1.22.Aदृष्ट्वा
1.22.Bदृष्ट्वेमं
1.22.Cदृश्1{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
1.22.Dदृश्{कृत्_प्रत्ययः:क्त्वा;दृशिँर्;भ्वादिः}
1.22.E-
1.22.F-
1.22.Gपूर्वकालः 9
1.22.H-
1.22.Iदेखकर
1.22.Jas_I_see
1.22.K-
1.22.Lगुण-सन्धिः (आद्गुणः (6।1।87))
1.22.MGGG
इमम्
-
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
विशेषणम् 5
-
इस
all_these
स्व-जनम्
स्वजनं
स्व-जन{पुं}{2;एक}
जन{पुं}{2;एक}
<स्व-जनं>T6
स्वस्य जनः = स्वजनः तम् स्वजनम्
कर्म 6
-
स्वजन_समुदाय_को
kinsmen
-
-
LLG
कृष्ण
कृष्ण
कृष्ण{पुं}{8;एक}/कृष्ण{नपुं}{8;एक}
कृष्ण{पुं}{8;एक}
-
-
सम्बोध्यः 9
-
हे_कृष्ण
O_Krsna
-
-
GL
युयुत्सुम्
युयुत्सुं
युयुत्सु{पुं}{2;एक}
युयुत्सु{पुं}{2;एक}
-
-
विशेषणम् 5
-
युद्ध_के_अभिलाषी
all_in_fighting_spirit
-
-
LGG
समुपस्थितम्
समुपस्थितम्
समुपस्थित{पुं}{2;एक}/समुपस्थित{नपुं}{1;एक}/समुपस्थित{नपुं}{2;एक}
सम्_उप_स्था{कृत्_प्रत्ययः:क्त;सम्_उप_ष्ठा;भ्वादिः;पुं}{2;एक}
-
-
विशेषणम् 3
-
डटे_हुए
arrayed_for_battle
-
-
GLGLL
सीदन्ति
सीदन्ति
सीदत्{नपुं}{1;बहु}/सीदत्{नपुं}{2;बहु}/सीदत्{नपुं}{8;बहु}/सीदन्ती{स्त्री}{8;एक}/सद्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;षदॢँ;भ्वादिः}/सद्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;षदॢँ;तुदादिः}
सद्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;षदॢँ;भ्वादिः}
-
-
-
-
शिथिल_हुए_जा_रहे_हैं
give_way
-
-
GGL
मम
मम
अस्मद्{6;एक}/मा1{कर्तरि;लिट्;म;बहु;परस्मैपदी;मा;अदादिः}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 8
-
मेरे
my
-
-
GL
गात्राणि
गात्राणि
गात्र{नपुं}{1;बहु}/गात्र{नपुं}{2;बहु}/गात्र{नपुं}{8;बहु}
गात्र{नपुं}{1;बहु}
-
-
कर्ता 9
-
अंग
limbs
-
-
GGL
मुखम्
मुखं
मुख{पुं}{2;एक}/मुख{नपुं}{1;एक}/मुख{नपुं}{2;एक}
मुख{नपुं}{1;एक}
-
-
कर्ता 12
-
मुख
mouth
-
-
LG
च{अव्य}
{अव्य}
-
-
-
-
और
and
-
-
L
परिशुष्यति
परिशुष्यति
परि_शुष्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;शुषँ;दिवादिः}
परि_शुष्{कर्तरि;लट्;प्र;एक;परस्मैपदी;परि_शुषँ;दिवादिः}
-
-
-
-
सूखा_जा_रहा_है
getting_parched
-
-
LLGLL
वेपथुः
वेपथुश्च
वेपथु{पुं}{1;एक}
वेपथु{पुं}{1;एक}
-
-
समुच्चितम् 18
-
कम्प
a_shiver
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GLGL
-
च{अव्य}
{अव्य}
-
-
-
-
तथा
nay
शरीरे
शरीरे
शरीर{नपुं}{1;द्वि}/शरीर{नपुं}{2;द्वि}/शरीर{नपुं}{7;एक}
शरीर{नपुं}{7;एक}
-
-
अधिकरणम् 19
-
शरीर_में
through_the_body
-
-
LGG
मे
मे
अस्मद्{6;एक}
अस्मद्{6;एक}
-
-
षष्ठीसम्बन्धः 15
-
मेरे
my
-
-
G
रोम-हर्षः
रोमहर्षश्च
रोमन्-हर्ष{पुं}{1;एक}
हर्ष{पुं}{1;एक}
<रोम-हर्षः>T6
रोम्णः हर्षः = रोमहर्षः
समुच्चितम् 18
-
रोमांच
hair_stands_on_end
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GLGGL
-
च{अव्य}
{अव्य}
-
-
कर्ता 19
-
एवं
and
जायते
जायते
जन्3{कर्तरि;लट्;प्र;एक;आत्मनेपदी;जनीँ;दिवादिः}
जन्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;जनीँ;दिवादिः}
-
-
-
-
हो_रहा_है
is_taking_place
-
-
GLG