10.1.Aभूयः
10.1.Bभूय
10.1.Cभूयः{अव्य}/भूयस्{नपुं}{1;एक}/भूयस्{नपुं}{2;एक}
10.1.Dभूयः{अव्य}
10.1.E-
10.1.F-
10.1.Gक्रियाविशेषणम् 7
10.1.H-
10.1.Iफिर
10.1.Jagain
10.1.K-
10.1.Lरुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
10.1.MGL
एव
एव
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 2
-
भी
certainly
-
-
GL
महान्-बाहो
महाबाहो
महाबाहु{पुं}{8;एक}/महाबाहु{नपुं}{8;एक}
महाबाहु{पुं}{8;एक}
<महत्-बाहो>Bs6
महान्तौ बाहू यस्य सः = महाबाहुः सम्बोधने महाबाहो
सम्बोध्यः 7
-
हे_महाबाहो
O_mighty-armed
-
-
LGGG
शृणु
श्रुणु
श्रुणु
श्रु{कर्तरि;लोट्;म;एक;परस्मैपदी;श्रु;भ्वादिः}
-
-
-
-
सुन
just_hear
-
-
LL
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 6
-
मेरे
my
-
-
G
परमम्
परमं
परमम्{अव्य}/परम{पुं}{2;एक}/परम{नपुं}{1;एक}/परम{नपुं}{2;एक}
परम{नपुं}{2;एक}
-
-
विशेषणम् 6
-
परम_(रहस्य_और_प्रभावयुक्त)
supreme
-
-
LGG
वचः
वचः
वच{पुं}{1;एक}/वचस्{नपुं}{1;एक}/वचस्{नपुं}{2;एक}
वचस्{नपुं}{2;एक}
-
-
कर्म 7
-
वचन_को
information
-
-
LG
यत्
यत्तेऽहं
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
कर्म 13
-
जिसे
that_which
-
चर्त्व-सन्धिः (खरि च (8।4।55)) / पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GGG
ते
-
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{4;एक}
-
-
सम्प्रदानम् 13
-
तुझको
to_you
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 13
-
मैं
I
प्रीयमाणाय
प्रीयमाणाय
प्रीयमाण{पुं}{4;एक}/प्रीयमाण{नपुं}{4;एक}
प्रीयमाण{पुं}{4;एक}
-
-
विशेषणम् 11
-
अतिशय_प्रेम_रखनेवाले_के_लिये
thinking_you_dear_to_Me
-
-
GGGGL
वक्ष्यामि
वक्ष्यामि
वच्1{कर्तरि;लृट्;उ;एक;परस्मैपदी;वचँ;अदादिः}/वह्1{कर्तरि;लृट्;उ;एक;परस्मैपदी;वहँ;भ्वादिः}/ब्रू1{कर्तरि;लृट्;उ;एक;परस्मैपदी;ब्रूञ्;अदादिः}
वच्{कर्तरि;लृट्;उ;एक;परस्मैपदी;वचँ;अदादिः}
-
-
-
-
कहूँगा
say
-
-
GGL
हित-काम्यया
हितकाम्यया
हित-काम्या{स्त्री}{3;एक}
हित-काम्या{स्त्री}{3;एक}
<हित-काम्यया>T6
हितस्य काम्या = हितकाम्या तया हितकाम्यया
हेतुः 13
-
हित_की_इच्छा_से
for_your_benefit
-
-
LLGLG
10.2.A
10.2.B
10.2.Cन{अव्य}
10.2.D{अव्य}
10.2.E-
10.2.F-
10.2.Gसम्बन्धः 4
10.2.H-
10.2.I
10.2.Jnever
10.2.K-
10.2.L-
10.2.ML
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 2
-
मेरे
my
-
-
G
विदुः
विदुः
विदु{पुं}{1;एक}/विदुस्{नपुं}{1;एक}/विदुस्{नपुं}{2;एक}/विद्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जानते_हैं
knows
-
-
LG
सुर-गणाः
सुरगणाः
सुर-गण{पुं}{1;बहु}
सुर-गण{पुं}{1;बहु}
<सुर-गणाः>T6
सुराणां गणः = सुरगणः ते सुरगणाः
समुच्चितम् 5
-
देवतालोग
demigods
-
-
LLLG
प्रभवम्
प्रभवं
प्रभव{पुं}{2;एक}
प्रभव{पुं}{2;एक}
-
-
कर्म 8
-
उत्पत्ति_को_अर्थात्_लीला_से_प्रकट_होने_को
opulences
-
-
LLG
न{अव्य}
{अव्य}
-
-
सम्बन्धः 7
-
never
-
-
L
महत्-ऋषयः
महर्षयः
महत्-ऋषि{पुं}{1;बहु}
महत्-ऋषि{पुं}{1;बहु}
<महत्-ऋषयः>K1
महान् सः ऋषिः च = महर्षिः ते महर्षयः
समुच्चितम् 5
-
महर्षिजन
great_sages
-
-
LGLG
अहम्
अहमादिर्हि
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 16
-
मैं
I
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LGGGL
आदिः
-
आदि{पुं}{1;एक}
आदि{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 16
-
आदि_कारण
the_origin
हि
-
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
certainly
देवानाम्
देवानां
देव{पुं}{6;बहु}
देव{पुं}{6;बहु}
-
-
समुच्चितम् 12
-
देवताओं_का
of_the_demigods
-
-
GGG
महत्-ऋषीणाम्
महर्षीणां
महत्-ऋषि{पुं}{6;बहु}
महत्-ऋषि{पुं}{6;बहु}
<महत्-ऋषीणां>K1
महान् सः ऋषिः च = महर्षिः तेषां महर्षीणां
समुच्चितम् 12
-
महर्षियों_का
of_the_great_sages
-
-
LGGG
च{अव्य}
{अव्य}
-
-
षष्ठीसम्बन्धः 15
-
और
also
-
-
L
सर्वशः
सर्वशः
सर्वशः{अव्य}
सर्वशः{अव्य}
-
-
क्रियाविशेषणम् 16
-
सब_प्रकार_से
in_all_respects
-
-
GLG
10.3.Aयः
10.3.Bयो
10.3.Cयद्{पुं}{1;एक}
10.3.Dयद्{पुं}{1;एक}
10.3.E-
10.3.F-
10.3.Gसम्बन्धः 8
10.3.H-
10.3.Iजो
10.3.Janyone_who
10.3.K-
10.3.Lरुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
10.3.MG
माम्
मामजमनादिं
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 7
-
मुझको
unto_Me
-
-
GLGLGG
अ-जम्
-
अ-ज{पुं}{2;एक}
अज{पुं}{2;एक}
<न-जम्>U
न जायते सः = अजः तम् अजम्
समुच्चितम् 5
-
अजन्मा_अर्थात्_वास्तव_में_जन्मरहित
unborn
अन्-आदिम्
-
अन्-{अव्य}-आदि{पुं}{2;एक}
अनादि{पुं}{2;एक}
<न-आदिम्>Bsmn
न आदिः यस्य सः = अनादिः तम् अनादिं
समुच्चितम् 5
-
अनादि
without_beginning
च{अव्य}
{अव्य}
-
-
कर्मसमानाधिकरणम् 7
-
और
also
-
-
L
वेत्ति
वेत्ति
विद्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
-
-
प्रतियोगी 1
-
तत्त्व_से_जानता_है
knows
-
-
GL
लोक-महत्-ईश्वरम्
लोकमहेश्वरम्
लोक-महत्-ईश्वर{पुं}{2;एक}
लोक-महत्-ईश्वर{पुं}{2;एक}
<लोक-<महत्-ईश्वरम्>K1>T6
महान् सः ईश्वरः च = महेश्वरः, लोकानां महेश्वरः = लोकमहेश्वरः तम् लोकमहेश्वरम्
समुच्चितम् 5
-
लोकों_का_महान्_ईश्वर
the_supreme_master_of_the_planets
-
-
GGLGLL
अ-सम्मूढः
असम्मूढः
अ-सम्मूढः
-सम्मूढ{पुं}{1;एक}
<न-सम्मूढः>Tn
न सम्मूढः = असम्मूढः
कर्ता 12
-
ज्ञानवान्_पुरुष
without_doubt
-
-
LGGG
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 12
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
मर्त्येषु
मर्त्येषु
मर्त्य{पुं}{7;बहु}
मर्त्य{पुं}{7;बहु}
-
-
निर्धारणम् 10
-
मनुष्यों_में
among_those_subject_to_death
-
-
GGL
सर्व-पापैः
सर्वपापैः
सर्व-पाप{पुं}{3;बहु}/पाप{नपुं}{3;बहु}
सर्व-पाप{नपुं}{3;बहु}
<सर्व-पापैः>K1
सर्वम् तत् पापम् च = सर्वपापम् तैः सर्वपापैः
करणम् 12
-
सम्पूर्ण_पापों_से
from_all_sinful_reactions
-
-
GLGG
प्रमुच्यते
प्रमुच्यते
प्रमुच्यते
प्र_मुच्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;प्र_मुचॢँ;तुदादिः}
-
-
-
-
मुक्त_हो_जाता_है
is_delivered
-
-
GGLG
10.4.Aबुद्धिः
10.4.Bबुद्धिर्ज्ञानमसम्मोहः
10.4.Cबुद्धि{स्त्री}{1;एक}
10.4.Dबुद्धि{स्त्री}{1;एक}
10.4.E-
10.4.F-
10.4.Gसमुच्चितम् 13
10.4.H-
10.4.Iनिश्चय_करने_की_शक्ति
10.4.Jintelligence
10.4.K-
10.4.Lरेफ-सन्धिः (ससजुषो रुः (8।2।66))
10.4.MGGGGLGGG
ज्ञानम्
-
ज्ञान{नपुं}{1;एक}/ज्ञान{नपुं}{2;एक}
ज्ञान{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
यथार्थ_ज्ञान
knowledge
अ-सम्मोहः
-
अ-सम्मोह{पुं}{1;एक}
-सम्मोह{पुं}{1;एक}
<न-सम्मोहः>Tn
न सम्मोहः = असम्मोहः
समुच्चितम् 13
-
असंमूढता
freedom_from_doubt
क्षमा
क्षमा
क्षमा{अव्य}/क्षमा{स्त्री}{1;एक}
क्षमा{स्त्री}{1;एक}
-
-
समुच्चितम् 13
-
क्षमा
forgiveness
-
-
GG
सत्यम्
सत्यं
सत्यम्{अव्य}/सत्य{पुं}{2;एक}/सत्य{नपुं}{1;एक}/सत्य{नपुं}{2;एक}
सत्य{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
सत्य
truthfulness
-
-
GG
दमः
दमः
दम{पुं}{1;एक}
दम{पुं}{1;एक}
-
-
समुच्चितम् 13
-
इन्द्रियों_का_वश_में_करना
control_of_the_senses
-
-
GG
शमः
शमः
शम{पुं}{1;एक}
शम{पुं}{1;एक}
-
-
समुच्चितम् 13
-
मन_का_निग्रह
control_of_the_mind
-
-
GG
सुखम्
सुखं
सुखम्{अव्य}/सुख{पुं}{2;एक}/सुख{नपुं}{1;एक}/सुख{नपुं}{2;एक}
सुख{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
सुख
happiness
-
-
LG
दुःखम्
दुःखं
दुःख{नपुं}{1;एक}/दुःख{नपुं}{2;एक}
दुःख{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
दुःख
distress
-
-
GG
भवः
भवोऽभावो
भव{पुं}{1;एक}
भव{पुं}{1;एक}
-
-
समुच्चितम् 13
-
उत्पत्ति
birth
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGGG
अ-भावः
-
अ-भाव{पुं}{1;एक}
अभाव{पुं}{1;एक}
<न-भावः>Tn
न भावः = अभावः
समुच्चितम् 13
-
प्रलय
death
भयम्
भयं
भय{नपुं}{1;एक}/भय{नपुं}{2;एक}
भय{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
भय
fear
-
-
LG
चाभयमेव
च{अव्य}
{अव्य}
-
-
प्रतियोगी 24
-
और
and
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGL
अ-भयम्
-
अ-भय{नपुं}{1;एक}/भय{नपुं}{2;एक}
अभय{नपुं}{1;एक}
<न-भयं>Tn
न भयम् = अभयम्
समुच्चितम् 13
-
अभय
without_fear
एव
-
एव{अव्य}
एव{अव्य}
-
-
-
-
तथा
also
च{अव्य}
{अव्य}
-
-
-
-
तथा
and
-
-
L
अ-हिंसा
अहिंसा
अ-हिंसा{स्त्री}{1;एक}
अहिंसा{स्त्री}{1;एक}
<न-हिंसा>Tn
न हिंसा = अहिंसा
समुच्चितम् 13
-
अहिंसा
nonviolence
-
-
LGG
समता
समता
समत्{पुं}{3;एक}/समत्{नपुं}{3;एक}/समता{स्त्री}{1;एक}/समता{स्त्री}{1;एक}
समता{स्त्री}{1;एक}
-
-
समुच्चितम् 13
-
समता
equilibrium
समस्य भावः समता
-
GLG
तुष्टिः
तुष्टिस्तपो
तुष्टि{स्त्री}{1;एक}
तुष्टि{स्त्री}{1;एक}
-
-
समुच्चितम् 13
-
संतोष
satisfaction
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGLG
तपः
-
तप{पुं}{1;एक}/तपस्{नपुं}{1;एक}/तपस्{नपुं}{2;एक}
तपस्{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
तप
penance
दानम्
दानं
दान{नपुं}{1;एक}/दान{नपुं}{2;एक}
दान{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
दान
charity
-
-
GG
यशः
यशोऽयशः
यशस्{नपुं}{1;एक}/यशस्{नपुं}{2;एक}
यशस्{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
कीर्ति
fame
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LGLG
अ-यशः
-
अ-यशस्{नपुं}{1;एक}/यशस्{नपुं}{2;एक}
-यशस्{नपुं}{1;एक}
<न-यशः>Bsmn
न यशः यस्य = अयशः
समुच्चितम् 13
-
अपकीर्ति
infamy
भवन्ति
भवन्ति
भू1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}
भू{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
होते_हैं
become
-
-
LGL
भावाः
भावा
भाव{पुं}{1;बहु}
भाव{पुं}{1;बहु}
-
-
कर्ता 30
-
भाव
natures
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
भूतानाम्
भूतानां
भूत{पुं}{6;बहु}/भूत{नपुं}{6;बहु}/भूता{स्त्री}{6;बहु}/भूता{स्त्री}{6;बहु}
भूत{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 27
-
प्राणियों_के
of_living_entities
-
-
GGG
मत्तः
मत्त
मत्त{पुं}{1;एक}
मत्त{तसिल्}
-
-
अपादानम् 30
-
मुझसे
from_Me
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GL
एव
एव
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 28
-
ही
certainly
-
-
GL
पृथक्-विधाः
पृथग्विधाः
पृथक्-{अव्य}-विध{पुं}{1;बहु}/विधा{स्त्री}{1;बहु}/विधा{स्त्री}{2;बहु}/विधस्{पुं}{1;एक}
पृथक्-विध{पुं}{1;बहु}
<पृथक्-विधाः>Bs6
पृथक् विधम् यस्य सः = पृथग्विधः ते पृथग्विधाः
विशेषणम् 27
-
नाना_प्रकार_के
differently_arranged
-
-
LGLG
10.5.Aमहत्-ऋषयः
10.5.Bमहर्षयः
10.5.Cमहत्-ऋषि{पुं}{1;बहु}/ऋषि{पुं}{8;बहु}
10.5.Dमहत्-ऋषि{पुं}{1;बहु}
10.5.E<महत्-ऋषयः>K1
10.5.Fमहान् सः ऋषिः च = महर्षिः ते महर्षयः
10.5.Gसमुच्चितम् 5
10.5.H-
10.5.Iमहर्षिजन
10.5.Jthe_great_sages
10.5.K-
10.5.L-
10.5.MLGLG
सप्त
सप्त
सप्तन्{1;बहु}/सप्तन्{2;बहु}
सप्तन्{1;बहु}
-
-
विशेषणम् 2
-
सात
seven
-
-
GL
पूर्वे
पूर्वे
पूर्व{पुं}{7;एक}/पूर्व{नपुं}{1;द्वि}/पूर्व{नपुं}{2;द्वि}/पूर्व{नपुं}{7;एक}/पूर्व{नपुं}{1;द्वि}/पूर्व{नपुं}{2;द्वि}/पूर्वा{स्त्री}{1;द्वि}/पूर्वा{स्त्री}{2;द्वि}/पूर्वा{स्त्री}{1;द्वि}/पूर्वा{स्त्री}{2;द्वि}
पूर्व{पुं}{1;एक}
-
-
विशेषणम् 6
-
पूर्व_होनेवाले_(सनकादि)
before
-
-
GG
चत्वारः
चत्वारो
चतुर्{पुं}{1;बहु}
चतुर्{पुं}{1;बहु}
-
-
विशेषणम् 6
-
चार
four
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGG
मनवः
मनवस्तथा
मनु{पुं}{1;बहु}/मनु{पुं}{8;बहु}/मनु{स्त्री}{1;बहु}/मनु{स्त्री}{8;बहु}
मनु{पुं}{1;बहु}
-
-
समुच्चितम् 5
-
स्वायम्भुव_आदि_चौदह_मनु_ये
Manus
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
LLGLG
तथा (च)
-
तथा{अव्य}
तथा{अव्य}
-
-
कर्ता 9
-
तथा
also
मत्-भावाः
मद्भावा
अस्मद्-भाव{पुं}{1;बहु}/भाव{पुं}{8;बहु}
अस्मद्-भाव{पुं}{1;बहु}
<अस्मत्-भावाः>Bs6
मयि भावः यस्य सः = मद्भावः ते मद्भावाः
विशेषणम् 8
-
मुझमें_भाववाले
born_of_Me
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GGG
मानसाः
मानसा
मानस{पुं}{1;बहु}/मानस{पुं}{8;बहु}
मानस{पुं}{1;बहु}
-
-
कर्तृसमानाधिकरणम् 9
-
मेरे_संकल्प_से
from_the_mind
मनसः इमे मानसाः
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GLG
जाताः
जाता
जात{पुं}{1;बहु}/जात{पुं}{8;बहु}/जाता{स्त्री}{1;बहु}/जाता{स्त्री}{2;बहु}/जाता{स्त्री}{8;बहु}/जाता{स्त्री}{1;बहु}/जाता{स्त्री}{2;बहु}/जाता{स्त्री}{8;बहु}
जन्{कृत्_प्रत्ययः:क्त;जनीँ;दिवादिः;पुं}{1;बहु}
-
-
-
-
उत्पन्न_हुए_हैं
born
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
येषाम्
येषां
यद्{पुं}{6;बहु}/यद्{नपुं}{6;बहु}
यद्{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 11
-
जिनकी
of_them
-
-
GG
लोके
लोक
लोक{पुं}{7;एक}/लोक्1{कर्तरि;लट्;उ;एक;आत्मनेपदी;लोकृँ;भ्वादिः}
लोक{पुं}{7;एक}
-
-
अधिकरणम् 14
-
संसार_में
the_planets
-
यान्तवान्त-लोप-सन्धिः (एचोऽयवायावः (6।1।78)-लोपः शाकल्यस्य (8।3।19))
GL
इमाः
इमाः
इदम्{स्त्री}{1;बहु}/इदम्{स्त्री}{2;बहु}
इदम्{स्त्री}{1;बहु}
-
-
विशेषणम् 13
-
यह
all_this
-
-
GG
प्रजाः
प्रजाः
प्रज{पुं}{1;बहु}/प्रज{पुं}{8;बहु}/प्रजा{स्त्री}{1;बहु}/प्रजा{स्त्री}{2;बहु}/प्रजा{स्त्री}{8;बहु}
प्रजा{स्त्री}{1;बहु}
-
-
कर्ता 14
-
सम्पूर्ण_प्रजा
population
-
-
LG
10.6.Aएताम्
10.6.Bएतां
10.6.Cएता{स्त्री}{2;एक}/एतद्{स्त्री}{2;एक}/आङ्_इ1{कर्तरि;लोट्;प्र;द्वि;परस्मैपदी;इण्;अदादिः}
10.6.Dएतद्{स्त्री}{2;एक}
10.6.E-
10.6.F-
10.6.Gविशेषणम् 4
10.6.H-
10.6.Iइस
10.6.Jall_this
10.6.K-
10.6.L-
10.6.MGG
वि-भूतिम्
विभूतिं
वि-भूति{स्त्री}{2;एक}
विभूति{स्त्री}{2;एक}
<वि-भूतिं>Bvp
विशिष्टा भूतिः यस्य = विभूतिः तम् विभूतिम्
समुच्चितम् 5
-
परमैश्वर्यरूप_विभूति_को
opulence
-
-
LGG
योगम्
योगं
योग{पुं}{2;एक}
योग{पुं}{2;एक}
-
-
समुच्चितम् 5
-
योगशक्ति_को
mystic_power
-
-
GG
च{अव्य}
{अव्य}
-
-
कर्म 8
-
और
also
-
-
L
मम
मम
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 4
-
मेरी
mine
-
-
GL
यः
यो
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
सम्बन्धः 9
-
जो_(पुरुष)
anyone
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
G
वेत्ति
वेत्ति
विद्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
-
-
प्रतियोगी 1
-
जानता_है
knows
-
-
GL
तत्त्वतः
तत्त्वतः
तत्त्वतः{अव्य}
तत्त्वतः{अव्य}
-
-
क्रियाविशेषणम् 8
-
तत्त्व_से
factual
-
-
GLG
सः
सोऽविकम्पेन
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 12
-
वह
he
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GLGGL
अ-वि-कम्पेन
-
अ-वि-कम्प{पुं}{3;एक}
-विकम्प{पुं}{3;एक}
<न-<वि-कम्पेन>Bvp>Bsmn
विशिष्टं कम्पनः यस्य = विकम्पनः, न विकम्पनः यस्य सः = अविकम्पनः तेन अविकम्पेन
विशेषणम् 11
-
निश्चल
steady
योगेन
योगेन
योग{पुं}{3;एक}
योग{पुं}{3;एक}
-
-
करणम् 12
-
भक्तियोग_से
in_devotional_service
-
-
GGL
युज्यते
युज्यते
युज्यत्{पुं}{4;एक}/युज्यत्{नपुं}{4;एक}/युज्यता{स्त्री}{1;द्वि}/युज्यता{स्त्री}{2;द्वि}/युज्1{भावे;लट्;प्र;एक;आत्मनेपदी;युजँ;दिवादिः}/युज्2{कर्मणि;लट्;प्र;एक;आत्मनेपदी;युजिँर्;रुधादिः}
युज्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;युजिँर्;रुधादिः}
-
-
-
-
युक्त_हो_जाता_है
engaged
-
-
GLG
नात्र
न{अव्य}
{अव्य}
-
-
सम्बन्धः 16
-
नहीं
never
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GL
अत्र
-
अत्र{अव्य}
अत्र{अव्य}
-
-
अधिकरणम् 16
-
इसमें
here
संशयः
संशयः
संशय{पुं}{1;एक}
संशय{पुं}{1;एक}
-
-
कर्ता 16
-
संशय
doubt
-
-
GLG
10.7.Aअहम्
10.7.Bअहं
10.7.Cअस्मद्{1;एक}
10.7.Dअस्मद्{1;एक}
10.7.E-
10.7.F-
10.7.Gकर्ता 4
10.7.H-
10.7.Iमैं_(वासुदेव)
10.7.JI
10.7.K-
10.7.L-
10.7.MLG
सर्वस्य
सर्वस्य
सर्व{पुं}{6;एक}/सर्व{नपुं}{6;एक}
सर्व{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 3
-
सम्पूर्ण_जगत्_की
of_all
-
-
GGL
प्रभवः
प्रभवो
प्रभु{पुं}{1;बहु}/प्रभव{पुं}{1;एक}
प्रभव{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 4
-
उत्पत्ति_का_कारण
source_of_generation
प्रभवत्यस्मादिति प्रभवः सृष्टिकर्ता
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLG
मत्तः
मत्तः
मत्त{पुं}{1;एक}
मत्त{तसिल्}
-
-
अपादानम् 7
-
मुझसे
from_Me
-
-
GG
सर्वम्
सर्वं
सर्व{पुं}{2;एक}/सर्व{नपुं}{1;एक}/सर्व{नपुं}{2;एक}
सर्व{नपुं}{2;एक}
-
-
कर्म 7
-
सब_(जगत्)
everything
-
-
GG
प्रवर्तते
प्रवर्तते
प्रवर्तता{स्त्री}{1;द्वि}/प्रवर्तता{स्त्री}{2;द्वि}/प्र_वृत्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;वृतुँ;भ्वादिः}
प्र_वृत्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;प्र_वृतुँ;भ्वादिः}
-
-
-
-
चेष्टा_करता_है
emanates
-
-
LGLG
इति
इति
इति{अव्य}
इति{अव्य}
-
-
सम्बन्धः 9
-
इस_प्रकार
thus
-
-
LL
मत्वा
मत्वा
मन्1{कृत्_प्रत्ययः:क्त्वा;मनँ;दिवादिः}
मन्{कृत्_प्रत्ययः:क्त्वा;मनँ;दिवादिः}
-
-
पूर्वकालः 13
-
समझकर
knowing
-
-
GG
भजन्ते
भजन्ते
भज्1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;भजँ;भ्वादिः}
भज्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;भजँ;भ्वादिः}
-
-
-
-
निरन्तर_भजते_हैं
becomes_devoted
-
-
LGG
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 13
-
मुझको_(परमेश्वर_को)
unto_Me
-
-
G
बुधाः
बुधा
बुध{पुं}{1;बहु}/बुध{पुं}{8;बहु}/बुधा{स्त्री}{1;बहु}/बुधा{स्त्री}{2;बहु}/बुधा{स्त्री}{8;बहु}
बुध{पुं}{1;बहु}
-
-
कर्ता 13
-
बुद्धिमान्_भक्तजन
learned
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LG
भाव-समन्विताः
भावसमन्विताः
भाव-समन्वित{पुं}{1;बहु}/समन्वित{पुं}{8;बहु}/समन्विता{स्त्री}{1;बहु}/समन्विता{स्त्री}{2;बहु}/समन्विता{स्त्री}{8;बहु}
भाव-समन्वित{पुं}{1;बहु}
<भाव-समन्विताः>T3
भावेन समन्वितः = भावसमन्वितः ते भावसमन्विताः
विशेषणम् 11
-
श्रद्धा_और_भक्ति_से_युक्त
with_great_attention
-
-
GLGGLG
10.8.Aमत्-चित्ताः
10.8.Bमच्चित्ता
10.8.Cअस्मद्-चित्त{पुं}{1;बहु}/चित्त{पुं}{8;बहु}/चित्ता{स्त्री}{1;बहु}/चित्ता{स्त्री}{2;बहु}/चित्ता{स्त्री}{8;बहु}
10.8.Dअस्मद्-चित्त{पुं}{1;बहु}
10.8.E<अस्मत्-चित्ताः>Bs6
10.8.Fमयि चित्तम् यस्य सः = मच्चित्तः ते मच्चित्ताः
10.8.Gसमुच्चितम् 8
10.8.H-
10.8.Iनिरन्तर_मुझमें_मन_लगानेवाले
10.8.Jminds_fully_engaged_in_Me
10.8.K-
10.8.Lरुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
10.8.MGGG
मत्-गत-प्राणाः
मद्गतप्राणा
अस्मद्-गत-प्राण{पुं}{1;बहु}/प्राण{पुं}{8;बहु}
अस्मद्-गत-प्राण{पुं}{1;बहु}
<<अस्मत्-गत>T2-प्राणाः>Bs6
मां गतः = मद्गतः, मद्गतः प्राणः यस्य सः = मद्गतप्राणः ते मद्गतप्राणाः
समुच्चितम् 8
-
मुझमें_ही_प्राणों_को_अर्पण_करनेवाले_भक्तजन
lives_devoted_to_the_service_of_Krsna
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GLGGG
बोधयन्तः
बोधयन्तः
बोधयन्तः
बुध्_णिच्{कृत्_प्रत्ययः:क्त;बुधिँर्_णिच्;भ्वादिः;पुं}{1;बहु}
-
-
समुच्चितम् 5
-
जनाते_हुए
preaching
-
-
GLGG
परस्परम्
परस्परम्
परस्परम्{अव्य}/परस्पर{पुं}{2;एक}/परस्पर{नपुं}{1;एक}/परस्पर{नपुं}{2;एक}
परस्परम्{अव्य}
-
-
कर्म 4
-
आपस_में_(मेरे_प्रभाव_को)
among_themselves
-
-
LGLL
कथयन्तः
कथयन्तश्च
कथयत्{पुं}{1;बहु}/कथयत्{पुं}{8;बहु}
कथ{कृत्_प्रत्ययः:शतृ;कथ;चुरादिः;पुं}{1;बहु}
-
-
समुच्चितम् 5
-
कथन_करते_हुए
talking
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LLGGL
-
च{अव्य}
{अव्य}
-
-
समानकालः 11
-
तथा
also
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 12
-
मेरा
about_Me
-
-
G
नित्यम्
नित्यं
नित्य{पुं}{2;एक}/नित्य{नपुं}{1;एक}/नित्य{नपुं}{2;एक}
नित्य{नपुं}{2;एक}
-
-
क्रियाविशेषणम् 10
-
निरन्तर
perpetually
-
-
GG
तुष्यन्ति
तुष्यन्ति
तुष्यत्{नपुं}{1;बहु}/तुष्यत्{नपुं}{2;बहु}/तुष्यत्{नपुं}{8;बहु}/तुष्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;तुषँ;दिवादिः}/तुष्यन्ती{स्त्री}{8;एक}
तुष्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;तुषँ;दिवादिः}
-
-
समुच्चितम् 11
-
संतुष्ट_होते_हैं
are_pleased
-
-
GGL
च{अव्य}
{अव्य}
-
-
कर्ता 11
-
ही
also
-
-
L
रमन्ति
रमन्ति
रमन्ति
रम्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;रमुँ;भ्वादिः}
-
-
समुच्चितम् 11
-
रमण_करते_हैं
enjoy_transcendental_bliss
-
-
GGL
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
-
L
10.9.Aतेषाम्
10.9.Bतेषां
10.9.Cतद्{पुं}{6;बहु}/तद्{नपुं}{6;बहु}
10.9.Dतद्{पुं}{6;बहु}
10.9.E-
10.9.F-
10.9.Gविशेषणम् 2
10.9.H-
10.9.Iउन
10.9.Junto_them
10.9.K-
10.9.L-
10.9.MGG
सतत-युक्तानाम्
सततयुक्तानां
सततयुक्त{पुं}{6;बहु}/सततयुक्त{नपुं}{6;बहु}/सततयुक्ता{स्त्री}{6;बहु}
सतत-युज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{6;बहु}
<सतत-युक्तानाम्>K1
सततं युक्ताः = सततयुक्ताः तेषाम् सततयुक्तानाम्
समुच्चितम् 3
-
निरन्तर_मेरे_ध्यान_आदि_में_लगे_हुए
always_engaged
-
-
LLLGGG
भजताम्
भजतां
भज्1{कर्तरि;लोट्;प्र;एक;आत्मनेपदी;भजँ;भ्वादिः}/भज्1{कर्तरि;लोट्;प्र;द्वि;परस्मैपदी;भजँ;भ्वादिः}
भज्{कर्तरि;लोट्;प्र;द्वि;परस्मैपदी;भजँ;भ्वादिः}
-
-
समुच्चितम् 3
-
भजनेवाले_भक्तों_को
in_devotional_service
-
-
LLG
प्रीति-पूर्वकम्
प्रीतिपूर्वकम्
प्रीति-पूर्वक{पुं}{2;एक}/पूर्वक{नपुं}{1;एक}/पूर्वक{नपुं}{2;एक}
प्रीति-पूर्वक{पुं}{2;एक}
<प्रीति-पूर्वकम्>T3
प्रीत्या पूर्वकम् = प्रीतिपूर्वकम्
विशेषणम् 5
-
प्रेमपूर्वक
in_loving_ecstasy
-
-
GLGLL
ददामि
ददामि
दा3{कर्तरि;लट्;उ;एक;परस्मैपदी;डुदाञ्;जुहोत्यादिः}
दा{कर्तरि;लट्;उ;एक;परस्मैपदी;डुदाञ्;जुहोत्यादिः}
-
-
-
-
देता_हूँ
give
-
-
LGL
बुद्धि-योगम्
बुद्धियोगं
बुद्धि-योग{पुं}{2;एक}
बुद्धि-योग{पुं}{2;एक}
<बुद्धि-योगं>T6
बुद्धेः योगः = बुद्धियोगः तम् बुद्धियोगं
कर्म 9
-
तत्त्वज्ञानरूप_योग
real_intelligence
-
-
GLGG
तम्
तं
तद्{पुं}{2;एक}
तद्{पुं}{2;एक}
-
-
विशेषणम् 8
-
वह
that
-
-
G
येन
येन
येन{अव्य}/यद्{पुं}{3;एक}/यद्{नपुं}{3;एक}
यद्{नपुं}{3;एक}
-
-
करणम् 13
-
जिससे
by_which
-
-
GL
माम्
मामुपयान्ति
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 13
-
मुझको
unto_Me
-
-
GLLGL
उपयान्ति
-
उप_या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
उप_या{कर्तरि;लट्;प्र;बहु;परस्मैपदी;उप_या;अदादिः}
-
-
-
-
प्राप्त_होते_हैं
come
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
तद्{पुं}{1;बहु}
-
-
कर्ता 13
-
वे
they
-
-
G
10.10.Aतेषाम्
10.10.Bतेषामेवानुकम्पार्थमहमज्ञानजं
10.10.Cतद्{पुं}{6;बहु}/तद्{नपुं}{6;बहु}
10.10.Dतद्{पुं}{6;बहु}
10.10.E-
10.10.F-
10.10.Gषष्ठीसम्बन्धः 2
10.10.H-
10.10.Iउनके_(ऊपर)
10.10.Jfor_them
10.10.K-
10.10.Lसवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
10.10.MGGGGLGGGLGGGLG
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 4
-
ही
certainly
अनुकम्पा-अर्थम्
-
अनुकम्पा{अर्थम्}
अनुकम्पा-अर्थ{नपुं}{1;एक}
-
-
प्रयोजनम् 10
-
अनुग्रह_करने_के_लिये
to_show_special_mercy
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 10
-
मैं
I
अ-ज्ञान-जम्
-
अ-ज्ञान-ज{पुं}{2;एक}
अज्ञान-{नपुं}{2;एक}
<<न-ज्ञान>Tn-जं>U
न ज्ञानम् = अज्ञानम्, अज्ञानं जनयति तद् = अज्ञानजम्
विशेषणम् 7
-
अज्ञानजनित
due_to_ignorance
तमः
तमः
तम{पुं}{1;एक}/तमस्{नपुं}{1;एक}/तमस्{नपुं}{2;एक}
तमस्{नपुं}{2;एक}
-
-
कर्म 10
-
अन्धकार_को
darkness
-
-
GG
नाशयामि
नाशयाम्यात्मभावस्थो
नश्1_णिच्{कर्तरि;लट्;उ;एक;परस्मैपदी;णशँ;दिवादिः}
नश्_णिच्{कर्तरि;लट्;उ;एक;परस्मैपदी;णशँ_णिच्;दिवादिः}
-
-
-
-
नष्ट_कर_देता_हूँ
dispel
-
यण्-सन्धिः (इको यणचि (6।1।77)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGGLGGG
आत्म-भाव-स्थः
-
आत्मन्-भाव-स्थ{पुं}{1;एक}
आत्मन्-भाव-स्थ{पुं}{1;एक}
<<आत्म-भाव>T6-स्थः>U
आत्मनः भावः = आत्मभावः, आत्मभावे तिष्ठति = आत्मभावस्थः
विशेषणम् 4
-
उनके_अन्तःकरण_में_स्थित_हुआ
within_themselves
ज्ञान-दीपेन
ज्ञानदीपेन
ज्ञान-दीप{पुं}{3;एक}
ज्ञान-दीप{पुं}{3;एक}
<ज्ञान-दीपेन>T6
ज्ञानस्य दीपः = ज्ञानदीपः तेन ज्ञानदीपेन
करणम् 10
-
तत्त्वज्ञानरूप_दीपक_के_द्वारा
with_the_lamp_of_knowledge
-
-
GLGGL
भास्वता
भास्वता
भास्वत्{पुं}{3;एक}
भास्वत्{पुं}{3;एक}
-
-
विशेषणम् 9
-
प्रकाशमय
glowing
-
-
GLG
10.11.Aपरम्
10.11.Bपरं
10.11.Cपरम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
10.11.Dपर{नपुं}{1;एक}
10.11.E-
10.11.F-
10.11.Gविशेषणम् 3
10.11.H-
10.11.Iपरम
10.11.Jsupreme
10.11.K-
10.11.L-
10.11.MLG
ब्रह्म
ब्रह्म
ब्रह्म{नपुं}{8;एक}/ब्रह्मन्{नपुं}{1;एक}/ब्रह्मन्{नपुं}{2;एक}
ब्रह्मन्{नपुं}{1;एक}
-
-
समुच्चितम् 6
-
ब्रह्म
truth
-
-
GL
परम्
परं
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर{नपुं}{1;एक}
-
-
विशेषणम् 5
-
परम
supreme
-
-
LG
धाम
धाम
धामन्{नपुं}{1;एक}/धामन्{नपुं}{2;एक}/धामन्{नपुं}{8;एक}
धामन्{नपुं}{1;एक}
-
-
समुच्चितम् 6
-
धाम
sustenance
-
-
GL
पवित्रम्
पवित्रं
पवित्र{पुं}{2;एक}
पवित्र{पुं}{1;एक}
-
-
समुच्चितम् 6
-
पवित्र
purest
-
-
LGG
परमम्
परमं
परमम्{अव्य}/परम{पुं}{2;एक}/परम{नपुं}{1;एक}/परम{नपुं}{2;एक}
परम{नपुं}{1;एक}
-
-
विशेषणम् 8
-
परम
supreme
-
-
LGG
भवान्
भवान्
भव{पुं}{2;बहु}/भवत्{पुं}{1;एक}
भवत्{पुं}{1;एक}
-
-
कर्ता 9
-
आप
Yourself
-
-
LG
पुरुषम्
पुरुषम्
पुरुष{पुं}{2;एक}
पुरुष{पुं}{2;एक}
-
-
समुच्चितम् 18
-
पुरुष
personality
-
-
LLL
शाश्वतम्
शाश्वतं
शाश्वत{पुं}{2;एक}/शाश्वत{नपुं}{1;एक}/शाश्वत{नपुं}{2;एक}
शाश्वत{पुं}{2;एक}
-
-
समुच्चितम् 18
-
सनातन
original
-
-
GLG
दिव्यम्
दिव्यमादिदेवमजं
दिव्य{पुं}{2;एक}/दिव्य{नपुं}{1;एक}/दिव्य{नपुं}{2;एक}
दिव्य{पुं}{2;एक}
-
-
विशेषणम् 15
-
दिव्य
transcendental
-
-
GGGLGGLG
आदि-देवम्
-
आदिन्-देव{पुं}{2;एक}
आदि-देव{पुं}{2;एक}
<आदि-देवम्>K1
आदिः सः देवः च = आदिदेवः तम् आदिदेवम्
समुच्चितम् 18
-
देवों_का_भी_आदिदेव
original_Lord
अ-जम्
-
अ-ज{पुं}{2;एक}
अज{पुं}{2;एक}
<न-जम्>U
न जायते सः = अजः तम् अजम्
समुच्चितम् 18
-
अजन्मा
unborn
विभुम्
विभुम्
विभु{पुं}{2;एक}
विभु{पुं}{2;एक}
-
-
समुच्चितम् 18
-
सर्वव्यापी
greatest
-
-
LL
आहुः
आहुस्त्वामृषयः
अह्1{कर्तरि;लिट्;प्र;बहु;परस्मैपदी;अहँ;स्वादिः}/ब्रू1{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;ब्रूञ्;अदादिः}
ब्रू{कर्तरि;लट्;प्र;बहु;परस्मैपदी;ब्रूञ्;अदादिः}
-
-
-
-
कहते_हैं
say
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGGLLG
त्वाम्
-
युष्मद्{2;एक}
युष्मद्{2;एक}
-
-
कर्म 20
-
आपको
unto_You
ऋषयः
-
ऋषि{पुं}{1;बहु}/ऋषि{पुं}{8;बहु}
ऋषि{पुं}{1;बहु}
-
-
कर्ता 20
-
ऋषिगण
sages
सर्वे
सर्वे
सर्व{पुं}{1;बहु}/सर्व{नपुं}{1;द्वि}/सर्व{नपुं}{2;द्वि}/सर्वा{स्त्री}{1;द्वि}/सर्वा{स्त्री}{2;द्वि}
सर्व{पुं}{1;बहु}
-
-
विशेषणम् 12
-
सब
all
-
-
GG
देव-ऋषिः
देवर्षिर्नारदस्तथा
देव-ऋषि{पुं}{1;एक}
देव-ऋषि{पुं}{1;एक}
<देव-ऋषिः>K1
देवः च ऋषिः च = देवर्षिः
विशेषणम् 23
-
देवर्षि
the_sage_among_the_demigods
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34))
GGGGLGLG
नारदः
-
नारद{पुं}{1;एक}
नारद{पुं}{1;एक}
-
-
समुच्चितम् 27
-
नारद
Narada
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
-
-
वैसे_ही
also
असितः
असितो
असित{पुं}{1;एक}/असितृ{पुं}{8;एक}/असितृ{नपुं}{8;एक}
असित{पुं}{1;एक}
-
-
समुच्चितम् 27
-
असित
Asita
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLG
देवलः
देवलो
देवल{पुं}{1;एक}
देवल{पुं}{1;एक}
-
-
समुच्चितम् 27
-
देवल_ऋषि
Devala
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLG
व्यासः
व्यासः
व्यास{पुं}{1;एक}
व्यास{पुं}{1;एक}
-
-
समुच्चितम् 27
-
महर्षि_व्यास
Vyasa
-
-
GG
स्वयम्
स्वयं
स्वयम्{अव्य}
स्वयम्{अव्य}
-
-
समुच्चितम् 27
-
स्वयं_आप
personally
-
-
LG
चैव
च{अव्य}
{अव्य}
-
-
कर्ता 31
-
और
also
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
GL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 28
-
भी
certainly
ब्रवीषि
ब्रवीषि
ब्रू1{कर्तरि;लट्;म;एक;आत्मनेपदी;ब्रूञ्;अदादिः}
ब्रू{कर्तरि;लट्;म;एक;परस्मैपदी;ब्रूञ्;अदादिः}
-
-
-
-
कहते_हैं
explaining
-
-
LGL
मे
मे
अस्मद्{6;एक}
अस्मद्{4;एक}
-
-
सम्प्रदानम् 31
-
मेरे_प्रति
unto_me
-
-
G
10.12.Aसर्वम्
10.12.Bसर्वमेतदृतं
10.12.Cसर्व{पुं}{2;एक}/सर्व{नपुं}{1;एक}/सर्व{नपुं}{2;एक}
10.12.Dसर्व{नपुं}{2;एक}
10.12.E-
10.12.F-
10.12.Gकर्म 9
10.12.H-
10.12.Iसबको
10.12.Jall
10.12.K-
10.12.Lजश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
10.12.MGGGLLG
*एतत्
-
एतद्{नपुं}{1;एक}/एतद्{नपुं}{2;एक}
एतद्{नपुं}{2;एक}
-
-
विशेषणम् 7
-
इस
these
ऋतम्
-
ऋत{पुं}{2;एक}/ऋत{नपुं}{1;एक}/ऋत{नपुं}{2;एक}
ऋत{नपुं}{2;एक}
-
-
कर्मसमानाधिकरणम् 9
-
सत्य
truths
मन्ये
मन्ये
मन्1{कर्मणि;लट्;उ;एक;आत्मनेपदी;मनँ;दिवादिः}/मन्2{कर्मणि;लट्;उ;एक;आत्मनेपदी;मनुँ;तनादिः}
मन्{कर्तरि;लट्;उ;एक;आत्मनेपदी;मनँ;दिवादिः}
-
-
-
-
मानता_हूँ
accept
-
-
GG
यत्
यन्मां
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
कर्म 4
-
जो
which
-
अनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45))
GG
माम्
-
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्मसमानाधिकरणम् 4
-
मेरे_प्रति
unto_me
वदसि
वदसि
वद्1{कर्तरि;लट्;म;एक;परस्मैपदी;वदँ;भ्वादिः}
वद्{कर्तरि;लट्;म;एक;परस्मैपदी;वदँ;भ्वादिः}
-
-
-
-
आप_कहते_हैं
tell
-
-
LLL
केशव
केशव
केशव{पुं}{8;एक}
केशव{पुं}{8;एक}
-
-
सम्बोध्यः 4
-
हे_केशव
O_Krsna
-
-
GLL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 17
-
nor
-
-
L
हि
हि
हि{अव्य}
हि{अव्य}
-
-
सम्बन्धः 17
-
ही
certainly
-
-
L
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 12
-
आपके
Your
-
-
G
भगवन्
भगवन्व्यक्तिं
भगवत्{पुं}{8;एक}
भगवत्{पुं}{8;एक}
-
-
सम्बोध्यः 19
-
हे_भगवन्
O_Personality_of_Godhead
-
-
LLGGG
व्यक्तिम्
-
व्यक्ति{स्त्री}{2;एक}
व्यक्ति{स्त्री}{2;एक}
-
-
कर्म 19
-
लीलामय_स्वरूप_को
revelation
विदुः
विदुर्देवा
विदु{पुं}{1;एक}/विदुस्{नपुं}{1;एक}/विदुस्{नपुं}{2;एक}/विदुस्{नपुं}{8;एक}/विद्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जानते_हैं
can_know
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LGGG
देवाः
-
देव{पुं}{1;बहु}/देव{पुं}{8;बहु}
देव{पुं}{1;बहु}
-
-
समुच्चितम् 15
-
देवता
the_demigods
न{अव्य}
{अव्य}
-
-
सम्बन्धः 14
-
never
-
-
L
दानवाः
दानवाः
दानव{पुं}{1;बहु}/दानव{पुं}{8;बहु}
दानव{पुं}{1;बहु}
-
-
समुच्चितम् 15
-
दानव
the_demons
-
-
GLG
10.13.Aस्वयम्
10.13.Bस्वयमेवात्मनात्मानं
10.13.Cस्वयम्{अव्य}
10.13.Dस्वयम्{अव्य}
10.13.E-
10.13.F-
10.13.Gकर्ता 11
10.13.H-
10.13.Iस्वयं
10.13.Jpersonality
10.13.K-
10.13.Lसवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
10.13.MLGGGLGGG
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 7
-
ही
certainly
आत्मना
-
आत्मन्{पुं}{3;एक}
आत्मन्{पुं}{3;एक}
-
-
करणम् 11
-
अपनेसे
by_Yourself
आत्मानम्
-
आत्मन्{पुं}{2;एक}
आत्मन्{पुं}{2;एक}
-
-
कर्म 11
-
अपनेको
Yourself
वेत्थ
वेत्थ
विद्1{कर्तरि;लट्;म;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;म;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जानते_हैं
know
-
-
GL
त्वम्
त्वं
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
विशेषणम् 7
-
आप
you
-
-
G
पुरुष-उत्तम
पुरुषोत्तम
पुरुषोत्तम{पुं}{8;एक}
पुरुषोत्तम{पुं}{8;एक}
<पुरुष-उत्तम>T7
पुरुषेषु उत्तमः = पुरुषोत्तमः सम्बोधने पुरुषोत्तम
सम्बोध्यः 11
-
हे_पुरुषोत्तम
O_greatest_of_all_persons
-
-
LLGGL
भूत-भावन
भूतभावन
भूत-भावन{नपुं}{8;एक}
भूत-भावन{पुं}{8;एक}
<भूत-भावन>T6
भूतानां भावनः = भूतभावनः सम्बोधने भूतभावन
सम्बोध्यः 11
-
हे_भूतों_को_उत्पन्न_करनेवाले
O_origin_of_everything
-
-
GLGLL
भूत-ईश
भूतेश
भूत-ईश{पुं}{8;एक}
भूत-ईश{पुं}{8;एक}
<भूत-ईश>T6
भूतस्य ईशः = भूतेशः सम्बोधने भूतेश
सम्बोध्यः 11
-
हे_भूतों_के_ईश्वर
O_Lord_of_everything
-
-
GGL
देव-देव
देवदेव
देव-देव{पुं}{8;एक}
देव-देव{पुं}{8;एक}
<देव-देव>T6
देवानां देवः = देवदेवः सम्बोधने देवदेव
सम्बोध्यः 11
-
हे_देवों_के_देव
O_Lord_of_all_demigods
-
-
GLGL
जगत्-पते
जगत्पते
जगत्-पत{पुं}{7;एक}/पति{पुं}{8;एक}
जगत्-पति{पुं}{8;एक}
<जगत्-पते>T6
जगतः पतिः = जगत्पतिः सम्बोधने जगत्पते
सम्बोध्यः 11
-
हे_जगत्_के_स्वामी
O_Lord_of_the_entire_universe
-
-
LGLG
10.14.Aवक्तुम्
10.14.Bवक्तुमर्हस्यशेषेण
10.14.Cवच्1{कृत्_प्रत्ययः:तुमुन्;वचँ;अदादिः}
10.14.Dवच्{कृत्_प्रत्ययः:तुमुन्;वचँ;अदादिः}
10.14.E-
10.14.F-
10.14.Gप्रयोजनम् 7
10.14.H-
10.14.Iकहने_में
10.14.Jto_say
10.14.K-
10.14.Lयण्-सन्धिः (इको यणचि (6।1।77))
10.14.MGGGGLGGL
अर्हसि
-
अर्ह्1{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;भ्वादिः}/अर्ह्2{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;चुरादिः}
अर्ह्{कर्तरि;लट्;म;एक;परस्मैपदी;अर्हँ;भ्वादिः}
-
-
-
-
समर्थ_हैं
deserve
अ-शेषेण
-
अ-शेष{पुं}{3;एक}/शेष{नपुं}{3;एक}
अशेष{पुं}{3;एक}
<न-शेषेण>Tn
न शेषः = अशेषः तेन अशेषेण
क्रियाविशेषणम् 6
-
सम्पूर्णता_से
in_detail
दिव्याः
दिव्या
दिव्य{पुं}{1;बहु}/दिव्य{पुं}{8;बहु}/दिव्या{स्त्री}{1;बहु}/दिव्या{स्त्री}{2;बहु}/दिव्या{स्त्री}{8;बहु}
दिव्य{पुं}{1;बहु}
-
-
विशेषणम् 4
-
दिव्य
divine
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
हि
ह्यात्मविभूतयः
हि{अव्य}
हि{अव्य}
-
-
सम्बन्धः 1
-
ही
certainly
-
यण्-सन्धिः (इको यणचि (6।1।77))
GLLGLG
आत्म-वि-भूतयः
-
आत्मन्-वि-भूति{स्त्री}{1;बहु}/भूति{स्त्री}{8;बहु}
आत्मन्-विभूति{पुं}{1;बहु}
<आत्म-<वि-भूतयः>Bvp>T6
विशिष्टा भूतिः यस्य = विभूतिः, आत्मनः विभूतिः = आत्मविभूतिः ते आत्मविभूतयः
कर्म 6
-
अपनी_विभूतियों_को
your_opulences
याभिः
याभिर्विभूतिभिर्लोकानिमांस्त्वं
यद्{स्त्री}{3;बहु}
यद्{स्त्री}{3;बहु}
-
-
विशेषणम् 9
-
जिन
by_which
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34))
GGLGLGGGGGG
वि-भूतिभिः
-
वि-भूति{स्त्री}{3;बहु}
विभूति{स्त्री}{3;बहु}
<वि-भूतिभिः>Bvp
विशिष्टा भूतिः यस्य = विभूतिः तैः विभूतिभिः
करणम् 14
-
विभूतियों_के_द्वारा
opulences
लोकान्
-
लोक{पुं}{2;बहु}
लोक{पुं}{2;बहु}
-
-
कर्म 13
-
लोकों_को
all_the_planets
इमान्
-
इदम्{पुं}{2;बहु}
इदम्{पुं}{2;बहु}
-
-
विशेषणम् 12
-
इन_सब
these
त्वम्
-
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 6
-
आप
you
व्याप्य
व्याप्य
वि_आप्1{कृत्_प्रत्ययः:ल्यप्;आपॢँ;स्वादिः}/वि_आप्2{कृत्_प्रत्ययः:ल्यप्;आपॢँ;चुरादिः}/व्याप्य{पुं}{8;एक}/व्याप्य{नपुं}{8;एक}
वि_आप्{कृत्_प्रत्ययः:ल्यप्;वि_आपॢँ;स्वादिः}
-
-
पूर्वकालः 14
-
व्याप्त_करके
pervading
-
-
GL
तिष्ठसि
तिष्ठसि
स्था1{कर्तरि;लट्;म;एक;परस्मैपदी;ष्ठा;भ्वादिः}
स्था{कर्तरि;लट्;म;एक;परस्मैपदी;ष्ठा;भ्वादिः}
-
-
-
-
स्थित_हैं
remain
-
-
GLL
10.15.Aकथम्
10.15.Bकथं
10.15.Cकथम्{अव्य}
10.15.Dकथम्{अव्य}
10.15.E-
10.15.F-
10.15.Gक्रियाविशेषणम् 7
10.15.H-
10.15.Iकिस_प्रकार
10.15.Jhow
10.15.K-
10.15.L-
10.15.MLG
विद्याम्
विद्यामहं
विद्या{स्त्री}{2;एक}/विद्1{कर्तरि;विधिलिङ्;उ;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;विधिलिङ्;उ;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जानूँ
shall_know
-
-
GGLG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 7
-
मैं
I
योगिन्
योगिंस्त्वां
योगिन्{पुं}{8;एक}
योगिन्{पुं}{8;एक}
-
-
सम्बोध्यः 7
-
हे_योगेश्वर
O_supreme_mystic
-
रुत्व-सन्धिः (नश्छव्यप्रशान् (8।3।7)-अनुनासिकात् परोऽनुस्वारः (8।3।4)-खरवसानयोर्विसर्जनीयः (8।3।15)-विसर्जनीयस्य सः (8।3।34))
GGG
त्वाम्
-
युष्मद्{2;एक}
युष्मद्{2;एक}
-
-
कर्म 7
-
आपको
you
सदा
सदा
सदा{अव्य}
सदा{अव्य}
-
-
क्रियाविशेषणम् 5
-
निरन्तर
always
-
-
LG
परिचिन्तयन्
परिचिन्तयन्
परिचिन्तयन्
परि_चिन्त्{कृत्_प्रत्ययः:शतृ;परि_चितिँ;चुरादिः;पुं}{1;एक}
-
-
समानकालः 7
-
चिन्तन_करता_हुआ
thinking
-
-
LLGLL
केषु
केषु
किम्{पुं}{7;बहु}/किम्{नपुं}{7;बहु}
किम्{पुं}{7;बहु}
-
-
वीप्सा 11
-
किन
in_which
-
-
GL
केषु
केषु
किम्{पुं}{7;बहु}/किम्{नपुं}{7;बहु}
किम्{पुं}{7;बहु}
-
-
विशेषणम् 12
-
किन
in_which
-
-
GL
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
-
L
भावेषु
भावेषु
भाव{पुं}{7;बहु}
भाव{पुं}{7;बहु}
-
-
अधिकरणम् 15
-
भावों_में
nature
-
-
GGL
चिन्त्यः
चिन्त्योऽसि
चिन्त्य{पुं}{1;एक}
चिन्त्{कृत्_प्रत्ययः:यत्;चितिँ;चुरादिः;पुं}{1;एक}
-
-
कर्ता 16
-
चिन्तन_करनेयोग्य
remembered
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GGL
असि
-
अस्2{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;म;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हैं
are
भगवन्
भगवन्मया
भगवत्{पुं}{8;एक}
भगवत्{पुं}{8;एक}
-
-
सम्बोध्यः 15
-
हे_भगवन्
O_Supreme
-
-
LLGLG
मया
-
अस्मद्{3;एक}
अस्मद्{3;एक}
-
-
कर्ता 15
-
मेरे_द्वारा
by_me
10.16.Aविस्तरेण
10.16.Bविस्तरेणात्मनो
10.16.Cविस्तर{पुं}{3;एक}/विस्तर{नपुं}{3;एक}
10.16.Dविस्तर{अव्य}
10.16.E-
10.16.F-
10.16.Gक्रियाविशेषणम् 8
10.16.H-
10.16.Iविस्तारपूर्वक
10.16.Jin_description
10.16.K-
10.16.Lसवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
10.16.MGLGGLG
आत्मनः
-
आत्मन्{पुं}{2;बहु}/आत्मन्{पुं}{5;एक}/आत्मन्{पुं}{6;एक}
आत्मन्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 3
-
अपनी
of_Yourself
योगम्
योगं
योग{पुं}{2;एक}
योग{पुं}{2;एक}
-
-
समुच्चितम् 4
-
योगशक्ति_को
mystic_power
-
-
GG
वि-भूतिम्
विभूतिं
वि-भूति{स्त्री}{2;एक}
विभूति{स्त्री}{2;एक}
<वि-भूतिं>Bvp
विशिष्टा भूतिः यस्य = विभूतिः तम् विभूतिम्
समुच्चितम् 4
-
विभूति_को
opulences
-
-
LGG
च{अव्य}
{अव्य}
-
-
कर्म 8
-
और
also
-
-
L
जनार्दन
जनार्दन
जनार्दन{पुं}{8;एक}
जनार्दन{पुं}{8;एक}
-
-
सम्बोध्यः 8
-
हे_जनार्दन
O_killer_of_the_atheists
-
-
LGLL
भूयः
भूयः
भूयः{अव्य}/भूयस्{नपुं}{1;एक}/भूयस्{नपुं}{2;एक}/भूयस्{नपुं}{8;एक}
भूयः{अव्य}
-
-
क्रियाविशेषणम् 8
-
फिर
again
-
-
GG
कथय
कथय
कथ1{कर्तरि;लोट्;म;एक;परस्मैपदी;कथ;चुरादिः}/कथ1_णिच्{कर्तरि;लोट्;म;एक;परस्मैपदी;कथ;चुरादिः}
कथ{कर्तरि;लोट्;म;एक;परस्मैपदी;कथ;चुरादिः}
-
-
-
-
कहिये
describe
-
-
LLL
तृप्तिः
तृप्तिर्हि
तृप्ति{स्त्री}{1;एक}
तृप्ति{स्त्री}{1;एक}
-
-
कर्ता 15
-
तृप्ति
satisfaction
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGL
हि
-
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
certainly
शृण्वतः
शृण्वतो
शृण्वतः
श्रु{कृत्_प्रत्ययः:शतृ;श्रु;भ्वादिः;पुं}{6;एक}
-
-
समानकालः 15
-
सुनते_हुए
hearing
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLG
नास्ति
न{अव्य}
{अव्य}
-
-
सम्बन्धः 15
-
नहीं
not
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GL
अस्ति
-
अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
होती_है
is
मे
मेऽमृतम्
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 13
-
मेरी
my
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GLL
अमृतम्
-
अ-मृत{पुं}{2;एक}/मृत{नपुं}{1;एक}/मृत{नपुं}{2;एक}
अमृत{नपुं}{2;एक}
-
-
कर्म 11
-
अमृतमय_वचनों_को
nectar
10.17.Aहन्त
10.17.Bहन्त
10.17.Cहन्त{अव्य}
10.17.Dहन्त{अव्य}
10.17.E-
10.17.F-
10.17.G-
10.17.H-
10.17.Iअब
10.17.Jyes
10.17.K-
10.17.L-
10.17.MGL
ते
ते
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{4;एक}
-
-
सम्प्रदानम् 10
-
तेरे_लिये
unto_you
-
-
G
कथयिष्यामि
कथयिष्यामि
कथ1{कर्तरि;लृट्;उ;एक;आत्मनेपदी;कथ;चुरादिः}/कथ1_णिच्{कर्तरि;लृट्;उ;एक;परस्मैपदी;कथ;चुरादिः}
कथ{कर्तरि;लृट्;उ;एक;परस्मैपदी;कथ;चुरादिः}
-
-
-
-
कहूँगा
shall_speak
-
-
LLGGL
दिव्याः
दिव्या
दिव्य{पुं}{1;बहु}/दिव्य{पुं}{8;बहु}/दिव्या{स्त्री}{1;बहु}/दिव्या{स्त्री}{2;बहु}/दिव्या{स्त्री}{8;बहु}
दिव्य{पुं}{1;बहु}
-
-
विशेषणम् 5
-
दिव्य
divine
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
हि
ह्यात्मविभूतयः
हि{अव्य}
हि{अव्य}
-
-
-
-
क्योंकि
certainly
-
यण्-सन्धिः (इको यणचि (6।1।77))
GLLGLG
आत्म-वि-भूतयः
-
आत्मन्-वि-भूति{स्त्री}{1;बहु}/भूति{स्त्री}{8;बहु}
आत्मन्-विभूति{पुं}{1;बहु}
<आत्म-<वि-भूतयः>Bvp>T6
विशिष्टा भूतिः यस्य = विभूतिः, आत्मनः विभूतिः = आत्मविभूतिः ते आत्मविभूतयः
कर्ता 6
-
विभूतियाँ
personal_opulences
प्राधान्यतः
प्राधान्यतः
प्राधान्य{तसिल्}
प्राधान्य{अव्य}
-
-
क्रियाविशेषणम् 10
-
प्रधानता_से
principally
-
-
GGLG
कुरु-श्रेष्ठ
कुरुश्रेष्ठ
कुरु-श्रेष्ठ{पुं}{8;एक}/श्रेष्ठ{नपुं}{8;एक}
कुरु-श्रेष्ठ{पुं}{8;एक}
<कुरु-श्रेष्ठ>T7
कुरुषु श्रेष्ठः = कुरुश्रेष्ठः सम्बोधने कुरुश्रेष्ठ
सम्बोध्यः 10
-
हे_कुरुश्रेष्ठ
O_best_of_the_Kurus
-
-
LGGL
नास्त्यन्तो
न{अव्य}
{अव्य}
-
-
सम्बन्धः 16
-
नहीं
not
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / यण्-सन्धिः (इको यणचि (6।1।77)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGG
अस्ति
-
अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
है
is
अन्तः
-
अन्तः{अव्य}/अन्त{पुं}{1;एक}
अन्त{पुं}{1;एक}
-
-
कर्ता 16
-
अन्त
limit
विस्तरस्य
विस्तरस्य
विस्तर{पुं}{6;एक}/विस्तर{नपुं}{6;एक}
विस्तर{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 14
-
विस्तार_का
to_the_extent
-
-
GLGL
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 13
-
मेरे
my
-
-
G
10.18.Aअहम्
10.18.Bअहमात्मा
10.18.Cअस्मद्{1;एक}
10.18.Dअस्मद्{1;एक}
10.18.E-
10.18.F-
10.18.Gकर्ता 5
10.18.H-
10.18.Iमैं
10.18.JI
10.18.K-
10.18.L-
10.18.MLGGG
आत्मा
-
आत्मन्{पुं}{1;एक}
आत्मन्{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 5
-
सबका_आत्मा
soul
गुडाकेश
गुडाकेश
गुडाकेश{पुं}{8;एक}
गुडाकेश{पुं}{8;एक}
-
-
सम्बोध्यः 5
-
हे_अर्जुन
O_Arjuna
-
-
LGGL
सर्व-भूत-आशय-स्थितः
सर्वभूताशयस्थितः
सर्व-भूत-आशय-स्थित{पुं}{1;एक}
सर्व-भूत-आशय-स्था{कृत्_प्रत्ययः:क्त;ष्ठा;भ्वादिः;पुं}{1;एक}
<<<सर्व-भूत>K1-आशय>T6-स्थितः>T7
सर्वः सः भूतः च = सर्वभूतः, सर्वभूतस्य आशयः = सर्वभूताशयः, सर्वभूताशये स्थितः = सर्वभूताशयस्थितः
विशेषणम् 4
-
सब_भूतों_के_हृदय_में_स्थित
situated_within_all_living_entities
-
-
GLGGLGLG
अहम्
अहमादिश्च
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 15
-
मैं
I
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
LGGGL
आदिः
-
आदि{पुं}{1;एक}
आदि{पुं}{1;एक}
-
-
समुच्चितम् 12
-
आदि
origin
-
च{अव्य}
{अव्य}
-
-
-
-
तथा
also
मध्यम्
मध्यं
मध्य{पुं}{2;एक}/मध्य{नपुं}{1;एक}/मध्य{नपुं}{2;एक}
मध्य{नपुं}{1;एक}
-
-
समुच्चितम् 12
-
मध्य
middle
-
-
GG
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 15
-
और
and
-
-
L
भूतानाम्
भूतानामन्त
भूत{पुं}{6;बहु}/भूत{नपुं}{6;बहु}/भूता{स्त्री}{6;बहु}/भूता{स्त्री}{6;बहु}
भूत{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 12
-
सम्पूर्ण_भूतों_का
all_living_entities
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-लोपः शाकल्यस्य (8।3।19))
GGGGL
अन्तः
-
अन्तः{अव्य}/अन्त{पुं}{1;एक}
अन्त{पुं}{1;एक}
-
-
समुच्चितम् 12
-
अन्त
end
एव
एव
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 7
-
ही
certainly
-
-
GL
च{अव्य}
{अव्य}
-
-
-
-
भी
also
-
-
L
10.19.Aआदित्यानाम्
10.19.Bआदित्यानामहं
10.19.Cआदित्य{पुं}{6;बहु}
10.19.Dआदित्य{पुं}{6;बहु}
10.19.E-
10.19.F-
10.19.Gनिर्धारणम् 3
10.19.H-
10.19.Iअदिति_के_बारह_पुत्रों_में
10.19.Jof_the_Adityas
10.19.K-
10.19.L-
10.19.MGGGGLG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 8
-
मैं
I
विष्णुः
विष्णुर्ज्योतिषां
विष्णु{पुं}{1;एक}/विष्णु{स्त्री}{1;एक}
विष्णु{पुं}{1;एक}
-
-
समुच्चितम् 4
-
विष्णु
the_Supreme_Lord
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGGLG
ज्योतिषाम्
-
ज्योतिस्{पुं}{6;बहु}/ज्योतिस्{नपुं}{6;बहु}
ज्योतिस्{पुं}{6;बहु}
-
-
निर्धारणम् 7
-
ज्योतियों_में
of_all_luminaries
रविः
रविरंशुमान्
रवि{पुं}{1;एक}
रवि{पुं}{1;एक}
-
-
समुच्चितम् 4
-
सूर्य
the_sun
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LLGGG
अंशुमान्
-
अंशुमत्{पुं}{1;एक}
अंशुमत्{पुं}{1;एक}
-
-
विशेषणम् 7
-
किरणोंवाला
radiant
मरीचिः
मरीचिर्मरुतामस्मि
मरीचि{पुं}{1;एक}
मरीचि{पुं}{1;एक}
-
-
समुच्चितम् 12
-
तेज
Marici
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LGGLLGGL
मरुताम्
-
मरुत्{पुं}{6;बहु}/मरुता{स्त्री}{2;एक}
मरुत्{पुं}{6;बहु}
-
-
निर्धारणम् 11
-
उनचास_वायु_देवताओं_का
of_the_Maruts
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
नक्षत्राणाम्
नक्षत्राणामहं
नक्षत्र{नपुं}{6;बहु}
नक्षत्र{नपुं}{6;बहु}
-
-
निर्धारणम् 14
-
नक्षत्रों_का
of_stars
-
-
GGGGLG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 15
-
मैं
I
शशी
शशी
शशिन्{पुं}{1;एक}
शशिन्{पुं}{1;एक}
-
-
समुच्चितम् 12
-
अधिपति_चन्द्रमा
the_moon
-
-
LG
10.20.Aवेदानाम्
10.20.Bवेदानां
10.20.Cवेद{पुं}{6;बहु}
10.20.Dवेद{पुं}{6;बहु}
10.20.E-
10.20.F-
10.20.Gनिर्धारणम् 3
10.20.H-
10.20.Iवेदों_में
10.20.Jof_all_the_Vedas
10.20.K-
10.20.L-
10.20.MGGG
सामवेदः
सामवेदोऽस्मि
सामवेद{पुं}{1;एक}
सामवेद{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 4
-
सामवेद
the_Sama_Veda
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GLGGL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
देवानाम्
देवानामस्मि
देव{पुं}{6;बहु}
देव{पुं}{6;बहु}
-
-
निर्धारणम् 7
-
देवों_में
of_all_the_demigods
-
-
GGGGL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
वासवः
वासवः
वासु{पुं}{1;बहु}/वासु{पुं}{8;बहु}/वासव{पुं}{1;एक}
वासव{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 8
-
इन्द्र
heavenly_king
-
-
GLG
इन्द्रियाणाम्
इन्द्रियाणां
इन्द्रिय{पुं}{6;बहु}/इन्द्रिय{नपुं}{6;बहु}
इन्द्रिय{नपुं}{6;बहु}
-
-
निर्धारणम् 11
-
इन्द्रियों_में
of_all_the_senses
-
-
GLGG
मनः
मनश्चास्मि
मनस्{नपुं}{1;एक}/मनस्{नपुं}{2;एक}/मनस्{नपुं}{8;एक}
मनस्{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 12
-
मन
the_mind
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGGL
-
च{अव्य}
{अव्य}
-
-
-
-
और
also
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
भूतानाम्
भूतानामस्मि
भूत{पुं}{6;बहु}/भूत{नपुं}{6;बहु}/भूता{स्त्री}{6;बहु}/भूता{स्त्री}{6;बहु}
भूत{पुं}{6;बहु}
-
-
निर्धारणम् 16
-
भूतप्राणियों_की
of_all_living_entities
-
-
GGGGL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
चेतना
चेतना
चेतना{स्त्री}{1;एक}
चेतना{स्त्री}{1;एक}
-
-
कर्तृसमानाधिकरणम् 17
-
चेतना_अर्थात्_जीवनीशक्ति
the_living_force
-
-
GLG
10.21.Aरुद्राणाम्
10.21.Bरुद्राणां
10.21.Cरुद्र{पुं}{6;बहु}/रुद्र{नपुं}{6;बहु}/रुद्रा{स्त्री}{6;बहु}
10.21.Dरुद्र{पुं}{6;बहु}
10.21.E-
10.21.F-
10.21.Gनिर्धारणम् 3
10.21.H-
10.21.Iएकादश_रुद्रों_में
10.21.Jof_all_the_Rudras
10.21.K-
10.21.L-
10.21.MGGG
शङ्करः
शङ्करश्चास्मि
शङ्कर{पुं}{1;एक}
शङ्कर{पुं}{1;एक}
-
-
समुच्चितम् 4
-
शंकर
Lord_Siva
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGL
-
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 7
-
और
also
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
वित्त-ईशः
वित्तेशो
वित्त-ईशः
वित्तेश{पुं}{1;एक}
<वित्त-ईशः>T6
वित्तस्य ईशः = वित्तेशः
समुच्चितम् 4
-
धन_का_स्वामी_कुबेर
the_lord_of_the_treasury_of_the_demigods
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGG
यक्ष-रक्षसाम्
यक्षरक्षसाम्
यक्ष-रक्षस्{नपुं}{6;बहु}
यक्ष-रक्षस्{नपुं}{6;बहु}
<यक्ष-रक्षसाम्>Di
यक्षांसि च रक्षांसि च = यक्षरक्षांसि तेषाम् यक्षरक्षसाम्
निर्धारणम् 6
-
यक्ष_तथा_राक्षसों_में
of_the_Yaksas_and_Raksasas
-
-
GLGLG
वसूनाम्
वसूनां
वसु{पुं}{6;बहु}/वसु{नपुं}{6;बहु}
वसु{पुं}{6;बहु}
-
-
निर्धारणम् 10
-
आठ_वसुओं_में
of_the_Vasus
-
-
LGG
पावकः
पावकश्चास्मि
पावक{पुं}{1;एक}
पावक{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 11
-
अग्नि
fire
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGL
-
च{अव्य}
{अव्य}
-
-
-
-
और
also
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
मेरुः
मेरुः
मेरु{पुं}{1;एक}
मेरु{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 16
-
सुमेरु_पर्वत
Meru
-
-
GG
शिखरिणाम्
शिखरिणामहम्
शिखरिन्{पुं}{6;बहु}
शिखरिन्{पुं}{6;बहु}
-
-
निर्धारणम् 15
-
शिखरवाले_पर्वतों_में
of_all_mountains
-
-
LLLGLL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 11
-
मैं
I
10.22.Aपुरोधसाम्
10.22.Bपुरोधसां
10.22.Cपुरोधस्{पुं}{6;बहु}
10.22.Dपुरोधस्{पुं}{6;बहु}
10.22.E-
10.22.F-
10.22.Gनिर्धारणम् 3
10.22.H-
10.22.Iपुरोहितों_में
10.22.Jof_all_priests
10.22.K-
10.22.L-
10.22.MLGLG
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 14
-
और
also
-
-
L
मुख्यम्
मुख्यं
मुख्य{पुं}{2;एक}/मुख्य{नपुं}{1;एक}/मुख्य{नपुं}{2;एक}
मुख्य{पुं}{2;एक}
-
-
विशेषणम् 4
-
मुखिया
chief
-
-
GG
माम्
मां
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 6
-
मुझको
me
-
-
G
विद्धि
विद्धि
विद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जान
understand
-
-
GL
पार्थ
पार्थ
पार्थ{पुं}{8;एक}
पार्थ{पुं}{8;एक}
-
-
सम्बोध्यः 14
-
हे_पार्थ
O_son_of_Prtha
-
-
GL
बृहत्-पतिम्
बृहस्पतिम्
बृहत्-पति{पुं}{2;एक}
बृहत्-पति{पुं}{2;एक}
<बृहत्-पतिम्>T6
बृहतः पतिः = बृहत्पतिः तम् बृहत्पतिम्
कर्मसमानाधिकरणम् 6
-
बृहस्पति
Brhaspati
-
-
LGLL
सेनानीनाम्
सेनानीनामहं
सेनानीनाम्
सेनानिन्{पुं}{6;बहु}
-
-
निर्धारणम् 10
-
सेनापतियों_में
of_all_commanders
-
-
GGGGLG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 14
-
मैं
I
स्कन्दः
स्कन्दः
स्कन्द{पुं}{1;एक}
स्कन्द{पुं}{1;एक}
-
-
समुच्चितम् 11
-
स्कन्द
Kartikeya
-
-
GG
सरसाम्
सरसामस्मि
सरस्{नपुं}{6;बहु}/सरसा{स्त्री}{2;एक}
सरस्{नपुं}{6;बहु}
-
-
निर्धारणम् 13
-
जलाशयों_में
of_all_reservoirs_of_water
-
-
LLGGL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
सागरः
सागरः
सागर{पुं}{1;एक}
सागर{पुं}{1;एक}
-
-
समुच्चितम् 11
-
समुद्र
the_ocean
-
-
GLG
10.23.Aमहत्-ऋषीणाम्
10.23.Bमहर्षीणां
10.23.Cमहत्-ऋषि{पुं}{6;बहु}
10.23.Dमहत्-ऋषि{पुं}{6;बहु}
10.23.E<महत्-ऋषीणां>K1
10.23.Fमहान् सः ऋषिः च = महर्षिः तेषां महर्षीणां
10.23.Gनिर्धारणम् 3
10.23.H-
10.23.Iमहर्षियों_में
10.23.Jamong_the_great_sages
10.23.K-
10.23.L-
10.23.MLGGG
भृगुः
भृगुरहं
भृगु{पुं}{1;एक}
भृगु{पुं}{1;एक}
-
-
समुच्चितम् 4
-
भृगु
Bhrgu
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LLLG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 8
-
मैं
I
गिराम्
गिरामस्म्येकमक्षरम्
गिर्{स्त्री}{6;बहु}/गिरा{स्त्री}{2;एक}
गिर्{स्त्री}{6;बहु}
-
-
निर्धारणम् 7
-
शब्दों_में
of_vibrations
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGGGGGLL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
एकम्
-
एक{पुं}{2;एक}/एक{नपुं}{1;एक}/एक{नपुं}{2;एक}
एक{नपुं}{1;एक}
-
-
विशेषणम् 7
-
एक
one
अ-क्षरम्
-
अ-क्षर{नपुं}{1;एक}/क्षर{नपुं}{2;एक}
अक्षर{नपुं}{1;एक}
<न-क्षरम्>Tn
न क्षरम् = अक्षरम्
समुच्चितम् 4
-
अक्षर_अर्थात्_ओंकार
syllable
यज्ञानाम्
यज्ञानां
यज्ञ{पुं}{6;बहु}
यज्ञ{पुं}{6;बहु}
-
-
निर्धारणम् 11
-
सब_प्रकार_के_यज्ञों_में
of_sacrifices
-
-
GGG
जप-यज्ञः
जपयज्ञोऽस्मि
जप-यज्ञ{पुं}{1;एक}
जप-यज्ञ{पुं}{1;एक}
<जप-यज्ञः>K6
जपः एव यज्ञः = जपयज्ञः
समुच्चितम् 12
-
जपयज्ञ
chanting
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LLGGL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
स्थावराणाम्
स्थावराणां
स्थावर{पुं}{6;बहु}/स्थावर{नपुं}{6;बहु}/स्थावरा{स्त्री}{6;बहु}
स्थावर{पुं}{6;बहु}
-
-
निर्धारणम् 14
-
स्थिर_रहनेवालों_में
of_immovable_things
-
-
GLGG
हिम-आलयः
हिमालयः
हिम-आलि{पुं}{1;बहु}/आलि{पुं}{8;बहु}/आलय{पुं}{1;एक}
हिमालय{पुं}{1;एक}
<हिम-आलयः>T6
हिमस्य आलयः = हिमालयः
समुच्चितम् 12
-
हिमालय_पहाड़
the_Himalayan_mountains
-
-
GGLG
10.24.Aअश्वत्थः
10.24.Bअश्वत्थः
10.24.Cअश्वत्थ{पुं}{1;एक}
10.24.Dअश्वत्थ{पुं}{1;एक}
10.24.E-
10.24.F-
10.24.Gसमुच्चितम् 8
10.24.H-
10.24.Iपीपल_का_वृक्ष
10.24.Jthe_banyan_tree
10.24.K-
10.24.L-
10.24.MGGG
सर्व-वृक्षाणाम्
सर्ववृक्षाणां
सर्व-वृक्ष{पुं}{6;बहु}
सर्व-वृक्ष{पुं}{6;बहु}
<सर्व-वृक्षाणां>K1
सर्वः स वृक्षः च = सर्ववृक्षः तेषां सर्ववृक्षाणां
निर्धारणम् 3
-
सब_वृक्षों_में
of_all_trees
-
-
GLGGG
देव-ऋषीणाम्
देवर्षीणां
देव-ऋषि{पुं}{6;बहु}
देव-ऋषि{पुं}{6;बहु}
<देव-ऋषीणां>K6
देवः एव ऋषिः = देवर्षिः तेषां देवर्षीणां
निर्धारणम् 5
-
देवर्षियों_में
of_all_the_sages_amongst_the_demigods
-
-
GGGG
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 12
-
और
and
-
-
L
नारदः
नारदः
नारद{पुं}{1;एक}
नारद{पुं}{1;एक}
-
-
समुच्चितम् 8
-
नारद_मुनि
Narada
-
-
GLG
गन्धर्वाणाम्
गन्धर्वाणां
गन्धर्व{पुं}{6;बहु}
गन्धर्व{पुं}{6;बहु}
-
-
निर्धारणम् 7
-
गन्धर्वों_में
the_citizens_of_the_Gandharva_planet
-
-
GGGG
चित्ररथः
चित्ररथः
चित्ररथ{पुं}{1;एक}
चित्ररथ{पुं}{1;एक}
-
-
समुच्चितम् 8
-
चित्ररथ
Citraratha
-
-
GLLG
सिद्धानाम्
सिद्धानां
सिद्ध{पुं}{6;बहु}/सिद्ध{नपुं}{6;बहु}/सिद्धा{स्त्री}{6;बहु}
सिद्ध{पुं}{6;बहु}
-
-
निर्धारणम् 11
-
सिद्धों_में
of_all_those_who_are_perfected
-
-
GGG
कपिलः
कपिलो
कपिल{पुं}{1;एक}
कपिल{पुं}{1;एक}
-
-
समुच्चितम् 8
-
मुनि
Kapila
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLG
मुनिः
मुनिः
मुनि{पुं}{1;एक}
मुनि{पुं}{1;एक}
-
-
विशेषणम् 11
-
कपिल
Muni
-
-
LG
10.25.Aउच्चैःश्रवसम्
10.25.Bउच्चैःश्रवसमश्वानां
10.25.Cउच्चैःश्रवस{पुं}{2;एक}
10.25.Dउच्चैःश्रवस{पुं}{2;एक}
10.25.E-
10.25.F-
10.25.Gसमुच्चितम् 8
10.25.H-
10.25.Iउच्चैःश्रवा_नामक_घोड़ा
10.25.JUccaihsrava
10.25.K-
10.25.L-
10.25.MGGLLGGGG
अश्वानाम्
-
अश्व{पुं}{6;बहु}
अश्व{पुं}{6;बहु}
-
-
निर्धारणम् 5
-
घोड़ों_में
among_horses
विद्धि
विद्धि
विद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जान
know
-
-
GL
माम्
माममृतोद्भवम्
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 11
-
मुझको
me
-
-
GGLGLL
अमृत-उद्भवम्
-
अ-मृत-उद्भव{पुं}{2;एक}
अमृत-उद्भव{पुं}{2;एक}
<अमृत-उद्भवम्>T5
अमृतात् उद्भवः = अमृतोद्भवः तम् अमृतोद्भवम्
विशेषणम् 5
-
अमृत_के_साथ_उत्पन्न_होनेवाला
produced_from_the_churning_of_the_ocean
ऐरावतम्
ऐरावतं
ऐरावत{पुं}{2;एक}
ऐरावत{पुं}{2;एक}
-
-
समुच्चितम् 8
-
ऐरावत_नामक_हाथी
Airavata
-
-
GGLG
गज-इन्द्राणाम्
गजेन्द्राणां
गज-इन्द्र{पुं}{6;बहु}
गजेन्द्र{पुं}{6;बहु}
<गज-इन्द्राणां>T7
गजेषु इन्द्रः = गजेन्द्रः तेषां गजेन्द्राणां
निर्धारणम् 7
-
श्रेष्ठ_हाथियों_में
of_elephants
-
-
LGGG
नराणाम्
नराणां
नर{पुं}{6;बहु}
नर{पुं}{6;बहु}
-
-
निर्धारणम् 10
-
मनुष्यों_में
among_human_beings
-
-
LGG
च{अव्य}
{अव्य}
-
-
कर्मसमानाधिकरणम् 11
-
और
and
-
-
L
नर-अधिपम्
नराधिपम्
नर-अधिप{पुं}{2;एक}
नराधिप{पुं}{2;एक}
<नर-अधिपम्>T7
नरेषु अधिपः = नराधिपः तम् नराधिपम्
समुच्चितम् 8
-
राजा
the_king
-
-
LGLL
10.26.Aआयुधानाम्
10.26.Bआयुधानामहं
10.26.Cआयुध{नपुं}{6;बहु}
10.26.Dआयुध{नपुं}{6;बहु}
10.26.E-
10.26.F-
10.26.Gनिर्धारणम् 3
10.26.H-
10.26.Iशास्त्रों_में
10.26.Jof_all_weapons
10.26.K-
10.26.L-
10.26.MGLGGLG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 7
-
मैं
I
वज्रम्
वज्रं
वज्र{पुं}{2;एक}/वज्र{नपुं}{1;एक}/वज्र{नपुं}{2;एक}
वज्र{नपुं}{1;एक}
-
-
समुच्चितम् 4
-
वज्र
the_thunderbolt
-
-
GG
धेनूनाम्
धेनूनामस्मि
धेनु{स्त्री}{6;बहु}
धेनु{स्त्री}{6;बहु}
-
-
निर्धारणम् 6
-
गौओं_में
of_cows
-
-
GGGGL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
काम-धुक्
कामधुक्
काम-धुक्
काम-धुक्{स्त्री}{1;एक}
<काम-धुक्>U
कामान् दोग्धि = कामधुक्
समुच्चितम् 4
-
कामधेनु
the_surabhi_cows
-
-
GLL
प्रजनः
प्रजनश्चास्मि
प्रजन{पुं}{1;एक}
प्रजन{पुं}{1;एक}
-
-
विशेषणम् 10
-
शास्त्रोक्त_रीति_से_सन्तान_की_उत्पत्ति_का_हेतु
for_begetting_children
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LLGGL
-
च{अव्य}
{अव्य}
-
-
-
-
और
and
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
कन्दर्पः
कन्दर्पः
कन्दर्प{पुं}{1;एक}
कन्दर्प{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 11
-
कामदेव
Cupid
-
-
GGG
सर्पाणाम्
सर्पाणामस्मि
सर्प{पुं}{6;बहु}
सर्प{पुं}{6;बहु}
-
-
निर्धारणम् 15
-
सर्पों_में
of_all_snakes
-
-
GGGGL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
वासुकिः
वासुकिः
वासुकि{पुं}{1;एक}
वासुकि{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 16
-
सर्पराज_वासुकि
Vasuki
-
-
GLG
10.27.Aअन्-अन्तः
10.27.Bअनन्तश्चास्मि
10.27.Cअन्-{अव्य}-अन्तः{अव्य}/अन्त{पुं}{1;एक}
10.27.Dअनन्त{पुं}{1;एक}
10.27.E<न-अन्तः>Bsmn
10.27.Fन अन्तम् यस्य = अनन्तः
10.27.Gसमुच्चितम् 4
10.27.H-
10.27.Iशेषनाग
10.27.JAnanta
10.27.K-
10.27.Lसत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
10.27.MLGGGL
-
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 7
-
और
also
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
नागानाम्
नागानां
नाग{पुं}{6;बहु}/नाग{नपुं}{6;बहु}
नाग{पुं}{6;बहु}
-
-
निर्धारणम् 3
-
नागों_में
of_all_serpents
-
-
GGG
वरुणः
वरणो
वरुण{पुं}{1;एक}
वरुण{पुं}{1;एक}
-
-
समुच्चितम् 4
-
वरुण_देवता
the_demigod_controlling_the_water
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LLG
यादसाम्
यादसामहम्
यादस्{नपुं}{6;बहु}
यादस्{नपुं}{6;बहु}
-
-
निर्धारणम् 6
-
जलचरों_का_अधिपति
of_all_aquatics
-
-
GLGLL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 7
-
मैं
I
पितॄणाम्
पितॄणामर्यमा
पितृ{पुं}{6;बहु}
पितृ{पुं}{6;बहु}
-
-
निर्धारणम् 10
-
पितरों_में
of_the_ancestors
-
-
LGGGGG
अर्यमा
-
अर्यमन्{पुं}{1;एक}
अर्यमन्{पुं}{1;एक}
-
-
समुच्चितम् 11
-
अर्यमा_नामक_पितर
Aryama
चास्मि
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 14
-
तथा
also
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
यमः
यमः
यम{पुं}{1;एक}
यम{पुं}{1;एक}
-
-
समुच्चितम् 11
-
यमराज
the_controller_of_death
-
-
GG
संयमताम्
संयमतामहम्
संयमता{स्त्री}{2;एक}
सम्_यम्_णिच्{कृत्_प्रत्ययः:शतृ;सम्_यमँ_णिच्;चुरादिः;पुं}{6;बहु}
-
-
निर्धारणम् 13
-
शासन_करनेवालों_में
of_all_regulators
-
-
GGLGLL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 14
-
मैं
I
10.28.Aप्रह्लादः
10.28.Bप्रह्लादश्चास्मि
10.28.Cप्रह्लादः
10.28.Dप्रह्लाद{पुं}{1;एक}
10.28.E-
10.28.F-
10.28.Gसमुच्चितम् 4
10.28.H-
10.28.Iप्रह्लाद
10.28.JPrahlada
10.28.K-
10.28.Lसत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
10.28.MGGGGL
-
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 7
-
और
also
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
दैत्यानाम्
दैत्यानां
दैत्य{पुं}{6;बहु}/दैत्या{स्त्री}{6;बहु}
दैत्य{पुं}{6;बहु}
-
-
निर्धारणम् 3
-
दैत्यों_में
of_the_demons
-
-
GGG
कालः
कालः
काल{पुं}{1;एक}
काल{पुं}{1;एक}
-
-
समुच्चितम् 4
-
समय
time
-
-
GG
कलयताम्
कलयतामहम्
कलयत्{पुं}{6;बहु}/कलयत्{नपुं}{6;बहु}/कल1{कर्तरि;लोट्;प्र;द्वि;परस्मैपदी;कल;चुरादिः}/कल1{कर्तरि;लोट्;प्र;एक;आत्मनेपदी;कल;चुरादिः}/कल्2_णिच्{कर्तरि;लोट्;प्र;एक;आत्मनेपदी;कलँ;चुरादिः}/कल्2_णिच्{कर्तरि;लोट्;प्र;द्वि;परस्मैपदी;कलँ;चुरादिः}/कल्3_णिच्{कर्तरि;लोट्;प्र;एक;आत्मनेपदी;कलँ;चुरादिः}/कल्3_णिच्{कर्तरि;लोट्;प्र;द्वि;परस्मैपदी;कलँ;चुरादिः}/कल1_णिच्{कर्तरि;लोट्;प्र;एक;आत्मनेपदी;कल;चुरादिः}/कल1_णिच्{कर्तरि;लोट्;प्र;द्वि;परस्मैपदी;कल;चुरादिः}
कल्_णिच्{कृत्_प्रत्ययः:शतृ;कलँ_णिच्;चुरादिः;पुं}{6;बहु}
-
-
निर्धारणम् 6
-
गणना_करनेवालों_का
of_subduers
-
-
LLLGLL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 7
-
मैं
I
मृगाणाम्
मृगाणां
मृग{पुं}{6;बहु}
मृग{पुं}{6;बहु}
-
-
निर्धारणम् 11
-
पशुओं_में
of_animals
-
-
LGG
च{अव्य}
{अव्य}
-
-
-
-
तथा
and
-
-
L
मृग-इन्द्रः
मृगेन्द्रोऽहं
मृग-इन्द्र{पुं}{1;एक}
मृगेन्द्र{पुं}{1;एक}
<मृग-इन्द्रः>T6
मृगाणां इन्द्रः = मृगेन्द्रः
समुच्चितम् 12
-
मृगराज_सिंह
the_lion
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LGGG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 15
-
मैं
I
वैनतेयः
वैनतेयश्च
वैनतेय{पुं}{1;एक}
वैनतेय{पुं}{1;एक}
-
-
समुच्चितम् 12
-
गरुड़
Garuda
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GLGGL
-
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 15
-
और
also
पक्षिणाम्
पक्षिणाम्
पक्षिन्{पुं}{6;बहु}
पक्षिन्{पुं}{6;बहु}
-
-
निर्धारणम् 14
-
पक्षियों_में
of_birds
-
-
GLG
10.29.Aपवनः
10.29.Bपवनः
10.29.Cपवन{पुं}{1;एक}
10.29.Dपवन{पुं}{1;एक}
10.29.E-
10.29.F-
10.29.Gसमुच्चितम् 4
10.29.H-
10.29.Iवायु
10.29.Jthe_wind
10.29.K-
10.29.L-
10.29.MLLG
पवताम्
पवतामस्मि
पवत्{पुं}{6;बहु}/पवत्{नपुं}{6;बहु}/पवता{स्त्री}{2;एक}/पू1{कर्तरि;लोट्;प्र;एक;आत्मनेपदी;पूङ्;भ्वादिः}
पू_णिच्{कृत्_प्रत्ययः:शतृ;पूङ्_णिच्;भ्वादिः;पुं}{6;बहु}
-
-
निर्धारणम् 3
-
पवित्र_करनेवालों_में
of_all_that_purifies
-
-
LLGGL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
रामः
रामः
राम{पुं}{1;एक}/रा1{कर्तरि;लट्;उ;बहु;परस्मैपदी;रा;अदादिः}
राम{पुं}{1;एक}
-
-
समुच्चितम् 4
-
श्रीराम
Rama
-
-
GG
शस्त्र-भृताम्
शस्त्रभृतामहम्
शस्त्र-भृता{स्त्री}{2;एक}
शस्त्र-भृत{पुं}{6;बहु}
<शस्त्र-भृताम्>U
शस्त्रम् बिभर्ति = शस्त्रभृत् तेषाम् शस्त्रभृताम्
निर्धारणम् 6
-
शस्त्रधारियों_में
of_the_carriers_of_weapons
-
-
GLLGLL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 7
-
मैं
I
झषाणाम्
झषाणां
झष{पुं}{6;बहु}/झष{नपुं}{6;बहु}
झष{पुं}{6;बहु}
-
-
निर्धारणम् 10
-
मछलियों_में
of_all_aquatics
-
-
LGG
मकरः
मकरश्चास्मि
मकर{पुं}{1;एक}
मकर{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 11
-
मगर
crocodile
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LLGGL
-
च{अव्य}
{अव्य}
-
-
-
-
और
also
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
स्रोतसाम्
स्रोतसामस्मि
स्रोतस्{नपुं}{6;बहु}
स्रु_णिच्{कृत्_प्रत्ययः:शतृ;स्रु_णिच्;भ्वादिः;नपुं}{6;बहु}
-
-
निर्धारणम् 15
-
नदियों_में
of_flowing_rivers
-
-
GLGGL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
जाह्नवी
जाह्नवी
जाह्नवी
जाह्नवी{स्त्री}{1;एक}
-
-
कर्तृसमानाधिकरणम् 16
-
श्रीभागीरथी_गंगाजी
the_River_Ganges
-
-
GLG
10.30.Aसर्गाणाम्
10.30.Bसर्गाणामादिरन्तश्च
10.30.Cसर्ग{पुं}{6;बहु}
10.30.Dसर्ग{पुं}{6;बहु}
10.30.E-
10.30.F-
10.30.Gनिर्धारणम् 6
10.30.H-
10.30.Iसृष्टियों_का
10.30.Jof_all_creations
10.30.K-
10.30.Lरेफ-सन्धिः (ससजुषो रुः (8।2।66)) / सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
10.30.MGGGGLGGL
आदिः
-
आदि{पुं}{1;एक}
आदि{पुं}{1;एक}
-
-
समुच्चितम् 6
-
आदि
beginning
अन्तः
-
अन्तः{अव्य}/अन्त{पुं}{1;एक}
अन्त{पुं}{1;एक}
-
-
समुच्चितम् 6
-
अन्त
end
-
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 10
-
और
and
मध्यम्
मध्यं
मध्य{पुं}{2;एक}/मध्य{नपुं}{1;एक}/मध्य{नपुं}{2;एक}
मध्य{नपुं}{1;एक}
-
-
समुच्चितम् 6
-
मध्य
middle
-
-
GG
चैवाहमर्जुन
च{अव्य}
{अव्य}
-
-
-
-
तथा
also
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGGLL
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्तृसमानाधिकरणम् 17
-
(और)
also
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 2
-
ही
certainly
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 10
-
मैं
I
अर्जुन
-
अर्जुन{पुं}{8;एक}
अर्जुन{पुं}{8;एक}
-
-
सम्बोध्यः 10
-
हे_अर्जुन
O_Arjuna
अधि-आत्म-विद्या
अध्यात्मविद्या
अधि-आत्मन्-विद्या{स्त्री}{1;एक}
अध्यात्मन्-विद्या{स्त्री}{1;एक}
<<अधि-आत्म>A1-विद्या>T6
आत्मनि इति = अध्यात्म, अध्यात्मनः विद्या = अध्यात्मविद्या
समुच्चितम् 14
-
अध्यात्मविद्या
spiritual_knowledge
-
-
GGLGG
विद्यानाम्
विद्यानां
विद्या{स्त्री}{6;बहु}
विद्या{स्त्री}{6;बहु}
-
-
निर्धारणम् 13
-
विद्याओं_में
of_all_education
-
-
GGG
वादः
वादः
वाद{पुं}{1;एक}
वाद{पुं}{1;एक}
-
-
समुच्चितम् 14
-
तत्व-निर्णय_के_लिये_किया_जानेवाला_वाद
natural_conclusion
-
-
GG
प्रवदताम्
प्रवदतामहम्
प्रवदता{स्त्री}{2;एक}/प्र_वद्1{कर्तरि;लोट्;प्र;द्वि;परस्मैपदी;वदँ;भ्वादिः}
प्र_वद्{कृत्_प्रत्ययः:शतृ;प्र_वदँ;भ्वादिः;पुं}{6;बहु}
-
-
निर्धारणम् 16
-
परस्पर_विवाद_करनेवालों_का
of_arguments
-
-
LLLGLL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 17
-
मैं
I
10.31.Aअ-क्षराणाम्
10.31.Bअक्षराणामकारोऽस्मि
10.31.Cअ-क्षर{नपुं}{6;बहु}/क्षरा{स्त्री}{6;बहु}
10.31.Dअक्षर{नपुं}{6;बहु}
10.31.E<न-क्षराणाम्>Tn
10.31.Fन क्षरम् = अक्षरम् तेषाम् अक्षराणाम्
10.31.Gनिर्धारणम् 3
10.31.H-
10.31.Iअक्षरों_में
10.31.Jof_letters
10.31.K-
10.31.Lरुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
10.31.MGLGGLGGL
अकारः
-
अकार{पुं}{1;एक}
अकार{पुं}{1;एक}
-
-
समुच्चितम् 4
-
अकार_हूँ
the_first
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
द्वन्द्वः
द्वन्द्वः
द्वन्द्व{पुं}{1;एक}
द्वन्द्व{पुं}{1;एक}
-
-
समुच्चितम् 4
-
द्वन्द्व_नामक_समास
dual
-
-
GG
सामासिकस्य
सामासिकस्य
सामासिक{पुं}{6;एक}/सामासिक{नपुं}{6;एक}
सामासिक{पुं}{6;एक}
-
-
निर्धारणम् 6
-
समासों_में
compounds
समासानां समूहः सामासिकं तस्य मध्ये द्वयोः पदयोस्त्रयाणां वा पदानां अनेकेषां पदानां वा एकीकरणं समासः
-
GGLGL
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 7
-
और
and
-
-
L
अहम्
अहमेवाक्षयः
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 7
-
मैं
I
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGGGLG
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 8
-
ही
certainly
अ-क्षयः
-
क्षि1{कर्तरि;लङ्;म;एक;परस्मैपदी;क्षि;भ्वादिः}
अक्षय{पुं}{1;एक}
<न-क्षयः>Bsmn
न क्षयम् यस्य सः = अक्षयः
विशेषणम् 11
-
अक्षय
eternal
कालः
कालो
काल{पुं}{1;एक}
काल{पुं}{1;एक}
-
-
समुच्चितम् 12
-
काल
time
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
धाता
धाताहं
धाता{स्त्री}{1;एक}/धातृ{पुं}{1;एक}/धा1{कर्तरि;लुट्;प्र;एक;परस्मैपदी;डुधाञ्;जुहोत्यादिः}/धा1{कर्तरि;लुट्;प्र;एक;आत्मनेपदी;डुधाञ्;जुहोत्यादिः}/धा1{कर्मणि;लुट्;प्र;एक;आत्मनेपदी;डुधाञ्;जुहोत्यादिः}/धे1{कर्तरि;लुट्;प्र;एक;परस्मैपदी;धेट्;भ्वादिः}/धे1{कर्मणि;लुट्;प्र;एक;आत्मनेपदी;धेट्;भ्वादिः}
धातृ{पुं}{1;एक}
-
-
समुच्चितम् 12
-
धारण-पोषण_करनेवाला
creator
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 15
-
मैं
I
विश्वतः-मुखः
विश्वतोमुखः
विश्वतर्-मुख{पुं}{1;एक}
विश्वतः-मुख{पुं}{1;एक}
<विश्वतः-मुखः>Bs6
विश्वतः मुखम् यस्य सः = विश्वतोमुखः
विशेषणम् 14
-
सब_ओर_मुखवाला_विराट्स्वरूप
Brahma
-
-
GLGLG
10.32.Aमृत्युः
10.32.Bमृत्युः
10.32.Cमृत्यु{पुं}{1;एक}
10.32.Dमृत्यु{पुं}{1;एक}
10.32.E-
10.32.F-
10.32.Gसमुच्चितम् 4
10.32.H-
10.32.Iमृत्यु
10.32.Jdeath
10.32.K-
10.32.L-
10.32.MGG
सर्व-हरः
सर्वहरश्चाहमुद्भवश्च
सर्व-हर{पुं}{1;एक}
सर्व-हर{पुं}{1;एक}
<सर्व-हरः>T6
सर्वेषां हरः = सर्वहरः
विशेषणम् 3
-
सबका_नाश_करनेवाला
all-devouring
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GLLGGGGLGL
-
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 17
-
और
also
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 17
-
मैं
I
उद्भवः
-
उद्भव{पुं}{1;एक}
उद्भव{पुं}{1;एक}
-
-
समुच्चितम् 4
-
उत्पत्ति-हेतु_हूँ
generation
-
च{अव्य}
{अव्य}
-
-
-
-
तथा
also
भविष्यताम्
भविष्यताम्
भविष्यत्{पुं}{6;बहु}/भविष्यत्{नपुं}{6;बहु}/भविष्यता{स्त्री}{2;एक}
भविष्यत्{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 6
-
उत्पन्न_होनेवालों_का
of_the_future
-
-
LGLG
कीर्तिः
कीर्तिः
कीर्ति{स्त्री}{1;एक}
कीर्ति{स्त्री}{1;एक}
-
-
समुच्चितम् 15
-
कीर्ति
fame
-
-
GG
श्रीः
श्रीर्वाक्च
श्री{स्त्री}{1;एक}/श्री{स्त्री}{8;एक}
श्री{स्त्री}{1;एक}
-
-
समुच्चितम् 15
-
श्री
beautiful
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / चर्त्व-सन्धिः (खरि च (8।4।55))
GGL
वाक्
-
वाच्{स्त्री}{1;एक}/वाच्{स्त्री}{8;एक}
वाच्{स्त्री}{1;एक}
-
-
समुच्चितम् 15
-
वाक्
speech
-
च{अव्य}
{अव्य}
-
-
समुच्चितम् 4
-
और
also
नारीणाम्
नारीणां
नारी{स्त्री}{6;बहु}
नारी{स्त्री}{6;बहु}
-
-
षष्ठीसम्बन्धः 15
-
स्त्रियों_में
of_women
-
-
GGG
स्मृतिः
स्मृतिर्मेधा
स्मृति{स्त्री}{1;एक}
स्मृति{स्त्री}{1;एक}
-
-
समुच्चितम् 15
-
स्मृति
memory
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LGGG
मेधा
-
मेधा{स्त्री}{1;एक}
मेधा{स्त्री}{1;एक}
-
-
समुच्चितम् 15
-
मेधा
intelligence
धृतिः
धृतिः
धृति{स्त्री}{1;एक}
धृति{स्त्री}{1;एक}
-
-
समुच्चितम् 15
-
धृति
faithfulness
-
-
LG
क्षमा
क्षमा
क्षमा{अव्य}/क्षमा{स्त्री}{1;एक}
क्षमा{स्त्री}{1;एक}
-
-
समुच्चितम् 15
-
क्षमा
patience
-
-
GG
10.33.Aबृहत्-साम
10.33.Bबृहत्साम
10.33.Cबृहत्सामन्{नपुं}{1;एक}/बृहत्सामन्{नपुं}{2;एक}/बृहत्सामन्{नपुं}{8;एक}
10.33.Dबृहत्-सामन्{नपुं}{1;एक}
10.33.E-
10.33.F-
10.33.Gसमुच्चितम् 5
10.33.H-
10.33.Iबृहत्साम
10.33.Jthe_Brhat-sama
10.33.K-
10.33.L-
10.33.MLGGL
तथा
तथा
तथा{अव्य}
तथा{अव्य}
-
-
-
-
तथा
also
-
-
LG
साम्नाम्
साम्नां
सामन्{नपुं}{6;बहु}
सामन्{नपुं}{6;बहु}
-
-
निर्धारणम् 4
-
गायन_करनेयोग्य_श्रुतियों_में
of_the_Sama_Veda_songs
-
-
GG
गायत्री
गायत्री
गायत्री{स्त्री}{1;एक}/गायत्रिन्{पुं}{1;एक}
गायत्री{स्त्री}{1;एक}
-
-
समुच्चितम् 5
-
गायत्री_छन्द
the_Gayatri_hymns
-
-
GGG
छन्दसाम्
छन्दसामहम्
छन्दस्{नपुं}{6;बहु}
छन्दस्{नपुं}{6;बहु}
-
-
निर्धारणम् 7
-
छन्दों_में
of_all_poetry
-
-
GLGLL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 8
-
मैं
I
मासानाम्
मासानां
मास{पुं}{6;बहु}
मास{पुं}{6;बहु}
-
-
निर्धारणम् 11
-
महीनों_में
of_months
-
-
GGG
मार्गशीर्षः
मार्गशीर्षोऽहमृतूनां
मार्गशीर्ष{पुं}{1;एक}
मार्गशीर्ष{पुं}{1;एक}
-
-
समुच्चितम् 12
-
मार्गशीर्ष
the_month_of_November-December
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GLGGGLGG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 15
-
मैं
I
ऋतूनाम्
-
ऋतु{पुं}{6;बहु}
ऋतु{पुं}{6;बहु}
-
-
निर्धारणम् 14
-
ऋतुओं_में
of_all_seasons
कुसुम-आकरः
कुसुमाकरः
कुसुम-आकर{पुं}{1;एक}
कुसुमाकर{पुं}{1;एक}
<कुसुम-आकरः>K4
कुसुमम् इव आकरः = कुसुमाकरः
समुच्चितम् 12
-
वसन्त
spring
-
-
LGGLG
10.34.Aद्यूतम्
10.34.Bद्यूतं
10.34.Cद्यूत{पुं}{2;एक}/द्यूत{नपुं}{1;एक}/द्यूत{नपुं}{2;एक}
10.34.Dद्यूत{नपुं}{1;एक}
10.34.E-
10.34.F-
10.34.Gसमुच्चितम् 4
10.34.H-
10.34.Iजूआ
10.34.Jgambling
10.34.K-
10.34.L-
10.34.MGG
छलयताम्
छलयतामस्मि
छलयताम्
छल{कृत्_प्रत्ययः:शतृ;छल;;नपुं}{6;बहु}
-
-
निर्धारणम् 3
-
छल_करनेवालों_में
of_all_cheats
-
-
LLLGGL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
तेजः
तेजस्तेजस्विनामहम्
तेजस्{नपुं}{1;एक}/तेजस्{नपुं}{2;एक}/तेजस्{नपुं}{8;एक}
तेजस्{नपुं}{1;एक}
-
-
समुच्चितम् 4
-
प्रभाव
splendid
-
-
GGGGLGLL
तेजस्विनाम्
-
तेजस्विन्{पुं}{6;बहु}
तेजस्विन्{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 6
-
प्रभावशाली_पुरुषों_का
of_everything_splendid
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 7
-
मैं
I
जयः
जयोऽस्मि
जि{पुं}{1;बहु}/जि{पुं}{8;बहु}/जय{पुं}{1;एक}
जय{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 10
-
विजय
victory
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LGL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
व्यवसायः
व्यवसायोऽस्मि
व्यवसाय{पुं}{1;एक}
व्यवसाय{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 13
-
निश्चय
adventure
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LLGGL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
सत्त्वम्
सत्त्वं
सत्त्व{पुं}{2;एक}/सत्त्व{नपुं}{1;एक}/सत्त्व{नपुं}{2;एक}/सत्त्व{नपुं}{1;एक}/सत्त्व{नपुं}{2;एक}
सत्त्व{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 17
-
सात्त्विक_भाव
strength
-
-
GG
सत्त्ववताम्
सत्त्ववतामहम्
सत्त्ववत्{पुं}{6;बहु}/सत्त्ववत्{नपुं}{6;बहु}
सत्त्ववत्{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 16
-
सात्त्विक_पुरुषों_का
of_all_the_strong
-
-
GLLGLL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 10
-
मैं
I
10.35.Aवृष्णीनाम्
10.35.Bवृष्णीनां
10.35.Cवृष्णि{पुं}{6;बहु}
10.35.Dवृष्णि{पुं}{6;बहु}
10.35.E-
10.35.F-
10.35.Gनिर्धारणम् 3
10.35.H-
10.35.Iवृष्णिवंशियों_में
10.35.Jof_the_descendants_of_Vrsni
10.35.K-
10.35.L-
10.35.MGGG
वासुदेवः
वासुदेवोऽस्मि
वासुदेव{पुं}{1;एक}
वासुदेव{पुं}{1;एक}
-
-
समुच्चितम् 4
-
वासुदेव
Krsna_in_Dvaraka
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GLGGL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
पाण्डवानाम्
पाण्डवानां
पाण्डव{पुं}{6;बहु}/पाण्डव{नपुं}{6;बहु}
पाण्डव{पुं}{6;बहु}
-
-
निर्धारणम् 6
-
पाण्डवों_में
of_the_Pandavas
-
-
GLGG
धनञ्जयः
धनञ्जयः
धनञ्जय{पुं}{1;एक}
धनञ्जय{पुं}{1;एक}
-
-
समुच्चितम् 4
-
धनंजय
Arjuna
-
-
LGLG
मुनीनाम्
मुनीनामप्यहं
मुनि{पुं}{6;बहु}
मुनि{पुं}{6;बहु}
-
-
निर्धारणम् 10
-
मुनियों_में
of_the_sages
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGGGLG
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 14
-
भी
also
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 16
-
मैं
I
व्यासः
व्यासः
व्यास{पुं}{1;एक}
व्यास{पुं}{1;एक}
-
-
समुच्चितम् 11
-
वेदव्यास
Vyasa
-
-
GG
कवीनाम्
कवीनामुशना
कवि{पुं}{6;बहु}
कवि{पुं}{6;बहु}
-
-
निर्धारणम् 14
-
कवियों_में
of_all_great_thinkers
-
-
LGGLLG
उशना
-
उशना{स्त्री}{1;एक}
उशना{स्त्री}{1;एक}
-
-
समुच्चितम् 11
-
शुक्रचार्य
Usana
कविः
कविः
कवि{पुं}{1;एक}
कवि{पुं}{1;एक}
-
-
विशेषणम् 14
-
कवि
the_thinker
-
-
LG
10.36.Aदण्डः
10.36.Bदण्डो
10.36.Cदण्ड{पुं}{1;एक}
10.36.Dदण्ड{पुं}{1;एक}
10.36.E-
10.36.F-
10.36.Gकर्तृसमानाधिकरणम् 4
10.36.H-
10.36.Iदण्ड_अर्थात्_दमन_करने_की_शक्ति
10.36.Jpunishment
10.36.K-
10.36.Lरुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
10.36.MGG
दमयताम्
दमयतामस्मि
दम्1_णिच्{कर्तरि;लोट्;प्र;एक;आत्मनेपदी;दमुँ;दिवादिः}/दम्1_णिच्{कर्तरि;लोट्;प्र;द्वि;परस्मैपदी;दमुँ;दिवादिः}
दम्_णिच्{कृत्_प्रत्ययः:शतृ;दमुँ_णिच्;दिवादिः;पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 3
-
दमन_करनेवालों_का
of_all_separation
-
-
GLLGGL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
नीतिः
नीतिरस्मि
नीति{स्त्री}{1;एक}
नीति{स्त्री}{1;एक}
-
-
कर्तृसमानाधिकरणम् 8
-
नीति
morality
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GLGL
अस्मि
-
अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
जिगीषिताम्
जिगीषताम्
-
जि_सन्{कृत्_प्रत्ययः:शतृ;जि_सन्;भ्वादिः;पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 7
-
जीतने_की_इच्छावालों_की
of_the_victorious
-
-
LGLG
मौनम्
मौनं
मौन{नपुं}{1;एक}/मौन{नपुं}{2;एक}
मौन{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
मौन
silence
-
-
GG
चैवास्मि
च{अव्य}
{अव्य}
-
-
कर्तृसमानाधिकरणम् 16
-
और
and
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 9
-
ही
also
अस्मि
-
(अस्मि{अव्य}/अस्2{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः})
अस्{कर्तरि;लट्;उ;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
हूँ
am
गुह्यानाम्
गुह्यानां
गुह्य{पुं}{6;बहु}/गुह्य{नपुं}{6;बहु}/गुह्या{स्त्री}{6;बहु}
गुह्य{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 12
-
गुप्त_रखने_योग्य_भावों_का_(रक्षक)
of_secrets
-
-
GGG
ज्ञानम्
ज्ञानं
ज्ञान{नपुं}{1;एक}/ज्ञान{नपुं}{2;एक}
ज्ञान{नपुं}{1;एक}
-
-
समुच्चितम् 13
-
तत्त्वज्ञान
knowledge
-
-
GG
ज्ञानवताम्
ज्ञानवतामहम्
ज्ञानवत्{पुं}{6;बहु}/ज्ञानवत्{पुं}{6;बहु}/ज्ञानवत्{नपुं}{6;बहु}
ज्ञानवत्{पुं}{6;बहु}
-
-
षष्ठीसम्बन्धः 15
-
ज्ञानवानों_का
of_the_wise
-
-
GLLGLL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 16
-
मैं
I
10.37.Aयत्
10.37.Bयच्चापि
10.37.Cयत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
10.37.Dयद्{नपुं}{1;एक}
10.37.E-
10.37.F-
10.37.Gसम्बन्धः 7
10.37.H-
10.37.Iजो
10.37.Jwhatever
10.37.K-
10.37.Lजश्त्व-श्चुत्व-चर्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40)-खरि च (8।4।55)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
10.37.MGGL
-
च{अव्य}
{अव्य}
-
-
-
-
और
also
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 7
-
भी
may_be
सर्व-भूतानाम्
सर्वभूतानां
सर्व-भूत{पुं}{6;बहु}/भूत{नपुं}{6;बहु}/भूता{स्त्री}{6;बहु}
सर्व-भूत{पुं}{6;बहु}
<सर्व-भूतानां>K1
सर्वाणि च तानि भूतानि = सर्वभूतानि तेषाम् सर्वभूतानां
षष्ठीसम्बन्धः 5
-
सब_भूतों_की
of_all_creations
-
-
GLGGG
बीजम्
बीजं
बीज{नपुं}{1;एक}/बीज{नपुं}{2;एक}
बीज{नपुं}{1;एक}
-
-
कर्ता 6
-
उत्पत्ति_का_कारण
the_seed
-
-
GG
तत्
तदहमर्जुन
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
अनुयोगी 10
-
वह
that
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LLGGLL
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 10
-
मैं
I
अर्जुन
-
अर्जुन{पुं}{8;एक}
अर्जुन{पुं}{8;एक}
-
-
सम्बोध्यः 6
-
हे_अर्जुन
O_Arjuna
न{अव्य}
{अव्य}
-
-
सम्बन्धः 19
-
नहीं
not
-
-
L
तत्
तदस्ति
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
अनुयोगी 19
-
वह
that
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
LGL
अस्ति
-
अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
है
is
विना
विना
विना{अव्य}
विना{अव्य}
-
-
अनुयोगी 14
-
रहित
without
-
-
LG
यत्
यत्स्यान्मया
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{1;एक}
-
-
सम्बन्धः 15
-
जो
whatever
-
चर्त्व-सन्धिः (खरि च (8।4।55)) / अनुनासिक-सन्धिः (यरोऽनुनासिकेऽनुनासिको वा (8।4।45))
GGLG
स्यात्
-
अस्2{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
प्रतियोगी 11
-
हो
exists
मया
-
अस्मद्{3;एक}
अस्मद्{3;एक}
-
-
प्रतियोगी 13
-
मुझसे
by_me
भूतम्
भूतं
भूत{पुं}{2;एक}/भूत{नपुं}{1;एक}/भूत{नपुं}{2;एक}
भूत{नपुं}{1;एक}
-
-
कर्ता 19
-
भूत
created
-
-
GG
चर-अ-चरम्
चराचरम्
चर-अ-चर{पुं}{2;एक}/चर{नपुं}{1;एक}/चर{नपुं}{2;एक}
चराचर{नपुं}{1;एक}
<चर-<न-चरम्>Tn>Ds
न चरम् = अचरम्, चरम् च अचरम् च = चराचरम्
विशेषणम् 17
-
चर_और_अचर
moving_and_unmoving
-
-
LGLL
10.38.A
10.38.Bनान्तोऽस्ति
10.38.Cन{अव्य}
10.38.D{अव्य}
10.38.E-
10.38.F-
10.38.Gसम्बन्धः 7
10.38.H-
10.38.Iनहीं
10.38.Jnor
10.38.K-
10.38.Lसवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
10.38.MGGL
अन्तः
-
अन्तः{अव्य}/अन्त{पुं}{1;एक}
अन्त{पुं}{1;एक}
-
-
कर्ता 7
-
अन्त
a_limit
अस्ति
-
अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
है
is
मम
मम
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 4
-
मेरी
my
-
-
GL
दिव्यानाम्
दिव्यानां
दिव्य{पुं}{6;बहु}/दिव्य{नपुं}{6;बहु}/दिव्या{स्त्री}{6;बहु}
दिव्य{पुं}{6;बहु}
-
-
विशेषणम् 4
-
दिव्य
divine
-
-
GGG
वि-भूतीनाम्
विभूतीनां
वि-भूति{स्त्री}{6;बहु}
विभूति{स्त्री}{6;बहु}
<वि-भूतीनां>Bvp
विशिष्टा भूतिः यस्य = विभूतिः तेषां विभूतीनाम्
षष्ठीसम्बन्धः 5
-
विभूतियों_का
opulences
-
-
LGGG
परन्तप
परन्तप
परन्तप{पुं}{8;एक}/परन्तप{नपुं}{8;एक}
परन्तप{पुं}{8;एक}
-
-
सम्बोध्यः 7
-
हे_परंतप
O_conqueror_of_the_enemies
-
-
LGLL
एषः
एष
एतद्{पुं}{1;एक}
एतद्{पुं}{1;एक}
-
-
विशेषणम् 11
-
यह
all_this
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
GL
तु
तूद्देशतः
तु{अव्य}
तु{अव्य}
-
-
सम्बन्धः 11
-
तो
that
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLG
उद्देशतः
-
उद्देश{तसिल्}
उद्देश{अव्य}
-
-
क्रियाविशेषणम् 14
-
एकदेश_से_अर्थात्_संक्षेप_से
examples
प्रोक्तः
प्रोक्तो
प्रोक्त{पुं}{1;एक}
प्र_वच्{कृत्_प्रत्ययः:क्त;प्र_वचँ;अदादिः;पुं}{1;एक}
-
-
-
-
कहा_है
spoken
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
वि-भूतेः
विभूतेर्विस्तरो
वि-भूति{स्त्री}{5;एक}/भूति{स्त्री}{6;एक}
विभूति{स्त्री}{6;एक}
<वि-भूतेः>Bvp
विशिष्टा भूतिः यस्य = विभूतिः तस्मात् विभूतेः
षष्ठीसम्बन्धः 11
-
विभूतियों_का
opulences
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66)) / रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LGGGLG
विस्तरः
-
विस्तर{पुं}{1;एक}
विस्तर{पुं}{1;एक}
-
-
कर्म 14
-
विस्तार
expanded
मया
मया
अस्मद्{3;एक}
अस्मद्{3;एक}
-
-
कर्ता 14
-
मैंने
by_Me
-
-
LG
10.39.Aयत्
10.39.Bयद्यद्विभूतिमत्सत्त्वं
10.39.Cयत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
10.39.Dयद्{नपुं}{1;एक}
10.39.E-
10.39.F-
10.39.Gवीप्सा 2
10.39.H-
10.39.Iजो
10.39.Jwhatever
10.39.K-
10.39.Lजश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / चर्त्व-सन्धिः (खरि च (8।4।55))
10.39.MGGLGGGGG
यत्
-
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{1;एक}
-
-
सम्बन्धः 11
-
जो
whatever
वि-भूतिमत्
-
वि-भूति-अस्मद्{5;एक}
विभूतिमत्{नपुं}{1;एक}
<वि-भूति>Bvp^मत्
विशिष्टा भूतिः यस्य = विभूतिः, विभूति यस्य अस्ति तद् = विभूतिमत्
समुच्चितम् 6
-
विभूतियुक्त_अर्थात्_ऐश्वर्ययुक्त
having_opulences
सत्त्वम्
-
सत्त्व{पुं}{2;एक}/सत्त्व{नपुं}{1;एक}/सत्त्व{नपुं}{2;एक}/सत्त्व{नपुं}{1;एक}/सत्त्व{नपुं}{2;एक}
सत्त्व{नपुं}{1;एक}
-
-
समुच्चितम् 6
-
वस्तु
existence
*श्रीमत्
श्रीमदूर्जितमेव
श्री-अस्मद्{5;एक}
श्रीमत्{नपुं}{1;एक}
-
-
समुच्चितम् 6
-
कान्तियुक्त
beautiful
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GLGLGGL
ऊर्जितम्
-
ऊर्जित{पुं}{2;एक}/ऊर्जित{नपुं}{1;एक}/ऊर्जित{नपुं}{2;एक}
ऊर्जित{नपुं}{1;एक}
-
-
विशेषणम् 8
-
शक्तियुक्त
glorious
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 2
-
भी
certainly
वा
वा
वा{अव्य}
वा{अव्य}
-
-
कर्ता 9
-
और
or
-
-
G
तत्
तत्तदेवावगच्छ
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
वीप्सा 11
-
उसको
all
-
चर्त्व-सन्धिः (खरि च (8।4।55)) / जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGLGL
तत्
-
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
अनुयोगी 16
-
उसको
those
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 14
-
ही
certainly
अवगच्छ
-
अव_गम्1{कर्तरि;लोट्;म;एक;परस्मैपदी;गमॢँ;भ्वादिः}
अव_गम्{कर्तरि;लोट्;म;एक;परस्मैपदी;अव_गमॢँ;भ्वादिः}
-
-
-
-
जान
must_know
त्वम्
त्वं
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 16
-
तू
you
-
-
G
मम
मम
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 14
-
मेरे
my
-
-
GL
तेजः-अंश-सम्भवम्
तेजोंऽशसम्भवम्
तेजोंऽशसम्भवम्
तेजस्-अंश-सम्_भू{कृत्_प्रत्ययः:अच्;सम्_भू;भ्वादिः;नपुं}{2;एक}
<<तेज-अंश>T6-सम्भवम्>Bs6
तेजसः अंशः = तेजोंऽशः, तेजोंऽशः संभवः यस्य तत् = तेजोंऽशसम्भवम्
कर्तृसमानाधिकरणम् 16
-
तेज_के_अंश_की_अभिव्यक्ति
born_of_part_splendor
-
-
GGLGLL
10.40.Aअथवा
10.40.Bअथवा
10.40.Cअथवा{अव्य}
10.40.Dअथवा{अव्य}
10.40.E-
10.40.F-
10.40.G-
10.40.H-
10.40.Iअथवा
10.40.Jor
10.40.K-
10.40.L-
10.40.MLLG
बहुना
बहुनैतेन
बहुना{अव्य}/बहु{पुं}{3;एक}/बहु{स्त्री}{3;एक}/बहु{नपुं}{3;एक}
बहु{पुं}{3;एक}
-
-
विशेषणम् 6
-
बहुत
many
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88))
LLGGL
एतेन
-
एतद्{पुं}{3;एक}/एतद्{नपुं}{3;एक}
एतद्{पुं}{3;एक}
-
-
विशेषणम् 6
-
इस
by_this_kind
किम्
किं
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{1;एक}
-
-
प्रयोजनम् 8
-
क्या_(प्रयोजन_है)
what
-
-
G
ज्ञातेन
ज्ञातेन
ज्ञात{पुं}{3;एक}/ज्ञात{नपुं}{3;एक}
ज्ञा{कृत्_प्रत्ययः:क्त;ज्ञा;क्र्यादिः;पुं}{3;एक}
-
-
हेतुः 8
-
जानने_से
knowing
-
-
GGL
तव
तवार्जुन
युष्मद्{6;एक}
युष्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 6
-
तेरा
you
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGLL
अर्जुन
-
अर्जुन{पुं}{8;एक}
अर्जुन{पुं}{8;एक}
-
-
सम्बोध्यः 16
-
हे_अर्जुन
O_Arjuna
विष्टभ्य
विष्टभ्याहमिदं
विष्टभ्य
वि_स्तम्भ्{कृत्_प्रत्ययः:ल्यप्;वि_ष्टभिँ;भ्वादिः}
-
-
पूर्वकालः 15
-
धारण_करके
entire
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGGLG
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 16
-
मैं
I
इदम्
-
इदम्{नपुं}{1;एक}/इदम्{नपुं}{2;एक}
इदम्{नपुं}{2;एक}
-
-
विशेषणम् 12
-
इस
this
कृत्स्नम्
कृत्स्नमेकांशेन
कृत्स्न{नपुं}{1;एक}/कृत्स्न{नपुं}{2;एक}
कृत्स्न{नपुं}{2;एक}
-
-
विशेषणम् 12
-
सम्पूर्ण
of_all_manifestations
-
-
GGGGGL
एक-अंशेन
-
एकांश{पुं}{3;एक}
एक-अंश{पुं}{3;एक}
-
-
करणम् 14
-
एक_अंशमात्र_से
with_one_part
स्थितः
स्थितो
स्थित{पुं}{1;एक}
स्था{कृत्_प्रत्ययः:क्त;ष्ठा;भ्वादिः;पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 16
-
स्थित
situated
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
LG
जगत्
जगत्
जगत्{पुं}{1;एक}/जगत्{पुं}{8;एक}/जगत्{नपुं}{1;एक}/जगत्{नपुं}{2;एक}/जगत्{नपुं}{8;एक}
जगत्{नपुं}{2;एक}
-
-
कर्म 14
-
जगत्_को_(अपनी_योगशक्ति_के)
in_the_universe
-
-
LL