हर्य
गति,कान्तयोः
(हर्यति जहर्य्य हर्यिता अहर्य्यीत् ) "नेटि'' इति न वद्धिः ( जिहर्यिषति जाहर्य्यते ) पूर्ववदार्धधातुके यमो यमि लोपे यलोपाल्लोपाभ्यां ( जाहातां ) अन्यदा जाहर्यितेत्यादि ( जाहर्य्यीति जाहर्ति जाहर्तः जाहर्यति जार्षि शरोविअचो रहाभ्यां शरोचि न द्वित्वमिति षकारस्य द्वित्वाभावः ( जाहर्मि ) लोटि जाहर्हि) ( जाहर्य्याणि ) इत्यत्राङ् नित्यत्वाद्वलि लापं बाधते ( अजाहर्यीत् )इडभावे वलिलोपहलङ्यादिलोपयोः (अजार्हः अजाहर्त्ताम् अजाहर्युः अजाहर्य्यम् हर्य्ययति अजहर्य्यित् हर्य्यित्वा हर्य्या) स्त्रियामकारः क्किपि वलि लोपे (हः हर्य्यतो ) यज्ञः "दृशियजियच्यनि महर्य्येभ्योतच्'' इत्यतच् 509