11.1.Aमत्-अनुग्रहाय
11.1.Bमदनुग्रहाय
11.1.Cअस्मद्-अनुग्रह{पुं}{4;एक}/अनुग्रह{नपुं}{4;एक}
11.1.Dअस्मद्-अनुग्रह{पुं}{4;एक}
11.1.E<अस्मत्-अनुग्रहाय>T6
11.1.Fमम अनुग्रहः = मदनुग्रहः तस्मै मदनुग्रहाय
11.1.Gप्रयोजनम् 8
11.1.H-
11.1.Iमुझपर_अनुग्रह_करने_के_लिये
11.1.Jjust_show_me_favor
11.1.K-
11.1.L-
11.1.MLLGLGL
परमम्
परमं
परमम्{अव्य}/परम{पुं}{2;एक}/परम{नपुं}{1;एक}/परम{नपुं}{2;एक}
परम{नपुं}{2;एक}
-
-
विशेषणम् 5
-
परम
supreme
-
-
LGG
गुह्यम्
गुह्यमाध्यात्मसञ्ज्ञितम्
गुह्य{पुं}{2;एक}/गुह्य{नपुं}{1;एक}/गुह्य{नपुं}{2;एक}
गुह्य{नपुं}{2;एक}
-
-
विशेषणम् 7
-
गोपनीय
confidential
-
-
GGGGLGLL
अधि-आत्म-सञ्ज्ञितम्
-
अध्यात्म-सञ्ज्ञित{पुं}{2;एक}/सञ्ज्ञित{नपुं}{1;एक}/सञ्ज्ञित{नपुं}{2;एक}
अध्यात्म-सञ्ज्ञित{नपुं}{2;एक}
<<अधि-आत्म>A1-सञ्ज्ञितम्>K7
आत्मनि इति = अध्यात्म, अध्यात्मम् इति सञ्ज्ञितम् = अध्यात्मसञ्ज्ञितम्
विशेषणम् 7
-
अध्यात्मविषयक
spiritual_matter
यत्
यत्त्वयोक्तं
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
विशेषणम् 7
-
जो
what
-
चर्त्व-सन्धिः (खरि च (8।4।55)) / गुण-सन्धिः (आद्गुणः (6।1।87))
GLGG
त्वया
-
युष्मद्{3;एक}
युष्मद्{3;एक}
-
-
कर्ता 8
-
आपने
by_You
उक्तम्
-
उक्त{पुं}{2;एक}/उक्त{नपुं}{1;एक}/उक्त{नपुं}{2;एक}
वच्{कृत्_प्रत्ययः:क्त;वचँ;अदादिः;नपुं}{1;एक}
-
-
-
-
कहा
said
वचः
वचस्तेन
वच{पुं}{1;एक}/वचस्{नपुं}{1;एक}/वचस्{नपुं}{2;एक}/वचस्{नपुं}{8;एक}
वचस्{नपुं}{2;एक}
-
-
कर्म 8
-
वचन_(अर्थात्_उपदेश)
words
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
LGGL
तेन
-
तद्{पुं}{3;एक}/तद्{नपुं}{3;एक}/तन्1{कर्तरि;लिट्;म;बहु;परस्मैपदी;तनुँ;तनादिः}
तद्{नपुं}{3;एक}
-
-
करणम् 13
-
उससे
by_that
मोहः
मोहोऽयं
मोह{पुं}{1;एक}
मोह{पुं}{1;एक}
-
-
कर्ता 13
-
अज्ञान
illusion
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGG
अयम्
-
अय{पुं}{2;एक}/इदम्{पुं}{1;एक}
इदम्{पुं}{1;एक}
-
-
विशेषणम् 12
-
यह
this
विगतः
विगतो
विगत{पुं}{1;एक}
वि_गम्{कृत्_प्रत्ययः:क्त;वि_गमॢँ;भ्वादिः;पुं}{1;एक}
-
-
-
-
नष्ट_हो_गया_है
is_educated
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLG
मम
मम
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 12
-
मेरा
my
-
-
GL
11.2.Aभव-अप्ययौ
11.2.Bभवाप्ययौ
11.2.Cभव-अप्यय{पुं}{1;द्वि}/अप्यय{पुं}{2;द्वि}/अप्यय{पुं}{8;द्वि}
11.2.Dभव-अप्यय{पुं}{2;द्वि}
11.2.E<भव-अप्ययौ>Di
11.2.Fभवः च अप्ययः च = भवाप्ययौ
11.2.Gसमुच्चितम् 9
11.2.H-
11.2.Iउत्पत्ति_और_प्रलय
11.2.Jappearance_and_disappearance
11.2.K-
11.2.L-
11.2.MLGLG
हि
हि
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
certainly
-
-
L
भूतानाम्
भूतानां
भूत{पुं}{6;बहु}/भूत{नपुं}{6;बहु}/भूता{स्त्री}{6;बहु}/भूता{स्त्री}{6;बहु}
भूत{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 6
-
भूतों_की
of_all_living_entities
-
-
GGG
श्रुतौ
श्रुतौ
श्रुत{पुं}{1;द्वि}/श्रुत{पुं}{2;द्वि}/श्रुत{पुं}{8;द्वि}/श्रुति{स्त्री}{7;एक}
श्रु{कृत्_प्रत्ययः:क्त;श्रु;भ्वादिः;पुं}{1;द्वि}
-
-
-
-
सुने_हैं
have_heard
-
-
LG
विस्तरशः
विस्तरशो
विस्तरशः
विस्तरशः{अव्य}
-
-
क्रियाविशेषणम् 8
-
विस्तारपूर्वक
detail
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLLG
मया
मया
अस्मद्{3;एक}
अस्मद्{3;एक}
-
-
कर्ता 8
-
मैंने
by_me
-
-
LG
त्वत्तः
त्वत्तः
त्वत्तः{अव्य}/त्वत्{अव्य}
त्वत्तः{अव्य}
-
-
अपादानम् 8
-
आपसे
from_You
-
-
GG
कमल-पत्र-अक्ष
कमलपत्राक्ष
कमल-पत्र-अक्ष{पुं}{8;एक}
कमल-पत्र-अक्ष{पुं}{8;एक}
<<कमल-पत्र>T6-अक्ष>Bsu
कमलस्य पत्रम् = कमलपत्रम्, कमलपत्रम् इव अक्षिणी यस्य सः = कमलपत्राक्षः सम्बोधने कमलपत्राक्ष
सम्बोध्यः 8
-
हे_कमलनेत्र
O_lotus-eyed_one
-
-
GLLGGL
माहात्म्यम्
माहात्म्यमपि
माहात्म्य{नपुं}{1;एक}/माहात्म्य{नपुं}{2;एक}
माहात्म्य{नपुं}{2;एक}
-
-
समुच्चितम् 9
-
महिमा
glories
-
-
GGGLL
अपि_च
चाव्ययम्
अपि{अव्य}_च/च{अव्य}
अपि{अव्य}_च{अव्य}
-
-
कर्म 8
-
तथा
and_also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLL
अ-व्ययम्
-
अ-व्यय{पुं}{2;एक}/व्यय{नपुं}{1;एक}/व्यय{नपुं}{2;एक}
अव्यय{पुं}{2;एक}
<न-व्ययम्>Bsmn
न व्ययः यस्य सः = अव्ययः तम् अव्ययम्
विशेषणम् 11
-
अविनाशी
inexhaustible
11.3.Aएवम्
11.3.Bएवमेतद्यथात्थ
11.3.Cएवम्{अव्य}
11.3.Dएवम्{अव्य}
11.3.E-
11.3.F-
11.3.Gक्रियाविशेषणम् 12
11.3.H-
11.3.Iऐसा_ही_(है)
11.3.Jthat
11.3.K-
11.3.Lजश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
11.3.MGGGGLGL
एतत्
-
एतद्{नपुं}{1;एक}/एतद्{नपुं}{2;एक}
एतद्{नपुं}{2;एक}
-
-
विशेषणम् 11
-
यह
this
यथा
-
यथा{अव्य}
यथा{अव्य}
-
-
क्रियाविशेषणम् 5
-
जैसा
as_it_is
आत्थ
-
ब्रू1{कर्तरि;लट्;म;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
ब्रू{कर्तरि;लट्;म;एक;परस्मैपदी;ब्रूञ्;अदादिः}
-
-
-
-
कहते_हैं
have_spoken
त्वम्
त्वमात्मानं
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 5
-
आप
you
-
-
GGGG
आत्मानम्
-
आत्मन्{पुं}{2;एक}
आत्मन्{पुं}{2;एक}
-
-
कर्म 5
-
अपनेको
the_soul
परम-ईश्वर
परमेश्वर
परम-ईश्वर{पुं}{8;एक}
परमेश्वर{पुं}{8;एक}
<परम-ईश्वर>K1
परमः च असौ ईश्वरः = परमेश्वरः सम्बोधने परमेश्वर
सम्बोध्यः 5
-
हे_परमेश्वर
the_Supreme_Lord
-
-
LGGLL
द्रष्टुम्_इच्छामि
द्रष्टुमिच्छामि
इष्2{कर्तरि;लट्;उ;एक;परस्मैपदी;इषुँ;तुदादिः}
दृश्{कृत्_प्रत्ययः:तुमुन्;दृशिँर्;भ्वादिः}_इष्2{कर्तरि;लट्;उ;एक;परस्मैपदी;इषुँ;तुदादिः}
-
-
-
-
देखना_चाहता_हूँ
wish_to_see
-
-
GGGGL
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 11
-
आपके
your
-
-
G
रूपम्
रूपमैश्वरं
रूप{नपुं}{1;एक}/रूप{नपुं}{2;एक}
रूप{नपुं}{2;एक}
-
-
कर्म 12
-
रूप_को
form
-
-
GGGLG
ऐश्वरम्
-
ऐश्वर{पुं}{2;एक}/ऐश्वर{नपुं}{1;एक}/ऐश्वर{नपुं}{2;एक}
ऐश्वर{नपुं}{2;एक}
-
-
विशेषणम् 11
-
ऐश्वर्य
divine
पुरुष-उत्तम
पुरुषोत्तम
पुरुष-उत्तम{पुं}{8;एक}/उत्तम{नपुं}{8;एक}
पुरुषोत्तम{पुं}{8;एक}
<पुरुष-उत्तम>T7
पुरुषेषु उत्तमः = पुरुषोत्तमः सम्बोधने पुरुषोत्तम
सम्बोध्यः 12
-
हे_पुरुषोत्तम
O_best_of_personalities
-
-
LLGGL
11.4.Aमन्यसे
11.4.Bमन्यसे
11.4.Cमन्1{कर्मणि;लट्;म;एक;आत्मनेपदी;मनँ;दिवादिः}/मन्2{कर्मणि;लट्;म;एक;आत्मनेपदी;मनुँ;तनादिः}
11.4.Dमन्{कर्तरि;लट्;म;एक;आत्मनेपदी;मनँ;दिवादिः}
11.4.E-
11.4.F-
11.4.Gअनुयोगी 2
11.4.H-
11.4.Iमानते_हैं
11.4.Jthink
11.4.K-
11.4.L-
11.4.MGLG
यदि
यदि
यदि{अव्य}
यदि{अव्य}
-
-
सम्बन्धः 8
-
यदि
if
-
-
LL
तत्
तच्छक्यं
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
कर्म 5
-
आपका_वह_रूप
that
-
जश्त्व-श्चुत्व-चर्त्व-छत्व (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40)-खरि च (8।4।55)-शश्छोऽटि (8।4।63))
GGG
द्रष्टुम्_शक्यम्
द्रष्टुमिति
शक्य{पुं}{2;एक}/शक्य{नपुं}{1;एक}/शक्य{नपुं}{2;एक}/शक्य{नपुं}{2;एक}
दृश्{कृत्_प्रत्ययः:तुमुन्;दृशिँर्;भ्वादिः}_शक्1{कृत्_प्रत्ययः:यत्;शक्लृँ;स्वादिः;नपुं}{1;एक}
-
-
प्रतियोगी 6
-
देखा_जाना_शक्य_है
able_to_see
-
-
GGLL
मया
मया
अस्मद्{3;एक}
अस्मद्{3;एक}
-
-
कर्ता 5
-
मेरे_द्वारा
by_me
-
-
LG
इति
-
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 7
-
ऐसा
thus
प्रभो
प्रभो
प्रभु{पुं}{8;एक}/प्रभु{नपुं}{8;एक}
प्रभु{पुं}{8;एक}
-
-
सम्बोध्यः 7
-
हे_प्रभो
O_Lord
-
-
LG
योग-ईश्वर
योगेश्वर
योग-ईश्वर{पुं}{8;एक}
योगेश्वर{पुं}{8;एक}
<योग-ईश्वर>T6
योगानाम् ईश्वरः = योगेश्वरः सम्बोधने योगेश्वर
सम्बोध्यः 14
-
हे_योगेश्वर
O_Lord_of_all_mystic_power
-
-
GGLL
ततः
ततो
ततः{अव्य}
ततः{अव्य}
-
-
प्रतियोगी 14
-
तो
then
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
कर्म 14
-
मुझे
unto_me
-
-
G
त्वम्
त्वं
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 14
-
आप
you
-
-
G
दर्शय
दर्शयात्मानमव्ययम्
दृश्1_णिच्{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्_णिच्;भ्वादिः}
दृश्_णिच्{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्_णिच्;भ्वादिः}
-
-
-
-
दर्शन_कराइये
show
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGGGLL
आत्मानम्
-
आत्मन्{पुं}{2;एक}
आत्मन्{पुं}{2;एक}
-
-
विशेषणम् 13
-
अपने
yourself
अ-व्ययम्
-
अ-व्यय{पुं}{2;एक}/व्यय{नपुं}{1;एक}/व्यय{नपुं}{2;एक}
अव्यय{पुं}{2;एक}
<न-व्ययम्>Bsmn
न व्ययम् यस्य सः = अव्ययः तम् अव्ययम्
कर्म 14
-
अविनाशी_स्वरूप_का
eternal
11.5.Aपश्य
11.5.Bपश्य
11.5.Cदृश्1{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
11.5.Dदृश्{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
11.5.E-
11.5.F-
11.5.G-
11.5.H-
11.5.Iदेख
11.5.Jjust_see
11.5.K-
11.5.L-
11.5.MGL
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 10
-
मेरे
Mine
-
-
G
पार्थ
पार्थ
पार्थ{पुं}{8;एक}
पार्थ{पुं}{8;एक}
-
-
सम्बोध्यः 11
-
हे_पार्थ
O_son_of_Prtha
-
-
GL
रूपाणि
रूपाणि
रूप{नपुं}{1;बहु}/रूप{नपुं}{2;बहु}/रूप{नपुं}{8;बहु}
रूप{नपुं}{2;बहु}
-
-
कर्म 11
-
रूपों_को
forms
-
-
GGL
शतशः
शतशोऽथ
शतशः
शतशः{अव्य}
-
-
क्रियाविशेषणम् 11
-
सैकड़ों
hundreds
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LLGL
अथ
-
अथ{अव्य}
अथ{अव्य}
-
-
अधिकरणम् 11
-
अब
also
सहस्रशः
सहस्रशः
सहस्र{शस्}
सहस्रशः{अव्य}
-
-
क्रियाविशेषणम् 11
-
हजारों
thousands
-
-
LGLG
नाना-विधानि
नानाविधानि
नाना-विध{नपुं}{1;बहु}/विध{नपुं}{2;बहु}/विध{नपुं}{8;बहु}
नाना-विध{नपुं}{2;बहु}
<नाना-विधानि>Bs6
नाना विधम् यस्य तत् = नानाविधम् तानि नानाविधानि
समुच्चितम् 7
-
नाना_प्रकार_के
variegated
-
-
GGLGL
दिव्यानि
दिव्यानि
दिव्य{नपुं}{1;बहु}/दिव्य{नपुं}{2;बहु}/दिव्य{नपुं}{8;बहु}
दिव्य{नपुं}{2;बहु}
-
-
विशेषणम् 10
-
अलौकिक
divine
-
-
GGL
नाना-वर्ण-आकृतीनि
नानावर्णाकृतीनि
नाना-वर्ण-आकृति{नपुं}{1;बहु}/आकृति{नपुं}{2;बहु}/आकृति{नपुं}{8;बहु}
नाना-वर्ण-आकृति{नपुं}{2;बहु}
<नाना-<वर्ण-आकृतीनि>Di>Bs6
वर्णः च आकृतयः च = वर्णाकृतयः, नाना वर्णाकृतयः यस्य तत् = नानावर्णाकृती तानि नानावर्णाकृतीनि
समुच्चितम् 7
-
नाना_वर्ण_तथा_नाना_आकृतिवाले
variegated_colors_and_forms
-
-
GGGGLGL
च{अव्य}
{अव्य}
-
-
विशेषणम् 10
-
और
also
-
-
L
11.6.Aपश्य
11.6.Bपश्यादित्यान्वसून्रुद्रानश्विनौ
11.6.Cदृश्1{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
11.6.Dदृश्{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
11.6.E-
11.6.F-
11.6.G-
11.6.H-
11.6.Iदेख
11.6.Jsee
11.6.K-
11.6.Lसवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
11.6.MGGGGLGGGGLG
आदित्यान्
-
आदित्य{पुं}{2;बहु}
आदित्य{पुं}{2;बहु}
-
-
समुच्चितम् 6
-
आदित्यों_को_अर्थात्_अदिति_के_द्वादश_पुत्रों_को
the_twelve_sons_of_Aditi
वसून्
-
वसु{पुं}{2;बहु}
वसु{पुं}{2;बहु}
-
-
समुच्चितम् 6
-
आठ_वसुओं_को
the_eight_Vasus
रुद्रान्
-
रुद्र{पुं}{2;बहु}
रुद्र{पुं}{2;बहु}
-
-
समुच्चितम् 6
-
एकादश_रुद्रों_को
the_eleven_forms_of_Rudra
अश्विनौ
-
अश्विन्{पुं}{1;द्वि}/अश्विन्{पुं}{2;द्वि}/अश्विन्{पुं}{8;द्वि}
अश्विन्{पुं}{2;द्वि}
-
-
समुच्चितम् 6
-
दोनों_अश्विनीकुमारों_को
the_two_Asvinis
मरुतः
मरुतस्तथा
मरुत्{पुं}{1;बहु}/मरुत्{पुं}{2;बहु}/मरुत्{पुं}{5;एक}/मरुत्{पुं}{6;एक}/मरुत्{पुं}{8;बहु}/मरुत{पुं}{1;एक}
मरुत्{पुं}{2;बहु}
-
-
समुच्चितम् 6
-
उनचास_मरुद्गणों_को
the_forty-nine_Maruts_(demigods_of_the_wind)
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
LLGLG
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
क्रियाविशेषणम् 13
-
तथा
also
बहूनि
बहून्यदृष्टपूर्वाणि
बहु{नपुं}{1;बहु}/बहु{नपुं}{2;बहु}/बहु{नपुं}{8;बहु}
बहु{नपुं}{2;बहु}
-
-
विशेषणम् 11
-
बहुत-से
many
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGLGLGGL
अ-दृष्ट-पूर्वाणि
-
अ-दृष्ट-पूर्व{नपुं}{1;बहु}/पूर्व{नपुं}{2;बहु}/पूर्व{नपुं}{8;बहु}/पूर्व{नपुं}{1;बहु}/पूर्व{नपुं}{2;बहु}
अदृष्ट-पूर्व{नपुं}{2;बहु}
<<न-दृष्ट>Tn-पूर्वाणि>K1
न दृष्टम् = अदृष्टम्, पूर्वम् अदृष्टम् = अदृष्टपूर्वम् तानि अदृष्टपूर्वाणि
विशेषणम् 12
-
पहले_न_देखे_हुए
that_you_have_not_head_or_seen_before
पश्य
पश्याश्चर्याणि
दृश्1{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देख
see
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGGL
आश्चर्याणि
-
आश्चर्य{नपुं}{1;बहु}/आश्चर्य{नपुं}{2;बहु}/आश्चर्य{नपुं}{8;बहु}
आश्चर्य{नपुं}{2;बहु}
-
-
कर्म 13
-
आश्चर्यमय_रूपों_को
all_the_wonderful
भारत
भारत
भारत{नपुं}{8;एक}/भारत{पुं}{8;एक}
भारत{पुं}{8;एक}
-
-
सम्बोध्यः 8
-
हे_भरतवंशी_अर्जुन
O_best_of_the_Bharatas
-
-
GLL
11.7.Aइह
11.7.Bइहैकस्थं
11.7.Cइह{अव्य}
11.7.Dइह{अव्य}
11.7.E-
11.7.F-
11.7.Gअधिकरणम् 10
11.7.H-
11.7.Iइस
11.7.Jin_this
11.7.K-
11.7.Lवृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
11.7.MLGGG
एक-स्थम्
-
एकस्थ{पुं}{2;एक}/एकस्थ{नपुं}{1;एक}/एकस्थ{नपुं}{2;एक}
एक-स्थ{नपुं}{2;एक}
<एक-स्थं>U
एकस्मिन् तिष्ठति = एकस्थः तम् एकस्थम्
विशेषणम् 9
-
एक_जगह_स्थित
in_one
जगत्
जगत्कृत्स्नं
जगत्{पुं}{1;एक}/जगत्{पुं}{8;एक}/जगत्{नपुं}{1;एक}/जगत्{नपुं}{2;एक}/जगत्{नपुं}{8;एक}
जगत्{नपुं}{2;एक}
-
-
कर्म 10
-
जगत्_को
the_universe
-
चर्त्व-सन्धिः (खरि च (8।4।55))
LGGG
कृत्स्नम्
-
कृत्स्न{नपुं}{1;एक}/कृत्स्न{नपुं}{2;एक}
कृत्स्न{नपुं}{2;एक}
-
-
विशेषणम् 9
-
सम्पूर्ण
completely
पश्य
पश्याद्य
दृश्1{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देख
see
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGL
अद्य
-
अद्य{अव्य}
अद्य{अव्य}
-
-
अधिकरणम् 10
-
अब
immediately
स-चर-अ-चरम्
सचराचरम्
सचर-अ-चर{पुं}{2;एक}/चर{नपुं}{1;एक}/चर{नपुं}{2;एक}
सचराचर{नपुं}{2;एक}
<स-<चर-<न-चरम्>Tn>Di>BvS
न चरम् = अचरम्, चरम् च अचरम् च = चराचरम्, चराचरेण सहितम् = सचराचरम्
विशेषणम् 9
-
चराचरसहित
with_moving_and_not_moving
-
-
LLGLL
मम
मम
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 5
-
मेरे
my
-
-
GL
देहे
देहे
देह{पुं}{7;एक}/देह{नपुं}{1;द्वि}/देह{नपुं}{2;द्वि}/देह{नपुं}{7;एक}/देह{नपुं}{8;द्वि}/दह्1{कर्मणि;लिट्;उ;एक;आत्मनेपदी;दहँ;भ्वादिः}/दह्1{कर्मणि;लिट्;प्र;एक;आत्मनेपदी;दहँ;भ्वादिः}
देह{नपुं}{7;एक}
-
-
अधिकरणम् 10
-
शरीर_में
in_this_body
-
-
GG
गुडाकेश
गुडाकेश
गुडाकेश{पुं}{8;एक}
गुडाकेश{पुं}{8;एक}
-
-
सम्बोध्यः 10
-
हे_अर्जुन
O_Arjuna
-
-
LGGL
यत्
यच्चान्यद्द्रष्टुमिच्छसि
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
कर्म 13
-
जो
that
-
जश्त्व-श्चुत्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40)-खरि च (8।4।55)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / जश्त्व-सन्धिः (झलां जश् झशि (8।4।53))
GGGGGGLL
अन्यत्_च
-
अन्यत्{अव्य}/अन्य{नपुं}{1;एक}/अन्य{नपुं}{2;एक}_च/च{अव्य}
अन्य{नपुं}{1;एक}_च{अव्य}
-
-
-
-
और_भी
other_also
द्रष्टुम्_इच्छसि
-
इष्2{कर्तरि;लट्;म;एक;परस्मैपदी;इषुँ;तुदादिः}
दृश्{कृत्_प्रत्ययः:तुमुन्;दृशिँर्;भ्वादिः}_इष्2{कर्तरि;लट्;म;एक;परस्मैपदी;इषुँ;तुदादिः}
-
-
-
-
देखना_चाहता_हो
like_to_see
11.8.A
11.8.B
11.8.Cन{अव्य}
11.8.D{अव्य}
11.8.E-
11.8.F-
11.8.Gसम्बन्धः 8
11.8.H-
11.8.Iनहीं
11.8.Jnever
11.8.K-
11.8.L-
11.8.ML
तु
तु
तु{अव्य}
तु{अव्य}
-
-
-
-
परंतु
but
-
-
L
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 5
-
मुझको
me
-
-
G
शक्यसे
शक्यसे
शक्1{भावे;लट्;म;एक;आत्मनेपदी;शकॢँ;स्वादिः}/शक्2{कर्तरि;लट्;म;एक;आत्मनेपदी;शकँ;दिवादिः}/शक्2{कर्मणि;लट्;म;एक;आत्मनेपदी;शकँ;दिवादिः}
शक्{भावे;लट्;म;एक;आत्मनेपदी;शकॢँ;स्वादिः}
-
-
-
-
समर्थ_है
able
-
-
GLG
द्रष्टुम्
द्रष्टुमनेनैव
दृश्1{कृत्_प्रत्ययः:तुमुन्;दृशिँर्;भ्वादिः}
दृश्{कृत्_प्रत्ययः:तुमुन्;दृशिँर्;भ्वादिः}
-
-
प्रयोजनम् 8
-
देखने_में
to_see
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GGLGGL
अनेन
-
अन{पुं}{3;एक}/इदम्{पुं}{3;एक}/इदम्{नपुं}{3;एक}
इदम्{नपुं}{3;एक}
-
-
विशेषणम् 4
-
इन
by_this
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 5
-
निःसंदेह
certainly
स्व-चक्षुषा
स्वचक्षुषा
स्व-चक्षुस्{नपुं}{3;एक}
स्व-चक्षुस्{नपुं}{3;एक}
<स्व-चक्षुषा>T6
स्वस्य चक्षुः = स्वचक्षुः तेन स्वचक्षुषा
करणम् 5
-
अपने_प्राकृत_नेत्रों_द्वारा
with_your_own_eyes
-
-
LGLG
दिव्यम्
दिव्यं
दिव्य{पुं}{2;एक}/दिव्य{नपुं}{1;एक}/दिव्य{नपुं}{2;एक}
दिव्य{नपुं}{2;एक}
-
-
विशेषणम् 11
-
दिव्य_(अर्थात्_अलौकिक)
divine
-
-
GG
ददामि
ददामि
दा3{कर्तरि;लट्;उ;एक;परस्मैपदी;डुदाञ्;जुहोत्यादिः}
दा{कर्तरि;लट्;उ;एक;परस्मैपदी;डुदाञ्;जुहोत्यादिः}
-
-
-
-
देता_हूँ
give
-
-
LGL
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{4;एक}
-
-
सम्प्रदानम् 12
-
तुम्हारे
you
-
-
G
चक्षुः
चक्षुः
चक्षु{पुं}{1;एक}/चक्षुस्{नपुं}{1;एक}/चक्षुस्{नपुं}{2;एक}/चक्षुस्{नपुं}{8;एक}/क्षै1{कर्तरि;लिट्;प्र;बहु;परस्मैपदी;क्षै;भ्वादिः}
चक्षुस्{नपुं}{2;एक}
-
-
कर्म 12
-
चक्षु
eyes
-
-
GG
पश्य
पश्य
दृश्1{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देख
see
-
-
GL
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 15
-
मेरी
my
-
-
G
योगम्
योगमैश्वरम्
योग{पुं}{2;एक}
योग{पुं}{2;एक}
-
-
कर्म 16
-
योगशक्ति_को
mystic_power
-
-
GGGLL
ऐश्वरम्
-
ऐश्वर{पुं}{2;एक}/ऐश्वर{नपुं}{1;एक}/ऐश्वर{नपुं}{2;एक}
ऐश्वर{पुं}{2;एक}
-
-
विशेषणम् 15
-
ईश्वरीय
inconceivable
11.9.Aएवम्
11.9.Bएवमुक्त्वा
11.9.Cएवम्{अव्य}
11.9.Dएवम्{अव्य}
11.9.E-
11.9.F-
11.9.Gक्रियाविशेषणम् 5
11.9.H-
11.9.Iइस_प्रकार
11.9.Jthus
11.9.K-
11.9.L-
11.9.MGGGG
उक्त्वा
-
वच्1{कृत्_प्रत्ययः:क्त्वा;वचँ;अदादिः}
वच्{कृत्_प्रत्ययः:क्त्वा;वचँ;अदादिः}
-
-
पूर्वकालः 21
-
कहकर
saying
ततः
ततो
ततः{अव्य}
ततः{अव्य}
-
-
अपादानम् 21
-
उसके_पश्चात्
thereafter
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
राजन्
राजन्महायोगेश्वरो
राजत्{पुं}{1;एक}
राजन्{पुं}{8;एक}
-
-
सम्बोध्यः 21
-
हे_राजन्
O_King
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGLGGGLG
महत्-योग-ईश्वरः
-
महत्-योग-ईश्वर{पुं}{1;एक}
महद्-योगेश्वर{पुं}{1;एक}
<महत्-<योग-ईश्वरः>T6>K1
योगस्य ईश्वरः = योगेश्वरः, महान् सः योगेश्वरः = महायोगेश्वरः
विशेषणम् 3
-
महायोगेश्वर
the_most_powerful_mystic
हरिः
हरिः
हरि{पुं}{1;एक}
हरि{पुं}{1;एक}
-
-
कर्ता 21
-
सब_पापों_के_नाश_करनेवाले_भगवान्_ने
the_Supreme_Personality_of_Godhead,_Krsna
-
-
LG
दर्शयामास
दर्शयामास
दृश्1_णिच्{कर्तरि;लिट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}/दृश्1_णिच्{कर्तरि;लिट्;प्र;एक;आत्मनेपदी;दृशिँर्;भ्वादिः}/दृश्1_णिच्{कर्तरि;लिट्;म;बहु;परस्मैपदी;दृशिँर्;भ्वादिः}/दृश्1_णिच्{कर्तरि;लिट्;म;बहु;आत्मनेपदी;दृशिँर्;भ्वादिः}/दृश्1_णिच्{कर्तरि;लिट्;उ;एक;परस्मैपदी;दृशिँर्;भ्वादिः}/दृश्1_णिच्{कर्तरि;लिट्;उ;एक;आत्मनेपदी;दृशिँर्;भ्वादिः}
दृश्_णिच्{कर्तरि;लिट्;प्र;एक;परस्मैपदी;दृशिँर्_णिच्;भ्वादिः}
-
-
-
-
दिखलाया
showed
-
-
GLGGL
पार्थाय
पार्थाय
पार्थ{पुं}{4;एक}
पार्थ{पुं}{4;एक}
-
-
प्रयोजनम् 21
-
अर्जुन_को
unto_Arjuna
-
-
GGL
परमम्
परमं
परमम्{अव्य}/परम{पुं}{2;एक}/परम{नपुं}{1;एक}/परम{नपुं}{2;एक}
परम{नपुं}{2;एक}
-
-
विशेषणम् 20
-
परम
divine
-
-
LGG
रूपम्
रूपमैश्वरम्
रूप{नपुं}{1;एक}/रूप{नपुं}{2;एक}
रूप{नपुं}{2;एक}
-
-
विशेषणम् 20
-
दिव्यस्वरूप
universal_form
-
-
GGGLL
ऐश्वरम्
-
ऐश्वर{पुं}{2;एक}/ऐश्वर{नपुं}{1;एक}/ऐश्वर{नपुं}{2;एक}
ऐश्वर{पुं}{2;एक}
-
-
विशेषणम् 20
-
ऐश्वर्ययुक्त
opulences
अन्-एक-वक्त्र-नयनम्
अनेकवक्त्रनयनमनेकाद्भुतदर्शनम्
अनेक-वक्त्र-नयन{नपुं}{1;एक}/नयन{नपुं}{2;एक}
अनेक-वक्त्र-नयन{नपुं}{2;एक}
<<न-एक>Tn-<वक्त्र-नयनम्>Ds>Bs7
न एकम् = अनेकम्, वक्त्रः च नयनम् च एतयोः समाहारः = वक्त्रनयने, अनेकम् वक्त्रनयनम् यस्मिन् सः = अनेकवक्त्रनयनः तम् अनेकवक्त्रनयनम्
विशेषणम् 20
-
अनेक_मुख_और_नेत्रों_से_युक्त
various_mouths_and_eyes
-
-
LGLGLLLGLGGLLGLL
अन्-एक-अद्भुत-दर्शनम्
-
अनेक-अद्भुत-दर्शन{पुं}{2;एक}/दर्शन{नपुं}{1;एक}/दर्शन{नपुं}{2;एक}
अनेक-अद्भुत-दर्शन{नपुं}{2;एक}
<<<न-एक>Tn-अद्भुत>K1-दर्शनम्>Bs7
न एकः = अनेकः, अनेकः सः अद्भुतः च = अनेकाद्भुतः, अनेकाद्भुतम् दर्शनम् यस्मिन् सः = अनेकाद्भुतदर्शनः तम् अनेकाद्भुतदर्शनम्
विशेषणम् 20
-
अनेक_अद्भुत_दर्शनोंवाले
various_wonderful_sights
अन्-एक-दिव्य-आभरणम्
अनेकदिव्याभरणं
अनेक-दिव्य-आभरण{नपुं}{1;एक}/आभरण{नपुं}{2;एक}
अनेक-दिव्य-आभरण{नपुं}{2;एक}
<<न-एक>Tn-<दिव्य-आभरणं>K1>Bs7
न एकम् = अनेकम्, दिव्यं तत् आभरणं च = दिव्याभरणं, अनेकानि दिव्याभरणानि यस्मिन् सः = अनेकदिव्याभरणः तम् अनेकदिव्याभरणम्
विशेषणम् 20
-
बहुत-से_दिव्य_भूषणों_से_युक्त
many_divine_ornaments
-
-
LGLGGLLG
दिव्य-अन्-एक-उद्यत-आयुधम्
दिव्यानेकोद्यतायुधम्
दिव्य-अनेक-उद्यत-आयुध{नपुं}{1;एक}/आयुध{नपुं}{2;एक}
दिव्य-अनेक-उद्यत-आयुध{नपुं}{2;एक}
<दिव्य-<<न-एक>Tn-<उद्यत-आयुधम्>K1>K1>Bs7
न एकः = अनेकः, उद्यतम् तत् आयुधम् च = उद्यतायुधम्, अनेकम् तत् उद्यतायुधम् च = अनेकोद्यतायुधम्, दिव्यम् अनेकोद्यतायुधम् यस्मिन् सः = दिव्यानेकोद्यतायुधः तम् दिव्यानेकोद्यतायुधम्
विशेषणम् 20
-
बहुत-से_दिव्य_शस्त्रों_को_हाथों_में_उठाये_हुए
divine_various_uplifted_weapons
-
-
GGGGLGLL
दिव्य-माल्य-अम्बर-धरम्
दिव्यमाल्याम्बरधरं
दिव्य-माल्य-अम्बर-धरम्
दिव्य-माल्य-अम्बर-धर{नपुं}{2;एक}
<<दिव्य-<माल्य-अम्बर>Ds>K1-धरं>U
माल्यम् च अम्बरम् च = माल्याम्बरम्, दिव्यम् तत् माल्याम्बरम् च = दिव्यमाल्याम्बरम्, दिव्यमाल्याम्बरं धरति = दिव्यमाल्याम्बरधरः तम् दिव्यमाल्याम्बरधरं
विशेषणम् 20
-
दिव्य_माला_और_वस्त्रों_को_धारण_किये_हुए
divine_garlands_and_covered_with_the_dresses
-
-
GGGGLLLG
दिव्य-गन्ध-अनुलेपनम्
दिव्यगन्धानुलेपनम्
दिव्य-गन्ध-अनुलेपन{नपुं}{1;एक}/अनुलेपन{नपुं}{2;एक}
दिव्य-गन्ध-अनुलेपन{नपुं}{2;एक}
<<दिव्य-गन्ध>Bs6-अनुलेपनम्>Bs6
दिव्यो गन्धो यस्य सः = दिव्यगन्धम्, दिव्यगन्धम् अनुलेपनम् यस्य सः = दिव्यगन्धानुलेपनः तम् दिव्यगन्धानुलेपनम्
विशेषणम् 20
-
दिव्य_गन्ध_का_सारे_शरीर_में_लेप_किये_हुए
smeared_with_divine_fragrance
-
-
GLGGLGLL
सर्व-आश्चर्यमयम्
सर्वाश्चर्यमयं
सर्व-आश्चर्यमयम्
सर्व-आश्चर्यमय{नपुं}{2;एक}
-
-
विशेषणम् 20
-
सब_प्रकार_के_आश्चर्यों_से_युक्त
all_wonderful
-
-
GGGGLG
देवम्
देवमनन्तं
देव{पुं}{2;एक}
देव{पुं}{2;एक}
-
-
कर्म 21
-
परमदेव_परमेश्वर_को
shining
-
-
GGLGG
अन्-अन्तम्
-
अन्-{अव्य}-अन्त{पुं}{2;एक}/अन्त{नपुं}{1;एक}/अन्त{नपुं}{2;एक}
अनन्त{पुं}{2;एक}
<न-अन्तम्>Bsmn
न अन्तम् यस्य सः = अनन्तः, तम् अनन्तम्
विशेषणम् 20
-
सीमारहित
unlimited
विश्वतः-मुखम्
विश्वतोमुखम्
विश्वतर्-मुख{पुं}{2;एक}/मुख{नपुं}{1;एक}/मुख{नपुं}{2;एक}
विश्वतः-मुख{पुं}{2;एक}
<विश्वतः-मुखम्>Bs6
विश्वतः मुखम् यस्य सः = विश्वतोमुखः तम् विश्वतोमुखम्
विशेषणम् 20
-
सब_ओर_मुख_किये_हुए_विराट्स्वरूप
all-pervading
-
-
GLGLL
11.10.Aदिवि
11.10.Bदिवि
11.10.Cदिव्{स्त्री}{7;एक}
11.10.Dदिव्{स्त्री}{7;एक}
11.10.E-
11.10.F-
11.10.Gअधिकरणम् 6
11.10.H-
11.10.Iआकाश_में
11.10.Jin_the_sky
11.10.K-
11.10.L-
11.10.MLL
सूर्य-सहस्रस्य
सूर्यसहस्रस्य
सूर्य-सहस्र{नपुं}{6;एक}/सहस्र{6;एक}
सूर्य-सहस्र{नपुं}{6;एक}
<सूर्य-सहस्रस्य>T6
सूर्यस्य सहस्रं = सूर्यसहस्रं तस्य सूर्यसहस्रस्य
षष्ठीसम्बन्धः 5
-
हजार_सूर्यों_के
of_many_thousands_sun
-
-
GLLGGL
भवेत्
भवेद्युगपदुत्थिता
भू1{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
भू{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
हो
were
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGLLLGLG
युगपत्
-
युगपत्{अव्य}/युगपत्{अव्य}
युगपत्{अव्य}
-
-
क्रियाविशेषणम् 4
-
एक_साथ
simultaneously
उत्थिता
-
उत्थिता{स्त्री}{1;एक}
उद्_स्था{कृत्_प्रत्ययः:क्त;उद्_ष्ठा;भ्वादिः;स्त्री}{1;एक}
-
-
विशेषणम् 5
-
उदय_होने_से_उत्पन्न_(जो)
present
यदि
यदि
यदि{अव्य}
यदि{अव्य}
-
-
हेतुः 13
-
कदाचित्
if
-
-
LL
भाः
भाः
भा{स्त्री}{1;बहु}/भा{स्त्री}{2;बहु}/भा{स्त्री}{8;बहु}/भास्{स्त्री}{1;एक}/भास्{स्त्री}{8;एक}
भास्{स्त्री}{1;एक}
-
-
कर्ता 6
-
प्रकाश
light
-
-
G
सदृशी
सदृशी
सदृशी{स्त्री}{1;एक}
सदृशी{स्त्री}{1;एक}
-
-
कर्तृसमानाधिकरणम् 13
-
सदृश
like_that
-
-
LLG
सा
सा
तद्{स्त्री}{1;एक}
तद्{स्त्री}{1;एक}
-
-
कर्ता 13
-
वह
that
-
-
G
स्यात्
स्याद्भासस्तस्य
अस्2{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हो
may_be
-
जश्त्व-सन्धिः (झलां जश् झशि (8।4।53)) / सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGGGL
भासः
-
भास्{स्त्री}{1;बहु}/भास्{स्त्री}{2;बहु}/भास्{स्त्री}{5;एक}/भास्{स्त्री}{6;एक}/भास्{स्त्री}{8;बहु}/भास{पुं}{1;एक}
भास्{स्त्री}{6;एक}
-
-
षष्ठीसम्बन्धः 11
-
प्रकाश_के
effulgence
तस्य
-
तद्{पुं}{6;एक}/तद्{नपुं}{6;एक}
तद्{पुं}{6;एक}
-
-
विशेषणम् 9
-
उस
there_is
महत्-आत्मनः
महात्मनः
महत्-आत्मन्{पुं}{2;बहु}/आत्मन्{पुं}{5;एक}/आत्मन्{पुं}{6;एक}
महद्-आत्मन्{पुं}{6;एक}
<महत्-आत्मनः>Bs6
महान् आत्मा यस्य सः = महात्मा तस्य महात्मानः
षष्ठीसम्बन्धः 10
-
विश्वरूप_परमात्मा_के
of_the_great_Lord
-
-
LGLG
11.11.Aतत्र
11.11.Bतत्रैकस्थं
11.11.Cतत्र{अव्य}
11.11.Dतत्र{अव्य}
11.11.E-
11.11.F-
11.11.Gविशेषणम् 9
11.11.H-
11.11.Iउस
11.11.Jthere
11.11.K-
11.11.Lवृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
11.11.MGGGG
एक-स्थम्
-
एकस्थ{पुं}{2;एक}/एकस्थ{नपुं}{1;एक}/एकस्थ{नपुं}{2;एक}
एक-स्थ{नपुं}{2;एक}
<एक-स्थं>U
एकस्मिन् तिष्ठति = एकस्थः तम् एकस्थम्
कर्मसमानाधिकरणम् 11
-
एक_जगह_स्थित
one_place
जगत्
जगत्कृत्स्नं
जगत्{पुं}{1;एक}/जगत्{पुं}{8;एक}/जगत्{नपुं}{1;एक}/जगत्{नपुं}{2;एक}/जगत्{नपुं}{8;एक}
जगत्{नपुं}{2;एक}
-
-
कर्म 11
-
जगत्_को
universe
-
चर्त्व-सन्धिः (खरि च (8।4।55))
LGGG
कृत्स्नम्
-
कृत्स्न{नपुं}{1;एक}/कृत्स्न{नपुं}{2;एक}
कृत्स्न{नपुं}{2;एक}
-
-
विशेषणम् 6
-
सम्पूर्ण
completely
प्र-विभक्तम्
प्रविभक्तमनेकधा
प्रविभक्त{पुं}{2;एक}/प्रविभक्त{नपुं}{1;एक}/प्रविभक्त{नपुं}{2;एक}
प्र_वि_भज्{कृत्_प्रत्ययः:क्त;प्र_वि_भजँ;भ्वादिः;नपुं}{2;एक}
<प्र-विभक्तम्>Tp
प्रकृष्टं विभक्तम् = प्रविभक्तम्
विशेषणम् 6
-
विभक्त_अर्थात्_पृथक्-पृथक्
divided_in
-
-
LLGGLGLG
अन्-एकधा
-
अनेकधा
अनेकधा{अव्य}
<न-एकधा>Tn
न एकधा = अनेकधा
क्रियाविशेषणम् 4
-
अनेक_प्रकार_से
many_kinds
अपश्यत्
अपश्यद्देवदेवस्य
दृश्1{कर्तरि;लङ्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लङ्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देखा
could_see
-
जश्त्व-सन्धिः (झलां जश् झशि (8।4।53))
LGGGLGGL
देव-देवस्य
-
देव-देव{पुं}{6;एक}
देव-देव{पुं}{6;एक}
<देव-देवस्य>T6
देवानां देवः = देवदेवः तस्य देवदेवस्य
षष्ठीसम्बन्धः 9
-
देवों_के_देव_श्रीकृष्णभगवान्_के
of_the_Supreme_Personality_of_Godhead
शरीरे
शरीरे
शरीर{नपुं}{1;द्वि}/शरीर{नपुं}{2;द्वि}/शरीर{नपुं}{7;एक}/शरीर{नपुं}{8;द्वि}
शरीर{नपुं}{7;एक}
-
-
अधिकरणम् 11
-
शरीर_में
in_the_universal_form
-
-
LGG
पाण्डवः
पाण्डवस्तदा
पाण्डु{पुं}{1;बहु}/पाण्डु{पुं}{8;बहु}/पाण्डु{स्त्री}{1;बहु}/पाण्डु{स्त्री}{8;बहु}/पाण्डव{पुं}{1;एक}
पाण्डव{पुं}{1;एक}
-
-
कर्ता 11
-
पाण्डुपुत्र_अर्जुन_ने
Arjuna
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GLGLG
तदा
-
तदा{अव्य}
तदा{अव्य}
-
-
अधिकरणम् 11
-
उस_समय
at_that_time
11.12.Aततः
11.12.Bततः
11.12.Cततः{अव्य}
11.12.Dततः{अव्य}
11.12.E-
11.12.F-
11.12.Gअधिकरणम् 10
11.12.H-
11.12.Iउसके_अनन्तर
11.12.Jthereafter
11.12.K-
11.12.L-
11.12.MLG
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
विशेषणम् 5
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
विस्मय-आविष्टः
विस्मयाविष्टो
विस्मय-आविष्ट{पुं}{1;एक}
विस्मय-आङ्_विष्{कृत्_प्रत्ययः:क्त;आङ्_विषॢँ;जुहोत्यादिः;पुं}{1;एक}
<विस्मय-आविष्टः>T3
विस्मयेन आविष्टः = विस्मयाविष्टः
विशेषणम् 5
-
आश्र्चर्य_से_चकित
being_overwhelmed_with_wonder
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGGG
हृष्ट-रोमा
हृष्टरोमा
हृष्ट-रोमा
हृष्ट-रोमन्{पुं}{1;एक}
<हृष्ट-रोमा>Bs6
हृष्टाः रोमानः यस्य सः = हृष्टरोमा
विशेषणम् 5
-
पुलकित-शरीर
with_his_bodily_hairs_standing_on_end_due_to_his_great_ecstasy
-
-
GLGG
धनञ्जयः
धनञ्जयः
धनञ्जय{पुं}{1;एक}
धनञ्जय{पुं}{1;एक}
-
-
कर्ता 10
-
अर्जुन
Arjuna
-
-
LGLG
प्रणम्य
प्रणम्य
प्र_नम्1{कृत्_प्रत्ययः:ल्यप्;णमँ;भ्वादिः}
प्र_नम्{कृत्_प्रत्ययः:ल्यप्;प्र_णमँ;भ्वादिः}
-
-
पूर्वकालः 10
-
प्रणाम_करके
offering_obeisances
-
-
LGL
शिरसा
शिरसा
शिरस्{नपुं}{3;एक}
शिरस्{नपुं}{3;एक}
-
-
करणम् 8
-
शिर_से
with_the_head
-
-
LLG
देवम्
देवं
देव{पुं}{2;एक}
देव{पुं}{2;एक}
-
-
कर्म 8
-
प्रकाशमय_विश्वरूप_परमात्मा_को
to_the_Supreme_Personality_of_Godhead
-
-
GG
कृत-अञ्जलिः
कृताञ्जलिरभाषत
कृत-अञ्जलि{पुं}{1;एक}
कृत-अञ्जलि{पुं}{1;एक}
<कृत-अञ्जलिः>Bs3
कृता अञ्जलिः येन = कृताञ्जलिः
क्रियाविशेषणम् 10
-
हाथ_जोड़कर
with_folded_hands
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LGLLLGLL
अभाषत
-
भाष्1{कर्तरि;लङ्;प्र;एक;आत्मनेपदी;भाषँ;भ्वादिः}
भाष्{कर्तरि;लङ्;प्र;एक;आत्मनेपदी;भाषँ;भ्वादिः}
-
-
-
-
बोला
began_to_say
11.13.Aपश्यामि
11.13.Bपश्यामि
11.13.Cदृश्1{कर्तरि;लट्;उ;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
11.13.Dदृश्{कर्तरि;लट्;उ;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
11.13.E-
11.13.F-
11.13.G-
11.13.H-
11.13.Iदेखता_हूँ
11.13.Jsee
11.13.K-
11.13.L-
11.13.MGGL
देवान्
देवांस्तव
देव{पुं}{2;बहु}
देव{पुं}{2;बहु}
-
-
समुच्चितम् 11
-
देवों_को
the_demigods
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34))
GGLL
तव
-
युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 3
-
आपके
Your
देव
देव
देव{पुं}{8;एक}
देव{पुं}{8;एक}
-
-
सम्बोध्यः 18
-
हे_देव
O_Lord
-
-
GL
देहे
देहे
देह{पुं}{7;एक}/देह{नपुं}{1;द्वि}/देह{नपुं}{2;द्वि}/देह{नपुं}{7;एक}/देह{नपुं}{8;द्वि}/दह्1{कर्मणि;लिट्;उ;एक;आत्मनेपदी;दहँ;भ्वादिः}/दह्1{कर्मणि;लिट्;प्र;एक;आत्मनेपदी;दहँ;भ्वादिः}
देह{नपुं}{7;एक}
-
-
अधिकरणम् 18
-
शरीर_में
in_the_body
-
-
GG
सर्वान्
सर्वांस्तथा
सर्व{पुं}{2;बहु}
सर्व{पुं}{2;बहु}
-
-
विशेषणम् 5
-
सम्पूर्ण
all
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34))
GGLG
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
विशेषणम्
-
तथा
also
भूत-विशेष-सङ्घान्
भूतविशेषसङ्घान्
भूत-विशेष-सङ्घ{पुं}{2;बहु}
भूत-विशेष-सङ्घ{पुं}{2;बहु}
<<भूत-विशेष>T6-सङ्घान्>T6
भूतानां विशेषः = भूतविशेषः भूतविशेषस्य सङ्घः = भूतविशेषसङ्घः तान् भूतविशेषसङ्घान्
समुच्चितम् 11
-
अनेक_भूतों_के_समुदायों_को
specifically_assembled_living_entities
-
-
GLLGLGG
ब्रह्माणम्
ब्रह्माणमीशं
ब्रह्मन्{पुं}{2;एक}
ब्रह्मन्{पुं}{2;एक}
-
-
समुच्चितम् 11
-
ब्रह्मा_को
Lord_Brahma
-
-
GGGGG
ईशम्
-
ईश{पुं}{2;एक}
ईश{पुं}{2;एक}
-
-
समुच्चितम् 11
-
महादेव_को
Lord_Siva
कमल-आसन-स्थम्
कमलासनस्थमृषींश्च
कमल-आसन-स्थ{पुं}{2;एक}/स्थ{नपुं}{1;एक}/स्थ{नपुं}{2;एक}
कमल-आसन-स्थ{पुं}{2;एक}
<<कमल-आसन>K1-स्थम्>U
कमलम् तत् आसनम् च = कमलासनम्, कमलासने तिष्ठति = कमलासनस्थः तम् कमलासनस्थम्
विशेषणम् 9
-
कमल_के_आसन_पर_विराजित
sitting_on_the_lotus_flower
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GLGLGGLGL
ऋषीन्
-
ऋषि{पुं}{2;बहु}
ऋषि{पुं}{2;बहु}
-
-
समुच्चितम् 11
-
ऋषियों_को
great_sages
-
च{अव्य}
{अव्य}
-
-
-
-
तथा
also
सर्वान्
सर्वानुरगांश्च
सर्व{पुं}{2;बहु}
सर्व{पुं}{2;बहु}
-
-
विशेषणम् 13
-
सम्पूर्ण
all
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GGLLGL
उरगान्
-
उरग{पुं}{2;बहु}
उरग{पुं}{2;बहु}
-
-
समुच्चितम् 11
-
सर्पों_को
serpents
-
च{अव्य}
{अव्य}
-
-
कर्म 18
-
और
also
दिव्यान्
दिव्यान्
दिव्य{पुं}{2;बहु}
दिव्य{पुं}{2;बहु}
-
-
विशेषणम् 16
-
दिव्य
divine
-
-
GG
11.14.Aअन्-एक-बाहु-उदर-वक्त्र-नेत्रम्
11.14.Bअनेकबाहूदरवक्त्रनेत्रं
11.14.Cअनेक-बाहु-उदर-वक्त्र-नेत्र{नपुं}{1;एक}/नेत्र{नपुं}{2;एक}
11.14.Dअनेक-बाहु-उदर-वक्त्र-नेत्र{पुं}{2;एक}
11.14.E<<न-एक>Tn-<बाहु-उदर-वक्त्र-नेत्रम्>Ds>Bs7
11.14.Fन एकम् = अनेकम्, बाहुः च उदरम् च वक्त्रः च नेत्रम् च एतयोः समाहारः = बाहूदरवक्त्रनेत्रम्, अनेक बाहूदरवक्त्रनेत्रम् यस्मिन् सः = अनेकबाहूदरवक्त्रनेत्रः तम् अनेकबाहूदरवक्त्रनेत्रम्
11.14.Gसमुच्चितम् 4
11.14.H-
11.14.Iअनेक_भुजा_पेट_मुख_और_नेत्रों_से_युक्त
11.14.Jmany_arms_bellies_mouths_and_eyes
11.14.K-
11.14.L-
11.14.MLGLGGLLGLGG
पश्यामि
पश्यामि
दृश्1{कर्तरि;लट्;उ;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लट्;उ;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देखता_हूँ
see
-
-
GGL
त्वाम्
त्वां
युष्मद्{2;एक}
युष्मद्{2;एक}
-
-
कर्म 7
-
आपको
unto_You
-
-
G
सर्वतः
सर्वतोऽनन्तरूपम्
सर्वतः{अव्य}
सर्वतः{अव्य}
-
-
क्रियाविशेषणम् 7
-
सब_ओर_से
from_all_sides
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GLGGLGL
अन्-अन्त-रूपम्
-
अन्-{अव्य}-अन्त-रूप{नपुं}{1;एक}/रूप{नपुं}{2;एक}
अनन्त-रूप{पुं}{2;एक}
<<न-अन्त>Bsmn-रूपम्>Bs6
न अन्तम् यस्य = अनन्तः, अनन्तम् रूपम् यस्य सः = अनन्तरूपः तम् अनन्तरूपम्
समुच्चितम् 4
-
अनन्त_रूपोंवाला
unlimited_form
नान्तं
न{अव्य}
{अव्य}
-
-
सम्बन्धः 12
-
no
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GG
अन्तम्
-
अन्त{पुं}{2;एक}/अन्त{नपुं}{1;एक}/अन्त{नपुं}{2;एक}
अन्त{नपुं}{2;एक}
-
-
समुच्चितम् 15
-
अन्त_को
end
न{अव्य}
{अव्य}
-
-
सम्बन्धः 14
-
no
-
-
L
मध्यम्
मध्यं
मध्य{पुं}{2;एक}/मध्य{नपुं}{1;एक}/मध्य{नपुं}{2;एक}
मध्य{नपुं}{2;एक}
-
-
समुच्चितम् 15
-
मध्य_को
middle
-
-
GG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 17
-
nor
-
-
L
पुनः
पुनस्तवादिं
पुनः{अव्य}
पुनः{अव्य}
-
-
क्रियाविशेषणम् 18
-
और
again
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGLGG
तव
-
युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 15
-
आपके
Your
आदिम्
-
आदि{पुं}{2;एक}
आदि{पुं}{2;एक}
-
-
समुच्चितम् 15
-
आदि_को
beginning
पश्यामि
पश्यामि
दृश्1{कर्तरि;लट्;उ;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लट्;उ;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देखता_हूँ
see
-
-
GGL
विश्व-ईश्वर
विश्वेश्वर
विश्व-ईश्वर{पुं}{8;एक}
विश्वेश्वर{पुं}{8;एक}
<विश्व-ईश्वर>T6
विश्वस्य ईश्वरः = विश्वेश्वरः सम्बोधने विश्वेश्वर
सम्बोध्यः 7
-
हे_सम्पूर्ण_विश्व_के_स्वामिन्
O_Lord_of_the_universe
-
-
GGLL
विश्व-रूप
विश्वरूप
विश्व-रूप{नपुं}{8;एक}
विश्व-रूप{पुं}{8;एक}
<विश्व-रूप>Bs6
विश्वम् रूपम् यस्य सः = विश्वरूपः सम्बोधने विश्वरूप
सम्बोध्यः 18
-
हे_विश्वरूप
in_the_form_of_the_universe
-
-
GLGL
11.15.Aकिरीटिनम्
11.15.Bकिरीटिनं
11.15.Cकिरीटिन्{पुं}{2;एक}
11.15.Dकिरीटिन्{पुं}{2;एक}
11.15.E-
11.15.F-
11.15.Gसमुच्चितम् 4
11.15.H-
11.15.Iमुकुटयुक्त
11.15.Jwith_helmets
11.15.K-
11.15.L-
11.15.MLGLG
गदिनम्
गदिनं
गदिन्{पुं}{2;एक}
गदिन्{पुं}{2;एक}
-
-
समुच्चितम् 4
-
गदायुक्त
with_maces
-
-
LLG
चक्रिणम्
चक्रिणं
चक्रिन्{पुं}{2;एक}
चक्रिन्{पुं}{2;एक}
-
-
समुच्चितम् 4
-
चक्रयुक्त
with_discs
-
-
GLG
च{अव्य}
{अव्य}
-
-
कर्मसमानाधिकरणम् 13
-
और
and
-
-
L
तेजः-राशिम्
तेजोराशिं
तेजस्-राशि{पुं}{2;एक}
तेजस्-राशि{पुं}{2;एक}
<तेजस्-राशिं>T6
तेजसः राशिः = तेजोराशिः तम् तेजोराशिं
समुच्चितम् 4
-
तेज_के_पुंज
effulgence
-
-
GGGG
सर्वतः
सर्वतो
सर्वतः{अव्य}
सर्वतः{अव्य}
-
-
सम्बन्धः 7
-
सब_ओर_से
all_sides
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLG
दीप्तिमन्तम्
दीप्तिमन्तम्
दीप्तिमत्{पुं}{2;एक}
दीप्तिमत्{पुं}{2;एक}
-
-
विशेषणम् 8
-
प्रकाशमान
glowing
-
-
GGGL
पश्यामि
पश्यामि
दृश्1{कर्तरि;लट्;उ;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लट्;उ;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देखता_हूँ
see
-
-
GGL
त्वाम्
त्वां
युष्मद्{2;एक}
युष्मद्{2;एक}
-
-
कर्म 13
-
आपको
you
-
-
G
दुर्-निरीक्ष्यम्
दुर्निरीक्ष्यं
दुर्-निरीक्ष्यम्
दुर्-निर्_ईक्ष्{कृत्_प्रत्ययः:यत्;निर्_ईक्षँ;भ्वादिः;पुं}{2;एक}
-
-
समुच्चितम् 4
-
कठिनता_से_देखे_जाने_योग्य
difficult_to_see
-
-
GLGG
समन्तात्
समन्ताद्दीप्तानलार्कद्युतिमप्रमेयम्
समन्तात्{अव्य}/समन्त{पुं}{5;एक}/समन्त{नपुं}{5;एक}
समन्तात्{अव्य}
-
-
क्रियाविशेषणम् 13
-
सब_ओर_से
spreading
-
जश्त्व-सन्धिः (झलां जश् झशि (8।4।53))
GGGGGLGGLGGGGL
दीप्त-अनल-अर्क-द्युतिम्
-
दीप्त-अनल-अर्क-द्युति{स्त्री}{2;एक}
दीप्त-अनल-अर्क-द्युति{स्त्री}{2;एक}
<<दीप्त-<अनल-अर्क>Di>K1-द्युतिम्>T6
अनलः च अर्कः च = अनलार्कौ, दीप्तः सः अनलार्कः च = दीप्तानलार्कः, दीप्तानलार्कस्य द्युतिः = दीप्तानलार्कद्युतिः ताम् दीप्तानलार्कद्युतिम्
समुच्चितम् 4
-
प्रज्वलित_अग्नि_और_सूर्य_के_सदृश_ज्योतियुक्त
effulgent_like_the_blazing_fire_and_sunshine
अ-प्रमेयम्
-
अ-प्रमेयम्
-प्रमेय{पुं}{2;एक}
<न-प्रमेयम्>Tn
न प्रमेयम् = अप्रमेयम्
समुच्चितम् 4
-
अप्रमेयस्वरूप
immeasurable
11.16.Aत्वम्
11.16.Bत्वमक्षरं
11.16.Cयुष्मद्{1;एक}
11.16.Dयुष्मद्{1;एक}
11.16.E-
11.16.F-
11.16.Gकर्ता 5
11.16.H-
11.16.Iआप
11.16.Jyou
11.16.K-
11.16.L-
11.16.MGGLG
अ-क्षरम्
-
अ-क्षर{नपुं}{1;एक}/क्षर{नपुं}{2;एक}
अक्षर{नपुं}{1;एक}
<न-क्षरम्>Tn
न क्षरम् = अक्षरम्
कर्तृसमानाधिकरणम् 5
-
अक्षर_अर्थात्_परब्रह्म_परमात्मा
inexhaustible
परमम्
परमं
परमम्{अव्य}/परम{पुं}{2;एक}/परम{नपुं}{1;एक}/परम{नपुं}{2;एक}
परम{नपुं}{1;एक}
-
-
विशेषणम् 4
-
परम
supreme
-
-
LGG
वेदितव्यम्
वेदितव्यं
वेदितव्य{पुं}{2;एक}/वेदितव्य{नपुं}{1;एक}/वेदितव्य{नपुं}{2;एक}
विद्{कृत्_प्रत्ययः:तव्यत्;विदँ;अदादिः;नपुं}{1;एक}
-
-
विशेषणम् 4
-
जानने_योग्य
to_be_understood
-
-
GLGG
त्वम्
त्वमस्य
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 11
-
आप
you
-
-
GGL
अस्य
-
इदम्{पुं}{6;एक}/इदम्{नपुं}{6;एक}/अस्3{कर्तरि;लोट्;म;एक;परस्मैपदी;असुँ;दिवादिः}
इदम्{नपुं}{6;एक}
-
-
विशेषणम् 8
-
इस
of_this
विश्वस्य
विश्वस्य
विश्व{पुं}{6;एक}/विश्व{नपुं}{6;एक}/विश्व{पुं}{6;एक}/विश्व{नपुं}{6;एक}/वि_श्वस्1{कृत्_प्रत्ययः:ल्यप्;श्वसँ;अदादिः}
विश्व{नपुं}{6;एक}
-
-
षष्ठीसम्बन्धः 10
-
जगत्_के
of_the_universe
-
-
GGL
परम्
परं
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर{नपुं}{1;एक}
-
-
विशेषणम् 10
-
परम
supreme
-
-
LG
निधानम्
निधानम्
निधान{नपुं}{1;एक}/निधान{नपुं}{2;एक}
निधान{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 11
-
आश्रय
basis
-
-
LGL
त्वम्
त्वमव्ययः
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 14
-
आप
you
-
-
GGLG
अ-व्ययः
-
अ-व्यय{पुं}{1;एक}
अव्यय{पुं}{1;एक}
<न-व्ययः>Bsmn
न व्ययः यस्य सः = अव्ययः
विशेषणम् 18
-
अविनाशी
inexhaustible
शाश्वत-धर्म-गोप्ता
शाश्वतधर्मगोप्ता
शाश्वत-धर्मन्-गोप्तृ{पुं}{1;एक}
शाश्वत-धर्मन्-गोप्तृ{पुं}{1;एक}
<<शाश्वत-धर्म>K1-गोप्ता>T6
शाश्वतः सः धर्मः च = शाश्वतधर्मः, शाश्वतधर्मस्य गोप्ता = शाश्वतधर्मगोप्ता
कर्तृसमानाधिकरणम् 14
-
अनादि_धर्म_के_रक्षक
maintainer_of_the_eternal_religion
-
-
GLLGLGG
सनातनः
सनातनस्त्वं
सनातन{पुं}{1;एक}
सनातन{पुं}{1;एक}
-
-
विशेषणम् 18
-
सनातन
eternal
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
LGLGG
त्वम्
-
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 19
-
आप
you
पुरुषः
पुरुषो
पुरुष{पुं}{1;एक}
पुरुष{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 19
-
पुरुष
Supreme_Personality
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLG
मतः
मतो
मत{पुं}{1;एक}
मत{पुं}{1;एक}
-
-
कर्ता 23
-
मत
opinion
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 22
-
मेरा
my
-
-
G
11.17.Aअन्-आदि-मध्य-अन्तम्
11.17.Bअनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं
11.17.Cअनादिन्-मध्य-अन्त{पुं}{2;एक}/अन्त{नपुं}{1;एक}/अन्त{नपुं}{2;एक}
11.17.Dअनादि-मध्य-अन्त{पुं}{2;एक}
11.17.E<न-<आदि-मध्य-अन्तम्>Di>Bs6
11.17.Fआदिः च मध्यः च अन्तम् च = आदिमध्यान्तानि, नादिमध्यान्तम् यस्य सः = अनादिमध्यान्तः तम् अनादिमध्यान्तम्
11.17.Gसमुच्चितम् 8
11.17.H-
11.17.Iआदि_अन्त_और_मध्य_से_रहित
11.17.Jwithout_beginning_middle_and_end
11.17.K-
11.17.L-
11.17.MLGGGGGLGLGGLGLGG
अन्-अन्त-वीर्यम्
-
अनन्त-वीर्य{नपुं}{1;एक}/वीर्य{नपुं}{2;एक}
अनन्त-वीर्य{पुं}{2;एक}
<<न-अन्त>Bsmn-वीर्यम्>Bs6
न अन्तम् यस्य = अनन्तः, अनन्तः वीर्यम् यस्य = अनन्तवीर्यः तम् अनन्तवीर्यम्
समुच्चितम् 8
-
अनन्त_सामर्थ्य_से_युक्त
unlimited_glory
अन्-अन्त-बाहुम्
-
अनन्त-बाहु{पुं}{2;एक}
अनन्त-बाहु{पुं}{2;एक}
<<न-अन्त>Bsmn-बाहुं>Bs6
न अन्तम् यस्य = अनन्तः, अनन्तः बाहुः यस्य = अनन्तबाहुः तम् अनन्तबाहुं
समुच्चितम् 8
-
अनन्त_भुजावाले
unlimited_arms
शशि-सूर्य-नेत्रम्
शशिसूर्यनेत्रम्
शशिन्-सूर्य-नेत्र{नपुं}{1;एक}/नेत्र{नपुं}{2;एक}
शशिन्-सूर्य-नेत्र{पुं}{2;एक}
<<शशि-सूर्य>Di-नेत्रम्>Bs6
शशी च सूर्यः च = शशिसूर्यौ, शशिसूर्यौ नेत्रे यस्य सः = शशिसूर्यनेत्रः तम् शशिसूर्यनेत्रम्
समुच्चितम् 8
-
चन्द्र_सूर्यरूप_नेत्रोंवाले
eyes_of_moon_and_sun
-
-
LLGLGL
पश्यामि
पश्यामि
दृश्1{कर्तरि;लट्;उ;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;लट्;उ;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देखता_हूँ
see
-
-
GGL
त्वाम्
त्वां
युष्मद्{2;एक}
युष्मद्{2;एक}
-
-
कर्म 13
-
आपको
you
-
-
G
दीप्त-हुताश-वक्त्रम्
दीप्तहुताशवक्त्रं
दीप्त-हुताश-वक्त्र{पुं}{2;एक}/वक्त्र{नपुं}{1;एक}/वक्त्र{नपुं}{2;एक}
दीप्त-हुताश-वक्त्र{पुं}{2;एक}
<<दीप्त-हुताश>K3-वक्त्रम्>Bs6
दीप्तः च असौ हुताशः च = दीप्तहुताशः, दीप्तहुताशः वक्त्रं यस्य तव सः त्वं = दीप्तहुताशवक्त्रः तम् दीप्तहुताशवक्त्रम्
समुच्चितम् 8
-
प्रज्वलित_आग्निरूप_मुखवाले
blazing_fire_coming_out_of_your_mouth
-
-
GLLGLGG
स्व-तेजसा
स्वतेजसा
स्व-तेजस्{नपुं}{3;एक}
स्व-तेजस्{नपुं}{3;एक}
<स्व-तेजसा>T6
स्वस्य तेजः = स्वतेजः तेन स्वतेजसा
करणम् 13
-
अपने_तेज_से
by_your
-
-
LGLG
विश्वम्
विश्वमिदं
विश्व{पुं}{2;एक}/विश्व{नपुं}{1;एक}/विश्व{नपुं}{2;एक}/विश्व{पुं}{2;एक}
विश्व{नपुं}{2;एक}
-
-
कर्म 12
-
जगत्_को
universe
-
-
GGLG
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{2;एक}
-
-
विशेषणम् 11
-
इस
this
तपन्तम्
तपन्तम्
तपत्{पुं}{2;एक}
तप्{कृत्_प्रत्ययः:शतृ;तपँ;भ्वादिः;नपुं}{2;एक}
-
-
समुच्चितम् 8
-
संतप्त_करते_हुए
heating
-
-
LGL
11.18.Aद्यावा-पृथिव्योः
11.18.Bद्यावापृथिव्योरिदमन्तरं
11.18.Cद्यावा-पृथिवी{स्त्री}{6;द्वि}/पृथिवी{स्त्री}{7;द्वि}
11.18.Dद्यावा-पृथिवी{स्त्री}{6;द्वि}
11.18.E<द्यौ-पृथिव्योः>Di
11.18.Fद्यौः च पृथिवी च = द्यौपृथिव्यौ तयोः द्यावापृथिव्योः
11.18.Gषष्ठीसम्बन्धः 7
11.18.H-
11.18.Iस्वर्ग_और_पृथ्वी_के
11.18.Jouter_space_and_of_the_earth
11.18.K-
11.18.Lरेफ-सन्धिः (ससजुषो रुः (8।2।66))
11.18.MGGLGGLGGLG
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{1;एक}
-
-
विशेषणम् 7
-
यह
this
अन्तरम्
-
अन्तर{पुं}{2;एक}/अन्तर{नपुं}{1;एक}/अन्तर{नपुं}{2;एक}/अन्तर{पुं}{2;एक}/अन्तर{नपुं}{1;एक}/अन्तर{नपुं}{2;एक}
अन्तर{नपुं}{1;एक}
-
-
समुच्चितम् 8
-
बीच_का
in_between
हि
हि
हि{अव्य}
हि{अव्य}
-
-
सम्बन्धः 3
-
ही
certainly
-
-
L
व्याप्तम्
व्याप्तं
व्याप्त{पुं}{2;एक}/व्याप्त{नपुं}{1;एक}/व्याप्त{नपुं}{2;एक}
वि_आप्{कृत्_प्रत्ययः:क्त;वि_आपॢँ;स्वादिः;नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 12
-
परिपूर्ण
pervaded
-
-
GG
त्वया
त्वयैकेन
युष्मद्{3;एक}
युष्मद्{3;एक}
-
-
करणम् 12
-
आपसे
by_You
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
LGGL
एकेन
-
एक{पुं}{3;एक}/एक{नपुं}{3;एक}
एक{पुं}{3;एक}
-
-
विशेषणम् 3
-
एक
by_one
दिशः
दिशश्च
दिश्{स्त्री}{1;बहु}/दिश्{स्त्री}{2;बहु}/दिश्{स्त्री}{5;एक}/दिश्{स्त्री}{6;एक}/दिश्{स्त्री}{8;बहु}
दिश्{स्त्री}{1;बहु}
-
-
समुच्चितम् 8
-
दिशाएँ
directions
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LGL
-
च{अव्य}
{अव्य}
-
-
कर्ता 12
-
तथा
and
सर्वाः
सर्वाः
सर्वा{स्त्री}{1;बहु}/सर्वा{स्त्री}{2;बहु}
सर्वा{स्त्री}{1;बहु}
-
-
विशेषणम् 10
-
सब
all
-
-
GG
दृष्ट्वा
दृष्ट्वाद्भुतं
दृश्1{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
दृश्{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
-
-
पूर्वकालः 21
-
देखकर
by_seeing
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLG
अद्भुतम्
-
अद्भुत{पुं}{2;एक}/अद्भुत{नपुं}{1;एक}/अद्भुत{नपुं}{2;एक}
अद्भुत{नपुं}{2;एक}
-
-
विशेषणम् 17
-
अलौकिक
wonderful
रूपम्
रूपमुग्रं
रूप{नपुं}{1;एक}/रूप{नपुं}{2;एक}
रूप{नपुं}{2;एक}
-
-
कर्म 18
-
रूप_को
form
-
-
GGGG
उग्रम्
-
उग्र{पुं}{2;एक}/उग्र{नपुं}{1;एक}/उग्र{नपुं}{2;एक}
उग्र{नपुं}{2;एक}
-
-
विशेषणम् 17
-
भयंकर
terrible
तव
तवेदं
युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 17
-
आपके
Your
-
गुण-सन्धिः (आद्गुणः (6।1।87))
LGG
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{2;एक}
-
-
विशेषणम् 17
-
इस
this
लोक-त्रयम्
लोकत्रयं
लोक-त्रय{पुं}{2;एक}/त्रय{नपुं}{1;एक}/त्रय{नपुं}{2;एक}
लोक-त्रय{नपुं}{1;एक}
<लोक-त्रयं>T6
लोकानां त्रयम् = लोकत्रयम्
कर्ता 21
-
तीनों_लोक
three_planetary_systems
-
-
GGLG
प्रव्यथितम्
प्रव्यथितं
प्रव्यथित{पुं}{2;एक}/प्रव्यथित{नपुं}{1;एक}/प्रव्यथित{नपुं}{2;एक}
प्र_व्यथ्{कृत्_प्रत्ययः:क्त;प्र_व्यथँ;भ्वादिः;नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 21
-
व्यथित
perturbed
-
-
GLLG
महत्-आत्मन्
महात्मन्
महत्-आत्मन्{पुं}{8;एक}
महद्-आत्मन्{पुं}{8;एक}
<महत्-आत्मन्>Bs6
महान् आत्मा यस्य सः = महात्मा सम्बोधने महात्मन्
सम्बोध्यः 12
-
हे_महात्मन्
O_great_one
-
-
LGL
11.19.Aअमी
11.19.Bअमी
11.19.Cअदस्{पुं}{1;बहु}
11.19.Dअदस्{पुं}{1;बहु}
11.19.E-
11.19.F-
11.19.Gविशेषणम् 2
11.19.H-
11.19.Iवे
11.19.Jall_those
11.19.K-
11.19.L-
11.19.MGG
हि
हि
हि{अव्य}
हि{अव्य}
-
-
सम्बन्धः 2
-
तो
certainly
-
-
L
त्वाम्
त्वां
युष्मद्{2;एक}
युष्मद्{2;एक}
-
-
कर्म 5
-
आपमें
unto_You
-
-
G
सुर-सङ्घाः
सुरसङ्घाः
सुर-सङ्घ{पुं}{1;बहु}/सङ्घ{पुं}{8;बहु}
सुर-सङ्घ{पुं}{1;बहु}
<सुर-सङ्घाः>T6
सुराणां सङ्घः = सुरसङ्घः ते सुरसङ्घाः
कर्ता 5
-
देवताओं_के_समूह
groups_of_demigods
-
-
LLGG
विशन्ति
विशन्ति
विशत्{नपुं}{1;बहु}/विशत्{नपुं}{2;बहु}/विशत्{नपुं}{8;बहु}
विश्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विशँ;तुदादिः}
-
-
-
-
प्रवेश_करते_हैं
entering
-
-
LGL
केचित्
केचिद्भीताः
केचित्{अव्य}/किञ्चित्{पुं}{1;बहु}/किञ्चित्{स्त्री}{1;द्वि}/किञ्चित्{स्त्री}{2;द्वि}/किञ्चित्{नपुं}{1;द्वि}/किञ्चित्{नपुं}{2;द्वि}
किञ्चित्{पुं}{1;बहु}
-
-
विशेषणम् 7
-
कुछ
some_of_them
-
जश्त्व-सन्धिः (झलां जश् झशि (8।4।53))
GGGG
भीताः
-
भीत{पुं}{1;बहु}/भीत{पुं}{8;बहु}/भीता{स्त्री}{1;बहु}/भीता{स्त्री}{2;बहु}/भीता{स्त्री}{8;बहु}/भीता{स्त्री}{1;बहु}/भीता{स्त्री}{2;बहु}/भीता{स्त्री}{8;बहु}
भीत{पुं}{1;बहु}
-
-
कर्ता 9
-
भयभीत_होकर
out_of_fear
प्राञ्जलयः
प्राञ्जलयो
प्राञ्जलि{पुं}{1;बहु}/प्राञ्जलि{पुं}{8;बहु}
प्राञ्जलि{पुं}{1;बहु}
-
-
क्रियाविशेषणम् 9
-
हाथ_जोड़े_(आपके_नाम_और_गुणों_का)
with_folded_hands
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLLG
गृणन्ति
गृणन्ति
गृणत्{नपुं}{1;बहु}/गृणत्{नपुं}{2;बहु}/गृणत्{नपुं}{8;बहु}/गॄ2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;गॄ;क्र्यादिः}/गृणन्ती{स्त्री}{8;एक}
गॄ{कर्तरि;लट्;प्र;बहु;परस्मैपदी;गॄ;क्र्यादिः}
-
-
-
-
उच्चारण_करते_हैं
offering_prayers_unto
-
-
LGL
स्वस्ति
स्वस्तीत्युक्त्वा
स्वस्ति{अव्य}
स्वस्ति{अव्य}
-
-
प्रतियोगी 12
-
कल्याण_हो
all_peace
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGGG
इति
-
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 13
-
ऐसा
thus
उक्त्वा
-
वच्1{कृत्_प्रत्ययः:क्त्वा;वचँ;अदादिः}
वच्{कृत्_प्रत्ययः:क्त्वा;वचँ;अदादिः}
-
-
पूर्वकालः 17
-
कहकर
speaking_like_that
महत्-ऋषि-सिद्ध-सङ्घाः
महर्षिसिद्धसङ्घाः
महत्-ऋषि-सिद्ध-सङ्घ{पुं}{1;बहु}/सङ्घ{पुं}{8;बहु}
महद्-ऋषि-सिद्ध-सङ्घ{पुं}{1;बहु}
<<<महत्-ऋषि>K1-सिद्ध>Di-सङ्घाः>T6
महान् सः ऋषिः च = महर्षिः, महर्षिः च सिद्धः च = महर्षिसिद्धौ, महर्षिसिद्धानां सङ्घः = महर्षिसिद्धसङ्घः ते महर्षिसिद्धसङ्घाः
कर्ता 17
-
महर्षि_और_सिद्धों_के_समुदाय
great_and_perfect_sages
-
-
LGLGLGG
स्तुवन्ति
स्तुवन्ति
स्तुवत्{नपुं}{1;बहु}/स्तुवत्{नपुं}{2;बहु}/स्तुवत्{नपुं}{8;बहु}/स्तु1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;ष्टुञ्;अदादिः}
स्तु{कर्तरि;लट्;प्र;बहु;परस्मैपदी;ष्टुञ्;अदादिः}
-
-
-
-
स्तुति_करते_हैं
singing_hymns
-
-
LGL
त्वाम्
त्वां
युष्मद्{2;एक}
युष्मद्{2;एक}
-
-
कर्म 17
-
आपकी
unto_You
-
-
G
स्तुतिभिः
स्तुतिभिः
स्तुति{स्त्री}{3;बहु}
स्तुति{स्त्री}{3;बहु}
-
-
करणम् 17
-
स्तोत्रों_द्वारा
with_prayers
-
-
LLG
पुष्कलाभिः
पुष्कलाभिः
पुष्कला{स्त्री}{3;बहु}
पुष्कला{स्त्री}{3;बहु}
-
-
विशेषणम् 16
-
उत्तम-उत्तम
Vedic_hymns
-
-
GLGG
11.20.Aरुद्र-आदित्याः
11.20.Bरुद्रादित्या
11.20.Cरुद्र-आदित्य{पुं}{1;बहु}/आदित्य{पुं}{8;बहु}
11.20.Dरुद्र-आदित्य{पुं}{1;बहु}
11.20.E<रुद्र-आदित्याः>Di
11.20.Fरुद्राः च आदित्याः च = रुद्रादित्याः
11.20.Gसमुच्चितम् 3
11.20.H-
11.20.Iग्यारह_रुद्र_और_बारह_आदित्य
11.20.Jmanifestations_of_Lord_Siva_the_eleven_Rudras_and_twelve_Adityas
11.20.K-
11.20.Lरुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
11.20.MGGGG
वसवः
वसवो
वसु{पुं}{1;बहु}/वसु{पुं}{8;बहु}
वसु{पुं}{1;बहु}
-
-
समुच्चितम् 3
-
आठ_वसु
the_eight_Vasus
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLG
ये
ये
यद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि}
यद्{पुं}{1;बहु}
-
-
सम्बन्धः 15
-
जो
all_those
-
-
G
च{अव्य}
{अव्य}
-
-
कर्ता 14
-
तथा
and
-
-
L
साध्याः
साध्या
साध्य{पुं}{1;बहु}/साध्या{स्त्री}{1;बहु}/साध्या{स्त्री}{2;बहु}/साध्1{कर्तरि;आशीर्लिङ्;म;एक;परस्मैपदी;साधँ;स्वादिः}/साध्1_णिच्{कर्तरि;आशीर्लिङ्;म;एक;परस्मैपदी;साधँ;स्वादिः}
साध्य{पुं}{1;बहु}
-
-
समुच्चितम् 3
-
साध्यगण
the_Sadhyas
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
विश्वे
विश्वेऽश्विनौ
विश्व{पुं}{7;एक}/विश्व{नपुं}{1;द्वि}/विश्व{नपुं}{2;द्वि}/विश्व{नपुं}{7;एक}/विश्व{नपुं}{8;द्वि}/विश्व{पुं}{1;बहु}/विश्व{नपुं}{1;द्वि}/विश्व{नपुं}{2;द्वि}
विश्व{नपुं}{1;बहु}
-
-
समुच्चितम् 3
-
विश्वेदेव
the_Visvedevas
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GGLG
अश्विनौ
-
अश्विन्{पुं}{1;द्वि}/अश्विन्{पुं}{2;द्वि}/अश्विन्{पुं}{8;द्वि}
अश्विन्{पुं}{1;द्वि}
-
-
समुच्चितम् 3
-
अश्विनीकुमार
the_Asvini-kumaras
मरुतः
मरुतश्चोष्मपाश्च
मरुत्{पुं}{1;बहु}/मरुत्{पुं}{2;बहु}/मरुत्{पुं}{5;एक}/मरुत्{पुं}{6;एक}/मरुत्{पुं}{8;बहु}/मरुत{पुं}{1;एक}
मरुत्{पुं}{1;बहु}
-
-
समुच्चितम् 3
-
मरुद्गण
the_Maruts
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / गुण-सन्धिः (आद्गुणः (6।1।87)) / सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LLGGLGL
-
च{अव्य}
{अव्य}
-
-
-
-
तथा
and
उष्मपाः
-
उष्मपाः
उष्म-पा{पुं}{1;बहु}
-
-
समुच्चितम् 3
-
पितरों_का_समुदाय
the_forefathers
-
च{अव्य}
{अव्य}
-
-
-
-
और
and
गन्धर्व-यक्ष-असुर-सिद्ध-सङ्घाः
गन्धर्वयक्षासुरसिद्धसङ्घा
गन्धर्व-यक्ष-असुर-सिद्ध-सङ्घ{पुं}{1;बहु}/सङ्घ{पुं}{8;बहु}
गन्धर्व-यक्ष-असुर-सिद्ध-सङ्घ{पुं}{1;बहु}
<<गन्धर्व-यक्ष-असुर-सिद्ध>Di-सङ्घाः>T6
गन्धर्वः च यक्षः च असुरः च सिद्धः च = गन्धर्वयक्षासुरसिद्धाः, गन्धर्वयक्षासुरसिद्धानाम् सङ्घः = गन्धर्वयक्षासुरसिद्धसङ्घः ते गन्धर्वयक्षासुरसिद्धसङ्घाः
समुच्चितम् 3
-
गन्धर्व_यक्ष_राक्षस_और_सिद्धों_के_समुदाय
assemblies_of_the_Gandharvas_the_Yaksas_the_demons_and_the_perfected_demigods
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGLGGLLGLGG
वीक्षन्ते
वीक्षन्ते
वीक्षन्ते
वि_ईक्ष्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;वि_ईक्षँ;भ्वादिः}
-
-
-
-
देखते_हैं
are_seeing
-
-
GGG
त्वाम्
त्वां
युष्मद्{2;एक}
युष्मद्{2;एक}
-
-
कर्म 20
-
आपको
you
-
-
G
विस्मिताः
विस्मिताश्चैव
विस्मित{पुं}{1;बहु}/विस्मित{पुं}{8;बहु}/विस्मिता{स्त्री}{1;बहु}/विस्मिता{स्त्री}{2;बहु}/विस्मिता{स्त्री}{8;बहु}
वि_स्मि{कृत्_प्रत्ययः:क्त;वि_ष्मिङ्;भ्वादिः;पुं}{1;बहु}
-
-
कर्तृसमानाधिकरणम् 20
-
वस्मित_होकर
in_wonder
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GLGGL
-
च{अव्य}
{अव्य}
-
-
-
-
तथा
and
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 16
-
ही
certainly
सर्वे
सर्वे
सर्व{पुं}{1;बहु}/सर्व{नपुं}{1;द्वि}/सर्व{नपुं}{2;द्वि}/सर्वा{स्त्री}{1;द्वि}/सर्वा{स्त्री}{2;द्वि}
सर्व{पुं}{1;बहु}
-
-
कर्ता 20
-
सब
all
-
-
GG
11.21.Aरूपम्
11.21.Bरूपं
11.21.Cरूप{नपुं}{1;एक}/रूप{नपुं}{2;एक}
11.21.Dरूप{नपुं}{2;एक}
11.21.E-
11.21.F-
11.21.Gकर्म 9
11.21.H-
11.21.Iरूप_को
11.21.Jform
11.21.K-
11.21.L-
11.21.MGG
महत्
महत्ते
महत्{नपुं}{1;एक}/महत्{नपुं}{2;एक}/महत्{नपुं}{8;एक}
महद्{नपुं}{2;एक}
-
-
विशेषणम् 8
-
महान्
very_great
-
चर्त्व-सन्धिः (खरि च (8।4।55))
LGG
ते
-
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 8
-
आपके
of_You
बहु-वक्त्र-नेत्रम्
बहुवक्त्रनेत्रं
बहु-वक्त्र-नेत्र{नपुं}{1;एक}/नेत्र{नपुं}{2;एक}
बहु-वक्त्र-नेत्र{पुं}{2;एक}
<बहु-<वक्त्र-नेत्रम्>Ds>Bs6
वक्त्रम् च नेत्रम् च = वक्त्रनेत्रम्, बहूनि वक्त्रनेत्राणि यस्य सः = बहुवक्त्रनेत्रः तम् बहुवक्त्रनेत्रम्
विशेषणम् 8
-
बहुत_मुख_और_नेत्रोंवाले
many_faces_and_eyes
-
-
LLGLGG
महान्-बाहो
महाबाहो
महाबाहु{पुं}{8;एक}/महाबाहु{नपुं}{8;एक}
महाबाहु{पुं}{8;एक}
<महत्-बाहो>Bs6
महान्तौ बाहू यस्य सः = महाबाहुः सम्बोधने महाबाहो
सम्बोध्यः 12
-
हे_महाबाहो
O_mighty-armed_one
-
-
LGGG
बहु-बाहु-उरु-पादम्
बहुबाहूरुपादम्
बहु-बाहु-उरु-पाद{पुं}{2;एक}
बहु-बाहु-उरु-पाद{पुं}{2;एक}
<बहु-<बाहु-उरु-पादम्>Di>Bs6
बाहु च उरू च पादौ च = बाहूरुपादाः, बहवः बाहूरुपादाः यस्य सः = बहुबाहूरुपादः तम् बहुबाहूरुपादम्
विशेषणम् 8
-
बहुत_हाथ_जंघा_और_पैरोंवाले
many_arms,_thighs_and_legs
-
-
LLGGLGL
बहु-उदरम्
बहूदरं
बहु-उदर{पुं}{2;एक}/उदर{नपुं}{1;एक}/उदर{नपुं}{2;एक}
बहु-उदर{पुं}{2;एक}
<बहु-उदरम्>Bs7
बहूनि उदराणि यस्मिन् सः = बहूदरः तम् बहूदरम्
विशेषणम् 8
-
बहुत_उदरोंवाले
many_bellies
-
-
LGLG
बहु-दंष्ट्रा-करालम्
बहुदंष्ट्राकरालं
बहु-दंष्ट्रा-कराल{पुं}{2;एक}/कराल{नपुं}{1;एक}/कराल{नपुं}{2;एक}
बहु-दंष्ट्रा-कराल{पुं}{2;एक}
<<बहु-दंष्ट्रा>K1-करालम्>Bs6
बह्व्या सा दंष्ट्राः च = बहुदंष्ट्राः, बहुदंष्ट्राभिः करालं यस्य सः = बहुदंष्ट्राकरालः तम् बहुदंष्ट्राकरालम्
विशेषणम् 8
-
बहुत-सी_दाढ़ों_के_कारण_अत्यन्त_विकराल
horrible_due_to_many_teeth
-
-
LLGGLGG
दृष्ट्वा
दृष्ट्वा
दृश्1{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
दृश्{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
-
-
पूर्वकालः 12
-
देखकर
seeing
-
-
GG
लोकाः
लोकाः
लोक{पुं}{1;बहु}/लोक{पुं}{8;बहु}
लोक{पुं}{1;बहु}
-
-
कर्ता 12
-
सब_लोग
all_the_planets
-
-
GG
प्रव्यथिताः
प्रव्यथितास्तथाहम्
प्रव्यथित{पुं}{1;बहु}/प्रव्यथित{पुं}{8;बहु}/प्रव्यथिता{स्त्री}{1;बहु}/प्रव्यथिता{स्त्री}{2;बहु}/प्रव्यथिता{स्त्री}{8;बहु}
प्र_व्यथ्{कृत्_प्रत्ययः:क्त;प्र_व्यथँ;भ्वादिः;पुं}{1;बहु}
-
-
कर्तृसमानाधिकरणम् 12
-
व्याकुल
perturbed
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLLGLGL
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
-
-
तथा
similarly
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 17
-
मैं
I
11.22.Aनभः-स्पृशम्
11.22.Bनभः-स्पृशं
11.22.Cनभस्-स्पृश्{पुं}{2;एक}/स्पृश्{स्त्री}{2;एक}/स्पृश्{नपुं}{2;एक}/स्पृश{पुं}{2;एक}/स्पृश{नपुं}{1;एक}/स्पृश{नपुं}{2;एक}
11.22.Dनभस्-स्पृश्{पुं}{2;एक}
11.22.E<नभः-स्पृशं>U
11.22.Fनभः स्पृशति इति = नभस्स्पृश् तम् नभस्स्पृशं
11.22.Gविशेषणम् 8
11.22.H-
11.22.Iआकाश_को_स्पर्श_करनेवाले
11.22.Jtouching_the_sky
11.22.K-
11.22.L-
11.22.MLG
दीप्तम्
दीप्तमनेकवर्णं
दीप्त{पुं}{2;एक}/दीप्त{नपुं}{1;एक}/दीप्त{नपुं}{2;एक}
दीप्{कृत्_प्रत्ययः:क्त;दीपीँ;दिवादिः;पुं}{2;एक}
-
-
विशेषणम् 8
-
देदीप्यमान
glowing
-
-
GGLGLGG
अन्-एक-वर्णम्
-
अनेक-वर्ण{पुं}{2;एक}/वर्ण{नपुं}{1;एक}/वर्ण{नपुं}{2;एक}
अनेक-वर्ण{पुं}{2;एक}
<<न-एक>Tn-वर्णम्>K1
न एकम् = अनेकम्, अनेकम् तत् वर्णम् च = अनेकवर्णम्
विशेषणम् 8
-
अनेक_वर्णों_से_युक्त
many_color
व्यात-आननम्
व्यात्ताननं
व्यात्-आनन{पुं}{2;एक}/आनन{नपुं}{1;एक}/आनन{नपुं}{2;एक}
व्यात-आनन{पुं}{2;एक}
<व्यात-आननं>Bs7
व्यात्तम् आननं यस्मिन् सः = व्याताननः तम् व्याताननं
विशेषणम् 8
-
फैलाये_हुए_मुख
open_mouth
-
-
GGLG
दीप्त-विशाल-नेत्रम्
दीप्तविशालनेत्रम्
दीप्त-विशाल-नेत्र{नपुं}{1;एक}/नेत्र{नपुं}{2;एक}
दीप्त-विशाल-नेत्र{नपुं}{2;एक}
<<दीप्त-विशाल>K1-नेत्रम्>Bs6
दीप्त सः विशालः च = दीप्तविशालः, दीप्तविशालम् नेत्रम् यस्य सः = दीप्तविशालनेत्रः तम् दीप्तविशालनेत्रम्
विशेषणम् 8
-
प्रकाशमान_विशाल_नेत्रों_से_युक्त
very_great_and_glowing_eyes
-
-
GLLGLGL
दृष्ट्वा
दृष्ट्वा
दृश्1{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
दृश्{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
-
-
पूर्वकालः 16
-
देखकर
by_seeing
-
-
GG
हि
हि
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
certainly
-
-
L
त्वाम्
त्वां
युष्मद्{2;एक}
युष्मद्{2;एक}
-
-
कर्म 9
-
आपको
you
-
-
G
प्रव्यथित-अन्तः-आत्मा
प्रव्यथितान्तरात्मा
प्रव्यथित-अन्तर्-आत्मन्{पुं}{1;एक}
प्रव्यथित-अन्तर्-आत्मन्{पुं}{1;एक}
<प्रव्यथित-<अन्तर्-आत्मा>K3>Bs6
अन्तः च असौ आत्मा = अन्तरात्मा, प्रव्यथितः आत्मा यस्य सः = प्रव्यथितान्तरात्मा
विशेषणम् 11
-
भयभीत_अन्तःकरणवाला
perturbed_soul_within
-
-
GLLGLGG
धृतिम्
धृतिं
धृति{स्त्री}{2;एक}
धृति{स्त्री}{2;एक}
-
-
समुच्चितम् 13
-
धीरज
steadiness
-
-
LG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 16
-
नहीं
no
-
-
L
विन्दामि
विन्दामि
विद्3{कर्तरि;लट्;उ;एक;परस्मैपदी;विदॢँ;तुदादिः}
विद्{कर्तरि;लट्;उ;एक;परस्मैपदी;विदॢँ;तुदादिः}
-
-
-
-
पाता_हूँ
have
-
-
GGL
शमम्
शमं
शम{पुं}{2;एक}/शम{नपुं}{1;एक}/शम{नपुं}{2;एक}
शम{पुं}{2;एक}
-
-
समुच्चितम् 13
-
शान्ति
mental_tranquillity
-
-
GG
च{अव्य}
{अव्य}
-
-
कर्म 16
-
और
also
-
-
L
विष्णो
विष्णो
विष्णु{पुं}{8;एक}/विष्णु{स्त्री}{8;एक}/विष्णु{नपुं}{8;एक}
विष्णु{पुं}{8;एक}
-
-
सम्बोध्यः 16
-
हे_विष्णो
O_Lord_Visnu
-
-
GG
11.23.Aदंष्ट्रा-करालानि
11.23.Bदंष्ट्राकरालानि
11.23.Cदंष्ट्रा-कराल{नपुं}{1;बहु}/कराल{नपुं}{2;बहु}/कराल{नपुं}{8;बहु}
11.23.Dदंष्ट्रा-कराल{नपुं}{2;बहु}
11.23.E<दंष्ट्रा-करालानि>T3
11.23.Fदंष्ट्रया करालम् = दंष्ट्राकरालम् तानि दंष्ट्राकरालानि
11.23.Gसमुच्चितम् 2
11.23.H-
11.23.Iदाढ़ों_के_कारण_विकराल
11.23.Jhorrible_due_to_teeth_like_that
11.23.K-
11.23.L-
11.23.MGGLGGL
च{अव्य}
{अव्य}
-
-
विशेषणम् 5
-
और
also
-
-
L
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 5
-
आपके
Your
-
-
G
मुखानि
मुखानि
मुख{नपुं}{1;बहु}/मुख{नपुं}{2;बहु}/मुख{नपुं}{8;बहु}
मुख{नपुं}{2;बहु}
-
-
कर्म 6
-
मुखों_को
faces
-
-
LGL
दृष्ट्वा
दृष्ट्वैव
दृश्1{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
दृश्{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
-
-
पूर्वकालः 10
-
देखकर
seeing
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 13
-
भी
thus
काल-अनल-सन्निभानि
कालानलसन्निभानि
काल-अनल-सन्निभ{नपुं}{1;बहु}/सन्निभ{नपुं}{2;बहु}/सन्निभ{नपुं}{8;बहु}
काल-अनल-सन्निभ{नपुं}{2;बहु}
<<काल-अनल>T6-सन्निभानि>T6
कालस्य अनलः = कालानलः, कालानलस्य सन्निभम् = कालानलसन्निभम् तानि कालानलसन्निभानि
समुच्चितम् 2
-
प्रलयकाल_की_अग्नि_के_समान_प्रज्वलित
as_if_blazing_like_the_fire_of_death
-
-
GGLLGLGL
दिशः
दिशो
दिश्{स्त्री}{1;बहु}/दिश्{स्त्री}{2;बहु}/दिश्{स्त्री}{5;एक}/दिश्{स्त्री}{6;एक}/दिश्{स्त्री}{8;बहु}
दिश्{स्त्री}{2;बहु}
-
-
कर्म 10
-
दिशाओं_को
directions
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 10
-
नहीं
not
-
-
L
जाने
जाने
जान{पुं}{7;एक}/जान{नपुं}{1;द्वि}/जान{नपुं}{2;द्वि}/जान{नपुं}{7;एक}/जान{नपुं}{8;द्वि}
ज्ञा{कर्तरि;लट्;उ;एक;आत्मनेपदी;ज्ञा;क्र्यादिः}
-
-
-
-
जानता_हूँ
know
-
-
GG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 16
-
नहीं
nor
-
-
L
लभे
लभे
लभ्1{कर्तरि;लट्;उ;एक;आत्मनेपदी;डुलभँष्;भ्वादिः}
लभ्{कर्तरि;लट्;उ;एक;आत्मनेपदी;डुलभँष्;भ्वादिः}
-
-
-
-
पाता_हूँ
obtain
-
-
LG
च{अव्य}
{अव्य}
-
-
-
-
और
and
-
-
L
शर्म
शर्म
शर्म{नपुं}{8;एक}/शर्मन्{नपुं}{1;एक}/शर्मन्{नपुं}{2;एक}
शर्मन्{नपुं}{2;एक}
-
-
कर्म 16
-
सुख
grace
-
-
GL
प्रसीद
प्रसीद
प्र_सद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;षदॢँ;भ्वादिः}/प्र_सद1{कर्तरि;लोट्;म;एक;परस्मैपदी;षदऌँ;तुदादिः}
प्र_सद्{कर्तरि;लोट्;म;एक;परस्मैपदी;प्र_षदॢँ;भ्वादिः}
-
-
-
-
प्रसन्न_हों
be_pleased
-
-
LGL
देव-ईश
देवेश
देव-ईश{पुं}{8;एक}
देवेश{पुं}{8;एक}
<देव-ईश>T6
देवानाम् ईशः = देवेशः सम्बोधने देवेश
सम्बोध्यः 20
-
हे_देवेश
O_Lord_of_all_lords
-
-
GGL
जगत्-निवास
जगन्निवास
जगत्-निवास{पुं}{8;एक}/निवास{नपुं}{8;एक}
जगत्-निवास{पुं}{8;एक}
<जगत्-निवास>Bs6
जगत् निवासं यस्य सः = जगन्निवासः सम्बोधने जगन्निवास
सम्बोध्यः 20
-
हे_जगन्निवास
refuge_of_the_worlds
-
-
LGLGL
11.24.Aअमी
11.24.Bअमी
11.24.Cअदस्{पुं}{1;बहु}
11.24.Dअदस्{पुं}{1;बहु}
11.24.E-
11.24.F-
11.24.Gविशेषणम् 2
11.24.H-
11.24.Iवे
11.24.Jall_those
11.24.K-
11.24.L-
11.24.MGG
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
-
L
त्वाम्
त्वां
युष्मद्{2;एक}
युष्मद्{2;एक}
-
-
कर्म 9
-
आपमें
you
-
-
G
धृतराष्ट्रस्य
धृतराष्ट्रस्य
धृतराष्ट्र{पुं}{6;एक}
धृतराष्ट्र{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 5
-
धृतराष्ट्र_के
of_Dhrtarastra
-
-
LLGGL
पुत्राः
पुत्राः
पुत्र{पुं}{1;बहु}/पुत्र{पुं}{8;बहु}
पुत्र{पुं}{1;बहु}
-
-
कर्ता 9
-
पुत्र
sons
-
-
GG
सर्वे
सर्वे
सर्व{पुं}{1;बहु}/सर्व{नपुं}{1;द्वि}/सर्व{नपुं}{2;द्वि}/सर्वा{स्त्री}{1;द्वि}/सर्वा{स्त्री}{2;द्वि}
सर्व{पुं}{1;बहु}
-
-
विशेषणम् 5
-
सभी
all
-
-
GG
सह
सहैवावनिपालसङ्घैः
सह{अव्य}/सह{पुं}{8;एक}
सह{अव्य}
-
-
अनुयोगी 5
-
सहित
with
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGGLLGLGG
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 2
-
ही
certainly
अवनि-पाल-सङ्घैः
-
अवनि-पाल-सङ्घ{पुं}{3;बहु}
अवनि-पाल-सङ्घ{पुं}{3;बहु}
<<अवनि-पाल>T6-सङ्घैः>T6
अवनेः पालः = अवनिपालः, अवनिपालानां सङ्घः = अवनिपालसङ्घः तैः अवनिपालसङ्घैः
प्रतियोगी 7
-
राजाओं_के_समुदाय
the_groups_of_warrior_kings
भीष्मः
भीष्मो
भीष्म{पुं}{1;एक}
भीष्म{पुं}{1;एक}
-
-
समुच्चितम् 13
-
भीष्मपितामह
Bhismadeva
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
द्रोणः
द्रोणः
द्रोण{पुं}{1;एक}
द्रोण{पुं}{1;एक}
-
-
समुच्चितम् 13
-
द्रोणाचार्य
Dronacarya
-
-
GG
सूत-पुत्रः
सूतपुत्रस्तथासौ
सूत-पुत्र{पुं}{1;एक}
सूत-पुत्र{पुं}{1;एक}
<सूत-पुत्रः>T6
सूतस्य पुत्रः = सूतपुत्रः
समुच्चितम् 13
-
कर्ण
Karna
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGLGG
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
कर्ता 25
-
तथा
also
असौ
-
असु{पुं}{7;एक}/असि{पुं}{7;एक}/असि{स्त्री}{7;एक}/अदस्{पुं}{1;एक}/अदस्{स्त्री}{1;एक}
अदस्{पुं}{1;एक}
-
-
विशेषणम् 15
-
वह
that
सह
सहास्मदीयैरपि
सह{अव्य}/सह{पुं}{8;एक}
सह{अव्य}
-
-
अनुयोगी 13
-
सहित
with
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LGLGGLL
अस्मदीयैः
-
अस्मदीय{नपुं}{3;बहु}
अस्मदीय{नपुं}{3;बहु}
-
-
विशेषणम् 18
-
हमारे_पक्ष_के
our
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 16
-
भी
also
योध-मुख्यैः
योधमुख्यैः
योध-मुख्य{पुं}{3;बहु}/मुख्य{नपुं}{3;बहु}
योध-मुख्य{पुं}{3;बहु}
<योध-मुख्यैः>T6
योधानां मुख्यैः = योधमुख्यैः
प्रतियोगी 19
-
प्रधान_योद्धाओं_के
chief_among_the_warriors
-
-
GGGG
वक्त्राणि
वक्त्राणि
वक्त्र{नपुं}{1;बहु}/वक्त्र{नपुं}{2;बहु}/वक्त्र{नपुं}{8;बहु}
वक्त्र{नपुं}{2;बहु}
-
-
कर्म 25
-
मुखों_में
mouths
-
-
GGL
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 23
-
आपके
Your
-
-
G
त्वरमाणाः
त्वरमाणा
त्वरमाणाः
त्वर्{कृत्_प्रत्ययः:क्त;ञित्वराँ;भ्वादिः;पुं}{1;बहु}
-
-
क्रियाविशेषणम् 25
-
बड़े_वेग_से_दौड़ते_हुए
fearful
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LGGG
विशन्ति
विशन्ति
विशत्{नपुं}{1;बहु}/विशत्{नपुं}{2;बहु}/विशत्{नपुं}{8;बहु}
विश्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विशँ;तुदादिः}
-
-
-
-
प्रवेश_कर_रहे_हैं
entering
-
-
LGL
दंष्ट्रा-करालानि
दंष्ट्राकरालानि
दंष्ट्रा-कराल{नपुं}{1;बहु}/कराल{नपुं}{2;बहु}/कराल{नपुं}{8;बहु}
दंष्ट्रा-कराल{नपुं}{2;बहु}
<दंष्ट्रा-करालानि>T3
दंष्ट्रया करालम् = दंष्ट्राकरालम् तानि दंष्ट्राकरालानि
विशेषणम् 23
-
दाढ़ों_के_कारण_विकराल
terrible_teeth
-
-
GGLGGL
भयानकानि
भयानकानि
भयानक{नपुं}{1;बहु}/भयानक{नपुं}{2;बहु}/भयानक{नपुं}{8;बहु}
भयानक{नपुं}{2;बहु}
-
-
विशेषणम् 23
-
भयानक
very_fearful
-
-
LGLGL
केचित्
केचिद्विलग्ना
केचित्{अव्य}/किञ्चित्{पुं}{1;बहु}/किञ्चित्{स्त्री}{1;द्वि}/किञ्चित्{स्त्री}{2;द्वि}/किञ्चित्{नपुं}{1;द्वि}/किञ्चित्{नपुं}{2;द्वि}
किञ्चित्{पुं}{1;बहु}
-
-
कर्ता 32
-
कई_एक
some_of_them
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGLGG
वि-लग्नाः
-
वि-लग्न{पुं}{1;बहु}/लग्न{पुं}{8;बहु}/लग्ना{स्त्री}{1;बहु}/लग्ना{स्त्री}{2;बहु}/लग्ना{स्त्री}{8;बहु}
वि_लज्{कृत्_प्रत्ययः:क्त;वि_ओँलजीँ;तुदादिः;पुं}{1;बहु}
<वि-लग्नाः>Tp
विशिष्टः लग्नः = विलग्नः ते विलग्नाः
कर्तृसमानाधिकरणम् 32
-
लगे_हुए
being_attacked
दशन-अन्तरेषु
दशनान्तरेषु
दशन-अन्तर{पुं}{7;बहु}/अन्तर{नपुं}{7;बहु}/अन्तर{पुं}{7;बहु}/अन्तर{नपुं}{7;बहु}
दशन-अन्तर{पुं}{7;बहु}
<दशन-अन्तरेषु>T6
दशनस्य अन्तरम् = दशनान्तरम् तेषु दशनान्तरेषु
अधिकरणम् 32
-
दाँतों_के_बीच_में
between_the_teeth
-
-
LLGLGL
सन्दृश्यन्ते
सन्दृश्यन्ते
सम्_दृश्1{कर्मणि;लट्;प्र;बहु;आत्मनेपदी;दृशिँर्;भ्वादिः}
सम्_दृश्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;सम्_दृशिँर्;भ्वादिः}
-
-
-
-
दीख_रहे_हैं
being_seen
-
-
GGGG
चूर्णितैः
चूर्णितैरुत्तमाङ्गैः
चूर्णित{पुं}{3;बहु}/चूर्णित{नपुं}{3;बहु}
चूर्णित{पुं}{3;बहु}
-
-
विशेषणम् 28
-
चूर्ण_हुए
smashed
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLGGGGG
उत्तम-अङ्गैः
-
उत्तम-अङ्ग{पुं}{3;बहु}/अङ्ग{नपुं}{3;बहु}
उत्तम-अङ्ग{पुं}{3;बहु}
<उत्तम-अङ्गैः>Bs6
उत्तमम् अङ्गम् यस्य सः = उत्तमाङ्गः तैः उत्तमाङ्गैः
प्रतियोगी 29
-
सिरों
by_the_head
11.25.Aयथा
11.25.Bयथा
11.25.Cयथा{अव्य}
11.25.Dयथा{अव्य}
11.25.E-
11.25.F-
11.25.Gसम्बन्धः 9
11.25.H-
11.25.Iजैसे
11.25.Jas
11.25.K-
11.25.L-
11.25.MLG
नदीनाम्
नदीनां
नदी{स्त्री}{6;बहु}
नदी{स्त्री}{6;बहु}
-
-
षष्ठीसम्बन्धः 4
-
नदियों_के
of_the_rivers
-
-
LGG
बहवः
बहवोऽम्बुवेगाः
बहु{पुं}{1;बहु}/बहु{पुं}{8;बहु}/बहु{स्त्री}{1;बहु}/बहु{स्त्री}{2;बहु}/बहु{स्त्री}{8;बहु}
बहु{पुं}{1;बहु}
-
-
विशेषणम् 4
-
बहुत-से
many
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LLGLGG
अम्बु-वेगाः
-
अम्बु-वेग{पुं}{1;बहु}/वेग{पुं}{8;बहु}
अम्बु-वेग{पुं}{1;बहु}
<अम्बु-वेगाः>T6
अम्बोः वेगः = अम्बुवेगः ते अम्बुवेगाः
कर्ता 8
-
जल_के_प्रवाह
waves_of_the_waters
समुद्रम्
समुद्रमेवाभिमुखा
समुद्र{पुं}{2;एक}/समुद्र{नपुं}{1;एक}/समुद्र{नपुं}{2;एक}
समुद्र{पुं}{2;एक}
-
-
कर्म 8
-
समुद्र_के
ocean
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGGGGGLG
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 5
-
ही
certainly
अभि-मुखाः
-
अभि-{अव्य}-मुख{पुं}{1;बहु}/मुख{पुं}{8;बहु}
अभि-मुख{पुं}{1;बहु}
<अभि-मुखाः>A1
मुखस्य समीपम् = अभिमुखम्, अभिमुखम् अस्ति अस्य = अभिमुखः ते अभिमुखाः
कर्तृसमानाधिकरणम् 8
-
सम्मुख
towards
द्रवन्ति
द्रवन्ति
द्रवत्{नपुं}{1;बहु}/द्रवत्{नपुं}{2;बहु}/द्रवत्{नपुं}{8;बहु}/द्रवत्{नपुं}{1;बहु}/द्रवत्{नपुं}{2;बहु}/द्रवत्{नपुं}{8;बहु}/द्रु1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;द्रु;भ्वादिः}/द्रवन्ती{स्त्री}{8;एक}
द्रु{कर्तरि;लट्;प्र;बहु;परस्मैपदी;द्रु;भ्वादिः}
-
-
प्रतियोगी 1
-
दौड़ते_हैं_(अर्थात्_समुद्र_में_प्रवेश_करते_हैं)
gliding
-
-
LGL
तथा
तथा
तथा{अव्य}
तथा{अव्य}
-
-
अनुयोगी 15
-
वैसे_ही
similarly
-
-
LG
तव
तवामी
युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 14
-
आपके
Your
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGG
अमी
-
अदस्{पुं}{1;बहु}
अदस्{पुं}{1;बहु}
-
-
विशेषणम् 11
-
वे
all_those
नर-लोक-वीराः
नरलोकवीरा
नर-लोक-वीर{पुं}{1;बहु}/वीर{पुं}{8;बहु}/वीरा{स्त्री}{1;बहु}/वीरा{स्त्री}{2;बहु}/वीरा{स्त्री}{8;बहु}
नर-लोक-वीर{पुं}{1;बहु}
<<नर-लोक>T6-वीराः>T6
नराणां लोकः = नरलोकः, नरलोकस्य वीरः = नरलोकवीरः ते नरलोकवीराः
कर्ता 15
-
नरलोक_के_वीर
the_kings_of_human_society
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LLGLGG
विशन्ति
विशन्ति
विशत्{नपुं}{1;बहु}/विशत्{नपुं}{2;बहु}/विशत्{नपुं}{8;बहु}
विश्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विशँ;तुदादिः}
-
-
-
-
प्रवेश_कर_रहे_हैं
entering
-
-
LGL
वक्त्राणि
वक्त्राण्यभिविज्वलन्ति
वक्त्र{नपुं}{1;बहु}/वक्त्र{नपुं}{2;बहु}/वक्त्र{नपुं}{8;बहु}
वक्त्र{नपुं}{2;बहु}
-
-
कर्म 15
-
मुखों_में
into_the_mouths
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGLLGLGL
अभिविज्वलन्ति
-
अभिविज्वलन्ति
अभि_वि_ज्वल्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;अभि_वि_ज्वलँ;भ्वादिः}
-
-
विशेषणम् 14
-
प्रज्वलित
blazing
11.26.Aयथा
11.26.Bयथा
11.26.Cयथा{अव्य}
11.26.Dयथा{अव्य}
11.26.E-
11.26.F-
11.26.Gसम्बन्धः 8
11.26.H-
11.26.Iजैसे
11.26.Jas
11.26.K-
11.26.L-
11.26.MLG
प्रदीप्तम्
प्रदीप्तं
प्रदीप्त{पुं}{2;एक}/प्रदीप्त{नपुं}{1;एक}/प्रदीप्त{नपुं}{2;एक}
प्र_दीप्{कृत्_प्रत्ययः:क्त;प्र_दीपीँ;दिवादिः;नपुं}{2;एक}
-
-
विशेषणम् 4
-
प्रज्वलित
blazing
-
-
LGG
ज्वलनम्
ज्वलनं
ज्वलन{पुं}{2;एक}/ज्वलन{नपुं}{1;एक}/ज्वलन{नपुं}{2;एक}
ज्वलन{नपुं}{2;एक}
-
-
कर्म 7
-
अग्नि_में
fire
-
-
LLG
पतङ्गाः
पतङ्गा
पतङ्ग{पुं}{1;बहु}
पतङ्ग{पुं}{1;बहु}
-
-
कर्ता 7
-
पतंग
moths
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LGG
विशन्ति
विशन्ति
विशत्{नपुं}{1;बहु}/विशत्{नपुं}{2;बहु}
विश्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विशँ;तुदादिः}
-
-
प्रतियोगी 1
-
प्रवेश_करते_हैं
enters
-
-
LGL
नाशाय
नाशाय
नाश{पुं}{4;एक}
नाश{पुं}{4;एक}
-
-
प्रयोजनम् 7
-
नष्ट_होने_के_लिये
destruction
-
-
GGL
समृद्ध-वेगाः
समृद्धवेगाः
समृद्ध-वेग{पुं}{1;बहु}
समृद्ध-वेग{पुं}{1;बहु}
<समृद्ध-वेगाः>Bs6
समृद्धः वेगः यस्य सः = समृद्धवेगः ते समृद्धवेगाः
क्रियाविशेषणम् 7
-
अति_वेग_से_दौड़ते_हुए
full_speed
-
-
GGLGG
तथा
तथैव
तथा{अव्य}
तथा{अव्य}
-
-
अनुयोगी 16
-
वैसे
similarly
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
LGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 8
-
ही
as
नाशाय
नाशाय
नाश{पुं}{4;एक}
नाश{पुं}{4;एक}
-
-
प्रयोजनम् 16
-
अपने_नाश_के_लिये
for_destruction
-
-
GGL
विशन्ति
विशन्ति
विशत्{नपुं}{1;बहु}/विशत्{नपुं}{2;बहु}
विश्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विशँ;तुदादिः}
-
-
-
-
प्रवेश_कर_रहे_हैं
entering
-
-
LGL
लोकाः
लोकास्तवापि
लोक{पुं}{1;बहु}
लोक{पुं}{1;बहु}
-
-
कर्ता 16
-
सब_लोग
all_people
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLGL
तव
-
युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 13
-
आपके
unto_You
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 10
-
भी
also
वक्त्राणि
वक्त्राणि
वक्त्र{नपुं}{1;बहु}/वक्त्र{नपुं}{2;बहु}
वक्त्र{नपुं}{2;बहु}
-
-
कर्म 16
-
मुखों_में
in_the_mouths
-
-
GGL
समृद्ध-वेगाः
समृद्धवेगाः
समृद्ध-वेग{पुं}{1;बहु}
समृद्ध-वेग{पुं}{1;बहु}
<समृद्ध-वेगाः>Bs6
समृद्धः वेगः यस्य सः = समृद्धवेगः ते समृद्धवेगाः
क्रियाविशेषणम् 16
-
अति_वेग_से_दौड़ते_हुए
with_full_speed
-
-
GGLGG
11.27.Aलेलिह्यसे
11.27.Bलेलिह्यसे
11.27.Cलेलिह्यसे
11.27.Dलिह्_सन्{कर्तरि;लट्;म;एक;परस्मैपदी;लिहँ_सन्;अदादिः}
11.27.E-
11.27.F-
11.27.G-
11.27.H-
11.27.Iबार-बार_चाट_रहे_हैं
11.27.Jlicking
11.27.K-
11.27.L-
11.27.MGGLG
ग्रसमानः
ग्रसमानः
ग्रसमान{पुं}{1;एक}
ग्रस्{कृत्_प्रत्ययः:शानच्;ग्रसुँ;भ्वादिः;पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 8
-
ग्रास_करते_हुए
devouring
-
-
LGGG
समन्तात्
समन्ताल्लोकान्समग्रान्वदनैर्ज्वलद्भिः
समन्तात्{अव्य}/समन्त{पुं}{5;एक}/समन्त{नपुं}{5;एक}
समन्तात्{अव्य}
-
-
क्रियाविशेषणम् 8
-
सब_ओर_से
from_all_directions
-
जश्त्व-परसवर्ण-सन्धिः (झलां जशोऽन्ते (8।2।39)-तोर्लि (8।4।60)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGGGGGGLLGLGG
लोकान्
-
लोक{पुं}{2;बहु}
लोक{पुं}{2;बहु}
-
-
कर्म 8
-
लोकों_को
people
समग्रान्
-
समग्र{पुं}{2;बहु}
समग्र{पुं}{2;बहु}
-
-
विशेषणम् 2
-
सम्पूर्ण
completely
वदनैः
-
वदन{नपुं}{3;बहु}
वदन{नपुं}{3;बहु}
-
-
करणम् 8
-
मुखों_द्वारा
by_the_mouth
ज्वलद्भिः
-
ज्वलत्{पुं}{3;बहु}/ज्वलत्{नपुं}{3;बहु}
ज्वलत्{नपुं}{3;बहु}
-
-
विशेषणम् 4
-
प्रज्वलित
with_blazing
तेजोभिः
तेजोभिरापूर्य
तेजस्{नपुं}{3;बहु}
तेजस्{नपुं}{3;बहु}
-
-
करणम् 16
-
तेज_के_द्वारा
by_effulgence
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGLGGL
आपूर्य
-
आङ्_पूर्1{कृत्_प्रत्ययः:ल्यप्;पूरीँ;दिवादिः}/आङ्_पूर्2{कृत्_प्रत्ययः:ल्यप्;पूरीँ;चुरादिः}
आङ्_पूर्{कृत्_प्रत्ययः:ल्यप्;आङ्_पूरीँ;दिवादिः}
-
-
पूर्वकालः 17
-
परिपूर्ण_करके
covering
जगत्
जगत्समग्रं
जगत्{पुं}{1;एक}/जगत्{पुं}{8;एक}/जगत्{नपुं}{1;एक}/जगत्{नपुं}{2;एक}/जगत्{नपुं}{8;एक}
जगत्{नपुं}{2;एक}
-
-
कर्म 17
-
जगत्_को
the_universe
-
चर्त्व-सन्धिः (खरि च (8।4।55))
LGGGG
समग्रम्
-
समग्र{पुं}{2;एक}/समग्र{नपुं}{1;एक}/समग्र{नपुं}{2;एक}
समग्र{नपुं}{2;एक}
-
-
विशेषणम् 14
-
सम्पूर्ण
all
भासः
भासस्तवोग्राः
भास्{स्त्री}{1;बहु}/भास्{स्त्री}{2;बहु}/भास्{स्त्री}{5;एक}/भास्{स्त्री}{6;एक}/भास्{स्त्री}{8;बहु}/भास{पुं}{1;एक}
भास्{स्त्री}{1;बहु}
-
-
कर्ता 17
-
प्रकाश
illuminating
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / गुण-सन्धिः (आद्गुणः (6।1।87))
GGLGG
तव
-
युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 12
-
आपका
Your
उग्राः
-
उग्र{पुं}{1;बहु}/उग्र{पुं}{8;बहु}/उग्रा{स्त्री}{1;बहु}/उग्रा{स्त्री}{2;बहु}/उग्रा{स्त्री}{8;बहु}
उग्रा{स्त्री}{1;बहु}
-
-
विशेषणम् 12
-
उग्र
terrible
प्रतपन्ति
प्रतपन्ति
प्रतपत्{नपुं}{1;बहु}/प्रतपत्{नपुं}{2;बहु}/प्रतपत्{नपुं}{8;बहु}
प्र_तप्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;प्र_तपँ;भ्वादिः}
-
-
-
-
तपा_रहा_है
scorching
-
-
LLGL
विष्णो
विष्णो
विष्णु{पुं}{8;एक}/विष्णु{स्त्री}{8;एक}/विष्णु{नपुं}{8;एक}
विष्णु{पुं}{8;एक}
-
-
सम्बोध्यः 17
-
हे_विष्णो
O_all-pervading_Lord
-
-
GG
11.28.Aआख्याहि
11.28.Bआख्याहि
11.28.Cआङ्_ख्या1{कर्तरि;लोट्;म;एक;परस्मैपदी;ख्या;अदादिः}
11.28.Dआङ्_ख्या{कर्तरि;लोट्;म;एक;परस्मैपदी;आङ्_ख्या;अदादिः}
11.28.E-
11.28.F-
11.28.G-
11.28.H-
11.28.Iबतलाइये
11.28.Jplease_explain
11.28.K-
11.28.L-
11.28.MGGL
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
कर्म 2
-
मुझे
unto_me
-
-
G
कः
को
किम्{पुं}{1;एक}
किम्{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 6
-
कौन
who
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
G
भवान्
भवानुग्ररूपो
भव{पुं}{2;बहु}/भवत्{पुं}{1;एक}
भवत्{पुं}{1;एक}
-
-
कर्ता 6
-
आप
you
-
-
LGGLGG
उग्र-रूपः
-
उग्र-रूप{पुं}{1;एक}
उग्र-रूप{पुं}{1;एक}
<उग्र-रूपः>Bs6
उग्रं रूपं यस्य सः = उग्ररूपः
विशेषणम् 5
-
उग्ररूपवाले
fierce_form
नमः
नमोऽस्तु
नमः{अव्य}
नमः{अव्य}
-
-
कर्ता 10
-
नमस्कार
obeisances
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGL
अस्तु
-
अस्तु{अव्य}/अस्2{कर्तरि;लोट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लोट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हो
be
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{4;एक}
-
-
उपपदसम्बन्धः 9
-
आपको
unto_You
-
-
G
देव-वर
देववर
देव-वर{पुं}{8;एक}/वर{नपुं}{8;एक}
देव-वर{पुं}{8;एक}
<देव-वर>T6
देवानां वरः = देववरः सम्बोधने देववर
सम्बोध्यः 10
-
हे_देवों_में_श्रेष्ठ
the_great_one_amongst_the_demigods
-
-
GLLL
प्रसीद
प्रसीद
प्र_सद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;षदॢँ;भ्वादिः}/प्र_सद1{कर्तरि;लोट्;म;एक;परस्मैपदी;षदऌँ;तुदादिः}
प्र_सद्{कर्तरि;लोट्;म;एक;परस्मैपदी;प्र_षदॢँ;भ्वादिः}
-
-
-
-
प्रसन्न_होइये
be_gracious
-
-
LGL
विज्ञातुम्_इच्छामि
विज्ञातुमिच्छामि
विज्ञातुम्_इच्छामि
वि_ज्ञा{कृत्_प्रत्ययः:तुमुन्;ज्ञा;क्र्यादिः}_इष्2{कर्तरि;लट्;उ;एक;परस्मैपदी;इषुँ;तुदादिः}
-
-
-
-
विशेषरूप_से_जानना_चाहता_हूँ
wish_to_just_know
-
-
GGGGGL
भवन्तम्
भवन्तमाद्यं
भवत्{पुं}{2;एक}/भवन्त{पुं}{2;एक}
भवत्{पुं}{2;एक}
-
-
कर्म 16
-
आपको
you
-
-
LGGGG
आद्यम्
-
आद्य{पुं}{2;एक}/आद्य{नपुं}{1;एक}/आद्य{नपुं}{2;एक}
आद्य{पुं}{2;एक}
-
-
विशेषणम् 15
-
आदिपुरुष
the_original
न{अव्य}
{अव्य}
-
-
सम्बन्धः 21
-
नहीं
never
-
-
L
हि
हि
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
certainly
-
-
L
प्रजानामि
प्रजानामि
प्रजानामि
प्र_ज्ञा{कर्तरि;लट्;उ;एक;परस्मैपदी;प्र_ज्ञा;क्र्यादिः}
-
-
-
-
जानता
know
-
-
LGGL
तव
तव
युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 19
-
आपकी
Your
-
-
LL
प्रवृत्तिम्
प्रवृत्तिम्
प्रवृत्ति{स्त्री}{2;एक}
प्रवृत्ति{स्त्री}{2;एक}
-
-
कर्म 21
-
प्रवृत्ति_को
mission
-
-
LGL
11.29.Aकालः
11.29.Bकालोस्मि
11.29.Cकाल{पुं}{1;एक}
11.29.Dकाल{पुं}{1;एक}
11.29.E-
11.29.F-
11.29.Gकर्तृसमानाधिकरणम् 5
11.29.H-
11.29.Iमहाकाल
11.29.Jtime
11.29.K-
11.29.Lरुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
11.29.MGGL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
लोक-क्षय-कृत्
लोकक्षयकृत्प्रवृद्धो
लोक-क्षय-कृत्{पुं}{1;एक}
लोक-क्षय-कृत्{पुं}{1;एक}
<<लोक-क्षय>T6-कृत्>U
लोकस्य क्षयः = लोकक्षयः, लोकक्षयं करोति = लोकक्षयकृत्
विशेषणम् 4
-
लोकों_का_नाश_करनेवाला
destroyer_of_the_worlds
-
जश्त्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGLLGLGG
प्रवृद्धः
-
प्रवृद्ध{पुं}{1;एक}
प्र_वृध्{कृत्_प्रत्ययः:क्त;प्र_वृधुँ;भ्वादिः;पुं}{1;एक}
-
-
विशेषणम् 4
-
बढ़ा_हुआ
to_engage
लोकान्
लोकान्समाहर्तुमिह
लोक{पुं}{2;बहु}
लोक{पुं}{2;बहु}
-
-
कर्म 11
-
इन_लोकों_को
all_people
-
-
GGGGGGLL
समाहर्तुम्
-
समाहर्तुम्
सम्_आङ्_हृ{कृत्_प्रत्ययः:तुमुन्;सम्_आङ्_हृञ्;भ्वादिः}
-
-
प्रयोजनम् 10
-
नष्ट_करने_के_लिये
to_destroy
इह
-
इह{अव्य}
इह{अव्य}
-
-
अधिकरणम् 11
-
इस_समय
in_this_world
प्रवृत्तः
प्रवृत्तः
प्रवृत्त{पुं}{1;एक}
प्र_वृत्{कृत्_प्रत्ययः:क्त;प्र_वृतुँ;भ्वादिः;पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 11
-
प्रवृत्त_हुआ
to_engage
-
-
LGG
ऋते
ऋतेऽपि
ऋते{अव्य}/ऋत{पुं}{7;एक}/ऋत{नपुं}{1;द्वि}/ऋत{नपुं}{2;द्वि}/ऋत{नपुं}{7;एक}/ऋता{स्त्री}{1;द्वि}/ऋता{स्त्री}{2;द्वि}/ऋता{स्त्री}{1;द्वि}/ऋता{स्त्री}{2;द्वि}
ऋते{अव्य}
-
-
अनुयोगी 18
-
बिना
without
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
LGL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 20
-
भी
even
त्वाम्
त्वां
युष्मद्{2;एक}
युष्मद्{2;एक}
-
-
प्रतियोगी 20
-
तेरे
you
-
-
G
न{अव्य}
{अव्य}
-
-
सम्बन्धः 23
-
नहीं
never
-
-
L
भविष्यन्ति
भविष्यन्ति
अस्2{कर्तरि;लृट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}/भू1{कर्तरि;लृट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}/भविष्यत्{नपुं}{1;बहु}/भविष्यत्{नपुं}{2;बहु}
भू{कर्तरि;लृट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
रहेंगे
will_be
-
-
LGGL
सर्वे
सर्वे
सर्व{पुं}{1;बहु}/सर्व{नपुं}{1;द्वि}/सर्व{नपुं}{2;द्वि}/सर्वा{स्त्री}{1;द्वि}/सर्वा{स्त्री}{2;द्वि}
सर्व{पुं}{1;बहु}
-
-
कर्ता 23
-
सब
all
-
-
GG
ये
येऽवस्थिताः
यद्{पुं}{1;बहु}/यद्{स्त्री}{1;द्वि}/यद्{स्त्री}{2;द्वि}/यद्{नपुं}{1;द्वि}/यद्{नपुं}{2;द्वि}
यद्{पुं}{1;बहु}
-
-
सम्बन्धः 17
-
जो
who
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GGLG
अवस्थिताः
-
अवस्थित{पुं}{1;बहु}/अवस्थिता{स्त्री}{1;बहु}/अवस्थिता{स्त्री}{2;बहु}
अव_स्था{कृत्_प्रत्ययः:क्त;अव_ष्ठा;भ्वादिः;पुं}{1;बहु}
-
-
विशेषणम् 15
-
स्थित
situated
प्रति-अनीकेषु
प्रत्यनीकेषु
प्रति-अनीक{पुं}{7;बहु}
प्रति-अनीक{पुं}{7;बहु}
<प्रति-अनीकेषु>A1
अनीकं प्रति = प्रत्यानीकम् तेषु प्रत्यानीकेषु
अधिकरणम् 16
-
प्रतिपक्षियों_की_सेना_में
on_the_opposite_side
-
-
GLGGL
योधाः
योधाः
योध{पुं}{1;बहु}
योध{पुं}{1;बहु}
-
-
कर्ता 16
-
योद्धा_लोग
the_soldiers
-
-
GG
11.30.Aतस्मात्
11.30.Bतस्मात्त्वमुत्तिष्ठ
11.30.Cतस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
11.30.Dतद्{नपुं}{5;एक}
11.30.E-
11.30.F-
11.30.Gहेतुः 3
11.30.H-
11.30.Iअतएव
11.30.Jtherefore
11.30.K-
11.30.Lचर्त्व-सन्धिः (खरि च (8।4।55))
11.30.MGGGGGL
त्वम्
-
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 3
-
तू
you
उत्तिष्ठ
-
उद्_स्था1{कर्तरि;लोट्;म;एक;परस्मैपदी;ष्ठा;भ्वादिः}
उद्_स्था{कर्तरि;लोट्;म;एक;परस्मैपदी;उद्_ष्ठा;भ्वादिः}
-
-
-
-
उठ
get_up
यशः
यशो
यशस्{नपुं}{1;एक}/यशस्{नपुं}{2;एक}/यशस्{नपुं}{8;एक}
यशस्{नपुं}{2;एक}
-
-
कर्म 5
-
यश
fame
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
लभस्व
लभस्व
लभ्1{कर्तरि;लोट्;म;एक;आत्मनेपदी;डुलभँष्;भ्वादिः}
लभ्{कर्तरि;लोट्;म;एक;आत्मनेपदी;डुलभँष्;भ्वादिः}
-
-
-
-
प्राप्त_कर
gain
-
-
LGL
जित्वा
जित्वा
जि1{कृत्_प्रत्ययः:क्त्वा;जि;भ्वादिः}
जि{कृत्_प्रत्ययः:क्त्वा;जि;भ्वादिः}
-
-
पूर्वकालः 10
-
जीतकर
conquering
-
-
GG
शत्रून्
शत्रून्भुङ्क्ष्व
शत्रु{पुं}{2;बहु}
शत्रु{पुं}{2;बहु}
-
-
कर्म 7
-
शत्रुओं_को
enemies
-
-
GGGL
भुङ्क्ष्व
-
भुङ्क्ष्व
भुज्{कर्तरि;लोट्;म;एक;आत्मनेपदी;भुजँ;रुधादिः}
-
-
-
-
भोग
enjoy
राज्यम्
राज्यं
राज्य{पुं}{2;एक}/राज्य{नपुं}{1;एक}/राज्य{नपुं}{2;एक}
राज्य{नपुं}{2;एक}
-
-
कर्म 10
-
राज्य_को
kingdom
-
-
GG
समृद्धम्
समृद्धम्
समृद्ध{पुं}{2;एक}
समृद्ध{नपुं}{2;एक}
-
-
विशेषणम् 9
-
धन-धान्य_से_सम्पन्न
flourishing
-
-
GGL
मया
मयैवैते
अस्मद्{3;एक}
अस्मद्{3;एक}
-
-
कर्ता 15
-
मेरे_ही_द्वारा
by_Me
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88)) / वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
LGGG
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 13
-
ही
certainly
एते
-
एता{स्त्री}{1;द्वि}/एता{स्त्री}{2;द्वि}/एता{स्त्री}{8;एक}/एता{स्त्री}{8;द्वि}/एतद्{पुं}{1;बहु}/एतद्{स्त्री}{1;द्वि}/एतद्{स्त्री}{2;द्वि}/एतद्{नपुं}{1;द्वि}/एतद्{नपुं}{2;द्वि}
एतद्{पुं}{1;बहु}
-
-
कर्म 15
-
ये_(सब_शूरवीर)
all_these
निहताः
निहताः
निहता{स्त्री}{1;बहु}/निहता{स्त्री}{2;बहु}/निहता{स्त्री}{8;बहु}/निहता{स्त्री}{1;बहु}/निहता{स्त्री}{2;बहु}/निहता{स्त्री}{8;बहु}
नि_हन्{कृत्_प्रत्ययः:क्त;नि_हनँ;अदादिः;पुं}{1;बहु}
-
-
-
-
मारे_हुए_हैं
already_killed
-
-
LLG
पूर्वम्
पूर्वमेव
पूर्वम्{अव्य}/पूर्व{पुं}{2;एक}/पूर्व{नपुं}{1;एक}/पूर्व{नपुं}{2;एक}/पूर्व{पुं}{2;एक}/पूर्व{नपुं}{1;एक}/पूर्व{नपुं}{2;एक}
पूर्वम्{अव्य}
-
-
अधिकरणम् 15
-
पहले
by_previous_arrangement
-
-
GGGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 18
-
ही
certainly
निमित्त-मात्रम्
निमित्तमात्रं
निमित्तमात्र{नपुं}{1;एक}/निमित्तमात्र{नपुं}{2;एक}
निमित्त-मात्र{नपुं}{1;एक}
<निमित्त-मात्रम्>Bs6
निमित्तं मात्रं यस्य = निमित्तमात्रः तम् निमित्तमात्रम्
कर्तृसमानाधिकरणम् 20
-
निमित्तमात्र
just_the_cause
-
-
GGGGG
भव
भव
भव{पुं}{8;एक}/भू1{कर्तरि;लोट्;म;एक;परस्मैपदी;भू;भ्वादिः}
भू{कर्तरि;लोट्;म;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
बन_जा
become
-
-
LL
सव्यसाचिन्
सव्यसाचिन्
सव्यसाचिन्{पुं}{8;एक}
सव्यसाचिन्{पुं}{8;एक}
-
-
सम्बोध्यः 20
-
हे_सव्यसाचिन्
O_Savyasaci
-
-
GLGL
11.31.Aद्रोणम्
11.31.Bद्रोणं
11.31.Cद्रोण{पुं}{2;एक}/द्रोण{नपुं}{1;एक}/द्रोण{नपुं}{2;एक}
11.31.Dद्रोण{पुं}{2;एक}
11.31.E-
11.31.F-
11.31.Gसमुच्चितम् 2
11.31.H-
11.31.Iद्रोणाचार्य
11.31.JDrona
11.31.K-
11.31.L-
11.31.MGG
च{अव्य}
{अव्य}
-
-
कर्म 15
-
और
also
-
-
L
भीष्मम्
भीष्मं
भीष्म{पुं}{2;एक}/भीष्म{नपुं}{1;एक}/भीष्म{नपुं}{2;एक}
भीष्म{पुं}{2;एक}
-
-
समुच्चितम् 2
-
भीष्मपितामह
Bhisma
-
-
GG
च{अव्य}
{अव्य}
-
-
-
-
तथा
also
-
-
L
जयद्रथम्
जयद्रथं
जयद्रथ{पुं}{2;एक}
जयद्रथ{पुं}{2;एक}
-
-
समुच्चितम् 2
-
जयद्रथ
Jayadratha
-
-
LGLG
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
-
L
कर्णम्
कर्णं
कर्ण{पुं}{2;एक}
कर्ण{पुं}{2;एक}
-
-
समुच्चितम् 2
-
कर्ण
Karna
-
-
GG
तथा
तथान्यानपि
तथा{अव्य}
तथा{अव्य}
-
-
-
-
तथा
also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGGLL
अन्यान्
-
अन्य{पुं}{2;बहु}
अन्य{पुं}{2;बहु}
-
-
विशेषणम् 13
-
अन्य
others
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 9
-
भी
certainly
योध-वीरान्
योधवीरान्
योधवीर{पुं}{2;बहु}
योध-वीर{पुं}{2;बहु}
<योध-वीरान्>T6
योधानां वीरः = योधवीरः तान् योधवीरान्
समुच्चितम् 2
-
शूरवीर_योद्धाओं_को
great_warriors
-
-
GLGG
मया
मया
अस्मद्{3;एक}
अस्मद्{3;एक}
-
-
कर्ता 12
-
मेरे_द्वारा
by_Me
-
-
LG
हतान्
हतांस्त्वं
हत{पुं}{2;बहु}
हन्{कृत्_प्रत्ययः:क्त;हनँ;अदादिः;पुं}{2;बहु}
-
-
विशेषणम् 13
-
मारे_हुए
already_killed
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34))
LGG
त्वम्
-
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 15
-
तू
you
जहि
जहि
हन्1{कर्तरि;लोट्;म;एक;परस्मैपदी;हनँ;अदादिः}
हन्{कर्तरि;लोट्;म;एक;परस्मैपदी;हनँ;अदादिः}
-
-
-
-
मार
become_victorious
-
-
LL
मा
मा
मा{अव्य}/मा{स्त्री}{1;एक}/अस्मद्{2;एक}
मा{अव्य}
-
-
सम्बन्धः 17
-
मत
never
-
-
G
व्यथिष्ठाः
व्यथिष्ठा
व्यथिष्ठ{पुं}{1;बहु}
व्यथ्{कर्तरि;लुङ्;म;एक;आत्मनेपदी;व्यथँ;भ्वादिः}
-
-
-
-
भय_कर
be_disturbed
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LGG
युद्ध्यस्व
युद्ध्यस्व
युद्ध्यस्व
युध्{कर्तरि;लोट्;म;एक;आत्मनेपदी;युधँ;दिवादिः}
-
-
-
-
युद्ध_करो
just_fight
-
-
GGL
जेतासि
जेतासि
जि1{कर्तरि;लुट्;म;एक;परस्मैपदी;जि;भ्वादिः}
जि{कर्तरि;लुट्;म;एक;परस्मैपदी;जि;भ्वादिः}
-
-
-
-
जीतेगा
just_conquer
-
-
GGL
रणे
रणे
रण{पुं}{7;एक}/रण{नपुं}{1;द्वि}/रण{नपुं}{2;द्वि}/रण{नपुं}{7;एक}/रण{नपुं}{8;द्वि}
रण{नपुं}{7;एक}
-
-
अधिकरणम् 20
-
युद्ध_में
in_the_fight
-
-
LG
सपत्नान्
सपत्नान्
सपत्न{पुं}{2;बहु}
सपत्न{पुं}{2;बहु}
-
-
कर्म 20
-
वैरियों_को
enemies
-
-
LGG
11.32.Aएतत्
11.32.Bएतच्छ्रुत्वा
11.32.Cएतद्{नपुं}{1;एक}/एतद्{नपुं}{2;एक}
11.32.Dएतद्{नपुं}{2;एक}
11.32.E-
11.32.F-
11.32.Gविशेषणम् 3
11.32.H-
11.32.Iइस
11.32.Jthus
11.32.K-
11.32.Lजश्त्व-श्चुत्व-चर्त्व-छत्व (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40)-खरि च (8।4।55)-शश्छोऽटि (8।4।63))
11.32.MGGGG
श्रुत्वा
-
श्रु1{कृत्_प्रत्ययः:क्त्वा;श्रु;भ्वादिः}/श्रु{कृत्_प्रत्ययः:त्वा;श्रु;भ्वादिः}
श्रु{कृत्_प्रत्ययः:क्त्वा;श्रु;भ्वादिः}
-
-
पूर्वकालः 15
-
सुनकर
hearing
वचनम्
वचनं
वचन{नपुं}{1;एक}/वचन{नपुं}{2;एक}
वचन{नपुं}{2;एक}
-
-
कर्म 4
-
वचन_को
speech
-
-
LLG
केशवस्य
केशवस्य
केशव{पुं}{6;एक}
केशव{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 3
-
केशवभगवान्_के
of_Krsna
-
-
GLGL
कृत-अञ्जलिः
कृताञ्जलिर्वेपमानः
कृत-अञ्जलि{पुं}{1;एक}
कृत-अञ्जलि{पुं}{1;एक}
<कृत-अञ्जलिः>Bs3
कृता अञ्जलिः येन = कृताञ्जलिः
क्रियाविशेषणम् 7
-
हाथ_जोड़कर
with_folded_hands
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LGLGGGGG
वेपमानः
-
वेपमान{पुं}{1;एक}
वेप्{कृत्_प्रत्ययः:शानच्;टुवेपृँ;भ्वादिः;पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 15
-
काँपता_हुआ
trembling
किरीटी
किरीटी
किरीटिन्{पुं}{1;एक}
किरीटिन्{पुं}{1;एक}
-
-
कर्ता 15
-
मुकुटधारी_अर्जुन
Arjuna
-
-
LGG
नमस्कृत्वा
नमस्कृत्वा
नमस्कृत्वा
नमस्_कृ{कृत्_प्रत्ययः:क्त्वा;नमस्_डुकृञ्;तनादिः}
-
-
पूर्वकालः 15
-
नमस्कार_करके
offering_obeisances
-
-
GGGG
भूयः
भूय
भूयः{अव्य}/भूयस्{नपुं}{1;एक}/भूयस्{नपुं}{2;एक}/भूयस्{नपुं}{8;एक}
भूयः{अव्य}
-
-
क्रियाविशेषणम् 12
-
फिर
again
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GL
एव
एवाह
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 9
-
भी
also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGL
आह
-
ब्रू1{कर्तरि;लिट्;प्र;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
ब्रू{कर्तरि;लट्;प्र;एक;परस्मैपदी;ब्रूञ्;अदादिः}
-
-
-
-
बोला
said
कृष्णम्
कृष्णं
कृष्ण{पुं}{2;एक}/कृष्ण{नपुं}{1;एक}/कृष्ण{नपुं}{2;एक}
कृष्ण{पुं}{2;एक}
-
-
कर्म 15
-
भगवान्_श्रीकृष्ण_के_प्रति
unto_Krsna
-
-
GG
स-गद्गदम्
सगद्गदं
स-गद्गद{पुं}{2;एक}
-गद्गद{नपुं}{2;एक}
<स-गद्गदम्>BvS
गद्गदेन सह = सगद्गदः तम् सगद्गदम्
क्रियाविशेषणम् 15
-
गद्गद_वाणी_से
faltering
-
-
LGLG
भीत-भीतः
भीतभीतः
भीत-भीत{पुं}{1;एक}
भीत-भीत{पुं}{1;एक}
<भीत-भीतः>T5
भीतात् भीतम् = भीतभीतम्
विशेषणम् 5
-
अत्यन्त_भयभीत_होकर
fearful
-
-
GLGG
प्रणम्य
प्रणम्य
प्र_नम्1{कृत्_प्रत्ययः:ल्यप्;णमँ;भ्वादिः}
प्र_नम्{कृत्_प्रत्ययः:ल्यप्;प्र_णमँ;भ्वादिः}
-
-
पूर्वकालः 15
-
प्रणाम_करके
offering_obeisances
-
-
LGL
11.33.Aस्थाने
11.33.Bस्थाने
11.33.Cस्थाने{अव्य}/स्थान{नपुं}{1;द्वि}/स्थान{नपुं}{2;द्वि}/स्थान{नपुं}{7;एक}/स्थान{नपुं}{8;द्वि}
11.33.Dस्थान{नपुं}{7;एक}
11.33.E-
11.33.F-
11.33.Gअधिकरणम् 6
11.33.H-
11.33.Iयह_योग्य_ही_है_(कि)
11.33.Jrightly
11.33.K-
11.33.L-
11.33.MGG
हृषीकेश
हृषीकेश
हृषीकेश{पुं}{8;एक}
हृषीकेश{पुं}{8;एक}
-
-
सम्बोध्यः 7
-
हे_अन्तर्यामिन्
O_master_of_all_senses
-
-
LGGL
तव
तव
युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 4
-
आपके
Your
-
-
LL
प्रकीर्त्या
प्रकीर्त्या
प्रकीर्ति{स्त्री}{3;एक}
प्रकीर्ति{स्त्री}{3;एक}
-
-
करणम् 6
-
नाम-गुण_और_प्रभाव_के_कीर्तन_से
glories
-
-
LGG
जगत्
जगत्प्रहृष्यत्यनुरज्यते
जगत्{पुं}{1;एक}/जगत्{पुं}{8;एक}/जगत्{नपुं}{1;एक}/जगत्{नपुं}{2;एक}/जगत्{नपुं}{8;एक}
जगत्{नपुं}{1;एक}
-
-
कर्ता 6
-
जगत्
the_entire_world
-
जश्त्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55)) / यण्-सन्धिः (इको यणचि (6।1।77))
LGLGGLLGLG
प्रहृष्यति
-
प्र_हृष्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;हृषँ;दिवादिः}
प्र_हृष्{कर्तरि;लट्;प्र;एक;परस्मैपदी;प्र_हृषँ;दिवादिः}
-
-
समुच्चितम् 7
-
अति_हर्षित_हो_रहा_है
rejoicing
अनुरज्यते
-
अनु_रञ्ज्2{भावे;लट्;प्र;एक;आत्मनेपदी;रञ्जँ;भ्वादिः}
अनु_रञ्ज्{भावे;लट्;प्र;एक;आत्मनेपदी;अनु_रञ्जँ;भ्वादिः}
-
-
समुच्चितम् 7
-
अनराग_को_भी_प्राप्त_हो_रहा_है
becoming_attached
च{अव्य}
{अव्य}
-
-
-
-
और
and
-
-
L
रक्षांसि
रक्षांसि
रक्षस्{नपुं}{1;बहु}/रक्षस्{नपुं}{2;बहु}/रक्षस्{नपुं}{8;बहु}
रक्षस्{नपुं}{1;बहु}
-
-
कर्ता 12
-
राक्षसलोग
the_demons
-
-
GGL
भीतानि
भीतानि
भीत{नपुं}{1;बहु}/भीत{नपुं}{2;बहु}/भीत{नपुं}{8;बहु}
भीत{नपुं}{1;बहु}
-
-
विशेषणम् 10
-
भयभीत
out_of_fear
-
-
GGL
दिशः
दिशो
दिश्{स्त्री}{1;बहु}/दिश्{स्त्री}{2;बहु}/दिश्{स्त्री}{5;एक}/दिश्{स्त्री}{6;एक}/दिश्{स्त्री}{8;बहु}
दिश्{स्त्री}{6;एक}
-
-
अधिकरणम् 12
-
दिशाओं_में
directions
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
द्रवन्ति
द्रवन्ति
द्रवत्{नपुं}{1;बहु}/द्रवत्{नपुं}{2;बहु}/द्रवत्{नपुं}{8;बहु}/द्रवत्{नपुं}{1;बहु}/द्रवत्{नपुं}{2;बहु}/द्रवत्{नपुं}{8;बहु}/द्रु1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;द्रु;भ्वादिः}/द्रवन्ती{स्त्री}{8;एक}
द्रु{कर्तरि;लट्;प्र;बहु;परस्मैपदी;द्रु;भ्वादिः}
-
-
-
-
भाग_रहे_हैं
fleeing
-
-
LGL
सर्वे
सर्वे
सर्व{पुं}{1;बहु}/सर्व{नपुं}{1;द्वि}/सर्व{नपुं}{2;द्वि}/सर्वा{स्त्री}{1;द्वि}/सर्वा{स्त्री}{2;द्वि}
सर्व{पुं}{1;बहु}
-
-
विशेषणम् 15
-
सब
all
-
-
GG
नमस्यन्ति
नमस्यन्ति
नमस्यन्ति
नमस्य{कर्तरि;लट्;प्र;बहु;परस्मैपदी;नमस्य;नामधातु}
-
-
-
-
नमस्कार_कर_रहे_हैं
offering_respect
-
-
GGGL
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
-
L
सिद्ध-सङ्घाः
सिद्धसङ्घाः
सिद्ध-सङ्घ{पुं}{1;बहु}/सङ्घ{पुं}{8;बहु}
सिद्ध-सङ्घ{पुं}{1;बहु}
<सिद्ध-सङ्घाः>T6
सिद्धानां सङ्घः = सिद्धसङ्घः ते सिद्धसङ्घाः
कर्ता 16
-
सिद्धगणों_के_समुदाय
the_perfect_human_beings
-
-
GLGG
11.34.Aकस्मात्
11.34.Bकस्माच्च
11.34.Cकस्मात्{अव्य}/किम्{पुं}{5;एक}/किम्{नपुं}{5;एक}
11.34.Dकिम्{नपुं}{5;एक}
11.34.E-
11.34.F-
11.34.Gहेतुः 10
11.34.H-
11.34.Iकैसे
11.34.Jwhy
11.34.K-
11.34.Lजश्त्व-श्चुत्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40)-खरि च (8।4।55))
11.34.MGGL
-
च{अव्य}
{अव्य}
-
-
विशेषणम् 7
-
और
also
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{4;एक}
-
-
प्रयोजनम् 10
-
आपके_लिये
unto_You
-
-
G
न{अव्य}
{अव्य}
-
-
सम्बन्धः 10
-
not
-
-
L
नमेरन्
नमेरन्महात्मन्
नमेरन्
नम्{कर्तरि;विधिलिङ्;प्र;बहु;आत्मनेपदी;णमँ;भ्वादिः}
-
-
-
-
नमस्कार_करें
offer_proper_obeisances
-
-
GGGLGL
महत्-आत्मन्
-
महत्-आत्मन्{पुं}{8;एक}
महद्-आत्मन्{पुं}{8;एक}
<महत्-आत्मन्>Bs6
महान् आत्मा यस्य सः = महात्मा सम्बोधने महात्मन्
सम्बोध्यः 10
-
हे_महात्मन्
O_great_one
गरीयसे
गरीयसे
गरीयस्{पुं}{4;एक}/गरीयस्{नपुं}{4;एक}
गरीयस्{पुं}{4;एक}
-
-
समुच्चितम् 5
-
सब_से_बड़े
are_better_than
-
-
LGLG
ब्रह्मणः
ब्रह्मणोऽप्यादिकर्त्रे
ब्रह्मन्{पुं}{2;बहु}/ब्रह्मन्{पुं}{5;एक}/ब्रह्मन्{पुं}{6;एक}/ब्रह्मन्{नपुं}{5;एक}/ब्रह्मन्{नपुं}{6;एक}
ब्रह्मन्{नपुं}{6;एक}
-
-
षष्ठीसम्बन्धः 4
-
ब्रह्मा_के
Brahma
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / यण्-सन्धिः (इको यणचि (6।1।77))
GLGGLGG
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 2
-
भी
although
आदि-कर्त्रे
-
आदिन्-कर्तृ{पुं}{4;एक}
आदि-कर्तृ{पुं}{4;एक}
<आदि-कर्त्रे>K1
आदिः सः कर्ता च = आदिकर्ता तस्मै आदिकर्त्रे
समुच्चितम् 5
-
आदिकर्ता
the_supreme_creator
अन्-अन्त
अनन्त
अन्-{अव्य}-अन्त{पुं}{8;एक}/अन्त{नपुं}{8;एक}
अनन्त{पुं}{8;एक}
<न-अन्त>Bsmn
न अन्तम् यस्य = अनन्तः सम्बोधने अनन्त
सम्बोध्यः 23
-
हे_अनन्त
unlimited
-
-
LGL
देव-ईश
देवेश
देव-ईश{पुं}{8;एक}
देवेश{पुं}{8;एक}
<देव-ईश>T6
देवानाम् ईशः = देवेशः सम्बोधने देवेश
सम्बोध्यः 23
-
हे_देवेश
God_of_the_gods
-
-
GGL
जगत्-निवास
जन्निवास
जगत्-निवास{पुं}{8;एक}/निवास{नपुं}{8;एक}
जगत्-निवास{पुं}{8;एक}
<जगत्-निवास>Bs6
जगत् निवासं यस्य सः = जगन्निवासः सम्बोधने जगन्निवास
सम्बोध्यः 23
-
हे_जगन्निवास
O_refuge_of_the_universe
-
-
GLGL
त्वम्
त्वमक्षरं
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 23
-
आप
you
-
-
GGLG
अ-क्षरम्
-
अ-क्षर{नपुं}{1;एक}/क्षर{नपुं}{2;एक}
अक्षर{नपुं}{1;एक}
<न-क्षरम्>Tn
न क्षरम् = अक्षरम्
समुच्चितम् 17
-
अक्षर
imperishable
सत्
सदसत्तत्परं
सत्{पुं}{1;एक}/सत्{पुं}{8;एक}/सत्{स्त्री}{1;एक}/सत्{स्त्री}{8;एक}/सत्{नपुं}{1;एक}/सत्{नपुं}{2;एक}/सत्{नपुं}{8;एक}
सत्{नपुं}{1;एक}
-
-
समुच्चितम् 17
-
सत्
cause
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / चर्त्व-सन्धिः (खरि च (8।4।55))
LLGGLG
अ-सत्
-
अ-सत्{पुं}{1;एक}/सत्{पुं}{8;एक}/सत्{स्त्री}{1;एक}/सत्{स्त्री}{8;एक}/सत्{नपुं}{1;एक}/सत्{नपुं}{2;एक}/सत्{नपुं}{8;एक}
असत्{नपुं}{1;एक}
<न-सत्>Tn
न सत् = असत्
समुच्चितम् 17
-
असत्
effect
तत्-परम्
-
तद्-पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
तद्-पर{नपुं}{1;एक}
-
-
विशेषणम् 19
-
उनसे_परे
transcendental
यत्
यत्
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{1;एक}
-
-
सम्बन्धः 21
-
जो
because
-
-
L
11.35.Aत्वम्
11.35.Bत्वमादिदेवः
11.35.Cयुष्मद्{1;एक}
11.35.Dयुष्मद्{1;एक}
11.35.E-
11.35.F-
11.35.Gकर्ता 6
11.35.H-
11.35.Iआप
11.35.Jyou
11.35.K-
11.35.L-
11.35.MGGLGG
आदि-देवः
-
आदिन्-देव{पुं}{1;एक}/देवृ{पुं}{8;एक}
आदि-देव{पुं}{1;एक}
<आदि-देवः>K1
आदिः सः देवः च = आदिदेवः
समुच्चितम् 3
-
आदिदेव
the_original_Supreme_God
पुरुषः
पुरुषः
पुरुष{पुं}{1;एक}
पुरुष{पुं}{1;एक}
-
-
समुच्चितम् 3
-
पुरुष
personality
-
-
LLG
पुराणः
पुराणस्त्वमस्य
पुराण{पुं}{1;एक}
पुराण{पुं}{1;एक}
-
-
विशेषणम् 5
-
सनातन
ancient
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
LGGGGL
त्वम्
-
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 18
-
आप
you
अस्य
-
इदम्{पुं}{6;एक}/इदम्{नपुं}{6;एक}/अस्3{कर्तरि;लोट्;म;एक;परस्मैपदी;असुँ;दिवादिः}
इदम्{नपुं}{6;एक}
-
-
विशेषणम् 9
-
इस
this
विश्वस्य
विश्वस्य
विश्व{पुं}{6;एक}/विश्व{नपुं}{6;एक}/विश्व{पुं}{6;एक}/विश्व{नपुं}{6;एक}/वि_श्वस्1{कृत्_प्रत्ययः:ल्यप्;श्वसँ;अदादिः}
विश्व{नपुं}{6;एक}
-
-
षष्ठीसम्बन्धः 12
-
जगत्_के
universe
-
-
GGL
परम्
परं
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर{नपुं}{1;एक}
-
-
विशेषणम् 11
-
परम्
transcendental
-
-
LG
निधानम्
निधानम्
निधान{नपुं}{1;एक}/निधान{नपुं}{2;एक}
निधान{नपुं}{1;एक}
-
-
समुच्चितम् 12
-
आश्रय
refuge
-
-
LGL
वेत्ता
वेत्तासि
वेत्तृ{पुं}{1;एक}/विद्2{कर्तरि;लुट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्2{भावे;लुट्;प्र;एक;आत्मनेपदी;विदँ;दिवादिः}/विद्3{कर्तरि;लुट्;प्र;एक;परस्मैपदी;विदॢँ;तुदादिः}/विद्3{कर्तरि;लुट्;प्र;एक;आत्मनेपदी;विदॢँ;तुदादिः}/विद्3{कर्मणि;लुट्;प्र;एक;आत्मनेपदी;विदॢँ;तुदादिः}/विद्4{कर्तरि;लुट्;प्र;एक;आत्मनेपदी;विदँ;रुधादिः}/विद्4{कर्मणि;लुट्;प्र;एक;आत्मनेपदी;विदँ;रुधादिः}
वेत्तृ{पुं}{1;एक}
-
-
समुच्चितम् 12
-
जाननेवाले
knower
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGL
असि
-
अस्2{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हैं
are
वेद्यम्
वेद्यं
वेद्य{पुं}{2;एक}/वेद्य{नपुं}{1;एक}/वेद्य{नपुं}{2;एक}
विद्{कृत्_प्रत्ययः:ण्यत्;विदँ;अदादिः;नपुं}{2;एक}
-
-
समुच्चितम् 12
-
जाननेयोग्य
the_knowable
-
-
GG
च{अव्य}
{अव्य}
-
-
-
-
तथा
and
-
-
L
परम्
परं
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर{नपुं}{1;एक}
-
-
विशेषणम् 17
-
परम
transcendental
-
-
LG
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 18
-
और
and
-
-
L
धाम
धाम
धामन्{नपुं}{1;एक}/धामन्{नपुं}{2;एक}/धामन्{नपुं}{8;एक}
धामन्{नपुं}{1;एक}
-
-
समुच्चितम् 12
-
धाम
refuge
-
-
GL
त्वया
त्वया
युष्मद्{3;एक}
युष्मद्{3;एक}
-
-
कर्ता 23
-
आपसे
by_You
-
-
LG
ततम्
ततं
तत्{पुं}{2;एक}/तत{पुं}{2;एक}/तत{नपुं}{1;एक}/तत{नपुं}{2;एक}
तत{नपुं}{2;एक}
-
-
कर्मसमानाधिकरणम् 23
-
व्याप्त
pervaded
-
-
LG
विश्वम्
विश्वमनन्तरूप
विश्व{पुं}{2;एक}/विश्व{नपुं}{1;एक}/विश्व{नपुं}{2;एक}/विश्व{पुं}{2;एक}
विश्व{नपुं}{2;एक}
-
-
कर्म 23
-
जगत्
universe
-
-
GGLGLGL
अन्-अन्त-रूप
-
अन्-{अव्य}-अन्त-रूप{नपुं}{8;एक}
अनन्त-रूप{पुं}{8;एक}
<<न-अन्त>Bsmn-रूप>Bs6
न अन्तम् यस्य = अनन्तः, अनन्तम् रूपम् यस्य सः = अनन्तरूपः सम्बोधने अनन्तरूप
सम्बोध्यः 23
-
हे_अनन्तरूप
unlimited_form
11.36.Aवायुः
11.36.Bवायुर्यमोऽग्निर्वरुणः
11.36.Cवायु{पुं}{1;एक}/वा1{कर्तरि;विधिलिङ्;प्र;बहु;परस्मैपदी;वा;अदादिः}
11.36.Dवायु{पुं}{1;एक}
11.36.E-
11.36.F-
11.36.Gसमुच्चितम् 8
11.36.H-
11.36.Iवायु
11.36.Jair
11.36.K-
11.36.Lरेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66))
11.36.MGGGGGLLG
यमः
-
यम{पुं}{1;एक}
यम{पुं}{1;एक}
-
-
समुच्चितम् 8
-
यमराज
controller
अग्निः
-
अग्नि{पुं}{1;एक}
अग्नि{पुं}{1;एक}
-
-
समुच्चितम् 8
-
अग्नि
fire
वरुणः
-
वरुण{पुं}{1;एक}
वरुण{पुं}{1;एक}
-
-
समुच्चितम् 8
-
वरुण
water
शशाङ्कः
शशाङ्कः
शशाङ्क{पुं}{1;एक}
शशाङ्क{पुं}{1;एक}
-
-
समुच्चितम् 8
-
चन्द्रमा
moon
-
-
LGG
प्रजा-पतिः
प्रजापतिस्त्वं
प्रजा-पति{पुं}{1;एक}
प्रजापति{पुं}{1;एक}
<प्रजा-पतिः>T6
प्रजायाः पतिः = प्रजापतिः
समुच्चितम् 8
-
प्रजा_के_स्वामी_ब्रह्मा
Brahma
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
LGLGG
त्वम्
-
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 10
-
आप
you
प्रपितामहः
प्रपितामहश्च
प्रपितामह{पुं}{1;एक}
प्रपितामह{पुं}{1;एक}
-
-
समुच्चितम् 8
-
ब्रह्मा_के_भी_पिता
grandfather
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LLGLGL
-
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 10
-
और
also
नमः
नमो
नमः{अव्य}
नमः{अव्य}
-
-
वीप्सा 14
-
नमस्कार
offering_respects
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
नमः
नमस्तेऽस्तु
नमः{अव्य}
नमः{अव्य}
-
-
कर्ता 15
-
नमस्कार
again_my_respects
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GGGL
ते
-
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{4;एक}
-
-
प्रयोजनम् 22
-
आपके_लिये
unto_You
अस्तु
-
अस्तु{अव्य}/अस्2{कर्तरि;लोट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लोट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हो
are_being
सहस्रकृत्वः
सहस्रकृत्वः
सहस्र{कृत्वसुच्}
सहस्रकृत्वस्{अव्य}
-
-
क्रियाविशेषणम् 15
-
हजारों_बार
a_thousand_times
-
-
LGLGG
पुनः_च
पुनश्च
पुनः{अव्य}/च{अव्य}
पुनः{अव्य}_च{अव्य}
-
-
क्रियाविशेषणम् 22
-
बार-बार
and_again
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LGL
भूयः
भूयोऽपि
भूयः{अव्य}/भूयस्{नपुं}{1;एक}/भूयस्{नपुं}{2;एक}/भूयस्{नपुं}{8;एक}
भूयः{अव्य}
-
-
क्रियाविशेषणम् 22
-
फिर
again
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 17
-
भी
also
नमः
नमो
नमः{अव्य}
नमः{अव्य}
-
-
वीप्सा 21
-
नमस्कार
offer_my_respects
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
नमः
नमस्ते
नमः{अव्य}
नमः{अव्य}
-
-
कर्ता 22
-
नमस्कार
offering_my_respects
-
-
GGG
ते
-
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{4;एक}
-
-
प्रयोजनम् 15
-
आपके_लिये
unto_You
11.37.Aनमः
11.37.Bनमः
11.37.Cनमः{अव्य}
11.37.Dनमः{अव्य}
11.37.E-
11.37.F-
11.37.Gकर्ता 7
11.37.H-
11.37.Iनमस्कार
11.37.Joffering_obeisances
11.37.K-
11.37.L-
11.37.MGG
पुरस्तात्
पुरस्तादथ
पुरस्तात्{अव्य}
पुरस्तात्{अव्य}
-
-
समुच्चितम् 4
-
आगे_से
from_the_front
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGGLL
अथ
-
अथ{अव्य}
अथ{अव्य}
-
-
क्रियाविशेषणम् 7
-
और
also
पृष्ठतः
पृष्ठतस्ते
पृष्ठ{तसिल्}
पृष्ठतः{अव्य}
-
-
समुच्चितम् 4
-
पीछे_से
from_behind
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GLGG
ते
-
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 4
-
आपके_लिये
नमः
नमोऽस्तु
नमः{अव्य}
नमः{अव्य}
-
-
कर्ता 13
-
नमस्कार
offer_my_respects
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGL
अस्तु
-
अस्तु{अव्य}/अस्2{कर्तरि;लोट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लोट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हो
are_being
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 10
-
आपके_लिये
you
-
-
G
सर्वतः
सर्वत
सर्वतः{अव्य}
सर्वतः{अव्य}
-
-
क्रियाविशेषणम् 13
-
सब_ओर_से
from_all_sides
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GLL
एव
एव
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 10
-
ही
certainly
-
-
GL
सर्व
सर्व
सर्व्1{कर्तरि;लोट्;म;एक;परस्मैपदी;षर्वँ;भ्वादिः}
सर्व{पुं}{8;एक}
-
-
सम्बोध्यः 13
-
हे_सर्वात्मन्
everything
-
यान्तवान्त-लोप-सन्धिः (एचोऽयवायावः (6।1।78)-लोपः शाकल्यस्य (8।3।19))
GL
अन्-अन्त-वीर्य
अनन्तवीर्यामितविक्रमस्त्वं
अन्-{अव्य}-अन्त-वीर्य{नपुं}{8;एक}
अनन्त-वीर्य{पुं}{8;एक}
<<न-अन्त>Bsmn-वीर्य>Bs6
न अन्तम् यस्य = अनन्तः, अनन्तः वीर्यः यस्य सः = अनन्तवीर्यः
सम्बोध्यः 7
-
हे_अनन्त_सामर्थ्यवाले
-
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
LGLGGLLGGGG
अ-मित-विक्रमः
-
अमित-विक्रम{पुं}{1;एक}
अमित-विक्रम{पुं}{1;एक}
<<न-मित>Tn-विक्रमः>Bs6
न मितः = अमितः, अमितः विक्रमः यस्य सः = अमितविक्रमः
विशेषणम् 15
-
अनन्त_पराक्रमशाली
unlimited_force
त्वम्
-
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 17
-
आप
you
सर्वम्
सर्वं
सर्व{पुं}{2;एक}/सर्व{नपुं}{1;एक}/सर्व{नपुं}{2;एक}
सर्व{पुं}{2;एक}
-
-
कर्म 17
-
सब_संसार_को
everything
-
-
GG
समाप्नोषि
समाप्नोषि
सम्_आप्1{कर्तरि;लट्;म;एक;परस्मैपदी;आपॢँ;स्वादिः}
सम्_आप्{कर्तरि;लट्;म;एक;परस्मैपदी;सम्_आपॢँ;स्वादिः}
-
-
-
-
व्याप्त_किये_हुए_हैं
cover
-
-
GGGL
ततः
ततोऽसि
ततः{अव्य}
ततः{अव्य}
-
-
हेतुः 21
-
जिससे
therefore
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LGL
असि
-
अस्2{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हैं
are
सर्वः
सर्वः
सर्व{पुं}{1;एक}
सर्व{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 21
-
सर्वरूप
everything
-
-
GG
11.38.Aसखा
11.38.Bसखेति
11.38.Cसखि{पुं}{1;एक}
11.38.Dसखि{पुं}{1;एक}
11.38.E-
11.38.F-
11.38.Gप्रतियोगी 8
11.38.H-
11.38.Iसखा_हैं
11.38.Jfriend
11.38.K-
11.38.Lगुण-सन्धिः (आद्गुणः (6।1।87))
11.38.MLGL
इति
-
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 9
-
ऐसा
thus
मत्वा
मत्वा
मन्1{कृत्_प्रत्ययः:क्त्वा;मनँ;दिवादिः}
मन्{कृत्_प्रत्ययः:क्त्वा;मनँ;दिवादिः}
-
-
पूर्वकालः 24
-
मानकर
thinking
-
-
GG
प्रसभम्
प्रसभं
प्रसभ{नपुं}{1;एक}/प्रसभ{नपुं}{2;एक}
प्रसभ{नपुं}{2;एक}
-
-
क्रियाविशेषणम् 24
-
हठात्
temporary
-
-
LLG
यत्
यदुक्तं
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
कर्म 24
-
जो
whatever
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGG
उक्तम्
-
उक्त{पुं}{2;एक}/उक्त{नपुं}{1;एक}/उक्त{नपुं}{2;एक}
वच्{कृत्_प्रत्ययः:क्त;वचँ;अदादिः;नपुं}{1;एक}
-
-
-
-
कहा_है
said
हे
हे
हे{अव्य}
हे{अव्य}
-
-
सम्बोधनसूचकम् 16
-
हे
O
-
-
G
कृष्ण
कृष्ण
कृष्ण{पुं}{8;एक}/कृष्ण{नपुं}{8;एक}
कृष्ण{पुं}{8;एक}
-
-
प्रतियोगी 21
-
कृष्ण
Krsna
-
-
GL
हे
हे
हे{अव्य}
हे{अव्य}
-
-
सम्बोधनसूचकम् 18
-
हे
O
-
-
G
यादव
यादव
यादव{पुं}{8;एक}
यादव{पुं}{8;एक}
-
-
प्रतियोगी 21
-
यादव
Yadava
-
-
GLL
हे
हे
हे{अव्य}
हे{अव्य}
-
-
सम्बोधनसूचकम् 20
-
हे
O
-
-
G
सख
सखेति
सख{पुं}{8;एक}
सख{पुं}{8;एक}
-
-
प्रतियोगी 21
-
सखे
dear_friend
-
गुण-सन्धिः (आद्गुणः (6।1।87))
LGL
इति
-
इति{अव्य}
इति{अव्य}
-
-
अनुयोगी 22
-
इस_प्रकार
thus
अ-जानता
अजानता
अ-जानत्{पुं}{3;एक}/जानत्{नपुं}{3;एक}
-ज्ञा{कृत्_प्रत्ययः:शतृ;ज्ञा;क्र्यादिः;पुं}{3;एक}
<न-जानता>Tn
न जानत् = अजानत् तेन अजानता
विशेषणम् 5
-
न_जानते_हुए
without_knowing
-
-
LGLG
महिमानम्
महिमानं
महिमन्{पुं}{2;एक}
महिमन्{पुं}{2;एक}
-
-
कर्म 4
-
प्रभाव_को
glories
-
-
LGGG
तव
तवेदं
युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 3
-
आपके
Your
-
गुण-सन्धिः (आद्गुणः (6।1।87))
LGG
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{2;एक}
-
-
विशेषणम् 3
-
इस
this
मया
मया
अस्मद्{3;एक}
अस्मद्{3;एक}
-
-
कर्ता 24
-
मैंने
by_me
-
-
LG
प्रमादात्
प्रमादात्प्रणयेन
प्रमाद{पुं}{5;एक}
प्रमाद{पुं}{5;एक}
-
-
समुच्चितम् 11
-
प्रमाद_से
out_of_foolishness
-
जश्त्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55))
GGGLLGL
प्रणयेन
-
प्रणय{पुं}{3;एक}
प्रणय{पुं}{3;एक}
-
-
समुच्चितम् 11
-
प्रेम_से
out_of_love
वा
वापि
वा{अव्य}
वा{अव्य}
-
-
हेतुः 24
-
अथवा
or
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 11
-
भी
also
यत्
यच्चावहासार्थमसत्कृतोऽसि
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
सम्बन्धः 37
-
जो
whatever
-
जश्त्व-श्चुत्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40)-खरि च (8।4।55)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / चर्त्व-सन्धिः (खरि च (8।4।55)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGLGGGLGLGL
-
च{अव्य}
{अव्य}
-
-
-
-
और
also
अवहासार्थम्
-
अवहास{अर्थम्}
अवहासार्थ{नपुं}{4;एक}
-
-
प्रयोजनम् 36
-
विनोद_के_लिये
for_joking
अ-सत्-कृतः
-
अ-सद्-कृत्{पुं}{1;बहु}/कृत्{पुं}{2;बहु}/कृत्{पुं}{5;एक}/कृत्{पुं}{6;एक}/कृत्{पुं}{8;बहु}/कृत{पुं}{1;एक}
असद्-कृत्{पुं}{1;एक}
<<न-सत्>Tn-कृतः>U
न सत् = असत्, असत् करोति = असत्कृत् ते असत्कृतः
समुच्चितम् 32
-
अपमानित_किये_गये
dishonor
असि
-
अस्2{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
-
-
प्रतियोगी 27
-
हैं
have_been_done
विहार-शय्या-आसन-भोजनेषु
विहारशय्यासनभोजनेषु
विहार-शय्या-आसन-भोजन{पुं}{7;बहु}/भोजन{नपुं}{7;बहु}
विहार-शय्या-आसन-भोजन{नपुं}{7;बहु}
<विहार-शय्या-आसन-भोजनेषु>Ds
विहारः च शय्या च आसनम् च भोजनम् च = विहारशय्यासनभोजनानि तेषु विहारशय्यासनभोजनेषु
अधिकरणम् 36
-
विहार_शय्या_आसान_और_भोजनादि_में
in_relaxation_sleep_resting_place_or_while_eating_together
-
-
LGLGGLLGLGL
एकः
एकोऽथवाप्यच्युत
एक{पुं}{1;एक}
एक{पुं}{1;एक}
-
-
समुच्चितम् 32
-
अकेले
alone
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGLGGLL
अथवा
-
अथवा{अव्य}
अथवा{अव्य}
-
-
कर्तृसमानाधिकरणम् 36
-
अथवा
or
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 33
-
भी
others
अ-च्युत
-
अच्युत{पुं}{8;एक}
अच्युत{पुं}{8;एक}
<न-च्युत>Bsmn
न च्युत यस्य सः = अच्युतः सम्बोधने अच्युत
सम्बोध्यः 36
-
हे_अच्युत
O_infallible_one
तत्-समक्षम्
तत्समक्षं
तद्-समक्ष{पुं}{2;एक}/समक्ष{नपुं}{1;एक}/समक्ष{नपुं}{2;एक}
तद्-समक्ष{नपुं}{1;एक}
-
-
अधिकरणम् 36
-
उन_सखाओं_के_सामने
as_Your_competitor
-
-
GGGG
तत्
तत्क्षामये
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
अनुयोगी 41
-
वह
all_those
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GGLG
क्षामये
-
क्षामय{पुं}{7;एक}/क्षामय{नपुं}{1;द्वि}/क्षामय{नपुं}{2;द्वि}/क्षामय{नपुं}{7;एक}/क्षामय{नपुं}{8;द्वि}
क्षम्_णिच्{कर्तरि;लट्;उ;एक;आत्मनेपदी;क्षमूँष्_णिच्;भ्वादिः}
-
-
-
-
क्षमा_करवाता_हूँ
excuse
त्वाम्
त्वामहमप्रमेयम्
युष्मद्{2;एक}
युष्मद्{2;एक}
-
-
कर्म 41
-
आपसे
from_you
-
-
GLGGGGL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 41
-
मैं
I
अ-प्रमेयम्
-
अ-प्रमेयम्
-प्रमेय{पुं}{2;एक}
<न-प्रमेयम्>Tn
न प्रमेयम् = अप्रमेयम्
विशेषणम् 40
-
अप्रमेयस्वरूप
immeasurable
11.39.Aपिता
11.39.Bपितासि
11.39.Cपितृ{पुं}{1;एक}
11.39.Dपितृ{पुं}{1;एक}
11.39.E-
11.39.F-
11.39.Gसमुच्चितम् 6
11.39.H-
11.39.Iपिता
11.39.Jfather
11.39.K-
11.39.Lसवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
11.39.MLGL
असि
-
अस्2{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हैं
are
लोकस्य
लोकस्य
लोक{पुं}{6;एक}
लोक{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 6
-
जगत्_के
of_all_the_world
-
-
GGL
चर-अ-चरस्य
चराचरस्य
चर-अ-चर{पुं}{6;एक}/चर{नपुं}{6;एक}
चराचर{पुं}{6;एक}
<चर-<न-चरस्य>Tn>Ds
न चरम् = अचरम्, चरम् च अचरम् च = चराचरम् तस्य चराचरस्य
विशेषणम् 4
-
चराचर
moving_and_nonmoving
-
-
LGLGL
त्वम्
त्वमस्य
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 10
-
आप
you
-
-
GGL
अस्य
-
इदम्{पुं}{6;एक}/इदम्{नपुं}{6;एक}/अस्3{कर्तरि;लोट्;म;एक;परस्मैपदी;असुँ;दिवादिः}
इदम्{पुं}{6;एक}
-
-
विशेषणम् 4
-
इस
of_this
पूज्यः
पूज्यश्च
पूज्य{पुं}{1;एक}
पूज्य{पुं}{1;एक}
-
-
समुच्चितम् 6
-
अति_पूजनीय
worshipable
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GGL
-
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 10
-
और
also
गुरुः
गुरुर्गरीयान्
गुरु{पुं}{1;एक}
गुरु{पुं}{1;एक}
-
-
समुच्चितम् 6
-
गुरु
master
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LGLGG
गरीयान्
-
गरीयस्{पुं}{1;एक}
गरीयस्{पुं}{1;एक}
-
-
विशेषणम् 8
-
सबसे_बड़े
glorious
न{अव्य}
{अव्य}
-
-
सम्बन्धः 17
-
नहीं
never
-
-
L
त्वत्-समः
त्वत्समोऽस्त्यभ्यधिकः
त्वत्-सम{पुं}{1;एक}/सम{पुं}{1;एक}
त्वद्-सम{पुं}{1;एक}
-
-
कर्ता 17
-
आपके_समान
equal_to_You
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGGGLLG
अस्ति
-
अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
है
is
अभ्यधिकः
-
अधिक{पुं}{1;एक}
अधिक{पुं}{1;एक}
-
-
कर्ता 20
-
अधिक
greater
कुतः
कुतोऽन्यो
कुतः{अव्य}/कु2{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;कु;अदादिः}
कुतः{अव्य}
-
-
अपादानम् 20
-
कैसे
how
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGG
अन्यः
-
अन्य{पुं}{1;एक}
अन्य{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 17
-
दूसरा_कोई
other
लोक-त्रये
लोकत्रयेऽप्यप्रतिमप्रभाव
लोक-त्रि{पुं}{4;एक}/त्रय{पुं}{7;एक}/त्रय{नपुं}{1;द्वि}/त्रय{नपुं}{2;द्वि}/त्रय{नपुं}{7;एक}/त्रय{नपुं}{8;द्वि}/त्रया{स्त्री}{1;द्वि}/त्रया{स्त्री}{2;द्वि}/त्रया{स्त्री}{8;एक}/त्रया{स्त्री}{8;द्वि}
लोक-त्रय{नपुं}{7;एक}
<लोक-त्रये>T6
लोकानां त्रयम् = लोकत्रयम् तस्मिन् लोकत्रये
अधिकरणम् 17
-
तीनों_लोकों_में
in_three_planetary_systems
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGLGGLGGLGL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 12
-
भी
also
अ-प्रतिम-प्रभाव
-
अ-प्रतिम-प्रभाव{पुं}{8;एक}
अप्रतिम-प्रभाव{पुं}{8;एक}
<<न-प्रतिम>Tn-प्रभाव>Bs6
न प्रतिमः = अप्रतिमः, अप्रतिमः प्रभावः यस्य = अप्रतिमप्रभावः सम्बोधने अप्रतिमप्रभाव
सम्बोध्यः 17
-
हे_अनुपम_प्रभाववाले
immeasurable_power
11.40.Aतस्मात्
11.40.Bतस्मात्प्रणम्य
11.40.Cतस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
11.40.Dतद्{पुं}{5;एक}
11.40.E-
11.40.F-
11.40.Gहेतुः 9
11.40.H-
11.40.Iअतएव
11.40.Jtherefore
11.40.K-
11.40.Lजश्त्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55))
11.40.MGGLGL
प्रणम्य
-
प्र_नम्1{कृत्_प्रत्ययः:ल्यप्;णमँ;भ्वादिः}
प्र_नम्{कृत्_प्रत्ययः:ल्यप्;प्र_णमँ;भ्वादिः}
-
-
पूर्वकालः 9
-
प्रणाम_करके
after_offering_obeisances
प्रणिधाय
प्रणिधाय
प्रणिधाय
प्र_नि_धा{कृत्_प्रत्ययः:ल्यप्;प्र_नि_डुधाञ्;जुहोत्यादिः}
-
-
पूर्वकालः 9
-
भलीभाँति_चरणों_में_निवेदित_कर
laying_down
-
-
LLGL
कायम्
कायं
काय{पुं}{2;एक}/काय{नपुं}{1;एक}/काय{नपुं}{2;एक}
काय{नपुं}{2;एक}
-
-
कर्म 4
-
शरीर_को
body
-
-
GG
प्रसादये
प्रसादये
प्रसादये
प्र_सद्_णिच्{कर्तरि;लट्;उ;एक;आत्मनेपदी;प्र_षदॢँ_णिच्;भ्वादिः}
-
-
-
-
प्रसन्न_होने_के_लिये_प्रार्थना_करता_हूँ
to_beg_mercy
-
-
LGLG
त्वाम्
त्वामहमीशमीड्यम्
युष्मद्{2;एक}
युष्मद्{2;एक}
-
-
कर्म 9
-
आप
unto_You
-
-
GLGGGGL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 9
-
मैं
I
ईशम्
-
ईश{पुं}{2;एक}
ईश{पुं}{2;एक}
-
-
कर्मसमानाधिकरणम् 9
-
ईश्वर_को
unto_the_Supreme_Lord
ईड्यम्
-
ईड्य{पुं}{2;एक}/ईड्य{नपुं}{1;एक}/ईड्य{नपुं}{2;एक}
ईड्{कृत्_प्रत्ययः:ण्यत्;ईडँ;अदादिः;पुं}{2;एक}
-
-
विशेषणम् 7
-
स्तुति_करने_योग्य
who_is_worshipable
पिता
पितेव
पितृ{पुं}{1;एक}
पितृ{पुं}{1;एक}
-
-
प्रतियोगी 12
-
पिता
a_father
-
गुण-सन्धिः (आद्गुणः (6।1।87))
LGL
इव
-
इव{अव्य}
इव{अव्य}
-
-
अनुयोगी 13
-
जैसे
like
पुत्रस्य
पुत्रस्य
पुत्र{पुं}{6;एक}
पुत्र{पुं}{6;एक}
-
-
समुच्चितम् 17
-
पुत्र_के
of_a_son
-
-
GGL
सखा
सखेव
सखि{पुं}{1;एक}
सखि{पुं}{1;एक}
-
-
प्रतियोगी 15
-
सखा
a_friend
-
गुण-सन्धिः (आद्गुणः (6।1।87))
LGL
इव
-
इव{अव्य}
इव{अव्य}
-
-
अनुयोगी 16
-
जैसे
like
सख्युः
सख्युः
सखि{पुं}{5;एक}/सखि{पुं}{6;एक}
सखि{पुं}{6;एक}
-
-
समुच्चितम् 17
-
सखा_के
of_a_friend
-
-
GG
प्रियः
प्रियः
प्री{नपुं}{5;एक}/प्री{नपुं}{6;एक}/प्रिय{पुं}{1;एक}
प्रिय{पुं}{1;एक}
-
-
प्रतियोगी 19
-
प्रिय
lover
-
-
LG
प्रियायाः
प्रियायार्हसि
प्रिया{स्त्री}{5;एक}/प्रिया{स्त्री}{6;एक}
प्रिया{स्त्री}{6;एक}
-
-
समुच्चितम् 17
-
प्रियतमा_पत्नी_के
of_the_dearmost
-
सुलोप-सन्धिः (सोऽचि लोपे चेत्पादपूरणम् (6।1।134))
LGGLL
सोढुम्_अर्हसि
सोढुम्
सोढुम्_अर्हसि
सह{कृत्_प्रत्ययः:तुमुन्;षहँ;भ्वादिः}_अर्ह्1{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;भ्वादिः}
-
-
-
-
सहन_करने_योग्य_हैं
should_tolerate
-
-
GL
देव
देव
देव{पुं}{8;एक}
देव{पुं}{8;एक}
-
-
सम्बोध्यः 21
-
हे_देव
my_Lord
-
-
GL
11.41.Aअ-दृष्ट-पूर्वम्
11.41.Bअदृष्टपूर्वं
11.41.Cअ-दृष्ट-पूर्वम्{अव्य}/पूर्व{पुं}{2;एक}/पूर्व{नपुं}{1;एक}/पूर्व{नपुं}{2;एक}/पूर्व{पुं}{2;एक}/पूर्व{नपुं}{1;एक}/पूर्व{नपुं}{2;एक}
11.41.Dअदृष्ट-पूर्व{नपुं}{2;एक}
11.41.E<<न-दृष्ट>Tn-पूर्वं>Bs6
11.41.Fन दृष्टः = अदृष्टः, अदृष्टं पूर्वं यस्य तत् = अदृष्टपूर्वं
11.41.Gकर्म 3
11.41.H-
11.41.Iपहले_न_देखे_हुए_आपके_इस_आश्चर्यमय_रूप_को
11.41.Jnever_seen_before
11.41.K-
11.41.L-
11.41.MLGLGG
हृषितः
हृषितोऽस्मि
हृषित{पुं}{1;एक}
हृष्{कृत्_प्रत्ययः:क्त;हृषँ;दिवादिः;पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 5
-
हर्षित
gladdened
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LLGL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हो_रहा_हूँ
am
दृष्ट्वा
दृष्ट्वा
दृश्1{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
दृश्{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
-
-
पूर्वकालः 5
-
देखकर
by_seeing
-
-
GG
भयेन
भयेन
भय{नपुं}{3;एक}
भय{नपुं}{3;एक}
-
-
हेतुः 11
-
भय_से
out_of_fear
-
-
LGL
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
-
L
प्रव्यथितम्
प्रव्यथितं
प्रव्यथित{पुं}{2;एक}/प्रव्यथित{नपुं}{1;एक}/प्रव्यथित{नपुं}{2;एक}
प्र_व्यथ्{कृत्_प्रत्ययः:क्त;प्र_व्यथँ;भ्वादिः;नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 11
-
अति_व्याकुल
perturbed
-
-
GLLG
मनः
मनो
मनस्{नपुं}{1;एक}/मनस्{नपुं}{2;एक}/मनस्{नपुं}{8;एक}
मनस्{नपुं}{1;एक}
-
-
कर्ता 11
-
मन
mind
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 8
-
मेरा
my
-
-
G
तत्
तदेव
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
विशेषणम् 13
-
उस
therefore
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 13
-
ही
certainly
मे
मे
अस्मद्{6;एक}
अस्मद्{4;एक}
-
-
प्रयोजनम् 16
-
मुझे
unto_me
-
-
G
दर्शय
दर्शय
दृश्1_णिच्{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्_णिच्;भ्वादिः}
दृश्_णिच्{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्_णिच्;भ्वादिः}
-
-
-
-
दिखलाइये
show
-
-
GLL
देव-रूपम्
देवरूपं
देव-रूप{नपुं}{1;एक}/रूप{नपुं}{2;एक}
देव-रूप{पुं}{2;एक}
-
-
कर्म 16
-
देव_रूप_को
the_form_of_Lord
-
-
GLGG
प्रसीद
प्रसीद
प्र_सद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;षदॢँ;भ्वादिः}/प्र_सद1{कर्तरि;लोट्;म;एक;परस्मैपदी;षदऌँ;तुदादिः}
प्र_सद्{कर्तरि;लोट्;म;एक;परस्मैपदी;प्र_षदॢँ;भ्वादिः}
-
-
-
-
प्रसन्न_होइये
just_be_gracious
-
-
LGL
देव-ईश
देवेश
देव-ईश{पुं}{8;एक}
देवेश{पुं}{8;एक}
<देव-ईश>T6
देवस्य ईशः = देवेशः सम्बोधने देवेश
सम्बोध्यः 20
-
हे_देवेश
O_Lord_of_lords
-
-
GGL
जगत्-निवास
जगन्निवास
जगत्-निवास{पुं}{8;एक}/निवास{नपुं}{8;एक}
जगत्-निवास{पुं}{8;एक}
<जगत्-निवास>Bs6
जगत् निवासं यस्य सः = जगन्निवासः सम्बोधने जगन्निवास
सम्बोध्यः 20
-
हे_जगन्नविवास
the_refuge_of_the_universe
-
-
LGLGL
11.42.Aकिरीटिनम्
11.42.Bकिरीटिनं
11.42.Cकिरीटिन्{पुं}{2;एक}
11.42.Dकिरीटिन्{पुं}{2;एक}
11.42.E-
11.42.F-
11.42.Gसमुच्चितम् 6
11.42.H-
11.42.Iमुकुट_धारण_किये_हुए
11.42.Jwith_helmet
11.42.K-
11.42.L-
11.42.MLGLG
गदिनम्
गदिनं
गदिन्{पुं}{2;एक}
गदिन्{पुं}{2;एक}
-
-
समुच्चितम् 6
-
गदा_हाथ_में_लिये_हुए
with_club
-
-
LLG
चक्र-हस्तम्
चक्रहस्तमिच्छामि
चक्र-हस्त{पुं}{2;एक}
चक्र-हस्त{पुं}{2;एक}
<चक्र-हस्तम्>Bv
चक्रः हस्ते यस्य सः = चक्रहस्तः तम् चक्रहस्तम्
समुच्चितम् 6
-
चक्र_हाथ_में_लिये_हुए
disc_in_hand
-
-
GLGGGGL
द्रष्टुम्_इच्छामि
द्रष्टुमहं
इष्2{कर्तरि;लट्;उ;एक;परस्मैपदी;इषुँ;तुदादिः}
दृश्{कृत्_प्रत्ययः:तुमुन्;दृशिँर्;भ्वादिः}_इष्2{कर्तरि;लट्;उ;एक;परस्मैपदी;इषुँ;तुदादिः}
-
-
-
-
देखना_चाहता_हूँ
wish_to_see
-
-
GGLG
त्वाम्
त्वां
युष्मद्{2;एक}
युष्मद्{2;एक}
-
-
कर्म 8
-
आपको
you
-
-
G
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 8
-
मैं
I
तथैव
तथैव
तथैव{अव्य}
तथैव{अव्य}
-
-
क्रियाविशेषणम् 8
-
वैसे_ही
in_that_position
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
LGL
तेन
तेनैव
तद्{पुं}{3;एक}/तद्{नपुं}{3;एक}/तन्1{कर्तरि;लिट्;म;बहु;परस्मैपदी;तनुँ;तनादिः}
तद्{पुं}{3;एक}
-
-
विशेषणम् 13
-
वह
by_that
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 11
-
ही
certainly
रूपेण
रूपेण
रूप{नपुं}{3;एक}
रूप{नपुं}{3;एक}
-
-
क्रियाविशेषणम् 15
-
रूप_से
with_form
-
-
GGL
चतुर्-भुजेन
चतुर्भुजेन
चतुर्-भुज{पुं}{3;एक}
चतुर्-भुज{पुं}{3;एक}
<चतुर्-भुजेन>Bs6
चत्वारः भुजाः यस्य सः = चतुर्भुजः तेन चतुर्भुजेन
विशेषणम् 14
-
चतुर्भुज
four-handed
-
-
LGLGL
सहस्र-बाहो
सहस्रबाहो
सहस्र-बाहु{पुं}{8;एक}
सहस्र-बाहु{पुं}{8;एक}
<सहस्र-बाहो>Bs6
सहस्रं बाहुः यस्य सः = सहस्रबाहुः सम्बोधने सहस्रबाहो
सम्बोध्यः 15
-
हे_सहस्रबाहो
O_thousand-handed_one
-
-
LGLGG
भव
भव
भू1{कर्तरि;लोट्;म;एक;परस्मैपदी;भू;भ्वादिः}
भू{कर्तरि;लोट्;म;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
होइये
just_become
-
-
LL
विश्व-मूर्ते
विश्वमूर्ते
विश्व-मूर्त{पुं}{7;एक}/मूर्ति{पुं}{8;एक}/मूर्ति{स्त्री}{8;एक}/मूर्ता{स्त्री}{1;द्वि}/मूर्ता{स्त्री}{2;द्वि}/मूर्ता{स्त्री}{8;एक}/मूर्ता{स्त्री}{8;द्वि}
विश्व-मूर्ति{पुं}{8;एक}
<विश्व-मूर्ते>T6
विश्वस्य मूर्तः = विश्वमूर्तः तस्मिन् विश्वमूर्ते
सम्बोध्यः 15
-
हे_विश्वस्वरूप
O_universal_form
-
-
GGGG
11.43.Aमया
11.43.Bमया
11.43.Cअस्मद्{3;एक}
11.43.Dअस्मद्{3;एक}
11.43.E-
11.43.F-
11.43.Gकर्ता 15
11.43.H-
11.43.Iमैंने
11.43.Jby_Me
11.43.K-
11.43.L-
11.43.MLG
प्रसन्नेन
प्रसन्नेन
प्रसन्न{पुं}{3;एक}/प्रसन्न{नपुं}{3;एक}
प्रसन्न{पुं}{3;एक}
-
-
विशेषणम् 3
-
अनुग्रहपूर्वक
happily
-
-
LGGL
तव
तवार्जुनेदं
युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 14
-
तुम्हारे
unto_you
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / गुण-सन्धिः (आद्गुणः (6।1।87))
LGLGG
अर्जुन
-
अर्जुन{पुं}{8;एक}
अर्जुन{पुं}{8;एक}
-
-
सम्बोध्यः 15
-
हे_अर्जुन
O_Arjuna
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{2;एक}
-
-
विशेषणम् 12
-
यह
this
रूपम्
रूपं
रूप{नपुं}{1;एक}/रूप{नपुं}{2;एक}
रूप{नपुं}{2;एक}
-
-
कर्म 15
-
रूप
form
-
-
GG
परम्
परं
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर{नपुं}{2;एक}
-
-
विशेषणम् 8
-
परम
transcendental
-
-
LG
दर्शितम्
दर्शितमात्मयोगात्
दर्शित{पुं}{2;एक}
दृश्_णिच्{कृत्_प्रत्ययः:क्त;दृशिँर्_णिच्;भ्वादिः;नपुं}{1;एक}
-
-
-
-
दिखलाया_है
shown
-
-
GLGGLGG
आत्म-योगात्
-
आत्मन्-योग{पुं}{5;एक}
आत्मन्-योग{पुं}{5;एक}
<आत्म-योगात्>T6
आत्मनः योगः = आत्मयोगः तस्मात् आत्मयोगात्
हेतुः 15
-
अपनी_योग_शक्ति_के_प्रभाव_से
by_my_internal_potency
तेजोमयम्
तेजोमयं
तेजोमय{पुं}{2;एक}/तेजोमय{नपुं}{1;एक}/तेजोमय{नपुं}{2;एक}
तेजोमय{नपुं}{2;एक}
-
-
विशेषणम् 12
-
तेजोमय
full_of_effulgence
-
-
GGLG
विश्वम्
विश्वमनन्तमाद्यं
विश्व{पुं}{2;एक}/विश्व{नपुं}{1;एक}/विश्व{नपुं}{2;एक}/विश्व{पुं}{2;एक}
विश्व{नपुं}{2;एक}
-
-
विशेषणम् 12
-
विराट्
the_entire_universe
-
-
GGLGGGG
अन्-अन्तम्
-
अनत्{पुं}{2;एक}/अनन्त{पुं}{2;एक}
अनन्त{पुं}{2;एक}
<न-अन्तम्>Bsmn
न अन्तम् यस्य सः = अनन्तः तम् अनन्तम्
विशेषणम् 11
-
सीमारहित
unlimited
आद्यम्
-
आद्य{पुं}{2;एक}/आद्य{नपुं}{1;एक}/आद्य{नपुं}{2;एक}
आद्य{नपुं}{2;एक}
-
-
विशेषणम् 11
-
सबका_आदि
original
यत्
यन्मे
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
कर्म 19
-
जिसे
that_which
-
अनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45))
GG
मे
-
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 12
-
मेरा
my
त्वत्-अन्येन
त्वदन्येन
त्वदन्य{पुं}{3;एक}/त्वदन्य{नपुं}{3;एक}
त्वद्-अन्य{पुं}{3;एक}
-
-
कर्ता 19
-
तेरे_अतिरिक्त_दूसरे_किसीने
besides_you
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGGL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 20
-
नहीं
no_one
-
-
L
दृष्ट-पूर्वम्
दृष्टपूर्वम्
दृष्टपूर्व{नपुं}{1;एक}/दृष्टपूर्व{नपुं}{2;एक}
दृष्ट-पूर्व{नपुं}{1;एक}
<दृष्ट-पूर्वम्>K1
दृष्टम् तत् पूर्वम् च = दृष्टपूर्वम्
कर्ता 20
-
पहले_देखा
previously_seen
-
-
GLGL
11.44.A
11.44.B
11.44.Cन{अव्य}
11.44.D{अव्य}
11.44.E-
11.44.F-
11.44.Gसम्बन्धः 6
11.44.H-
11.44.I
11.44.Jnever
11.44.K-
11.44.L-
11.44.ML
वेद-यज्ञ-अध्ययनैः
वेदयज्ञाध्ययनैर्न
वेद-यज्ञ-अध्ययन{नपुं}{3;बहु}
वेद-यज्ञ-अध्ययन{नपुं}{3;बहु}
<<वेद-यज्ञ>Di-अध्ययनैः>T6
वेदाः च यज्ञाः च = वेदयज्ञाः, वेदयज्ञानाम् अध्ययनम् = वेदयज्ञाध्ययनम् तैः वेदयज्ञाध्ययनैः
समुच्चितम् 11
-
वेद_और_यज्ञों_के_अध्ययन_से
study_of_Veda_and_sacrifice
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLGGLLGL
-
न{अव्य}
{अव्य}
-
-
सम्बन्धः 8
-
never
दानैः
दानैर्न
दान{नपुं}{3;बहु}
दान{नपुं}{3;बहु}
-
-
समुच्चितम् 11
-
दान_से
by_charity
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGL
-
न{अव्य}
{अव्य}
-
-
सम्बन्धः 10
-
never
च{अव्य}
{अव्य}
-
-
करणम् 16
-
और
also
-
-
L
क्रियाभिः
क्रियाभिर्न
क्रिया{स्त्री}{3;बहु}
क्रिया{स्त्री}{3;बहु}
-
-
समुच्चितम् 11
-
क्रियाओं_से
by_pious_activities
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LGGL
-
न{अव्य}
{अव्य}
-
-
सम्बन्धः 14
-
never
तपोभिः
तपोभिरुग्रैः
तपस्{नपुं}{3;बहु}
तपस्{नपुं}{3;बहु}
-
-
समुच्चितम् 11
-
तपों_से
by_serious_penances
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LGLGG
उग्रैः
-
उग्र{पुं}{3;बहु}/उग्र{नपुं}{3;बहु}
उग्र{नपुं}{3;बहु}
-
-
विशेषणम् 14
-
उग्र
severe
एवं-रूपः
एवंरूपः
एवम्-{अव्य}-रूप{पुं}{1;एक}
एवम्-रूप{पुं}{1;एक}
<एवं-रूपः>Bs6
एवं रूपम् यस्य सः = एवंरूपः
विशेषणम् 4
-
इस_प्रकार_विश्वरूपवाला
form_like_this
-
-
GGGG
द्रष्टुम्_शक्यः
द्रष्टुम्_शक्य
शक्य{पुं}{1;एक}/शक्य{पुं}{1;एक}
दृश्{कृत्_प्रत्ययः:तुमुन्;दृशिँर्;भ्वादिः}_शक्1{कृत्_प्रत्ययः:यत्;शक्लृँ;स्वादिः;पुं}{1;एक}
-
-
-
-
देखा_जा_सकता_हूँ
can_be_seen
-
सुलोप-सन्धिः (सोऽचि लोपे चेत्पादपूरणम् (6।1।134))
GG
अहम्
अहं
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्म 16
-
मैं
I
-
-
LG
नृ-लोके
नृलोके
नृ-लोक{पुं}{7;एक}/लोक{नपुं}{1;द्वि}/लोक{नपुं}{2;द्वि}/लोक{नपुं}{7;एक}/लोक{नपुं}{8;द्वि}
नृ-लोक{पुं}{7;एक}
<नृ-लोके>T6
नृणाम् लोकः = नृलोकः तस्मिन् नृलोके
अधिकरणम् 16
-
मनुष्यलोक_में
in_this_material_world
-
-
LGG
त्वत्-अन्येन
त्वदन्येन
त्वदन्य{पुं}{3;एक}/त्वदन्य{नपुं}{3;एक}
त्वद्-अन्य{पुं}{3;एक}
-
-
कर्ता 16
-
तेरे_अतिरिक्त_दूसरे_के_द्वारा
besides_you
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGGL
कुरु-प्र-वीर
कुरुप्रवीर
कुरु-प्रवीर{पुं}{8;एक}
कुरु-प्रवीर{पुं}{8;एक}
<कुरु-<प्र-वीर>Tp>T6
प्रगतः वीरः = प्रवीरः, कुरूणाम् प्रवीरः = कुरुप्रवीरः सम्बोधने कुरुप्रवीर
सम्बोध्यः 16
-
हे_अर्जुन
O_best_among_the_Kuru_warriors
-
-
LGLGL
11.45.Aमा
11.45.Bमा
11.45.Cमा{अव्य}/मा{स्त्री}{1;एक}/अस्मद्{2;एक}
11.45.Dमा{अव्य}
11.45.E-
11.45.F-
11.45.Gसम्बन्धः 8
11.45.H-
11.45.Iनहीं_होनी_चाहिये
11.45.Jlet_it_not_be
11.45.K-
11.45.L-
11.45.MG
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 8
-
तुझको
unto_you
-
-
G
व्यथा
व्यथा
व्यथा{स्त्री}{1;एक}
व्यथा{स्त्री}{1;एक}
-
-
समुच्चितम् 10
-
व्याकुलता
trouble
-
-
LG
मा
मा
मा{अव्य}/मा{स्त्री}{1;एक}/अस्मद्{2;एक}
मा{अव्य}
-
-
सम्बन्धः 11
-
नहीं
let_it_not_be
-
-
G
च{अव्य}
{अव्य}
-
-
कर्ता 13
-
और
also
-
-
L
वि-मूढ-भावः
विमूढभावो
वि-मूढ-भाव{पुं}{1;एक}
विमूढ-भाव{पुं}{1;एक}
<<वि-मूढ>Tp-भावः>T6
विशिष्टः मूढः = विमूढः, विमूढस्य भावः = विमूढभावः
समुच्चितम् 10
-
मूढ़भाव
bewilderment
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGLGG
दृष्ट्वा
दृष्ट्वा
दृश्1{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
दृश्{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
-
-
पूर्वकालः 13
-
देखकर
by_seeing
-
-
GG
रूपम्
रूपं
रूप{नपुं}{1;एक}/रूप{नपुं}{2;एक}
रूप{नपुं}{2;एक}
-
-
कर्म 6
-
रूप_को
form
-
-
GG
घोरम्
घोरमीदृङ्ममेदम्
घोर{पुं}{2;एक}/घोर{नपुं}{1;एक}/घोर{नपुं}{2;एक}
घोर{नपुं}{2;एक}
-
-
विशेषणम् 5
-
विकराल
horrible
-
अनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45)) / गुण-सन्धिः (आद्गुणः (6।1।87))
GGGGGGL
*ईदृक्
-
ईदृश्{स्त्री}{1;एक}/ईदृश्{स्त्री}{8;एक}/ईदृश्{नपुं}{1;एक}/ईदृश्{नपुं}{8;एक}
ईदृश्{नपुं}{2;एक}
-
-
विशेषणम् 4
-
इस_प्रकार_के
like_this
मम
-
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
विशेषणम् 5
-
मेरे
my
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{2;एक}
-
-
विशेषणम् 4
-
इस
as_it_is
व्यपेत-भीः
व्यपेतभीः
व्यपेत-भी{स्त्री}{1;एक}/भी{स्त्री}{8;एक}
व्यपेत-भी{पुं}{1;एक}
<व्यपेत-भीः>Bs5
व्यपेता भीः यस्य सः = व्यपेतभीः
समुच्चितम् 16
-
भयरहित
just_become_free_from_all_fear
-
-
LGLG
प्रीत-मनाः
प्रीतमनाः
प्रीत-मनस्{पुं}{1;एक}
प्रीत-मनस्{पुं}{1;एक}
<प्रीत-मनाः>Bs6
प्रीतम् मनः यस्य सः = प्रीतमनाः
समुच्चितम् 16
-
प्रीतियुक्त_मनवाला
pleased_in_mind
-
-
GGLG
पुनः
पुनस्त्वं
पुनः{अव्य}
पुनः{अव्य}
-
-
क्रियाविशेषणम् 25
-
फिर
again
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
LGG
त्वम्
-
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 25
-
तू
you
तत्
तदेव
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{2;एक}
-
-
विशेषणम् 23
-
उस
that
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 19
-
ही
thus
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 23
-
मेरे
my
-
-
G
रूपम्
रूपमिदं
रूप{नपुं}{1;एक}/रूप{नपुं}{2;एक}
रूप{नपुं}{2;एक}
-
-
कर्म 25
-
रुप_को
form
-
-
GGLG
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{2;एक}
-
-
विशेषणम् 23
-
इस
this
प्रपश्य
प्रपश्य
प्र_पश्1{कृत्_प्रत्ययः:ल्यप्;पशँ;चुरादिः}/प्र_दृश्1{कर्तरि;लोट्;म;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
प्र_दृश्{कृत्_प्रत्ययः:ल्यप्;प्र_दृशिँर्;भ्वादिः}
-
-
-
-
देख
just_see
-
-
LGL
11.46.Aइति
11.46.Bइत्यर्जुनं
11.46.Cइति{अव्य}
11.46.Dइति{अव्य}
11.46.E-
11.46.F-
11.46.Gक्रियाविशेषणम् 4
11.46.H-
11.46.Iइस_प्रकार
11.46.Jthus
11.46.K-
11.46.Lयण्-सन्धिः (इको यणचि (6।1।77))
11.46.MGGLG
अर्जुनम्
-
अर्जुन{पुं}{2;एक}
अर्जुन{पुं}{2;एक}
-
-
कर्म 9
-
अर्जुन_के_प्रति
unto_Arjuna
वासुदेवः
वासुदेवस्तथोक्त्वा
वासुदेव{पुं}{1;एक}
वासुदेव{पुं}{1;एक}
-
-
कर्ता 9
-
वासुदेव_भगवान्_ने
Krsna
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / गुण-सन्धिः (आद्गुणः (6।1।87))
GLGGLGG
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
क्रियाविशेषणम् 9
-
वैसे_ही
that_way
उक्त्वा
-
वच्1{कृत्_प्रत्ययः:क्त्वा;वचँ;अदादिः}
वच्{कृत्_प्रत्ययः:क्त्वा;वचँ;अदादिः}
-
-
पूर्वकालः 9
-
कहकर
saying
स्वकम्
स्वकं
स्वक{पुं}{2;एक}
स्वक{नपुं}{2;एक}
-
-
विशेषणम् 8
-
अपने
His_own
-
-
LG
रूपम्
रूपं
रूप{नपुं}{1;एक}/रूप{नपुं}{2;एक}
रूप{नपुं}{2;एक}
-
-
कर्म 9
-
चतुर्भुजरूप_को
form
-
-
GG
दर्शयामास
दर्शयामास
दृश्1_णिच्{कर्तरि;लिट्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}/दृश्1_णिच्{कर्तरि;लिट्;प्र;एक;आत्मनेपदी;दृशिँर्;भ्वादिः}/दृश्1_णिच्{कर्तरि;लिट्;म;बहु;परस्मैपदी;दृशिँर्;भ्वादिः}/दृश्1_णिच्{कर्तरि;लिट्;म;बहु;आत्मनेपदी;दृशिँर्;भ्वादिः}/दृश्1_णिच्{कर्तरि;लिट्;उ;एक;परस्मैपदी;दृशिँर्;भ्वादिः}/दृश्1_णिच्{कर्तरि;लिट्;उ;एक;आत्मनेपदी;दृशिँर्;भ्वादिः}
दृश्_णिच्{कर्तरि;लिट्;प्र;एक;परस्मैपदी;दृशिँर्_णिच्;भ्वादिः}
-
-
-
-
दिखलाया
showed
-
-
GLGGL
भूयः
भूयः
भूयः{अव्य}/भूयस्{नपुं}{1;एक}/भूयस्{नपुं}{2;एक}/भूयस्{नपुं}{8;एक}
भूयः{अव्य}
-
-
क्रियाविशेषणम् 9
-
फिर
again
-
-
GG
आश्वासयामास
आश्वासयामास
आश्वासयामास
आङ्_श्वस्_णिच्{कर्तरि;लिट्;प्र;एक;परस्मैपदी;आङ्_श्वसँ_णिच्;अदादिः}
-
-
-
-
धीरज_दिया
also_convinced_him
-
-
GGLGGL
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
-
L
भीतम्
भीतमेनं
भीत{पुं}{2;एक}/भीत{नपुं}{1;एक}/भीत{नपुं}{2;एक}
भीत{पुं}{2;एक}
-
-
कर्म 17
-
भयभीत_अर्जुन_को
fearful
-
-
GGGG
एनम्
-
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
विशेषणम् 16
-
इस
him
भूत्वा
भूत्वा
अस्2{कृत्_प्रत्ययः:क्त्वा;असँ;अदादिः}
भू{कृत्_प्रत्ययः:क्त्वा;भू;भ्वादिः}
-
-
पूर्वकालः 17
-
होकर
becoming
-
-
GG
पुनः
पुनः
पुनः{अव्य}
पुनः{अव्य}
-
-
क्रियाविशेषणम् 14
-
फिर
again
-
-
LG
सौम्य-वपुः
सौम्यवपुर्महात्मा
सौम्य-वपुस्{नपुं}{1;एक}/वपुस्{नपुं}{2;एक}/वपुस्{नपुं}{8;एक}
सौम्य-वपुस्{नपुं}{1;एक}
<सौम्य-वपुः>Bs6
सौम्यः वपुः यस्य सः = सौम्यवपुः
कर्ता 14
-
सौम्यमूर्ति
beautiful_form
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLLGLGG
महत्-आत्मा
-
महत्-आत्मन्{पुं}{1;एक}
महत्-आत्मन्{पुं}{1;एक}
<महत्-आत्मा>Bs6
महान् आत्मा यस्य सः = महात्मा
कर्ता 17
-
महात्मा_श्रीकृष्ण_ने
the_great_one
11.47.Aदृष्ट्वा
11.47.Bदृष्ट्वेदं
11.47.Cदृश्1{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
11.47.Dदृश्{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
11.47.E-
11.47.F-
11.47.Gपूर्वकालः 11
11.47.H-
11.47.Iदेखकर
11.47.Jseeing
11.47.K-
11.47.Lगुण-सन्धिः (आद्गुणः (6।1।87))
11.47.MGGG
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{2;एक}
-
-
विशेषणम् 4
-
इस
this
मानुषम्
मानुषं
मानुष{पुं}{2;एक}
मानुष{पुं}{2;एक}
-
-
विशेषणम् 6
-
मनुष्य
human
-
-
GLG
रूपम्
रूपं
रूप{नपुं}{1;एक}/रूप{नपुं}{2;एक}
रूप{नपुं}{2;एक}
-
-
कर्म 7
-
रूप_को
form
-
-
GG
तव
तव
युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 6
-
आपके
Your
-
-
LL
सौम्यम्
सौम्यं
सौम्य{पुं}{2;एक}/सौम्य{नपुं}{1;एक}/सौम्य{नपुं}{2;एक}
सौम्य{नपुं}{2;एक}
-
-
विशेषणम् 5
-
अतिशान्त
very_beautiful
-
-
GG
जनार्दन
जनार्दन
जनार्दन{पुं}{8;एक}
जनार्दन{पुं}{8;एक}
-
-
सम्बोध्यः 15
-
हे_जनार्दन
O_chastiser_of_the_enemies
-
-
LGLL
इदानीम्
इदानीमस्मि
इदानीम्{अव्य}
इदानीम्{अव्य}
-
-
अधिकरणम् 11
-
अब
just_now
-
-
LGGGL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
संवृत्तः
संवृत्तः
संवृत्त{पुं}{1;एक}
सम्_वृत्{कृत्_प्रत्ययः:क्त;सम्_वृतुँ;भ्वादिः;पुं}{1;एक}
-
-
समुच्चितम् 12
-
हो_गया
settled
-
-
GGG
स-चेताः
सचेताः
स-चेता{स्त्री}{1;बहु}/चेता{स्त्री}{2;बहु}/चेता{स्त्री}{8;बहु}
-चेतस्{पुं}{1;एक}
<स-चेताः>BvS
चेतसा सह = सचेताः
विशेषणम् 11
-
स्थिर-चित्त
in_my_consciousness
-
-
LGG
प्रकृतिम्
प्रकृतिं
प्रकृति{स्त्री}{2;एक}
प्रकृति{स्त्री}{2;एक}
-
-
कर्म 14
-
अपनी_स्वाभाविक_स्थिति_को
my_own_state
-
-
LLG
गतः
गतः
गत्{नपुं}{5;एक}/गत्{नपुं}{6;एक}/गत{पुं}{1;एक}
गम्{कृत्_प्रत्ययः:क्त;गमॢँ;भ्वादिः;पुं}{1;एक}
-
-
समुच्चितम् 12
-
प्राप्त_हो_गया
obtained
-
-
LG
11.48.Aसु-दुर्-दर्शम्
11.48.Bसुदुर्दर्शमिदं
11.48.Cसु-{अव्य}-दुर्-दर्श{पुं}{2;एक}
11.48.Dसु-दुर्-दर्श{नपुं}{1;एक}
11.48.E<सु-<दुर्-दर्शम्>Tp>Tp
11.48.Fदुर्लभं दर्शम् = दुर्दर्शम् सुष्ठु दुर्दर्शम् = सुदुर्दर्शम्
11.48.Gकर्तृसमानाधिकरणम् 9
11.48.H-
11.48.Iसुदुर्दर्श
11.48.Jvery_difficult_to_be_seen
11.48.K-
11.48.L-
11.48.MLGGGLG
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{1;एक}
-
-
कर्ता 9
-
यह
this
रूपम्
रूपं
रूप{नपुं}{1;एक}/रूप{नपुं}{2;एक}
रूप{नपुं}{2;एक}
-
-
कर्म 5
-
चतुर्भुजरूप
form
-
-
GG
दृष्टवान्
दृष्टवानसि
दृष्टवत्{पुं}{1;एक}/दृष्टवत्{पुं}{1;एक}
दृश्{कृत्_प्रत्ययः:क्तवतु;दृशिँर्;भ्वादिः;पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 6
-
देखा
as_seen
-
-
GLGLL
असि
-
अस्2{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
है
have
यत्
यन्मम
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
विशेषणम् 3
-
जो
which
-
अनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45))
GGL
मम
-
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 3
-
मेरा
of_Mine
देवाः
देवा
देव{पुं}{1;बहु}/देव{पुं}{8;बहु}
देव{पुं}{1;बहु}
-
-
कर्ता 16
-
देवता
the_demigods
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GG
अपि
अप्यस्य
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 10
-
भी
also
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGL
अस्य
-
इदम्{पुं}{6;एक}/इदम्{नपुं}{6;एक}/अस्3{कर्तरि;लोट्;म;एक;परस्मैपदी;असुँ;दिवादिः}
इदम्{नपुं}{6;एक}
-
-
विशेषणम् 13
-
इस
this
रूपस्य
रूपस्य
रूप{नपुं}{6;एक}
रूप{नपुं}{6;एक}
-
-
षष्ठीसम्बन्धः 15
-
रूप_के
form
-
-
GGL
नित्यम्
नित्यं
नित्य{पुं}{2;एक}/नित्य{नपुं}{1;एक}/नित्य{नपुं}{2;एक}
नित्य{नपुं}{2;एक}
-
-
क्रियाविशेषणम् 16
-
सदा
eternally
-
-
GG
दर्शन-काङ्क्षिणः
दर्शनकाङ्क्षिणः
दर्शन-काङ्क्षिन्{पुं}{1;बहु}/काङ्क्षिन्{पुं}{2;बहु}/काङ्क्षिन्{पुं}{5;एक}/काङ्क्षिन्{पुं}{6;एक}/काङ्क्षिन्{पुं}{8;बहु}
दर्शन-काङ्क्षिन्{पुं}{1;बहु}
<दर्शन-आकाङ्क्षिणः>T6
दर्शनस्य आकाङ्क्षी = दर्शनाकाङ्क्षी ते दर्शनाकाङ्क्षिणः
कर्तृसमानाधिकरणम् 16
-
आकांक्षा_करते_रहते
always_aspire_to_see
-
-
GLLGLG
11.49.A
11.49.Bनाहं
11.49.Cन{अव्य}
11.49.D{अव्य}
11.49.E-
11.49.F-
11.49.Gसम्बन्धः 9
11.49.H-
11.49.I
11.49.Jnever
11.49.K-
11.49.Lसवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
11.49.MGG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 17
-
मैं
I
वेदैः
वेदैर्न
वेद{पुं}{3;बहु}
वेद{पुं}{3;बहु}
-
-
समुच्चितम् 14
-
वेदों_से
by_study_of_the_Vedas
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGL
-
न{अव्य}
{अव्य}
-
-
सम्बन्धः 11
-
never
तपसा
तपसा
तपस्{नपुं}{3;एक}
तपस्{नपुं}{3;एक}
-
-
समुच्चितम् 14
-
तप_से
by_serious_penances
-
-
LLG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 13
-
never
-
-
L
दानेन
दानेन
दान{नपुं}{3;एक}
दान{नपुं}{3;एक}
-
-
समुच्चितम् 14
-
दान_से
by_charity
-
-
GGL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 16
-
never
-
-
L
चेज्यया
च{अव्य}
{अव्य}
-
-
करणम् 17
-
और
also
-
गुण-सन्धिः (आद्गुणः (6।1।87))
GLG
इज्यया
-
इज्या{स्त्री}{3;एक}
इज्या{स्त्री}{3;एक}
-
-
समुच्चितम् 14
-
यज्ञ_से
by_worship
द्रष्टुम्_शक्यः
द्रष्टुम्_शक्य
शक्य{पुं}{1;एक}/शक्य{पुं}{1;एक}
दृश्{कृत्_प्रत्ययः:तुमुन्;दृशिँर्;भ्वादिः}_शक्1{कृत्_प्रत्ययः:यत्;शक्लृँ;स्वादिः;पुं}{1;एक}
-
-
-
-
देखा_जा_सकता_हूँ
possible_to_see
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GG
एवं-विधः
एवंविधो
एवम्-{अव्य}-विध{पुं}{1;एक}/विधस्{पुं}{8;एक}
एवम्-विध{पुं}{1;एक}
<एवं-विधः>Bs6
एवं विधम् यस्य सः = एवंविधः
क्रियाविशेषणम् 17
-
इस_प्रकार
like_this
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGLG
दृष्टवान्
दृष्टवानसि
दृष्टवत्{पुं}{1;एक}/दृष्टवत्{पुं}{1;एक}
दृश्{कृत्_प्रत्ययः:क्तवतु;दृशिँर्;भ्वादिः;पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 5
-
देखा
seeing
-
-
GLGLL
असि
-
अस्2{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
है
are
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 5
-
मुझको
me
-
-
G
यथा
यथा
यथा{अव्य}
यथा{अव्य}
-
-
क्रियाविशेषणम् 5
-
जिस_प्रकार
as
-
-
LG
11.50.Aभक्त्या
11.50.Bभक्त्या
11.50.Cभक्ति{स्त्री}{3;एक}
11.50.Dभक्ति{स्त्री}{3;एक}
11.50.E-
11.50.F-
11.50.Gकरणम् 14
11.50.H-
11.50.Iभक्ति_के_द्वारा
11.50.Jby_devotional_service
11.50.K-
11.50.L-
11.50.MGG
तु
त्वनन्यया
तु{अव्य}
तु{अव्य}
-
-
-
-
परंतु
but
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGLG
अन्-अन्यया
-
न-अन्या{स्त्री}{3;एक}/अन्या{स्त्री}{3;एक}
-अन्या{स्त्री}{3;एक}
<न-अन्यया>Bs6
न अन्यत् यस्यां सा = अनन्या तया अनन्यया
विशेषणम् 5
-
अनन्य
without_being_mixed_with_fruitive_activities_or_speculative_knowledge
शक्यः
शक्य
शक्य{पुं}{1;एक}
शक्{कृत्_प्रत्ययः:यत्;शक्लृँ;स्वादिः;पुं}{1;एक}
-
-
-
-
शक्य_हूँ
possible
-
सुलोप-सन्धिः (सोऽचि लोपे चेत्पादपूरणम् (6।1।134))
GL
अहम्
अहमेवंविधोऽर्जुन
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 14
-
मैं
I
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LGGGLGLL
एवं-विधः
-
एवम्-{अव्य}-विध{पुं}{1;एक}/विधस्{पुं}{8;एक}
एवम्-विध{पुं}{1;एक}
<एवं-विधः>Bs6
एवं विधम् यस्य सः = एवंविधः
क्रियाविशेषणम् 14
-
इस_प्रकार
like_this
अर्जुन
-
अर्जुन{पुं}{8;एक}
अर्जुन{पुं}{8;एक}
-
-
सम्बोध्यः 14
-
अर्जुन
O_Arjuna
ज्ञातुम्
ज्ञातुं
ज्ञा1{कृत्_प्रत्ययः:तुमुन्;ज्ञा;भ्वादिः}/ज्ञा2{कृत्_प्रत्ययः:तुमुन्;ज्ञा;क्र्यादिः}
ज्ञा{कृत्_प्रत्ययः:तुमुन्;ज्ञा;क्र्यादिः}
-
-
समुच्चितम् 11
-
जानने_के_लिये
to_know
-
-
GG
द्रष्टुम्
द्रष्टुं
दृश्1{कृत्_प्रत्ययः:तुमुन्;दृशिँर्;भ्वादिः}
दृश्{कृत्_प्रत्ययः:तुमुन्;दृशिँर्;भ्वादिः}
-
-
समुच्चितम् 11
-
प्रत्यक्ष_देखने_के_लिये
to_see
-
-
GG
च{अव्य}
{अव्य}
-
-
प्रयोजनम् 14
-
तथा
and
-
-
L
तत्त्वेन
तत्त्वेन
तत्त्व{नपुं}{3;एक}/तत्त्व{नपुं}{3;एक}
तत्त्व{नपुं}{3;एक}
-
-
करणम् 10
-
तत्त्व_से
in_fact
-
-
GGL
प्रवेष्टुम्
प्रवेष्टुं
प्र_विश्1{कृत्_प्रत्ययः:तुमुन्;विश्;तुदादिः}
प्र_विश्{कृत्_प्रत्ययः:तुमुन्;प्र_विशँ;तुदादिः}
-
-
समुच्चितम् 11
-
प्रवेश_करने_के_लिये
to_enter_into
-
-
LGG
च{अव्य}
{अव्य}
-
-
-
-
भी
and
-
-
L
परन्तप
परन्तप
परन्तप{पुं}{8;एक}/परन्तप{नपुं}{8;एक}
परन्तप{पुं}{8;एक}
-
-
विशेषणम् 3
-
हे_परन्तप
O_mighty-armed_one
-
-
LGLL
11.51.Aमत्-कर्म-कृत्
11.51.Bमत्कर्मकृन्मत्परमो
11.51.Cअस्मद्-कर्मन्-कृत्{पुं}{1;एक}/कृत्{पुं}{8;एक}
11.51.Dअस्मद्-कर्मन्-कृत्{पुं}{1;एक}
11.51.E<<अस्मत्-कर्म>T6-कृत्>U
11.51.Fमम कर्म = मत्कर्म, मत्कर्म करोति = मत्कर्मकृत्
11.51.Gसमुच्चितम् 7
11.51.H-
11.51.Iमेरे_ही_लिये_सम्पूर्ण_कर्तव्य-कर्मों_को_करनेवाला
11.51.Jengaged_in_doing_My_work
11.51.K-
11.51.Lअनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
11.51.MGGLGGLGG
मत्-परमः
-
अस्मद्-परम{पुं}{1;एक}
अस्मद्-परम{पुं}{1;एक}
<अस्मत्-परमः>Bs6
मम परमः यस्य सः = मत्परमः
समुच्चितम् 7
-
मेरे_परायण
considering_Me_the_Supreme
मत्-भक्तः
मद्भक्तः
अस्मद्-भक्त{पुं}{1;एक}
अस्मद्-भक्त{पुं}{1;एक}
<अस्मत्-भक्तः>T6
मम भक्तः = मद्भक्तः
समुच्चितम् 7
-
मेरा_भक्त
engaged_in_My_devotional_service
-
-
GGG
सङ्ग-वर्जितः
सङ्गवर्जितः
सङ्ग-वर्जित{पुं}{1;एक}
सङ्ग-वर्जित{पुं}{1;एक}
<सङ्ग-वर्जितः>T3
सङ्गेन वर्जितम् = सङ्गवर्जितम्
समुच्चितम् 7
-
आसक्तिरहित
freed_from_the_contamination_of_previous_activities_and_mental_speculation
-
-
GLGLG
निर्-वैरः
निर्वैरः
निर्-{अव्य}-वैर{पुं}{1;एक}
निर्-वैर{पुं}{1;एक}
<निर्-वैरः>Bvp
निर्गतः वैरः यस्मात् सः = निर्वैरः
समुच्चितम् 7
-
वैरभाव_से_रहित
without_an_enemy
-
-
GGG
सर्व-भूतेषु
सर्वभूतेषु
सर्व-भूत{पुं}{7;बहु}/भूत{नपुं}{7;बहु}
सर्व-भूत{नपुं}{7;बहु}
<सर्व-भूतेषु>K1
सर्वाणि च तानि भूतानि = सर्वभूतानि तेषु सर्वभूतेषु
अधिकरणम् 9
-
सम्पूर्ण_भूतप्राणियों_में
to_every_living_entity
-
-
GLGGL
यः
यः
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
सम्बन्धः 11
-
जो_(पुरुष)
one_who
-
-
G
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 13
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
माम्
मामेति
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 13
-
मुझको
unto_Me
-
-
GGL
एति
-
इ1{कर्तरि;लट्;प्र;एक;परस्मैपदी;इण्;अदादिः}
{कर्तरि;लट्;प्र;एक;परस्मैपदी;इण्;अदादिः}
-
-
-
-
प्राप्त_होता_है
comes
पाण्डव
पाण्डव
पाण्डव{पुं}{8;एक}/पाण्डव{नपुं}{8;एक}
पाण्डव{पुं}{8;एक}
-
-
सम्बोध्यः 10
-
हे_अर्जुन
O_son_of_Pandu
-
-
GLL