पट
 
पुट
 
लट
 
लुट
 
तुजि
 
पिजि
 
मिजि
 
लुजि
 
भजि
 
भुजि
 
लघि
 
त्रसि
 
पिसि
 
दशि
 
कुसि
 
कुशि
 
दसि
 
घट
 
घटि
 
वृहि
 
वर्ह
 
वल्ह
 
गुप
 
धूप
 
विच्छ
 
चीव
 
पुथ
 
लोचृ
 
लोकृ
 
णद
 
कुप
 
तर्क
 
वृतु
 
वृधु
 
भाषार्थाः
 - पाटयति अन्यत्र पटति पोटयति अन्यत्र पोटति लाटयति लोटयति अन्यत्र लुटति लोटति तुञ्जयित अन्यत्र तुञ्जति पिञ्जयित अन्यत्र पिङ्क्ते मिञ्जयति लुञ्जयति भञ्जयति अन्यत्र भनक्ति भुञ्जयति लङ्घयति अन्यत्र लङ्घते लङ्घति त्रंसयति त्रंसनः पिंसयति दंशयति अन्यत्र दशति कुंसयति कुंसः भ्रूकुंसः भ्रुकुंसः भ्रकुंसः कुंशयति दंसयति घाटयति अयं सङ्घातेऽपि अतः पुनर्घटिः पठ्यते अर्थभेदात् अन्यत्र घटते घटयति घण्टयति घण्टा वृंहयति वृंहणा वरिहयति अन्यत्र वर्हते वल्हयति अन्यत्र वल्हते गोपयति अन्यत्र गोपायति धूपयति अन्यत्र धूपायति विच्छयति अन्यत्र विच्छायति चीवयति अन्यत्र चीवते पोथयति अपूपुथत् अन्यत्र पुथ्यति लोचयति अलुलोचत् अन्यत्र लोचते लोकयति अन्यत्र लोकते नादयति अन्यत्र नदति कोपयति अन्यत्र कुप्यति तर्कयति ऊहेऽप्ययमधीयते वर्त्तयति अवीवृतत् अववर्त्तत् अन्यत्र वर्तते वर्द्धयति अवीवृधत् अववर्धत् अन्यत्र वर्द्धते भासार्था इत्येके भासार्था दीप्त्यर्थाः तेऽप्यत्रेत्येके 214-247