Book Name 		: विषयतावादः  
Author			:  श्री हरिराम तर्कालन्कार
Editor			:  श्री वी. एन. झा
Publisher			:  श्री एस. पी. भोसले, रिजिर्स्टार्, पूना यूनिवर्सिटी, पूने. 
Year of Publishing	: 1987
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: अज़र
Proofcheck by		: सनल विक्रम्
Sandhi Split by		: सनल विक्रम्

॥ श्री  विश्वेश्वेराय नमः ॥

अथ  विषयतावादः

Text-1

विषयता  च  स्वरूपसम्बन्धविशेषो  ज्ञानादीनां विषयेण, न त्वतिरिक्ता, मानाभावादिति  प्राञ्चः  । 

Text-2

तदसत् । तथाहि, विषयताया ज्ञानस्वरूपत्वे घटवद्भूतलमित्यादिज्ञाननिरूपितानां  घटभूतलादिवृत्तिविषयतानामभेदापत्त्या तादृशज्ञानानन्तरं घटप्रकारकज्ञानवानहमित्यादिप्रतीतिवद्भूतलप्रकारकज्ञानवानहमित्यादिप्रत्ययप्रसङ्गात् , घटनिष्ठप्रकारताख्यतज्ज्ञानरूपविपयताया एव भूतलवृत्तित्वात् । एवं घटपटावित्यादिसमूहालम्बनधियो भ्रमत्वापत्तिश्च, पटनिष्ठतज्ज्ञानरूपविशेष्यताया घटनिष्ठघटत्वप्रकारतानिरूपिततज्ज्ञानरूपविशेष्यत्वाभिन्नतया तादृशज्ञानस्य घटत्वप्रकारतानिरूपितपटनिष्ठविशेष्यताशालित्वात् ।

Text-3

विषयस्वरूपत्वे च घटभूतलसंयोगा इत्याकारकसमूहालम्बनज्ञानीयघटादिनिष्ठतत्स्वरूपविषयतानां घटवद्भूतलमित्यादिविशिष्टबुद्धिनिरूपितघटादिनिष्ठविषयतानां च तत्स्वरूपत्वेनाविलक्षणतया समूहालम्बनविशिष्टबुद्ध्योर्वैलक्षण्यानुपपत्तेः  ।

Text-4

न च विशिष्टज्ञाने सम्बन्धसम्बन्धोऽप्यधिको भासते न तु समूहालम्बने इत्यत एव तयोर्वैलक्षण्यमुपपद्यत  इति वाच्यम्। सम्बन्धसम्बन्धमादायापि समूहालम्बनसम्भवात्  ।

Text-5

तस्मात् ज्ञानविषयाभ्यामतिरिक्तमेव विषयत्वमिति अनन्यगतिकतया स्वीकरणीयम्  । 

Text-6

तच्चाश्रयतया विषये, ज्ञाने च निरूपकतया वर्तत इति  ॥

Text-7

एतेन विषयित्वमपि व्याख्यातम्  । 

Text-8

न च विषयताप्रतियोगित्वमेव विषयित्वमस्तु, किं तस्यातिरिक्तत्वस्वीकारेणेति वाच्यम् । विषयित्वमेवातिरिक्तं, तत्प्रतियोगित्वमेव विषयत्वमित्यस्यापि सुवचत्वात्  । 

Text-9

तस्माद्विनिगमनाविरहेणोभयमप्यतिरिक्तम्  ।

Text-10

विषयत्वादिकं तु विषयभेदेन भिद्यते, अन्यथा घटवद्भूतलमित्यादिज्ञानीयघटभूतलादिविषयतानां  घटपटावित्यादिज्ञानीयविषयतानाञ्चाभेदप्रसङ्गेन पूर्वोक्तानुपपत्तितादवस्थ्यात्  । 

Text-11

न तु ज्ञानभेदेनापि तद्भेदः, मानाभावात् । 

Text-12

तच्च द्विविधं विपयत्वानिरूपितं तन्निरूपितं च । 

Text-13

तत्र निर्विकल्पकनिरूपितविषयता विषयत्वानिरूपिता, निर्विकल्पकघटत्वादिविषयतायां घटादिविषयतानिरूपितत्वे मानाभावात् । 

Text-14

विशिष्टबुद्धिविषयताश्च   विषयत्वान्तरनिरूपिताः, प्रकारताविशेष्यतासंसर्गतारूपाणां  तासां परस्परनिरूप्यनिरूपकभावसत्त्वात् । अन्यथा घटवद्भूतलं, पर्वतो वह्निमानित्याकारकज्ञानविषयताया घटवान् पर्वतो, वह्निमद्भूतलमित्याकारकज्ञानविषयतायाश्च  अवैलक्षण्यप्रसङ्गात् ।

Text-15

मन्मते, प्रथमे घटप्रकारत्वभूतलविशेष्यत्वयोर्वह्निप्रकारत्वपर्वतविशेष्यत्वयोश्च परस्परनिरूप्यनिरूपकभावः, द्वितीये च घटप्रकारत्वपर्वतविशेष्यत्वयोर्वह्निप्रकारत्वभूतलविशेष्यत्वयोरिति  वैलक्षण्योपपत्तिः ।

Text-16

एवं घटवद्भूतलं, घटवान् पर्वत  इत्यादि समूहालम्बने घादिरूपैकप्रकारनिष्ठप्रकारताया अपि भूतलपर्वतादिविशेष्यताभेदेन, घटवद्भूतलं पटवच्चेत्यादिसमूहालम्बने च भूतलाद्येकविशेष्यनिष्ठविशेष्यताया अपि घटपटादिप्रकारताभेदेन भेदो बोध्यः, उभयविशेष्यतानिरूपितत्वस्यैकप्रकारतायामुभयप्रकारतानिरूपितत्वस्य चैकविशेष्यतायां स्वीकारे  तादृशमूहालम्बनादावतिरिक्तविषयताकल्पनप्रसङ्गात्  । 

Text-17

मन्मते तु, घटवद्भूतलमित्याद्याकारकप्रत्येकज्ञाननिरूपिताभ्यां प्रत्येकविशेष्यतानिरूपितप्रकारताभ्यां प्रत्येकप्रकारतानिरूपितविशेष्यताभ्यामेवोपपत्तेः  ।

Text-18

समूहालम्बने प्रकारताभेदेन विशेष्यताभेदस्यानुपगमे घटवद्भूतलं पटवच्चेत्यादिसमूहालम्बनाद्  एकत्र  द्वयमिति  रीत्या  एकधर्मिणि नानाधर्मवैशिष्ट्यावगाहिनो  घटवद्भूतलं पटवदित्यादिज्ञानस्यावैलक्षण्यप्रसङ्गः  ।

Text-19

मन्मते तु, समूहालम्बने प्रकारताभेदेन विशेष्यताभेदो, न त्वेकत्र द्वयमिति रीत्या तादृशबोध  इति  समूहालम्बनतस्तस्य वैलक्षण्योपपत्तिरिति  ।

Text-20

विशेष्यत्वं प्रकारत्वं च द्विविधम्? - किञ्चिद्धर्मावच्छिन्नं निरवच्छिन्नं च ।

Text-21

तत्र  किञ्चिद्धर्मावच्छिन्नविशेष्यता  भूतलत्वाद्येकविशेषणविशिष्टे घटादिरूपापरधर्मावगाहिज्ञाने  । तत्र घटादिप्रकारतानिरूपितभूतलविशेष्यताया भूतलत्वाद्यवच्छिन्नत्वात् । अन्यथा केवलमेकत्र द्वयमिति रीत्या तदुभयवैशिष्ट्यावगाहिनो भूतलं घटवद् इति ज्ञानात् विशिष्टवैशिष्ट्यबोधस्य वैलक्षण्यानुपपत्तिः । 

Text-22

किञ्चिद्धर्मावच्छिन्नप्रकारता च विशिष्टनिरूपितवैशिष्ट्यावगाहिनि घटवदित्याकारकज्ञाने। तत्र घटादिप्रकारताया घटत्वाद्यवच्छिन्नत्वात् । अन्यथा केवलं विशेश्ये विशेषणं तत्र च विशेषणान्तरमिति रीत्या घटघटत्वाद्यवगाहिनस्तथाविधज्ञानाद् विशिष्टवैशिष्ट्यबोधस्य वैलक्षण्यानुपपत्तिः  । 

Text-23

प्रपञ्चितं चेदमन्यत्र । 

Text-24

तदंशे विशेषणतापन्नस्यैव तन्निष्ठविषयतावच्छेदकत्वमिति बोध्यम् । 

Text-25

तद्धर्मावच्छिन्नविशेष्यता च न तद्धर्मप्रकारतानिरूपिता, तस्यास्तथात्वे  मानाभावात्  । 

Text-26

न चैवं भूतलं घटवदित्यादिज्ञानानां भूतलत्वादिप्रकारतानिरूपितविशेष्यताशालित्वानुपपत्तिरिति  वाच्यम् । केवलमेकत्र द्वयमिति रीत्या भूतलत्वघटवैशिष्ट्यावगाहिज्ञानीयभूतलत्वाद्यनवच्छिन्नभूतलत्वादिप्रकारतानिरूपितविशेष्यतानियामकसामग्र्या अपि  तादृशविशिष्टवैशिष्ट्यबोधपूर्वकाले सत्त्वात्? तस्य तादृशविषयताशालित्वस्यावश्यकत्वात् । 

Text-27

वस्तुतस्तु, विशिष्टवैशिश्ट्यबोधविचारे निरवच्छिन्नविषयत्वादीनां निखिलविशिष्टवैशिष्ट्यबोधसाधारण्यस्य खण्डितत्वात्  । 

Text-28

तादृशविशेष्यताशून्यबोधस्य  भूतलत्वादिप्रकारतानिरूपितभूतलत्वावच्छिन्नविशेष्यताशालित्वोपपत्तये  भूतलत्वावच्छिन्नविशेष्यताया एव  तत्प्रकारतानिरूपितत्वं स्वीकरणीयम्  । 

Text-29

अथैतादृशज्ञानस्य भूतलत्वप्रकारतानिरूपितभूतलत्वावच्छिन्नविशेष्यताशालित्वात् भूतलत्वादिविशिष्टे वैशिष्ट्यावगाहिनो भूतलं भूतलमित्याकारकज्ञानाद्  भूतलं घटवदित्याकारकज्ञानस्य वैलक्षण्यानुपपत्त्या तादृशज्ञानानन्तरं भूतलत्वविशिष्टे भूतलत्ववैशिष्ट्यावगाहिस्मरणस्यापत्तिरिति चेत्? ,

Text-30

न । घटवद्?भूतलमित्याकारकज्ञानीयभूतलत्वावच्छिन्नविशेष्यताया भूतलत्वप्रकारतानिरूपितत्वेऽपि  तस्या भूतलत्वावच्छिन्नत्वविशिष्टविशेष्यतात्वेन न तन्निरूप्यत्वं, किन्तु भूतलविशेष्यतात्वेनैव । भूतलं भूतलमित्यादौ  च भूतलत्वावच्छिन्नविशेष्यताया भूतलत्वावच्छिन्नत्वविशिष्टविशेष्यतात्वेन भूतलत्वप्रकारतानिरूप्यत्वोपगमात्  तावतैव वैलक्षण्योपपत्तेः  । 

Text-31

अवच्छेदकत्वमपि द्विविधं सावच्छिन्नं निरवच्छिन्नं  च । 

Text-32

तत्र सावच्छिन्नमवच्छेदकत्वं  ' जातिमद्घटव'दित्यादौ, तत्र भूतलत्वादिनिष्ठविशेष्यतावच्छेदकताया  जातित्वावच्छिन्नत्वात्  । ' भूतलं घटव'दित्यादिज्ञानीयभूतलत्वादिनिष्ठविशेष्यतावच्छेदकत्वादिकं तु निरवच्छिन्नमिति । 

Text-33

एवमवच्छेदकतानिरूपितावच्छेदकत्वमपि  व्याख्यातम् । 

Text-34

अवच्छेदकतावच्छेदकं तु अवच्छेदकांशे विशेषणतापन्नमेवेति बोध्यम् ।

Text-35

विषयतावद् विशेष्यतादिभेदेनाननुगतानां विषयतानाम्  अनुगमकं विषयतात्वमपि अतिरिक्तमास्थेयम् । अन्यथा घटो ज्ञानविषयः, पटो ज्ञानविषय इत्याकारिकाया अनुगताकारप्रतीतेरनुपपत्तेः । घटत्वादिविशिष्टबुद्धित्वावच्छिन्नं प्रति घटत्वादिविषयकज्ञानत्वादिना हेतुतानुपपत्तेः, घटत्वाद्येकैकवृत्तिविषयतानामेव प्रकारताविशेष्यताभेदेन नानाविधतया कारणतावच्छेदकाननुगमेन व्यभिचारप्रसङ्गात्?  ।

Text-36

एवं विषयतात्ववत् तदवान्तरावच्छेदकतात्वप्रकारतात्वविशेष्यतात्वादिकमपि अनुगतप्रतीतिबलाद्  अतिरिक्तमुपगन्तव्यम्  ।

Text-37

अत एव पर्वतत्वाद्यवच्छिन्नविशेष्यताकवह्न्याद्यनुमितित्वावच्छिन्नं प्रति पर्वतत्वाद्यवच्छिन्नविशेष्यतानिरूपितवह्निव्याप्यधूमादिप्रकारताशालिज्ञानत्वादिना अनुगतहेतुत्वकल्पनमुपपद्यते  । अन्यथा तत्तद्धूमादिभेदभिन्नानां प्रकारत्वादीनामननुगमेन तदनुपपत्तेः  ॥

Text-38

प्रकारतात्वविशेष्यतात्वादिकं च न मिथो विरुद्धं, घटवद्भूतलमित्यादिज्ञाने घटत्वादिप्रकारतानिरूपितघटादिनिष्ठविशेष्यताया एव भूतलत्वाद्यवच्छिन्नविशेष्यतानिरूपितप्रकारतारूपतया तत्र विशेष्यतात्वप्रकारतात्वयोः समावेशात्  । 

Text-39

तत्र तादृशप्रकारताविशेष्यत्वयोर्भेदे  'घटवद्भूतलं द्रव्यं च' 'द्रव्यवद्? भूतलं घटश्र्चे'ति ज्ञानयोर्वैलक्षण्यानुपपत्तेः । उभयत्रैव घटत्वप्रकारतानिरूपिताया द्रव्यत्वप्रकारतानिरूपिताया एव घटविशेष्यताया घटत्वप्रकारतानिरूपितभूतलविशेष्यतायाश्च सत्त्वात्  । 

Text-40

मन्मते प्रथमे घटत्वप्रकारतानिरूपिता घटविशेष्यता भूतलनिष्ठविशेष्यतानिरूपितप्रकारत्वाभिन्ना द्रव्यत्वप्रकारतानिरूपीतविशेष्यता च तद्भिन्ना । द्वितीये द्रव्यत्वप्रकारतानिरूपितघटविशेष्यता भूतलविशेष्यतानिरूपितप्रकारत्वाभिन्ना घटत्वप्रकारतानिरुपितविशेष्यता च तद्भिन्ना इति वैलक्षण्योपपत्तिः  । 

Text-41

एवं ' रक्तदण्डवान् पुरुष ' इत्याकारकज्ञाने रक्तत्वप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यतैव  पुरुषविशेष्यतानिरुपितप्रकारतारुपा  ।

Text-42

तद्भेदे  ' रक्तो  दण्डः दण्डवान्? पुरुषः ' इत्यादिसमूहालम्बनात् तादृशविशिष्टबुद्धेर्वैलक्षण्यानुपपत्तेः, उभयत्रैव रक्तत्वप्रकारतानिरुपितदण्डविशेष्यताया  दण्डप्रकारतानिरुपितपुरुषविशेष्यतायाश्च सत्त्वादिति  । 

Text-43

केचित्तु विशेष्यताप्रकारतावत् उद्देश्यताविधेयत्वे अपि विषयताविशेषौ । 

Text-44

'न च किञ्चिद्धर्मावच्छिन्नविशेष्यत्वमेवोद्देश्यत्वं, तादृशविशेष्यतानिरूपितप्रकारत्वमेव विधेयत्वमस्तु, किं तयोरतिरिक्ततास्वीकरणेनेति वाच्यम् । तथा सति वह्निमान् 'पर्वतो घटवा'नित्याद्यनुमितेः पर्वतत्वावच्छिन्नोद्देश्यतानिरूपितवह्न्यादिविधेयताशालित्वात्  'पर्वतो वह्निमान् ' इत्याकारकानुमित्यनन्तरमिव तादृशानुमित्यनन्तरमपि पर्वते  वह्निमनुमिनोमीत्याकारकानुव्यवसायापत्तेः  । 

Text-45

मन्मते तादृशज्ञानव्यावृत्तायाः पर्वतादिविशेष्यतानिरूपितप्रकारताविलक्षणायाः पर्वतादिनिष्ठोद्देश्यतानिरूपितवह्न्यादिविधेयताया एव तादृशानुव्यवसायविषयत्वाभ्युपगमात् , तत्र तदभावादेव तादृशानुव्यवसायापत्त्यसम्भवात्  । 

Text-46

अथ पर्वतविशेष्यकवह्निप्रकारकानुमितित्वमेव तादृशानुव्यवसायविषयः । 

Text-47

विषयतासम्बन्धेन तादृशानुव्यवसायं प्रति  च पर्वतविशेष्यकवह्निव्याप्यवत्ताज्ञानजन्यानुमितित्वेन  तादात्म्यप्रत्त्यासत्त्या हेतुत्वोपगमात् न  ' वह्निमान् पर्वतो घटवान् ' इत्याकारकानुमित्यनन्तरं तथाविधानुव्यवसायापत्तिरिति किमतिरिक्तविधेयतया  । 

Text-48

न च तादृशगुरुधर्मावच्छिन्नस्य-तथाविधानुव्यवसाये हेतुत्वकल्पनापेक्षया पर्वतविशेष्यतानिरूपित-वह्निविधेयताकानुमितिहेतुत्वकल्पने लाघवादतिरिक्तविषयता सेत्स्यतीति  वाच्यम् । लाधवमात्रेणातिरिक्तविषयतासिद्धौ धूमपरामर्शजन्यतावच्छेदकतयापि विलक्षणविषयतासिद्धिप्रसङ्गात्?  । क्लृप्तविषयतायास्तज्जन्यतावच्छेदकत्वे तस्या आलोकादिलिङ्गकानुमितिसाधारणतया  तत्र व्यभिचारवारणायाव्यवहितोत्तरत्वस्य कार्यतावच्छेदककोटिप्रवेशे महागौरवप्रसङ्गात्  । 

Text-49

अथातिरिक्तविधेयतानभ्युपगमे  सिद्ध्यभावजन्यतावच्छेदकं दुर्वचम् , तथा हि पर्वतो वह्निमानित्यादिसिद्ध्यभावजन्यतावच्छेदकं न पर्वतत्वावच्छिन्नविशेष्यतानिरूपितवह्निप्रकारकानुमितित्वं, ' वह्निमान् पर्वतो घटवानित्येतादृशानुमितौ व्यभिचारात्  । नापि पर्वतत्वावच्छिन्नविशेष्यताकवह्निव्याप्यवत्ताज्ञानजन्यानुमितित्वं, ' वह्निव्याप्यधूमवान्  पर्वतो वह्निमान् घटव्याप्यवांश्चे'त्याकारकसमूहालम्बनजन्यायां  तथाविधानुमितौ व्यभिचारादिति  चेत्  ।

Text-50

न । वह्नित्वान्यधर्मावच्छिन्नप्रकारत्वानिरूपितपर्वतत्वावच्छिन्नविशेष्यताकानुमितित्वस्यैव पर्वतो वह्निमानित्येतादृशसिद्ध्यभावजन्यतावच्छेदकत्वसम्भवात् , वह्निमान् पर्वतो घटवान् इत्याकारकानुमितिनिष्ठविशेष्यताया  वह्नित्वान्यघटत्वावच्छिन्नप्रकारतानिरूपितत्वेन व्यभिचारानवकाशात्  । 

Text-51

न  चैवमपि  ' वह्निमत्पर्वतवान् देश ' इत्याकारकानुमितौ व्यभिचारो  दुरुद्धर एव, तादृशानुमितिविशेष्यताया  वह्नित्वान्यधर्मावच्छिन्नप्रकारत्वानिरूपितत्वादिति वाच्यम्  । तादृशमुख्यविशेष्यताया एव  निवेशनीयत्वात्  । 

Text-52

न चैतदपेक्षया पर्वतत्वावच्छिन्नोद्देश्यतानिरूपितवह्नित्वावच्छिन्नविधेयतायास्तादृशसिद्ध्यभावजन्यतावच्छेदकत्वे लाघवात्  तत्सिद्धिरिति  वाच्यम् । लाघवेनातिरिक्तविषयतासिद्धेः  प्रागेव निराकृतत्वादिति चेत्  । 

Text-53

मैवम्  ।  अतिरिक्तविधेयतानभ्युपगमे वह्निं नानुमिनोमीति प्रतीतेरनुमितिनिष्ठो वह्निप्रकारकत्वाभाव आत्मनिष्ठो वह्निप्रकारकानुमितित्वावच्छिन्नाभावो  वा विषयो वाच्यः ।  तथा च वह्निमान् पर्वतो घटवान् , वह्निमत् - पर्वतवान् देश इत्याद्यनुमितिकाले तथाविधप्रतीतेरनुदयप्रसङ्गः , तादृशानुमितौ वह्निप्रकारकत्वाभावस्यात्मनि च तथाविधानुमितित्वावच्छिन्नाभावस्यासत्त्वात्  । 

Text-54

मम तु वह्निविधेयकत्वाभावस्यानुमितौ वह्निविधेयकानुमितित्वावच्छिन्नाभावस्यात्मनि तादृशप्रतीतिविषयत्वोपगमान्नानुपपत्तिः  । 

Text-55

न च तदानीं भ्रमरूपा तादृशप्रतीतिरभ्युपेयते, तत्र विषयासत्त्वमकिञ्चित्करमिति वाच्यम्  । यथाकथञ्चित् प्रमात्वस्य शक्योपपादनत्वे प्रतीतेर्भमत्वकल्पनाया अन्याय्यत्वात्  ।

Text-56

न च वह्निव्याप्यवत्ताज्ञानजन्यानुमितित्वावच्छिन्नाभावस्यैव तद्विपयत्वोपगमात् तादृशानुमितेश्चातथात्वात्  अतिरिक्तविधेयतानभ्युपगमेऽपि न तथाविधप्रत्ययानुपपत्तिरिति वाच्यम्  । तथासत्यपि पूर्वोक्तसमूहालम्बनज्ञानजन्यतथाविधानुमित्यनन्तरं निरुक्तप्रतीत्यनुपपत्तेस्तादवस्थ्यात् , अनुमितिपरामर्शयोः कार्यकारणभावाग्रहदशायामपि तादृशप्रत्ययस्य सर्वानुभवसिद्धत्वेन तादृशाभावस्य विषयत्वासम्भवाच्च  । 

Text-57           

अथैवमपि विधेयत्वमेवातिरिक्तमास्ताम् उद्देश्यत्वं तु विशेष्यत्वमेवास्तु  । 

Text-58

किञ्च विधेयतावद् विधेयतात्वमपि अतिरिक्तमवश्यं स्वीकरणीयम् । अन्यथा विधेयतानां तत्तद्विधेयादिभेदेन भिन्नतयाऽननुगमात् तद्घटितोपदर्शितधर्मावच्छिन्नप्रतियोगिताकाभावस्यैकत्वासम्भवात् , अभावकूटस्य  च दुर्ज्ञेयतया तादृशप्रतीत्यनुपपत्तितादवस्थ्यात्  । 

Text-59

तथा चातिरिक्तविधेयत्वादिकमनर्थकं, पर्वतो वह्निमान्  इत्यादिप्रत्यक्षादिसाधारणवह्न्यादिप्रकारतायां विधेयतात्वस्वीकारेणैवोपपत्तेः  । 

Text-60

न च तादृशप्रत्यक्षादिसाधारणवह्न्यादिप्रकारतातो वह्निमान्?  पर्वतो घटवानित्यादिज्ञानीयवह्निप्रकारतायां वैलक्षण्ये मानाभावात् , तत्र विधेयतात्वस्वीकारे तथाविधानुमितिदशायां वह्निं नानुमिनोमीत्यादिव्यवसायानुपपत्तितादवस्थ्यम् । वह्निमान् पर्वतो घटवानित्वादिज्ञानीयवह्निप्रकारताया  घटादिप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यतानिरूपिततया पर्वतो  वह्निमानित्यादिज्ञानीयवह्न्यादिप्रकारतायाश्चातथात्वेन तयोर्भेदस्यावश्यकत्वादिति चेत् । 

Text-61

मैवम् , प्रकारताद्यतिरिक्तविधेयतानभ्युपगमे  पर्वते वह्निरित्यादिवाक्यजन्यशाब्दबोधस्य वह्न्यादिविधेयकपर्वतोद्देश्यकत्वाद्यनुपपत्तेरतिरिक्तविधेयत्वादिकल्पनमावश्यकमेव  । 

Text-62

न च तत्र नास्त्येव पर्वतवह्न्योरुद्देश्यविधेयभावः, किन्तु विशेष्यविशेषणभावापन्नयोर्वह्निपर्वतवृत्तित्वयोरिवेति वाच्यम् । शाब्दबोधस्थले प्राङ्?निर्दिष्टस्यैवोद्देश्यतया  चरमनिर्दिश्टपदार्थस्यैव  विधेयतया तादृशवाक्यजन्यशाब्दबोधे वह्निपर्वतवृत्तित्वयोरुद्देश्यविधेयभावासम्भवात् । अन्यथा वह्निः पर्वते, पर्वते वह्निरित्येतादृशवाक्यजन्यशाब्दबोधयोर्विशेषणविशेष्यभावावैलक्षण्येन लक्षणानुपपत्तेः । 

Text-63

अत एव गुणानां गुणत्वमित्यत्र गुणत्वस्यैवोद्देश्यतावच्छेदकत्वं, तस्यैवविधेयत्वमित्यभिप्रायेण ग्रन्थकृता उद्देश्यतावच्छेदकविधेययोरैक्येन शाब्दबोधानुपपत्तिराशङ्किता । यदि च विशेष्यविशेषणभावापन्नयोरेवोद्देश्यविधेयभावस्तदा तत्र गुणत्वत्वस्य विशेष्यतावच्छेदकतया गुणवृत्तित्वत्वस्य च विशेषणतावच्छेदकतया गुणत्वस्यातथात्वेन तदत्यन्तासङ्गतमेव स्यात् । 

Text-64

एवं विधेयत्वादीनां प्रकारताविशेषादिरूपत्वे इतरत्वव्यापकीभूताभावप्रतियोगिमती  पृथिवीत्यादिपरामर्शजन्यायाः पृथिव्यामितरभेद इत्याकारिकाया  अप्रसिद्धसाध्यविशेष्यकानुमितेस्तद्विधेयकत्वानुपपत्त्या तदुत्तरमितरभेदं नानुमिनोमीत्याकारकव्यवसायापत्तिः । 

Text-65

न च तादृशज्ञानीयेतरभेदविशेष्यतायामेव विधेयतात्वोपगमान्न तादृशानुमितेरितरभेदादिविधेयकत्वानुपपत्तिरिति वाच्यम्  । तथासति पृथिवीव्याप्यवानितरभेद इत्याकारकपरामर्शजन्याया आधेयतासम्बन्धेन पृथिवीसाध्यकतथाविधानुमितेरपि इतरभेदादिविधेयकत्वापत्तेः, तथाविधानुमित्योर्विशेष्यतावैलक्षण्याभावादिति । 

Text-66

अथ पर्वते वह्निरिति शाब्दबोधे पृथिव्यामितरभेद इत्याद्यनुमितौ चातिरिक्तविधेयत्वादिसिद्धावपि  'पर्वतो वह्निमान् पृथिवीतरभेदवती'त्याद्याकारकानुमित्यादौ प्रकारत्वाद्यतिरिक्तविधेयत्वादौ मानाभावः । वह्न्यादिवृत्त्यैकैकप्रकारत्वादिनिरूपकीभूतानन्तानुमित्यादिव्यक्तिषु अतिरिक्तविषयताकल्पनापेक्षया  तादृशप्रकारत्वादौ विधेयतात्वादिकल्पनाया एवोचितत्वात्  इति चेत्  । 

Text-67

न । प्रत्यक्षादिसाधारणप्रकारतायां विधेयतात्वाङ्गीकारेऽनुमित्यादिस्थले बाधबुद्धीनां प्रतिबन्धकतायामिच्छाधीनप्रत्यक्षे व्यभिचारवारणाय प्रत्यक्षान्यत्वस्य प्रतिबध्यतावच्छेदककोटौ निवेशनीयतया गौरवप्रसङ्गात्?  । 

Text-68

मन्मते विधेयताया एव तादृशप्रतिबध्यतावच्छेदकोटौ निवेशनीयतया तस्याश्च प्रत्यक्षसाधरण्यानभ्युपगमेनाहार्यप्रत्यक्षे व्यभिचारविरहेण प्रत्यक्षान्यत्वस्यानिवेशात्  । 

Text-69

न च परोक्षत्वजातेः प्रतिबध्यतावच्छेदकत्वोपगमेनैवाहार्यप्रत्यक्षे व्यभिचारवारणसम्भवेन मयापि प्रत्यक्षान्यत्वं  न निवेश्यत इति वाच्यम् । परोक्षत्वजातेरन्यत्र दूषितत्वात्  । 

Text-70

अथ लाघवेनातिरिक्तविधेयतासिद्धेः प्रागेव निरस्यत्वात् कथमेतादृशयुक्त्या तादृशानुमित्यादावतिरिक्तविधेयता सिद्धयतीति चेत्  । 

Text-71

न एतादृशयुक्त्या तादृशविषयता न कल्प्यते, किन्तु पर्वते वह्निः पृथिव्यामितरभेद इत्याकारकशाब्दानुमित्योः पूर्वोक्तयुक्त्या सिद्धस्य विषयताविशेषस्य पर्वतो वह्निमान्, पृथिवी इतरभेदवतीत्याकारकानुमित्यादावेतादृशलाघवेन सम्बन्धः कल्प्यत इति न काप्यनुपपत्तिरिति । 

Text-72

अथ पृथिव्यामितरभेदः पृथिवीतरभेदवतीत्यकाराकनुमित्योरेकविधेयतास्वीकारे  साध्यप्रसिद्धेः साध्यविशेष्यकानुमितौ प्रतिबध्यतावच्छेदकं दुर्वचम् । तथाहि इतरभेदज्ञानस्य प्रतिबध्यतावच्छेदकं यदीतरभेदविशेष्यकानुमितित्वं, तदा इतरभेदः पृथिवीव्याप्यवानित्यादिपरामर्शजन्येतरभेदपक्षकानुमितौ व्यभिचारः । 

Text-73

इतरभेदविधेयकत्वे सति तद्विशेष्यकानुमितित्वस्य प्रतिबध्यतावच्छेदकत्वेऽपि 'पृथिवी इतरभेदव्याप्यवती ' इतरभेदः पृथिवीव्याप्यवानित्याकारकसमूहालम्बनज्ञानजन्यायां 'पृथीवी इतरभेदवती पृथिव्यामितरभेद ' इत्याकारकलमूहालम्बनानुमितौ व्यभिचारः, तादृशानुमितेरितरभेदविधेयकत्वात्तद्विशेष्यकत्वाच्च । 

Text-74

मन्मते तु प्रकारता भिन्नेतरभेदविधेयता इतरभेदज्ञानप्रतिबध्यतावच्छेदिकेति न व्यभिचारः । तादृशसमूहालम्बनानुमितिनिरूपितेतरभेदविधेयतायाः प्रकारतारूपतया तदन्यत्वाभावादिति चेत्  । 

Text-75

न । इतरभेदविशेष्यकपरामर्शाजन्येतरभेदविशेष्यकानुमितित्वस्यैव मम मते इतरभेदज्ञानप्रतिबध्यतावच्छेदकत्वोपगमात् । पृथिवीव्याप्यवानितरभेद इत्याकारकपरामर्शजन्यानुमितेरितरभेदविशेप्यकपरामर्शजन्यत्वेन व्यभिचारानवकाशात् । 

Text-76

न चैतादृशगुरुधर्मस्य साध्यप्रसिद्धिप्रतिबध्यतावच्छेदकत्वे गौरवात्पृथिवीतरभेदवतीत्याकारकानुमितिप्रत्यक्षादिसाधारणेतरभेदप्रकारतायां विधेयतात्वकल्पनमेवोचितमिति वाच्यम् । तथासति धर्मितावच्छेदकभेदेनानन्तबाधबुद्ध्यादिप्रतिबन्धकतायां प्रतिबध्यतावच्छेदककोटौ प्रत्यक्षान्यत्वनिवेशे गौरवात् , तदपेक्षया धर्मिविशेषामिश्रितसाध्यप्रसिद्धिप्रतिबन्धकतायां तादृशधर्मस्य प्रतिबध्यतावच्छेदककोटौ निवेशवस्योचितत्वात् ।  

Text-77

एवमापत्तिस्थले आपाद्यत्वमपि विषयताविशेषः  । 

Text-78

आपत्तिनिरूपितप्रकारतासामान्यस्यापाद्यतारूपत्वे वह्निमान् पर्वतो घटवान् स्यादित्याकारकापत्तेरपि वह्न्यादेरापाद्यत्वापत्तिः, पर्वतो वह्निमानित्याकारकवह्न्याद्यवच्छिन्नविशेष्यताशालिज्ञानीयप्रकारताविलक्षणवह्न्यादिप्रकारतायास्तत्रोपगमेऽपि  वह्निमान् पर्वतः पर्वतो घटवान् स्यादित्याकारकापत्तौ वह्न्यादेस्तथात्वापत्तेर्दुर्वारत्वात्  । 

Text-79

अथ स्वव्यतिरेकनिर्णयजन्यतदापत्तिविषयत्वमेव स्वस्य तदापत्तिनिरूपितमापाद्यत्वमस्तु, किमतिरिक्तविषयतास्वीकारेण । उक्तापत्तौ च घटव्यतिरेकनिर्णयस्यैव हेतुतया वह्न्यादेस्तदापत्त्यसम्भवादिति चेत् । 

Text-80

न । स्वव्यतिरेकनिर्णयजन्यत्वानुपस्थितावपि वह्न्यादिनिष्ठापाद्यत्वावगाहिनो वह्निमापादयामीत्यनुव्यवसायस्यानुभवसिद्धतया आबाद्यत्वस्य स्वव्यतिरेकनिर्णयजन्यतदापत्तिविषयतारूपत्वासम्भवात् । 

Text-81

अथ वह्न्यादिप्रकारकापत्तित्वमेव तादृशानुव्यवसायविषयः  । 

Text-82

उक्तधर्मप्रकारतानिरूपितविषयतासम्बन्धेन तादृशानुव्यवसायं प्रति वह्न्यभाववत्तानिर्णयजन्यताया हेतुत्वान्नोपदर्शितसमूहालम्बनाद्यनन्तरं तादृशानुव्यवसायप्रसङ्गः ।

Text-83

आपत्तित्वं च मानसत्वव्याप्यो जातविशेषः, वह्निमापादयामीत्याद्यनुव्यवसायसाक्षिक एव । 

Text-84

न चातिरिक्तविषयताया अनभ्युपगमे वह्न्यादिव्याप्यवत्तानिर्णयादिजन्यतावच्छेदकं वह्न्यादिप्रकारकापत्तित्वमेव वाच्यम् । तथा च तादृशसमूहालम्बनापत्त्यादौ व्यभिचार इति वाच्यम् । अनुमितिस्थलीयकार्यकारणभाव इव कारणवैशिष्ट्यं निवेश्यैव व्यभिचारस्य वारणीयत्वात् ।  भवन्मतेऽप्यन्यापादकापत्तौ व्यभिचारवारणाय तद्वैशिष्ट्यनिवेशस्यावश्यकत्वात् । 

Text-85

एवं वह्न्यभावादिमत्तानिर्णयजन्यतावच्छेदककोटावपि तद्वैशिष्ट्यस्य निवेशनीयतया न तस्य समूहालम्बनादौ व्यभिचारः । 

Text-86

भवन्मतेऽपि  वह्निमद्भेदादिनिर्णयजन्यवह्न्याद्यापत्तौ व्यभिचारवारणाय तद्वैशिष्टयनिवेशस्यावश्यकत्वात्  । 

Text-87

न च पर्वतत्वावच्छिन्नविशेष्यकवह्निविशिष्टबुद्धौ पर्वतत्वावच्छिन्नविशेष्यकवह्न्यभावादिमत्तानिर्णयाभावहेतुतायां पर्वतो वह्निमान् स्यादित्यापत्तौ व्यभिचारवारणाय पर्वतत्वावच्छिन्नविशेष्यकवह्न्यापत्त्यन्यत्वं जन्यतावच्छेदककोटौ निवेश्यमिति तज्जन्यतावच्छेदककोटिप्रविष्टतया विषयताविशेषसिद्धिः । वह्निप्रकारकापत्त्यन्यत्वस्य तत्र निवेशे वह्निमान् पर्वतः पर्वतो घटवान्  स्यादित्यादिसमूहालम्बनानां तादृशबाधदशायामापत्तिरिति वाच्यम् । जन्यतासम्बन्धेन वह्न्यभाववत्तानिर्णयवदन्यत्वस्यैव तत्र निवेशनीयतया व्यभिचारापत्त्योर्वारणसम्भवात् । 

Text-88

जन्यत्वनिवेशापेक्षया विषयिताविशेषनिवेशे लाघवात्तत्सिद्धिरिति तु न वाच्यम् ।  कार्यतावच्छेदकलाघवेनातिरिक्तविधेयतासिद्धौ तत्तदापादकवत्ताज्ञानजन्यतावच्छेदकतयापि  विषयताविशेषसिद्धिप्रसङ्गात्? । 

Text-89

वस्तुतस्तु बाधाभावजन्यतावच्छेदककोटौ जन्यतासम्बन्धेन बाधवदन्यत्वनिवेशनमेवोचितम् । अन्यथा बाधकालीनेच्छाधीनज्ञाने व्यभिचारवारणाय इच्छायाः उत्तेजकत्वे गौरवात्  ।  

Text-90

मन्मते आहार्यज्ञानस्यापि बाधजन्यतया तस्य तादृशकार्यतावच्छेदकानाक्रान्ततयैव व्यभिचारासम्भवेन इच्छाया उत्तेजकत्वानभ्युपगमात् । 

Text-91

न च बाधकालीने बाधहेतुताया अप्रामाणिकतया तदनुरोघेन तत्कल्पने च गौरवात् इच्छाया उत्तेजकत्वमावश्यकमिति वाच्यम् । आपत्तिस्थले वाधबुद्धेर्हेतुताया आवश्यकत्वात् , तत्रापत्तित्वमनिवेश्य इच्छाकालीनज्ञानसाधारणतादृशबाधाव्यवहितोत्तरज्ञानत्वस्यैव जन्यतावच्छेदकत्वोपगमेनातिरिक्तकारणताया अकल्पनात् । 
  
Text-92

न चैवमापत्त्यात्मकज्ञानस्य बाधकालीनेच्छां विनापत्तिरिति तत्रेच्छाहेतुत्वकल्पने गौरवमिति वाच्यम् । इच्छाया उत्तेजकत्वे अप्रामाण्यग्रहाभावादिभिः समं इच्छाभावस्य विशेष्यविशेषणभावे विनिगमनाविरहेण आनन्त्यादिच्छाया हेतुत्वस्यैवोचितत्वादिति चेत्? ।

Text-93

मैवम्, आपाद्यत्वरूपविषयताविशेषानभ्युपगमे  वह्न्यादिप्रकारकापत्तित्वावच्छिन्नाभावो वह्निनापादयामीत्यनुव्यसायविषयो वाच्य, न तु वह्न्यादिव्यतिरेकनिर्णयजन्यत्वविशिष्टापत्त्यभावः, तादृशजन्यत्वाद्यनुपस्थितिदशायां तादृशप्रतीतेः सर्वनुभवसिद्धत्वात् । तथा च पूर्वोपस्थितसमूहालम्बनदशायां घटमापादयामि न वह्निमित्याद्यनुव्यवसायानुपत्तिरिति तादृशविषयतास्वीकार आवश्यक इति । 

Text-94

एवं च तादृशविषयतानिरूपकत्वमेवापत्तित्वं न तु जातिविशेषो, मानाभावात् । आपत्त्यन्यज्ञाने  तादृशविलक्षणविषयत्वाभावादेव आपादयामीत्यनुव्यवसायविरहोपपत्तिरिति । 

Text-95

अत्रेदमवधेयम् । विधेयत्वमेवापत्तौ स्वीक्रियते । तथा चापत्तिनिरूपितविधेयत्वमेवापाद्यत्वम्  । 

Text-96

पर्वतो वह्निमान् पर्वतो घटवान् स्यादित्याकाराकापत्तौ च घटस्यैव विधेयत्वं न तु वह्नेरतो न तादृशापत्त्यनन्तरं घटं जानामि न तु वह्निमित्याकारमानुव्यवसायानुपपत्तिः  ।  

Text-97

विधेयताया अनुमित्यादिसाधारण्येऽपि तत्रापत्तित्वाख्यजातिविशेषाभावान्न तदनन्तरमापादयामीत्यनुव्यवसायः । 

Text-98

आपत्तित्वजातौ मानाभाव इति तु न वाच्यम् । आपादयमीत्यनुव्यवसायस्यैव मानत्वात् । 

Text-99

न च तादृशानुव्यवसायस्य विषयताविषविषयकत्वेनाप्युपपत्तेर्जातिविशेषविषयकत्वे विवादप्रसङ्ग इति वाच्यम् । विषयभेदेनानन्तविषयताकल्पनापेक्षया  तादृशजातिकल्पने लाधवस्यैव विवादभञ्जकत्वात् । 

Text-100

न च भवन्मते तादृशबाधबुद्धि-प्रतिबध्यतावच्छेदककोटौ तद्विधेयकविजातीयज्ञानभिन्नत्वं  निवेशनीयम् , तद्विधेयकान्यत्वनिवेशेऽनुमित्याद्यसंग्रहापत्तेः मम तु मते तादृशविषयताकान्यत्वमेव निवेश्यत इति लाघवमिति वाच्यम् । इच्छाधीनज्ञाने व्यभिचारवारणाय इच्छाया उत्तेजकत्वकल्पनापेक्षया लाघवेन  जन्यतासम्बन्धेन बाधवदन्यत्वस्यैव निवेशितत्वात् । तेनैवापत्तावपि व्यभिचारवारणात् तदन्यत्वस्यैवानिवेशात्?  कार्यतावच्छेदकलाघवेन  विषयतासिद्धेः प्रतिबन्दिसहस्रकवलितत्वात्  । 

Text-101

एतेनानुमित्यादिसाधारणविलक्षणविषयताया आपत्त्यादिसाधारण्ये तत्स्थलीयप्रतिबन्धकतायाः प्रतिबध्यतावच्छेदककोटौ प्रत्यक्षान्यत्वं निवेशनीयमिति गौरवमित्यपि परास्तमिति कृतं पल्लवितेन  ॥

इति श्रीहरिरामतर्कालङ्कारविरचितविषयतावादः समाप्तः  ।