-
GGL
कर्माणि
कर्माणि
कर्मन्{नपुं}{1;बहु}/कर्मन्{नपुं}{2;बहु}
कर्मन्{नपुं}{2;बहु}
-
-
कर्म 7
-
कर्मों_को
activities
-
-
GGL
मयि
मयि
अस्मद्{7;एक}
अस्मद्{7;एक}
-
-
अधिकरणम् 7
-
मुझमें
unto_Me
-
-
LL
सन्न्यस्य
सन्न्यस्य
सम्_नि_अस्3{कर्तरि;लोट्;म;एक;परस्मैपदी;असुँ;दिवादिः}
सम्_नि_अस्{कृत्_प्रत्ययः:ल्यप्;सम्_नि_असँ;भ्वादिः}
-
-
पूर्वकालः 13
-
अर्पण_करके
giving_up
-
-
GGL
मत्-पराः
मत्पराः
मत्पर{पुं}{1;बहु}/मत्परा{स्त्री}{1;बहु}/मत्परा{स्त्री}{2;बहु}
पर{पुं}{1;बहु}
<अस्मत्-पराः>Bs6
मम परः यस्य = मत्परः ते मत्पराः
कर्ता 12
-
मेरे_परायण_रहनेवाले_भक्तजन
being_attached_to_Me
-
-
GLG
अन्-अन्येन
अनन्येनैव
अनन्य{पुं}{3;एक}/अनन्य{नपुं}{3;एक}
अनन्य{पुं}{3;एक}
<न-अन्येन>Bsmn
न अन्यः यस्य = अनन्यः तेन अनन्येन
विशेषणम् 11
-
अनन्य
without_division
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
LGGGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 8
-
ही
certainly
योगेन
योगेन
योग{पुं}{3;एक}
योग{पुं}{3;एक}
-
-
करणम् 12
-
भक्तियोग_से
by_practice_of_such_bhakti-yoga
-
-
GGL
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 12
-
मुझको
unto_Me
-
-
G
ध्यायन्तः
ध्यायन्त
ध्यायत्{पुं}{1;बहु}/ध्यायत्{पुं}{1;बहु}
ध्यै{कृत्_प्रत्ययः:शतृ;ध्यै;भ्वादिः;पुं}{1;बहु}
-
-
समानकालः 13
-
निरन्तर_चिन्तन_करते_हुए
meditating
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GGL
उपासते
उपासते
उप_आस्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;आसँ;अदादिः}
उप_आस्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;उप_आसँ;अदादिः}
-
-
-
-
भजते_हैं
worship
-
-
LGLG