1. अपूर्वः दर्पणः(01/96) साहसकार्यकरणम् एव स्वस्य जीवनस्य लक्ष्यम् मन्यमानः त्रिविक्रमः पुनरपि वृक्षस्य समीपम् गतवान्। शाखायाम् लम्बमानम् शवम् स्कन्धे आरोप्य मौनम् श्मशानाभिमुखम् प्रस्थितवान् च। तदा शवान्तर्गतः वेतालः अवदन् – “अये राजन्! भवान् कस्य अपूर्ववस्तुनः निर्मितम्+ मध्यरात्रसमये अस्मिन् श्मशाने महान्तम्+ परिश्रमम्+ वहन् अस्ति इति न ज्ञायते मया। अपूर्वाणि वस्तूनि अपि कदाचित् शक्तिरहितानि भवन्ति इत्यस्य निदर्शनार्थम् कस्यचित् राजकुमारस्य कथाम् श्रावयामि, यः+च अपूर्वम् दर्पणम् प्राप्य अपि तस्मात् प्रयोजनप्राप्तौ विफलः जातः। श्रद्धया ताम् कथाम् शृणोतु तावत्, येन भवतः मार्गायासः परिहृतः स्यात्’’ इति। अनन्तरम् वेतालेन कथा आरब्धा – पूर्वम् गजेन्द्रनामकः कश्चित् मुनिवर्यः पर्वतप्रदेशे निवसति स्म। सकलशास्त्रपारङ्गतस्य तस्य आश्रमे बहवः युवकाः शिष्यत्वेन स्थितवन्तः आसन्। तस्य शिष्येषु सिंहपुरस्य राजकुमारः शिवदत्तः अपि अन्यतमः। शिवदत्तः चतुर्भ्यः वर्षेभ्यः गजेन्द्रस्य आश्रमे वसन् सर्वाः विद्याः अभ्यस्तवान्। विद्याभ्याससमाप्तेः अनन्तरम् शिष्याणाम् प्रतिगमनसमयः सन्निहितः। तेषाम् गमनसमये गुरुः गजेन्द्रः स्वशिष्याणाम् योग्यतानुगुणम् किमपि वस्तु उपायनरूपेण ददाति स्म। शिवदत्तस्य प्रस्थानसमये गजेन्द्रः वात्सल्येन तस्य शिरः आमृशन् - ‘‘वत्स! इदानीम्+ भवतः विद्याभ्यासः पूर्णः जातः अस्ति। सिंहपुरस्य युवराजाय भवते अहम् अपूर्वम् उपायनम्+एकम् दास्यामि’’ इति वदन् स्वस्य प्रसेवात् गोलाकारकम् दन्तनिर्मितम् दर्पणम् निष्कास्य शिवदत्ताय दत्त्वा उक्तवान् - ‘‘एषः अपूर्वः दर्पणः। यः एतस्य पुरतः तिष्ठति, तद्विषये विवरणम् वदति एषः। भवान् एतस्मात् दर्पणात् स्वकार्ये प्रयोजनम् प्राप्नोतु। अपि च ‘दक्षः राजा’ इति कीर्तिम् सम्पादयतु। यदा एतस्य दर्पणस्य आवश्यकता न+अस्ति इति भवान् चिन्तयिष्यति, तदा एतम् मह्यम् प्रत्यर्पयतु’’ इति। राजकुमारः शिवदत्तः गुरुणा दत्तम् दर्पणम् स्वीकृत्य तस्मै कृतज्ञताः समर्प्य ततः सिंहपुरम् गतवान्। कांश्चन मासान् यावत् सुखेन कालयापनम् कृतवान् च। केषाञ्चित् मासानाम् अनन्तरम् सः पितुः इच्छानुसारम् सिंहासनम् आरूढवान्। कदाचित् सिंहलदेशतः वीरभूपतिनामकः मल्लयोधः, धीरसिंहनामकः खड्गविद्यानिपुणः, भूपालसिंहनामकः धनुः+विद्यानिपुणः च सिंहपुरम् आगतवन्तः। ते राज्ञः शिवदत्तस्य दर्शनम् प्राप्य प्रार्थितवन्तः - ‘‘महाराज! अस्मासु त्रिषु कः शक्तिमान् इति वक्तुम् कोऽपि न शक्तः। ‘भवतः सकाशे अपूर्वः दर्पणः अस्ति। तस्य दर्पणस्य साहाय्येन भवान् क्लिष्टाः अपि समस्याः परिहरिष्यति’ इति ज्ञात्वा वयम् अत्र आगताः स्मः। अस्मासु कः बलवान् इति कृपया वदतु भवान्’’ इति। युद्धविद्याः आयोज्य तेषाम् त्रयाणाम् अपि अपूर्वम् नैपुण्यम् प्रत्य़क्षम् दृष्टवान् शिवदत्तः। अनन्तरम् सः तान् त्रीन् अपि दर्पणस्य पुरतः स्थापयित्वा दर्पणम् उद्दिश्य उक्तवान् - ‘‘एतेषु त्रिषु शूरतमः कः इति वदतु भवान्’’ इति। किन्तु दर्पणतः किमपि उत्तरम् न आगतम्। एतस्मात् शिवदत्तः नितराम् चकितः अभवत्। ‘अपूर्वः दर्पणः अपि अस्माकम् समस्याम् परिहर्तुम् अशक्तः’ इति चिन्तया एव ते त्रयः अपि ततः निर्गताः। कानिचन दिनानि अतीतानि। कोसलदेशतः सोमसुन्दरः विजयदेवः च शिवदत्तस्य समीपम् आगतवन्तौ। तौ उभौ अपि मल्लयुद्धनिपुणौ आस्ताम्। तयोः कः निपुणतरः इति समस्या। यतः मल्लयुद्धस्पर्धायाम् ताभ्याम् बहुवारम् भागः ऊढः आसीत्। सर्वदा उभौ अपि समानशक्तिमन्तौ इत्येव निर्णयः जातः आसीत्। शिवदत्तः अपूर्वम् दर्पणम् उद्दिश्य पृष्टवान् - ‘‘हे दर्पण! सोमसुन्दरविजयदेवयोः शूरतरः कः?’’ इति। अपरक्षणे एव दर्पणः उत्तरम् उक्तवान् - ‘‘विजयदेवः’’ इति। अपूर्वस्य दर्पणस्य सामर्थ्यम् किञ्चित्+अपि न्यूनम् न जातम् इति सन्तुष्टः शिवदत्तः पुनरपि दर्पणम् पृष्टवान् - ‘‘विजयदेवः कथम् सोमसुन्दरात् शक्तिमान्?’’ इति। तदा दर्पणेन उक्तम् - ‘‘केनचित् मान्त्रिकेण दत्तम् तायकम् स्वभुजे बद्धवान् अस्ति सोमसुन्दरः। अतः सः सर्वविषयेषु अपि जयम् प्राप्नुवन् अस्ति’’ इति। एतस्य वचनस्य श्रवणमात्रेण दर्पणस्य पुरतः स्थितवतः सोमसुन्दरस्य मुखम् कान्तिहीनम् जातम्। वस्तुस्थितेः ज्ञानात् कुपितः विजयदेवः सोमसुन्दरस्य भुजे बद्धम् तायकम् बलात् निष्कास्य क्षिप्तवान्। अनन्तरम् तयोः मल्लयुद्धार्थम् सर्वाः व्यवस्थाः कल्पितवान् शिवदत्तः। अपूर्वस्य दर्पणस्य वचनानि वास्तविकानि इति निरूपयन् इव विजयदेवः बलात् सोमसुन्दरम् प्रताड्य अधः पातितवान्। रत्नपुरम् वज्रपुरम् च सिंहपुरस्य प्रतिवेशिराज्यद्वयम्। तत् राज्यद्वयम् सिंहपुरस्य सामन्तराज्यम् अपि। रत्नपुरस्य राजकुमारी विजयमाधवी, वज्रपुरस्य राजकुमारी चन्द्रकला च अप्रतिमसुन्दर्य़ौ इति श्रुतवान् आसीत् शिवदत्तः। सः तयोः उभयोः अपि भावचित्रम् आनाय्य दृष्टवान्। उभे अपि सौन्दर्येण समाने आस्ताम्। तयोः+मध्ये सुन्दरतरा का इति निर्णेतुम् अशक्तः शिवदत्तः तयोः मातापितृभ्यः वार्ताम् प्रेषितवान् यत् – पुत्र्या सह सिंहपुरम् आगच्छन्तु इति। अनन्तरदिने एव सामन्तराजौ उभौ अपि राजकुमारीभ्याम् सह सिंहपुरम् आगतवन्तौ। शिवदत्तः अतिथिगृहे तेषाम् वसतिव्यवस्थाम् कल्पितवान्। कदाचित् सायङ्कालसमये शिवदत्तः सामन्तराजौ दृष्ट्वा उक्तवान् - ‘‘मम आह्वानम् पुरस्कृत्य भवन्तौ अत्र आगतवन्तौ इति यत् तेन अहम् सन्तुष्टः अस्मि। भवतः अत्र आह्वानस्य कारणम् एतावता एव भवद्भ्याम् ऊहितम् स्यात् अपि। तथापि स्पष्टज्ञानार्थम् अहम् वदिष्यामि। राजकुमार्योः विजयमाधवीचन्द्रकलयोः भावचित्रदर्शनात् अपि सुन्दरतरा का इति अहम् निर्णेतुम् अशक्तः जातः अहम्। इदानीम् अहम् विजयमाधवीम् चन्द्रकलाम् च प्रत्यक्षम् पश्यन् अस्मि। तथापि एतयोः का सुन्दरतरा इति अहम् निर्णेतुम् न शक्नोमि। अतः एतस्याः समस्यायाः परिहारम् अपूर्वदर्पणस्य साहाय्येन प्राप्तुम् शक्नुमः वयम्। राजकुमार्योः दर्पणस्य पुरतः तिष्ठतः चेत् सौन्दर्यवती का इति अपूर्वदर्पणः वदिष्यति’’ इति। अनुक्षणम् चन्द्रकला - ‘‘अहम् स्पर्धार्थम् सिद्धा अस्मि’’ इति वदन्ती गत्वा दर्पणस्य पुरतः स्थितवती। किन्तु विजयमाधवी मन्दहासम् प्रकटय्य उक्तवती - ‘‘युवराजः अन्धः इति इदानीम् ज्ञातम् मया। अन्धस्य परिणयापेक्षया अविवाहिततया स्थितिः एव श्रेयस्करी’’ इति। क्षणम् यावत् शिवदत्तः विजयमाधव्याः वचनात् कुपितः चेत्+अपि अनन्तरम् तस्याः कथनस्य भावम् अवगत्य मन्दहासपूर्वकम् तस्याः पितरम् उक्तवान् - ‘‘भवतः पुत्रीम् विजयमाधवीम् अहम् इष्टवान् अस्मि। यदि तस्याः अपि सम्मतिः अस्ति, तर्हि इदानीम् एव विवाहसन्नाहः भवतु’’ इति। शिवदत्तस्य एतत् वचनम् श्रुत्वा विजयमाधव्याः मातापितरौ, तत्रत्याः राजोद्योगिनः च नितराम् आश्चर्यचकिताः। कानिचन दिनानि अतीतानि। शिवदत्तविजयमाधव्योः विवाहः सवैभवम् सम्पन्नः। मासः अतीतः वीरभद्रनामकः राजभवनस्य रक्षकः राज्ञ्याः विजयमाधव्याः आरक्षणपेटिकायाः उपरि स्थापितम् चन्द्रहारम् चोरयित्वा उद्यानस्थानस्य अशोकवृक्षस्य कोटरे स्थापितवान्। ‘हारस्य अदृश्यताकारणात् राजभवने कोलाहलः भविष्यति एव। यदा कोलाहलः शान्तः भविष्यति, तदा हारम् गृहम् नेष्यामि’ इति चिन्तितवान् आसीत् वीरभद्रः। किन्तु वीरभद्रेण वृक्षकोटरे हारस्थापनम् मल्लिकानामिकया दास्या दृष्टम् आसीत्। वीरभद्रस्य निर्गमनानन्तरम् मल्लिका तम् हारम् स्वीकृत्य गृहम् गतवती। राज्ञी विजयमाधवी चन्द्रहारस्य अदर्शनविषयम् पतिम् निवेदितवती। अन्तःपुरस्य दासीषु कयाचित्, रक्षकभटेषु केनचित् वा हारः चोरितः स्यात् इति विचिन्त्य शिवदत्तः तान् सर्वान् आनीय अपूर्वदर्पणस्य पुरतः स्थापयित्वा दर्पणम् उक्तवान् - ‘‘हे अपूर्वदर्पण! चन्द्रहारस्य चोरः कः इति वदतु’’ इति। भटाः दास्यः च एक+एकशः अपूर्वदर्पणस्य अग्रभागतः अपरपार्श्वम् गतवन्तः। दर्पणस्य पुरतः गमनसमये मल्लिका चातुर्येण वीरभद्रस्य पृष्ठतः स्थितवती। स्वस्य पर्यायः यदा आगतः तदा वीरभद्रस्य शरीरे भयात् कम्पनम् आरब्धम्। तावता दर्पणः उक्तवान् - ‘‘वीरभद्रः चोरः’’ इति। एतत् श्रुत्वा मल्लिका उरसि हस्तम् स्थापयित्वा - ‘‘हा, रक्षिता अहम्’’ इति मन्दस्वरेण स्वगतम् उक्तवती। एतत् अकस्मात् राज्ञ्या विजयमाधव्या दृष्टम्। सा तत्+क्षणम् भटान् आज्ञप्तवती यत् मल्लिकायाः बन्धनम् कुर्वन्तु इति। एतस्मात् आश्चर्यचकितः शिवदत्तः - ‘‘माधवि! किम्+इदम्? हारस्य चोरः वीरभद्रः इति दर्पणेन एव उक्तम् खलु। एवम् सति निरपराधिन्याः मल्लिकायाः बन्धनम् किमर्थम्?’’ इति पृष्टवान्। ‘‘अत्र मल्लिका अपि सहभागिनी इति मम सन्देहः’’ इति उक्तवती विजयमाधवी। तदा शिवदत्तः तर्जनस्वरेण मल्लिकाम् उद्दिश्य - ‘‘कोऽपि अपराधी सुलभतया अस्मान् वञ्चयितुम् न शक्नोति। वस्तुतः किम् प्रवृत्तम् इति वदतु भवती’’ इति उक्तवान्। एतस्मात् भीता मल्लिका शिवदत्तस्य पादयोः पतित्वा प्रवृत्तम् सर्वम् निवेदितवती, गृहतः हारम् आनीय शिवदत्ताय दत्तवती च। शिवदत्तः चन्द्रहारम् विजयमाधव्याः कण्ठे स्थापयित्वा तस्याः चातुर्यम् अभिनन्दितवान्। अनन्तरम् शिवदत्तः पत्नीम् उद्दिश्य - ‘‘एतस्मात् अपूर्वदर्पणात् लाभः यथा तथा हानिः अपि अस्ति। एतस्य प्रयोजनम् सीमितम् इति इदानीम् प्रमाणितम् अभवत्। अतः एतम् दर्पणम् अद्य एव मम गुरवे प्रत्यर्प्ययिष्यामि’’ इति उक्तवान्। वेतालः एवम्+ कथाम्+ समाप्य अवदत् - ‘‘अये राजन्! मुनिवर्येण गजेन्द्रेण शिवदत्ताय यः दर्पणः दत्तः, सः केषुचित् सन्दर्भेषु समाधानकरम् उत्तरम्+ न दत्तवान्। एतस्मात् दर्पणस्य सामर्थ्यविषये सन्देहः उत्पद्यते। त्रिषु वीरेषु शूरतमः कः इति कथने विफलः जातः दर्पणः। किन्तु मल्लयोधयोः सोमसुन्दरविजयदेवयोः विषये समाधानकरम् निर्णयम् उक्तवतः दर्पणस्य स्वभावः विचित्रः इव भासते। राजकुमार्योः सौन्दर्यनिर्णयसन्दर्भे विजयमाधवी दर्पणस्य पुरतः स्थातुम् किमर्थम् न इष्टवती इति तु न ज्ञायते। ‘राजकुमार्याः चन्द्रकलया सह स्पर्धायाम् जयम् प्राप्तुम् न शक्नोमि’ इति विजयमाधव्याः चिन्तनम् स्यात् वा? तदास्ताम् तावत्। सर्वाङ्गसुन्दरः मन्मथसदृशः शिवदत्तः न विकलाङ्गः। एवम्+ सति+अपि ‘सः अन्धः’ इति तस्य उपहासम्+ कुर्वत्या विजयमाधव्या यत् उक्तम् तत् अविवेकिनाम्+ लक्षणम्+ खलु! उपहासम्+ कृतवतीम् अपि ताम्+ शिवदत्तः मनसा इष्टवान्। एषः मूर्खतायाः परमावधिः खलु! अपूर्वदर्पणात् लाभः हानिः च+इति उभयम् अपि सम्भवति इति किमर्थम्+ चिन्तितम्+ शिवदत्तेन? अपूर्वस्य अपि दर्पणस्य गुरवे प्रतिदानम् अविवेकिनाम्+ लक्षणम् खलु! एतेषाम्+ सन्देहानाम्+ समाधानम्+ जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम्+ भवेत्’’ इति। तदा मौनम् स्थातुम् अशक्तः त्रिविक्रमः उक्तवान् - ‘‘दर्पणः अपूर्वः महिमयुतः च इत्यत्र न+अस्ति सन्देहः। किन्तु तस्यापि काचित् सीमा अस्ति इत्यपि वास्तविकः अंशः एव। सिंहलदेशतः आगताः वीरभूपतिः, धीरसिंहः, भूपालसिंहः च शौर्ये साहसे च समानाः इत्यत्र न+अस्ति सन्देहः। अत एव तेषाम् मध्ये स्पर्धा न युज्यते। एतस्मात् कारणात् एव दर्पणः त्रिषु शूरतमम् न सूचितवान्, अपि तु मौनम् आश्रितवान्। किन्तु सोमसुन्दरविजयदेवयोः विषये निर्णयम् श्रावयितुम् शक्तः जातः दर्पणः। राजकुमारी विजयमाधवी सौन्दर्यनिर्णयार्थम् दर्पणस्य पुरतः स्थितिम् निराकृतवती इति यत्, तत् पराजयभीत्या न। पुरतः स्थितवत्योः राजकुमार्योः सौन्दर्यनिर्णयम् शिवदत्तः स्वयम् कर्तुम् न शक्तवान्, अपि तु तत् दायित्वम् दर्पणे आरोपितवान्। एतस्मात् विजयमाधवी कुपिता। अत एव सा ‘शिवदत्तः अन्धः’ इति उक्तवती। तस्याः वचनस्य भावम् अवगत्य एव शिवदत्तः ताम् परिणीतवान्। अपूर्वदर्पणस्य शक्तिः परिमिता अस्ति इति विषयम् ज्ञात्वा मल्लिका चौर्यम् कृत्वा अपि आत्मानम् रक्षितुम् इष्टवती। किन्तु विजयमाधव्याः सूक्ष्मपरिशीलनेन चातुर्येण च प्रमाणितः अभवत् यत् मल्लिका एव चौर्यम् कृतवती इति। एताम् घटनाम् परिलक्ष्य शिवदत्तः चिन्तितवान् यत् अपूर्वदर्पणस्य वचनात् कदाचित् सत्यस्थितिः अपि न ज्ञायते इति। अपूर्वस्य साधनस्य अपेक्षया बुद्धिशक्तेः उपयोगेन समस्यापरिहारः एव वरम् इति विचिन्त्य शिवदत्तः निश्चितवान् यत् गजेन्द्राय दर्पणः प्रतिदातव्यः इति। शिवदत्तस्य निर्णयः सन्दर्भोचितः अस्ति’’ इति। एवम् वदतः राज्ञः मौनभङ्गः यदा जातः तदा शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा वृक्षस्य शाखाम् अवलम्बितवान्। 2.राक्षस्याः मोक्षः(02/96) आरब्धम् कार्यम् परित्यक्तुम्+ अनिच्छन् त्रिविक्रमः पुनरपि वृक्षस्य समीपम् गतवान्। वृक्षम् आरुह्य शवम् स्कन्धे आरोप्य अधः आगतवान्। ततः यथापूर्वम् मौनम् श्मशानाभिमुखम् प्रस्थितवान् च। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘हे राजन्! आरब्धम् कार्यम् साधनीयम्+एव इति+एताम् भवतः प्रवृत्तिम्, धैर्यम्, साहसम् च दृष्ट्वा अतीव सन्तुष्टः अहम्। परन्तु एतादृशम् कठोरम् कार्यम् कर्तुम्म् भवान् मुनितः वा, मान्त्रिकतः वा प्रेरणाम् प्राप्नुवन् स्यात् इति सन्देहः अस्ति मम। यतः मान्त्रिकाः क्षुद्रदेवातानाम् आराधकाः। कदाचित् आत्मना क्रियमाणे कार्ये असाफल्यम् प्राप्य सरलान् जनान् बलिपशून् कुर्वन्ति ते। मुनयः तथा न कुर्वन्ति चेदपि आत्मनः तपोबलेन दुष्टान् अपि स्वर्गम् प्रेषयितुम् प्रयतन्ते। तत्समये कदाचित् तेषाम् प्रयत्नः विपरीतम् एव फलम् ददाति। एतस्य निदर्शनार्थम् असुराम्बिकानामिकायाः कथाम् श्रावयामि। श्रद्धया शृणोतु तावत्’’ इति। अनन्तरम् वेतालेन कथा आरब्धा – पूर्वकाले दण्डकारण्ये असुराम्बिकानामिका राक्षसी वसति स्म। नरमांसम् सा विशेषतः इच्छति स्म। काचित् विशाला गुहा तस्याः वासस्थानम् आसीत्। तत् स्थलम्+ कोऽपि प्रयाणिकः आगच्छति चेत् सा गुहातः बहिः आगत्य तम्+ लीलया गृहीत्वा खादति स्म। एकदा असुराम्बिका गुहायाम् निद्राम् कुर्वती आसीत्। तदा एव विवाहार्थम् प्रस्थितः गणः तत्र आगतः। अनुक्षणम्+एव राक्षसी गुहातः बहिः आगतवती। ताम् दृष्ट्वा गणे विद्यमानाः बहवः भीत्या धावितवन्तः। तेषु कांश्चन जनान् खादितवती सा राक्षसी। अनन्तरम् असुराम्बिका एकसप्ताहम् यावत् निद्रितवती। यदा जागरणम् जातम् तदा सा बुभुक्षया आहारान्वेषणार्थम् अरण्यम् गतवती। एकस्मिन् स्थले विनयशीलः नाम कश्चन मुनिः तपः कुर्वन्+ आसीत्। असुराम्बिका तम् दृष्टवती। आहारः लब्धः इति सा सन्तोषम् अनुभवन्ती तस्य समीपम् गन्तुम् उद्युक्ता। तदा तम् मुनिम् परितः सा वृत्ताकारेण अग्निज्वालाम् दृष्टवती। तस्मिन् क्षणे मुनिः नेत्रे उद्घाट्य उक्तवान् - ‘‘असुराम्बिके किमर्थम् मानवान् खादति भवती? एतस्मात् हीनकार्यात् मुक्तिम् प्राप्तुम् मार्गम् अन्विष्यतु भवती। श्वः पवित्रा शिवरात्रिः। भवती यम् कम्+अपि मानवम् अखादित्वा भगवन्नामस्मरणम् करोतु। कश्चन मानवः सर्वपापनिवारकम् गङ्गाजलम् भवत्यै दास्यति। तस्य जलपानस्य अनुक्षणम्+एव राक्षसजन्मतः भवत्याः मुक्तिः भविष्यति’’ इति। असुराम्बिका मुनिम् नमस्कृत्य - ‘‘महास्वामिन्! भवतः आज्ञानुसारम् करोमि’’ इति उक्त्वा स्वगृहम् गतवती। तत्र बुभुक्षया अधिकम् कष्टम् अनुभूतवती। अनन्तरशिवरात्रिदिने नागभैरवः नाम प्रसिद्धः चोरः अश्वम् आरुह्य तेन मार्गेण आगच्छन् आसीत्। तम् दृष्ट्वा असुराम्बिका बुभुक्षाम् सोढुम् अशक्ता गुहातः बहिः आगतवती, तम् मुष्ट्या गृहीतवती च। तदा नागभैरवः प्राणभयेन कम्पमानः प्रार्थितवान् यत् माम् मा मारयतु इति। तत् वचनम् श्रुत्वा मुनेः वचनम् राक्षसी स्मृतवती। अतः नागभैरवम् भूमौ अवतारयन्ती सा पृष्टवती - ‘‘भवान् कः? सत्यम् वदतु’’ इति। नागभैरवः प्रार्थितवान् - ‘‘अहम् नागभैरवः नाम कश्चन चोरः। एतस्मात् पूर्वम् अहम् कस्मात्+चित् विवाहगृहात् वस्तूनि चोरयित्वा आगतवान्। तानि वस्तूनि इदानीम् भवत्यै दास्यामि। माम् मुञ्चतु कृपया’’ इति। असुराम्बिका चोरस्य वचनम् श्रुत्वा उच्चैः हसन्ती - ‘‘भोः मानव! भवतः आभरणानि मम किमर्थम्?’’ इति+ उक्त्वा तम् गृहीतवती। मुनेः वचनम् स्मृतवती चेदपि तम् चोरम् खादितवती च। तावति काले सा अन्यम् मनुष्यम् दृष्टवती। राक्षसी अनुक्षणम्+एव एकस्य वृक्षस्य पृष्ठतः निलीय स्थितवती। सः मनुष्यः- यदा समीपम् आगतवान् तदा उच्चस्वरेण सा पृष्टवती - ‘‘भवान् कः?’’ इति। राक्षसीम् दृष्ट्वा सः मानवः भयेन उक्तवान् - ‘‘मम नाम वीरदासः इति। अहम् कलिङ्गराजस्य आस्थाने पाचकः। महाराजः संशयेन माम् आस्थानात् बहिः प्रेषितवान्। अहम् इदानीम् अनाथः इति।’’ असुराम्बिका तम्+एव पश्यन्ती - ‘‘महाराजः वृता किमर्थम् भवन्तम् प्रेषितवान्। भवान् सत्यम् वदतु। कम् अपराधम् कृतवान् भवान्?’’ इति पृष्टवती। वीरदासः भीत्या मन्दस्वरेण उक्तवान् - ‘‘सत्यम् वदामि। माम् मुञ्चतु। पार्श्वराज्यस्य महाराजः मह्यम् धनम् दत्त्वा उक्तवान् आसीत् यत् भवता महाराजस्य आहारे विषम् योजनीयम्+ इति। तथा कर्तुम्+ उद्युक्तम् माम् रक्षकभटाः गृहीतवन्तः’’ इति। तस्य+ उत्तरम् श्रुत्वा असुराम्बिका उच्चैः हसितवती। ‘‘महाराजतः विमोचनम् प्राप्य अपि भवान् मम जाले पतितवान् एव’’ इति वदन्ती तम् खादितवती। तथापि सा राक्षसी बुभुक्षाम् सोढुम् अशक्ता सती गुहायाम् उपविश्य कालयापनम् कुर्वती आसीत्। तदा शिवताण्डवः नाम युवकः तेन मार्गेण आगतवान्। तम् दृष्ट्वा राक्षसी+ उत्थाय पदचतुष्टयम् अग्रे आगत्य उक्तवती - ‘‘भोः, भवतः कथा समाप्ता’’ इति। भयङ्करीम् राक्षसीम् दृष्ट्वा अपि भीतिम् अप्राप्नुवन् शिवताण्डवः धैर्येण पृष्टवान् - ‘‘किमर्थम् मम मार्गस्य अवरोधम् करोति भवती?’’ इति। तदा उच्चैः हसन्ती राक्षसी - ‘‘भवतः मार्गस्य अवरोधम् किमर्थम् करोमि इति न जानाति वा भवान्? तावती मूर्खता वा भवतः? प्रातःकालतः अहम् द्वौ पुरुषौ खादितवती चेदपि मम बुभुक्षा किञ्चिद्+अपि न शान्ता। अतः अहम् भवतः मार्गस्य अवरोधम् कृतवती’’ इति उक्तवती। तदा शिवताण्डवः निर्भयेन - ‘‘एवम् तर्हि भवती माम् मारयित्वा स्वस्य बुभुक्षाम् निवारयतु। मम शरीरेण भवत्याः बुभुक्षा निवारिता भवति चेत् तदपेक्षया अधिकम् श्रेयस्करम् किम् अन्यत् स्यात्?’’ इति उक्तवान्। तस्य वचनम् श्रुत्वा आश्चर्यम् प्रकटयन्ती असुराम्बिका पृष्टवती - ‘‘मरणात् भीतिः न+अस्ति वा भवतः?’’ इति। ‘‘किमर्थम् भयम्? जातः सर्वः+अपि मरणम् प्राप्नुयात्+ एव। केनचित् रोगेण अहम् यदि मृतः भवेयम् तर्हि ततः किम् वा प्रयोजनम् स्यात्? इदानीम् भवत्याः आहारः भूत्वा मरणम् प्राप्नोमि चेत् परोपकारः वा कृतः भवेत्। अतः माम् खादतु कृपया’’ इति+उक्तवान् शिवताण्डवः। एतत् श्रुत्वा असुराम्बिका ज्ञातवती यत् एषः सामान्यः न इति। तथापि एषः मिथ्यागाम्भीर्यम् प्रदर्शयन् स्यात् इति सन्देहम् प्राप्य सा तम् उन्नीतवती। तदा शिवताण्डवः उक्तवान् - ‘‘क्षणकालम् तिष्ठतु। मम पत्नी केभ्यः+चित् वर्षेभ्यः अस्वस्था अस्ति। तस्याः निमित्तम् महता कष्टेन काशीम् गत्वा गङ्गाजलम् आनीतवान् अस्मि। कथञ्चित् तत् ताम् प्रापयितुम् न शक्नोमि। भवती वा तत् गङ्गाजलम् पिबतु। अनन्तरम् वा भवत्याः उत्तमम् जन्म लभ्येत’’ इति। तत्+क्षणम्+एव असुराम्बिका तम् अवतार्य - ‘‘स्वामिन्! तत् गङ्गाजलम् भवतः पत्न्यै ददातु’’ इति वदन्ती साष्टाङ्गम् तम् नमस्कृतवती। शिवताण्डवस्य पादस्पर्शस्य समनन्तरमेव तस्याः मोक्षः जातः। वेतालः एवम् कथाम् समाप्य अवदत् - ‘‘अये राजन्! मुनिः विनयशीलः असुराम्बिकाम्+ उक्तवान् आसीत् - ‘शिवरात्रौ मानवान् न मारयतु। भगवन्नामस्मरणम् करोतु। कस्मात्+चित् मानवात् लभ्यमानस्य पवित्रगङ्गाजलस्य सेवनम् करोतु। तेन राक्षसीजन्मतः मोक्षः लभ्यते’ इति। परन्तु असुराम्बिका तस्य वचनम् उल्लङ्घ्य मानवद्वयम् खादितवती। शिवताण्डवम् प्राणसहितम् मुञ्चितवती चेदपि गङ्गाजलम् न स्वीकृतवती सा। तथापि तस्याः मोक्षप्राप्तिः जाता। कथम्+ एतत्? एतस्य समाधानम् जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत्’’ इति। तदा मौनम् स्थातुम्+ अशक्तः त्रिविक्रमः उक्तवान् - ‘‘असुराम्बिका यौ द्वौ मारितवती तयोः अन्यतरः महान् चोरः, अपरः स्वामिद्रोही च आसीत्। यः स्वामिद्रोही भवति, यश्च लुण्ठकः भवति, सः नरराक्षसः भवति, न तु उत्तममानवः। अतः शिवरात्रिपर्वदिने असुराम्बिका तौ खादितवती चेदपि पापलेपम् न प्राप्तवती। परन्तु शिवताण्डवः आसन्नमरणः चेदपि असुराम्बिकायाः द्वेषम् न कृतवान्। अग्रिमजन्मनि वा उत्तमजन्म प्राप्नोतु इति ताम् वदन् सः पत्न्याः निमित्तम् आनीतम् गङ्गाजलम् तस्यै दातुम् उद्युक्तः अभवत्। तादृशत्यागिनः देवतासमानाः भवन्ति। गङ्गाजलस्य अपेक्षया तेषाम् पादस्पर्शः एव श्रेष्ठः भवति। असुराम्बिका मुनेः वचनम् स्मृतवती चेदपि गङ्गाजलम् अस्वीकृत्य ‘भवतः पत्न्यै ददातु’ इति+ उक्तवती। अतः तया मोक्षः प्राप्तः’’ इति। एवम् वदतः राज्ञः मौनभङ्गः यदा जातः तदा शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा यथापूर्वम् वृक्षस्य शाखाम् अवलम्बितवान्। 3.वचनभङ्गः(03/96) ‘मया एतावता बहवः उपायाः आश्रिताः। तथापि एषः धूर्तः वेतालः कथमपि माम् पराजितम् कुर्वन्+ एव+ अस्ति। एवम् तर्हि एतस्य वशीकरणार्थम् कम् वा उपायम् कुर्याम्?’ इति चिन्तयन् दृढव्रतः त्रिविक्रमः पुनः+च वृक्षस्य समीपम् गत्वा वृक्षे स्थितम् शवम् स्कन्धे आरोप्य श्मशानाभिमुखम् प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘हे राजन्! भवान् कस्मैचित् किञ्चन वाग्दानम् कृतवान् अस्ति इति मम भाति। तस्य वाग्दानस्य पूरणार्थम्+ एव कष्टानि सहमानः इव दृश्यते भवान्। यदि मया ऊहितम् समीचीनम् स्यात् तर्हि मम प्रश्नः यत् भवान् अन्तिमक्षणम् यावत् वचनभङ्गम् विना स्थातु शक्नोति वा? इति। अत्यन्तम् प्रज्ञावन्तः सन्+मार्गिणः मानवाः अपि कदाचित् स्वार्थप्रेरिताः सन्तः कृतम् वाग्दानम् स्वयम् विस्मरन्ति। कीर्तिमती इति काचित् विद्यावती महाराज्ञी चन्द्रमुखीनामिकायै गन्धर्वकन्यकायै कृतम् वाग्दानम् कथम् उल्लङ्घितवती इति निरूपयितुम् एकाम् कथाम् वदामि। तस्य श्रवणतः भवतः मार्गायासः अपि परिहृतः भवेत्। श्रद्धया शृणोतु तावत्’’ इति। अनन्तरम् वेतालः कथाम् आरब्धवान् – पूर्वम् चन्द्रदेवः चोलदेशस्य राजा आसीत्। तस्य प्रतिवेशिराज्यस्य राजकुमारी कीर्तिमती। सा चन्द्रदेवस्य मातुः दूरबन्धुः एव। यदा कीर्तिमती बालिका आसीत् तदा एव चन्द्रदेवस्य माता ‘कीर्तिमतीम् स्नुषात्वेन स्वीकरिष्यामि’ इति कीर्तिमत्याः पित्रे वाग्दानम् कृतवती आसीत्। तदारभ्य कीर्तिमती तत्रैव आसीत्। चन्द्रदेवस्य माता ताम् अत्यन्तम् प्रीत्या पालयन्ती आसीत्। एवम् बाल्यात्+आरभ्य सह+एव वर्धिववन्तौ इति कारणतः यथा यथा तौ प्रवृद्धौ तथा तथा कीर्तिमती-चन्द्रदेवयोः मध्ये स्नेहः अपि प्रवृद्धः। यदा गृहे तयोः विवाहविषये चिन्तनम् आरब्धम् तदा कीर्तिमती किञ्चिद्+इव खिन्ना। यतः तयोः रूपे स्पष्टः भेदः आसीत्। चन्द्रदेवस्य रूपम् सुन्दरम् मोहकम् च आसीत्। किन्तु कीर्तिमती न अपूर्वरूपवती। स्फुरत्+रूपी चन्द्रदेवः कीर्तिमतीम् परिणयति इति ज्ञात्वा कीर्तिमत्याः सख्यः ‘मातुः वाग्दानस्य पूरणार्थम् चन्द्रदेवः इदानीम् कीर्तिमतीम् परिणयेत्। किन्तु अग्रे काञ्चित् गन्धर्वकन्यकाम्+ एव परिणयेत् सः।’ इति रहसि परस्परम् वार्तालापम् कुर्वत्यः आसन्। तदा तदा एतादृशम् सम्भाषणम् कीर्तिमत्याः कर्णपथम्+ अपि आगच्छति स्म। एतस्मात् नितराम् खिन्ना सा कदाचित् चन्द्रदेवम्+ उद्दिश्य - ‘‘अहम् भवतः अनुरूपा वधूः न+अस्मि। अतः भवान् अनुरूपाम् काञ्चित् सौन्दर्यवतीम् परिणयतु’’ इति प्रार्थितवती। तदा चन्द्रदेवः मन्दहासपूर्वकम् - ‘‘कीर्तिमति! विवेकरहिताः केचन मूर्खाः आवयोः विषये असम्बद्धम् प्रलपन्ति। तत् भवती श्रुतवती+ इति भाति। कालः+ एव यथायोग्यम् निर्णयम् करिष्यति’’ इति उक्तवान्। चन्द्रदेवस्य एतैः निष्कल्मषवचनैः कीर्तिमत्याः सङ्कोचः अपगतः। अग्रे सा चन्द्रदेवम् परिणीय सन्तोषेण आसीत्। वर्षाणि अतीतानि। किन्तु कीर्तिमत्याः अपत्यम् न अभवत्। अतः कीर्तिमती मनसि एव खेदम् अनुभवन्ती आसीत्। अथ कदाचित् सुन्दर्याम् पूर्णिमायाम् रात्रौ चन्द्रदेवः कीर्तिमत्या सह नदीतीरे विहरन् आसीत्। तस्मिन्+ एव क्षणे आकाशमार्गेण गच्छन्ती चन्द्रमुखीनामिका काचित् गन्धर्वकन्या तौ दृष्टवती। चन्द्रमुखी गन्धर्वराजस्य विद्युन्मयस्य पुत्री। परमसुन्दरी इति ख्यातिम् प्राप्तवती आसीत् सा। गन्धर्वेषु कोऽपि सुन्दरः न+अस्ति इति तस्याः मनसि असमाधानम् आसीत्। चन्द्रदेवस्य सौन्दर्येण आकृष्टा अभवत् चन्द्रमुखी। तत्क्षणे+ एव अदृश्यरूपेण तौ अनुसृतवती सा। सन्तानम् न+अस्ति इति दुःखेन स्तः तौ इति अपि सा ज्ञातवती। तदा मौनम् ततः निरगता चन्द्रमुखी पुनः कदाचित्+ एकाकितया वृन्दावने विहरतः चन्द्रदेवस्य पुरतः प्रत्यक्षीभूय स्वस्य विषये विवरणम् वदन्ती, ‘माम् वृणोतु’ इति प्रार्थितवती। अनूह्याम् एताम् घटनाम् दृष्ट्वा चकितः चन्द्रदेवः विनयपूर्वकम् चन्द्रमुख्याः अपेक्षाम् निराकृतवान्। तथापि चन्द्रमुखी निरुत्साहम् न प्राप्तवती। एकान्ते कदाचित् सा कीर्तिमत्या मिलित्वा चन्द्रदेवेन कृतम् निराकरणम् विवृत्य - ‘‘चन्द्रदेवः भवत्याम् अतिशयेन अनुरागवान् अस्ति। अत+ एव तस्य अनुरूपाम् सौन्दर्यवतीम् माम् अपि तिरस्कृतवान् अस्ति सः। मया तु स्वयम् प्रार्थना कृता आसीत्। भवतीम् सर्वस्वम् मन्यते चन्द्रदेवः। सौन्दर्यस्य विषयः दूरे तिष्ठतु नाम। किन्तु भवत्याः अनपत्यतायाः कारणतः सः अपि महान्तम्+ खेदम् अनुभवन् अस्ति। किम्+ एतत्+ उचितम्? भवती एव चिन्तयतु’’ इति उक्तवती। चन्द्रमुख्याः वचनैः जातम् खेदम् अप्रकटयन्ती कीर्तिमती - ‘‘भवतु। अत्र भवत्याः आगमनस्य उद्देशः कः इति एतावता+ अपि न अवगतम् मया’’ इति उक्तवती। तदा चन्द्रमुखी - ‘‘सर्वम् विवृणोमि। शृणोतु तावत्। यदि भवती पत्युः आनन्दम् अपेक्षमाणा निःस्वार्थिनी पत्नी अस्ति, तर्हि चन्द्रदेवस्य अङ्गीकारम् प्राप्य तेन सह मम विवाहम् निर्वर्तयतु। वर्षाभ्यन्तरे जनिष्यमाणेन पुत्रेण सह क्रिडिष्यन् आनन्देन कालम् यापयेत् सः। अपत्यप्राप्त्या भवती अपि सन्तोषम् प्राप्नुयात् एव। मम परिणयात्+ अपि भवतीम् न विस्मरिष्यति सः। प्रत्युत भवत्याः निःस्वार्थबुद्धिम् ज्ञात्वा भवत्याः विषये अधिकम् गौरवम् प्राप्य श्लाघमानः स्थास्यति। अतः सम्यक् चिन्तयतु’’ इति उक्तवती। कीर्तिमती बहुकालम् यावत् मौनम् चिन्तयति आसीत्। अन्ते चन्द्रमुखीम्+ उद्दिश्य - ‘‘किन्तु मम एकः नियमः अस्ति’’ इति उक्तवती। ‘‘किम् तत्?’’ इति आश्चर्येण पृष्टवती चन्द्रमुखी। ‘‘अद्य चैत्रकृष्णपञ्चमी। अद्य आरभ्य+ एकम् वर्षम् यावत् समयावकाशम् ददातु। तावति काले+ अपि अहम् मातृत्वम् न प्राप्स्यामि चेत् चन्द्रदेवः भवतीम् एव यथा वृणुयात् तथा प्रयत्नम् करिष्यामि’’ इति वाग्दानम् कृतवती कीर्तिमती। ‘‘अस्तु, तथैव भवतु’’ इति उक्त्वा ततः निर्गतवती चन्द्रमुखी। कदाचित् देवदर्शनम् कृत्वा मन्दिरतः प्रत्यागच्छन्ती आसीत् कीर्तिमती। मन्दिरस्य कस्मिंश्चित् कोणे कश्चन वृद्धः सन्न्यासी उपविष्टवान् आसीत्। सः कीर्तिमतीम् हस्तसंज्ञया स्वसमीपम् आहूतवान्। कीर्तिमती सन्न्यासिनः समीपम् गत्वा श्रद्धया तम् नमस्कृतवती। सन्न्यासी हसन् आशीर्वादम्+ कृत्वा - ‘‘सन्तानः न+अस्ति इति निरन्तरम्+ महत् दुःखम् अनुभवन्ती अस्ति अम्ब?’’ इति पृष्टवान्। कीर्तिमती अङ्गीकारपूर्वकम् शिरः चालितवती। ‘‘कृपया भवत्याः हस्तम् प्रदर्शयतु तावत्’’ इति+ उक्त्वा कीर्तिमत्याः वामहस्तम् परिशीलितवान् सन्न्यासी। हस्ते विद्यमानाः रेखाः परिशील्य सः खेदमिश्रितेन स्वरेण - ‘‘भवत्याः हस्ते सन्तानप्राप्त्यर्थम् रेखाः एव न सन्ति’’ इति उक्तवान्। पुनः क्षणम् यावत् आलोच्य सः - ‘‘किन्तु सन्तानः न+अस्ति चेदपि उज्ज्वलभविष्यतः चिह्नानि स्फुटम् दृश्यन्ते। अतः एकम् कार्यम् कर्तुम् शक्नोति वा भवती?’’ इति पृष्टवान्। ‘‘वदतु स्वामिन्’’ इति आनन्देन उक्तवती कीर्तिमती। ‘‘एतस्य राज्यस्य उत्तरदिशि विन्ध्यपर्वतावली अस्ति इति भवत्या ज्ञातम्+ एव अस्ति। पर्वतानाम् मध्यभागे एकम् खातम् अस्ति। तेन मार्गेण अपरम् तीरम् प्राप्नोति चेत् वैकुण्ठेश्वरमहर्षेः आश्रमः अस्ति। भवती पत्या सह चैत्रमासस्य शुक्लपक्षस्य प्रथमातिथौ सूर्योदयात् पूर्वम्+ तत्र उपस्थिता भवतु। शरदृषेः कथनानुसारम् आवाम् अत्र आगतवन्तौ स्वः इति भवती वैकुण्ठेश्वरमहर्षिं वदतु। अग्रे किम् करणीयम् इति सः+ एव विस्तरेण भवतीम् सूचयिष्यति’’ इति+ उक्तवान्। सन्न्यासिनः वचनैः पुनश्च चैतन्यम् प्राप्य कीर्तिमती - ‘‘तथैव भवतु स्वामिन्। निश्चयेन तत्र गमिष्यावः’’ इति+ उक्त्वा सन्न्यासिनम् नमस्कृत्य ततः राजगृहम् प्रत्यागतवती। तस्मिन् दिने रात्रौ पत्युः समीपे उपविश्य सर्वम्+अपि विस्तरेण विवृत्य - ‘‘आवयोः भाग्यस्य परीक्षणार्थम् एषः एकः एव अवसरः अवशिष्टः अस्ति। तस्मिन् सन्न्यासिनि मम प्रबलः विश्वासः अस्ति अपि। अतः कृपया भवान् अपि मया सह किञ्चित् परिश्रमम् यदि कुर्यात्...’’ इति+ उक्त्वा मौनम् आश्रितवती। पत्न्याः उद्वेगम् ज्ञात्वा चन्द्रदेवः - ‘‘भद्रे! पतिपत्न्यौ आवाम् सुखेन सह दुःखम्, सौख्येन सह श्रमम् च विभज्य स्वीकुर्वः चेत् एव जीवनम् सुखमयम् भवति। अपेक्षा केवलम् भवत्याः न, अपि तु आवयोः। अतः द्वौ अपि गमिष्यावः। कष्टम् भवतु नाम’’ इति+ उक्तवान्। सन्न्यासिनः वचनानुसारम् कीर्तिमती-चन्द्रदेवौ प्रस्थाय चैत्रमासस्य शुक्लपक्षस्य प्रथमायाम् तिथौ सूर्योदयात् पूर्वम्+ एव वैकुण्ठेश्वराश्रमम् प्राप्तवन्तौ। वृद्धः करुणामयः सः ऋषिः तौ आदरपूर्वकम् स्वागतीकृत्य आहारपानीयादिदानेन तौ सत्कृत्य कुशलप्रश्नान् पृष्टवान्। तदा चन्द्रदेवः मन्दिरे स्थितेन सन्न्यासिना उक्तम् सर्वम् निवेद्य सन्तानापेक्षाम् प्रकटितवान्। सर्वम् श्रद्धया श्रुत्वा वैकुण्ठेश्वरः - ‘‘चन्द्रदेवमहाराज! कृपया भवतः दक्षिणहस्तम् दर्शयतु’’ इति उक्तवान्। किञ्चित्+कालम् हस्तम् परिशील्य सः ऋषिः - ‘‘भवतः हस्ते+ अपि सन्तानरेखाः न सन्ति राजन्, किन्तु शरदृषेः कथनानुसारम् चमत्कारः कोऽपि भवेत्+ एव’’ इति+ उक्तवान्। ‘‘चमत्कारः वा? तत् कथम्?’’ इति आश्चर्येण पृष्टवान् चन्द्रदेवः। तदा वैकुण्ठेश्वरमहर्षिः - ‘‘आम्, चमत्कारः एव। कथम् इति विवृणोमि। इतः त्रियोजनपरिमिते दूरे अतिप्राचीनः कश्चन शिवालयः अस्ति। तत्रैव कश्चन प्राचीनः आम्रवृक्षः अपि अस्ति। सः वृक्षः वर्षे सकृत् एकम् फलम् ददाति। अपेक्षावान् यः कोऽपि आत्मशुद्ध्या प्रार्थयन् यदि वृक्षस्य अधः तिष्ठति तर्हि सः तत् फलम् प्राप्नोति। किन्तु अपेक्षा न्यायपरा एव भवेत्। नो चेत् तत् फलम् भूमौ पतति। अधः पतितम् फलम् खादति चेदपि प्रयोजनम् न+अस्ति। तत् अञ्जलौ पतति चेत्+ एव अपेक्षा पूर्णा भवति। रात्रौ चन्द्रोदयसमये तत्र गत्वा स्वभाग्यस्य परीक्षाम् कुरुताम्’’ इति विवृतवान्। महर्षेः वचनम् श्रुत्वा कीर्तिमती त्वरया - ‘‘अहम् अन्यत् किमपि न इच्छामि स्वामिन्। विवाहितस्त्रिया सत्या मया सन्तानापेक्षाकरणम् न्यायपरम् न वा?’’ इति पृष्टवती। महर्षिः तस्याः वचनम् श्रुत्वा मन्दहासपूर्वकम् - ‘‘अम्ब अहम् किम् उत्तरम् ददामि? धर्मशास्त्रस्य विचारः अत्यन्तम् सूक्ष्मः। तस्य गभीरताम् देवः एव जानाति’’ इति+ उक्तवान्। अनन्तरम् महर्षेः वचनानुसारम् कीर्तिमती-चन्द्रदेवौ प्रयाणम् कृत्वा चन्द्रोदयात् पूर्वम् शिवालयम् प्राप्तवन्तौ। वृक्षे सुवर्णकान्त्या प्रकाशमानम् फलम् दृष्ट्वा कीर्तिमती श्रद्धापूर्वकम् वृक्षम् नमस्कृत्य वृक्षस्य अधः अञ्जलिम् प्रसार्य स्थितवती। आश्चर्यम् नाम चन्द्रदेवः अपि अञ्जलिं प्रसार्य ततः किञ्चिद्दूरे स्थितवान् आसीत्। चन्द्रोदयः अभवत्। वृक्षे विद्यमानम् फलम् अधः अवतरत् साक्षात् चन्द्रदेवस्य अञ्जल्याम् पतितम्। अनिरीक्षिताम् एताम् घटनाम् दृष्ट्वा चकिता कीर्तिमती क्षणम् यावत् विचिन्त्य चन्द्रदेवेन दत्तम् फलस्य अर्धभागम् सहर्षम् स्वीकृतवती। ततः द्वाभ्याम् अपि तत् फलम् खादितम्। तावत्+पर्यन्तम् मौनम् स्थितवती कीर्तिमती - ‘‘प्रभो, भवतः अपेक्षा का इति ज्ञातुम् शक्नोमि वा?’’ इति पृष्टवती। तदा चन्द्रदेवः किञ्चित्+इव गाम्भीर्येण - ‘‘कीर्तिमति! विद्यावती विवेकिनी च भवती मम वचनानि अवगन्तुम् शक्नोति+ इति विश्वसिमि। एतस्य पवित्रस्य वृक्षस्य समीपे क्रियमाणा प्रार्थना न्यायपरा स्यात् इति यत् महर्षिणा उक्तम् तत् स्मरति खलु भवती? सन्तानम् न+अस्ति इत्येषः विषयः अस्माकम् जीवने लोपरूपेण स्यात्। किन्तु एषः विषयः प्रकृत्याः दृष्ट्या वैपरीत्यम् वा अधर्मः वा न। प्रकृतिनियमाः न उल्लङ्घनीयाः इति+अत्र गौरवम् प्रदर्शयन्तः वयम् विधिलिखिते परिवर्तनम् अपेक्षामहे चेत् किम् तत् उचितम् भवेत्? तादृशी अपेक्षा पूर्णा भवेत् वा? एवम् सन्देहम् प्राप्तवान् अस्मि। दरिद्रः कश्चित् चौर्यम् कृत्वा धनम् सम्पादयति। अग्निसाक्षिपूर्वकम् काञ्चित् परिणीय ताम् तिरस्कृत्य अन्याम् परिणयति। एवम् चेत् तस्य व्यवहारः धर्मविरुद्धः न भवेत् वा? एवम् मम मनसि विविधाः सन्देहाः सन्ति। अत+ एव किमपि निर्णेतुम् अशक्नुवन् अहम् पवित्रवृक्षम्+ उद्दिश्य - ‘हे धर्मदेव, अग्निसाक्षितया परिणीतवन्तौ आवाम् यावज्जीवम् आनन्देन जीवनम् यथा कुर्याव तथा आशीर्वादम् करोतु’ इति प्रार्थितवान्’’ इति+ उक्तवान्। पत्युः वचनम् श्रुत्वा दिङ्मूढा कीर्तिमती - ‘‘सन्तानम् न+अस्ति चेदपि चिन्ता न+अस्ति। गुणवान् पतिः तु अस्ति’’ इति दृष्टवती। ततः प्रस्थाय अनन्तरदिने तौ राजधानीम् प्रत्यागतवन्तौ। केषाञ्चित् दिनानाम् अनन्तरम् चैत्रकृष्णपञ्चम्याम् तिथौ चन्द्रमुखी आगत्य कीर्तिमत्या मिलितवती। तदा कीर्तिमती ताम् आदरेण स्वागतीकृत्य सत्कृतवती। अनन्तरम् - ‘‘चन्द्रमुखि, वाग्दानम् उल्लङ्घयन्तीं माम् क्षाम्यतु कृपया। मम पतिः एकपत्नीव्रतस्थः’’ इति+ उक्तवती। प्रवृत्तम् सर्वम् निवेदितवती च। सर्वम् श्रुत्वा चन्द्रमुखी - ‘‘कीर्तिमति! भाग्यशालिनी भवती शीघ्रम्+एव पुत्रवती भविष्यति’’ इति उक्त्वा ततः निर्गतवती। वैचित्र्यम् नाम गच्छता कालेन कीर्तिमती सुन्दरस्य शिशोः कृते जन्म दत्तवती। वेतालः एवम् कथाम् समाप्य अवदत् - ‘‘राजन्! कीर्तिमती स्ववाग्दानम् उल्लङ्घितवती इति कारणात् स्वार्थपरा जाता। तथापि सन्तानभाग्यम्+एव तस्याः न आसीत्। तादृशी सा पुत्रवती अभवत्। किम्+ एतत् विचित्रम् न? एतस्य सन्देहस्य समाधानम् जानन् अपि यदि न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत्’’ इति। तदा मौनम् स्थातुम् अशक्तः त्रिविक्रमः - ‘‘कीर्तिमती स्वार्थप्रेरिता वाग्दानम् न उल्लङ्घितवती। ‘मम सन्तानभाग्यम् न+अस्ति’ इति भावनाया उत्पत्तेः पूर्वम्+एव चन्द्रदेवः धर्मसूक्ष्मम् उक्त्वा तस्याः सन्देहम् निवारितवान् आसीत्। तया वाग्दानम् अनुसृतम् चेत् चन्द्रदेवस्य कथन+अनुगुणम् धर्मः उल्लङ्घितः इति भवति। चन्द्रदेवस्य प्रार्थनायाम् अपि द्वन्द्वार्थः अस्ति। एकः अर्थः - ‘विधिलिखितम् परिवर्त्य सन्तानदानेन एव अनुगृह्य आनन्देन जीवनम् यापयितुम् अवसरम् कल्पयतु’ इति। अपरः अर्थः - ‘सन्तानभाग्यम् न+अस्ति चेदपि आनन्देन जीवितुम् आशीर्वादम् करोतु’ इति। एतस्याम् प्रार्थनायाम् विद्यमानः गूढार्थः अनुपमः+ एव। अतः तयोः विधिलिखितम् परिवर्तितम् अभवत्। सुन्दरम् शिशुम् दृष्ट्वा तौ सन्तोषम् अनुभूतवन्तौ। धर्माधर्मयोः विषये सूक्ष्मज्ञानम् आसीत् इति कारणतः एव चन्द्रदेवस्य प्रार्थनातः असाध्यम् अपि सिद्धम् अभवत्’’ इति+ उक्तवान्। एवम् वदता राज्ञा यदा मौनभङ्गः कृतः तदा शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा पुनश्च वृक्षे लम्बमानः स्थितवान्। 4.विजयस्य साहसम्(05/96) दृढचित्तः त्रिविक्रमः पुनरपि वृक्षस्य समीपम् आगतवान्। वृक्षम् आरुह्य शाखायाम् लम्बमानम् शवम् स्कन्धे आरोपितवान्। ततः अधः आगत्य पूर्ववत् मौनेन श्मशानम् प्रति प्रस्थितवान् च। तदा शवे विद्यमानः वेतालः अवदत् - ‘‘अये राजन्, अस्याम् घोररात्रौ, अस्मिन् भयङ्करे श्मशाने, भवतः कष्टसाध्यस्य श्रमस्य दर्शनेन ज्ञायते यत् भवान् विधिवञ्चितः इति। भवादृशाः पुरुषाः साहसवन्तः स्युः चेत् अपि भवताम् प्रयत्नस्य परिणामः शून्यः एव भवति। यतः भवन्तः फलप्राप्तिसमये योग्यम् निर्णयम् न स्वीकुर्वन्ति। तस्य परिणामतः श्रमस्य साहसस्य च योग्यः फलितांशः न प्राप्यते। उदाहरणार्थम् अपूर्वात् सौभाग्यात् वञ्चितस्य विजयस्य कथाम् श्रावयामि, येन भवतः मार्गायासः परिहृतः भवेत्। श्रद्धया शृणोतु तावत्’’ इति। ततः वेतालेन कथा आरब्धा – पूर्वम् धीरसेनः नाम कश्चित् महाराजः चन्द्रपुरम् पालयति स्म। तस्य पुत्री कमलमुखी रूपवती आसीत्। यः ताम् परिणयति सः अग्रे तस्य राज्यस्य राजा भवितुम् अर्हति स्म। अतः ताम् परिणेतुम् बहवः राजकुमाराः विशेषतः प्रयतमानाः आसन्। राजकुमारी कमलमुखी स्वभावतः धीरा आसीत्। तस्याः एका इच्छा आसीत् यत् धीरः एव माम् परिणयेत् इति। अतः सा पितरम् उक्तवती - ‘‘स्पर्धायाम् जितवन्तम् एव अहम् परिणेष्यामि’’ इति। ततः स्वस्य मनसि स्थितायाः स्पर्धायाः स्वरूपम् विवृतवती च। पुत्र्या सूचितम् स्पर्धायाः स्वरूपम् श्रुतवतः धीरसेनस्य आघातः अभवत्। अतः स पुत्रीम् उक्तवान् - ‘‘वत्से, एषा स्पर्धा सामान्या न। एतस्याम् स्पर्धायाम् कोऽपि भागम् वोढुम् न अर्हति। अतः अन्याम् काञ्चित् स्पर्धायम् सूचयतु भवती’’ इति। ‘‘तात! अलम् चिन्तया। यः मयि विशेष+अनुरागवान् भवति सः स्वप्राणान् तृणाय मन्यते एव। तादृशः कश्चित् मया सूच्यमानायाम् स्पर्धायाम् भागम् गृह्णीयात् एव’’ इति मन्दहासपूर्वकम्+ उक्तवती कमलमुखी। पुत्र्याः अचलम् अभिमतम् ज्ञात्वा निरुत्तरः धीरसेनः - ‘‘तथैव भवतु’’ इति अवदत्। ‘यदि स्पर्धायाः नियमः पूर्वम्+ एव ज्ञायेत तर्हि कोऽपि स्पर्धायाम् भागम् न गृह्णीयात्। अतः दिननिश्चयमात्रम् उद्घोषयामि’ इति चिन्तितवान् धीरसेनः। तदनुगुणम् - ‘आगामिपूर्णिमायाम् स्पर्धा भविष्यति। स्पर्धायाम् यः जयम् प्राप्स्यति तम् राजकुमारी परिणेष्यति’ इति समग्रे देशे सडिण्डिमघोषम् वार्ताम् प्रसारितवान् सः। चन्द्रपुरस्य पार्श्वे एव श्रीरङ्गपुरम् नाम कश्चन ग्रामः आसीत्। तस्मिन् ग्रामे विजयः नाम कश्चित् विकलाङ्गयुवकः आसीत्। तस्य द्वौ+ अपि हस्तौ न आस्ताम्। बाल्ये+ एव तदीया माता दिवङ्गता आसीत्। तस्य पिता अन्याम् काञ्चित् परिणीतवान् आसीत्। विमाता विजयम् सर्वदा पीडयति स्म। ‘किमपि कार्यम् कर्तुम् असमर्थः भवान् निष्प्रयोजकः, भूमेः भारभूतः च। भवादृशानाम् जीवनम् मरणम् च+अपि समानम्+ एव। धिक् भवतः जीवनम्’ इत्यादिभिः कटुवचनैः सर्वदा विजयम् निन्दति स्म सा। पुत्रस्य एतादृशीम् स्थितिम् दृष्टवतः पितुः महान् खेदः भवति स्म। किन्तु पत्न्याः धार्ष्ट्यस्वभावम् स्मरन् सः पत्नीम् किमपि न वदति स्म। अस्मिन् समये विजयः कमलमुख्याः स्वयंवरवार्ताम् श्रुतवान्। स्वयंवरम् द्रष्टुम् विजयस्य इच्छा अभवत्। साहसस्पर्धाम्+ अपि द्रष्टुम् इष्टवान् सः। अतः सः पूर्णिमायाः प्रभाते एव गृहतः प्रस्थाय चन्द्रपुरम् प्राप्तवान्। स्पर्धायाः दिने विविधदेशेभ्यः समागताः राजकुमाराः, साहसिनः युवकाः च चन्द्रपुरस्य आस्थाने उपस्थिताः आसन्। स्वयंवरस्य वेदिकायाम् महाराजः धीरसेनः, राजकुमारी कमलमुखी महामन्त्री मल्लिकवर्मा च उपविष्टाः आसन्। स्वयंवरस्य समयः यदा सन्निहितः तदा महामन्त्री आसनात्+ उत्थाय सभासदः उद्दिश्य - ‘‘राजकुमार्याः स्वयंवरस्य अङ्गतया स्पर्धा अस्ति इत्येतावन्मात्रम् जानन्ति भवन्तः। किन्तु स्पर्धायाः नियमम् न जानन्ति। तम् नियमम् अहम् इदानीम् वदामि। स्पर्धायाम् यः भागम् वोढुम् इच्छति तेन दुर्गस्य उपरि गन्तव्यम्। दक्षिणदिशि गोपुरम् आरुह्य ततः अधः लङ्घनम् करणीयम्। अधः त्रयाणाम् खड्गयुक्तवलयानाम् मध्ये विद्यमाने स्थले सः पतेत्। खड्गानाम् मध्ये विद्यमानस्य स्थलस्य वैशाल्यम् पादचतुष्टयपरिमितमात्रम् अस्ति। अतः दुर्गशिखरात् कूर्दनस्य प्रयत्नः प्राणापायाय अपि भवेत् इति मया पुनः कथनीयम् न+अस्ति। राजकुमार्याः परिणयम् यः इच्छति तेन एतावत् वा साहसम् करणीयम्+ एव। अतः यः कमलमुख्याम् विशेषानुरागवान् अस्ति सः अग्रे आगत्य स्पर्धायाम् भागम् वहतु नाम’’ इति+ उद्घोषितवान्। स्पर्धायाः नियमश्रवणेन तत्र सम्मिलिताः सर्वे स्तम्भीभूताः अभवन्। किञ्चित्कालम् सभायाम् मौनम् प्रसृतम् आसीत्। क्रमशः सभायाम् परस्परम् सम्भाषणम् आरब्धम्। ‘‘एषा कीदृशी स्पर्धा? दुर्गस्य उपरिष्टात् खड्गवलयानाम् मध्ये लङ्घनम् मरणाय भवति। खड्गयुद्धम् मल्लयुद्धम् च वीराणाम् साहसिनाम् च निकषस्थानम् अस्ति। एषः महाराजः राजकुमारान् मारयितुम् इच्छति+ इति भाति। अत+ एव एतादृशीम् प्राणहारिणीम् स्पर्धाम् आयोजितवान् अस्ति राजा। एतस्याम् स्पर्धायाम् प्रविश्य मरणप्राप्तिः तु सर्वथा मूर्खतायै’’ इति परस्परम् सम्भाषणम् आरब्धवन्तः राजकुमाराः। परन्तु कुतूहलेन स्पर्धाम् द्रष्टुम् आगतस्य विजयस्य चिन्तनम् तु स्पर्धानियमश्रवणात् परिवृत्तम्। सः आसनतः उत्थाय महाराजस्य पुरतः आगतवान्। उक्तवान् च - ‘‘महाराज, अहम् स्पर्धायाम् भागम् वोढुम् सिद्धः अस्मि’’ इति। महाराजः धीरसेनः हस्तद्वयविहीनम् विजयम् आपादमस्तकम् दृष्टवान्। ‘यदि एषः स्पर्धायाम् जयम् प्राप्स्यति तर्हि मम पुत्र्याः स्थितिः शोचनीया भविष्यति’ इति चिन्तयन् सः खेदम् अनुभूतवान्। तथापि अनन्यगतिकतया क्षणकालस्य मौनस्य अनन्तरम् सः उक्तवान् - ‘‘तथैव भवतु’’ इति। अनेकेषु राजकुमारेषु सत्सु अग्रे आगतवन्तम् विजयम् दृष्टवती राजकुमारी महान्तम् खेदम् अनुभूतवती। ‘स्पर्धायाः नियमस्य अनुसारम् विजयी एव मया परिणेतव्यः। अतः यदि एषः विकलाङ्गः विजयम् प्राप्नुयात् तर्हि एषः+ एव मया परिणेतव्यः भवेत्’ इति चिन्तयन्ती सा भीता। किन्तु ‘विकलाङ्गः कदापि एतस्याम् स्पर्धायाम् विजयम् प्राप्तुम् न अर्हति’ इत्येतत् चिन्तनम् तस्याः आतङ्कम् न्यवारयत्। सामान्यः कश्चित् स्पर्धायाम् भागम् वहति इति ज्ञातवन्तः सर्वे राजकुमाराः अवमानिताः अभवन्। तेषु कश्चित् विजयम् उद्दिश्य उच्चस्वरेण उक्तवान् - ‘‘भोः, भवान् कः? भवतः मातापितरौ कौ? दुर्गस्य उपरिष्टात् अधः पतनेन मरणम् निश्चितम् एव। एतत् दुःसाहसम् भवतः मातापितृभ्याम् किम् अनुमन्येत? किमर्थम् भवान् मृत्युमुखम् स्वयम् प्रविशति? पूर्वापरम् अनालोच्य एतादृशे असाध्ये कार्ये प्रवेशः किम् विवेकिताम् द्योतयति? विकलाङ्गः भवान् क्रीडास्पर्धादिषु भागम् वोढुम्+ अपि असमर्थः। एवम् स्थिते दुस्साध्ये एतस्मिन् कार्ये भवतः प्रवर्तनम् कथम् वा लाभाय भवेत्? एतद्+द्वारा आत्महत्या करणीया इति भवतः इच्छा वा? कार्ये प्रवर्तनात् पूर्वम् कृत्याकृत्यम् लाभालाभम् च परिशीलनीयम् एव। अतः अग्रे गमनात् पूर्वम् सर्वम् चिन्तयतु कृपया’’ इति। विजयः एतत् वचनम् श्रुतवान्। तथापि सः ततः पलायनम् कर्तुम् सिद्धः न आसीत्। सः दुर्गम् प्रति गतवान्। दुर्गस्य+ उपरि गन्तुम् तत्र+ एका निःश्रेणी आसीत्। ‘एतस्याः आरोहणम् कथम्?’ इति चिन्तयन् विजयः तत्रैव मौनम् स्थितवान्। तदा महामन्त्री भटौ आदिष्टवान् - ‘एतस्य साहाय्यम् कुरुताम्’ इति। भटौ जागरुकतया विजयम् उन्नीय दुर्गस्य+ उपरि नीतवन्तौ। विजयः उपरिष्टाद् यदा अधः दृष्टवान् तदा तस्य पादौ कम्पितौ जातौ। भयेन तस्य शरीरे स्वेदः उत्पन्नः। रक्तगतेः वेगः अधिकः अभवत्। अधः स्थिताः खड्गवलयाः यमपाशाः इव अभासन्त। ‘एतत् स्पर्धास्थानम् उत वधस्थानम्?’ इति सन्देहः अपि तस्य मनसि उत्पन्नः। ‘स्पर्धायाम् भागग्रहणम् परित्यज्य गच्छामि चेत् कथम्’ इत्यपि विचारः तस्य मनसि क्षणकालम् आगतः। परन्तु विजयः सङ्कल्पम् स्मरन् आत्मानम् निगृहीतवान्। सकृत् शिरश्चालनेन मनसः दौर्बल्यम् निवारितवान् सः। सर्वेषाम् दृष्टिः विजयस्य+ उपरि एव आसीत्। विजयः इष्टदेवम् स्मरन् दुर्गतः खड्गवलयानाम् मध्ये लङ्घनम् कृतवान्। एतत् अदृष्टपूर्वम् साहसम् दृष्ट्वा सर्वे राजकुमाराः स्वयंवरम् द्रष्टुम् आगताः सामान्याः जनाः+चापि रोमाञ्चिताः अभवन्। परन्तु अपरक्षणे एव सर्वे आनन्देन करताडनम् कृतवन्तः। यतः अदृष्टवशात् विजयः अपायात् रक्षितः आसीत्। सः खड्गवलयानाम् मध्ये विद्यमाने रिक्ते स्थले पतितवान् आसीत्। अतः सः विशेषतः व्रणितः जातः न आसीत्। एतेन राजकुमारी स्तम्भीभूता अभवत्। ‘एतादृशः विकलाङ्गः कश्चित् स्पर्धायाम् जयम् प्राप्नुयात्, सः मया परिणेतव्यः भवेत्’ इति सा कदापि न चिन्तितवती आसीत्। सा पूर्वम् चिन्तितवती आसीत् - ‘कश्चित् साहसी राजकुमारः स्पर्धायाम् जयम् प्राप्स्यति, मम पतिः भविष्यति च’ इति। क्षत्रियाणाम् नियमानुसारम् राजकुमार्या विजयः एव परिणेतव्यः आसीत्। धीरसेनः पुत्र्याः स्थितिम् दृष्ट्वा दुःखितः अभवत्। राजकुमारी कमलमुखी अपि विषण्णवदना अभवत्। एतयोः स्थितिम् ज्ञात्वा विजयः वेदिकायाम् स्थितस्य महाराजस्य पुरतः आगतवान्। महाराजम् नमस्कृत्य - ‘‘महाराज! अहम् राजकुमारीम् परिणेतुम् सिद्धः न+ अस्मि। अतः अहम् क्षन्तव्यः। स्पर्धायाम् भागग्रहणे राजकुमार्याः परिणयः कारणम् न। स्पर्धायाम् जयस्य प्राप्तिः+ एव कश्चन विशेषः पुरस्कारः। स च पुरस्कारः अद्य मया प्राप्तः अस्ति’’ इति+ उक्त्वा ततः निर्गतवान्। वेतालः एवम् कथाम् समाप्य - ‘‘महाराज, विजयस्य व्यवहारः कस्यचित् उन्मत्तस्य+ इव अस्ति किल? राजकुमार्याः विवाहः यदि तस्य उद्देशः न आसीत् तर्हि सः तादृश्याम् अपायकर्याम् स्पर्धायाम् किमर्थम् भागम् गृहीतवान्? ‘स्पर्धायाम् जयेन एव मया कश्चित् अमूल्यः पुरस्कारः प्राप्तः अस्ति’ इति यत् तेन उक्तम् तत् कस्यचित् उन्मत्तस्य प्रलपनम्+ इव भासते खलु? सुखेन प्राप्ताम् राजपदवीम् किमर्थम् परित्यक्तवान् सः? किम्+ एतत् सर्वम् विधेः विलसितम् इति अस्माभिः परिचिन्तनीयम्? यदि विजयः राजकुमारीम् कमलमुखीम् परिणीतवान् स्यात् तर्हि चन्द्रपुरस्य राजा अभविष्यत्। राज्यप्राप्तिः च पुरस्कारप्राप्तिः+ इव अभविष्यत्। किन्तु विजयः राज्यप्राप्रिम् निराकृत्य अपि उक्तवान् यत् मया कश्चन पुरस्कारः प्राप्तः इति। तेन प्राप्तः सः पुरस्कारः कः? लाभालाभयोः भेदम् एव न अवगतवान् वा सः? मम एतेषाम् सन्देहानाम् जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत्’’ इति अवदत्। तदा मौनम् स्थातुम् अशक्तः त्रिविक्रमः उक्तवान् - ‘‘विजयः विकलाङ्गः सन् जन्म प्राप्तवान्। बाल्ये+ एव तस्य माता दिवङ्गता। तस्य विमाता तम् निन्दति स्म - ‘भवान् निष्प्रयोजनकः, भूमेः भारभूतः, भवतः जीवनेन कोऽपि लाभः न+अस्ति’ इति। प्रतिदिनम् तम् निन्दन्ती सा तस्य अवमाननम् करोति स्म। एतादृशाः चिन्तयन्ति यत् - ‘अवसरे प्राप्ते यत्+किमपि महत्+ कार्यम् कृत्वा सर्वेषाम् पुरतः श्रेष्ठत्वम् सम्पादनीयम्’ इति। तादृशः अवसरः विजयस्य जीवने राजकुमार्याः स्वयंवररूपेण आगतः। राजकुमार्याः विवाहः एव तस्य लक्ष्यम् न आसीत्+ एव। विजयः जानाति स्म यत् अहम् राजकुमार्याः+ अनुरूपः न इति। ‘राज्यपरिपालनम् तु सामान्यम् कार्यम् न, स्पर्धायाम् जयप्राप्तिः+ इव सुलभम्+ अपि न’ इति सः जानाति स्म। हस्तद्वयेन विहीनः कथम् वा खड्गम् गृहीत्वा युद्धम् कुर्यात्? एतत् सर्वम् जानन् सः राजकुमार्याः विवाहम् निराकृतवान्। अत्र विधेः विपर्यासः कोऽपि न+अस्ति। सर्वेषाम् पुरतः श्रेष्ठः भवितुम्+ एव सः स्पर्धायाम् भागम् गृहीतवान्। सर्वेषाम् श्लाघनरूपः पुरस्कारः तेन प्राप्तः आसीत्। अतः सः राजकुमार्याः विवाहम् तिरस्कृत्य ततः गतवान्। अतः विजयः उन्मत्तः इति कथने किञ्चिद्+अपि सामञ्जस्यम् न+अस्ति इति।’’ एवम् वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा यथापूर्वम् वृक्षस्य शाखायाम् लम्बमानः स्थितवान्। 5. कः दुष्टः? कः सज्जनः?(08/96) आरब्धम् कार्यम् परित्यक्तुम् अनिच्छन् त्रिविक्रमः पुनरपि वृक्षस्य समीपम् गत्वा शाखायाम् लम्बमानम् शवम् स्कन्धे आरोप्य यथापूर्वम् श्मशानाभिमुखम् प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘अये राजन्! एतस्मिन् मध्यरात्रे घोरे श्मशाने भवान् यत् एतत् कार्यम् करोति तस्य प्रेरयिता कः? पिता गुरुः वा न स्यात् खलु? यद्यपि गुरुः पिता वा पूज्यौ एव तथापि क्वचित् तौ अविचिन्त्य व्यवहरन्तौ अमार्गे प्रेरयितुम् अपि अर्हतः। अत्र कारणम् युक्तायुक्ततानिर्णये तयोः असामर्थ्यम्। अत्र उदाहरणरूपेण विश्वदत्तनामकस्य कथाम् श्रावयामि। श्रद्धया शृणोतु तावत्’’ इति। अनन्तरम् वेतालेन कथा आरब्धा – हरप्रियपुरे विश्वदत्तः नाम कश्चन वणिक् आसीत्। तस्य पुत्रस्य नाम धनदत्तः इति। धनदत्तः बुद्धिमान् एव। किन्तु विचिन्त्य निर्णये असमर्थः। अतः पित्रा श्रमेण सम्पादितम् धनम् सः विना विवेचनम् व्ययीकरोति स्म। पुत्रस्य एतादृशप्रवृत्तेः कारणतः विश्वदत्तः महान्तम् खेदम् अनुभवति स्म। कदाचित् विश्वदत्तः पुत्रम् आहूय - ‘‘वत्स! मया सम्पादितम् धनम् सुखेन व्ययीकुर्वता भवता अद्यावधि विवेकः एव न प्राप्तः। अतः इतः परम् भवतः व्ययार्थम् अहम् धनम् न दास्यामि। जीवननिर्वहणार्थम् यत् धनम् आवश्यकम् तत् स्वश्रमेण एव सम्पादयतु भवान्’’ इति। पितुः वचनम् अवमाननाय मन्यमानः धनदत्तः वाणिज्यम् कर्तुम् इच्छन् मित्राणि साहाय्यम् प्रार्थितवान्। तदा तैः उक्तम् - ‘‘मूलधनविनियोगे भवतः अपि यदि भागः स्यात् तर्हि वयम् किञ्चिद्+धनसाहाय्यम् कुर्याम। रिक्तहस्तस्य तु भवतः साहाय्यम् कर्तुम् न शक्नुमः वयम्’’ इति। अतः अन्ते अनन्यगतिकतया धनदत्तः पितरम् एव धनम् याचितवान्। तदा विश्वदत्तः उक्तवान् - ‘‘अपेक्षामात्रेण कोऽपि वणिक् भवितुम् न अर्हति। यस्य सामर्थ्यम् भवति सः तु धनम् विना अपि बुद्धिबलम् एव मूलधनत्वेन उपयुज्य वाणिज्यारम्भम् कृत्वा साफल्यम् प्राप्तुम् अर्हति’’ इति। ‘‘किम् बुद्धिबलादिप्रस्तावेन। यदि मयि विश्वासः स्यात् तर्हि भवान् मह्यम् सहस्रम् सुवर्णनाणकानि ऋणरूपेण ददातु। ऋणस्वीकरणम् अहम् पत्रद्वारा दृढीकरिष्यामि। वर्षाभ्यन्तरे वृद्धिसहितम् ऋणम् प्रत्यर्पयिष्यामि च’’ इति+ उक्तवान् धनदत्तः। ‘‘बुद्धिमत्तायाः अभावे धनस्थितितः अपि न किमपि प्रयोजनम्। अतः बुद्धिपरीक्षा आदौ भवेत्। तदर्थम् एका परीक्षा आयोजयिष्यते मया’’ इति+ उक्तवान् विश्वदत्तः। हरप्रियपुरात् अनतिदूरे रमणपुरनामके ग्रामे अभिरामः बलरामः+च+इति उभौ वसतः स्म। जनाः भावयन्ति स्म यत् तौ मान्त्रिकशक्तिन्तौ इति। यः नूतनकार्यस्य आरम्भम् कर्तुम् इच्छति सः यदि एतयोः अन्यतरस्य सेवाम् करोति तर्हि तस्य कार्यम् सिद्धम् भविष्यति इति प्रतीतिः आसीत्। एतत्+सर्वम्+ पुत्रम्+ निवेद्य विश्वदत्तः उक्तवान् - ‘‘भवान् इतः रमणपुरम्+ गच्छतु। षट् मासान् यावत् अभिरामस्य, पुनः षट् मासान् यावत् बलरामस्य च सेवाम् कृत्वा तयोः आशीर्वादम् प्राप्नोतु। जनाः वदन्ति यत् अभिरामः दुष्टः, जनानाम् निन्दकः च इति। बलरामः तु सज्जनः जनहितकाङ्क्षी च इति जनानाम् आशयः अस्ति। अतः तयोः विषये भवतः अभिप्रायः कः इति अहम् ज्ञातुम् इच्छामि’’ इति। धनदत्तः पितुः वचनम् अङ्गीकुर्वन् रमणपुरम् प्रति प्रस्थितवान्। विश्वदत्तः पुत्राय वराटिकामात्रम् अपि धनम् न दत्तवान् आसीत्। किन्तु पुत्रः यदा पितुः नाम उक्त्वा धनम् याचते तदा धनम् कश्चित् यथा दद्यात् तथा व्यवस्थाम् तु कृतवान् आसीत्। धनदत्तः आदौ अभिरामस्य गृहम् गतवान्। तस्य आगमनोद्देशम् ज्ञात्वा अभिरामः - ‘‘वत्स! भवान् मम मित्रम् इव। यः कोऽपि सन्देहः आगतः चेदपि भवान् माम् निःसङ्कोचं पृच्छतु। किन्तु एकम् तु स्मर्तव्यम् यत् भवता कदापि मयि कोपः न उत्पादनीयः। कोपसमये अहम् यत् वदामि तत् तथैव भविष्यति एव। अतः मम कोपनेन भवतः हानिः एव सम्भवेत्’’ इति उक्तवान्। अभिरामस्य रामप्रियः नाम पुत्रः, दमयन्ती नाम पुत्री च आस्ताम्। तौ वयसा धनदत्तात् अपि कनिष्ठौ। तौ बहून् विषयान् धनदत्तात् जानीतः स्म। गच्छता कालेन धनदत्तः यत् वदति तदेव वेदवाक्यम् जातम्। अभिरामः धनदत्तम् बहूनि वाणिज्यरहस्यानि बोधयति स्म। सर्वाणि वाणिज्यतन्त्राणि श्रद्धया श्रुतवान् धनदत्तः कदाचित् अभिरामम् पृष्टवान् - ‘‘श्रीमन्! भवतः मया बहवः विषयाः ज्ञाताः। भवता उक्तः मार्गः अनुसरणीयः चेत् प्रामाणिकता, सत्यनिष्ठा इत्यादयः परित्यक्तव्याः भवेयुः। अधर्मः च आचरणीयः भवेत्। एतत् युक्तम् न खलु?’’ इति। तदा अभिरामः उक्तवान् - ‘‘वाणिज्यम् सदापि असत्यादिसम्मिश्रितम् एव भवति। वाणिज्यक्षेत्रे न्यायधर्मप्रामाणिकतादयः आधिक्येन न चिन्तनीयाः। किन्तु राज्ञः कोपः कथमपि यथा न स्यात् तथा जागरुकता आश्रयणीया। राज्ञः उच्चाधिकारिणाम् च तोषः यावत् भवति तावत् वाणिज्ये न कोऽपि क्लेशः’’ इति। धनदत्तः एतत् बोधनम् गृहीतवान्। सायम् तदेव रामप्रियम् दमयन्तीम् च बोधितवान्। तौ अपि उत्साहेन एतत् बोधनम् श्रुतवन्तौ। प्रतिदिनम् धनदत्तः एतादृशम् एव बोधयति स्म इति कारणतः तौ निर्णीतवन्तौ यत् आवाभ्याम् अपि भाविजीवने वाणिज्यम् एव करणीयम् इति। अतः वाणिज्यव्यवहारज्ञाने तौ विशेषकुतूहलिनौ जातौ। एताम् वार्ताम् कथमपि ज्ञातवान् अभिरामः। धनदत्तम् आहूय असन्तोषमिश्रितेन स्वरेण उक्तवान् - ‘‘अहम् उत्तमानि वाणिज्यतन्त्राणि बोधयामि। भवान् तु मम पुत्रौ दुर्मार्गोपदेशेन नाशयन् अस्ति। किम् एतत् उचितम्?’’ इति। तदा धनदत्तः शान्तस्वरेण पृष्टवान् - ‘‘आर्य! भवान् माम् यत् बोधितवान् तदेव अहम् तौ बोधितवान्। एवम् स्थिते मया किम् वा अपराद्धम्? तयोः नाशनार्थम् कुत्र वा प्रयत्नः कृतः?’’ इति। ‘‘वाणिज्यम् नाम असत्यकथन-वञ्चनादीनाम् असूयायाः च क्षेत्रम्। तादृशे अनुचिते क्षेत्रे मम पुत्रयोः आसक्तिम् जनयन् भवान् घोरम् अपराधम् एव कुर्वन् अस्ति’’ इति कोपेन उक्तवान् अभिरामः। ‘‘यत् वाणिज्यम् अस्माकम् जीवनम् नाशयति तत् माम् किमर्थम् बोधितवान् भवान्? किम् भवान् मम प्रगतिम् न इच्छति?’’ इति पृष्टवान् धनदत्तः। ‘‘तत्र कारणम् अपि अस्ति। वाणिज्यम् यद्यपि अप्रशस्तमार्गावलम्बितम् भवति तथापि लोके तत् अपरिहार्यम्। अतः जनान् अहम् वाणिज्ये प्रेरयामि। किन्तु मम पुत्रौ वाणिज्ये आसक्तौ न भवेताम् इति मम इच्छा। अतः तौ उद्दिश्य वाणिज्यतन्त्रस्य बोधनम् अहम् न इच्छामि’’ इति उक्तवान् अभिरामः। ‘‘तन्नाम यदि हानिः भवति तर्हि अन्येषाम् एव भवतु, न तु मत्परिवारस्य इति खलु भवतः चिन्तनम्? एतादृशम् चिन्तनम् किम् उचितम्? सर्वथा असामञ्जसपूर्णः व्यवहारः भवतः’’ इति धैर्येण उक्तवान् धनदत्तः। एतत् श्रुत्वा अभिरामः नितराम् क्रुद्धः सन् - ‘‘अये, गुरोः मम व्यवहारस्य एव युक्तायुक्तताम् विमृशतः भवतः कियत् धार्ष्ट्यम्? धिक् भवन्तम्। मम कोपम् वर्धितवतः भवतः प्रतिदिनम् अशुभम् भविष्यति। निर्गच्छतु इतः’’ इति उक्तवान्। धनदत्तः तु उपेक्षया हसन् ततः निर्गतवान्। यावत् सः किञ्चिद्दूरम् गतवान् तावत् कदलीत्वचः उपरि पादस्य स्थापनात् पतितवान्। ततः उत्थातुम् अशक्नुवन् सः यावत् कष्टम् अनुभवन् आसीत् तावता कश्चन आगत्य तम् उत्थाप्य वैद्यसमीपम् नीतवान्। वैद्यः तस्य योग्याम् चिकित्साम् कृत्वा व्रणस्य कारणम् पृष्टवान्। तदा धनदत्तः प्रवृत्तम् समग्रम् निवेदितवान्। ‘‘अये अभिरामस्य शापः प्राप्तः वा भवता? एवम् तर्हि भवान् प्रतिदिनम् किमपि अनिष्टम् सम्मुखीकरिष्यति एव। किम् विपदः स्वागतीकरणेन? अद्यैव तम् शरणम् गत्वा क्षमाम् प्रार्थयतु’’ इति बोधितवान् वैद्यः। ‘‘शापादिषु विश्वासः न+अस्ति मम। आधुनिके काले अपि यः शापादिषु विश्वसिति सः मूर्खः एव। मम+अपि युक्तायुक्तविवेकः अस्ति। यदि आवश्यकता भविष्यति तर्हि प्रतिदिनम् भवत्समीपम् आगत्य चिकित्साम् प्राप्नुयाम्, किन्तु कदापि तम् वराकम् अभिरामम् शरणम् न गमिष्यामि’’ इति उक्तवान् धनदत्तः। वैद्यः क्षणकालम् आलोच्य - ‘‘वत्स! भवतः चिकित्सार्थम् अहम् यावन्तम् व्ययम् करोमि तावत् हरिहरपुरीयः विश्वदत्तः दास्यति। अतः चिकित्साकरणे मम न कोऽपि क्लेशः। जानद्भिः अस्माभिः दिने दृष्टे कूपे रात्रौ न पतनीयम्। स्वास्थ्यम् हि अमूल्यम् लोके। तस्य नाशः सर्वथा अनुचितः। अभिरामः शरणम् गतः चेत् सर्वम् सुष्ठु भविष्यति। अथवा बलरामम् वा शरणम् गच्छतु। ततः अपि भवान् अपायात् मुक्तः भवेत् कदाचित्’’ इति सूचितवान्। ‘‘बलरामस्य गृहम् प्रति एव अहम् प्रस्थितवान् आसम्। बलरामः किम् मम आगमनम् सन्तोषेण स्वागतीकुर्यात्?’’ इति पृष्टवान् धनदत्तः। ‘‘वस्तुतः मार्गे पतितम् भवन्तम् अत्र बलरामः एव आनीतवान्। परोपकारी सः। सर्वान् अपि प्रीत्या आदरेण च पश्यति सः’’ इति+ उक्तवान् वैद्यः। ततः धनदत्तः बलरामस्य गृहम् गत्वा स्वपरिचयम् उक्त्वा प्रवृत्तम् समग्रम् निवेदितवान्। सर्वम् श्रुत्वा बलरामः उक्तवान् - ‘‘वाणिज्यम् प्रजाहितार्थम् परोपकारार्थम् च स्यात्। तदुभयम् वाणिज्यात् कथम् सम्पादनीयम् इति तु स्वानुभवात् एव ज्ञातव्यम्। अतः भवान् अद्यैव वाणिज्यस्य आरम्भम् करोतु। मूलधनम् तु अहम् दास्यामि। प्राप्ते लाभे उभयोः अपि समभागः भवतु। एतत् अनुमतम् खलु भवतः?’’ इति। तदा धनदत्तः आश्चर्यम् अनुभवन् पृष्टवान् - ‘‘श्रीमन्! भवान् सज्जनः इति मया श्रुतम्। एवम् स्थिते वञ्चनाबहुले वाणिज्ये माम् किमर्थम् प्रवर्तयितुम् प्रयत्नम् करोति भवान्?’’ इति। ‘‘वत्स! वैद्यः चिकित्सार्थम् यथा धनम् प्राप्नोति, गायकः गानस्य निमित्तम् यथा धनम् प्राप्नोति तथा वणिक् कृतस्य वाणिज्यस्य निमित्तम् धनम् प्राप्नोति। अतः न्यायेन मार्गेण वाणिज्ये प्रवर्तनम् न पापाय। अतिलाभाशाया दुर्मिश्रणे प्रवर्तनम्, वञ्चनमार्गस्य आश्रयणम् इत्यादयः न करणीयाः। भवन्तम् मार्गे योजयितुम् एव भागहरत्वेन अहम् अपि वाणिज्ये प्रवृत्तः अस्मि’’ इति उक्तवान् बलरामः। धनदत्ताय एतानि वचनानि अरोचन्त। अतः सः झटिति वाणिज्यम् आरब्धवान्। बलरामस्य आशीर्वादात्, दैवबलात् वा तस्य वाणिज्ये मासचतुष्टयाभ्यन्तरे एव प्रवृद्धम्। बलरामः मूलधनरूपेण सहस्रम् रूप्यकाणि दत्तवान् आसीत्। प्रथमे मासद्वये एव पञ्चसहस्रम् रूप्यकाणि लाभरूपेण प्राप्तानि। तत्र अर्धभागम् बलरामाय दत्तवान् धनदत्तः। अग्रे प्रतिमासम् लाभः प्रवृद्धः एव। प्रतिमासम् लाभस्य अर्धभागम् बलरामाय यच्छति स्म धनदत्तः। यदा पञ्चमः मासः अतीतः तदा धनदत्तः चिन्तितवान् - ‘बलरामः यावत् धनम् मूलधनरूपेण दत्तवान् ततः बहुगुणितम् धनम् लाभरूपेण सः एतवता एव प्राप्तवान् अस्ति। यदि वृद्धिव्यवहारम् सः कुर्यात् तर्हि वर्षानन्तरम् अपि एतस्य अर्धभागम् अपि वृद्धिरूपेण प्राप्तवान् न स्यात्’ इति। अतः सः कदाचित् बलरामम् उक्तवान् - ‘‘आर्य! भवान् मह्यम् मूलधनरूपेण यावत् दत्तवान् तस्य वृद्धिम् अनन्तगुणितम् लाभम् च प्राप्तवान् अस्ति। अतः इतः परम् लाभे भागम् मा पृच्छतु’’ इति। तदा कुपितः बलरामः - ‘‘वाणिज्ये आवाम् अंशभागिनौ। अहम् मूलधनस्य विनियोगम् कृतवान्। ततः भवान् वाणिज्यम् कृतवान्। उभयोः अपि लाभे समभागः इति तु आवयोः सन्धिः आसीत् एव। इदानीम् धनाशया सन्धेः भङ्गः न उचितः’’ इति उक्तवान्। ‘‘आवयोः सन्धिः आसीत् इति तु सत्यम् एव। किन्तु सः च सन्धिः वञ्चनापूर्णः आसीत्। तत् इदानीम् मया ज्ञातम् अस्ति। अन्यत्+च सः च सन्धिः पत्रलेखनदानेन प्रमाणीकृतः तु न। तत्कारणतः तस्य सन्धेः पालनम् इतः परम् मया न क्रियते। यदि भवान् एतत् न अङ्गीकरोति तर्हि मया भवतः सहवासः एव परित्यज्यते’’ इति। ‘‘भवान् यथा इच्छति तथैव भवतु। किन्तु इतः परम् यत् प्रवर्तिष्यते तस्य मम च कोऽपि सम्बन्धः न भविष्यति’’ इति उक्तवान् बलरामः। एतदनन्तरम् धनदत्तः विना वचनम् ततः निर्गत्य मार्गम् आगतवान्। तत्र सः स्खलनात् पतितः सन् उत्थातुम् एव न शक्तवान्। दयालुः कश्चित् तम् चिकित्सालयम् नीतवान्। वैद्यः यथोचितचिकित्साम् कृत्वा - ‘‘अये, अभिरामबलरामयोः वाक्सिद्धिः अस्ति। बाल्यात् एव ताभ्याम् एषा शक्तिः प्राप्ता अस्ति। प्रायः दैवानुग्रहः एव अत्र कारणम्। किन्तु तयोः वाक्सिद्धिः एतद्ग्रामपरिसरमात्रे कार्यकारिणी, न अन्यत्र। यदि इतः परम् अपि भवान् अत्र भविष्यति तर्हि प्रतिदिनम् भवतः विपत्तिः निश्चिता। अतः भवान् अद्यैव एतम् ग्रामम् परित्यजतु’’ इति सूचितवान्। धनदत्तः तस्मिन् एव दिने तम् ग्रामम् परित्यज्य गत्वा गृहम् प्राप्य पितरम् प्रवृत्तम् समग्रम् निवेद्य - ‘‘अभिरामः बलरामः च दुष्टौ एव। उभौ अपि शापम् एव दत्तवन्तौ’’ इति उक्तवान्। तदा विश्वदत्तः - ‘‘भवतः बुद्धिमत्ता कियती इति मया ज्ञातम्। भवान् वाणिज्यार्थम् अर्हः न। यतः वाणिज्ये महती बुद्धिमत्ता अपेक्षिता। कृष्यर्थम् पशुपालनार्थम् वा अर्हः भवान्’’ इति उक्तवान्। वेतालः एवम् कथाम् समाप्य अवदत् - ‘‘अये राजन्! पुत्रः वाणिज्यार्थम् अर्हः न इति विश्वदत्तः निर्णीतवान् तत् किम् उचितम्? धनदत्तः स्वानुभवबलात् ज्ञातवान् आसीत् यत् अभिरामः बलरामः च दुष्टौ इति। यदा धनदत्तात् स्वप्रयोजनम् न+अस्ति इति तौ ज्ञातवन्तौ तदा कुपितौ तौ शापम् दत्तवन्तौ। अतः तयोः दुष्टता तावत् सिद्धा। किन्तु विश्वदत्तस्य आशयः अस्ति यत् तयोः अन्यतरः सज्जनः अस्ति इति। अन्यत्+च धनदत्तः वाणिज्यम् आरभ्य प्रभूतम् लाभम् सम्पादितवान् आसीत्। तादृशम् अपि पुत्रम् विश्वदत्तः किमर्थम् उक्तवान् यत् भवान् वाणिज्यार्थम् अनर्हः इति? केन आधारेण अभिरामबलरामयोः अन्यतरः सज्जनः इति विश्वदत्तः निर्णीतवान्? मम एतेषाम् प्रश्नानाम् उत्तराणि भवान् जानन् अपि यदि न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत्’’ इति। तदा मौनम् स्थातुम् अशक्तः त्रिविक्रमः उक्तवान् - ‘‘अभिरामः दुष्टः इत्यत्र न+अस्ति सन्देहः। यतः यत् अनुचितम् इति सः जानाति तदेव सः अन्यम् कर्तव्यत्वेन बोधयति स्म। किन्तु बलरामः न तथा। धनदत्तस्य सामर्थ्यम् अजानन् अपि सः तस्य सामर्थ्ये विश्वस्य मूलधनम् विनियुक्तवान्। एतत् एव तस्य सज्जनताम् द्योतयति। तस्य आशीर्वादस्य फलतः धनदत्तस्य वाणिज्यम् दिने दिने प्रवृद्धम्। धनदत्ताय शापम् दत्तवान् तु अभिरामः। बलरामस्य परिचयः यदा धनदत्तेन प्राप्तः तदा अभिरामस्य शापः शक्तिहीनः जातः आसीत्। अतः धनदत्तः ततः अग्रे विपदम् न प्राप्तवान् आसीत्। किन्तु अविवेकी धनदत्तः एतत् सर्वम् ज्ञातुम् अशक्नुवन् ‘भवते लाभम् न दास्यामि’ इति बलरामम् उक्तवान्, भवतः सहवासम् न इच्छामि इत्यपि सूचितवान् सः। एवम्+ धनदत्तात् अपमानितः बलरामः स्वस्य अनुग्रहम्+ प्रतिस्वीकृतवान्। तस्मात् अभिरामस्य शापस्य शक्तिः उज्जीविता अभवत्। किन्तु एतस्य कारणम् किम् इति न अवगतवान् धनदत्तः। बलरामस्य कोपः एव कारणम् इति निर्णीतवान् सः। अतः गृहम् प्रति+आगत्य सः ‘उभौ अपि दुष्टौ’ इति पितरम् निवेदितवान्। एतत् श्रुत्वा विश्वदत्तः निर्णीतवान् यत् वाणिज्यार्थम् आवश्यकम् नैपुण्यम् विचक्षणता वा धनदत्तस्य सर्वथा न+अस्ति इति। धनदत्तः वाणिज्ये लाभम् यत् प्राप्तवान् तत् बलरामस्य आशीर्वादात् एव इति मया किम् पुनः+वक्तव्यम्?’’ इति। एवम् वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा वृक्षस्य शाखाम् अवलम्बितवान्। 6.अगोचरशक्तयः (09/96) स्वीकृतम् कार्यम् यदि अहम् परित्यजामि तर्हि तत् मम राजत्वस्य एव अपमाननाय इति विचिन्त्य दृढव्रतः त्रिविक्रमः पुनरपि वृक्षस्य समीपम् गतवान्। वृक्षम् आरुह्य शाखायाम् लम्बमानम् शवम् स्कन्धे आरोप्य अधः आगतवान्। ततः यथापूर्वम् मौनम् श्मशानाभिमुखम् प्रस्थितवान् च। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘भोः राजन्! भवान् अमानुषीम् अगोचरीम् काञ्चित् शक्तिम् सम्पादयितुम् यतमानः स्यात्। तथा चेत् एतस्याम् भयङ्कररात्रौ अस्मिन् घोरे श्मशाने विविधानि कष्टानि भवता सम्मुखीकरणीयानि भवेयुः इति भाति मम। विभिन्नाः कथाः घटनाः च श्रुत्वा केचन भ्रमम् अनुभवन्ति यत् अनायासेन अगोचरशक्तिः लब्धुम् शक्या इति। पुनः केचन काकतालीयघटनानाम् आधारेण ऊहाम् कुर्वन्ति यत् मम अगोचरशक्तिबलम् अस्ति इति। अपरे केचन भ्रमम् अनुभवन्ति यत् गुर्वादीनाम् अनुग्रहेण मया अगोचरशक्तिः प्राप्ता अस्ति इति। तादृशम् भ्रमम् भवान् मा अनुभवतु इति उद्देशेन हिमकरनामकस्य राजकुमारस्य कथाम् विस्तरेण श्रावयामि। मार्गायासपरिहारार्थम् ताम् कथाम् श्रद्धया शृणोतु तावत्’’ इति। अनन्तरम् वेतालेन कथा आरब्धा – तुङ्गभद्रानदीतीरे कमलापुरम् नाम लघु राज्यम् आसीत्। तस्य राज्यस्य युवराजः आसीत् हिमकरः। युवराजः हिमकरः, मन्त्रिणः पुत्री चारुमती, सेनाधिपतेः पुत्रः भद्रवर्मा च बाल्यतः एव स्नेहिताः आसन्। हिमकरः भद्रवर्मा च दश वर्षाणि यावत् मिलित्वा गुरुकुले विद्याभ्यासम् कृतवन्तौ। तौ श्रद्धया विद्याभ्यासम् कुरुतः स्म। सर्वेषु अपि विषयेषु तयोः एव अग्रगण्यता भवति स्म। एतौ सदा सहैव आधिक्येन भवतः स्म इति कारणतः सहाध्यायिनः वदन्ति स्म यत् एतौ रामलक्ष्मणौ एव इति। केचन अल्पमतयः एतयोः उपहासम् कुर्वन्ति स्म। तथापि तौ एतादृशम् सर्वम् अपरिगणयन्तौ परस्परस्नेहेन व्यवहरन्तौ अध्ययने निरतौ भवतः स्म। अथ कदाचित् तयोः अध्ययनम् समाप्तम्। गुरुकुलतः स्वराज्यम् प्रति आगमनसमये यथा भद्रवर्मा न जानीयात् तथा गुरुकुलस्य प्रधानाचार्यः हिमकरम् विशिष्टाम् परकायप्रवेशविद्याम् बोधितवान्। आचार्यस्य आशीर्वादम् प्राप्तवन्तौ उभौ अपि स्वराज्यम् प्रतिगतवन्तौ। प्रासादस्य प्रधानद्वारस्य पुरतः विद्यमाने क्रीडाङ्गणे प्रतिदिनम् सायङ्काले युवकानाम् मध्ये विविधाः स्पर्धाः प्रचलन्ति स्म। कदाचित् धावनस्पर्धायाम् कस्यचित् सेनानायकस्य पुत्रः हिमकरम् पराजितवान्। सः अहङ्कारेण विविधवचनैः हिमकरम् निन्दितवान्। परन्तु हिमकरः कामपि प्रतिक्रियाम् अप्रकटयन् मौनम् ततः गतवान्। परन्तु तस्मिन् दिने रात्रौ एव सेनानायकस्य पुत्रम् कश्चित् विषजन्तुः दृष्टवान्। अतः सः मासम् यावत् शय्याम् आश्रितवान्। पुनः कदाचित् वृन्दावन् आस्थानवैद्यस्य पुत्रः विनाकारणम् हिमकरेण सह कलहम् कृत्वा तस्य उपरि शिलाखण्डम् क्षिप्तवान्। एतस्मात् हिमकरस्य अधिकः व्रणः न जातः। परन्तु वैद्यस्य पुत्रः तस्मिन् दिने एव यदा सस्यानाम् जलसेचनम् कुर्वन् आसीत् तदा सर्पः तम् दंष्टवान्। तस्य पितुः वैद्यकीयसाहाय्येन सः जीवितवान्। एषः विषयः हिमकरेण ज्ञातः। चारुमती अतीव सुन्दरी आसीत्। तस्याः विषये हिमकरस्य, भद्रवर्मणः च अनुरागः आसीत्। कदाचित् ते त्रयः अपि महाराजस्य उद्याने विहारार्थम् गतवन्तः। तत्र विचित्रम् नाम अकाले आम्रवृक्षस्य उपरि एकम् फलम् आसीत्। तत् फलम् दृष्टवती चारुमती - ‘‘तत् फलम् आनीय ददातु इति तौ उभौ+ अपि सूचितवती।’’ अनुक्षणम् एव भद्रवर्मा वृक्षम् आरोढुम् उद्युक्तः। हिमकरः अपि तत् फलम् चारुमत्यै दातुम् इच्छन् वृक्षम् आरोढुम् उद्युक्तः। तस्मिन् क्षणे सः किञ्चिद्दूरे मृतम् शुकम् एकम् दृष्टवान्। अनुक्षणम् एव सः आत्मना अधीतायाः परकायप्रवेशविद्यायाः साहाय्येन शुकस्य शरीरम् प्रविश्य वृक्षम् आरुह्य फलम् आनीतवान्। पुनः स्वशरीरम् प्रविश्य फलम् चारुमत्यै दत्तवान्। एतत् सर्वम् क्षणार्धे एव प्रवृत्तम्। एतत् दृष्टवान् भद्रवर्मा कोपम् असहमानः - ‘‘भोः राजकुमार! एतत् तु अन्याय्यम् अस्ति। वृक्षम् आरोढुम् भवतः क्षमता न+अस्ति। अतः मन्त्रतन्त्रम् आश्रित्य भवान् फलम् आनीतवान्। एतादृशम्+ अनुचितम्+ कार्यम्+ कर्तुम्+ किम्+ भवतः लज्जा न भवति? क्षत्रियकुलजाताः कदापि कार्यसाधनार्थम्+ वाममार्गम्+ न आश्रयन्ति। किन्तु भवता तदेव कृतम्। धिक् भवन्तम्। यदि धैर्यम् अस्ति तर्हि रणरङ्गे स्थित्वा युद्धम् करोतु। तदा एव क्षत्रियाणाम् महत्त्वम् प्रमाणितम् भवति। परन्तु कुयुक्त्या यत् क्रियते तत् वीरस्य शोभाकरम् न’’ इति क्रोधमिश्रितस्वरेण उच्चैः वदन् वृक्षतः अवतरन् अधः पतितवान्। तदा भद्रवर्मणः पादस्य अस्थिभङ्गः जातः। एतस्मात् कारणात् मासत्रयम् यावत् सः चलितुम् न शक्तवान्। एतादृशघटनानन्तरम् हिमकरः ज्ञातवान् यत् - ‘काचित् अदृष्टशक्तिः मम साहाय्यम् करोति। तस्मात् ये माम् निन्दन्ति तेषाम् दण्डनम् भवति। एतावत्+पर्यन्तम् प्रवृत्ताः घटनाः एव अत्र प्रमाणम्’ इति। याः घटनाः घटिताः ताः सर्वाः काकतालीयाः न इति तस्य मनः वदति स्म। ‘माम् ये द्विषन्ति ते सर्वे कष्टम् अनुभविष्यन्ति’ इति दृढविश्वासः हिमकरे उत्पन्नः। राजकुमारः मन्त्रिणः पुत्र्याम् चारुमत्याम् अनुरक्तः इति ज्ञातवान् राजा एकदा हिमकरम् उक्तवान् - ‘‘भवतः पट्टाभिषेकः करणीयः इति चिन्तितवान् अस्मि अहम्। तस्मिन् समये एव भवतः विवाहः भविष्यति चेदपि वरम् एव। एतस्मिन् विषये मन्त्रिणा सह चर्चाम् करोमि किम्?’’ इति। स्वपिता स्वस्य मनोभिलाषम् अवगतवान् इति ज्ञात्वा हिमकरः सम्मतिपूर्वकम् मन्दहासम् प्रकटितवान्। अन्याम् राजकुमारीम् परिणयतु इति पिता अनुरोधम् न कृतवान् इत्यतः हिमकरः अतीव सन्तुष्टः अभवत्। एताम् शुभवार्ताम् चारुमतीम् श्रावयितुम् इच्छन् हिमकरः - ‘‘सायङ्काले नदीविहारार्थम् आगच्छतु’’ इति वार्ताम् चारुमत्यै प्रेषितवान्। एताम् वार्ताम् प्राप्तवती चारुमती सायङ्काले निश्चितसमये नदीसमीपम् आगतवती। परन्तु अनिरीक्षितरूपेण भद्रवर्मा अपि तया सह नदीविहारार्थम् प्रस्थितवान् आसीत्। अतः त्रयः अपि उडुपेन लघुद्वीपम् प्रति प्रस्थितवन्तः। विहारम् समाप्य प्रत्यागमनसमये उभौ अपि स्वपितुः निर्णयम् श्रावितवान् हिमकरः। एतम् विषयम् ज्ञात्वा भद्रवर्मा नितराम् सन्तुष्टः भविष्यति इति हिमकरः भावितवान् आसीत्। यतः भद्रवर्मा अपि चारुमत्याम् अनुरक्तः अस्ति इति सः न जानाति स्म। यदि तथा अज्ञास्यत् तर्हि तस्मिन् समये स्वविवाहविषयम् सः न अवदिष्यत् एव। भद्रवर्मा शीघ्रकोपी निर्भयः च। सः आघातकरम् एतम् विवाहप्रस्तावम् श्रुत्वा महता कोपेन हिमकरम् दूषितवान् - ‘‘भवान् राजकुमारः इति कारणतः स्वस्य अधिकारस्य दुरुपयोगम् कुर्वन् अस्ति। अहम् चारुमत्याम् अनुरक्तः इति भवान् जानन् अपि ताम् परिणेतुम् उद्युक्तः अस्ति। भवान् मित्रद्रोही। भवतः पिता राजा। चारुमत्याः पिता मन्त्री। अतः भवतः इच्छा पूरिता भविष्यति। भवान् एतादृशः दुष्टः इति मया न ज्ञातम् आसीत्। यदि भवति क्षात्रधर्मः अस्ति तर्हि इदानीम् एव भवान् मया सह बाहुयुद्धम् करोतु। अधिकारबलात् तरुण्याः परिणयेन किम् वा साध्यते भवता? न किमपि। मया सह युद्धम् कृत्वा स्वबाहुबलम् प्रमाणीकृत्य ताम् परिणयतु’’ इति वदन् युद्धार्थम् आहूतवान्। चारुमती एतत् सर्वम् पश्यन्ती अपि अपश्यन्ती इव निर्लिप्ता सती उपविष्टवती आसीत्। हिमकरः कोपस्य निग्रहणम् कुर्वन्, ‘अल्पे एव काले भद्रवर्मणः कोपः शान्तः भवेत्’ इति चिन्तयन् मौनम् स्थितवान्। परन्तु भद्रवर्मा क्रोधेन खड्गम् कोषात् आकृष्य युद्धार्थम् सिद्धः अभवत्। ‘इतः परम् तूष्णीम् स्थित्वा न किमपि प्रयोजनम्’ इति विचिन्त्य हिमकरः पूर्वतनघटनाः सर्वाः स्मरन् भद्रवर्मणः मणिबन्धम् दृढम् गृहीतवान्। परन्तु भद्रवर्मा अपि आवेशेन तस्य उपरि आक्रमणम् कर्तुम् प्रयत्नम् कृतवान्। तदा उडुपः जले निमज्जितः। प्रथमम्+एव नद्याम् पतिता चारुमती पृष्ठतः अदृष्ट्वा तीरम् प्रति तरितुम् उद्युक्ता। हिमकरेण सह भद्रवर्मा अपि जले पतितवान्। भद्रवर्मणः कारणतः एव एतत्+सर्वम् प्रवृत्तम् इति हिमकरः यदा चिन्तयन् आसीत् तदा उडुपस्य अग्रभागे तस्य शिरसः घट्टनम् जातम्। एतस्मात् सः मूर्च्छितः जातः। यदा सः सचेतनः जातः तदा भद्रवर्मा हिमकरस्य उदरम् नुदन् तेन पीतम् जलम् बहिः आनेतुम् प्रयतमानः आसीत्। तस्य पार्श्वे एव चारुमती आसीत्। हिमकरः यदा उत्थितवान् तदा भद्रवर्मा कोपेन तम् दृष्ट्वा वेगेन ततः निर्गतवान्। तदा चारुमती हिमकरम् उक्तवती - ‘‘भवान् उत्तमम् तरणम् जानाति चेदपि किमर्थम् शिरसः घट्टनम् प्राप्तवान् इति+अस्य कारणम् विवृण्वन् भद्रवर्मा रहस्यम्+एकम् माम् उक्तवान् - ‘मयि विद्यमानया कयाचित् अगोचरशक्त्या मम शत्रवः कष्टम् अनुभवन्ति’ इति। कदाचित् शत्रूणाम् मरणम् अपि भवेत् इति सः माम् उक्तवान्’’ इति। एतत् श्रुत्वा हिमकरः चारुमतीम् किमपि प्रष्टुम् यावत् उद्युक्तः तावता एव सा ततः वेगेन गतवती। एतदनन्तरम् हिमकरः पुनः अन्तःपुरम् गत्वा पितरम् उक्तवान् - ‘‘इदानीम् विवाहस्य इच्छा न+अस्ति। किञ्चित्कालम् यावत् देशपर्यटनम् करोमि’’ इति। अनन्तरम् पितुः अनुज्ञाम् प्राप्तवान् सः देशपर्यटनार्थम् गतवान्। वेतालः एवम्+ कथाम्+ समाप्य अवदत् - ‘‘भोः राजन्! हिमकरस्य एतादृशविचित्रव्यवहारस्य अन्तरङ्गम्+ किम् अस्ति? किमर्थम्+ सः विवाहार्थम् अनुमतिम् दत्त्वा अपि अन्ते देशपर्यटनार्थम्+ गतवान्? ‘यदि अहम् चारुमतीम्+ वृणोमि तर्हि भद्रवर्मणः अगोचरी शक्तिः माम् बाधेत’ इति चिन्तयन् सः भीतः वा? अथवा भद्रवर्मा माम्+ रक्षितवान् इति कृतज्ञताभावनया चारुमत्याः परिणयविचारम्+ परित्यक्तवान् वा सः? अथवा परिणयप्रस्तावनिराकारस्य अन्यत् एव विशिष्टम्+ कारणम्+ स्यात् वा? एतादृशसन्देहानाम् उत्तरम्+ भवान् जानन् अपि यदि न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम्+ भवेत्’’ इति। तदा त्रिविक्रमः मौनम् स्थातुम् अशक्तः सन् - ‘‘अत्र अन्यत् किमपि कारणम् न+अस्ति। पूर्वम् हिमकरः स्वस्मिन् विद्यमानायाम् अगोचरशक्त्याम् विश्वसितवान् आसीत्। अतः भद्रवर्मणा सह यदा कलहः प्रवर्तमानः आसीत् तदा हिमकरः चिन्तितवान् आसीत् यत् भद्रवर्मा जले निमज्जेत् इति। परन्तु स्वयम्+एव जले निमज्जितः अभवत्। अतः अगोचरशक्त्याः विषये तस्य विश्वासः अपगतः। यः अगोचरशक्तौ एव न विश्वसिति सः कथम् वा भावयेत् यत् अन्यस्मिन् सा अस्ति इति? अतः एतत् तु सिद्धम् यत् भद्रवर्मतः हिमकरः भीतः न इति। ‘चारुमती मयि अनुरागवती’ इति हिमकरः चिन्तितवान् आसीत्। किन्तु नौकातः पतिता चारुमती कस्यापि अपायम् अचिन्तयन्ती स्वप्राणरक्षार्थम् तीरम् यदा गतवती तदा हिमकरः निर्णीतवान् यत् चारुमती मयि अनुरागवती न इति। अतः सः चारुमत्याः परिणयविचारम् परित्यक्तवान्। पितरम् उक्तवान् यत् अहम् देशपर्यटनम् कर्तुम् इच्छामि इति। एवम् चारुमत्याम् तस्य अनुरागः एव न आसीत् इत्यतः ‘प्राणान् रक्षितवतः भद्रवर्मणः निमित्तम् चारुमतीविषयकम् अनुरागम् परित्यक्तवान्’ इति चिन्तनम् अपि सर्वथा अयुक्तम् एव’’ इति। एवम् वदतः राज्ञः मौनभङ्गः यदा जातः तदा शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा यथापूर्वम् वृक्षस्य शाखाम् अवलम्बितवान्। 6.गन्धर्वगानम् (10/96) आरब्धम् कार्यम् परित्यक्तुम् अनिच्छन् त्रिविक्रमः पुनरपि वृक्षस्य समीपम् गत्वा शाखायाम् लम्बमानम् शवम् स्कन्धे आरोप्य यथापूर्वम् श्मशानाभिमुखम् प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘हे राजन्! एतादृशे अन्धकारे भवता किम्+ साधनीयम् इति कठोरदीक्षा स्वीकृता इत्यंशः मया तु न ज्ञायते। राज्यपालकः भवान् स्वस्मात् अधिकम्+ शक्तिशालिनम् अपरम्+ महाराजम्+ सम्मुखीकर्तुम् इच्छन् अगोचरशक्तिसम्पादनार्थम्+ प्रयत्नम्+ करोति, उत अन्यान् महाराजान् सर्वान् जित्वा चक्रवर्ती भवितुम् इच्छति? यः लौकिकसुखम्+, ख्यातिम्+ च इच्छति तेन वास्तविकजीवनम् अपि चिन्तनीयम् अस्ति। हितम् किम्, अहितम् किम् इति ज्ञातुम्+ तस्य विवेचनाशक्तिः आवश्यकी। अन्यथा यः अध्यात्मचिन्तने, तात्त्विकविषये च आसक्तः भवति सः आत्मना कष्टेन सम्पादितम् अपि अन्येभ्यः दत्तवान् भवति कदाचित्। अत्र उदाहरणरूपेण देवशर्मनामकस्य युवकस्य कथाम् श्रावयामि। मार्गायासपरिहारार्थम् ताम् श्रद्धया शृणोतु तावत्’’ इति। अनन्तरम् वेतालेन कथा आरब्धा – देवशर्मा नाम युवकः विशालदेशे कस्मिंश्चित् कुग्रामे आसीत्। तस्य सङ्गीतविदुषाम् परिवारः आसीत्। तस्य पितामहः वीणावादने, पिता गीतगाने च प्रसिद्धौ आस्ताम्। अतः बाल्यतः एव देवशर्मणः सङ्गीते आसक्तिः वर्धिता। तस्य बाल्ये एव मातापितरौ दिवङ्गतौ। अतः देवशर्मा स्वगृहे स्थितानाम् ताडपत्राणाम् अध्ययनम्, सङ्गीताभ्यासम् च कुर्वन् अपारम् सङ्गीतज्ञानम् सम्पादितवान्। एवम् सति अनिरीक्षिततया विशालदेशस्य आस्थानसङ्गीतविद्वान् दिवङ्गतः। सङ्गीतस्पर्धाम् आयोज्य, तत्र एतावत्पर्यन्तम् अपि येन केनापि अश्रुतम् रागम् यः गायति सः आस्थानपण्डितस्थाने योजनीयः इति महाराजः निर्णीतवान्। अतः ‘राजधान्याम् आयोजितायाम् सङ्गीतस्पर्धायाम् सर्वे भागम् वहेयुः’ इति राजा देशे सर्वत्र उद्घोषणम् कारितवान्। उद्घोषणस्य वार्ताम् ज्ञात्वा देवशर्मा चिन्तितवान् यत् जनानाम् पुरतः मम प्रतिभाम् प्रदर्शयितुम् एषः योग्यः अवकाशः प्राप्तः इति। अतः सः राजधानीम् प्रति प्रस्थितवान्। अनन्तरदिने मध्याह्नसमये कञ्चित् अग्रहारम् प्राप्तवान् च। तत्र सः कश्यपनामकस्य कस्यचित् वृद्धस्य गृहे आश्रयम् प्राप्तवान्। तस्य वृद्धस्य पौत्री काचित् आसीत्। सः वृद्धः अपि सङ्गीतविद्वान् एव। सङ्गीतस्पर्धार्थम् देवशर्मा राजधानीम् प्रति प्रस्थितः इति+अंशम् ज्ञात्वा ‘गायतु’ इति तम् उक्तवान् कश्यपः। तदनुगुणम् गीतवान् देवशर्मा। देवशर्मणः गीतम् श्रुत्वा नितराम् सन्तुष्टः कश्यपः तम् आलिङ्गितवान्। ‘‘अहम् भवतः पितामहस्य विषये श्रुतवान् अस्मि। सङ्गीतक्षेत्रे तत्सदृशः विद्वान् अपरः कोऽपि न+अस्ति’’ इति उक्त्वा क्षणम् यावत् विचिन्त्य - ‘‘अहम्+ अपि कञ्चित् अपूर्वम् रागम् जानामि’’ इति उक्तवान् कश्यपः। अनन्तरम् तस्य रागस्य कथाम् आरब्धवान् च – ‘‘अहम् गुरुकुले पठामि स्म। एकदा समिधः निमित्तम् अहम् अरण्ये अटन् आसम्। तदा अहम् कस्यचित् मधुरम् स्वरम् श्रुतवान्। आरम्भे कस्यचित् पक्षिणः स्वरः इति अहम् चिन्तितवान्। अनन्तरम् अभासत यत् सहस्रभ्रमराणाम् झेङ्कारस्वरः एषः इति। अहम् कुतूहलेन तम् स्वरम् अनुसृत्य गच्छन् कस्यचित् मुनेः आश्रमम् प्राप्तवान्। तत्र मुनेः पुत्री पुष्पमालाम् रचयन्ती तन्मयतया गायन्ती आसीत्। मम आगमनम् दृष्ट्वा सा गानम् स्थगितवती।’’ मम जीवने कदापि तादृशम् अपूर्वम् सङ्गीतम् मया न श्रुतम् आसीत्। अतः अहम् मुनिम् नमस्कृत्य ‘तम् रागम् माम् पाठयतु’ इति प्रार्थितवान्। तदा मुनिः माम् गानविषयम् उक्तवान् - ‘‘वत्स! एषः लोकातीतः अपूर्वः रागः अस्ति। सामान्यतः पञ्चषेभ्यः शतकेभ्यः पूर्वम् अस्माकम् पूर्वजः कश्चित् गन्धावृतपर्वतस्य उपरि तपः कर्तुम् गतवान् आसीत्। एकदा तपः कुर्वता तेन अश्रुतपूर्वस्य रागस्य गीतम् श्रुतम्। प्रजापालनामकः कश्चित् गन्धर्वः तत् गीतम् गायन् आकाशात् तत्रैव स्थितस्य सरोवरस्य समीपम् अवतीर्णवान्। अस्माकम् पूर्वजः तत् श्रुत्वा तन्मयः सन् गन्धर्वम् उक्तवान् - ‘‘महानुभाव! इदानीम् येन रागेण भवता गीतम् सः रागः अपूर्वः अस्ति। एकवारम् एव श्रुत्वा अहम् तम्+ रागम्+ कण्ठस्थीकृतवान्। कृतज्ञः अहम्।’’ इति। एतस्मात् कुपितः गन्धर्वः - ‘‘भवान् यत् उक्तवान् तत् सत्यम् अस्ति। परन्तु एतम् रागम् अन्यम् यदि भवान् पाठयिष्यति तर्हि तत्क्षणे एव भवता सः रागः विस्मृतः भविष्यति’’ इति शापम् दत्त्वा ततः अदृश्यताम् गतः। एवंप्रकारेण तम्+ गन्धर्वरागम्+ मम वंशे पारम्परिकक्रमेण कश्चित् जानाति एव।’’ एवम्+ कथाम् उक्त्वा कश्यपः - ‘‘वत्स! अहम् यम् रागम् जानामि तम् ज्ञातुम् अन्यस्य कस्यापि अवकाशः एव न+अस्ति। एतम्+ रागम्+ यः गायति तम् महाराजः निश्चयेन आस्थानसङ्गीतपण्डितस्थाने नियोजयिष्यति’’ इति वदन् गन्धर्वरागस्य किञ्चित् आलापनम् कृत्वा स्थगितवान्। तस्य रागालापनसमये देवशर्मा तन्मयः आसीत्। तादृशम् मधुरम् सङ्गीतम् देवशर्मा इतः पूर्वम् कदापि न श्रुतवान् आसीत्। सः कश्यपम् नमस्कुर्वन् - ‘‘स्वामिन्! भवान् मध्ये एव किमर्थम् गानम् स्थगितवान्? एतस्य रागस्य लक्षणम् किम्? स्वरयोजनम् कथम्? सम्पूर्णम् आलापनम् करोतु तावत्’’ इति प्रार्थितवान्। ‘‘वत्स! त्वराम् मा करोतु। यदि तम् रागम् भवन्तम् बोधयिष्यामि तर्हि अनुक्षणम् एव अहम् तम् रागम् विस्मरिष्यामि। सङ्गीतम् एव मम सम्पत्तिः अस्ति। मम पौत्र्याः विवाहदायित्वम्+ मम अस्ति’’ इति वदन् कश्यपः दूरे स्थिताम् पौत्रीम् दर्शितवान्। तदा लज्जिता पौत्री गृहस्य अन्तः गतवती। देवशर्मा क्षणम् यावत् विचिन्त्य - ‘‘स्वामिन्! राजधानीगमनार्थम् त्रीणि दिनानि अवशिष्टानि सन्ति। अहम् कञ्चित् विषयम् विस्मृतवान्। अतः मम ग्रामम् गत्वा आगमिष्यामि’’ इति वदन् ग्रामम् प्रति प्रस्थितवान्। कश्यपस्य रागालापनम् एव देवशर्मणः कर्णयोः गुञ्जति स्म। तस्य रागस्य लक्षणम् कुत्रापि लभ्यते वा इति सः गृहे सर्वत्र अन्विष्टवान्। पुरातनताडपत्राणि सर्वाणि दृष्टानि। परन्तु तस्य प्रयत्नः व्यर्थः जातः। कश्यपः एकः एव तम् अपूर्वम् रागम् जानाति स्म। देवशर्मा पुनः कश्यपस्य समीपम् आगतवान्। कश्यपः देवशर्माणम् पुरतः उपवेश्य यदा पौत्रीम् वाद्यम् वादयन्ती आसीत् तदा गन्धर्वरागेण गीतवान्। तस्य रागस्य लक्षणम् बोधितवान् च। देवशर्मा पुनः प्रयत्नम् कृत्वा तेन रागेण गीतवान्। तत् श्रुत्वा कश्यपः, तस्य पौत्री च स्तम्भीभूतौ। देवशर्मणः अपि पुनर्जन्म प्राप्तम् इव अभवत्। तस्य मुखम् अपि प्रकाशमानम् दृश्यते स्म। देवशर्मणः आनन्दम् उद्वेगम्+ च दृष्ट्वा कश्यपस्य पौत्री उक्तवती - ‘‘मम पितामहः मम निमित्तम् एव सङ्गीतसम्पत्तिम्+ रक्षितवान् इव, ‘मम पौत्रीम्+ यः वरिष्यति तम्+एव अपूर्वम् रागम् बोधयिष्यामि’ इति सूचयन् इव च भवता सह सम्भाषणम् कृतवान् अस्ति। भवान् यदा ग्रामम् प्रति गतवान् आसीत् तदा ‘मम विवाहविषयम् मा गोपयतु’ इति पितामहम् अहम् उक्तवती। तत् वचनम् पितामहः अङ्गीकृतवान् अस्ति। अतः भवान् माम् परिणयेत् एव इति नियमः न+अस्ति’’ इति। ‘‘भवत्याः परिणये मम कापि आपत्तिः न+अस्ति। भवत्याः तादृशी आपत्तिः अस्ति चेत् सूचयतु। यतः अहम् तु सङ्गीतस्पर्धार्थम् राजधानीम् न गमिष्यामि इति निश्चितवान्’’ इति हसन् उक्तवान् देवशर्मा। वेतालः एवम् कथाम् समाप्य अवदत् - ‘‘हे राजन्! लौकिकसुखार्थम्, कीर्तेः प्राप्त्यर्थम् च देवशर्मा सङ्गीतस्पर्धायाम् भागम् गृहीत्वा आस्थानविद्वान् भवितुम् इष्टवान् खलु? अत एव सः कश्यपस्य द्वारा अपूर्वम् गन्धर्वरागम् ज्ञातवान्। पितामहः रागम् बोधितवान् इति कारणतः कश्यपस्य पौत्री अपि स्वविवाहविषये देवशर्मणः निर्बन्धम् न कृतवती। तथापि देवशर्मा राजधानीगमनविचारम्+ किमर्थम्+ परित्यक्तवान्? गृहस्थजीवनस्य साधकबाधकम्+ विस्मृत्य मानसिकदौर्बल्यकारणतः विशिष्टम्+ रागम् ज्ञात्वा अपि स्पर्धार्थम्+ गमनस्य विचारम्+ देवशर्मा परित्यक्तवान् यत् तत् अज्ञानम् एव खलु द्योतयति? मम एतेषाम्+ सन्देहानाम् उत्तरम्+ ज्ञात्वा अपि न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम्+ भवेत्’’ इति। तदा मौनम् स्थातुम् अशक्तः त्रिविक्रमः - ‘‘यः उत्तमः कलावित् सः लौकिकसुखार्थम्, धनसम्पत्तेः निमित्तम् वा स्पर्धायाम् भागम् न वहति। देवशर्मणः सङ्गीतविदुषाम् वंशः। तस्य पितामहः प्रपितामहः च+अपि राजाश्रयम् न इष्टवन्तौ आस्ताम्। तादृशकुटुम्बे देवशर्मा जन्म प्राप्य सङ्गीतस्पर्धायाम् भागम् गृहीत्वा आस्थानविद्वान् भवितुम् यत् इष्टवान् तत् तस्य बलहीनताम् दर्शयति इति तु सत्यम् एव। परन्तु कश्यपद्वारा गन्धर्वरागम् श्रुत्वा अपूर्वानन्दम् यदा सः अनुभूतवान् तदा सः चिन्तितवान् यत् अपूर्वरागेण स्पर्धायाम् गीत्वा अन्येषाम् कृते तस्य दानम् अपराधः इति। कलोपासकः आत्मानन्दम् एव सर्वश्रेष्ठम् भावयति। यदा आत्मानन्दः प्राप्यते तदा सः अन्यविधलाभान् सर्वान् तृणाय मन्यते। देवशर्मा तु श्रेष्ठः कलावित्। अत एव सः आत्मानन्दस्य प्राप्तेः अनन्तरम् अन्यप्रयोजनानाम् प्राप्तौ अनिच्छाम् प्रकटितवान् यत् तत् सर्वथा उचितम् अस्ति। देवशर्मणः मानसिकदौर्बल्यम् इति चिन्तनम् तु अनुचितम् एव’’ इति उक्तवान्। एवम् वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा पुनः वृक्षस्य शाखाम् अवलम्बितवान्। 7.वेणुगानम् (11/96) अङ्गीकृतम् कार्यम् समापनीयम् एव इति दृढसङ्कल्पम्+ कृत्वा त्रिविक्रमः पुनरपि वृक्षस्य समीपम्+ गत्वा वृक्षे स्थितम्+ शवम् अवतार्य स्कन्धे आरोप्य मौनम्+ श्मशानाभिमुखम्+ प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘भोः राजन्! सुखमयम् अन्तःपुरवासम् परित्यज्य कष्टम् सहमानः भवान् श्मशानम् एव अपेक्षते। एतस्मात् अहम् भावयामि यत् भवतः विचित्रम् मनःसत्त्वम् अस्ति इति। महाराजः ‘चक्रवर्ती भवेयम्’ इति अपेक्षाम्+ करोति यत् निर्धनः कृषिकः भूस्वामी भवितुम्+ परिश्रमम्+ करोति। यत् तत्र असहजम् किमपि न+अस्ति। परन्तु केचन जनाः स्वबुद्धिमत्तया, देवकृपया वा अपेक्षायाः पूर्तिः यावत् भवति तावता एव ताः अपेक्षाः दूरीकुर्वन्ति। एषः मनोभावः तेषाम् जडत्वम्, मनोवैकल्यम् च द्योतयति। एतस्य उदाहरणत्वेन मोहननामकस्य कथाम् विस्तरेण श्रावयामि। मार्गायासस्य परिहारार्थम् ताम् कथाम् श्रद्धया शृणोतु तावत्’’ इति। अनन्तरम् वेतालेन कथा आरब्धा – गोकुलपुरे मोहनः नाम कश्चित् युवकः आसीत्। सः गुरुकुले विद्याभ्यासम् समाप्य गृहम् प्रति+आगतवान्। तस्य पितुः मोहनः एकः एव पुत्रः। तस्य भूसम्पत्तिः अपि अधिका आसीत्। ‘अध्ययनानन्तरम् पुत्रः मम साहाय्यम् करिष्यति’ इति पिता दिवाकरः अपेक्षाम् कृतवान् आसीत्। परन्तु गुरुकुलात् प्रत्यागतः मोहनः पितुः साहाय्यम् किमपि न कृतवान् एव। कृषिकार्येषु सर्वथा अनासक्तिः अनादरः च आसीत् तस्य। पितुः धनम् व्ययीकुर्वन् मित्रैः सह विनोदेन कालम् यापयति स्म सः। पुत्रस्य एतादृशेन व्यवहारेण खिन्नः दिवाकरः मासानन्तरम् मोहनम् उक्तवान् - ‘‘पुत्र! आदिनम् विना कार्यम् भवान् किमर्थम् समययापनम् करोति? मम अपि वयः जातम्। भवान् क्षेत्रकार्ये मम साहाय्यम् करोतु’’ इति। पितुः वचनम् श्रुत्वा मोहनः - ‘‘तात! कृषिकार्यम् महता कष्टेन कुर्मः चेदपि किम् प्रयोजनम्? कृषितः प्राप्यमाणः आयः अत्यल्पः एव। ततः न आतृप्ति भोजनम् कर्तुम् शक्यते, न वा सर्वविधाः अपेक्षाः पूरयितुम् शक्यन्ते। अतः किम् एतादृशेन जीवनेन? मह्यम् मासम् यावत् समयम् ददातु भवान्। अहम् अरण्यम् गत्वा तत्र तपः करिष्यामि। तत्रत्यानाम् मुनीनाम् आशीर्वादम् प्राप्य प्रत्यागमिष्यामि। अनन्तरम् वयम् अधिकाम् सम्पत्तिम् प्राप्य सुखेन जीवनम् करिष्यामः’’ इति उक्तवान्। गुरुकुलस्य पठनकारणतः पुत्रस्य इच्छाः अधिकाः जाताः इति चिन्तयित्वा मोहनस्य पिता दिवाकरः अनन्यगतिकः सन् - ‘तथैव भवतु’ इति उक्तवान्। माता तु मौनेन सर्वम् सोढवती। अनन्तरदिने प्रातः मोहनः भोजनम् कृत्वा मार्गे खादनार्थम् काश्चन रोटिकाः वस्त्रेण बद्ध्वा स्वीकृतवान्। गृहात् प्रस्थितवान् च। सः मध्याह्नसमये अरण्ये कस्यचित् सरोवरस्य समीपम् गतवान्। तदा अनिरीक्षिततया कश्चित् वानरः वृक्षात् उत्पतितवान्। तस्य हस्ते रजतरेखायुक्तः विचित्रः वेणुः आसीत्। मोहनः आश्चर्यचकितः सन् वानरः यावत् पश्यन् आसीत् तावता सः वानरः वेणुम् भूमौ स्थापयित्वा रोटिकाम् स्वीकृत्य ततः पलायितवान्। मोहनः कोपेन वानरम् दृष्ट्वा तस्य गमनानन्तरम् दीर्घम् निःश्वस्य भूमौ पतितम् वेणुम् स्वीकृतवान्। सरोवरे जलम् पीत्वा अग्रे प्रस्थितवान् च। किञ्चिद्दूरम् यदा गतम् तदा वृद्धः कश्चित् मुनिः तस्य पुरतः आगतवान्। सः दीर्घकेशी, श्वेतश्मश्रुधारी च आसीत्। तस्या नेत्रद्वयम् अपि प्रकाशमानम् आसीत्। मोहनः तस्य कान्तियुक्तम् मुखम् दृष्ट्वा प्रभावितः सन् तम् वृद्धम् साष्टाङ्गम् नमस्कृतवान्। मुनिः मोहनम् आत्मीयतया उत्थापितवान्। मोहनः किमपि वक्तुम् यावत् उद्युक्तः तावता मुनिः - ‘‘वत्स! अहम् सर्वम् जानामि। अत्रत्यानाम् मुनीनाम् आशीर्वादम् प्राप्य भवान् स्वस्य अपेक्षाः पुरयितुम् इष्टवान् अस्ति। भवतः हस्ते स्थितः वेणुः सामान्यः न+अस्ति। तस्य महत्त्वम् अधिकम् अस्ति। तस्य वादनम् यः करोति तम् विहाय अन्ये श्रोतारः सर्वे निद्राम् कुर्वन्ति। तत्र पशुपक्षिणः राक्षसाः च अन्तर्भवन्ति। अन्यम् एकम् विचारम् वक्तुम् इच्छामि। मनुष्यस्य अपेक्षा तस्य शक्तिसामर्थ्यम्, बुद्धिविवेकम् च अतिक्रम्य न गच्छेत्। यदि तथा भवेत् तर्हि सः अन्येषाम् उपहासस्य अपमानस्य च पात्रताम् प्राप्नोति। भवान् जागरूकः भवतु’’ इति उक्त्वा ततः निर्गतवान्। मोहनः सन्तोषेण ग्रामम् प्रति प्रस्थितवान्। ततः सः किञ्चिद्दूरम् यदा गतवान् तदा कस्यचित् सिंहस्य गर्जनम् श्रुतवान्। तत्र कश्चित् सिंहः हरिणस्य ग्रहणार्थम् प्रयत्नम् कुर्वन् आसीत्। तदा मोहनः कम्पमानः पार्श्वे एव स्थितम् वृक्षम् आरूढवान्। तावति काले तेन हस्ते स्थितः वेणुः स्मृतः। अनुक्षणम् सः वेणुवादनम् कृतवान्। तत् श्रुत्वा सिंहः हरिणः च निद्राम् कर्तुम् उद्युक्तौ। सः किञ्चित्कालम् वेणुवादनम् कृत्वा श्रमनिवारणार्थम् क्षणम् यावत् स्थगितवान्। तदा सिंहः हरिणः च जागरितौ। झटिति उत्थितः हरिणः धावनम् आरब्धवान्। धावन्तम् हरिणम् अनुसृत्य सिंहः अपि अरण्यम् प्रति धावितवान्। तावता एव महावटवृक्षस्य उपरिष्टात् काचित् राक्षसी आगत्य मोहनस्य पुरतः स्थितवती। ताम् राक्षसीम् दृष्ट्वा मोहनः प्राणभयेन कम्पमानः अभवत्। तदा राक्षसी - ‘‘किम् भोः! मम तु महती बुभुक्षा अस्ति। भवान् वृथा कालहरणम् मा करोतु। यदि भवान् शीघ्रम् अचेतनः भवति तर्हि भवन्तम् खादित्वा बुभुक्षाम् निवारयिष्यामि।’’ इति उक्तवती। तस्याः वचने किमपि रहस्यम्+ स्यात् इति विचिन्त्य मोहनः धैर्येण - ‘‘अहम् अचेतनः न भविष्यामि चेत् माम्+ न खादिष्यति वा?’’ इति पृष्टवान्। तदा राक्षसी दीर्घम् निःश्वस्य - ‘‘एकदा अहम् कञ्चित् वृषभम् खादित्वा तस्य अस्थिपञ्जरम् स्वशक्त्या दूरे क्षिप्तवती। तत् कस्यचित् मुनेः आश्रमे पतितम्। तदा मुनिः कोपेन - ‘सचेतनम् यम् कमपि प्राणिनम् भवती खादति चेत् भवत्याः शिरः सहस्रधा भग्नम् भविष्यति’ इति शापम् दत्तवान्’’ इति उक्तवती। अनुक्षणम् एव मोहनः स्वसमीपे स्थितम् वेणुम् स्मृत्वा तम् वादयितुम् उद्युक्तः अभवत्। तावता राक्षसी तम् वेणुम् आकृष्य - ‘अहो सुन्दरः वेणुः’ इति वदन्ती वादनम् आरब्धवती। तदा यथा वेणुनादः न श्रूयेत तथा हस्तद्वयेन कर्णौ गृहीतवान् मोहनः। एतत् दृष्ट्वा राक्षसी - ‘‘अवमानकरम् एतत्। अहम् वेणु वादयन्ती भवामि चेत् भवान् किमर्थम् कर्णौ पिदधाति? भवान् कथम् वादयति इति द्रक्ष्यामि’’ इति वदन्ती वेणुम् दूरे क्षिप्तवती। मोहनः ‘अहम् रक्षितः’ इति चिन्तयन् वेणुम् उन्नीय वादितवान्। तदा राक्षसी ‘अद्भुतम्! अद्भुतम्!’ इति उक्त्वा भूमौ पतित्वा निद्राम् कृतवती। एषः एव पलायनार्थम् सुसमयः इति विचिन्त्य मोहनः ततः धावितवान्। अनुक्षणम् एव जागरिता राक्षसी - ‘‘भोः! तिष्ठतु, तिष्ठतु’’ इति उच्चस्वरेण वदन्ती तस्य पृष्ठतः धावितवती। तदा मोहनः सुन्दरीम् काञ्चित् शिबिकाम् दृष्टवान्। ताम् शिबिकाम् उन्नीय चत्वारः आगच्छन्तः आसन्। दश रक्षकाः अपि तत्र आसन्। तान् सर्वान् दृष्ट्वा राक्षसी - ‘‘अदृष्टम् नाम एवम् भवेत्। एकम् जनम् अनुसृत्य आगतया मया अद्य खादनार्थम् एतावन्तः जनाः प्राप्ताः’’ इति वदन्ती उच्चैः हसितवती। राक्षसस्याः हासध्वनिम् श्रुत्वा शिबिकायाः जवनिकाम् अपसार्य काचित् सुन्दरी शिरः बहिः प्रसारितवती। तस्याः मुखम् तु बहु सुन्दरम् आसीत्। तत् दृष्ट्वा मोहनः झटिति निर्णीतवान् यत् एषा एव मया परिणेतव्या इति। राक्षसीम् दृष्ट्वा सर्वे भयेन कम्पमानाः आसन्। एककाले एव एतावन्तः जनाः प्राप्ताः इति सन्तोषेण हसन्ती राक्षसी एकैकम् पदम् स्थापयन्ती अग्रे आगतवती। पार्श्वे एव एकः कूपः आसीत्। किन्तु राक्षसी तम् कूपम् न लक्षितवती एव। तत्रैव स्थितस्य कूपस्य समीपम् यदा सा आगतवती तदा मोहनः वेणुम् वादितवान्। वेणोः ध्वनिम् श्रुत्वा राक्षसी - ‘अद्भुतम्! अद्भुतम्!’ इति वदन्ती निद्रामत्ता सती कूपे पतितवती। तस्मिन् समये एव रक्षकाः, अश्वाः, युवतिः च+इति सर्वे+अपि निद्राम् आरब्धवन्तः। मोहनः वेणुवादनम् स्थगितवान्। तत्क्षणम्+एव सर्वे निद्रातः जागरिताः इव उत्थितवन्तः। कूपे पतिता राक्षसी अपि जागरणम् प्राप्य उच्चैः आक्रोशनम् कृतवती। किम् प्रवृत्तम् इति अजानतः रक्षकान् प्रवृत्तम् सर्वम् विवृतवान् मोहनः। ‘‘इदानीम् राक्षसी कूपात् बहिः आगन्तुम् न शक्नोति। भवन्तः के? कुत्र प्रस्थितवन्तः?’’ इति पृष्टवान् च। तदा रक्षकेषु कश्चन - ‘‘स्वामिन्! अस्माकम् अदृष्टम् एव तथा अस्ति। वयम् सूर्यगिरिराज्यीयाः। अस्माकम् पार्श्वस्थस्य मकरगिरिराज्यस्य महाराजः अस्माकम् राज्यस्य उपरि आक्रमणम् कृतवान्। सप्ताहम् यावत् युद्धम् प्रवृत्तम्। युद्धे अस्माकम् सैनिकाः सहस्रशः मृताः। अस्माकम् पराजयः निश्चितः इति ज्ञात्वा रहस्यमार्गेण अस्माकम् युवराज्ञीम् आनयन्तः वयम् अत्र आगताः’’ इति उक्तवान्। मोहनः तान् स्वपरिचयम् उक्त्वा - ‘‘माम् भवताम् महाराजस्य समीपम् नयन्तु। तेन सह युद्धतन्त्रविषये मया चर्चा करणीया अस्ति’’ इति उक्तवान्। युवराज्ञ्याः अनुमतिम् प्राप्य रक्षकाः मोहनेन सह स्वराजधानीम् प्रति प्रस्थिताः। प्रातःकालाभ्यन्तरे ते राजधानीं प्राप्तवन्तः। रहस्यमार्गेण ते दुर्गम् प्रविष्टवन्तः। रक्षकाः मोहनः च अन्तःपुरात् बहिः स्थितवन्तः। युवराज्ञी अन्तः गतवती। महाराजः आसने व्याकुलतया उपविष्टः आसीत्। पुत्रीम् दृष्ट्वा आश्चर्यचकितस्य महाराजस्य प्रश्नात् पूर्वम् एव पुत्री अरण्ये प्रवृत्तम् सर्वम् उक्त्वा - ‘‘मोहननामकः युवकः युद्धे जेतुम् मार्गम् दर्शयामि इति उक्तवान् अस्ति। सः बहिः भवतः प्रतीक्षाम् कुर्वन् अस्ति’’ इति उक्तवती। सर्वम् श्रुत्वा महाराजः उक्तवान् - ‘‘कश्चित् सामान्यः मया सह युद्धतन्त्रविषये चर्चाम् कर्तुम् इच्छति? कथम् युज्यते एतत्? युद्धतन्त्रविषये किम् वा जानीयात् सः? कः अनुभवः तस्य? अथवा.......... सः अन्तः आगच्छतु नाम। राक्षसीतः भवतः सर्वान् रक्षितवान् इति भवती वदति इत्यतः भाति यत् सः महावीरः एव स्यात् इति। तम् अन्तः प्रेषयतु’’ इति। यदा मोहनः महाराजस्य पुरतः आगतवान् तदा महाराजः संशयेन तम् दृष्ट्वा - ‘‘भवान् युद्धतन्त्रम् वदिष्यति इति अहम् श्रुतवान् खलु। तत् किम्?’’ इति पृष्टवान्। राजकुमार्याः सौन्दर्येण परवशस्य मोहनस्य प्रबला इच्छा आसीत् यत् राजकुमारी एव परिणेतव्या इति। परन्तु ताम् इच्छाम् प्रकटीकर्तुम् सः न शक्तवान्। अतः सः स्ववेणोः महत्त्वम् महाराजम् विवृण्वन् - ‘‘महाराज! मया सूच्यमानः उपायः अनुसृतः चेत् युद्धे वयम् निश्चयेन जयम् प्राप्स्यामः। तस्य प्रतिफलरूपेण मम काचित् अपेक्षा भवता पूरणीया। तथा भवान् वचनम् ददातु’’ इति उक्तवान्। महाराजः क्षणकालम् यावत् मौनम् स्थित्वा अनन्तरम् शान्तस्वरेण - ‘‘मोहन! यदि मम शत्रवः पराजिताः भविष्यन्ति तर्हि भवता अहम्, मम परिवारः, प्रजाः, सूर्यगिरिदेशः च रक्षिताः इव। तादृशस्य भवतः अपेक्षाम् निश्चयेन पूरयिष्यामि एव। तथा मम कुलदेवस्य पुरतः प्रतिज्ञाम् करोमि’’ इति उक्तवान्। अनन्तरदिने यदा युद्धम् आरब्धम् तदा युद्धभूमौ कस्मिंश्चित् रथे उपविष्टवान् मोहनः वेणुवादनम् आरब्धवान्। सूर्यगिरिमहाराजः, सेनाधिपतिः, अन्ये सैनिकाः च मोहनस्य पूर्वसूचनानुसारम् कर्णयोः कार्पासम् स्थापितवन्तः आसन्। अतः ते वेणुवादनम् न श्रुतवन्तः। परन्तु मकरगिरिराजः, तत्सेनाधिपतिः, तत्सैनिकाः च वेणुगानम् श्रुत्वा परवशाः सन्तः निद्रितवन्तः। एषः एव उत्तमः समयः इति विचिन्त्य सूर्यगिरिसैन्येन शत्रुसैन्यम् पराजितम्। सूर्यगिरिराजः मकरगिरिमहाराजम् बन्धयित्वा कारागृहम् स्थापितवान्। तस्मिन् दिने सायम् मोहनस्य सम्मानसमारम्भे महाराजः, आस्थानपण्डिताः, नगरगण्याः, मन्त्रिणः च ‘महाशूरः’ इति मोहनम् बहुधा श्लाघितवन्तः। परन्तु कश्चित् सेनाधिपतिः मौनम् सर्वम् पश्यन् आसीत्। अनन्तरम् महाराजः युद्धात् पूर्वम् मोहनाय दत्तम् वाग्दानम् स्मारयन् तम् उक्तवान् - ‘‘अये वीराधिवीर! भवता वयम् रक्षिताः। देशः+च रक्षितः। यदि भवान् न स्यात् तर्हि प्रायः अस्माकम् शोचनीया स्थितिः अभविष्यत्। अतः भवतः नितराम् उपकृताः वयम्। भवान् यत् इच्छति तत् दास्यामि। भवान् स्वस्य अपेक्षाम् वदतु’’ इति। मोहनः विनयेन महाराजम् नमस्कृत्य - ‘‘महाराज! माम् क्षाम्यतु। मम अपेक्षाम् अहम् श्वः भवन्तम् वदिष्यामि’’ इति वदन् अतिथिगृहम् गतवान्। अनन्तरदिने सूर्योदयात् पूर्वम् एव उत्थाय सः महत्त्वपूर्णम् स्ववेणुम् भञ्जयित्वा दुर्गस्य परिखायाम् क्षिप्त्वा स्वग्रामम् प्रति प्रस्थितवान्। एवम् वेतालः कथाम् समाप्य - ‘‘भोः राजन्! मोहनः अरण्ये प्रथमवारम् यदा युवराज्ञीम् दृष्टवान् तदा तस्याः सौन्दर्येण परवशः सन् ताम् परिणेतुम् इष्टवान्। ‘युद्धानन्तरम् मम अपेक्षा पूरणीया’ इति उक्त्वा महाराजात् वाग्दानम् अपि स्वीकृतवान् आसीत् सः। परन्तु यदा सभायाम् राजा ‘अपेक्षाम् वदतु’ इति मोहनम् सूचितवान् तदा मोहनः - ‘श्वः वदिष्यामि’ इति उक्त्वा दुर्गम् एव त्यक्त्वा किमर्थम् ग्रामम् गतवान्? तावत् एव न, महत्त्वपूर्णम् वेणु भञ्जयित्वा किमर्थम् परिखायाम् क्षिप्तवान् सः? अपेक्षापूरणस्य अन्तिमसमये तस्य तादृशव्यवहारस्य कारणम् तस्य बुद्धिहीनता, उत मानसिकदौर्बल्यम्? मम एतादृशसन्देहानाम् उत्तरम् जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत्’’ इति अवदत्। तदा त्रिविक्रमः - ‘‘मुनेः आशीर्वादम् प्राप्तुम् यदा अरण्यम् गतवान् ततः ज्ञायते यत् मोहनेन गुरुकुले अधीतया विद्यया जीवनस्य वास्तविकताम् ज्ञातुम् न शक्तम् इति। अरण्ये तेन मिलितः मुनिः अपि तस्य स्वभावम् ज्ञात्वा एव - ‘मानवस्य अपेक्षाः तस्य शक्तिसामर्थ्यम् अतिरिच्य न भवेयुः’ इति जागरितवान् आसीत्। तदा एव मोहनः वेणोः महत्त्वम् ज्ञातवान्। अनन्तरम् सौन्दर्यवतीम् युवराज्ञीम् परिणेतुम् इष्टवान् मोहनः। शत्रूणाम् संहारात् पूर्वम् एव सः स्वापेक्षाम् महाराजम् उक्त्वा तस्मात् वाग्दानम् स्वीकर्तुम् अशक्ष्यत्। परन्तु मुनेः वचनम् सः न विस्मृतवान् आसीत्। सभायाम् सर्वे ‘महाशूरः’ इति यद्यपि तस्य श्लाघनम् कुर्वन्तः आसन्, तथापि कश्चित् सेनाधिपतिः मौनी आसीत्। एतस्मात् मोहनेन स्वशौर्यम्, सामर्थ्यम् च कियत् इति ज्ञातम्। मन्त्रतन्त्रेण शत्रूणाम् निद्राम् कारयित्वा तेषाम् संहारः यः क्रियते सः शौर्यद्योतकः न भवति। सः युद्धधर्मः अपि न इत्यपि सः ज्ञातवान्। शौर्यविहीनः राजकुमारीम् परिणेतुम् सर्वथा अनर्हः इति मोहनः जानाति स्म एव। यतः यः राजकुमारीम् परिणेष्यति सः एव भाविनि काले राजा भविष्यति। राज्ञः शौर्यहीनता अशोभावहा देशस्य एव हानिकारणभूता च। एतस्मात् एव कारणात् सः राजकुमारीम् परिणेतुम् न इष्टवान्। वेणोः सदुपयोगः यथा तथा दुरुपयोगः अपि भवितुम् अर्हति इति विचिन्त्य मोहनः वेणुम् क्षिप्तवान्। अतः तस्य व्यवहारे बुद्धिहीनता मानसिकदौर्बल्यम् वा न दृश्यते। तथा च सः ज्ञानि इत्यपि वक्तुम् शक्यते’’ इति उक्तवान्। एवम् वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा पुनरपि वृक्षम् आरुह्य लम्बमानः स्थितवान्। 8. यथार्थम्+ किम् (01/06) त्रिविक्रमः तु स्वीकृतम्+ कार्यम्+ त्यक्तुम् अनिच्छन् वृक्षस्य समीपम्+ गतवान्। वृक्षम् आरुह्य शाखायाम् लम्बमानम् शवम् स्कन्धे आरोप्य अधः आगतवान्। ततः यथापूर्वम् मौनेन श्मशानम् प्रति प्रस्थितवान् सः। तदा शवान्तर्गतः वेतालः तदीयम् मौनम् भञ्जयितुम् इच्छन् अवदत् - ‘‘अये राजन्! भवान् कस्य सङ्कल्पस्य निमित्तम् एवम् महान्तम् परिश्रमम् कुर्वन् अस्ति? राजानः अधिकारमदेन आवृताः सन्तः कदाचित् किमपि निर्णयन्ति। किन्तु तेषाम् एतस्य निर्णयस्य कः आशयः इति तु केनापि न ज्ञायते। न केवलम् राजोद्योगिनाम् विषये, अपि तु स्वतन्त्राणाम् कलाकाराणाम् विषये अपि तैः दुर्व्यवहारः क्रियते कदाचित्। तैः कः सत्क्रियते, कः+च दण्ड्यते इति तु न ज्ञायते केन+अपि। उग्रसिंहः नाम राजा अधिकारमदमत्तः सन् विवेकहीनतया परस्परविरुद्धान् निर्णयान् पूर्वम् श्रावितवान् आसीत्। भवतः जागरणाय मार्गायासपरिहाराय च तस्य कथाम् विस्तरेण श्रावयामि। श्रद्धया शृणोतु तावत्’’ इति। अनन्तरम् वेतालेन कथा आरब्धा – उग्रसिंहः जयन्तपुरस्य राजा। यद्यपि सः शासने दक्षः, किन्तु महाशीघ्रकोपी। अत एव लघुनः अपराधस्य निमित्तम् अपि महान्तम् दण्डम् विदधाति स्म सः। अतः राजोद्योगिनः सर्वदा भयम् अनुभवन्ति स्म – अस्माकम् राजा कदा कम् कीदृशेन दण्डेन दण्डयिष्यति इति तु न ज्ञायते इति। कदाचित् उग्रसिंहस्य मनसि इच्छा उत्पन्ना – मया मदीयम् चित्रम् लेखनीयम् इति। एताम् वार्ताम् ज्ञात्वा बहवः कलाकाराः राजधानीम् प्रति आगताः। तावता राजा अघोषयत् यत् यः उत्तमम् चित्रम् रचयति तस्मै सहस्रम् सुवर्णनाणकानि दास्यन्ते, यस्य चित्रम् मम प्रीत्यै न भवति सः दशभिः कशाप्रहारैः दण्ड्यते च इति। चित्रकाराः जानन्ति स्म एव यत् राजा क्रोधशीलः इति। अतः भीताः सन्तः ते प्रतिगताः। किन्तु नागवर्मा नाम कश्चन चित्रकारः एतादृशः न आसीत्। सः धैर्येण राज्ञः चित्रम् निर्मातुम् अग्रे आगतः। राजभवनसमीपे एव तस्य वासाय राज्ञा व्यवस्था कल्पिता। चित्रस्य रूपदर्शित्वेन सः प्रतिदिनम् किञ्चित्कालम् कलाकारस्य पुरतः उपविशति स्म। नागवर्मा एकाग्रचित्ततया तदीयम् चित्रम् रचितवान्। यदा चित्रम् सिद्धम् तदा सः तत् आस्थानम् प्रति आनीतवान्। जवनिकाम् अपसार्य राजा चित्रम् दृष्टवान्। नितराम् क्रुद्धः सः - ‘‘किम् एतद्+अपि चित्रम् इति+उच्यते? किम् भवान् चित्रकारः? एतत् चित्रम् मम सर्वथा न’’ इति अवदत्। सभासदः अपि एवम्+एव आशयम् प्रकटितवन्तः। महाचित्रकारः एषः किमर्थम् एतादृशम् चित्रम् रचितवान् इति न ज्ञायते इति ते परस्परम् अवदन्। पुरस्कारः प्राप्तव्यः इति+एषा नागवर्मणः इच्छा भग्ना। तेन दश कशाप्रहाराः प्राप्ताः। अपमानम् प्राप्य सः विना वचनम् ततः प्रस्थितवान्। कानिचन दिनानि अतीतानि। अथ कदाचित् विजयः नाम चित्रकारः राजानम् दृष्ट्वा अवदत् - ‘‘महाराज! भवतः चित्रम् लेखनीयम् इति इच्छया सुदूरात् प्रदेशात् अहम् आगतवान् अस्मि। कृपया मह्यम् एतदर्थम् अवकाशः दीयताम्’’ इति। ‘‘असमर्थैः कलाकारैः क्रियमाणायाः चित्रनिर्माणेच्छायाः विषये मम तु नितराम् असन्तोषः। अत एव योग्यम् चित्रम् यः न निर्माति तम् कठोरतया दण्डयामि अहम्। पूर्वम् तादृशः दशभिः कशाप्रहारैः दण्ड्यते स्म। इदानीम् तु अयोग्यः चित्रकारः विंशत्या कशाप्रहारैः दण्ड्यते मया। किम्+ एतत् अनुमन्यते भवता? विचिन्त्य वदतु तावत्’’ इति अवदत् राजा। ‘‘अङ्गीकरोमि महाराज!’’ इति अवदत् विजयः। तस्मिन् एव दिने सः कार्यारम्भम् अकरोत् अपि। सप्ताहाभ्यन्तरे एव तदीयम् चित्रनिर्माणम् समाप्तम्। सः आत्मना निर्मितम् तत् चित्रम् राज्ञः पुरतः उपास्थापयत्। चित्रे राज्ञः मुखम् क्रूरतया दृश्यते स्म। तत् चित्रम् दृष्ट्वा उग्रसेनः महता क्रोधेन अवदत् - ‘‘किम् अहम् एवम् क्रूरः अस्मि? कियत् धार्ष्ट्यम् भवतः?’’ इति। ‘‘क्षन्तव्यः+अहम् महाराज! भवतः यथार्थचित्रम् निर्मातव्यम् इति एकमात्रम् उद्देशः आसीत् मम। हरिणः जलपानसमये अपि भीत्या इतस्ततः दृष्टिम् प्रसारयन् भवति। व्याघ्रः शान्तमुखः भवति। तथापि तस्य अन्तरङ्गे क्रूरता भवति एव। चञ्चलनेत्रता हरिणस्य स्वभावः। क्रूरदृष्टिता व्याघ्रस्य स्वभावः। चित्रकारः कदापि एताम् सहजताम् न विस्मरेत् महाराज!’’ इति अवदत् विजयः। ‘‘एतस्य एतत् तात्पर्यम् न सिद्धम् यत् मम चित्रम् एवम् क्रूरतायुक्तम् एव निर्मातव्यम् इति। यदि अहम् इच्छेयम् तर्हि भवन्तम् कठोरतया दण्डयेयम्। एतत् स्मर्यते खलु भवता?’’ इति हुङ्कुर्वन् अवदत् राजा। ‘‘जानामि एव महाराज! कलाकारः सदापि सत्यवादी एव भवेत्। यः सत्यवादी भवति सः कुतश्चित् अपि भीतः न भवति। अतः भीतिः तु सर्वथा न+अस्ति मम। किन्तु मम किञ्चन निवेदनम् अस्ति एतद्विषये। एतत् चित्रम् सभासद्भ्यः प्रदर्शयितुम् अनुज्ञा दातव्या भवता। तेषाम् आशयः अपि एतद्विषये मया ज्ञातव्यः’’ इति विनयेन निवेदितवान् विजयः। राजा सभासदः पश्यन् उच्चेन स्वरेण अपृच्छत् - ‘‘किम् एतत् चित्रम् मम स्वरूपम् द्योतयति?’’ इति। चित्रे क्रुद्धः राजा यथावत् दृश्यते स्म। अतः सभासदः निराकरणवचनम् वक्तुम् न शक्ताः। अङ्गीकारम् सूचयितुम् तु धैर्यम् न+अस्ति तेषाम्। तदा वृद्धः मन्त्री उत्थाय अवदत् - ‘‘महाराज! एतत् चित्रम् चित्रयतः चित्रकारस्य उद्देशः कः इति तु न ज्ञायते। किन्तु एतत् भवतः स्वभावविशेषम् सम्यक् एव अभिव्यञ्जयति इति+अत्र न+अस्ति सन्देहः। भवतः हावभावादिकम्, भवदीयम् व्यक्तित्वम् च सम्यक् एव अभिव्यञ्जयति एतत्’’ इति। मन्त्रिणः कथनम् श्रुत्वा सभासदः करताडनम् कृतवन्तः। एतत् दृष्ट्वा राजा क्षणकालम् स्तब्धः। ततः सः विजयाय सहस्रम् सुवर्णनाणकानि दत्त्वा चित्रम् तत् स्वीकृत्य स्वस्य प्रकोष्ठे स्थापितवान्। राजा प्रतिदिनम् प्रातः उत्थाय तत् चित्रम् आसक्त्या पश्यति स्म। चित्रे यादृशम् क्रोधयुक्तम् मुखम् दृश्यते तादृशम् मुखम् मम न स्यात् इति चिन्तयन् सः शान्तमुखार्थम् प्रयतते। यदा कोपः प्राप्यते तदा तेन चित्रम् स्मर्यते स्म। अतः सः विनम्रः भवति स्म। एवम् अल्पे एव काले तदीया कोपशीलता अपगता। सः विजयम् पुनरपि आहूय अवदत् यत् मम अपरम् चित्रम् निर्मीयताम् इति। तदा विजयः अवदत् - ‘‘महाराज! एतदवसरे नागवर्मा भवतः चित्रम् निर्मायात्, न तु अहम्। यदि भवतः अनुज्ञा स्यात् तर्हि तम् अहम् अत्र आनाययामि। तेन रचितम् पूर्वतनम् चित्रम् पुनः+एकवारम् परिशीलयतु भवान्। तत्रत्यम् प्रशान्तगम्भीरम् भवतः मुखम् चित्रकारस्य नैपुण्यम् प्रमाणीकरोति’’ इति। अपरस्य कलाकारस्य विषये विजयः यम् आदरभावम् दर्शितवान् तस्मात् राजा नितराम् सन्तुष्टः। सः विजयम् अभिनन्द्य नागवर्मणा रचितम् चित्रम् आनायितवान्। नागवर्मणः कौशलम् पुनः पुनः प्रशंसन् सः तम् आस्थानकलाकारत्वेन नियुक्तवान्। तस्य सत्कारम् अपि कृतवान् सः। वेतालः एवम् कथाम् समाप्य अवदत् - ‘‘राजा उग्रसिंहः पूर्वम् तु नागवर्मविषये नितराम् क्रुद्धः आसीत्। यतः तेन रचितम् चित्रम् अनुत्कृष्टम् अपमानकरम् च भावितवान् आसीत् सः। तथापि तम्+एव किमर्थम्+ पुरस्कृतवान् सः? तम् पूर्वम्+ कदाचित् दण्डितवान् अपि आसीत् खलु राजा? तादृशः चित्रकारः किमर्थम्+ पुरस्कृतः? किमर्थम्+ वा सः आस्थानकलाकारत्वेन नियुक्तः च? विजयः तु वस्तुतः अप्रियम्+ चित्रम्+ रचितवान् आसीत्। तथापि तस्मिन् राज्ञः आदरभावः किमर्थम्? किम् चित्रम् उत्तमम्, किम् च अनुत्तमम् इति निर्णये राज्ञः सामर्थ्यम् न+अस्ति इति खलु एतस्मात् सिद्धम् भवति? उभयोः अपि सत्कारः तु महते आश्चर्याय खलु? मम एतेषाम् प्रश्नानाम् उत्तरम् जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत् अचिरात् एव’’ इति। तदा त्रिविक्रमः अवदत् - ‘‘राजा उग्रसिंहः आदौ तु अन्वर्थनामा एव आसीत् इति तु सत्यम्। किन्तु गच्छता कालेन तस्मिन् परिवर्तनम् जातम्। सः विजयम् अपि दण्डयितुम् इष्टवान् आसीत्। किन्तु वृद्धस्य मन्त्रिणः सभासदाम् च अभिप्रायम् तिरस्कर्तुम् सः न शक्तवान्। यदा दिने दिने तस्य चिन्तनम् प्रवृद्धम् तदा तेन अवगतम् यत् दोषः न चित्रे, अपि तु मयि अस्ति इति। अत एव तेन अपरम् चित्रम् निर्मापयितुम् इष्टम्। यदा नागवर्मणः चित्रम् दृष्टम् तदा अवगतम् – तस्मिन् चित्रे दर्पः दम्भः वा न+अस्ति इति। पूर्वम् सभासदः तदेव चित्रम् दृष्ट्वा अपि सन्तोषम् न प्रकटितवन्तः आसन्, यतः राज्ञः तादृशम् रूपम् न दृष्टम् एव आसीत् तैः। किन्तु राज्ञः व्यवहारे यदा परिवर्तनम् दृष्टम् तदा शान्तमुखयुक्तम् तदेव चित्रम् तेषाम् प्रियम् जातम्। अत एव राजा नागवर्माणम् सत्कृतवान्। क्रोधशीलता यदा पूर्णा आसीत् तदा राजा चित्रस्य श्रेष्ठताम्+ न अवगतवान् आसीत्। यदा तस्मात् स च दोषः अपगतः तदा एव चित्रस्य वैशिष्ट्यम् तेन ज्ञातम्। चित्रकारौ उभौ अपि श्रेष्ठौ एव। व्यक्तेः वास्तविकचित्रस्य निर्माणे विजयः दक्षः। नागवर्मा तु व्यक्तेः दोषान् अपरिगणयन् तदीयाम् श्रेष्ठताम् मनसि निधाय अपूर्वम् चित्रम् रचयितुम् समर्थः। अत एव विजयः तम् एव श्रेष्ठम् भावितवान्। उभयोः अपि सत्कारम् कुर्वता राज्ञा उचितम् एव कृतम्’’ इति। एवम् वदता राज्ञा मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा वृक्षस्य शाखाम् अवलम्बितवान्। 9. नास्तिककृता देवप्रार्थना(02/06) अङ्गीकृतम् कार्यम् परित्यक्तुम् सर्वथा अनिच्छन् इव त्रिविक्रमः पुनः अपि वृक्षस्य समीपम् गत्वा वृक्षम् आरुह्य शाखायाम् लम्बमानम् शवम् स्कन्धे आरोप्य अधः आगत्य यथापूर्वम् मौनेन श्मशानम् प्रति प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘अये राजन्! भवान् आस्तिकः उत नास्तिकः इत्येव न ज्ञायते मया। आस्तिकः अपि कश्चित् दानादिपुण्यकार्याणि कृत्वा अपि दरिद्रः भवितुम् अर्हति। नास्तिकः अपि कदाचित् पुण्यकार्ये अनासक्तः सन्+अपि कोट्यधिपतित्वम् प्राप्य सर्वविधसुखानि अनुभवति। अतः पापपुण्यादयः एव प्रगत्यादीनाम् कारणानि न भवन्ति सर्वदा अपि। एतस्य अवगमनाय आस्तिकस्य पितुः न+आस्तिकस्य पुत्रस्य च कथाम् श्रावयामि। तेन भवतः मार्गायासः अपि परिहृतः भवेत्। तस्मात् ताम् श्रद्धया शृणोतु तावत्’’ इति। अनन्तरम् वेतालेन कथा आरब्धा – भाग्यपुरनिवासी धनपालः परम्पराप्राप्तम् महत् ऐश्वर्यम् प्राप्तवान् आसीत्। तस्मिन् दया दैवभक्तिः इत्यादयः अधिकतया आसन्। तस्य गृहम् गतः कोऽपि याचकः रिक्तहस्ततया न प्रत्यागच्छति स्म। तस्य पत्नी सुरुचिः दानदैवपूजादिषु यद्यपि आसक्ता एव, तथापि पत्युः एषा अतिदानशीलता तस्यै न रोचते स्म। सा सदा पतिम्+ स्मारयति स्म - ‘पूर्वजैः अर्जिता सम्पत्तिः अस्माभिः संरक्ष्य अस्मदनन्तरीयेभ्यः दातव्या। एतत् अस्माकम् कर्तव्यम्’ इति। किन्तु धनपालः तस्याः एतस्मिन् वचने आदरवान् न आसीत्। श्रीपालः, गोपालः, गुणपालः च+इति तस्य त्रयः पुत्राः। द्वितीयः तृतीयः च पुत्रौ पितुः व्यवहारम् अनुमन्येते स्म। किन्तु ज्येष्ठः पुत्रः न तादृशः। सः बाल्यात् एव न+अस्तिकः। महाकृपणः अपि। धनपालः कदाचित् पत्नीम् अवदत् - ‘‘धनम् न शाश्वतम्। तत् सन्तोषमूलम् न। मानवाय सन्तोषम् दातुम् अर्हति सन्तृप्तिमयम् जीवनम् एकम् एव। यस्मिन् दैवभक्तिः दयागुणः च न भवति सः कदाचित्+अपि सन्तोषेण जीवितुम् न अर्हति’’ इति। किन्तु पत्नी एवम् वादम् खण्डयन्ती अवदत् - ‘‘यदा धनम् भवति तदा तस्य मूल्यम् न ज्ञायते। धनाभावदशायाम् अस्माकम् सद्गुणाः अस्मान् न पोषयन्ति। ये उपयोगाय न भवन्ति तेषाम् आश्रयणेन किम्?’’ इति। पुत्राः यावत् प्रौढाः जाताः तावता धनपालस्य समग्रम् धनम् व्ययितम् जातम्। विंशति-एकर्-मिता भूमिः अवशिष्टा। भूमितः यः आयः प्राप्येत ततः कुटुम्बपोषणम् भवितुम् न अर्हति स्म। अतः सः भूमेः कञ्चित् भागम् विक्रेतुम् ऐच्छत्। तदा सुरुचिः अवदत् - ‘‘पुत्राः प्रौढाः जाताः सन्ति। तेषाम् भागम् तेभ्यः आदौ ददातु। ततः स्वीयम् भागम् यथेष्टम् उपयोक्तुम् अर्हति भवान्’’ इति। धनपालः पत्न्या यथा सूचितम् तथा भूमिम् चतुर्धा विभक्तवान्। पुत्रान् उक्तवान् च - ‘‘अस्मासु एकैकः अपि एकैकस्य भूभागस्य स्वामी अस्ति। यः व्ययविषये मम व्यवहारे सम्मतिम् न भजते सः स्वीयम् भागम् स्वीकर्तुम् अर्हति। ये मम व्यवहारम् समर्थयन्ति ते एव मया सह तिष्ठन्तु नाम’’ इति। द्वितीयतृतीयौ पुत्रौ तु निश्चितवन्तौ यत् आवाभ्याम् पित्रा सह एव वासः करणीयः इति। ज्येष्ठः पुत्रः श्रीपालः पार्थक्येन वासम् इष्टवान्। कृषौ तस्य विश्वासः न आसीत्। अतः सः वाणिज्यक्षेत्रम् प्रविष्टवान्। अल्पे एव काले सः प्रभूतम् धनम् सम्पादितवान् अपि। द्वित्राः सुहृदः ततः अर्थसाहाय्यम् याचितवन्तः। किन्तु सः कस्मैचिद्+अपि धनम् न दत्तवान्। जनाः तम् महाकृपणः भावितवन्तः। अल्पे एव काले धनपालः भूमिम् विक्रीतवान्। ततः प्राप्तम् धनम् अपि समाप्तम्। सः अन्यान् साहाय्यम् अयाचत। किन्तु कोऽपि साहाय्यम् न कृतवान्। तदा धनपालः अवगतवान् यत् सामर्थ्यम् अतिरिच्य धनस्य दानम् अनुचितम् इति। यदा मार्गान्तरम् न दृष्टम् तदा सः सकुटुम्बम् ज्येष्ठस्य पुत्रस्य गृहम् गत्वा अवदत् - ‘‘वत्स! भवति या दूरदर्शिता आसीत् सा मयि न आसीत्। भवान् इदानीम् मह्यम् किञ्चित् धनम् ददातु ऋणरूपेण। अहम् ततः वाणिज्यस्य आरम्भम् करोमि। तेन कुटुम्बपोषणम् कुर्वन् काले भवतः ऋणम् अपि प्रत्यर्पयिष्यामि’’ इति। तदा श्रीपालः अवदत् - ‘‘इदानीम् भवतः हस्ते धनम् न+अस्ति। अतः भवता एवम् उच्यते। धनम् यदि हस्तगतम् स्यात् तर्हि यथापूर्वम् व्यवहरेत् अपि भवान्। अतः भवान् मया सह+एव निवसतु। भवन्तम् यथायोग्यम् पोषयिष्यामि अहम्। एकः एव नियमः यत् यावत् भवन्तः मया सह निवासम् करिष्यति तावत् भवत्सु केनापि देवपूजा दानम् वा न करणीयम् इति’’ इति। पुत्रस्य एतम् नियमम् श्रुत्वा धनपालः नितराम् कुपितः। सः क्रोधेन एव - ‘‘यावत् अहम् जीवामि तावत् पूजादित्यागः मया सर्वथा न करिष्यते’’ इति उक्त्वा कुटुम्बजनैः सह ततः निर्गतवान्। नास्तिकः सन् अपि पुत्रः मयि गौरवम् प्रदर्शितवान्, विनयेन च व्यवहृतवान् इति धनपालस्य सन्तोषः तु आसीत् एव। किन्तु धनस्य दाने तेन निराकृतिः दर्शिता, वासाय नियमः सूचितः च इति+अतः सः नितराम् खिन्नः जातः। एतम् आघातम् असहमानः सः अस्वस्थः जातः। योग्यायाः चिकित्सायाः अभावतः तदीया शरीरस्थितिः दिने दिने नितराम् दुर्बला जाता। एषु एव दिनेषु अङ्गदः नाम कश्चन रामभक्तः तम् ग्रामम् आगतवान्। सः भगवतः रामस्य महत्त्वम् कथादिद्वारा बहुधा प्रतिपादयति स्म। जनानाम् भावना आसीत् यत् सः यस्मिन् गृहे पदम् स्थापयति तत्र शुभम् भविष्यति एव इति। गोपालः गुणपालः च कर्णाकर्णिकया एतत् ज्ञातवन्तौ। अतः तौ अङ्गदम् गृहम् प्रति निमन्त्रितवन्तौ। तत्र आगतः अङ्गदः शय्याम् आश्रितवन्तम् धनपालम् दृष्ट्वा अवदत् - ‘‘रामविषये भवता अन्याय्यम् कृतम्। तस्मात् भवतः एषा दशा’’ इति। धनपालः दैन्येन अङ्गदम् अवदत् - ‘‘मम ज्येष्ठः पुत्रः नास्तिकः। तस्मै योग्यस्य संस्कारस्य दाने अहम् असमर्थः जातः। अतः एतस्य उत्तरदायी अहम्+एव। एतस्य परिहाराय मया किम् करणीयम् इति वदतु’’ इति। ‘‘भवता पुत्राणाम् सम्पत्तिः तेभ्यः एव अदत्त्वा स्वयम् व्ययीकृता। तस्मात् भगवान् रामः असन्तुष्टः अस्ति। भवान् सम्पत्तिम् नाशयन् अस्ति+इति+अतः भवतः ज्येष्ठः पुत्रः नास्तिकः जातः, कृपणः+च संवृत्तः। किम् एतत्+सर्वम् अवगतम् भवता?’’ इति अपृच्छत् अङ्गदः। तदा गुणपालः अवदत् - ‘‘महोदय! मम पिता पुण्यकार्याणाम् निमित्तम् धनव्ययम् कृतवान्। तथापि तेन कष्टम् अनुभूतम्। मम अग्रजः तु नास्तिकः। तथापि कोट्यधिपतिः जातः, वैभवजीवनम् यापयति च। किम् एतत् न्याय्यम्?’’ इति। तदा अङ्गदः तस्य स्कन्धे हस्तम् संस्थाप्य अवदत् - ‘‘भवतः अग्रजः नास्तिकः स्यात्, किन्तु तेन देवनिन्दनम् तु न कृतम्। कृपणः स्यात् सः, तथापि अपात्रे तेन दानम् न कृतम्। अत एव सर्वेषाम् पुण्यस्य फलम् प्राप्नुवन् सुखेन जीवति सः’’ इति। तावता सुरुचिः अवदत् - ‘‘अग्रे अस्माभिः कथम् व्यवहरणीयम् इति सूचयतु। मम पत्युः स्वास्थ्यप्राप्त्यर्थम् किम् करणीयम् इति वदतु’’ इति। ‘‘वज्रभस्म सेवितम् चेत् भवत्याः पत्युः स्वास्थ्यम् यथापूर्वम् भवेत्। किन्तु तदर्थम् लक्षम् रूप्यकाणि व्ययीकरणीयानि’’ इति अवदत् अङ्गदः। एतत् श्रुत्वा गोपालः, गुणपालः, सुरुचिः च आश्चर्येण स्तब्धाः। तावतः धनस्य व्ययीकरणम् स्वप्ने अपि असाध्यम् आसीत्। तेषाम् भावम् अवगत्य अङ्गदः अवदत् - ‘‘धनम् व्ययीकर्तुम् न शक्यते चेत् अपरः कश्चन उपायः आश्रयितुम् शक्यः। भवत्सु कोऽपि भगवति पूर्णतः विश्वस्य धनपालस्य स्वास्थ्यलाभम् प्रार्थयेत् समग्राम् काञ्चित् रात्रिम् राममन्दिरे एव यापयन्। एतस्मात् अपि धनपालः स्वस्थः भवेत्। भवत्सु कश्चित्, ग्रामीणेषु कश्चित् वा एवम् प्रार्थनाम् कर्तुम् अर्हति’’ इति। एतदनुगुणम् गोपालः, गुणपालः च रात्रौ राममन्दिरे स्थित्वा प्रार्थनाम् कृतवन्तौ। सुरुच्या अपि अनन्तरदिने प्रार्थना कृता। तथापि कोऽपि लाभः न जातः। ग्रामीणैः बहुभिः एवमेव प्रार्थना कृता। तथापि धनपालेन तु स्वास्थ्यम् न प्राप्तम्। एतदवसरे श्रीपालः अङ्गदम् दृष्ट्वा अवदत् – ‘‘आर्य! पितुः विषये मम विशेषादरः अस्ति। अहम् भवते लक्षम् रूप्यकाणि दास्यामि। कृपया वज्रभस्म सज्जीकृत्य तम् स्वस्थम् करोतु’’ इति। तदा अङ्गदः हसन् अवदत् - ‘‘भवान् तु कृपणः अस्ति। हृत्पूर्वकम्+ धनम्+ दत्तम्+ चेद्+एव वज्रभस्मकार्यम्+ करिष्यति। अतः भवान् रात्रौ राममन्दिरम् गत्वा भगवति पूर्णविश्वासम् कृत्वा प्रार्थनाम् करोतु। तस्मात् भवतः पिता स्वस्थः भविष्यति’’ इति। श्रीपालः एतत् अङ्गीकृतवान्। किन्तु ग्रामजनाः अवदन् यत् नास्तिकः सः अस्माकम् मन्दिरम् न प्रविशेत् इति। रात्रौ ते मन्दिरस्य द्वारम् पिहितवन्तः अपि। श्रीपालः मन्दिरस्य पुरतः एव स्थित्वा प्रार्थनाम् कृतवान् - ‘‘हे राम! श्रूयते यत् पितृवाक्यपरिपालनाय भवता राज्यम् त्यक्त्वा अरण्यम् प्रति गतम् इति। यदि एतत् सत्यम् स्यात् तर्हि पितुः स्वास्थ्यस्य निमित्तम् प्रार्थनाम् कर्तुम् मह्यम् अवसरम् ददातु’’ इति। अनन्तरक्षणे मन्दिरस्य द्वारम् स्वयम् एव उद्घाटितम् जातम्। श्रीपालः अन्तः गत्वा मूर्तेः पुरतः उपविश्य प्रार्थनाम् कृतवान्। एतस्मिन् एव काले धनपालः स्वस्थः जातः। सः सकुटुम्बम् मन्दिरम् आगत्य श्रीपालम् प्रीत्या आलिङ्गितवान्। वेतालः एवम् कथाम् समाप्य अवदत् - ‘‘राजन्! भगवद्भक्तः सम्पत्तिहीनः जातः, नास्तिकः श्रीपालः कोट्यधिपतिः अभवत्। किम् एतत् विलक्षणम् न? धनपालस्य पत्नी, उभौ पुत्रौ च प्रार्थनाम् कृतवन्तौ। तथापि धनपालः किमर्थम् स्वस्थः न जातः? नास्तिकः श्रीपालः यदा प्रार्थितवान् तदा धनपालः स्वास्थ्यलाभम् यत् प्राप्तवान् तत् किम् अस्वाभाविकम् न? मम एतेषाम् प्रश्नानाम् उत्तराणि जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत्’’ इति। त्रिविक्रमः वेतालस्य प्रश्नानाम् उत्तररूपेण अवदत् - ‘‘दैवभक्तेः आर्थिकसुस्थितेः च न कोऽपि सम्बन्धः। पूर्वजन्मनः कर्म एव एतस्य वास्तविकम् कारणम्। कष्टकारणतः धनपालस्य पत्नीपुत्रेषु भगवद्विषयकः विश्वासः अपगतः। अत एव तेषाम् प्रार्थना न फलिता। पितुः व्यवहारम् पश्यतः श्रीपालस्य मनसि भावना आसीत् यत् भगवद्भक्तिः धनव्ययकारिणी इति। अत एव दैवभक्तिहीनः जातः सः। सः पितरम् विशेषतः इच्छति स्म, तम् आदरेण पश्यति स्म अपि। अत एव वज्रचूर्णनिर्माणाय लक्षम् रूप्यकाणि दातुम् सज्जः जातः सः। यस्य चित्तशुद्धिः भवति, यः+च सत्कार्याय सन्नद्धः भवति तस्मिन् भगवान् प्रसीदति। श्रीपालस्य विषये एतद्+एव प्रवृत्तम्’’ इति। एवम् वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा यथापूर्वम् वृक्षस्य शाखाम् अवलम्बितवान्। 10. रत्नमाला (03/06) दृढव्रती त्रिविक्रमः पुनरपि वृक्षस्य समीपम् गत्वा शवम् स्कन्धे आरोप्य यथापूर्वम् मौनेन श्मशानम् प्रति प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘अये राजन्! भवान् कस्यचित् मान्त्रिकस्य अपमाननम् कृतवान् स्यात्, तस्मात् कुपितः सः शापम् दत्तवान् स्यात् इति भावयामि अहम्। सन्न्यासिनः मन्त्रतन्त्रादिशक्तेः उपयोगेन किमपि कर्तुम् अर्हन्ति। तेषाम् एतत् बलम् अजानन् गौरवः नाम कश्चित् शापम् प्राप्य जीवने बहूनि कष्टानि अनुभूतवान्। सः कः, तेन किमर्थम् कीदृशम् कष्टम् अनुभूतम् इत्यादिकम् ज्ञातुम् भवतः महत् कुतूहलम् स्यात् एव। भवतः कुतूहलस्य शमनाय अहम् तदीयाम् कथाम् श्रावयामि। श्रद्धया शृणोतु तावत्’’ इति। अनन्तरम् वेतालेन कथा आरब्धा – श्रीनिवासः श्रीपुरस्य वणिक्षु अन्यतमः। तस्य पत्नी सुजाता विनयवती, सुशीला, गुणवती च। तयोः उभौ पुत्रौ। ज्येष्ठः भैरवः। अपरः गौरवः। भैरवः स्वभावेन शान्तः विनयशीलः च। किन्तु गौरवः न तथा। सः रूक्षः अशिष्टः च। कदाचित् कश्चन सन्न्यासी तेषाम् गृहम् आगतवान्। सुजाता तम् आदरेण स्वागतीकृत्य भोजनम् पर्यवेषयत्। भैरवः तम् विनयेन नमस्कृतवान्। किन्तु गौरवः तस्य पुरतः एव अवदत् - ‘‘एतादृशस्य भिक्षुकस्य सम्मानः किमर्थम्?’’ इति। एतत् श्रुत्वा संन्यासी कुपितः। तथापि सः शान्ततया - अवदत् ‘‘अन्नस्य याचितरि एतादृशः कोपः अनुचितः। भवता अपि भाविनि काले कदाचित् भिक्षा याचनीया भवेत्’’ इति। ‘‘मम गृहस्य अन्नम् खादित्वा किम् माम् एव भाययति भवान्? भवादृशात् न कापि भीतिः मम। भवान् आदरसत्कारयोः पात्रम् सर्वथा न’’ इति उक्त्वा गौरवः ततः निर्गतवान्। श्रीनिवासः, सुजाता, भैरवः च संन्यासिनः कोपात् भीताः। ते संन्यासिनम् प्रार्थितवन्तः यत् कोपेन शापः न दातव्यः इति। तदा संन्यासी हसन् अवदत् - ‘‘तम् विषयम् त्यजन्तु नाम, भवन्तः यत् इच्छन्ति तत् याचन्तु’’ इति। ‘‘अस्माकम् अन्या इच्छा कापि न+अस्ति। गौरवस्य दुष्टता अपगच्छतु इति एका एव अपेक्षा अस्माकम्’’ इति उक्तवती सुजाता। तदा सन्न्यासी अवदत् - ‘‘आश्चर्यस्य विषयः नाम दुष्टतापिण्डम् गौरवः भवताम् गृहे कथम् जातः इति। सः स्वीयम् मार्गम् अनुसरतु नाम। तद्विषये चिन्ता मा क्रियताम्’’ इति। ‘‘तस्य भविष्यम् उज्ज्वलम् भवतु इति एका एव इच्छा अस्माकम्’’ इति अवदन् गृहजनाः। ‘‘तस्य बुद्धेः वक्रताम्+ परिमार्जयितुम् मम शक्तिः न+अस्ति’’ इति वदन् संन्यासी क्षणकालानन्तरम्+ प्रकाशमानाम्+ काञ्चित् रत्नमालाम्+ काञ्चित् श्रीनिवासाय दत्त्वा अवदत् - ‘‘एषा माला महिमान्विता। एताम् पूजामन्दिरे स्थापयित्वा प्रतिदिनम् पूजाम् कुर्वन्तु भवन्तः। तस्मात् भवताम् हितम् सेत्स्यति। किन्तु एताम् यदि अयोग्यः धारयेत्, यदि वा एषा अन्यस्मै दीयेत तर्हि एतस्याः महिमा विनष्टः भविष्यति’’ इति। गौरवस्य जीवनम् परिष्कृतम् भवेत् इति आशया ताम् मालाम् स्वीकृत्य पूजामन्दिरे स्थापितवान् श्रीनिवासः। संन्यासी गृहसदस्यान् आशिषा अनुगृह्य ततः निर्गतवान्। कानिचन वर्षाणि अतीतानि। कदाचित् श्रीनिवासः पुत्रौ आहूय अवदत् - ‘‘अहम् वृद्धः जातः अस्मि। अतः भैरवः मम वाणिज्यव्यवहारम् निर्वहतु। गौरवः+च तस्य साहाय्यम् करोतु’’ इति। पितुः एषः निर्णयः गौरवेण न अङ्गीकृतः। सः पितरम् अवदत् यत् एषः व्यवहारः अन्याय्यः पक्षपातोपेतः च इति। ‘‘मह्यम् किञ्चित् धनम् दीयताम्। अहम् तत् धनम् स्वीकृत्य निर्गमिष्यामि, वाणिज्यम् च करिष्यामि’’ इति सः अवदत्। अनन्यगतिकः श्रीनिवासः गौरवाय धनम् दत्तवान्। गौरवः तत् स्वीकृत्य गृहात् निर्गतवान्। सः बहुविधानि वाणिज्यानि कृतवान्। कस्माच्चित्+अपि तेन लाभः न प्राप्तः। महतीम् हानिम् प्राप्य सः निर्धनः जातः। गौरवः गृहम् प्रत्यागतवान्, पितरम् अवदत् च - ‘‘वाणिज्ये महती हानिः प्राप्ता मया। इदानीम् अहम् अकिञ्चनः जातः अस्मि। मम अग्रजः वाणिज्ये प्रगतिम् साधितवान् यत् तत्र तस्य श्रेष्ठता न कारणम्। एवमेव मया महती हानिः अनुभूता यत् तत्र मम असामर्थ्यम् एव वा न कारणम्। पूजामन्दिरे या रत्नमाला अस्ति सा एतत्+सर्वम् कारयति। अतः सा माला मह्यम् दीयताम्। अहम् उत्तमाम् स्थितिम् प्राप्य प्रत्यागमिष्यामि” इति। ‘‘रत्नमाला पूजामन्दिरतः अपनीता चेत् महत् कष्टम् सम्मुखीकरणीयम् भवेत्। मालायाः विषये पालनीयाः नियमाः भवता अविदिताः न। तथापि ताम् मालाम् प्राप्तुम् इच्छति भवान्। भवतः विवेकः सर्वथा नष्टः अस्ति” इति अवदत् श्रीनिवासः। पितुः कथनम् श्रुत्वा गौरवः नितराम् कुपितः। तस्याम् रात्रौ सर्वे यदा निद्रायाम् आसन् तदा सः उत्थाय किञ्चित् धनम् रत्नमालाम् च स्वीकृत्य गृहात् निर्गतवान्। अनन्तरदिने तेन कश्चन महाग्रामः प्राप्तः। सः च ग्रामः समीपस्थानाम् बहूनाम् ग्रामाणाम् केन्द्रम् आसीत्। एतस्मिन् ग्रामे वस्त्रवाणिज्यम् आरब्धम् चेत् महान् लाभः प्राप्येत इति चिन्तितम् गौरवेण। अतः सः वासाय एकम् गृहम् भाटकरूपेण प्राप्तवान्। समीपस्थम् नगरम् गत्वा बहूनि वस्त्राणि क्रीत्वा शकटे आरोप्य तम् ग्रामम् प्रति प्रस्थितवान् सः। मध्येमार्गम् महती वृष्टिः आरब्धा। अतः प्रयाणम् मन्दगत्या प्राचलत्। अत्रान्तरे केचन लुण्ठाकाः आगत्य छुरिकाम् दर्शयन्तः भायितवन्तः। शकटस्थानि सर्वाणि वस्त्राणि ते स्वायत्तीकृतवन्तः। स्वस्य दौर्भाग्यम् निन्दन् गौरवः यावत् गृहम् प्राप्तवान् तावता अशनिपातात् तस्य गृहम् दग्धम् जातम्। एतस्य सर्वस्य कारणम् एषा रत्नमाला एव इति गौरवः अचिन्तयत्। इतः मोक्षम् प्राप्तुम् सः यावत् उपायम् चिन्तयन् आसीत् तावता सः एव मालादाता संन्यासी तत्र उपस्थितः। सः गौरवम् अवदत् - ‘‘अये पापिन्! भवान् स्वीयानाम् दुर्व्यवहाराणाम् फलम् इदानीम् अनुभवन् अस्ति। इतः परम् एतस्मिन् एव ग्रामे भिक्षा याचनीया भविष्यति भवता। या कन्या हृत्पूर्वकम्+ भवतः विवाहम् इच्छेत् तस्यै एषा माला दत्ता चेत् भवान् दुर्गतितः विमुक्तः भवेत्’’ इति। तस्मात् दिनात् गौरवः तस्मिन् ग्रामे भिक्षायाचनम् आरब्धवान्। या कन्या दृश्यते सः स्वीयाम्+ दुरवस्थाम्+ निवेद्य वदति स्म यत् भवत्या मम परिणयः अङ्गीकृतः चेत् एषा रत्नमाला प्राप्यते इति। द्वित्राः कन्यकाः तस्य परिणयम् अङ्गीकृतवत्यः। ताभ्यः सः रत्नमालाम् दत्तवान् अपि। तथापि अल्पे एव काले सा माला तस्य हस्तम् प्रति एव आगता। सर्वत्र अटन् गौरवः कदाचित् मार्कण्डेयपुरम् आगतवान्। तत्र देवः नाम कश्चित् आसीत्। बाल्ये एव सः मातापितृवियोगम् प्राप्तवान् आसीत्। परिश्रमेण कार्यम् कुर्वन् सः भगिनीं शिवानीम् पोषयति स्म। भ्राता भगिनी च महता प्रेम्णा जीवतः स्म। तस्मिन् एव ग्रामे निवसन्त्याम् देवक्याम् देवः अनुरागवान् आसीत्। देवकी पञ्चषेषु गृहेषु कार्यम् करोति स्म। तस्याः बन्धुः कोऽपि न आसीत्। सा इच्छति स्म यत् कोऽपि धनिकः मया परिणेतव्यः, सुखमयम् जीवनम् यापनीयम् च इति। तस्याः एताम् इच्छाम् जानन् देवः तस्याः पुरतः स्वस्य इच्छाम् न प्रकटितवान् एव। शिवानी अग्रजस्य इच्छाम् जानाति स्म। अतः सा कदाचित् देवकीम् दृष्ट्वा अवदत् - ‘‘मम अग्रजः भवत्याम् अनुरागवान् अस्ति। सः धनिकः न स्यात्, किन्तु गुणवान् तु अस्ति एव’’ इति। ‘‘किम् गुणराशिना? भवती मह्यम् एकाम् रत्नमालाम् आनीय ददातु। तदा अहम् भवत्याः अग्रजेन परिणीता भविष्यामि’’ इति अवदत् देवकी। ‘‘रत्नमालाम् प्राप्तुम् अहम् यत्+किमपि कर्तुम् सिद्धा। किन्तु धनेन विना रत्नमाला न प्राप्येत खलु?’’ इति विषादेन अवदत् शिवानी। तावता भिक्षायाचनाय गौरवः तत्र आगतवान्। सः देवकीशिवान्योः सम्भाषणम् श्रुतवान् आसीत्। सः शिवानीम् अपृच्छत् - ‘‘विना धनम् अहम् भवत्यै यदि रत्नमालाम् दद्याम् तर्हि किम् भवती माम् परिणयेत्?’’ इति। रत्नमालायाः दर्शनमात्रेण शिवान्याः नेत्रे आनन्दपूर्णम् जातम्। सा विना विशेषचिन्तनम्, स्वस्य अङ्गीकारम् असूचयत्। गौरवः रत्नमालाम् शिवान्यै दत्तवान्। शिवानी ताम् देवक्याः कण्ठे अर्पितवती। गौरवः महता आनन्देन अवदत् - ‘‘अद्य अहम् संन्यासिनः शापात् मुक्तः। मम परिणयम् हृत्पूर्वकम् इच्छन्ती लब्धा अस्ति मया’’ इति। शिवानीम् अन्विष्यन् देवः तावता तत्र आगतः। प्रवृत्तम् सर्वम् ज्ञातम् तेन। गौरवः उत्तमकुले जातः एव इति+अपि तेन ज्ञातम्। ततः अनन्तरदिने एव देवदेवक्योः गौरवशिवान्योः च विवाहः सम्पन्नः। वेतालः एवम् कथाम् समाप्य अपृच्छत् – ‘‘राजन्! संन्यासी उक्तवान् आसीत् यत् रत्नमालायाः पूजातः गृहजनानाम् हितम् भविष्यति इति। तथापि गौरवः किमर्थम् शापग्रस्तः सन् भिक्षायाचनस्थितिम् प्राप्तवान्? रत्नमालया श्रीनिवासकुटुम्बस्य किम् वा साहाय्यम् कृतम्? गौरवः अपि ततः लाभम् कमपि न प्राप्तवान्। विशेषलाभः तु देवेन प्राप्तः। एवम् ननु? मम एतेषाम् प्रश्नानाम् उत्तरम् जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत्’’ इति। तदा त्रिविक्रमः अवदत् - ‘‘संन्यासिना यः शापः दत्तः ततः रत्नमालाहेतुना गौरवः लाभान्वितः एव जातः, अन्ये अपि लाभम् प्राप्तवन्तः। गौरवेण कष्टानि अनुभूतानि स्युः, तथापि अन्ते तेन सज्जनता प्राप्ता एव। श्रीनिवासादीनाम् इच्छा ततः पूर्णा जाता। गौरवेण गुणवती शिवानी पत्नीत्वेन प्राप्ता। एषः महान् लाभः एव खलु? देवः अनुरागपात्रभूताम्+ पत्नीम्+ प्राप्तवान् यत् तत्र+अपि रत्नमालायाः प्रभावः एव कारणम्। एतस्मात् स्पष्टम् यत् शापः लाभाय एव जातः इति’’ इति। एवम् राज्ञः मौनभङ्गम् साधयितुम् शक्तः वेतालः ततः अदृश्यः भूत्वा यथापूर्वम् वृक्षशाखाम् अवलम्बितवान्। 11.वृत्तौ समादरः (05/06) आरब्धम् कार्यम् परित्यक्तुम् अनिच्छन् त्रिविक्रमः पुनरपि वृक्षस्य समीपम् प्रति प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘अये राजन्! अहम् सर्वदा वदन् एव अस्मि यत् भवता क्रियमाणम् कार्यम् शोभावहम् न इति। भवान् अस्ति कश्चन राजा। राज्ञः कार्यम् राज्ये स्यात्, न तु श्मशाने। सामान्यानाम् जनानाम् दुःखस्य अवगमनम्, कष्टस्य निवारणाय यत्नः च राज्ञः कार्यम्। तत् परित्यज्य भवान् अत्र व्यर्थपरिश्रमे किमर्थम् लग्नः? यत् कार्यम् क्रियमाणम् अस्ति तस्य+ इष्टम् फलम्+एव किम् भवता प्राप्येत? विपरीतफलप्राप्तिः बहुधा दृश्यते लोके। विषयस्य स्पष्टतायै अहम् चक्रिनामकस्य कथाम् श्रावयामि। मार्गायासपरिहाराय ताम् कथाम् श्रद्धया शृणोतु तावत्’’ इति। अनन्तरम् वेतालेन कथा आरब्धा – भोगपुरे श्रीकान्तः नाम कश्चन रत्नवणिक् आसीत्। तस्य त्रयः पुत्राः। ज्येष्ठौ उभौ+ अपि वाणिज्ये पितुः साहाय्यम् कुरुतः स्म। किन्तु तदीयः तृतीयः पुत्रः चक्री तु साहित्ये विशेषासक्तिमान् आसीत्। वाणिज्ये तस्य अल्पा अपि अभिरुचिः न आसीत्। नगरे पण्डितस्य ब्रह्मवर्मणः गृहे प्रतिदिनम् सायम् काव्यगोष्ठी प्रचलति स्म। तस्याः पुरुषाः महिलाः च+अपि भागम् वहन्ति स्म। बहून् विषयान् अधिकृत्य तत्र चर्चा प्रचलति स्म। तासु चर्चासु सोत्साहम् भागम् वहति स्म चक्री। साहित्यशास्त्रे तस्य विशेषाध्ययनम् आसीत्। अतः जनाः तस्य विद्वत्तायाः प्रशंसाम् कुर्वन्ति स्म। कदाचित् विमला नाम तरुणी तस्य प्रशंसाम् कृतवती। तस्मात् दिनात् चक्रिणः मनः तस्याम् लग्नम्। विमला तस्मिन् नगरे जाता न। तस्याः पिता वीराङ्गः मोहनपुरस्य प्रमुखः कश्चन वणिक्। कदाचित् सः अस्वस्थः जातः। वैद्यः अवदत् यत् भोगपुरे वासात् स्वास्थ्यम् सम्यक् भविष्यति+ इति। अतः सः पुत्र्या सह भोगपुरम् आगत्य बन्धोः गृहे वासम् आरब्धवान्। विमला प्रतिदिनम् ब्रह्मवर्मणः गृहे काव्यानि अधिकृत्य चक्रिणा सह चर्चाम् करोति स्म। कदाचित् वैयक्तिकविषयम् अधिकृत्य अपि तयोः सम्भाषणम् प्रचलति स्म। विमला कदाचित् चक्रिणम् अवदत् - ‘‘मम पितुः स्वास्थ्यम् इदानीम् सम्यक् जातम् अस्ति। अतः श्वः आवाम् मोहपुरम् प्रति गमिष्यावः’’ इति। एतत् श्रुत्वा चिन्तामिश्रितेन स्वरेण चक्री अवदत् - ‘‘विमले! भवत्या विना अहम् जीवितुम् न शक्नोमि। यदि भवत्याः अनुमतिः स्यात् तर्हि अहम् भवतीम् परिणेतुम्+ इच्छामि’’ इति। तदा विमला लज्जया अवदत् - ‘‘भवान् तु रत्नवणिजः पुत्रः। अतः आवयोः विवाहम् मम पिता सहर्षम् अङ्गीकुर्यात् एव। विवाहप्रस्तावम् कर्तुम् भवान् ज्येष्ठैः सह मोहपुरम् आगच्छतु। तत्रैव विवाहस्य निर्णयः भवतु’’ इति। चक्री एतम् विषयम् पितरम् वक्तुम् इच्छन्+ अपि न उक्तवान्। ‘अग्रजयोः विवाहे अजाते अहम् स्वस्य विवाहप्रस्तावम् यदि कुर्याम् तर्हि अनौचित्यम् स्यात्’ इति चिन्तनम् आसीत् तस्य। चक्रिणः पिता तेषु एव दिनेषु कार्यनिमित्तम् ध्रुवपुरम् गतवान्। तत्र जयगुप्तनामकस्य बाल्यमित्रस्य मेलनम् जातम्। जयगुप्तः चक्रिणः पितरम् स्वगृहम् नीतवान्। जयगुप्तः कोट्यधिपतिः। तस्य तिस्रः पुत्र्यः। तिस्रः अपि महता आदरेण श्रीकान्तम् सत्कृतवत्यः। श्रीकान्तः तासाम् सौन्दर्यम्, विनयम्, व्यवहारम् च दृष्ट्वा नितराम् सन्तुष्टः। सः एतम् अंशम् जयगुप्तम् अवदत् अपि। तदा जयगुप्तः मन्दहासम् प्रकटयन् अवदत् - ‘‘मया भवतः पुत्राः तु न दृष्टाः। तथापि भवतः दर्शनात् एव अहम् अनुमिनोति यत् ते भवान् इव योग्याः दक्षाः च स्युः इति। तान् त्रीन् अहम् मम जामातॄन् कर्तुम् इच्छामि। भवता तु मम पुत्र्यः दृष्टाः, तासाम् प्रशंसा कृता च। किम् मम पुत्रीः एताः भवान् स्नुषात्वेन अङ्गीकुर्यात्?’’ इति। एतत् श्रुत्वा श्रीकान्तः सन्तोषम् प्रकटयन् उक्तवान् - ‘‘मम पत्नी वदति यत् याः परस्परस्नेहेन भवन्ति ताः देवकन्यकायन्ते इति। यदि भवतः पुत्र्यः मम स्नुषाः भवेयुः तर्हि तत् मम परमम् सौभाग्यम्। किन्तु मम पुत्रैः भवतः पुत्र्यः न दृष्टाः। परस्परदर्शनम् आदौ भवेत् खलु?’’ इति। ‘‘भवतः गृहम् इतः सुदूरे अस्ति। परस्परदर्शनानन्तरम् एव विवाहः इति यदि चिन्त्येत तर्हि सद्यः विवाहः न भवेत्। अहम् यत् वदामि तत् अङ्गीकुर्वन्ति एव मम पुत्र्यः। भवतः पुत्राः अपि भवत्वचनम् अङ्गीकुर्युः एव इति चिन्तयामि अहम्। यदि केनचित् अस्वीकृतिः प्रदर्श्येत तर्हि परस्परदर्शनम् चिन्तनीयम् भवेत्’’ इति अवदत् जयगुप्तः। तदनन्तरदिने एव ततः प्रस्थाय गृहम् प्राप्तवान् श्रीकान्तः प्रवृत्तम् समग्रम् पुत्रान् निवेद्य अवदत् - ‘‘जयगुप्तः मम बाल्यमित्रम्। तस्य पुत्र्यः सुन्दर्यः विनयवत्यः च। ताः अदृष्ट्वा एव भवन्तः तासाम् परिणयम् यदि अङ्गीकुर्युः तर्हि अहम् जयगुप्तस्य पुरतः साभिमानम् स्थातुम् शक्नुयाम्’’ इति। ज्येष्ठौ उभौ+ अपि श्रीकान्तस्य प्रस्तावम् अङ्गीकृतवन्तौ। किन्तु चक्री एतम् प्रस्तावम् निराकुर्वन् विमलायाः परिणयेच्छाम् पितरम् अश्रावयत्। तत् श्रुत्वा श्रीकान्तः क्रोधेन अवदत् - ‘‘सः वीराङ्गः मम शत्रुः। अतः भवान् विमलायाः परिणयेच्छाम् परित्यजतु’’ इति। चक्री एतत् न अनुमतिवान्। तदा श्रीकान्तः पुनरपि क्रोधेन अवदत् - ‘‘भवान् मम मित्रस्य पुत्र्याः परिणयम् निराकुर्वन् शत्रोः पुत्रीम् परिणेतुम् इच्छति। यदि एषः+ एव भवतः अन्तिमः निर्णयः, तर्हि इतःपरम् अत्र वासाय न+अस्ति अनुमतिः भवतः’’ इति। चक्री झटिति ततः निर्गतवान्, मोहपुरम् गत्वा विमलाम् प्रवृत्तम् सर्वम् अश्रावयत् च। तदा विमला सातङ्कम् अवदत् - ‘‘भवतः पितुः मम पितुः च शत्रुता अस्ति इति मया न ज्ञातम् आसीत्। एवम् चेत् मम पिता अपि आवयोः विवाहप्रस्तावम् न अङ्गीकुर्यात् एव’’ इति। ‘‘भवत्याः निमित्तम् मया गृहम् परित्यज्य आगतम्। अतः भवती मया सह आगच्छतु गृहम् परित्यज्य। परिणयम् प्राप्य आवाम् सुखेन जीवाव’’ इति अवदत् चक्री। ‘‘पिता कोपेन भवन्तम् गृहात् निष्कासितवान् अस्ति। इदानीम् भवान् सर्वथा अकिञ्चनः। एवम् स्थिते भवतः परिणयात् मया सुखम् कथम् प्राप्येत? यावत् भवान् धनवान् न भविष्यति तावत् आवयोः परिणयः न उचितः’’ इति अवदत् विमला। विमलया उच्यमानम् युक्तम् इति अचिन्तयत् चक्री। अतः तस्मिन् एव दिने सः सङ्कल्पितवान् यत् मया कथम्+अपि धनम् सम्पादनीयम् एव इति। किन्तु उदरपूरणाय अपि धनम् न आसीत् तस्य समीपे। तदा वज्रपुरीयः कश्चन तम् अवदत् - ‘‘एतस्मिन् परिसरे उत्तमः रजकः कोऽपि न+अस्ति। यदि भवान् मम गृहस्य वस्त्राणि क्षालयेत् तर्हि अहम् भवतः कृते भोजनम् व्यवस्थापयेयम्। प्रतिमासम् पञ्च मुद्राः+च दद्याम्’’ इति। अन्या गतिः न+ आसीत् इत्यतः चक्री तस्य कथनम् अङ्गीकृतवान्। अल्पे एव काले अन्ये अपि क्षालनाय तस्मै वस्त्राणि दत्तवन्तः। अतः तदीयः मासिकः आयः प्रवृद्धः। कदाचित् तम् ग्रामम् प्रति कश्चन सन्न्यासी आगतः। सः चक्रिणे क्षालनाय वस्त्राणि दत्तवान्। क्षालितम् वस्त्रम् यदा प्रतिदत्तम् तदा सन्न्यासी अवदत् - ‘‘भवता मम वस्त्रम् तु क्षालितम्। किन्तु वस्त्रस्य मालिन्यम् पूर्णतः न अपगतम्। यदि एवम्+एव प्रवर्तेत तर्हि भवान् वृत्तौ प्रगतिम् न साधयेत्’’ इति। एतत् श्रुतवतः चक्रिणः नेत्राभ्याम् अश्रूणि निर्गतानि। सः सन्न्यासिनम् स्वस्य प्रेमप्रसङ्गम् निवेद्य अवदत् - ‘‘अनन्यगतिकतया मया एषा वृत्तिः आश्रिता। वस्त्रक्षालनम् मम वास्तविकी वृत्तिः न’’ इति। तदा सन्न्यासी तस्मिन् दयाम् वहन् अवदत् - ‘‘यस्याम् वृत्तौ अभिवृद्धिः इष्यते तस्याम् प्रीतिः आदौ स्यात् भवतः। अन्यथा तत्र प्रगतिः न भवेत्’’ इति। ‘‘वृत्तिप्रीतिः नाम का?’’ इति आश्चर्येण अपृच्छत् चक्री। ‘‘वृत्तिकारणतः यदि भवतः गौरवम् वर्धेत तर्हि तत्र वृत्तेः श्रेष्ठता। भवत्कारणतः यदि वृत्तेः गौरवम् वर्धेत तर्हि श्रेष्ठता भवतः। सा श्रेष्ठता प्राप्तव्या भवता। वृत्तेः मर्माणि ज्ञात्वा नूतनानि तन्त्राणि आश्रितानि चेत् सा प्राप्यते’’ इति अवदत् सन्न्यासी। चक्रिणे तस्य सन्न्यासिनः एतत् वचनम् अरोचत। सः दूरस्थम् ग्रामम् गत्वा स्वस्य वृत्तेः रहस्यानि अधीतवान्। ततः वज्रपुरम् प्रत्यागत्य नूतनेन तन्त्रेण वस्त्रक्षालनम् आरब्धवान् सः। यानि वस्त्राणि सः क्षालयति स्म तानि परमशुभ्राणि भवन्ति स्म। प्राचीनेषु वस्त्रेषु सः नूतनम् वर्णम् योजयति स्म। ग्राहकस्य इच्छायाः अनुगुणम् वस्त्रस्य वर्णम् परिवर्तयति स्म अपि। एतस्मात् वज्रपुरीयाः नितराम् सन्तुष्टाः जाताः। चक्रिणः गौरवम् ग्रामे प्रवृद्धम्। चक्रिणः आयः अपि प्रवृद्धः। वर्षाभ्यन्तरे तेन कीर्तिः धनम् च सम्पादितम्। अत्रान्तरे चक्रिणः पिता ध्रुवपुरम् गत्वा जयगुप्तम् चक्रिणः वृत्तान्तम् अश्रावयत्। तदा जयगुप्तः अवदत् - ‘‘मम कारणतः पितापुत्रयोः वियोगः जातः यत् तदर्थम् अहम् नितराम् खिन्नः अस्मि। विमलायाः पिता मत्तः बहुधा उपकृतः अस्ति। सः मम वचनम् न निराकरिष्यति। अतः अहम् विमलाचक्रिणोः विवाहम् कारयिष्यामि। तेन भवतोः मनस्तापः अपि दूरम् गच्छतु नाम’’ इति। जयगुप्तस्य प्रयत्नतः श्रीकान्तवीराङ्गयोः मैत्री स्थापिता जाता। त्रयः+ अपि कुटुम्बाः वज्रपुरम् गत्वा चक्रिणा अमिलत्। चक्री स्वस्य कथाम् अश्रावयत्। तदा तस्य माता अवदत् - ‘‘भवता महता परिश्रमेण प्रगतिः साधिता। तत् तु सन्तोषाय। किन्तु भवतः एषा वस्त्रक्षालनवृत्तिः मह्यम् न रोचते। भवान् स्वस्य रत्नवणिक्पुत्रत्वम् न विस्मरेत्’’ इति। पार्श्वे एव स्थिता विमला अपि चक्रिणम् उक्तवती - ‘‘यस्याम् वृत्तौ श्रमस्य एव भागः अधिकः ताम् वृत्तिम् अहम्+ अपि न इच्छामि। यदि भवान् एताम् वृत्तिम् न परित्यजेत् तर्हि अहम् भवतः परिणयम् न अङ्गीकुर्याम्। अतः अहम् आवश्यकी उत वृत्तिः इति भवान् निर्णयतु’’ इति। तदा चक्री क्रोधेन अवदत् - ‘‘या मम वृत्तौ आदरवती न, ताम् अहम् परिणेतुम् न इच्छामि। एषः+ एव मम स्पष्टः निर्णयः’’ इति। एतत् श्रुत्वा जयगुप्तः चक्रिणः स्कन्धे हस्तम् स्थापयित्वा अवदत् - ‘‘वत्स! मम तृतीया पुत्री भवता सह वस्त्रक्षालनाय सज्जा अस्ति। किम् भवान् ताम् परिणेतुम् अर्हेत्?’’ इति। वेतालः एवम् कथाम् समाप्य अवदत् - ‘‘राजन्! चक्री प्रेयस्याः विमलायाः निमित्तम्+ एव गृहम् परित्यज्य गत्वा विविधानि कष्टानि सोढवान्। सामान्या वस्त्रक्षालनवृत्तिः अपि तदर्थम् एव तेन आश्रिता आसीत्। विमलायाः इच्छायाः अनुसारम् रत्नवाणिज्ये प्रवृत्तिम् प्रदर्श्य सुखेन जीवितुम् अशक्ष्यत् खलु सः? तथापि तेन विमला किमर्थम् निराकृता? कथम् वा सः जयगुप्तस्य पुत्र्याः परिणये मतिम् कृतवान्? मम एतेषाम् प्रश्नानाम् समाधानम् जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत्’’ इति। तदा मौनेन स्थातुम् अशक्तः त्रिविक्रमः अवदत् - ‘‘काश्चन वृत्तयः आकर्षिकाः न भवन्ति। यः जनः ताम् अवलम्बते तस्य प्रतिभायाः आधारेण एव तासु आदरणीयता सिद्धा भवति। सन्न्यासिनः बोधनस्य कारणतः चक्री वृत्तौ प्रीतिम् प्राप्तवान्। वस्त्रक्षालनवृत्तिः अधमा न इति प्रमाणीकर्तुम् ऐच्छत् सः। किन्तु एतत् अजानती विमला तस्याम् वृत्तौ अनादरवती जाता। अतः चक्री तस्याः परिणयम् निराकृतवान्। या वस्त्रक्षालनवृत्तिम् इष्टवती ताम् एव परिणेतुम् सज्जः जातः सः’’ इति। राज्ञः मौनस्य भङ्गे समर्थः वेतालः ततः अदृश्यः भूत्वा यथापूर्वम् वृक्षस्य शाखाम् अवलम्बितवान्। 12. शिवालयः – (06/06) कृते सङ्कल्पे लेशमात्रम् अपि शैथिल्यम् अनिच्छन् त्रिविक्रमः पुनः अपि वृक्षस्य समीपम् गत्वा शाखायाम् लम्बमानम् शवम् अधः अवतार्य स्कन्धे आरोप्य यथापूर्वम् श्मशानदिशि मौनेन प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘राजन्! भवता स्वस्य लक्ष्यम् ज्ञायते खलु? अथवा किम् तत् विस्मृतम्? भवान् शापग्रस्तः स्यात् इति भावयामि अहम्। इदानीम् वा भवान् लक्ष्यप्राप्तये उचितम् मार्गम् चिनोतु, अन्यथा शिवनामकस्य युवकस्य या दुःस्थितिः अभवत् सा एव भवतः अपि भवेत्। सः युवकः सद्गुणैः सम्पन्नः साहसी च आसीत्। भयम् अपि तस्मात् बिभेति स्म। एतादृशेन तेन महत् कार्यम् अपि किञ्चन साधितम्। किन्तु अहङ्कारेण मत्तेन तेन बुद्धिहीनेन फलम् प्राप्तुम् न शक्यम्। परिश्रमस्य फलस्य प्राप्तिः यदा आसन्ना भवति तदा मूढत्वम् आचरितम् चेत् तत् फलम् हस्तच्युतम् भवेत् एव। भवतः जागरणाय तस्य युवकस्य कथाम् श्रावयामि। श्रद्धया शृणोतु’’ इति। सुगन्धिपुरनामकस्य ग्रामस्य निकटे उन्नते पर्वते किञ्चन विशालम् मन्दिरम् आसीत्। किन्तु ग्रामजनैः न ज्ञातम् आसीत् यत् तस्मिन् मन्दिरे कः भगवान् प्रतिष्ठापितः इति। यतः पर्वतस्य शिखरपर्यन्तम् गमनाय कोऽपि मार्गः न आसीत्। सर्वत्र विषसर्पाः कण्टकानि गुल्माः च आसन्। तस्मिन् ग्रामे शिवनामकः युवकः निवसति स्म। आबाल्यात् भक्तानाम्+ कथाम्+ श्रुतवान् आसीत् सः। अध्ययने अपि महती अभिरुचिः आसीत् तस्मिन्। सः बुद्धिमान् तु आसीत् एव। तथैव साहसी अपि आसीत् सः। बाल्यात् आरभ्य अपि पर्वतस्य उपरि स्थितम् मन्दिरम्, तत्र प्रतिष्ठापितम् भगवन्तम् च द्रष्टुम् तस्य उत्कटा इच्छा आसीत्। कदाचित् मातुः समक्षम् सा इच्छा प्रकटिता तेन। तदा दिग्भ्रान्ता सती सा अवदत् - ‘‘पुत्र! एतादृशे दुस्साहसे भवतः प्रवृत्तिः मा भवतु। अस्माकम् ग्रामस्य शिवालयस्य विरागी तादृशम् प्रयत्नम् कृत्वा काणत्वम् प्राप्तवान्। किम् भवता अपि तादृशी गतिः इष्यते? न खलु? अतः अत्र प्रवृत्तिः मा+अस्तु भवतः’’ इति। तदनन्तरदिने एव शिवः विरागिणा मिलित्वा स्वस्य मन्दिरदर्शनेच्छाम् प्रकटितवान्। सः विरागी शिवस्य स्कन्धयोः हस्तम् स्थापयित्वा प्रमोदम् प्रकटय्य अवदत् - ‘‘पर्वतस्य शिखरस्य प्राप्तिः असाध्या तु न। अहम्+अपि तावत्+पर्यन्तम् गतवान् आसम्। किन्तु कस्यचित् यक्षस्य क्रोधस्य कारणीभूतः सन् शापम् प्राप्य अहम् एकाक्षः अभवम्। तत्र गमनाय कञ्चन उपायम् वदामि। यदि भवतः भाग्यम् स्यात् तर्हि उत्तमम् फलम् एव प्राप्नुयात् भवान्’’ इति। विरागिणः मेलनम् यत् कृतम् तत् माता यथा न जानीयात् तथा जागरूकता आश्रिता आसीत् शिवेन। ततः सप्ताहानन्तरम् प्रातः सः स्वस्य प्रबलेच्छाम् पूर्णाम् कर्तुम् उद्युक्तः अभवत्। महाशिवस्य प्रियाणि बिल्वपत्राणि स्वीकृत्य सः प्रस्थितवान् तत् दुर्गमम् स्थानम् प्राप्तुम्। विरागिणः कथनानुसारम् एकत्र शिलायाः उपरि महाशिवस्य स्वरूपम् दृष्टिगोचरम् जातम्। शिवः ताम् प्रतिमाम् प्रणम्य आनीतानि बिल्वपत्राणि तदङ्घ्रितले समर्प्य तम् भक्त्या सम्प्रार्थ्य, एकम् बिल्वपत्रम् शिरसि स्थापितवान्। ‘पत्रमहिम्नः कारणतः दुर्गमे मार्गे कण्टकपीडा सर्पाणाम् बाधा वा न भविष्यति’ इति तम् सूचितवान् आसीत् विरागी। रहस्यम् एतत् महापरिश्रमानन्तरम् विरागी ज्ञातवान् आसीत्। यावत् अपराह्णः सन्निहितः तावता पर्वतस्य मध्यभागपर्यन्तम् गतम् आसीत् शिवेन। तावता कस्याञ्चित् शिलायाम् क्रियमाणः शिल्पनिर्माणध्वनिः तेन श्रुतः। शिवः परिवृत्य तस्याम् दिशि दृष्टिं प्रसारितवान्। शिवलिङ्गम् उत्किरन्तम् कञ्चन देवपुरुषम् सः तत्र दृष्टवान्। सः देवपुरुषः अनर्घ्यैः आभूषणैः विभूषितः आसीत्। शिलायाम् विच्छेदाः भवन्ति स्म तदा तदा। शिवः ज्ञातवान् यत् एषः सः एव यक्षः अस्ति, यस्य विषयम् विरागी उल्लिखितवान् आसीत् इति। ततः सः मन्दम् मन्दम् उपसर्प्य तम् यक्षम् नमस्कृतवान्। यक्षः शिरः उन्नमय्य क्रोधेन तम् पश्यन् - ‘‘साधारणमानवस्य सतः भवतः धैर्यम् कियत्? अत्र आगमनस्य दुस्साहसम् कृतम् भवता। किम् भवता ज्ञायते यत् अहम् देवपुरुषः अस्मि इति? भवत्सदृशः एव कश्चित् विरागी अत्र आगत्य मच्छापग्रस्तः अभवत्। सामान्याः जनाः अत्र आगत्य अस्माकम् कार्ये विघ्नम् न उत्पादयेयुः इति+अतः एव मार्गः कण्टकैः, शिलाखण्डैः, विषसर्पैः च आकीर्णः यथा स्यात् तथा कृतम् अस्माभिः। तथापि भवान् अत्र आगमने कथम् समर्थः जातः? अत्र आगमनेन एव कस्यचित् विरागिणः एकम् नेत्रम् दृष्टिशक्तिहीनम् जातम् इति किम् भवान् न जानाति?’’ इति। एतत् श्रुत्वा अपि शिवः अविचलितः सन् धीरतया - ‘‘यक्षश्रेष्ठ! भवत्कारणतः यः शापग्रस्तः अभवत् सः एव उक्तवान् माम् यत् भवन्तः शिवे कियन्तम् निरादरभावम् प्रकटयन्ति इति। बहोः कालात् पूर्वम् कश्चन व्याधः मृगयाम् कुर्वाणः अत्र आगत्य लिङ्गाकारिकाम् शिलाम् दृष्ट्वा प्रणम्य पुष्पैः च पूजनम् कृत्वा प्रार्थनाम् कर्तुम् आरभत। भवन्तः यक्षाः एतत् अवलोक्य - ‘अरे मूर्ख! भवान् शिलाम् शिवम् मत्वा प्रणमति खलु! धिक् तव मौढ्यम्। महापचारः क्रियते भवता’ इति वदन्तः तम् इतः प्रेषितवन्तः, शिलाम् भञ्जितवन्तः च...’’ इति यावत् अग्रे किमपि वक्तुम् उद्यतः तावता यक्षः तम् अवरुध्य - ‘‘येषाम् यक्षाणाम् विषये भवान् कथयन् अस्ति तेषु अहम् अपि अन्यतमः अस्मि। मम नाम यशोधरः इति। यदा सः वनवासी इतः धावितः तदनु एव अपमानकारणतः क्रुद्धः महाशिवः गम्भीरस्वरेण अस्मान् अवदत् - ‘सः मुग्धः मदीयः भक्तः आसीत्। तम् इतः गमयद्भिः भवद्भिः महान् अपराधः कृतः। यस्मिन् स्वरूपे सः माम् पश्यति स्म तत् भञ्जितवन्तः अपि भवन्तः। अतः अस्य अपचारस्य उपशमनाय अस्मिन् पर्वते भव्यम् एकम् मन्दिरम् निर्माय गर्भगृहे मदीया तादृशी प्रतिमा भवद्भिः प्रतिष्ठापनीया यस्याम् कापि न्यूनता न स्यात्। एतत् कार्यम् निःस्वार्थम् मम भक्तः एव साधयितुम् शक्नुयात्। यावत् कार्यसिद्धिः न भविष्यति तावत् भवन्तः एतम् पर्वतम् त्यक्त्वा स्वलोकम् गन्तुम् न अर्हन्ति’ इति’’ इति उक्तवान्। एतत् श्रुत्वा शिवः आश्चर्यम् प्रकटयन् पृष्टवान् - ‘‘यक्षोत्तम! लोपरहितम् लिङ्गम् निर्मातुम् तावत् कष्टम् किम्?’’ इति। तदा स्वस्य असहायकताम् प्रकटयन् यक्षः अवदत् - ‘‘मन्दिरनिर्माणम् तु कृतम्। किन्तु लोपरहितस्य लिङ्गस्य निर्माणम् अशक्यम् इति प्रतिभाति। भवता अपि दृश्यते खलु – मया उत्कीर्यमाणे एतस्मिन् शिवलिङ्गे कियन्तः विच्छेदाः सन्ति इति’’ इति। शिवः यक्षेण उत्कीर्यमाणम् भगवतः शिवस्य लिङ्गम् सकृत् अपश्यत्। ततः सः अञ्जलिबद्धः सन् शिवम् प्रार्थितवान् - ‘‘हे भगवन्! महादेव! अहम् भवतः भक्तः साधारणः कश्चित् मानवः। मद्ग्रामीणाः बहवः भक्ताः भवत्पूजाम् कर्तुम् नितराम् समुत्सुकाः सन्ति। अतः अहम् भक्त्या प्रार्थये यत् कस्यापि हस्तक्षेपम् विना स्वयम्+एव भवान् प्रतिष्ठापितः भवतु मन्दिरे इति’’ इति। अनुक्षणम् क्षतग्रस्तम् तत् शिवलिङ्गम् दिव्यकान्त्या भासमानम् सत् गर्भगृहम् प्रविश्य स्वयम्+एव प्रतिष्ठितम् अभवत्। शिवः यक्षः+च मन्दिरदिशि धावितवन्तौ। अचिरात् एव पर्वते विद्यमानाः सर्वे अपि यक्षाः मन्दिरे सत्वरम् उपस्थाय शिवलिङ्गस्य अभिषेकम् कृतवन्तः। तदनन्तरम् यशोधनः अन्यान् यक्षान् प्रवृत्तम् सर्वम् अवदत्। सर्वे महत् आश्चर्यम् प्रकटितवन्तः। ततः सः यक्षः शिवम् अवदत् - ‘‘शिववर्य! भगवति भवतः भक्तिः अपूर्वा अस्ति। यक्षाणाम् अस्माकम् वासः अत्र उचितः न, शास्त्रसम्मतः अपि न। भवान् भगवतः प्रीतेः पात्रम्। अतः अद्य आरभ्य अस्य मन्दिरस्य पूजादिदायित्वम् भवता एव निर्वोढव्यम् इति अस्माकम् प्रार्थना’’ इति। एतत् निराकुर्वन् शिवः - ‘‘मयि भवद्भिः यः आदरः प्रदर्श्यमानः अस्ति तदर्थम् अहम् कृतज्ञताम् प्रकटयामि। भवद्भिः निर्मितस्य एतस्य मन्दिरस्य दर्शनभाग्यम् सर्वेषाम् भवतु इति मम अपेक्षा। तथैव भवताम् कारणतः एकाक्षताम् गतः विरागी पूर्वस्थितिम् यदि प्राप्नुयात् तर्हि वरम् भवेत्। किन्तु भवताम् अपेक्षानुगुणम् मन्दिरदायित्वम् निर्वोढुम् अहम् न इच्छामि। इतः मम निर्गमनम् अनुमन्यताम्’’ इति उक्त्वा ततः प्रस्थितः एव। एवम् कथाम् श्रावयित्वा वेतालः अवदत् - ‘‘महाराज! ते यक्षाः मन्दिरे शिवलिङ्गप्रतिष्ठापनम् कर्तुम् अशक्ताः आसन्। किन्तु तत् कार्यम् शिवेन साधितम्। किन्तु मन्दिरदायित्वनिर्वहणम् यदा प्रार्थितम् तदा शिवः तत् तिरस्कृतवान्। मया शिवलिङ्गप्रतिष्ठापनम् कृतम् इति+अतः अहम् महात्मा अस्मि इति किम् सः अमन्यत? अथवा तस्मिन् अवसरे तस्य बुद्धिशक्तिः किम् शिथिला अभवत्? कदाचित् तस्मिन् स्वार्थः कोऽपि किम् उद्भूतः स्यात्? मम एतेषाम् प्रश्नानाम् समीचीनम् उत्तरम् जानता अपि भवता यदि उत्तरम् न दीयेत तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत्’’ इति। तदा त्रिविक्रमः अवदत् - ‘‘शिवः बाल्यात् आरभ्य अपि भक्तानाम् कथाः शृणोति स्म। शास्त्राणाम् अध्ययने अपि महती आसक्तिः तस्य आसीत् एव। किन्तु सः धीरः अपि आसीत् इत्यतः पर्वतारोहणे समर्थः अभवत्। पर्वतम् गतः सः यक्षेण सह महता धैर्येण व्यवहृत्य निष्कल्मषभक्त्या शिवम् सम्प्रार्थ्य लिङ्गस्य प्रतिष्ठापनस्य कारणम् जातः। गभीरम् आध्यात्मिकज्ञानम् प्राप्तुम् तस्य मानसे इच्छा आसीत् एव। अतः सः मन्दिरदायित्वनिर्वहणम् गौणम् अमन्यत। एतादृशप्रवृत्तिमत्सु मानवेषु बुद्धेः शिथिलता स्वार्थभावना वा कदापि न भवति। मन्दिरे शिवदर्शनप्राप्त्यनन्तरम् ततः निर्गमनम् शिवस्य आध्यात्मिकोन्नतिशिखरस्य आरोहणस्य प्रथमम् सोपानम्। तस्य प्रयासः लोकहितसम्बद्धः उत्तमः च।’’ इति। एवम् राज्ञः मौनभङ्गम् कर्तुम् समर्थः वेतालः ततः अदृश्यः भूत्वा पुनरपि यथापूर्वम् वृक्षस्य शाखाम् अवलम्बितवान्। 13. राज्ञः स्नुषा (07/06) अङ्गीकृतम् कार्य कथमपि परित्यक्तुम् अनिच्छन् त्रिविक्रमः पुनरपि वृक्षस्य समीपम् गत्वा शाखायाम् लम्बमानम् शवम् स्कन्धे आरोप्य यथापूर्वम् मौनेन श्मशानम् प्रति प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘अये राजन्! अभीष्टस्य साधनाय भवान् महान्तम् प्रयत्नम् करोति यत् तत् तु श्लाघार्हम् एव। किन्तु एतद्+अत्र स्मर्तव्यम् यत् केवलेन श्रमेण, केवलया सहनया च कार्यम् न सिद्ध्यति इति। कार्यसिद्धये विवेकः लोकज्ञानम् च आवश्यके। वाक्चातुर्यम् अपि अत्र उपकरोति। एते गुणाः आत्मनि सन्ति उत न इति भवता स्वयम् निर्णेतव्यम्। अत्र उपकाराय तिसृणाम् राजस्नुषाणाम् कथाम् अहम् श्रावयामि। ताम् श्रद्धया शृणोतु, येन मार्गायासपरिहारः अपि भवेत्’’ इति। अनन्तरम् वेतालेन कथा आरब्धा – महेन्द्रपुर्याः राजा महेन्द्रवर्मा। विवाहानन्तरम् महान् कालः अतीतः चेदपि तेन अपत्यम् किमपि न प्राप्तम्। सन्तानप्राप्त्यर्थम् राजा राज्ञी च विविधानि व्रतानि अनुष्ठितवन्तौ, बहूनि तीर्थक्षेत्राणि गतवन्तौ च। तथापि अपत्यम् तु न प्राप्तम्। अन्ते तौ निर्णीतवन्तौ यत् सन्तानप्राप्तिभाग्यम् आवयोः ललाटे लिखितम् न+अस्ति इति। एवम् स्थिते कदाचित् राज्ञी रात्रौ कञ्चित् स्वप्नम् दृष्टवती। स्वप्ने तया पञ्चमुखः सर्पः दृष्टः। सर्पः राज्ञीम् अवदत् - ‘‘भवती मम मन्दिरस्य पुरतः कृष्णशिलया नागप्रतिमाम् निर्माप्य प्रतिष्ठापयतु। चत्वारिंशद्दिनानि यदि भवती ताम् प्रतिमाम् क्षीरेण अभिषिञ्चेत् तर्हि भवत्या सन्तानः प्राप्स्यते’’ इति। प्रातः जागरणम् प्राप्य राज्ञी राजानम् स्वप्नवृत्तान्तम् निवेद्य अवदत् - ‘‘अस्माकम् इष्टदेवः यथा उक्तवान् तथा करवाम’’ इति। ततः सप्ताहाभ्यन्तरे एव राजा राज्ञी च पर्वतस्य उपरि नागेन्द्रमन्दिरस्य प्राङ्गणे नागप्रतिमाम् प्रतिष्ठापितवन्तौ। श्रद्धया भक्त्या च क्षीरेण तौ तस्याः प्रतिमायाः अभिषेकम् कृतवन्तौ। चत्वारिंशत्तमे दिने कश्चन विचित्रः जनः तयोः समीपम् आगतः। सः कृशः, उन्नतः, कृष्णवर्णीयः च आसीत्। इतःपूर्वम् कुत्रापि न दृष्टः आसीत् सः। सः स्वस्य स्यूततः त्रीणि आम्रफलानि निष्कास्य राज्ञ्यै दत्त्वा अवदत् - ‘‘मन्दिरस्य अन्तः गत्वा एतानि फलानि भवती खादतु। तेन भवत्या सुन्दराः त्रयः पुत्राः प्राप्स्यन्ते’’ इति। राज्ञी भक्त्या श्रद्धया च तानि स्वीकृत्य नेत्राभ्याम् स्पर्शम् कारितवती। तस्य पुरुषस्य आदेशाम् शिरसा वहन्ती सा मन्दिरस्य अन्तः गत्वा तानि फलानि खादितवती अपि। नवानाम् मासानाम् अनन्तरम् तया त्रयः पुत्राः प्राप्ताः। तेषाम् नाम कृतम् – जयः विजयः अजयः च+इति। महत्या प्रीत्या तान् पोषितवन्तौ राजा राज्ञी च। त्रयः अपि राजकुमाराः सौन्दर्येण बुद्धिमत्तया पराक्रमेण च समानाः आसन्। विंशतितमम् वर्षम् यावत् प्राप्तम् तावता ते सर्वासु विद्यासु पारङ्गताः जाताः। समाने एव मुहूर्ते त्रयाणाम् अपि विवाहः निर्वर्तितः राज्ञा। तिस्रः स्नुषाः अपि सामन्तकुले जाताः। गच्छता कालेन राज्ञः स्वास्थ्यम् विनष्टम्। वार्धक्यकारणतः सः शक्तिहीनः जातः। राजवैद्यः अवदत् यत् एतस्य स्वास्थ्ये विशेषप्रगतिः न भविष्यति इति। अतः राज्ञः पुरतः समस्या उद्भूता यत् कः राजपदे नियोक्तव्यः इति। यतः त्रयः अपि सामर्थ्येन बुद्धिमत्तया पराक्रमेण च समानाः एव आसन्। राजा बहुधा विचिन्त्य अपि कमपि परिहारमार्गम् अप्राप्य तत् दायित्वम् मुख्यमन्त्रिणे चन्द्रशेखराय दत्तवान्। अनन्तरदिने एव प्रधानमन्त्रिणा युवराजेभ्यः विविधाः परीक्षाः आयोजिताः। विशेषतया राजनीतिविषये परीक्षा कृता तेन। किन्तु तासु परीक्षासु त्रिभिः अपि समाना एव प्रतिभा दर्शिता। यत् प्रवृत्तम् तत् राजानम् निवेद्य चन्द्रशेखरः अवदत् - ‘‘महाराज! त्रयः अपि सिंहासनस्य उत्तराधिकारिताम् प्राप्तुम् अर्हाः एव। त्रयाणाम् अपि योग्यता समाना। एवम् स्थिते, कश्चित् एकः राजत्वेन घोषितः चेत् अपरयोः अन्याय्यम् भविष्यति’’ इति। राजा वर्धितचिन्तः सन् मन्त्रिणम् उक्तवान् - ‘‘मन्त्रिवर्य! समस्या इतः+अपि जटिला एव जायमाना अस्ति। इदानीम् किम् करवाम?’’ इति। क्षणम् विचिन्त्य मन्त्री अवदत् - ‘‘महाराज! एतदर्थम् अस्ति कश्चन उपायः। यदि भवतः अनुज्ञा स्यात् तर्हि अहम् भवतः स्नुषाभिः सह एकान्ते मिलेयम्। मम प्रश्नानाम् उत्तरम् यत् ताभिः दीयेत तदाधारेण निर्णेतुम् शक्यम् स्यात् यत् भाविनि काले कः राजा करणीयः इति’’ इति। तदा राजा अवदत् - ‘‘यत् यत् इष्यते तत् सर्वम् शीघ्रम् एव करोतु भवान्। मम एषा समस्या तु अचिरात् निवारिता भवेत् एव’’ इति। राज्ञः अनुज्ञाम् प्राप्य मन्त्री आदौ जयस्य पत्नीम् प्रकोष्ठम् आनाय्य अपृच्छत् - ‘‘देवि! भवत्याः पतिः राजा यदि न क्रियेत तर्हि किम् कुर्यात् भवती?’’ इति। एतत् श्रुत्वा जयस्य पत्नी निराशा सती क्षीणस्वरेण अवदत् - ‘‘राजत्वम् तु भाग्यवशात् प्राप्यते। यदि तत् भाग्यम् मम पत्युः ललाटे लिखितम् न स्यात् तर्हि मौनेन स्थितिः एव गतिः मम’’ इति। एतदनन्तरम् विजयस्य पत्नी प्रकोष्ठम् आगता। मन्त्री ताम् अपि पूर्वतनम् एव प्रश्नम् अपृच्छत्। एतत् श्रुत्वा विजयस्य पत्नी अपि खेदेन अवदत् - ‘‘किम् करवाणि? भगवान् मम प्रार्थनाम् न पुरस्कृतवान् इति चिन्तयन्ती अहम् पश्चात्तापम् अनुभविष्यामि। मम श्रद्धायाम् भक्त्याम् च कोऽपि लोपः अस्ति इति अहम् चिन्तयिष्यामि’’ इति। अन्ते अजयस्य पत्नी आगता। अन्ये इव एताम् अपि मन्त्री यदा अपृच्छत् तदा झटिति एव सा अवदत् - ‘‘मम पत्युः राजत्वस्य अप्राप्तेः प्रसङ्गः एव न+अस्ति। अहम् मम पत्युः शक्तिम् सामर्थ्यम् कौशलम् च सम्यक् जानामि। जीवने तस्य पराजयः कदापि न भविष्यति इति+अत्र मम दृढः विश्वासः अस्ति। एवम् स्थिते अपि सः राजा न भवेत् इति चिन्तनम् भवतः मनसि कथम् समुद्भुतम् इति अहम् तु न जानामि’’ इति। तस्याः निर्गमनस्य अनन्तरम् मन्त्री राजानम् अवदत् - ‘‘महाराज! अजयः एव राजा क्रियताम्’’ इति। वेतालः एवम् कथाम् समाप्य अवदत् - ‘‘ राजन्! मन्त्री चन्द्रशेखरः यम् मार्गम् दर्शितवान् सः विवेकहीनः राजनीतिचातुर्यरहितः च किम् न आसीत्? पत्नीः प्रश्नान् पृष्ट्वा पतीनाम् सामर्थ्यस्य निर्णयः किम् योग्यः? ज्येष्ठे स्नुषे यत् उत्तरम् उक्तवत्यौ तत् सौम्यतापूर्णम् आसीत्। भगवति तयोः विश्वासः स्फुटतया भासते स्म। तृतीया स्नुषा तु धार्ष्ट्येन उत्तरम् उक्तवती। ज्येष्ठेषु अनादरः अपि तस्याः आसीत्। तस्याम् अहङ्कारः आसीत् इति तु स्पष्टम्। सा वाक्चातुर्येण सूचितवती यत् मत्पतिसदृशः अन्यः न+अस्ति इति। यदि मम पतिः राजा न क्रियेत तर्हि देशे सङ्घर्षः भवेत्, अशान्तिः च उत्पद्येत इति तया परोक्षतया सूचितम् अपि। तथापि मन्त्री राजानम् यत् उक्तवान् तत्र भयम् किम् कारणम्? मम एतेषाम् प्रश्नानाम् उत्तरम् जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत्’’ इति। तदा मौनेन स्थातुम् अशक्तः त्रिविक्रमः उक्तवान् - ‘‘त्रयः अपि राजकुमाराः समानयोग्यतावन्तः। ते त्रयः अपि सिंहासनारोहणे अर्हाः एव इति तु स्पष्टम् एव। सिंहासनारोहणविषये तेषु स्पर्धा न आसीत्। मया एव सिंहासनम् आरोढव्यम् इति तेषु कोऽपि न चिन्तयति स्म। किन्तु पुरुषाणाम् यः व्यवहारः भवति तत्र पत्नीनाम् प्रभावः अपि कश्चन भवति एव। राज्ञाम् जीवने अपि एतत् भवति एव। अत एव मन्त्री चिन्तितवान् यत् राज्ञः स्नुषाणाम् प्रतिस्पन्दम् अवलम्ब्य युवराजानाम् वैशिष्ट्यम् किमपि ज्ञातव्यम् इति। राज्ञः स्नुषाः अपि गुणवत्यः एव। ज्येष्ठा जयस्य पत्नी सहनशीला। भाग्ये यत् लिखितम् तत् सहनया सोढव्यम् इति+अत्र तस्याः विश्वासः। परिस्थितेः विरोधम् कर्तुम् न इच्छति सा। विजयस्य पत्नी भगवद्भक्ता। सर्वम् भारम् भगवति आरोप्य जीवति सा। भगवान् एव सर्वस्य कारणम् इति चिन्तयति सा। तृतीया अजयस्य पत्नी एतादृशस्वभावयुक्ता न। सा पत्युः धैर्यम् आत्मविश्वासम् च वर्धयितुम् इच्छति। राजा आत्मविश्वासवान् भवेत् एव। एतया दृष्ट्या अजयस्य पत्नी विशिष्टा इव भासते। एवम् त्रिषु अपि राजकुमारेषु गुणेन साम्यता अस्ति चेत् अपि पत्नीसहकाररूपः विशेषांशः अजयस्य एव अस्ति, न तु जयविजययोः। अत एव मन्त्री राजानम् असूचयत् यत् अजयः एव राजा भवतु इति। देशे अशान्तिः भवेत्, अजयः शासनविरोधम् कुर्यात् इत्यादीनि तु कारणानि न आसन् मन्त्रिणः निर्णयस्य’’ इति। एवम् वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा यथापूर्वम् वृक्षस्य शाखाम् आलम्बितवान्। 14. निराकरणस्य कारणम् (11/06) ‘आरब्धम् उत्तमजनाः न परित्यजन्ति’ इत्यस्याम् उक्तौ श्रद्धावान् त्रिविक्रमः पुनः अपि वृक्षस्य समीपम् गत्वा शवम् स्कन्धे आरोप्य श्मशानदिशि प्रस्थितवान्। तदा वेतालः अवदत् - ‘‘अये राजन्! येषु विवेकः, लोकानुभवः च अद्वितीयः भवति तादृशाः बहवः भवन्ति लोके। तथापि तेषु केचन क्षणिकेन भावोद्वेगेन अन्तिमस्तरे सिद्धिम् न अधिगच्छन्ति। भवान् अपि किम् तादृशः एव? कस्यचित् साहाय्यम् कर्तव्यम् इति धिया भवान् मध्यरात्रे एतस्मिन् घोरारण्ये भ्रमन् अस्ति इति भाति मम। ‘येषाम् हितम् कृतम् ते कृतज्ञतापूर्वकम् मम अपेक्षाम् पूरयेयुः’ इति इच्छा भवतः अस्ति चेत् भवता युवराजेन वसन्तसेनेन इव न व्यवहरणीयम्। भवन्तम् जागरयितुम् अहम् तस्य कथाम् विस्तरेण श्रावयामि। श्रद्धया शृणोतु तावत्’’ इति। अनन्तरम् वेतालेन कथा आरब्धा – गन्धर्वलोके चित्रवर्णिका नाम काचित् आसीत्। अद्भुतसुन्दर्याः तस्याः सुन्दरता सर्वैः अपि श्लाघ्यमाना आसीत्। स्वर्णमञ्जरी गन्धर्वराजस्य शक्तितेजस्कस्य एकमात्रपुत्री। चित्रवर्णिकायाः सौन्दर्यम् अधिकृत्य प्रचलतः वार्तालापस्य श्रवणेन सा महत्या असूयया ग्रस्ता जाता। अतः सा चित्रवर्णिकाम् द्विषति स्म सदापि। कदाचित् स्वर्णमञ्जरी पितरम् अवदत् - ‘‘मया भूलोकः द्रष्टव्यः’’ इति। शक्तितेजस्कः पुत्र्याः एताम् अपेक्षाम् अनादर्तुम् अनिच्छन् ताम् भूलोकम् प्रति अनयत्। तत्रत्यानि विचित्राणि वैशिष्ट्यानि, दर्शनीयानि स्थानानि च तस्यै सः अदर्शयत्। ततः प्रतिगता स्वर्णमञ्जरी भूलोकस्य विषये सर्वान् अपि रञ्जकतया अवदत्। अतः चित्रवर्णिकायाः मनसि अपि भूलोकदर्शनेच्छा प्रबला अभवत्। शक्तितेजस्कः एतम् विषयम् पुत्र्याः द्वारा ज्ञात्वा, चित्रवर्णिकाम् सभाम् प्रति आकार्य अवदत् - ‘‘चित्रे! मम अनुमतिम् विना भूलोकम् प्रति गमनम् अपराधाय। माम् धिक्कृत्य यदि भवती भूलोकम् गच्छेत् तर्हि गन्धर्वकन्यायाः भवत्याः सर्वाः अपि शक्तयः विनष्टाः भवेयुः। किन्तु भूलोकस्य अत्यन्तमहत्त्वभूतानि सर्वाणी स्थानानि पक्षाभ्यन्तरे यदि भवती द्रष्टुम् शक्नुयात् तर्हि ताः शक्तयः भवत्या पुनः प्राप्येरन्। तथा शक्तयः प्राप्ताः चेत्+एव भवती पुनः गन्धर्वलोके पदम् स्थापयितुम् अर्हा भवेत्’’ इति। गन्धर्वराजस्य कथनम् श्रुतवत्याः चित्रायाः भूलोकदर्शनेच्छा इतोऽपि अधिका जाता। सा शक्तिनाशसम्भावनाम् अपि उपेक्ष्य सत्वरम् एव भूलोकम् प्रति प्रस्थितवती। आकाशमार्गेण यात्राम् कुर्वत्या तया अरण्ये गभीरे खाते प्रवहन्ती काचित् नदी अवलोकिता। तस्याम् नद्याम् यथेष्टम् स्नानम् कृत्वा सा पुनः आकाशम् प्रति उड्डयितुम् प्रयत्नम् कृतवती। किन्तु तथा कर्तुम् न शक्तम् तया। ‘एतवता मम शक्तयः विनष्टाः सन्ति’ इति तदा तया अवगतम्। तस्मिन् एव समये तेन मार्गेण गच्छन् कश्चन अश्वारोही युवकः चित्रवर्णिकाम् दृष्ट्वा उक्तवान् - ‘‘सुन्दरि! भवदीयम् एतत् अद्भुतम् सौन्दर्यम् पश्यामि चेत् प्रतीयते यत् भवती भूलोकवासिनी न इति। मम दर्शनानन्तरम् अपि भवती अदृश्या न अभवत् इत्यनेन ज्ञायते – भवती सङ्कटे पतितवती अस्ति इति। मया उक्तम् सत्यम् एव खलु?’’ इति। ‘‘भोः भूलोकवासिन्! भवतः बुद्धिमत्ता अद्वितीया। अहम् चित्रवर्णिका नाम गन्धर्वकन्या। भवताम् लोकम् द्रष्टुम् आगता अहम् दिव्यशक्तिभिः रहिता अभवम्’’ इति उक्तवती चित्रवर्णिका। सः युवकः स्वस्य परिचयम् वदन् - ‘‘मम नाम वसन्तसेनः इति। अहम् कीर्तिचन्द्रिकाराज्यस्य युवराजः अस्मि। राज्याभिषेकतः पूर्वम् देशभ्रमणम् करणीयम् इति निर्णीय अहम् देशसञ्चारम् कुर्वन् अस्मि। अहम् भूलोकस्य महत्त्वपूर्णानि स्थानानि दर्शयिष्यामि। तस्य प्रतिफलरूपेण भवती माम् गन्धर्वलोकम् दर्शयेत्। यतः तत्रत्याः शासनपद्धतीः अस्माकम् राज्ये+अपि अनुष्ठानपथम् आनेतुम् इच्छामि अहम्’’ इति उक्तवान्। ‘‘युवराज! भवतः विचारः श्लाघ्यनीयः एव। किन्तु गन्धर्वलोकम् प्रति गमनाय मया पुनः शक्तयः प्रतिप्राप्तव्याः भविष्यन्ति’’ इति उक्त्वा गन्धर्वराजेन सह प्रवृत्ताम् चर्चाम् समग्राम् श्रावयित्वा - ‘‘शक्तितेजस्कः अस्माकम् राजा। मम दिव्यशक्तीनाम् प्रतिप्राप्तये तेन कश्चन उपायः सूचितः अस्ति। पञ्चदशसु दिनेषु एतस्य लोकस्य महत्तराणि स्थलानि यदि अहम् द्रष्टुम् शक्नुयाम् तर्हि शापात् मुक्ता भवेयम्। तादृशानाम् स्थानानाम् विवरणम् भवान् वक्तुम् शक्नुयात् किम्?’’ इति पृष्टवती चित्रवर्णिका। तदा वसन्तसेनः अवदत् - ‘‘पुण्यस्थानानि कुत्र सन्ति इति अस्माकम् देशस्य पण्डिताः जानन्ति। अन्तिमम् स्थानम् कैलासगिरिः अस्ति। तत्रैव पार्वतीदेव्या सह शिवः विहारम् करोति। ततः निकटे एव मानससरोवरः अस्ति। ततः कैलासगिरिः द्रष्टुम् शक्यः’’ इति। एतत् श्रुत्वा चित्रवर्णिका महता उत्साहेन उक्तवती - ‘‘पक्षाभ्यन्तरे आवाम् तत्र गन्तुम् शक्नुयाव किम्?’’ इति। ‘‘आम्। पञ्चदशभ्यः दिनेभ्यः पूर्वम् एव आवयोः तत्र गमनम् शक्यम् स्यात्। गमनवावसरे मध्येमार्गम् प्राप्यमाणानाम् स्थानविशेषाणाम् दर्शनम् अपि भवितुम् अर्हति’’ इति उक्तवान् वसन्तसेनः। ततः उभौ अपि प्रस्थानम् कृतवन्तौ। तौ विविधानि स्थानानि पश्यन्तौ दशसु दिनेषु मानससरोवरम् प्राप्तवन्तौ। पूर्णिमारात्रिः आसीत् सा। कौमुद्याम् कैलासगिरिः स्वर्णराशिवत् शोभन्ते स्म। कैलासगिरिम् दृष्ट्वा तौ शिरः अवनमय्य भक्त्या प्रणामम् कृतवन्तौ। तत्समनन्तरम् एव चित्रवर्णिकायाः शरीरम् दिव्यकान्त्या शोभमानम् अभवत्। सा पुनः गन्धर्वशक्तीः प्राप्तवती। सन्तुष्टा सती सा वसन्तसेनम् अवदत् - ‘‘युवराज! भवता यत् साहाय्यम् कृतम् तत् अहम् जीवने कदापि न विस्मरिष्यामि’’ इति। प्रवृत्तम् सर्वम् अदृश्या सती पश्यन्ती आसीत् स्वर्णमञ्जरी। सा झटिति एव चित्रवर्णिकायाः वसन्तसेनस्य च विषयम् पितरम् असूचयत्। एतत् ज्ञातवान् शक्तितेजस्कः शीघ्रम+एव तत्र उपस्थितः अभवत्। चित्रवर्णिका विनम्रभावनया गन्धर्वराजम् अवदत् - ‘‘एषः कीर्तिचन्द्रिकाराज्यस्य युवराजः वसन्तसेनः। एतेन अहम् बहुधा उपकृता। गन्धर्वलोकम् दर्शयिष्यामि इति अहम् प्रतिज्ञातवती अस्मि। एतम् वयम् अतिथिरूपेण नयाम’’ इति। एतत् श्रुत्वा शक्तितेजस्कः क्रोधम् प्रकटयन् - ‘‘अस्माकम् लोके मानवानाम् प्रवेशः निषिद्धः इति किम् भवत्या विस्मृतम्?’’ इति ताम् तर्जयित्वा ततः अदृश्यः अभवत्। ततः चित्रवर्णिका वसन्तसेनम् उक्तवती - ‘‘अस्माकम् गन्धर्वराजस्य कथनम् श्रुतम् खलु भवता? गन्धर्वलोकम् प्रति भवतः नयनेन अहम् क्लेशकूपे पतेयम् निश्चयेन। तथापि अस्मल्लोकदर्शने भवतः प्रबला इच्छा यदि स्यात् तर्हि अहम् भवन्तम् अस्मल्लोकम् नेष्यामि अवश्यम्’’ इति। तदा वसन्तसेनः उक्तवान् - ‘‘भवत्याः एवंविधस्य कथनस्य श्रवणस्य अनन्तरम् अपि गन्धर्वलोकम् द्रष्टुम् कथम् अहम् उत्सहेय? भवत्याः राजा एव मनः परिवर्तनम् प्राप्य स्वलोकम् प्रति यदि माम् निमन्त्रयेत् तर्हि अपि अहम् तत्र पदम् न निक्षिपेयम्’’ इति। वसन्तसेनस्य एतेन वचनेन हृष्टा चित्रवर्णिका ततः अदृश्या अभवत्। एवम् कथाम् श्रावयित्वा वेतालः अवदत् - ‘‘महाराज! कष्टम् सोढ्वा वसन्तसेनः चित्रवर्णिकायाः साहाय्यम् कृतवान्। तेन एव कारणेन सा दिव्यशक्तिम् पुनः प्राप्तवती। गन्धर्वलोकम् गत्वा तत्रत्याः शासनपद्धतीः दृष्ट्वा ताः स्वशासने अनुष्ठातव्याः इति वसन्तसेने प्रबला इच्छा आसीत् एव खलु? तथापि चित्रवर्णिका यदा तम् स्वलोकम् प्रति नेतुम् सज्जा अभवत् तदा तेन किमर्थम् उपेक्षाभावः दर्शितः? सः तात्कालिकेन भावोद्वेगेन ग्रस्तः अभवत् किम्? तेन महान् अविवेकः खलु प्रदर्शितः? मम एतेषाम् प्रश्नानाम् उत्तरम् जानता अपि भवता यदि न उच्येत तर्हि भवतः शिरः शतधा भग्नम् भवेत्’’ इति। तदा मौनेन स्थातुम् अशक्तः त्रिविक्रमः उक्तवान् - ‘‘वसन्तसेनः चिन्तयति स्म यत् गन्धर्वाः उत्तमाः भवन्ति इति। अत एव तत्रत्यानाम् शासनपद्धतीनाम् अनुसरणस्य इच्छा उद्भुता तस्मिन्। तदनन्तरम् तेन ज्ञातम् यत् गन्धर्वराजस्य निष्कारणकोपस्य कारणम् स्वर्णमञ्जर्याः ईर्ष्या एव। चित्रवर्णिकायाः शापवृत्तान्तः अपि तेन ज्ञातः आसीत् एव। ततः सः अवगतवान् यत् गन्धर्वलोके अनुसरणयोग्याः गुणाः न सन्ति इति। अत एव गन्धर्वलोकम् प्रति गमनम् तेन निराकृतम्। अन्यत्+च, ‘भवतः नयनेन मम कष्टम् भविष्यति’ इति वदन्ती चित्रवर्णिका ‘भवतः इच्छा तीव्रा अस्ति चेत् अहम् भवन्तम् नेष्यामि एव’ इति अवदत्। चित्रवर्णिकायाः कष्टम् न ऐच्छत् वसन्तसेनः। अत एव सः स्वनिर्णयम् परिवर्तितवान्। शान्ततया एव तेन एषः निर्णयः कृतः। अत्र भावावेशस्य न कापि प्रसक्तिः’’ इति। एवम् राज्ञः मौनभङगम् कर्तुम् शक्तवान् वेतालः ततः अदृश्यः भूत्वा पुनरपि वृक्षस्य शाखाम् अवालम्बत। 15. निन्दाराक्षसः (02/02) घोरान्धकारः। भयजनिका रात्रिः सा। शृगालादीनाम् रवः दूरतः श्रूयते स्म। मेघाः उच्चैः गर्जनम् कुर्वन्ति स्म। विद्युतः तैक्ष्ण्येन दृष्टिशक्तिम् पीडयन्ति स्म। तथापि त्रिविक्रमः स्वस्य प्रयत्नम् त्यक्तुम् अनिच्छन् पुनरपि वृक्षस्य समीपम् गतवान्। वृक्षम् आरुह्य शाखायाम् लम्बमानम् शवम् स्कन्धे आरोप्य अधः आगतवान्। ततः मौनेन यथापूर्वम् श्मशानम् प्रति प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘अये राजन्! भवतः लक्ष्यम् किम् वा स्यात्? किमर्थम् वा भवान् एतादृशम् महान्तम् परिश्रमम् करोति? मध्यरात्रम्, अन्धकारः, पिशाचादिरवः, मेघगर्जनम् इत्यादिषु एकम् अपि भवति भीतिम् न जनयति? किमर्थम् वा भवान् स्वप्राणान् अपायगर्ते पातयितुम् इच्छति? कः वा भवन्तम् एतादृशे कार्ये प्रवर्तितवान्? अन्ते फलप्राप्तिसमये सः स्वस्य उद्देशम् विस्मृतवान् चेत् भवतः सर्वः+अपि अयम् प्रयासः व्यर्थः खलु? अविचिन्तितव्यवहारः किम् शोभते? पूर्वम् अरुणानामिका काचित् महर्षितः वरम् प्राप्य+अपि अन्ते तम् वरम् स्वनिमित्तम् न उपयुक्तवती, प्रत्युत अन्यस्य निमित्तम् उपयुक्तवती अविचिन्त्य। तस्याः कथा अविवेकव्यवहारतः भवन्तम् निवर्तयेत्। अतः तस्याः कथाम् श्रावयामि। श्रद्धया शृणोतु तावत्’’ इति। अनन्तरम् वेतालेन कथा आरब्धा – पूर्वम् गङ्गा नाम वाचाटा कोपशीला निन्दाप्रवृत्तिमयी काचित् गृहिणी आसीत्। अन्यनिन्दार्थम् प्राप्तम् एकम् अपि अवकाशम् सा न परित्यजति स्म। तस्याः पतिः बलरामः। सः पत्न्याः कोपशीलताम् शान्ततया सहते स्म। तयोः पुत्रः भीमः। सः+अपि पितृसदृशः सहनशीलः एव। अतः माता निरन्तरम् तर्जयति चेदपि प्रतिवचनम् किमपि न वदति स्म सः। एकदा भीमः मातुः निमित्तम् शाटिकाम् क्रेतुम् गङ्गापुरम् प्रति गतवान्। गङ्गापुरे कौशेयशाटिकानिर्माणम् विशेषतः प्रचलति स्म। जनाः कौशेयशाटिकाम् क्रेतुम् तम् ग्रामम् गच्छन्ति स्म बहुधा। गङ्गा तस्मात् एव ग्रामात् एकाम् कौशेयशाटिकाम् क्रेतुम् इच्छति स्म। अतः सा अपेक्षितम् वर्णम् विन्यासम् च सूचयित्वा पुत्रम् गङ्गापुरम् प्रति प्रेषितवती। गङ्गापुरम् गत्वा भीमः बहून् शाटिकानिर्मातॄन् दृष्टवान्। किन्तु मात्रा यादृशी शाटिका सूचिता आसीत् तादृशी तेन कुत्रापि न लब्धा एव। शाटिकाम् अक्रीत्वा गतम् चेत् किम् भवेत् इति सः जानाति स्म। अवाच्यशब्दैः मातुः निन्दनम् श्रोतुम् न इच्छति स्म सः। अतः किङ्कर्तव्यतामूढः सः नद्याः तीरे कस्यचित् वृक्षस्य अधः उपविष्टवान्। ततः अनतिकाले कासाञ्चित् तरुणीनाम् गणः तत्र आगतः। ताः तरुण्यः प्रतिदिनम् स्नानार्थम् नदीम् आगच्छन्ति स्म। स्नानम् समाप्य प्रतिगमनसमये जलम् नयन्ति स्म ताः। तासु अन्यतमा अरुणा। सा तर्जनस्वरेण भीमम् पृष्टवती - ‘‘रे, किमर्थम् उपविष्टम् अत्र? वयम् बालिकाः अत्र स्नानम् कुर्मः इति किम् भवान् न जानाति?’’ इति। एतत् श्रुत्वा म्लानवदनः भीमः स्वस्य आगमनस्य उद्देशम्, निराशतायाः कारणम् च ताम् उक्तवान्। सर्वम् श्रुत्वा अरुणा उच्चैः हसन्ती उक्तवती - ‘‘कीदृशी अविवेकिनी भवतः माता? शाटिकाम् क्रेतुम् तया स्वयम् आगन्तव्यम् आसीत्, अन्या महिला वा प्रेषणीया आसीत्। सा तु सर्वथा लौकिकज्ञानरहितम् भवन्तम् प्रेषितवती अस्ति। तथापि अलम् चिन्तया। अहम् भवतः साहाय्यम् करिष्यामि। भवान् ग्रामम् प्रविश्य शिवराजस्य गृहम् अन्विष्य तत्र मम प्रतीक्षाम् करोतु। अचिरात् एव अहम् स्नानम् समाप्य तत्र आगमिष्यामि। भवतः मात्रे यादृशी रोचेत तादृशीम् एव शाटिकाम् अहम् चित्वा दास्यामि। भवतः माता भवन्तम् यथा प्रशंसेत् तथा करिष्यामि’’ इति। भीमः ततः निर्गत्य शिवराजस्य गृहम् प्राप्य तत्र प्रतीक्षाम् कृतवान्। अल्पे एव काले अरुणा तत्र आगतवती। ‘भवतः माता कीदृशी अस्ति?’ इति भीमम् पृष्टवती। ततः एकाम् सामान्याम् शाटिकाम् आनीय भीमाय दत्तवती च। ‘‘गृहम् गत्वा एताम् शाटिकाम् मात्रे ददातु। एतादृशी एव शाटिका राज्ञ्या अपि वर्षात् पूर्वम् क्रीता आसीत् इति आपणिकः उक्तवान् इति वदतु। उभे महिले समानाम् आसक्तिम् वहतः इति तु आश्चर्याय इति आपणिकः उक्तवान् इत्यपि वदतु। एतेन भवतः माता सन्तुष्टा भविष्यति। राज्ञ्या सह तोलनम् तस्यै हर्षम् ददाति। अतः भवतः माता भवता नीताम् शाटिकाम् दृष्ट्वा निश्चयेन तुष्टा भविष्यति’’ इति उक्तवती अरुणा। भीमः ग्रामम् प्रत्यागत्य अरुणा यथा उक्तवती तथैव मातरम् उक्तवान्। तत् श्रुत्वा गङ्गा नितराम् सन्तुष्टा। भीमम् बहुधा श्लाघितवती सा। भीमः पितरम् प्रवृत्तम् सर्वम् निवेदितवान्। तदा पिता चिन्तितवान् - ‘यदि अरुणा मम पुत्रम् परिणयेत् तर्हि गङ्गायाः स्वभावम् परिवर्तयितुम् शक्नुयात्’ इति। पितुः सूचनायाः अनुगुणम् अनन्तरदिन् भीमः पुनरपि गङ्गापुरम् गतवान्। अरुणायाः प्रतीक्षाम् कृतवान् च। अल्पे एव काले मिलिता अरुणा पृष्टवती - ‘‘किम् भवतः मात्रे सा शाटिका अरोचत? सा भवन्तम् तर्जितवती तु न स्यात् खलु?’’ इति। ‘‘मम मात्रे सा शाटिका अरोचत बहुधा। मया अन्यस्य कार्यस्य निमित्तम् आगतम् अद्य। किम् भवती माम् परिणयेत्?’’ इति पृष्टवान् भीमः। ‘‘विवाहः ज्येष्ठैः खलु निश्चीयते? अतः भवता मम मातापितरौ प्रष्टव्यौ एतद्विषये’’ इति उक्तवती अरुणा। ‘‘तत् तु करिष्यते एव। किन्तु ततः पूर्वम् अहम् भवत्याः आशयम् ज्ञातुम् इष्टवान्। अत एव अद्य आगतम् मया’’ इति अवदत् भीमः। अरुणा क्षणकालम् विचिन्त्य अवदत् - ‘‘भवान् सरलः मृदुस्वभावः च। एषः स्वभावः मह्यम् अरोचत। अतः शाटिकाचयने मया भवतः साहाय्यम् कृतम्’’ इति। ततः भीमः स्वस्य मातुः स्वभावादिकम् निवेद्य अपृच्छत् - ‘‘किम् भवती स्वचातुर्येण मम मातुः स्वभावे परिवर्तनम् आनेतुम् शक्नुयात्?’’ इति। अरुणा किञ्चित् चिन्तितवती। तया महर्षिः विलम्बनः स्मृतः। देशसञ्चारम् कुर्वन् कदाचित् सः गङ्गापुरम् अपि आगतवान् आसीत्। नदीतटे गच्छन् सः स्खलनात् पतितवान्। पादे अस्थिव्यावर्तनम् प्राप्य सः उत्थातुम् न शक्तवान्। तदा नदीं स्नानार्थम् आगताः सर्वाः तरुण्यः तस्य उपहासम् कृतवत्यः। किन्तु अरुणा अग्रे गत्वा तस्य साहाय्यम् कृतवती। एतस्मात् सन्तुष्टः ऋषिः अवदत् - ‘‘भवत्याः सेवया अहम् सन्तुष्टः अस्मि। अपेक्षितम् याचतु। ददामि’’ इति। अरुणा झटिति निर्णेतुम् न शक्तवती। अतः सा समयावकाशम् प्रार्थितवती। तदा ऋषिः अवदत् - ‘‘यदा किमपि साहाय्यम् आवश्यकम् तदा नेत्रे निमील्य त्रिवारम् मम नाम उच्चारयतु। अहम् तदा प्रत्यक्षीभूय वरम् दास्यामि’’ इति। अरुणा एतत्सर्वम् भीमम् उक्त्वा - ‘‘सामान्येन जनेन भवतः मातुः स्वभावस्य परिवर्तनम् कर्तुम् न शक्यम् इति भाति। अतः महर्षेः विलम्बनस्य साहाय्यस्वीकारः एव वरम् स्यात्’’ इति उक्त्वा महर्षेः नाम त्रिवारम् उच्चारितवती। विलम्बनः झटिति प्रत्यक्षीभूय अरुणायाः मुखात् भीमस्य वृत्तान्तम् समग्रतया श्रुतवान्। ततः सः भीमम् अवदत् - ‘‘वत्स! आगच्छतु, भवतः मात्रा मेलयतु माम्’’ इति। ततः तौ ततः निर्गत्य भीमस्य गृहम् प्राप्तवन्तौ। मञ्चे शयानाम् गङ्गाम् महर्षिः भिक्षाम् याचितवान् - ‘‘अम्ब! भिक्षाम् ददातु’’ इति। तदा गङ्गा झटिति उत्थाय - ‘‘किम् भिक्षायाचनार्थम् आगतम् भवता? कः+अयम् क्रमः भवतः?’’ इति वदन्ती अवाच्यशब्दैः सन्न्यासिनः निन्दनम् आरब्धवती। ‘‘अम्ब! यदि इष्यते तर्हि भिक्षाम् ददातु। अन्यथा - ‘प्रतिगच्छतु’ इति वदतु। विना कारणम् उक्ताः निन्दाशब्दाः राक्षसरूपेण परिवर्तिताः सन्तः भवतीम् पीडयिष्यन्ति’’ इति शान्ततया अवदत् महर्षिः। “आ बाल्यात् मम एषैव प्रवृत्तिः। मातापितरौ अपि मया एवम् एव तर्जितौ। पतिः पुत्रः च+अपि एवम् एव तर्ज्येते। अद्यावधि मया कोऽपि दुष्टपरिणामः न दृष्टः। एवम् स्थिते किम् एतत् उच्यते भवता?” इति कोपेन एव पृष्टवती गङ्गा। “यदि मया कोऽपि अपराधः कृतः स्यात् तर्हि भवत्याः निन्दनम् युज्यते। किन्तु कारणम्+ विना यदि भवती माम्+ मादृशम् अन्यम्+ कञ्चित् वा यदि तर्जयेत् तर्हि तानि निन्दावचनानि भवत्याः सकाशम् एव प्रत्यायान्ति। एतत् भवत्या न विस्मर्तव्यम्। इतः परम् भवती कमपि यदि विना कारणम्+ तर्जयेत् तर्हि निन्दावचनानि राक्षसरूपेण प्रत्यक्षीभूय भवतीम् पीडयिष्यन्ति” इति अवदत् महर्षिः। तथापि गङ्गा महर्षेः निन्दनम् अनुवर्तितवती। तदा झटिति कश्चन राक्षसः तस्याः पुरतः प्रत्यक्षीभूय अवदत् - ‘‘अहम् अस्मि निन्दाराक्षसः। चतुर्भ्यः वर्षेभ्यः अहम् अवकाशम् प्रतीक्षमाणः आसम्। अद्य महर्षेः अनुग्रहेण एवम् रूपम् धृत्वा उपस्थितः अस्मि। मया कस्य नाशनम् करणीयम् इति झटिति वदतु। अन्यथा भवतीम् एव नाशयिष्यामि’’ इति। एतत् दृष्ट्वा गङ्गा नितराम् भीता। सा संन्यासिनः पादौ गृहीत्वा क्षमायाचनम् कुर्वती उक्तवती - ‘‘महात्मन्! मया प्रमादः कृतः। कृपया क्षन्तव्या अहम्’’ इति। तदा महर्षिः अवदत् - ‘‘राक्षसः भवत्याः प्रियम् एव कञ्चित् नाशयितुम् इच्छति। अतः गृहाङ्गणे स्थितम् आम्रवृक्षम् नाशयतु इति तम् वदतु। सः तम् नाशयित्वा निर्गमिष्यति’’ इति। गङ्गा तथैव उक्तवती। अतः राक्षसः आम्रवृक्षम् दग्ध्वा ततः अदृश्यः अभवत्। गङ्गा दीर्घम् निश्श्वसितवती। तदा महर्षिः गम्भीरस्वरेण अवदत् - ‘‘इतः परम्+ भवती कमपि विना कारणम्+ न तर्जयेत्। यदि तर्जयेत् तर्हि निन्दाराक्षसः भवत्याः पुरतः प्रत्यक्षीभूय दण्डयिष्यति। यदि भवत्याः व्यवहारः उत्तमः भविष्यति तर्हि सः राक्षसः कदापि भवतीम् न पीडयिष्यति। गङ्गापुरे अरुणा नाम काचित् तरुणी अस्ति। सा बुद्धिमती विवेकिनी गुणवती च। ताम् स्नुषाम् करोतु। यदि भवती तस्याः विषये उत्तमव्यवहारः दर्शयेत् तर्हि सः निन्दाराक्षसः शक्तिहीनः सन् विलयम् यास्यति। भवत्याः जीवनम् च सुखमयम् भविष्यति’’ इति। एतदनन्तरम् अल्पे एव काले अरुणाभीमयोः विवाहः यथाविधि सम्पन्नः। वेतालः एवम् कथाम् समाप्य अवदत् - ‘‘अये राजन्! अरुणा मुनेः अनुग्रहस्य योग्यम् उपयोगम् न कृतवती इति भाति मम। मुनेः वरस्य बलात् सा धनिककुलीयायाः स्नुषा भवितुम्, अपारम् ऐश्वर्यम् प्राप्तुम्, सुखम् अनुभवितुम् वा अशक्ष्यत्। किन्तु सा तथा न कृतवती। स्वबान्धवानाम् हिताय अपि वरस्य उपयोगम् न कृतवती, अपि तु सामान्यस्य भीमस्य निमित्तम् कृतवती। किम् तया युक्तम् कृतम्? किम् सा अविवेकिनी न? भीमस्य साहाय्यम् कुर्वत्या तया किम् वा साधितम्? एवम् मम अनेके सन्देहाः सन्ति। एतेषाम् सन्देहानाम् समुचितम् उत्तरम् यदि भवान् जानन् अपि न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत्’’ इति। तदा मौनेन स्थातुम् अशक्तः त्रिविक्रमः अवदत् - ‘‘विवाहानन्तरम् पुत्री सुखेन भवतु इति सर्वे मातापितरः इच्छन्ति। अरुणायाः मातापित्रोः अपि तादृशी इच्छा आसीत् एव। अतः अरुणा तयोः इच्छायाः पूरणम् कुर्वती स्वसुखम् अपि साधितवती। तरुणाः प्रायः सहनावन्तः न भवन्ति। किन्तु भीमः सहनशीलः गुणवान् च। अतः अरुणा तम् परिणेतुम् इष्टवती। भाविन्याः श्वश्र्वाः स्वभावस्य परिवर्तनार्थम् वरस्य उपयोगः कृतवती च। वरबलात् धनम् सम्पादयितुम् शक्यम् आसीत्। किन्तु ततः सुखम् प्राप्येत इति कः निश्चयः? अतः अरुणा सुखम् एव प्राप्तुम् निश्चितवती। बुद्धिमत्ता यदि स्यात् तर्हि धनप्राप्तिः न क्लेशाय खलु? अतः तस्याः निर्णयः योग्यः बुद्धिमत्तापूर्णः च’’ इति। एवम् वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा यथापूर्वम्+ वृक्षस्य शाखाम् अवलम्बितवान्। 16. स्वार्थी (03/02) दृढव्रती त्रिविक्रमः पुनरपि वृक्षस्य समीपम् गत्वा वृक्षम् आरुह्य शाखायाम् लम्बमानम् शवम् स्कन्धे आरोप्य अधः आगतवान्। ततः यथापूर्वम् मौनेन श्मशानाभिमुखम् प्रस्थितवान् च। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘अये राजन्! ‘श्मशानमार्गे क्रूरजन्तवः सन्ति, मध्यरात्रसमये भूतप्रेतादयः सञ्चरन्ति, अन्धकारबहुले एतस्मिन् काले अपायः यदा कदाचित् अपि सम्भवेत्’ इति अहम् बहुधा भवन्तम् स्मारितवान्। तथापि भवान् मम वचने श्रद्धावान् न जातः इति तु खेदस्य विषयः। अहम् भवतः हितचिन्तकः। भवतः स्थितिः उत्तमा भवतु इति+एषा एव मम इच्छा। भवतः जागरणार्थम् कवेः स्पन्दनदासस्य कथाम् श्रावयामि। श्रद्धया शृणोतु तावत्’’ इति। अनन्तरम् वेतालेन कथा आरब्धा – स्पन्दनदासः दुर्गापुरस्य निवासी। सः युवकः। कवितारचने सः सिद्धहस्तः। यत्+किञ्चित् वस्तु अधिकृत्य क्षणाभ्यन्तरे काव्यम् रचयति स्म सः। तस्य एतत् सामर्थ्यम् दृष्ट्वा जनाः आश्चर्यचकिताः भवन्ति स्म। तस्य कविताम् श्रद्धया शृण्वन्ति स्म अपि। आनन्दस्य प्रतिफलरूपेण तस्मै धनम् यच्छन्ति स्म ते। अतः तस्य जीवनम् सुखेन यापितम् भवति स्म। ग्रामे सुन्दरम् गृहम् आसीत् तस्य। समृद्धा कृषिभूमिः अपि आसीत्। प्रभूतम् धनम् सम्पादितवान् आसीत् सः। यदा जीवनम् सुव्यवस्थितम् जातम् तदा विवाहे मतिम् कृतवान् सः। सुन्दरी कन्या परिणीता अपि। अथ कदाचित् तस्मिन् ग्रामे क्षामः आगतः। वर्षद्वयतः अनावृष्टिः बाधते स्म तत्र। धनिकाः तु विना क्लेशम् जीवन्ति स्म। किन्तु निर्धनानाम् दशा शोचनीया जाता आसीत्। उदरम् कथम् पूरणीयम् इति तेषाम् समस्या। केचन ग्रामत्यागविचारम् अपि चिन्तयन्तः आसन्। जगदीशः नाम युवकः अनेकान् ग्रामान् दृष्ट्वा आगत्य जनान् अवदत् - ‘‘एतस्मिन् ग्रामे किम् अस्ति इदानीम्? पत्रपुरनामकः ग्रामः समृद्धः, अस्माकम् वासार्थम् योग्यः च अस्ति। तत्र कोऽपि उद्योगः प्राप्येत। अतः वयम्+ सर्वे एतम्+ ग्रामम्+ परित्यज्य तम् एव ग्रामम्+ गच्छाम’’ इति। ग्रामस्य ज्येष्ठाः ग्रामत्यागविचारम् न अङ्गीकृतवन्तः। ते जगदीशम् उक्तवन्तः - ‘‘भवतः वचनम् युक्तम् एव स्यात्। किन्तु वयम् तु एतम् ग्रामम् त्यक्तुम् न इच्छामः। स्पन्दनदासस्य कवितानाम् श्रवणस्य भाग्यम् अन्यग्रामे कथम् प्राप्येत? यदि स्पन्दनदासः अस्माभिः सह आगच्छेत् तर्हि वयम् ग्रामत्यागम् चिन्तयेम’’ इति। तदा जगदीशः स्पन्दनदासम् दृष्ट्वा प्रवृत्तम् सर्वम् निवेद्य अवदत् - ‘‘भवान् अपि अस्माभिः सह आगच्छतु। तेन ग्रामस्य ज्येष्ठाः अपि ग्रामत्यागम् अङ्गीकुर्युः’’ इति। जगदीशस्य वचनम् श्रुत्वा स्पन्दनदासः दिग्भ्रान्तः। सः झटिति ग्रामप्रमुखसमीपम् गत्वा - ‘‘ग्रामजनाः ग्रामत्यागम् चिन्तयन्तः सन्ति। एतस्य निवारणार्थम् भवान् किमपि करोतु’’ इति प्रार्थितवान्। तदा ग्रामप्रमुखः असहायकताम् प्रदर्शयन् उक्तवान् - ‘‘वयम् किम् कर्तुम् शक्नुयाम? अहम् महाराजम् अत्रत्यस्थितिम् निवेदितवान्। किन्तु कोऽपि परिणामः न जातः। अतः गन्तुम् इच्छवः गच्छन्तु नाम। तान् प्रतिरोद्धुम् वयम् असमर्थाः’’ इति। प्रतिवचनम् किमपि वक्तुम् असमर्थः स्पन्दनदासः जगदीशसमीपम् प्रत्यागत्य - ‘‘भवन्तः आहत्य द्विशतम् जनाः सन्ति खलु? भवताम् भोजनादिनिमित्तम् अहम् प्रतिदिनम् एकैकस्मै यावत् आवश्यकम् तावत् धनम् ददामि। एतम् व्ययभारम् अहम् निर्वक्ष्यामि। केनापि ग्रामः न परित्यक्तव्यः’’ इति। एतत् श्रुत्वा आश्चर्यम् अनुभवन् जगदीशः अवदत् - ‘‘भवतः दानबुद्धिः निश्चयेन प्रशंसार्हा। किन्तु भवान् कति दिनानि एवम् दातुम् शक्नुयात्? अन्यः कोऽपि परिहारोपायः चिन्तनीयः एव खलु?’’ इति। तदा स्पन्दनदासः अवदत् - ‘‘तद्विषये अपि चिन्तितम् मया। दिनद्वयम् अहम् ग्रामे सर्वत्र अटिष्यामि। जनानाम् कष्टानि स्वयम् द्रक्ष्यामि। ततः तानि अधिकृत्य कविताः लेखिष्यामि। ताः कविताः महाराजम् श्रावयिष्यामि। तासाम् श्रवणात् महाराजस्य हृदये अवश्यम् करुणा उत्पद्येत। यदि मया साफल्यम् न प्राप्यते तर्हि अहम् कवितालेखनप्रवृत्तिम् एव परित्यक्ष्यामि। एतम् ग्रामम् अपि पुनः न प्रवेक्ष्यामि’’ इति। स्ववचनस्य अनुसारम् सः ग्रामे दिनद्वयम् अटितवान्। प्रजानाम् कष्टस्य दर्शनात् तस्मिन् कवितारचनास्फूर्तिः उद्गता। सः भावपूर्णाः कविताः रचितवान्। तासु प्रजानाम् दुर्दशा ममस्पर्शितया चित्रिता आसीत्। कठोरहृदयस्य+अपि अन्तरङ्गस्य विद्रावणे समर्थाः आसन् ताः। ताः स्वीकृत्य सः राजधानीम् प्रति प्रस्थितवान्। मार्गे अपि तेन दारुणस्थितयः दृष्टाः। ताः अधिकृत्य+अपि सः कविताः रचितवान्। राजधानीम् प्राप्य राजास्थानम् प्रवेष्टुम् उद्युक्तः सः द्वारपालेन अवरुद्धः। तदा स्पन्दनदासः - ‘‘अहम् विष्णुभक्तः अस्मि। राजा विष्णुस्वरूपी। जयविजयौ इव किमर्थम् माम् राजदर्शनात् निवारयति भवान्? यदि अहम् क्रुद्धः स्याम् तर्हि शापेन भवन्तम् राक्षसम् कुर्याम्। जागरूकः भवतु’’ इति+एतम् भावम् पद्यरूपेण उक्तवान्। रक्षकभटाः तस्य श्रेष्ठताम् ज्ञात्वा झटिति अन्तः गत्वा राजानम् प्रवृत्तम् सर्वम् उक्तवन्तः। राजा तान् आज्ञापितवान् - ‘अविलम्बेन तम् अन्तः प्रवेशयन्तु’ इति। स्पन्दनदासः राजसभाम् प्रविष्टवान्। सः राजानम् नमस्कृत्य दुर्गापुरग्रामवासिनाम् दुर्गतेः परिचायिकाः कविताः श्रावितवान्। तासाम् श्रवणतः राज्ञः, आस्थानिकानाम् च हृदयम् करुणया पूर्णम् जातम्। राजा झटिति मन्त्रिणम् आहूय आज्ञापितवान् - ‘‘दुर्गापुरम् प्रति अपेक्षितम् साहाय्यम् प्रापयतु’’ इति। ततः सः स्पन्दनदासम् दृष्ट्वा अवदत् - ‘‘कविवर्य! भवतः कविताः माम् योग्यक्रमेण अजागरयन्। दुर्गापुरम् यथा तथैव अन्ये ग्रामाः अपि दुरवस्थाग्रस्ताः स्युः। तेषाम् कृते अपि योग्यम् साहाय्यादिकम् अद्यैव प्रेषयिष्यामि’’ इति। एतस्य श्रवणात् स्पन्दनदासः सन्तृप्तः। ततः सः प्राकृतिकदृश्यानि अधिकृत्य रचितानि कानिचित् पद्यानि श्रावितवान्। तस्मात् राज्ञः आस्थानिकानाम् च मनः प्रसन्नम् जातम्। सर्वे हर्षध्वनिम् उत्पादितवन्तः। राजा उक्तवान् - ‘‘भवान् आस्थानकविपदम् अलङ्करोतु’’ इति। स्पन्दनदासः अवदत् -‘‘मद्ग्रामवासिनाम् सम्मतिः अस्ति चेत्+एव एतत् सम्भवेत्’’ इति। जगदीशः श्रुतवान् यत् राजा स्पन्दनदासस्य विज्ञप्तिम् अङ्गीकृतवान् अस्ति, तस्य सत्कारम् अपि कृतवान् अस्ति। अतः सः झटिति एव राजधानीम् प्रति गतवान्। राजानम् दृष्ट्वा सः अवदत् - ‘‘प्रभो! स्पन्दनदासस्य कविताः अस्मद्ग्रामवासिनाम् प्राणेभ्यः+अपि प्रियाः सन्ति। कविताश्रवणभाग्यार्थम् ते बुभुक्षया अपि स्थातुम् सिद्धाः। अस्मत्तः एतादृशस्य महात्मनः दूरीकरणम् न युक्तम्। स्पन्दनदासम् एव अस्मद्ग्रामस्य प्रमुखम् करोतु। सः अस्माकम् योगक्षेमादिकम् निर्वक्ष्यति’’ इति। किन्तु स्पन्दनदासः जगदीशस्य वचनम् खण्डयन् -‘‘मम अनुपस्थितौ अपि दुर्गापुरीयाः सुखेन स्थातुम् अर्हन्ति एव। मम जीवनम् अशाश्वतम्। मम अवलम्बनेन किम्? तेषाम् तु आवश्यकता अन्नवस्त्रनिद्रादीनाम्। तन्निमित्तम् ते प्रयत्नम् कुर्वन्तु। अहम् राजास्थाने एव स्थास्यामि। कदाचित् दुर्गापुरम् प्रति गच्छन् कविताः श्रावयिष्यामि’’ इति उक्तवा जगदीशम् प्रेषितवान्। वेतालः एवम् कथाम् समाप्य अवदत् - ‘‘राजन्! दुर्गापुरवासिनः क्षेमकाले अपि बुभुक्षया मरणम् प्राप्तुम् सिद्धाः, किन्तु स्पन्दनदासस्य सहवासम् त्यक्तुम् न सिद्धाः। स्पन्दनदासः राज्ञः पुरतः स्वग्रामस्य दुस्स्थितिम् हृदयस्पर्शितया वर्णितवान्, ग्रामस्य रक्षणम् अपि कृतवान्। एतादृशः स्पन्दनदासः राजस्थाने एव स्थातव्यम् इति किमर्थम् निर्णीतवान्? मम तु भासते यत् सः स्वार्थी इति। सुखभोगेच्छया सः तथा कृतवान् इति किम् न भासते? यदा आस्थानकवित्वसम्भावना उपस्थिता तदा सः दुर्गापुरप्रीतिम्+ परित्यक्तवान्, तृणीकृतवान् वा एष एवम् ननु? किम्+ तस्य व्यवहारः समर्थनयोग्यः? मम एतेषाम्+ सन्देहानाम्+ समाधानम्+ जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम्+ भवेत्’’ इति। तदा मौनेन स्थातुम् अशक्तः त्रिविक्रमः अवदत् - ‘‘स्पन्दनदासस्य कविताः दुर्गापुरीयाः शृण्वन्ति स्म। आनन्दम् च प्राप्नुवन्ति स्म। किन्तु ताः एव कविताः राजा यदा श्रुतवान् तदा अपूर्वम् फलम् प्राप्तम्। दुर्गापुरीयाणाम्, दुरवस्थानाम् सर्वेषाम् ग्रामाणाम् जनानाम् च हितम् ततः सिद्धम्। एतत् स्पन्दनदासः लक्षितवान्। ततः सः निर्णीतवान् यत् दुर्गापुरीयाणाम् आनन्दमात्राय मम कविताः न भवेयुः, प्रत्युत राज्यस्य सर्वे नागरिकाः अपि ततः लाभम् प्राप्नुयुः इति। आस्थाने स्थितः सः राजानम् कविताद्वारा जागरयितुम् शक्नोति। अतः सः राजस्थाने स्थातव्यम् इति निर्णीतवान्। तस्य निर्णयः स्वार्थप्रेरितः सर्वथा न, प्रत्युत लोकहितोद्देशकः सः। स्वसुखार्थम् सः एवम् निर्णीतवान् इति चिन्तनम् सर्वथा अयुक्तम्’’ इति। राज्ञः कथनम् यदा समाप्तम् तदा वेतालः ततः अदृश्यः भूत्वा शवसहिततया निर्गत्य यथापूर्वम् वृक्षस्य शाखाम् अवलम्बितवान्। 17.राज्ञः वानप्रस्थः (04/02) राजा त्रिविक्रमः पूर्ववत् पुनः वृक्षस्य समीपम् गत्वा वृक्षात् शवम् अवतार्य स्कन्धे संस्थाप्य श्मशानदिशि प्रस्थितः। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘एतत् श्मशानम् भूतप्रेत+आदीनाम् आवासभूमिः। अत्र स्थितिः एव अपायकरी। तथापि अत्र+एव सञ्चारे उत्सुकस्य भवतः एतत्+ कार्यम् दृष्ट्वा मम मनसि सन्देहः जायते – ‘भवतः लक्ष्यम् किम् स्यात्?’ इति। भवतः सर्वः+अपि व्यवहारः मौर्ख्योपेतम् इव भासते। कदाचित् सर्वशास्त्रपारङ्गतस्यापि मानवस्य बुद्धिः मलिना भवति। तदा सः ‘अहम् किम् कुर्वन् अस्मि? मया अग्रे किम् करणीयम्?’ इति ज्ञातुम् न प्रभवति। उदाहरणार्थम् सत्यकीर्तिनामकस्य राज्ञः कथाम् श्रावयामि। मार्गायासपरिहारार्थम् तस्य कथाम् श्रद्धया शृणोतु’’ इति। ततः वेतालः कथाम् आरब्धवान् – पूर्वम् सत्यकीर्तिनामकः राजा वरालदेशम् पालयति स्म। सः उत्तमः राजा। बुद्धिमान् सः योग्यरीत्या प्रजानाम् परिपालनम् करोति स्म। प्रजानाम्+अपि तस्य विषये महती प्रीतिः आसीत्। किन्तु काले अतीते, वयःकारणात् शासनव्यवहारे राज्ञः आसक्तिः न्यूना अभवत्। तस्य शरीरम् विश्रान्तिसुखम् इच्छति स्म। अतः सः राज्यभारात् मुक्तिम् प्राप्तुम् इष्टवान्। सत्यकीर्तेः चत्वारः पुत्राः आसन्। ते चत्वारः अपि बुद्धिमन्तः पण्डिताः+च। अतः राजा मन्त्रिभिः सामन्तराजैः च सह मन्त्रयित्वा ज्येष्ठपुत्रम् रामभद्रम् राजानम् कृतवान्। ततः तेन स्वमनः ध्याने संलग्नम् कर्तुम् प्रयत्नः कृतः। किन्तु मनः ध्यानस्थितौ लीनम् न+अभवत्। तदा राज्ञः चिन्ता आरब्धा - ‘किमर्थम् मम मनः चञ्चलम् अस्ति? ध्याने मम मनः स्थिरत्वम् कुतः न प्राप्नोति?’ इति। अस्मिन् विषये बहुधा विचिन्त्य राजा निर्णीतवान् यत् सन्न्यासिनाम् सङ्गे शेषजीवनम् यापयन् अहम् मुक्तिमार्गम् अन्विष्यामि इति। एतम् विषयम् सः बृहस्पतिभट्टनामकम् पण्डितम् उक्तवान्, यः+च प्रतिदिनम् तस्य सभाम् प्रति आगच्छति स्म। बृहस्पतिभट्टः राज्ञः वचनेन अतीवसन्तुष्टः सन् अवदत् - ‘‘भवता योग्यम् चिन्तनम् कृतम्। संसारमोहात् मुक्तः भवितुम् सन्न्यासिसङ्गः उचितः श्रेयोदायकः+च मार्गः’’ इति। तदा राजा अवदत् - ‘‘भवता सत्यम् उक्तम्। तथापि आ जन्मना सुखेन तिष्ठताम् एषः मार्गः कठिनः इति भासते। यतः आश्रमस्य नियमाः कठिनाः। तेषाम् पालनम् कष्टकरम् स्यात्। आहारविषये अपि नियन्त्रणम् आवश्यकम्। एतत्सर्वम् कर्तुम् प्रायः मया न शक्येत इति भाति’’ इति। एतत् श्रुत्वा बृहस्पतिभट्टः हसन् अवदत् - ‘‘प्रभो, भयम् मास्तु। आरम्भे कानिचन दिनानि कष्टम् भवेत्। क्रमेण तद्विषये आदरः भवेत् एव। तेन ध्याने मनः अपि संलग्नम् भविष्यति। अस्मिन् विषये निश्चयेन साफल्यम् प्राप्स्यते इति मम दृढः विश्वासः’’ इति। तस्य वचनम् राज्ञि परिणामम् अजनयत्। तथापि स्वस्मिन् पूर्णः विश्वासः न आसीत् तस्य। अतः तेन उक्तम् - ‘‘अस्माकम् राजधान्याः समीपे स्थिते चम्पकवने कार्तिकेयः नाम कश्चन सन्न्यासी तपसि मग्नः अस्ति। तत्र अहम् कतिचन दिनान् स्थास्यामि। तत्र जायमानाः अनुभवाः मयि स्थैर्यम् जनयेयुः। अहम् आश्रमे स्थातुम् शक्नोमि उत न इत्येतत् तत्र ज्ञायेत’’ इति। बृहस्पतिभट्टाय अपि राज्ञः एषः विचारः अरोचत। अतः सः स्वस्य अङ्गीकारम् असूचयत्। ततः राज्ञा आश्रमम् गन्तुम् सन्नाहः आरब्धः। पितुः एषः क्रमः चतुर्भ्यः अपि पुत्रेभ्यः न अरोचत। ते विरोधम् प्रकटितवन्तः। तदा राजा तान् सान्त्वयन् अवदत् - ‘‘यदि अहम् तत्र सोढुम् न शक्नुयाम् तर्हि अवश्यम् प्रतिनिवृत्तः भविष्यामि’’ इति। पितुः एतत् वचनम् श्रुत्वा ते अङ्गीकारम् सूचितवन्तः। ततः राजा सत्यकीर्तिः कर्मकरेण कर्मकर्या च सह तत् चम्पकवनम् गतः। सन्न्यासिनः कार्तिकेयस्य आश्रमसमीपे एव राज्ञः निमित्तम् पर्णकुटीरस्य निर्माणम् कृतम् आसीत्। तस्मिन् शय्या प्रसारिता आसीत्। शय्यायाः पार्श्वे फलानि, नानाविधाहारपदार्थाः च+अपि आसन्। पर्णकुटीरस्य एकस्मिन् पार्श्वे पूजामन्दिरस्य निर्माणम्+अपि जातम् आसीत्। पूजामन्दिरे एकम् आसनम्, रुद्राक्षजपमाला च आसीत्। सत्यकीर्तिः एताम् सर्वाम् व्यवस्थाम् दृष्ट्वा सन्तोषेण तान् सेवकान् अभिनन्दितवान्, यैः च राज्ञः आगमनात् पूर्वम्+एव एतादृशी व्यवस्था कृता आसीत्। रात्रौ तेन भोजनानन्तरम् विश्रान्तिः स्वीकृता। प्रातःकाले एव सः सन्न्यासिनः दर्शनाय प्रस्थितः। आश्रमम् गत्वा सः तत्र कस्यचित् आम्रवृक्षस्य अधः तपोमग्नम् सन्न्यासिनम् दृष्टवान्। राजा तस्य तपोभङ्गम् कर्तुम् अनिच्छन् अनतिदूरे स्थितायाम् शिलायाम् उपविष्टवान्। समयः महान् अतीतः। किन्तु सन्न्यासी तपसः विमुक्तः न+अभवत् एव। अतः राजा ततः प्रस्थाय परितः स्थितम् प्रकृतिसौन्दर्यम् पश्यन् तस्मिन् एव मग्नः जातः। किञ्चित्समयानन्तरम् ‘राजन्’ इति सम्बोधनम् यदा श्रुतम् तदा सः पृष्ठतः दृष्टवान्। तस्य पुरतः शान्तः हसन्मुखः सन्न्यासी कार्तिकेयः स्थितः आसीत्। सत्यकीर्तिः शिरः अवनमय्य तस्मै प्रणामान् समर्पितवान्। कार्तिकेयः ‘सुखी भव’ इति आशिषा अनुगृह्य - ‘आगच्छतु अस्याम् शिलायाम् उपविशाव’ इति तम् अवदत्। उभौ+ अपि शिलायाम् उपविष्टौ। तदा कार्तिकेयः हसन् पृष्टवान् -‘‘भवतः सेवकाः सर्वे गताः किम्?’’ इति। अनेन प्रश्नेन लज्जितः राजा मन्दस्वरेण अवदत् - ‘‘पर्णकुटीरे मदर्थम् व्यवस्थाम् सर्वाम् समाप्य ते राजधानीम् गताः। इदानीम् मया सह एकः सेवकः एका सेविका च स्तः। यदा अहम् वानप्रस्थाश्रमम् स्वीकरिष्यामि तदा एतौ अपि राजधानीम् प्रतिगमिष्यतः। भवान् जानाति एव यत् मम जीवनम् सदा सुखमयम् एव आसीत् इति। अतः इदानीम् एतौ अत्र स्तः’’ इति। एवम्+ उक्त्वा राजा स्वस्य आगमनकारणम् सन्न्यासिनम् विस्तरेण अवदत्। सन्न्यासी राज्ञः कथनम् श्रुत्वा पृष्टवान् - ‘‘तर्हि भवतः अत्र आगमनस्य अनन्तरम् महान् समयः अतीतः। एतावत्+पर्यन्तम् भवान् अत्र किम् कृतवान्? नीरसता न अनुभूता किम्?’’ इति। सत्यकीर्तिः सङ्कोचम् अनुभवन् उक्तवान् - ‘‘सत्यम्, किञ्चित् नीरसता अभवत्। किन्तु अहम् चम्पकवनम् परितः स्थितम् परिसरम् पश्यन् ताम् नीरसताम् अपनीतवान्। वनदर्शनसमये मम मनसि अनेके विचाराः उत्पन्नाः’’ इति। ‘‘मया अपि ते विचाराः ज्ञातुम् शक्यन्ते किम्?’’ इति सन्न्यासी राजानम् पृष्टवान्। ‘‘स्वामिन्! अस्मिन् वने फलैः पुष्पैः+च युक्ताः वृक्षाः सन्ति। तैः सह औषधगुणयुक्ताः लताः औषधीयसस्यानि च अत्र सन्ति। अहम् राजवैद्यम् भीष्माचार्यम् आहूय तम् पृष्ट्वा अत्र औषधगुणयुक्ताः लताः औषधीयसस्यानि च कियन्ति सन्ति इति ज्ञातुम् इच्छामि। रोगनिरोधकानि औषधानि कर्तुम् तम् वैद्यम् प्रेरयिष्यामि’’ इति अवदत् राजा। राज्ञः वचनम् श्रुत्वा सन्न्यासी अवदत् - ‘‘राजन्! भवान् ज्ञानी अस्ति। इदानीम् मया यत् श्रुतम् तेन ज्ञायते – भवान् सकलशास्त्रपारङ्गतः अस्ति इति। केवलम् नेत्रे निमील्य ध्यानकरणेन, जपेन, तपसा वा मुक्तिः लभ्यते इति भवतः अभिप्रायः किम्?’’ इति। सत्यकीर्तिः निर्वचनः अभवत् तत् श्रुत्वा। तदा कार्तिकेयेन उक्तम् - ‘‘राजन्! भवान् शीघ्रम् राजधानीम् गच्छतु। सुखेन जीवनम् यापयतु। राजा भूत्वा भवतः विचारान् सर्वान् आचरणे आनयतु। अनेन प्रजानाम् हितम् सिद्ध्यति। चम्पकवनस्य विषये ये विचाराः भवति सन्ति ते उत्तमाः’’ इति। राजा सत्यकीर्तिः तदा किमपि अवदन् सन्न्यासिनः चरणौ नमस्कृत्य ततः प्रस्थातुम् अनुज्ञाम् प्राप्य ततः प्रस्थितः। परेद्यवि एव सः राजधानीम् प्रतिनिवृत्तः। वेतालः एवम् कथाम् समाप्य अवदत् - ‘‘राजन्! सन्न्यासी राजानम् सत्यकीर्तिं सकलशास्त्रपारङ्गतम् उक्तवान्। वानप्रस्थविषये, तपसः विषये च ये उपदेशाः तेन दातव्याः आसन् तान् अदत्त्वा एव राजधानीम् गन्तुम् सूचनाम् दत्तवान् सः। अहम् चिन्तयामि यत् तेन समीचीनतया न व्यवहृतम् इति। सन्न्यासिनः सर्वसङ्गपरित्यागिनः भवन्ति। आध्यात्मिकचिन्तनेन साकम् ते तपः अपि कुर्वन्ति। अतः एतादृशानाम् सन्न्यासिनाम् मनसि सहजतया एव अहङ्कारः भवति। अत एव तेन सन्न्यासिना तादृशी सूचना राज्ञे दत्ता। एवम् ननु? राज्ञा अपि विवेकेन न व्यवहृतम्। मार्गदर्शनम् कर्तुम्, तपः कर्तुम् वा अनुज्ञा प्रष्टव्या आसीत् तेन। तत् अकृत्वा सन्न्यासिनः वचनेन अनन्तरदिने एव राजधानीम् प्रस्थितः सः। एषः क्रमः अविवेकयुतः न वा? कीदृशम् वैराग्यम् तस्य? किम् सः मूर्खः न? मम एतेषाम् सन्देहानाम् उत्तरम् जानन् अपि भवान् यदि न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत्’’ इति। ‪तदा त्रिविक्रमः उक्तवान् - ‘‘आर्योक्तिः काचित् अस्ति यत् जनतासेवा एव जनार्दनसेवा इति। सत्यकीर्तिः दीर्घकालम् यावत् प्रजासेवायाम्+एव निरतः आसीत्। किन्तु वार्धक्यकारणात, शरीरे जातायाः बलहीनतायाः कारणात् च राज्यभारम् वोढुम् असमर्थः सन् सः ततः मुक्तिम् प्राप्तुम् इष्टवान्। अत एव तस्य मनसि वानप्रस्थस्य तपसः+च विचारः उत्पन्नः। अनेन मुक्तिः साध्या इति तस्य मनः चिन्तयितुम् उद्युक्तम् जातम्। किन्तु तत् ज्ञानम् मिथ्या एव। सन्न्यासी तु एतत् सर्वम् जानाति स्म एव। राज्ञः मनः प्रजानाम् हितम् एव इच्छति सर्वदा। अत एव राजा तपः कर्तुम्, उपदेशम् प्राप्तुम् च यद्यपि आगतः, तथापि चम्पकवने औषधीयसस्यानि, लताः च दृष्टवति तस्मिन् चिन्तनम् आरब्धम् यत् एतानि कथम् जनोपयोगीनि स्युः इति। स्वसेवानिमित्तम् परिचारकद्वयम् येन आनीतम् तेन आश्रमजीवनकष्टम् सोढुम् न शक्यते इति सन्न्यासी ज्ञातवान्। राज्ञः प्रवृत्तिम् अपि सः जानाति स्म। अत एव सः राजानम् सूचितवान् - ‘राजधानीम् प्रतिगच्छतु, राज्यभारम+एव वहतु’ इति। सत्यकीर्तिः सन्न्यासिनः वचसि स्थितम् गूढार्थम् ज्ञातवान्। अत एव सः द्वितीयदिने राजधानीम् प्रस्थितः। अत्र सन्न्यासिनः अहङ्कारः राज्ञः सत्यकीर्तेः अज्ञानम् वा सर्वथा न+अस्ति’’ इति। राज्ञः मौनभङ्गम् कर्तुम् समर्थः सन् वेतालः शवेन सह अदृश्यः भूत्वा वृक्षस्य शाखाम् अवलम्बितवान्। 18. सिद्धेन्द्रस्य हितबोधः (10/02) दृढव्रती त्रिविक्रमः पुनरपि वृक्षस्य समीपम् गत्वा शाखायाम् लम्बमानम् शवम् स्वस्य स्कन्धे आरोप्य यथापूर्वम् मौनेन श्मशानाभिमुखम् प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘राजन्! प्राणायामम् अपि अविगणय्य यदेतत् साहसम् क्रियते भवता तत् केन उद्देशेन? राज्ञः भवतः सकाशे किम् वा न+अस्ति? अपारम् ऐश्वर्यम्, यशः, जनानुरागः, शक्तिः इत्यादयः भवतः सन्ति एव। तथापि एषः उद्यमः किमर्थम् किम् भवान् काञ्चित् मन्त्रतन्त्रादिविद्याम् स्वाधीनीकर्तुम् इच्छति? तथा चेत् जागरूकतया स्थितिः वरम्? यतः तादृश्याः विद्यायाः प्राप्तिः उपयोगः वा न सुकरः। उपयोगशब्दः यदा स्मृतः तदा काचित् कथा मम स्मृतिपथम् आगता। पूर्वम् सिद्धेन्द्रः नाम गुरुः स्वशिष्ययोः रविवर्मविजयसिंहयोः कृते मन्त्रतन्त्रशक्तिम् दत्त्वा उक्तवान् आसीत् यत् एतस्याः उपयोगः स्वार्थाय न स्यात् इति। विजयसिंहः स्वार्थाय तस्याः उपयोगम् कृतवान्। तथापि अपरः कश्चित् पण्डितः तदीयम् कृत्यम् समर्थितवान्। एतत्सर्वम् एवम् सङ्ग्रहेण उक्तम् चेत् भवता किम् वा ज्ञायेत? अतः ताम् कथाम् विस्तरेण श्रावयामि। मार्गायासपरिहारार्थम् ताम् श्रद्धया शृणोतु तावत्’’ इति। अनन्तरम् वेतालेन कथा आरब्धा – पूर्वम् कदाचित् महापण्डितः सिद्धेन्द्रः अरण्ये गुरुकुलम् चालयति स्म। कदाचित् सः विद्याभ्यासम् समापितवतः छात्रान् उद्दिश्य अवदत् - ‘‘मया यत्+यत् ज्ञायते तत्सर्वम् बोधितम्। भवद्भिः सर्वेः एकम् मुख्यम् धर्मसूत्रम् स्मर्तव्यम्। भवन्तः स्वस्य परिश्रमेण, बुद्धिमत्तया, कौशलेन च अपेक्षितम् सर्वम् सम्पादयेयुः। क्वचित् महान् परिश्रमः कृतः चेदपि कार्यम् न सिध्यति। तदा एव भवद्भिः मन्त्रशक्तेः उपयोगः करणीयः, या च भवद्भिः ज्ञाता अस्ति। एतद्+अत्र स्मर्तव्यम् यत् प्रयत्नम् एव अकृत्वा विनायासेन फलम् प्राप्तुम् यदि मन्त्रविद्यायाः प्रयोगः क्रियते तर्हि अहितम् भविष्यति इति’’ इति। विजयसिंहः रविवर्मा च सुहृदौ। तयोः गाढा मैत्री। तौ गौतमीपुरनिवासिनौ। दशाधिकवर्षाणि गुरुकुले विद्याभ्यासम् कृत्वा तौ गुरोः प्रीतिम् सम्पादितवन्तौ आस्ताम्। स्वस्थानम् गन्तुम् इच्छन्तौ तौ गुरुम् साष्टाङ्गम् नमस्कृतवन्तौ। आशीर्वादम् कुर्वन् गुरुः सिद्धेन्द्रः मन्दहासम् प्रकटितवान्। सः मन्दहासः सूचयति स्म यत् मया उक्तम् भवद्भिः न विस्मरणीयम् इति। गुरुकुलात् प्रत्यागच्छन्तौ तौ गोपुरनामकम् ग्रामम् प्राप्तवन्तौ। ग्रामे काचित् धर्मशाला आसीत्। तस्याम् तौ वासम् कृतवन्तौ। भोजनम् कृत्वा तौ यदा बहिः उपविष्टवन्तौ आस्ताम् तदा ग्रामीणानाम् वार्तालापतः ताभ्याम् ज्ञातम् यत् तद्दिने सायम् ग्रामे मल्लयुद्धम् भविष्यति इति। तस्मिन् ग्रामे त्रिणेत्रः नाम कश्चन बलाढ्यः पुरुषः आसीत्। तस्य विश्वासः आसीत् यत् माम् पराजेतुम् कोऽपि न शक्नोति इति। ग्रामाधिकारी घोषितवान् आसीत् यत् यः त्रिणेत्रम् जेष्यति तस्मै सहस्रम् सुवर्णनाणकानि दास्यन्ते इति। एतत् ज्ञात्वा रविवर्मा विजयसिंहम् अवदत् - ‘‘विजय! आवाम् गुरुकुले मल्लयुद्धम् अधीतवन्तौ स्वः। पुरस्कारप्राप्त्यर्थम् एव न, अपि तु मल्लयुद्धे कियत् प्रावीण्यम् अर्जितम् इति ज्ञातुम् वा अस्माभिः अत्र भागः ग्रहीतव्यः। गुरुकुले गुरुवर्येण आयोजितासु स्पर्धासु सर्वासु अपि मया एव विजयः प्राप्तः। अतः अहम् त्रिणेत्रेण सह मल्लयुद्धम् करिष्यामि’’ इति। तदा विजयसिंहः अवदत् - ‘‘मित्र! भवान् तु धनिककुले जातः। अतः धनस्य आवश्यकता न+अस्ति भवतः। अहम् नितराम् निर्धनः अस्मि। सहस्रस्य सुवर्णनाणकानाम् सम्पादनाय स्थितम् एतम् अवसरम् मह्यम् ददातु कृपया’’ इति। रविवर्मा सहर्षम् एतम् प्रस्तावम् अङ्गीकृतवान्। ततः तौ मल्लयुद्धस्थलम् प्राप्तवन्तौ। तत्र जनानाम् महान् सम्मर्दः आसीत्। ग्रामाधिकारी, अन्ये ग्रामस्य ज्येष्ठाः च वेदिकायाम् उपविष्टाः आसन्। मल्लयुद्धम् आरब्धम्। सर्वेषु पश्यत्सु त्रिणेत्रः सर्वान् मल्लान् पराजितवान्। अन्ते विजयसिंहः मल्लाङ्गणम् प्रविष्टवान्। किञ्चित्+कालम् विजयसिंहत्रिणेत्रयोः मल्लयुद्धम् प्रवृत्तम्। आदौ यद्यपि उभयोः अपि समानम् सामर्थ्यम् दृष्टम्, तथापि अल्पे एव काले विजयसिंहस्य प्राबल्यम् दृष्टिगोचरम् जातम्। तस्य प्रहारेभ्यः त्रिणेत्रः भीतः। पञ्चनिमेषाभ्यन्तरे विजयसिंहः त्रिणेत्रम् हठात् भूमौ पातितवान्। त्रिणेत्रस्य उरसः उपरि स्वस्य दक्षिणपादम् स्थापयित्वा विजयगर्वेण मन्दहासम् प्रकटितवान्। जनाः हर्षध्वनिम् कृतवन्तः। ग्रामाधिकारी विजयसिंहाय एव सहस्रम्+ सुवर्णनाणकानि दत्तवान्। जनानाम् प्रशंसा महती प्राप्ता विजयसिंहेन। ततः सः रविवर्मणा सह धर्मशालायाम् रात्रिं यापितवान्। प्रातः धर्मशालातः प्रस्थाय सायङ्कालसमये तौ एकम् अरण्यम् प्रविष्टवन्तौ। तयोः मनसि भावना आगता यत् अन्धकारे अग्रे गमनम् न श्रेयसे इति। अतः तौ एकस्य वृक्षस्य अधः शयानौ निद्रामग्नौ जातौ। मध्यरात्रे कश्चित् तौ उत्थापितवान्। यद् तौ नेत्रे उन्मीलितवन्तौ तदा तयोः पुरतः त्रयः दृढकायाः लुण्ठाकाः हस्तेन खड्गम् गृहीत्वा स्थितवन्तौ आसन्। तान् दृष्ट्वा विजयसिंहः कठोरस्वरेण पृष्टवान् - ‘‘किम् अपेक्ष्यते? के भवन्तः?’’ ‘‘किम् वयम् के इति भवता न ज्ञायते? ग्रामाधिकारिणा दत्तानि सुवर्णनाणकानि अस्मभ्यम् ददातु। अन्यथा वयम् भवन्तौ उभौ अपि खण्डशः कर्तयिष्यामः’’ इति तेषु अन्यतमः उच्चस्वरेण अवदत्। विजयसिंहः अङ्गुलीभ्याम् शब्दम् कृतवान्। तावता ख़ड्गहस्तः कश्चित् चोरः रक्तम् वमन् भूमौ पतितवान्। एतत् दृष्ट्वा अपरौ चोरौ ‘‘अहो, मान्त्रिकः! मान्त्रिकः एषः’’ इति वदन्तौ ततः पलायितवन्तौ। एतत् दृष्ट्वा आश्चर्यम् अनुभवन् रविवर्मा अपृच्छत् - ‘‘विजयसिंह! भवता तस्य चोरस्य विषये मन्त्रप्रयोगः कृतः खलु?’’ इति। एतत् श्रुतवतः विजयसिंहस्य मुखम् कान्तिहीनम् जातम्। सः अवदत् - ‘‘न केवलम्+ चोरविषये, अपितु मल्लयुद्धसमये अपि मया मन्त्रप्रयोगः कृतः आसीत्’’ इति। ‘‘एतस्य तात्पर्यम् सिद्धम् यत् स्वार्थप्रेरितः सन् भवान् मल्लयुद्धे जयम् प्राप्तवान् इति। गुरुवर्यस्य वचनम् विस्मृतम् भवता’’ इति क्रोधेन अवदत् रविवर्मा। ‘‘मित्र! मन्त्रशक्तेः उपयोगः कदा करणीयः इति+अत्र आवयोः मतभेदः अस्ति। अतः किम् अधिकचर्चया? आवाम् ग्रामम् प्रतिगत्य तत्रत्यम् पण्डितम् आवयोः पूर्वतनगुरुम् विश्वनाथशास्त्रिणम् एतद्विषये पृच्छावः। तस्य कथनानुगुणम् व्यवहरावः’’ इति अवदत् विजयसिंहः। रविवर्मा प्रतिवचनम् किमपि न उक्तवान्। अनन्तरदिने प्रातः तौ विश्वनाथशास्त्रिणः आश्रमम् प्राप्तवन्तौ। आश्रमः नद्याः तीरे आसीत्। विश्वनाथशास्त्री आश्रमस्य पुरतः वृक्षस्य अधः उपविश्य ताडग्रन्थम् परिशीलयन् आसीत्। रविवर्मा विजयसिंहः च पादस्पर्शपूर्वकम् तम् नमस्कृतवन्तौ। तौ आशीर्वादेन अनुगृह्य विश्वनाथशास्त्री अपृच्छत् - ‘‘भवतोः पित्रोः द्वारा ज्ञातम् यत् भवन्तौ विद्याभ्यासम् समाप्य गुरुकुलात् प्रत्यागच्छन्तौ स्तः इति। अपि सिद्धेन्द्रवर्यः कुशली?’’ इति। उभौ अपि गुरुकुलवार्ताम् सङ्क्षेपेण निवेद्य सिद्धेन्द्रस्य हितबोधवार्ताम् अपि श्रावितवन्तौ। तदा विश्वनाथशास्त्री अवदत् - ‘‘सिद्धेन्द्रवर्यस्य हितवचनम् आजीवनम् स्मर्तुम् योग्यम् अस्ति’’ इति। ‘‘किन्तु गुरुवर्य! खेदस्य वार्ता एषा अस्ति यत् एषः विजयसिंहः तत् हितवचनम् विस्मृतवान् अस्ति। स्वार्थी सन् एषः स्वधर्मम् विस्मृतवान्’’ इति अवदत् रविवर्मा। ततः गोपुरग्रामे प्रवृत्ताम् मल्लयुद्धकथाम्, अरण्ये प्रवृत्तम् चोरप्रसङ्गम् च विवृतवान्। सर्वम् श्रुत्वा विश्वनाथशास्त्री आश्चर्येण स्तब्धः सन् मन्दहासपूर्वकम् विजयसिंहम् दृष्टवान्। तदा विजयसिंहः अवदत् - ‘‘मम व्यवहारे किम् अनौचित्यम् अस्ति इति रविवर्मा विवृणोतु तावत्’’ इति। विश्वनाथशास्त्री शिरः चालितवान्। तदा रविवर्मा उक्तवान् - ‘‘स्वार्थकारणतः एषः विजयसिंहः मल्लस्य त्रिणेत्रस्य, चोराणाम् च विषये मन्त्रशक्तेः प्रयोगम् कृतवान्। किम् एतत् अनुचितम् न? किम् एतत् गुरोः आज्ञायाः तिरस्करणम् न?’’ इति। तत् श्रुत्वा विश्वनाथशास्त्री रविवर्माणम् उक्तवान् - ‘‘वत्स! विजयस्य व्यवहारे स्वार्थः अनौचित्यम् वा किञ्चित्+अपि न दृश्यते। चिन्तनात् भवान् एव एतत् स्वयम् ज्ञास्यति’’ इति। वेतालः एवम् कथाम् समाप्य अवदत् - ‘‘अये राजन्! विजयसिंहः गुरोः हितबोधम् न पालितवान् इति+अत्र न+अस्ति सन्देहः। धनाशाग्रस्तः सन् सः त्रिणेत्रविषये चोरविषये च मन्त्रशक्तेः प्रयोगम् कृतवान्। किम् एतत् अनुचितम् न? विश्वनाथशास्त्री किमर्थम् तस्य व्यवहारम् समर्थितवान्? किम् विश्वनाथशास्त्री पक्षपातम् आचरितवान्? अथवा तस्य निर्णयसामर्थ्यम् एव दुर्बलम्? विजयसिंहः किमर्थम् रविवर्माणम् विश्वनाथशास्त्रिसमीपम् नीतवान्? विश्वनाथशास्त्री स्वपक्षम् समर्थयेत् इति किम् सः पूर्वम् एव जानाति स्म? मम एतेषाम् प्रश्नानाम् उत्तराणि जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत्’’ इति। तदा मौनेन स्थातुम् अशक्तः त्रिविक्रमः अवदत् - ‘‘विश्वनाथशास्त्रिणः वचनम् युक्तम् एव अस्ति। मल्लः त्रिणेत्रः बलेन गर्वितः आसीत्। तादृशः मन्त्रशक्त्या जितः यत् तत्र न कोऽपि दोषः। यदि सः एतदवसरे अपि जितवान् स्यात् तर्हि सः अचिन्तयिष्यत् यत् अहम् अजेयः इति। तस्य अहङ्कारः द्विगुणितः अभविष्यत्। तदा सः सर्वविधान् अत्याचारान् कर्तुम् उद्युक्तः अभविष्यत्। विजयसिंहः एतत् सर्वम् जानन् एव तम् पराजित्य एताम् सम्भावनाम् उन्मूलितवान्। एतदर्थम् यदि तेन मन्त्रशक्तिः प्रयुक्ता स्यात् तर्हि तत्र न किमपि अनौचित्यम्। लुण्ठाकविषये अपि एवम् एव। लुण्ठाकाः स्वभावतः क्रूराः भवन्ति। हिंसा एव तेषाम् साधनम्। धनदानात् अपि ते रविवर्माणम् विजयसिंहम् च त्यजेयुः इति+अत्र न कोऽपि विश्वासः आसीत्। ते रविवर्मणः प्राणान् अपि अपहरेयुः। मित्रस्य रक्षणाय विजयसिंहः मन्त्रशक्तेः प्रयोगम् कृतवान्। एतेन समाजहितम् अपि तेन साधितम्। अवसरद्वये अपि जयः सुलभः तु न आसीत्। जये सुलभलभ्ये अपि यदि मन्त्रप्रयोगः कृतः स्यात् तर्हि तत् निश्चयेन अनुचितम् अभविष्यत्। किन्तु विजयसिंहेन तथा तु न कृतम्। तेन अपरम् अपि विवेकपूर्णम् कार्यम् कृतम्। उचितानुचितनिर्णयाय सः मित्रम् रविवर्माणम् गुरोः समीपम् नीतवान्। गुरोः निर्णयः रविवर्मणः अपि सम्मतः स्यात् खलु? यदि सः स्वपक्षम् स्वयम् समर्थितवान् स्यात् तर्हि प्रायः रविवर्मा तत् सर्वथा न अङ्ग्यकरिष्यत्। अतः सः तम् गुरुसमीपम् नीतवान्। एवम् विजयसिंहस्य सर्वे व्यवहाराः विवेकेन कृताः एव’’ इति। एवम् वदन् त्रिविक्रमः मौनभङ्गम् कृतवान् आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा वृक्षस्य शाखाम् अवलम्बितवान्। स्वास्थ्यरहस्यम् (06/03) दृढव्रती त्रिविक्रमः पुनरपि वृक्षस्य शाखायाम् लम्बमानम् शवम् स्कन्धे आरोप्य यथापूर्वम् मौनेन श्मशानम् प्रति प्रस्थितवान्। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘अये राजन्! भवतः परिश्रमम् दृष्टवति मयि महती दया उत्पद्यते। स्वलाभार्थम् परिश्रमम् कृतवन्तः बहवः दृष्टाः मया। केचन अन्यस्य कस्यचित् निमित्तम् कार्यम् आरब्धवन्तः दृष्टाः, किन्तु ते फलप्राप्तितः पूर्वम् एव कार्यात् निवृत्ताः जाताः। भवान् तु अन्यस्मै वचनम् दत्त्वा तस्य पालनाय एतादृशम् घोरम् कष्टम् वहति इति भाति मम। अपात्रे धनस्य दानम् इव अपात्रे वचनस्य दानम् अपि हानिकरम्। पूर्वम् पुष्करः अपात्रे दानात् हानिम् अनुभूतवान् आसीत्। भवतः मार्गायासस्य परिहाराय पुष्करविलासयोः कथाम् श्रावयामि। श्रद्धया शृणोतु तावत्’’ इति। अनन्तरम् वेतालेन कथा आरब्धा – पूर्वम् पुष्करः नाम कश्चन तरुणः आसीत्। सः महान्तम्+ परिश्रमम्+ तु करोति स्म, किन्तु उदरम् भरणाय अपि क्लेशम् अनुभवति स्म। स्वस्य हीनजीवनम् स्मरन् सदा दुःखम् अनुभवति स्म सः। कदाचित् विवाहमण्डपे तेन कार्यम् प्राप्तम्। कूपात् जलस्य उद्धरणम्, पात्रप्रक्षालम् इत्यादिकम् तेन करणीयम् आसीत्। आदिनम् तेन श्रमः करणीयः आसीत्। ये ये विवाहगृहम् आगच्छन्ति ते गृहजनैः सादरम् स्वागतीक्रियन्ते स्म, भोज्यन्ते स्म च। भोजनपदार्थाः स्वादयुक्ताः भवन्ति स्म। यः तान् खादति स्म सः तेषाम् प्रशंसाम् करोति स्म एव। पुष्करेण अपि क्वचित् ते भोजनपदार्थाः प्राप्यन्ते स्म। अतः स्वस्य कार्यम् महता उत्साहेन कृतवान् सः। सः पाचकान् प्रशंसन् उक्तवान् - ‘‘भवन्तः स्वादूनि खाद्यानि निर्मान्ति। प्रतिदिनम् कुत्रचित् वा भवद्भिः पाककार्यम् प्राप्येत एव। माम् अपि आत्मना सह नयन्तु भवन्तः। भवन्तः यत् कार्यम् वदन्ति तद् अहम् श्रद्धया करिष्यामि। पूर्णोदरम् भोजनम् मया सदा प्राप्स्यते। किम् एतत् अनुमन्यते भवद्भिः?’’ इति। तदा पाचकप्रमुखः हसन् अवदत् - ‘‘भवान् भोजनप्रियः इव भाति। अस्माभिः सह आगमनेन भवतः इच्छायाः पूर्तिः न भवेत्। यतः प्रतिदिनम् वयम् पाककार्यम् न प्राप्नुमः। अन्यच्च, यदा पाककार्यम् प्राप्यते तदा साहाय्यार्थम् स्थानीयान् एव कर्मकरान् स्वीकरिष्यामः। अतः भवतः आवश्यकता न+अस्ति अस्माकम्। स्वादुभोजनम् प्राप्तव्यम् चेत् धनिकगृहे जन्म प्राप्तव्यम्’’ इति। धनिकानाम् गृहे प्रतिदिनम् स्वादु भोजनम् भवति इति ऐदम्प्राथम्येन श्रुतवान् आसीत् पुष्करः। अतः सः एतत् श्रुत्वा महत् आश्चर्यम् प्राप्तवान्। तस्य मुखभावम् दृष्ट्वा पाचकप्रमुखः अवदत् - ‘‘किम् भवता कदापि धनिकगृहे कार्यम् न कृतम्? ते बहुमूल्यकम् एव वस्त्रम् धरन्ति। स्वादुपदार्थान् खादन्ति। मृदुले तल्पे स्वपन्ति। सर्वविधानि सुखानि अनुभवन्ति च’’ इति। एतत् सर्वम् श्रुतवतः पुष्करस्य मनसि भावना आगता यत् एतादृशम् एकम्+ अपि स्वप्नेऽपि अप्राप्नुवतः मम जीवनम् व्यर्थम्+ एव इति। ‘केनचित् वा मार्गेण मया तादृशम् सुखम् अनुभोक्तव्यम्’ इति सङ्कल्पम् कृतवान् सः। ग्रामात् बहिः कश्चन सन्न्यासी निवसति स्म। पुष्करः तम् दृष्ट्वा स्वस्य व्यथाम् निवेदितवान्। सर्वम् श्रुत्वा सन्न्यासी मन्दहासपूर्वकम् उक्तवान् - ‘‘वत्स! एक+एकेन एक+एकम् कर्तव्यम् निर्वोढव्यम् भवति लोके। भवान् यत् सुखम् भावयति तत् वस्तुतः सुखम् न। यत् कष्टम् भावयति तदपि वस्तुतः कष्टम् न। एकम् तु सत्यम् यत् इह प्रपञ्चे विना परिश्रमम् किमपि न प्राप्यते। सर्वम् भगवतः इच्छायाः अनुगुणम् प्रवर्तते’’ इति। एतस्य वचनस्य अल्पः अपि परिणामः पुष्करे न जातः। सः दैन्येन सन्न्यासिनम् प्रार्थितवान् यत् धनिकगृहे मम वासः जन्म वा यथा स्यात् तथा करोतु इति। तदा सः सन्न्यासी एकम् मूलम् दत्त्वा अवदत् - ‘‘समीपस्थे ग्रामे विलासः नाम कश्चन धनिकः निवसति। वर्षद्वयात् पूर्वम् तेन पत्नीवियोगः प्राप्तः अस्ति। तस्य उभौ पुत्रौ स्तः। तौ च विदेशे वाणिज्यम् कुरुतः। पितृव्यपुत्री काचित् इदानीम् तस्य गृहे निवसन्ती तदीयम् योगक्षेमम् निर्वहति। भवान् तम् विलासम् पश्यतु। एतत् मूलम् उभाभ्याम् अपि गृहीत्वा मनसि वक्तव्यम् यत् आवाम् परस्परदेहविनिमयम् कर्तुम् इच्छावः इति। तदा विलासस्य शरीरम् भवता प्राप्यते, भवतश्च शरीरम् तेन प्राप्यते। एषा क्रिया उच्यते – परकायप्रवेशः इति’’ इति। ‘‘श्रीमन्! भवता उच्यते – विलासः धनाढ्यः भाग्यवान् च इति। एवम् स्थिते अपि किम् सः मम शरीरस्य स्वीकारम् अङ्गीकुर्यात्?’’ इति पृष्टवान् पुष्करः। ‘‘निश्चयेन। भवादृशस्य कस्यचित् तरुणस्य अन्वेषणम् सः कुर्वन्+ अस्ति आ बहोः कालतः। अतः सः भवतः शरीरम् अङ्गीकुर्यात्। भवान् तरुणः। सः मध्यवयस्कः। परकायप्रवेशः नाम स्वस्य वयसः अपि समर्पणम्। अतः एतस्य अङ्गीकारविषये पुनः चिन्तयतु’’ इति बोधितवान् सन्न्यासी। ‘‘यौवनात्+ अपि सुखम् प्रधानम् इति चिन्तयामि अहम्। काकः इव दीर्घकालजीवनात् अपि हंसः इव अल्पकालजीवनम्+ एव वरम् खलु?’’ इति अवदत् पुष्करः। ‘‘रूपम् दृष्ट्वा भवता भ्रान्तिः न प्राप्तव्या। काकेन तादृशम् किम् न प्राप्तम्, यच्च हंसेन प्राप्तम्? अतः सम्यक् विचिन्त्य निर्णयतु’’ इति अवदत् सन्न्यासी। तथापि तस्य वचने विशेषादरम् अप्रकटयन् पुष्करः अनन्तरदिने एव विलासस्य गृहम् गतवान्। तम् दृष्ट्वा स्वस्य इच्छाम् प्रकटितवान् च। एतत् श्रुत्वा सन्तोषम् प्रकटयन् विलासः अवदत् - ‘‘अहम् भवादृशम् एव प्रतीक्षमाणः आसम्। भवतः शरीरम् अहम् स्वीकरिष्यामि, भवान् च मम शरीरम् स्वीकरोतु। यावत् एतत् शरीरपरिवर्तनम् उभयोः सम्मतम् भवति तावत् एतत् अनुवर्तताम्’’ इति। एतदनन्तरम् तौ सन्न्यासिना दत्तस्य मूलस्य साहाय्येन शरीरविनिमयम् कृतवन्तौ। तस्मात् पुष्करः तस्य गृहस्य स्वामी जातः, विलासः+च सेवकः जातः। शरीरपरिवर्तनतः पुष्करः नितराम् सन्तुष्टः। मधुरम् खादनीयम् इति तस्य मनसि इच्छा उत्पन्ना। अतः सः विलासस्य भगिनीम् अवदत् - ‘‘अद्य मधुरखाद्यम् कारयतु’’ इति। विलासस्य भगिनी पाचकद्वारा विंशतिम् ल़ड्डुकानि कारितवती। तानि पुष्करशरीरे स्थितस्य विलासस्य पुरतः संस्थाप्य - ‘‘भोः, यस्मिन् दिने भवान् कार्यम् आरब्धवान् तस्मिन्+ एव दिने भवता सौभाग्यम् प्राप्तम्। यावन्ति इच्छति तावन्ति लड्डुकानि खादतु भवान्। एतत् खादनकार्यम् भवता स्वामिनः पुरतः एव करणीयम्। भवतः स्वामी एषु दिनेषु अस्वस्थः अस्ति। तस्य कापि चिकित्सा फलकारिणी न जाता। यत् सः स्वयम् न खादति तत् सेवकैः खाद्यमानम् दृष्ट्वा सः नितराम् सन्तोषम् अनुभवति’’ इति अवदत्। पुष्करशरीरे स्थितः विलासः चत्वारि लड्डुकानि खादित्वा सन्तोषम् अनुभवन् अवदत् - ‘‘एतादृशानि मया इतः पूर्वम् न खादितानि एव आसन्’’ इति। तदा विलासस्य शरीरे स्थितः पुष्करः - ‘यत् शरीरम् मया प्रविष्टम् अस्ति तत् रोगाणाम् आगरम् एव अस्ति चेदपि मया लड्डुकानि तु खादनीयानि एव’ इति स्वगतम् वदन् लड्डुकद्वयम् खादितवान् एव। विलासस्य भगिनी तस्य खादनम् निवारयन्ती अवदत् - ‘‘अग्रज! हन्त, किम् एतत् कृतम् भवता? गतम् तु गतम् एव। इदानीम् नदीपर्यन्तम् वेगेन गत्वा प्रत्यागच्छतु। वैद्यः वदति यत् निरन्तरम् व्यायामः कृतः चेत् यथेच्छम् खादितुम् शक्येत इति’’ इति। ततः तौ नदीतीरपर्यन्तम् गत्वा प्रत्यागतौ। ततः आरभ्य पुष्करेण विलासस्य शरीरे स्थितानाम् रोगाणाम् परिचयः एकैकस्य प्राप्तः। इतः पूर्वम् महान्तम् परिश्रमम् कृत्वा अपि सः पूर्णोदरम् आहारम् न प्राप्नोति स्म। इदानीम् यत् इष्टम् तत् खादनीयम् चेत् तदर्थम् स्थितः एकमात्रोपायः नाम व्यायामः। अतः सः प्रतिदिनम् व्यायामम् आरब्धवान्। त्रिचतुरेषु मासेषु गतेषु पुष्करेण आश्रिते शरीरे स्थिताः रोगाः क्रमशः दूरम् गताः। पुष्करस्य शरीरम् आश्रितवता विलासेन अपि बह्व्यः समस्याः सम्मुखीकरणीयाः अभवन्। शरीरसामर्थ्यम् अस्ति चेदपि कर्मकरत्वेन कार्यम् कर्तुम् तस्य मनः न आसीत्। विना परिश्रमम् सुखेन उपविश्य खादनम्+ इच्छति स्म सः। किन्तु विलासस्य शरीरम् आश्रितवान् पुष्करः विलासद्वारा बहूनि कार्याणि कारयति स्म। स्वस्य सेवाम् अपि कारयति स्म सः। एकस्मिन् दिने पुष्करस्य शरीरम् आश्रितवान् विलासः आक्रोशमिश्रितेन स्वरेण अवदत् - ‘‘मम कारणतः भवान् धनिकः जातः अस्ति। कृतज्ञताम् वहता भवता मयि आदरः प्रदर्शनीयः आसीत्। गृहस्य कार्याणाम् निर्वहणाय अन्यम् कमपि सेवकम् नियोजयतु। अहम् सुखी यथा तथा तिष्ठेयम् तथा करोतु’’ इति। पुष्करः तस्य प्रार्थनाम् तिरस्कुर्वन् अवदत् - ‘‘अहम् यथा वदामि तथा व्यवहरणीयम् भवता। अन्यथा आवाम् शरीरपरिवर्तनम् करवाव। ततः स्वस्य इच्छायाः अनुगुणम् जीवनम् कर्तुम् समर्थः भविष्यति भवान्’’ इति। गृहकार्यादीनाम् करणे यद्यपि कष्टम् भवति स्म, तथापि पुष्करस्य शरीरम् त्यक्तुम् विलासस्य इच्छा न आसीत्। यतः पुष्करस्य शरीरे तारुण्यम् आसीत्। एवमेव वर्षम् अतीतम्। सन्न्यासी तौ द्रष्टुम् आगतवान्। उभौ+ अपि सन्न्यासिनम् भक्त्या प्रणम्य स्वकीयम् अनुभवम् श्रावितवन्तौ। सर्वम् श्रुत्वा सन्न्यासी पुष्करम् अवदत् - ‘‘वर्षम् यावत् विलासस्य शरीरे तिष्ठता विविधानि सुखानि अनुभूतानि। अतः इदानीम् भवता विलासस्य शरीरम् परित्यज्य स्वकीयम् शरीरम् आश्रयणीयम्’’ इति। तदा पुष्करः अवदत् - ‘‘अहम् एतत्+अर्थम् सन्नद्धः अस्मि। किन्तु मम नियमः यत् एतस्य अनन्तरम् विलासः माम् स्वगृहे कर्मकरत्वेन नियुक्तिम् कुर्यात् इति’’ इति। एतत् श्रुत्वा विलासः कोपेन - ‘‘श्रीमन्! एतम् कर्मकरत्वेन नियोजयेयम् एव। किन्तु मम शरीरम् प्राप्तवता एतेन महती कृतघ्नता आचरिता। गृहस्वामिनः दर्पम् प्रदर्शयन् एषः मद्द्वारा बहूनि कार्याणि कारितवान्। विविधाः सेवाः अपि कारिताः। विविधैः प्रकारैः एतेन अहम् पीडितः। एतादृशम् कृतघ्नम् कथम् वा मम सेवकम् कुर्याम्?’’ इति अवदत्। तदा सन्न्यासी कठोरस्वरेण - ‘‘कर्मकरत्वेन तस्य स्वीकारः सर्वथा न्यायोचितः अस्ति। भवन्तौ शरीरपरिवर्तनकारणतः विशेषलाभम् प्राप्तवन्तौ स्तः एव। पुष्करः कृतघ्नः न’’ इति विलासम् उक्त्वा मूलस्य साहाय्येन तयोः शरीरपरिवर्तनम् कारयित्वा आशीर्वादेन अनुगृह्य ततः निर्गतवान्। वेतालः एवम् कथाम् समाप्य अवदत् – ‘‘राजन्! सन्न्यासिनः कथनम् किम् युक्तिसङ्गतम् अस्ति? किम् तत्र नैतिकमूल्यम् अस्ति? पुष्करः कृतघ्नः न इति तस्य कथनम् किम् युक्तिसङ्गतम् अस्ति? विलासपुष्करयोः या वास्तविकी समस्या आसीत् तस्याः परिहारम् विस्मृत्य सन्न्यासी कमपि मार्गम् उपदिष्टवान्। एवम् ननु? मम एतेषाम् सन्देहानाम् समाधानम् जानन् अपि भवान् यदि न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत्’’ इति। तदा मौनेन स्थातुम् अशक्तः त्रिविक्रमः अवदत् - ‘‘सन्न्यासी न केवलम्+ महत्या शक्तेः आश्रयः, अपि तु मानवस्वभावस्य ज्ञाता अपि अस्ति सः। पुष्करः कृतघ्नः न इति तेन यत् चिन्तितम् तत् युक्तम् एव। मध्यवयस्कस्य विलासस्य शरीरम् प्रविष्टवान् पुष्करः अवगतवान् यत् विलासस्य शरीरे के के रोगाः सन्ति, तेषाम् कारणम् च किम् इति। विलासः विलासमयजीवनस्य दासः जातः आसीत्। अल्पम् अपि परिश्रमम् न करोति स्म सः। व्यायामम् कटाक्षेण अपि न पश्यति स्म। तस्य रोगस्य कारणम् एतत् एव आसीत्। पुष्करः एतत् अवगतवान्। यौवनपूर्णम् शरीरम् अपि रोगग्रस्तम् न स्यात् इति चिन्तयन् सः विलासद्वारा बहूनि कार्याणि कारितवान्। एतस्मात् सः स्वस्य शरीरस्य रक्षणम् कर्तुम् शक्तवान्, विलासेन श्रमजीवनस्य अभ्यासम् कारितवान् च। एवम् पुष्करेण विलासस्य हितम् एव चिन्तितम्। अतः पुष्करे कृतघ्नतारोपः सर्वथा अनुचितः’’ इति। विकृतघ्नः दृढव्रतः त्रिविक्रमः स्वीकृतम् कार्यम् परित्यक्तुम् अनिच्छन् पुनरपि वृक्षस्य समीपम् गतवान्। वृक्षम् आरूह्य शाखायाम् लम्बमानम् शवम् स्कन्धे आरोप्य अधः आगतवान्। ततः यथापूर्वम् मौनम् श्मशानाभिमुखम् प्रस्थितवान् च। तदा शवान्तर्गतः वेतालः अवदत् - ‘‘अये राजन्! भवतः एषः महान् परिश्रमः स्वनिमितम् उत अन्यनिमित्तम् इत्येव न ज्ञायते मया। भवान् कश्चित् देशपालकः इत्यतः अन्यः देशपालकः भवन्तम् एतादृशे कार्ये प्रवर्तयितुम् न अर्हति। कदाचित् पण्डिताः भवन्तम् एतस्मिन् कार्ये प्रवर्तितवन्तः स्युः। यतः पाण्डित्येन पदजालेन वा अन्यस्य बन्धने तेषाम् विशेषरुचिः भवति। भवान्+ अपि रामशास्त्री इव अन्येन प्रयुक्ते पदजाले पतितः स्यात् इति भाति मम। रामशास्त्री कः, तस्य कथा का इति ज्ञातुम् कुतूहलम् स्यात् खलु भवतः? तस्य कथाम् विस्तरेण श्रावयामि, श्रद्धया श्रृणोतु तावत्’’ इति। अनन्तरम् वेवालेन कथा आरब्धा - पूर्वम् रामशास्त्री नाम कश्चित् आसीत्। सः अल्पे एव वयसि शास्त्रादीनि अधीत्य ‘पण्डितः’ इति ख्यातिम् प्राप्तवान् आसीत्। तस्य अपेक्षा आसीत् यत् मया तादृशम् पाण्डित्यम् प्राप्तव्यम्, येन मत्तः श्रेष्ठः पण्डितः कोऽपि न भवेत् इति। सः कदाचित् गृहम् आगतवन्तम् पितुः बाल्यस्नेहितम् शम्भुशर्माणम् स्वस्य आशयम् निवेदितवान्। सः पितुः बाल्यस्नेहितः शास्त्रम् अधीतवान् आसीत्। अतः कांश्चन शास्त्रसम्बद्धान् प्रश्नान् पृष्ट्वा उतरम् च ज्ञात्वा सः ‘‘पाण्डित्यम् अस्ति इति तु सत्यम्+ एव। तत्रापि अल्पे वयसि एतादृशस्य पाण्डित्यस्य प्राप्तिः नितराम् अपूर्वा। तथापि असदृशपाण्डित्यम् प्राप्तव्यम् चेत् नूतनपदानाम् सृष्टिः भवता करणीया, तानि पदानि व्यवहारे आनेतव्यानि च’’ इति+ उक्तवान्। ‘‘तथा नूतनशब्दानाम् सृष्टौ अतिसमर्थः एतावता एव कोऽपि अस्ति वा’’ इति पृष्टवान् रामशास्त्री। ‘‘कुतः न। अस्माकम् ग्रामे देवशास्त्री नाम कश्चित् अस्ति। सः नूतनशब्दानाम् निर्माणे अर्थावगमने च नितराम् समर्थः। किन्तु कदाचित् तेन प्रयुज्यमानानाम् पदानाम् अर्थम् अवगन्तुम् पण्डिताः अपि क्लेशान् अनुभवन्ति। राज्ञः सम्माननम् अपि प्राप्तम् अस्ति तेन। भवतु नाम। अहम् तस्य परिचयम् कारयामि। यदि गूढार्थगर्भितस्य वाक्यस्य प्रयोगम् भवान् करोति, तर्हि सः भवन्तम् शिष्यत्वेन अङ्गीकुर्यात्’’ इति+ उक्तवान् शम्भुशर्मा। रामशास्त्री तेन सह प्रस्थितः। मार्गे तस्य मनसि एका एव चिन्ता - देवशास्त्रिणा कीदृश्याः शैल्याः सम्भाषणम् करणीयम् इति। शम्भुशर्मणः अनुपमा नाम पुत्री आसीत्। सा रूपेण बुद्धिमत्तया च अनुपमा एव। ‘यदि मम पुत्र्याः रामशास्त्रिणः च परस्परपरिचयः भवेत्, ततः च तयोः विवाहः निर्वर्तनीयः’ इति चिन्तनम् आसीत् शम्भुशर्मणः। अत: रामशास्त्रिणः अनुचरणार्थम् अनुपमाम् नियोजितवान् आसीत् सः। रामशास्त्री तु स्वपाण्डित्यस्य प्रदर्शनम् कथम् इति+एव सदा चिन्तयन् भवति स्म। अतः सः अनुपमायाः सौन्दर्यम् पाण्डित्यम् वा द्रष्टुम् न शक्तवान् एव। ताम् सामान्यसेविकाम् भावयन् सः सर्वाणि कार्याणि ताम् आदिशति स्म। द्वित्राणाम् दिनानाम् अनन्तरम् रामशास्त्री आतङ्कमिश्रितेन स्वरेण स्वगवम् इव उक्तवान्-‘‘श्वः मया देवशास्त्री द्रष्टव्यः’’ इति। ‘‘स तु इदानीम् ग्रामे न+अस्ति। दिनद्वयानन्तरम् प्रत्यागच्छेत् सः’’ इति+ उक्तवती अनुपमा। ‘‘इतः+अपि दिनद्वयस्य प्रतीक्षा करणीया वा मया। अहो, दिनानि युगायन्ते अत्र’’ इति खेदेन उक्तवान् रामशास्त्री। ‘‘किमर्थम् तावती चिन्ता भवतः? दिनद्वयात्मके अवधौ नूतनानि पदानि सृष्ट्वा व्यवहारे प्रयुज्य अनुभवम् सम्पादयतु भवान्’’ इति+ उक्तवती अनुपमा। ‘‘सर्वाणि अपि नूतनपदानि मया झटिति अवगम्यन्ते एव। यतः तादृशम् अपूर्वम् पाण्डित्यम् अस्ति मम। देवशास्त्री अपि येषाम् पदानाम् अर्थम् न जानीयात् तादृशानि पदानि प्रयोक्तुम् अपि सामर्थ्यम् अस्ति+ एव मम। अत: किम् अभ्यासेन’’ इति सगर्वम् उक्तवान् रामशास्त्री। तदा अनुपमा मन्दहासपूर्वकम् उक्तवती - ‘‘भवान् तु महापण्डितः। भवता सह सम्भाषणम् कुर्वती कालम् यापयाव’’ इति। ‘‘पण्डितस्य मम पण्डितेन सह+ एव समभाषणम् शोभते। किम् सामान्यै: सह व्यवहारेण’’ इति पुनरपि गर्वेण एव उक्तवान् रामशास्त्री। ‘‘भवादृशानाम् निमित्तम्+ एव ‘विकृतघ्नः’-नामकम् पदम् सृष्टम् अस्ति’’ इति कोपमिश्रितेन स्वरेण उक्त्वा खेदेन तत: निर्गतवती अनुपमा। अनुपमया प्रयुक्तम् विकृतघ्न: इति+एतत् पदम् रामशास्त्रिणः पीडायै अजायत। बहुधा चिन्तनस्य अनन्तरम् अपि तेन न ज्ञातम् यत् अनुपमया किमर्थम् मयि ‘विकृतघ्नः’ इति+एतत् पदम् प्रयुक्तम् इति। मया ‘‘कामपि कृतघ्नताम् अकृतवति मयि विकृतघ्नः इति शब्दः प्रयुक्तः भवत्या। मया का कृतघ्नता आचारिता’’ इति। ‘‘यदा भवान् अस्मद्गृहम् आगतवान् तदा आरभ्य मया भवतः सेवा कृता। भवत: प्रशंसा अपि कृता। एतस्य प्रतिफलम् मया किम् प्राप्तम्? सेवा ससन्तोषम् स्वीकृता भवता। न मम सौन्दर्यातिशय: लक्षित:। मम बुद्धिमत्ताम् अपरीक्ष्य एव भवता निर्णीतम् यत् अहम् सेवामात्रार्थम् अर्हा इति। उपकारस्मरणप्रवृति: एव न+अस्ति भवत:। अत: भवान् विकृतघ्नः एव’’ इति+ उक्तवती अनुपमा। ‘‘पुनरपि मयि विकृतघ्नपदस्य प्रयोगः। एतादृशम् पदम् लोके व्यवहारे न+अस्ति। कृतम् उपकारम् यः विस्मरति सः उच्यते कृतघ्नः इति। विकृतघ्नः इति पदम् तु न प्रयुक्तपूर्वम्’’ इति+ उक्तवान् रामशास्त्री। ‘‘भवान् कृतघ्नमात्रम् न। अत एव मया विकृतघ्नपदम् प्रयुक्तम्। भवादृशानाम् निमित्तम्+ एव देवशास्त्रिणा एतत् पदम् सृष्टम् अस्ति’’ इति+ उक्तवती अनुपमा। विकृतघ्नशब्दः देवशास्त्रिणा सृष्टः इति श्रुत्वा रामशास्त्री निर्णीतवान् यत् एतस्य पदस्य विशिष्टार्थः कोऽपि अस्ति+ एव इति। अतः सः तस्य पदस्य अर्थस्य अवगमनार्थम् बहुधा प्रयत्नम् कृतवान्। तथापि अर्थः तु न अवगतः। अतः सः पुनरपि अनुपमाम् प्रार्थितवान् - ‘‘कृपया एतस्य पदस्य अर्थम् वदतु’’ इति। तदा अनुपमा उक्तवती - ‘‘महापण्डितः भवान् एतस्य पदस्य अर्थम् इतोऽपि अवगन्तुम् न शक्तवान्? न हि सर्वः सर्वम् जानाति इति श्रूयते। अतः भवतः साहाय्यार्थम् वदामि। विरूपम् उद्दिश्य एतत् पदम् ऐदम्प्राथम्येन प्रयुक्तम्। अतः विरूपम् यदि भवान् द्रक्ष्यति तर्हि तस्य पदस्य अर्थस्य अवगमनम् सुकरम् स्यात्’’ इति। ‘‘कः+अयम् विरूपः नाम जनः?’’ इति पृष्टवान् रामशास्त्री। ‘‘विरूपः नाम कश्चन कृषिकः। सः कदाचित् निश्चितवान् यत् अल्पेन मूल्येन क्षेत्रम् क्रेतव्यम् इति। तस्य समीपे धनम् न आसीत्। तदा प्रतिवेशी शिवरामः ऋणरूपेण धनम् दत्तवान्। तेन क्षेत्रम् क्रीतवान् विरूपः। तस्मिन् क्षेत्रे तेन निधिः प्राप्तः। ततः शिवरामस्य ऋणम् प्रत्यर्पितवान् विरूपः। अत्रान्तरे शिवरामस्य पुत्र्याः विवाहः निश्चितः। पुत्रीविवाहस्य निर्वर्तनार्थम् विरूपम् ऋणम् याचितवान् शिवरामः। तदा विरूपः दर्पेण उक्तवान् - ‘‘निर्धनाय मया ऋणम् न दीयते। निर्धनेन ऋणस्वीकारचिन्ता न करणीया अपि’’ इति। पुनः कदाचित् क्षेत्रे कार्यम् कुर्वाणः विरूपः सर्पेण दंष्टः अभवत्। अनतिदूरे क्षेत्रे कार्यम् कुर्वाणः शम्भुशरणः धावन् आगत्य विरूपम् स्कन्धे आरोप्य मान्त्रिकस्य समीपम् नीतवान्। ‘यदि अल्पः विलम्बः कृतः स्यात् तर्हि एतस्य प्राणाः अपगताः अभविष्यन्’ इति वदन् मान्त्रिकः योग्यया चिकित्सया विरूपम् उज्जीवितवान्। अनन्तरदिने शम्भुशरणः अपि सर्पेण दंष्टः अभवत्। तत्समये विरूपः तेन+ एव मार्गेण गच्छन् आसीत्। यदा मान्त्रिकसमीपम् शम्भुशरणस्य नयनस्य प्रस्तावः आगतः तदा – ‘शम्भुशरणम् स्कन्धे आरोप्य नेतुम् मम सामर्थ्यम् न+अस्ति’ इति+ उक्तवान् विरूपः। तदा शम्भुशरणस्य पत्न्या सूचितम् यत् मान्त्रिकम् विषयम् निवेद्य तम् अत्र आनयतु इति। तदा विरूपः उक्तवान् ‘अहम् उत्तरदिशि प्रस्थितवान् अस्मि। मान्त्रिकस्य गृहम् तु दक्षिणदिशि अस्ति। अतः अहम् एतत् कार्यम्+ कर्तुम्+ न शक्नोमि’ इति। तदा शम्भुशरणस्य पत्नी उक्तवती - ‘एवम् तर्हि भवान् अत्र रक्षकत्वेन तिष्ठतु। अहम्+ एव गत्वा मान्त्रिकम् आनेष्यामि’ इति। ‘न शक्यते एतत्। मया त्वरया अन्यत्र गन्तव्यम्’ इति वदन् ततः निर्गतवान् विरूपः। ततः सौभाग्यवशात् मान्त्रिकः कस्माच्चित् वार्ताम् श्रुत्वा धावन् आगत्य शम्भुशरणस्य प्राणान् रक्षितवान्। एवम्+ अस्ति विरूपस्य पृष्ठभूमिका’’ इति+ उक्तवती अनुपमा। ‘‘एतम् मनसि निधाय एव कृतघ्नपदम् निर्मितम् इति भाति’’ इति+ उक्तवान् रामशास्त्री। ‘‘कृतघ्नपदम् न, अपि तु विकृतघ्नपदम्’’ इति+ उक्तवती अनुपमा। ‘‘कृतम् उपकारम् ये न स्मरन्ति ते कृतघ्नाः। विकृतघ्नः इति+अस्य पदस्य न कोऽपि अर्थः’’ इति+ उक्तवान् रामशास्त्री। ‘‘किम् अधिकचर्चया? सकृत् भवान् तम् विरूपम् दृष्ट्वा आगच्छति चेत् सुष्ठु भवेत्’’ इति सूचितवती अनुपमा। रामशास्त्री विरूपम् द्रष्टुम् ततः प्रस्थितवान्। ‘विरूपस्य गृहम् कुत्र’ इति प्रष्टव्यम् इति यावत् सः चिन्तयन् आसीत् तावता मार्गपार्श्वे कलहायमानौ उभौ दृष्टौ। तयोः एकः दृढकायः मल्लः इव दृश्यते स्म। अपरः क्षीणकायः। दृढकायः क्षीणकायम् कण्ठे गृहीत्वा प्रहरन् आसीत्। रामशास्त्री तयोः कलहम् निवारयितुम् इच्छन् कलहस्य कारणम् पृष्टवान्। तदा दृढकायः उक्तवान् - ‘‘श्रीमन्! एषः नद्याम् पतितः सन् मज्जनम् प्राप्नुवन् आसीत्। अहम् प्राणापायम् अविगणय्य नद्याम् तरन् एतस्य रक्षणम् कृतवान्। एतत् सर्वम् दिनद्वयात् पूर्वम् प्रवृत्तम्। अद्य अहम् - ‘आरोग्यम् कथम् अस्ति?’ इति प्रष्टुम् यदा एतस्य समीपम् आगतवान् तदा एषः माम् अनभिजानन् - ‘कः भवान्?’ इति पृष्टवान्। अहम् दिनद्वयात् पूर्वम् प्रवृत्तम् स्मारितवान्। ‘मया सा घटना एव न स्मर्यते’ इति+ उक्तवान् एषः। ‘भवान् सर्वथा बुद्धिहीनः’ इति वदन् माम् उपहसितवान् अपि। एतादृशस्य अपि उपकारम् कृतवान् अहम् निश्चयेन बुद्धिहीनः एव। एतस्मिन् विवेकम् उत्पादयितुम् मम बुद्धिमत्ता अपर्याप्ता। अत एव देहदण्डनपूर्वकम् एतम् विवेकम् बोधयन् अस्मि’’ इति। रामशास्त्रिणा सर्वम् अवगतम्। ‘एषः कृशकायः एव विरूपः स्यात्’ इति चिन्तितवान् सः दृढकायम् उद्दिश्य - ‘‘मान्यवर! किम् एतादृशे क्षीणकाये जने देहबलस्य प्रयोगेण? एषः केनचित् विशेषकारणेन एवम् व्यवहृतवान् स्यात्। तत् कारणम् किम् इति ज्ञात्वा आगत्य अहम्+ वदिष्यामि। अतः इदानीम् एतम् परित्यज्य गच्छतु भवान्’’ इति उक्वान्। रामशास्त्रिणः मुखस्य तेजस्विताम् दृष्ट्वा समाहितः सन् सः दृढकायः ततः निर्गतवान्। तदा रामशास्त्री तम् क्षीणकायम् पृष्टवान् - ‘‘भवान् एव खलु विरूपः?’’ इति। तम्+ क्षीणकायम्+ पृष्टवान् - ‘‘भवान् एव खलु विरूपः?’’ इति। ‘‘भवान् मत्तः किम् इच्छति इति अहम्+ न जानामि। अहम् कः इति भवान् जानाति। किन्तु भवान् कः इति अहम् न जानामि। तथा ज्ञातव्यम् इति इच्छा अपि न+अस्ति मम’’ इति वदन् विरूपः ततः निर्गतवान्। दीर्घम् निःश्वस्य प्रतिगतवान् रामशास्त्री। ‘‘विरूपः दृष्टः खलु भवता?’’ इति पृष्टवती अनुपमा। ‘‘आम्। वार्तालापः अपि कृतः’’ इति+ उक्तवान् रामशास्त्री। ततः सः प्रवृत्तम् सर्वम् निवेद्य अनुपमाम् पुनः उक्तवान् - ‘‘विरूपस्य निन्दनार्थम् कृतघ्नपदम् अपर्याप्तम्। अत+ एव देवशास्त्रिणा विकृतघ्नपदम् सृष्टम् अस्ति। विशेषेण यः कृतघ्नः भवति सः+ एव विकृतघ्नः। ‘वि’ इत्येतस्य उपसर्गस्य योजनात् कृतघ्नतायाः परा काष्ठा द्योतिता भवति। एवम् ननु?’’ इति। ‘‘शब्दार्थविषये सम्यक्+ एव चिन्तितम् भवती। किन्तु विकृतघ्नपदस्य वास्तविकः अर्थः तु इतोऽपि न अवगतः’’ इति हसन्ती उक्तवती अनुपमा। तावता तत्र आगतः शम्भुशर्मा रामशास्त्रिणम् उक्तवान् - ‘‘पाण्डित्येन अनुपमाम् अन्वर्थनामधेयाम् एताम् मम पुत्रीम् एतावता भवान् अवगतवान् स्यात् इति अहम् चिन्तयामि। वस्तुतः देवशास्त्री नाम कोऽपि न+अस्ति। भवतोः मेलनार्थम् एव मया देवशास्त्री सृष्टः आसीत्’’ इति। एतत् श्रुतवान् रामशास्त्री आश्चर्येण स्तब्धः सन् क्षणकालम् मौनम् आश्रितवान्। ततः अनुपमाम् उद्दिश्य ‘‘भद्रे, विकृतघ्नपदस्य वाच्यत्वम् प्राप्तुम् अहम् न इच्छामि। कृपया क्षाम्यतु माम्’’ इति+ उक्तवान्। वेतालः एवम् कथाम् समाप्य अवदत् - ‘‘राजन्! शब्दाः स्वेच्छया स्रष्टुम् शक्याः कदाचित्। किन्तु तत्पदवाच्यः कोऽपि पदार्थः अस्ति चेदेव तस्य सार्थकता। अन्यथा निरर्थकता। अनुपमा निरर्थकम् कञ्चित् शब्दम् सृष्ट्वा तत् रामशास्त्रिणि प्रयोज्य ‘भवान् पण्डितः न’ इति परोक्षतया ज्ञापितवती। विकृतघ्नपदस्य प्रयोगम् कुर्वती रामशास्त्रिणि भ्रमम् उत्पादितवती। किम् एतत्+ उचितम्? अनुपमायाः व्यवहारः किम् न्याय्यः? किम् अनुपमा पाण्डित्येन रामशास्त्रिणम् अतिशेते? रामशास्त्री किमर्थम् क्षमायाचनम् कृतवान्? मम एतेषाम् सन्देहानाम् समाधानम् जानन् अपि यदि भवान् न वदेत् तर्हि भवतः शिरः सहस्रधा भग्नम् भवेत्’’ इति। तदा मौनम् स्थातुम् अशक्तः त्रिविक्रमः उक्तवान् - ‘‘अनुपमा-रामशास्त्रिणोः पाण्डित्ये तारतम्यभावम् न पश्यामि अहम्। रामशास्त्री पण्डितः, स्फुरद्रूपी, बन्धुश्च इत्यतः तस्य सेवाम् श्रद्धया कृतवती अनुपमा। किन्तु रामशास्त्री तस्याः वैशिष्ट्यम् अवगन्तुम् न शक्तवान्। देवशास्त्रिणः पाण्डित्येन आत्मनः पाण्डित्यम् तोलयन् सः अनुपमायाः पाण्डित्यम् न लक्षितवान् एव। ‘रामशास्त्रिणः पाण्डित्यम् अस्ति चेदपि लौकिकव्यवहारज्ञानम् न+अस्ति’ इति जानती अनुपमा तम् परिष्कर्तुम् इच्छन्ती विरूपसमीपम् प्रेषितवती। विरूपस्य व्यवहारम् दृष्ट्वा तदीयाम् कृतघ्नताम् ज्ञातवान्+ अपि रामशास्त्री स्वस्य कृतज्ञतारहितम् व्यवहारम् न अवगतवान् एव। ‘यः कृतम् उपकारम् केषाञ्चित् दिनानाम् अनन्तरम् विस्मरति सः कृतघ्नः। यः कृतम् उपकारम् तत्क्षणे एव विस्मरति सः विकृतघ्नः’ इति अनुपमायाः चिन्तनम्। अत एव सा विकृतघ्नपदम् सृष्टवती, रामशास्त्रिणि प्रयुक्तवती च। देवशास्त्री न+अस्ति इति वदन् शम्भुशर्मा यदा आनयनोद्देशम् विवृतवान् तदा रामशास्त्री कृतज्ञतारहितम् स्वस्य व्यवहारम् अवगतवान्। ततः लज्जितः सः अनुपमाम् क्षमाम् प्रार्थितवान्’’ इति। एवम् वदता त्रिविक्रमेण मौनभङ्गः कृतः आसीत्। अतः शवान्तर्गतः वेतालः ततः अदृश्यः भूत्वा यथापूर्वम् वृक्षस्य शाखाम् अवलम्बितवान्।