11.40.Aतस्मात्
11.40.Bतस्मात्प्रणम्य
11.40.Cतस्मात्{अव्य}/तद्{पुं}{5;एक}/तद्{नपुं}{5;एक}
11.40.Dतद्{पुं}{5;एक}
11.40.E-
11.40.F-
11.40.Gहेतुः 9
11.40.H-
11.40.Iअतएव
11.40.Jtherefore
11.40.K-
11.40.Lजश्त्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-खरि च (8।4।55))
11.40.MGGLGL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 9
-
मैं
I
कायम्
कायं
काय{पुं}{2;एक}/काय{नपुं}{1;एक}/काय{नपुं}{2;एक}
काय{नपुं}{2;एक}
-
-
कर्म 4
-
शरीर_को
body
-
-
GG
प्रणिधाय
प्रणिधाय
प्रणिधाय
प्र_नि_धा{कृत्_प्रत्ययः:ल्यप्;प्र_नि_डुधाञ्;जुहोत्यादिः}
-
-
पूर्वकालः 9
-
भलीभाँति_चरणों_में_निवेदित_कर
laying_down
-
-
LLGL
प्रणम्य
-
प्र_नम्1{कृत्_प्रत्ययः:ल्यप्;णमँ;भ्वादिः}
प्र_नम्{कृत्_प्रत्ययः:ल्यप्;प्र_णमँ;भ्वादिः}
-
-
पूर्वकालः 9
-
प्रणाम_करके
after_offering_obeisances
ईड्यम्
-
ईड्य{पुं}{2;एक}/ईड्य{नपुं}{1;एक}/ईड्य{नपुं}{2;एक}
ईड्{कृत्_प्रत्ययः:ण्यत्;ईडँ;अदादिः;पुं}{2;एक}
-
-
विशेषणम् 7
-
स्तुति_करने_योग्य
who_is_worshipable
त्वाम्
त्वामहमीशमीड्यम्
युष्मद्{2;एक}
युष्मद्{2;एक}
-
-
कर्म 9
-
आप
unto_You
-
-
GLGGGGL
ईशम्
-
ईश{पुं}{2;एक}
ईश{पुं}{2;एक}
-
-
कर्मसमानाधिकरणम् 9
-
ईश्वर_को
unto_the_Supreme_Lord
प्रसादये
प्रसादये
प्रसादये
प्र_सद्_णिच्{कर्तरि;लट्;उ;एक;आत्मनेपदी;प्र_षदॢँ_णिच्;भ्वादिः}
-
-
-
-
प्रसन्न_होने_के_लिये_प्रार्थना_करता_हूँ
to_beg_mercy
-
-
LGLG
देव
देव
देव{पुं}{8;एक}
देव{पुं}{8;एक}
-
-
सम्बोध्यः 21
-
हे_देव
my_Lord
-
-
GL
पिता
पितेव
पितृ{पुं}{1;एक}
पितृ{पुं}{1;एक}
-
-
प्रतियोगी 12
-
पिता
a_father
-
गुण-सन्धिः (आद्गुणः (6।1।87))
LGL
इव
-
इव{अव्य}
इव{अव्य}
-
-
अनुयोगी 13
-
जैसे
like
पुत्रस्य
पुत्रस्य
पुत्र{पुं}{6;एक}
पुत्र{पुं}{6;एक}
-
-
समुच्चितम् 17
-
पुत्र_के
of_a_son
-
-
GGL
सखा
सखेव
सखि{पुं}{1;एक}
सखि{पुं}{1;एक}
-
-
प्रतियोगी 15
-
सखा
a_friend
-
गुण-सन्धिः (आद्गुणः (6।1।87))
LGL
इव
-
इव{अव्य}
इव{अव्य}
-
-
अनुयोगी 16
-
जैसे
like
सख्युः
सख्युः
सखि{पुं}{5;एक}/सखि{पुं}{6;एक}
सखि{पुं}{6;एक}
-
-
समुच्चितम् 17
-
सखा_के
of_a_friend
-
-
GG
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्म 21
-
(और)
and
प्रियः
प्रियः
प्री{नपुं}{5;एक}/प्री{नपुं}{6;एक}/प्रिय{पुं}{1;एक}
प्रिय{पुं}{1;एक}
-
-
प्रतियोगी 19
-
प्रिय
lover
-
-
LG
(इव)
-
(इव{अव्य})
(इव){अव्य}
-
-
अनुयोगी 20
-
(जैसे)
like
प्रियायाः
प्रियायार्हसि
प्रिया{स्त्री}{5;एक}/प्रिया{स्त्री}{6;एक}
प्रिया{स्त्री}{6;एक}
-
-
समुच्चितम् 17
-
प्रियतमा_पत्नी_के
of_the_dearmost
-
सुलोप-सन्धिः (सोऽचि लोपे चेत्पादपूरणम् (6।1।134))
LGGLL
सोढुम्_अर्हसि
सोढुम्
सोढुम्_अर्हसि
सह{कृत्_प्रत्ययः:तुमुन्;षहँ;भ्वादिः}_अर्ह्1{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;भ्वादिः}
-
-
-
-
सहन_करने_योग्य_हैं
should_tolerate
-
-
GL