10.3.Aयः
10.3.Bयो
10.3.Cयद्{पुं}{1;एक}
10.3.Dयद्{पुं}{1;एक}
10.3.E-
10.3.F-
10.3.Gसम्बन्धः 8
10.3.H-
10.3.Iजो
10.3.Janyone_who
10.3.K-
10.3.Lरुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
10.3.MG
माम्
मामजमनादिं
अस्मद्{2;एक}
अस्मद्{2;एक}
-
-
कर्म 7
-
मुझको
unto_Me
-
-
GLGLGG
अ-जम्
-
अ-ज{पुं}{2;एक}
अज{पुं}{2;एक}
<न-जम्>U
न जायते सः = अजः तम् अजम्
समुच्चितम् 5
-
अजन्मा_अर्थात्_वास्तव_में_जन्मरहित
unborn
अन्-आदिम्
-
अन्-{अव्य}-आदि{पुं}{2;एक}
अनादि{पुं}{2;एक}
<न-आदिम्>Bsmn
न आदिः यस्य सः = अनादिः तम् अनादिं
समुच्चितम् 5
-
अनादि
without_beginning
च{अव्य}
{अव्य}
-
-
कर्मसमानाधिकरणम् 7
-
और
also
-
-
L
लोक-महत्-ईश्वरम्
लोकमहेश्वरम्
लोक-महत्-ईश्वर{पुं}{2;एक}
लोक-महत्-ईश्वर{पुं}{2;एक}
<लोक-<महत्-ईश्वरम्>K1>T6
महान् सः ईश्वरः च = महेश्वरः, लोकानां महेश्वरः = लोकमहेश्वरः तम् लोकमहेश्वरम्
समुच्चितम् 5
-
लोकों_का_महान्_ईश्वर
the_supreme_master_of_the_planets
-
-
GGLGLL
वेत्ति
वेत्ति
विद्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
-
-
प्रतियोगी 1
-
तत्त्व_से_जानता_है
knows
-
-
GL
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
अनुयोगी 12
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
मर्त्येषु
मर्त्येषु
मर्त्य{पुं}{7;बहु}
मर्त्य{पुं}{7;बहु}
-
-
निर्धारणम् 10
-
मनुष्यों_में
among_those_subject_to_death
-
-
GGL
अ-सम्मूढः
असम्मूढः
अ-सम्मूढः
-सम्मूढ{पुं}{1;एक}
<न-सम्मूढः>Tn
न सम्मूढः = असम्मूढः
कर्ता 12
-
ज्ञानवान्_पुरुष
without_doubt
-
-
LGGG
सर्व-पापैः
सर्वपापैः
सर्व-पाप{पुं}{3;बहु}/पाप{नपुं}{3;बहु}
सर्व-पाप{नपुं}{3;बहु}
<सर्व-पापैः>K1
सर्वम् तत् पापम् च = सर्वपापम् तैः सर्वपापैः
करणम् 12
-
सम्पूर्ण_पापों_से
from_all_sinful_reactions
-
-
GLGG
प्रमुच्यते
प्रमुच्यते
प्रमुच्यते
प्र_मुच्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;प्र_मुचॢँ;तुदादिः}
-
-
-
-
मुक्त_हो_जाता_है
is_delivered
-
-
GGLG