| मत्-गत-प्राणाः |
| मद्गतप्राणा |
| अस्मद्-गत-प्राण{पुं}{1;बहु}/प्राण{पुं}{8;बहु} |
| अस्मद्-गत-प्राण{पुं}{1;बहु} |
| <<अस्मत्-गत>T2-प्राणाः>Bs6 |
| मां गतः = मद्गतः, मद्गतः प्राणः यस्य सः = मद्गतप्राणः ते मद्गतप्राणाः |
| समुच्चितम् 8 |
| - |
| मुझमें_ही_प्राणों_को_अर्पण_करनेवाले_भक्तजन |
| lives_devoted_to_the_service_of_Krsna |
| - |
| रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22)) |
| GLGGG |