Book Name 		: परिष्कार दर्पण्
Author			: व्याकरण सिरोमणि पण्डिट् वेनिमाधव शुक्ल	
Editor			: पण्डिट् राजा नारायण शुक्ल
Published by		: Jai Krishnadas-Haridas Gupta
Year of Publishing	: 1955
Project Name		: Development of Tagged Corpora for Sanskrit Texts (DTCS), CIIL Project
Center			: Department of Sanskrit Studies, School of Humanities, University of Hyderabad
Typed by			:
Proofed by		:
Sandhi Splitted by	:




                                                                          श्री सरस्वत्यै नमः
                                                                      अथ परिष्कारदर्पणः प्रारभ्यते।
                                                                                मङ्गलम्-
                                      नत्वा साम्बम्+ शिवम्+ ध्यात्वा गुरूणाम् पदपङ्कजे ।
                                      कुर्मः+अनायासबोधाय+अमुम्+ परिष्कारदर्पणम् ।।१।।
                                      परिष्कारम्+ विना+अशोभा शास्त्रप्रज्ञावताम्+अपि ।
                                      आलोच्य दुःखसीमानम् प्रबन्धः+अयम्+निबध्यते ।।२।।
                              परिष्कारधारा च सत्सम्प्रदायानुगा शब्दशास्त्रम्+ विशालम्  करोति ।
                              अलङ्कारहीना यथा सुन्दरी नायिका शोभते न+एव लोके कदाचित् ।।३।।
                              तथा दीप्यते शब्दशास्त्रम्+न किञ्चित् परिष्कारधारान्+अवच्छिन्नम्+एव ।
                             विचार्य्यै तत्+एवम्+ सदा दुस्सहम्+ शाब्दिकानाम्+ कृते ग्रन्थम्+एनम्+ करोमि ।।४।।
                             काशीप्रयागावधमध्यवर्ती कृतश्रमः+शास्त्रनिकुञ्जपुञ्जे ।
                             ग्रन्थम् परिष्कारततिप्रभूतम्+ करोति मोदाय सताम्+ विभूत्यै ।।५।।
2
                                     सरयूपारीणशुक्लः+       वेणीमाधवनामकः ।
                                      पुष्पाञ्जलिपरिष्कारम् मुहुः सद्भ्यः+समर्पये ।।६।।
                                      जननीजनकौ स्तुत्वा जयदेवम्+ गुरुम्+  परम् ।
                                       ग्रन्थम्+एनम्+ निबध्नामि विदधातु शिवम्+ हरिः ।।७।।
3
अथ कः+ विषयः विषयताच+इति प्रश्ने समुत्तरम् । विषिणोति  विषयिणम्+अनुबधनाति स्वेन रूपेण निरुपणीयम्+करोति+इति विषयः । विपूर्वकषिञ् बन्धनः+ इति धातुः "नन्दिग्रहिपचादि"+इति सूत्रेण+अच्प्रत्त्ययः । "विषयः+ द्वयणुकादिः+च ब्रह्माण्डान्तः+ उदाहृतः"उपभोगसाधनत्त्वम्+विषयत्वम्+इति सामान्यलक्षणम् ।
विषयपदनिष्ठवाचकतानिरूपितवाच्यतावन्तः+सर्वे पदार्थाः+  इति मौलिकाकृतम् । नच+ईश्वरः+अपि विषयपदवाच्यः+तस्य जगद्भयः+ विलक्षणत्वात् अव्यक्तत्त्वात्+विशिष्टज्ञानविषयत्वात्+चेत्+उपरिष्टात्+वक्ष्यमाणः ।  ज्ञानविषयातिरिक्तज्ञानादिनिरूपितधर्मविशेषः+ विषयता । स्वरूपम्+द्विविधम्+अज्ञानस्वरूपम्+विषयस्वरूपम्+च ।   घटविषयकम्+ ज्ञानम्, ज्ञानविषयः+ घटः पूर्वम्+ घटप्रतियोगिकज्ञानानुयोगिकः+ बोधः पश्चात् ज्ञानप्रतियोगिकघटानुयोगिकः+ बोधः, विनिगमनावैकल्यात्+ । घटज्ञानयोः प्रतियोगित्वम्+अनुयोगित्त्वम्+च सार्वजनीनम्+इति ।
ननु विषयतासम्बन्धस्य घटादिविषयस्वरूपत्वम्+एव+अस्ति+इति चेत्+न ? विषयतायाः+ घटादिविषयस्वरूपत्त्वे विषयेण साकम्+विषयतायाः+ आधाराधेयभवानुपपत्त्या
अभेदस्य वृत्त्यनियामकत्त्वाऽभावेन घटः+ ज्ञानविषयतावान्+इतिवत् घटवान्+इति बोधापत्तेः+दुर्वारत्वात् । तथा च ज्ञानस्वरूपा+एव विषयता ।
केचित्+तु ज्ञानविषयोभयरूपा विषयता । वस्तुतः+तु-विषयता पदार्थान्तरम्+एव नतु ज्ञानविषयोभयरूपा ।
जातिमान् घटः+ इत्यादौ घटत्वात्+एकविषयवृत्तेः+एकज्ञानीयविषयतायाः+ जातित्वावच्छिन्नत्व जातित्वावच्छिन्नत्वाभ्याम्+द्वैविध्यम्+अनुपपन्नम्+ ज्ञानस्य विषयस्य च+ऐक्यात् । 
4     15.7.09
तथाच+एतत्+सिद्धान्तदोषानुसारेण विषयता ज्ञानविषयाभ्याम्+भिन्नेव । यथा विषयता भिन्ना तथा विषये+अनुयोगिताख्यः+ विषयसम्बन्धः+ भिन्नः,
ज्ञाने प्रतियोगिताख्यः+ ज्ञानसम्बन्धः+ भिन्नः, ज्ञानविषयस्वरूपत्वे सम्बन्धयोः+ज्ञानविषययोः+विलक्षणत्वात्वाभावात् । ज्ञानम्+ यथा सविषयकन्निर्विषयकम्+ ज्ञानम्+  न भवति ज्ञानस्य विषये नित्यसाङ्काक्षत्वात् तथा विषयस्य+अपि सविषयकत्वापत्तौ यथा ज्ञानविषयः+ घटः+तथा घटविषयः+ ज्ञानम्+इति स्यात्+अतः+ विलक्षणः+ ज्ञानविषयभिन्नः+अनुयोगिताख्यप्रतियोगिताख्यः+ इति ।
ननु अनुयोगिताप्रतियोगिताशब्दार्थः कः ?
प्रति कः+अर्थः पूर्वम्+ योगः+सम्बन्धः+ विद्यते+अस्य+इति प्रतियोगी । प्रतियोगिनः+ भावः प्रतियोगिता ।
अनुकः+अर्थः******** पश्चात् योगः+सम्बन्धः+ विद्यते+अस्य+इत्त्यादौ ज्ञाननिष्ठा प्रतियोगिता, अभावनिष्ठा अनुयोगिता । एवम् विषयितासम्बन्धः+अपि ज्ञानाऽनुयोगिकविषयसम्बन्धरूपः+ भिन्नः+
5
 एव । ज्ञानस्य विषये सम्बन्धः+ विषयता । विषयस्य ज्ञाने सम्बन्धः+ विषयिता+इति फलितार्थः ।विषयता च विषयभेदात्+भिद्यते ज्ञानभेदेन विषयताभेदः+ न भवति । पुरुषादिभेदेन ज्ञानानाम्+भिन्नत्वे+अपि एकः+ एव घटः+ ज्ञानमात्रम्+ भासते ।
उदाहरणम्+च-चैत्रपुत्रः+ मैत्रः मैत्रपुत्रः+चैत्रः+अनयोः+ज्ञानयोः कः+ भेदः पूर्ववाक्ये  चैत्रत्त्वचैत्रादि विषयः,उत्तरवाक्ये+अपि विषयगणनायाम्+ साम्यम्+एव, विषयभेदात्+एव ज्ञानभेदः । यथा "देवदत्तस्य पुत्रः+ यज्ञदत्तस्य पिता" अनयोः+ज्ञानयोः+सुतराम्+ भेदः ।
6
पूर्ववाक्ये देवदत्तत्त्वदेवदत्तपुत्रत्त्वादि विषयः, उत्तरवाक्ये यज्ञदत्तत्त्वयज्ञदत्तपितृत्त्वादि  विषयः+ इति भेदः । पूर्ववाक्ययोः+भेदविचारप्रकारः+तु+इत्थम् । चैत्रः+ पुत्रः+मैत्रः+ इति ज्ञानस्य मैत्रपदार्थेन साकम्+ यः+सम्बन्धः+ विशेष्यता धर्म्मिता वा, मैत्रत्वेन साकम्+ विशेष्यतावच्छेदकता धर्म्मिताच्छेदकता च, चैत्रेण साकम्+ विशेषणता प्रकारता वा, चैत्रत्वेन साकम्+ विशेषणतावच्छेदकता प्रकारतावच्छेदकता वा, प्रकारतावच्छेदकतावच्छेदकता समवाये सांसर्गिकप्रकारतावच्छेदकता चैत्रत्वचैत्रयोः+समवायः इति वा, मैत्रपुत्रः+चैत्रः+ इति ज्ञाने चैत्रे विशेष्यता चैत्रत्वे विशेष्यतावच्छेदकता । पूर्वज्ञाने प्रकारतावच्छेदकता चैत्रत्वे, द्वितीयज्ञाने प्रकारता मैत्रे-प्रकारतावच्छेदकता मैत्रेत्त्वे प्रकारतावच्छेदकतावच्छेदकता समवाये सांसर्गिकप्रकारतावच्छेदकता वा समवाये । एवम्+ योग्यतानन्तसम्बन्धानाम्+ सत्त्वात्+ वाक्यार्थयोः+भेदः ।
एकः कालिकसम्बन्धः तेन सर्वे पदार्थाः+सर्वत्र सन्ति । अत्र कालिकतायाः+ अभावः+अपि कालिकसम्बन्धेन स्वकालाधेयत्त्वसम्बन्धेन वा+अस्ति+एव+इत्त्यादिसामान्यसम्बन्धाः+ आकाशादौ+ऊहनीयाः ।
यस्मिन्+वाक्ये परस्परम्+विशेषसम्बन्धः+अस्ति न तु सामान्यसम्बन्धः+तत्रविशिष्टज्ञानम्+ सविकल्पकम् । सविकल्पकज्ञानम्+ वा भवति । यत्र कालिकादिसामान्यसम्बन्धः+ एव न विशेषः+तत्र निर्विकल्पकम्+निर्विकल्पकज्ञानम्+ वा भवति ।
निर्विकल्पकज्ञानम्+ सविकल्पकज्ञाने कारणम्+इति नियमः घटघटत्त्वे इति सविकल्पकज्ञानम्+अनेकपदार्थानाम्+ सम्बन्धज्ञानम्+एव सविकल्पकज्ञानम्+इति नियमः ।
ज्ञानम्+त्रिविधम्-सविकल्पकम्, निर्विकल्पकम्, समूहावलम्बनात्मकम्+च ।
7
परस्परम्+ निरूप्यनिरूपकभावानापन्नविषयतानिरूपकज्ञानत्त्वम् समूहावलम्बनात्मकत्त्वम् । घटः पटस्य+इति ।
8
विशेषसम्बन्धाः+ यथा-आधारत्त्व, आधेयत्त्व, आश्रयत्त्व, आश्रयित्त्व, आश्रितत्त्व, जन्यत्त्व, जनकत्त्व, स्वामित्त्व, निरूपकत्त्व, विषयित्त्व, अवच्छेदकत्त्व, अवयवत्त्व, अवयवित्त्व, संयोग, स्वरूप इत्यादयः ।"घटाकाशः ज्येष्ठातपः"अत्र घटस्य+आकाशे अवच्छेद्यत्त्वसम्बन्धः । ज्येष्ठस्य+आतपे+अवच्छेद्यत्त्वसम्बन्धः ।
दण्डी पुरुषः संयोगसम्बन्धावच्छिन्नः+ दण्डत्त्वावच्छिन्नप्रकारतानिरूपितपुरुषत्त्वावच्छिन्नविशेष्यता+इति ।
घटवद्भूतलम्-संयोगसम्बन्धावच्छिन्नघटत्त्वावच्छिन्नः+ प्रकारतानिरूपितभूतलत्वावच्छिन्नविशेष्यता । वृक्षे फलम्+न+अस्ति--अत्र फलाभावस्य वृक्षे स्वरूपसम्बन्धः । यद्यपि वृक्षस्य फलाभावे  आधेयत्वम्+ फलाभावस्य वृक्षे आधारत्वम्+ तथापि तयोः+निया-
9
मकः निश्चायकः अवच्छेदकः सङ्कोचकः परिचायकः व्यवस्थापकाः+ वा कश्चन विलक्षणः+सम्बन्धः सर्वत्र । यथा घटवत्+ भूतलम्+इति+अत्र घटनिष्ठाधेयतानिरूपिताधारतावत्+  भूतलम्+इति+एव शुद्धः+ बोधः+तथापि तत्+अवच्छेदकः+संयोगः । भूतले घटाभावः-अत्राधाराधेयभावनियामकः+स्वरूपसम्बन्धः ।
ननु यथा घटवत्+ भूतलम्+इति वाक्यम्+तथा भूतलवान् घटः, रूपवान् घटः, घटवप*************द्रूम्, घटाभाववत् भूतलम्, भूतलवान् घटाभावः, एवम्+विधाः, प्रयोगाः, कथम्+न भवन्ति संयोगादीनाम्+उभयनिरूप्यत्त्वात् इति चेत्+न ? संयोगसमवायस्वरूपाणाम्+अपि सम्बन्धानाम्++निश्चायकः कश्चन सम्बन्धः+ भवति । पदार्थद्वयः+*************** एषाम्+ सम्बन्धानाम्+निश्चायकः+सम्बन्धः+अनुयोगिताख्यः  प्रतियोगिताख्यः+च ।यदि संयोगादीनाम्+अनुयोगिताख्यः+स्यात्+तदा तत्र विशिष्टबोधः ।यत्र  केवलप्रतियोगित्त्वसम्बन्धः+ एव तत्र न विशिष्टबोधः । घटवत्+ भूतलम्+इति+अत्र घटभूतलयोः+अर्थः+संयोगः+तस्य नियामकम्+अनुयोगित्त्वम्+भूतले+अतः+ घटवत्+ भूतलम्+इति भवति भूतलवान् घटः+ इति न भवति ।संयोगस्य घटे प्रतियोगित्त्वम्+ सम्बन्धः+नियोगित्त्वाभावात् । दुग्धवान् घटः+ इति भवति घटवत्+ दुग्धम्+इति न भवति ।यद्यपि संयोगस्य+उभयत्र तुल्यत्त्वम्+एव तथापि+अनुयोगित्वम्+प्रतीतिबलात्+ घटः+ एव , प्रतियोगित्त्वम् दुग्धः+ एव+अतः+ दुग्धवान् घटः+ इति+एव भवति । एवम्+ रूपरसादिगुणानाम्+ सुवर्णाम्रादिद्रव्याणाम्+परस्परम्+ समवायः । परन्तु गुणद्रव्ययोः+समवायस्य निश्चायकानुयोगित्त्वम्+द्रव्यः+ एव न गुणादौ+अतः+ एव रूपवत्+सुवर्णम्+ रसवदाम्रफलम् इत्यादि भवति न तु सुवर्णवत्+ रूपम् , आम्रफलवान् रसः+  इत्यादि भवति । क्रिया चैत्रमैत्रद्रव्योः+च परस्परम्+ समवायसम्बन्धः । अत्र समवायनिश्चयाकानुयोगित्त्वम्+एव+अतः+चलनवान् मैत्रः+ भाषणवान् चैत्रः+ इति भवति । मैत्रवत्+चलनम्+ चैत्रवत्+भाषणम्+इति न भवति ? अनुयोगित्वस्य निश्चायकस्य क्रियायाम्+अभावात् इति ।
यद्यपि समवायसम्बन्धः+ घटपटादौ परस्परम्+तथापि समवायनियामकानुयोगित्त्वम्+अवयवेषु प्रतियोगित्त्वम्+अवयविषु अतः "पटवन्ति सूत्राणि घटवन्ति कपालानि"इति+एवम्+आदयः+ व्यवहाराः । सूत्रवान् पटः, कपालवान् घटः इति न भवति पूर्वोक्तयुक्तेः । राजपुरुषः+ इत्यादौ स्वत्त्वस्य+अपि नियामकाः+ निश्चायकः  अनुयोगित्त्वम्+पुरुषे प्रतियोगित्त्वम्+  राजनि । सुवर्णघटः अत्र सुवर्णस्य घटे जन्यत्वम्+ संसर्गः+तस्य+अनुयोगित्त्वम्+ घटे, प्रतियोगित्त्वम्+ सुवर्णे, प्रतियोगित्तवम्+विशेषणत्वरूपम् अनुयोगित्त्वम्+विशेष्यत्त्वरूपम् इति फलितार्थः ।
10
विशेष्यता द्विविधा सावच्छिन्ना निर्वच्छिन्ना च। अयम्+ घटः+ इत्यादौ घटत्त्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यता इदम्+तु+अवच्छिन्नत्त्वेन सावच्छिन्ना ।केवलघटः+ इत्याकारकज्ञाने घटत्वनिष्ठप्रकारतानिरूपितनिष्ठा विशेष्यता निरवच्छिन्ना । पूर्वज्ञान इदम्+तु+एवादिकम्+एव धर्म्मितावच्छेदकतापदार्थत्वात् ।
प्रकारता+अपि द्विविधा -सावच्छिन्ना निरवच्छिन्ना च । घटः+ इत्याकारक-
11
ज्ञाने स्वरूपतः+ घटत्वादेः+भावात् घटनिष्ठविशेष्यतानिरूपिता घटत्वनिष्ठा प्रकारता निरवच्छिन्ना । 
12
घटवत्+ गृहम्+इत्यादौ संयोगसम्बन्धावच्छिन्नगृहनिष्ठविशेष्यतानिरूपितघटनिष्ठाप्रकारता घटत्वावच्छिन्नत्वेन सावच्छिन्ना ।
उद्देश्यताविधेयते अपि विषयतावत् अतिरिक्ते एव । यथा पर्वतः+ वह्निमान्+इति+अत्रसंयोगसम्बन्धावच्छिन्नवह्नित्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यता+इति ।  अत्र वह्नौ विधेयता पर्वते उद्देश्यता ।
अवच्छिन्नत्वम्+च-
13 
प्रतियोगित्तत्त्वविषयतावत् विषयतादौ+अपि घटत्वादेः+सम्बन्धविशेषः+ एव । घटत्त्वावच्छिन्ना विषयता+इति+अस्य के+अर्थः ? घटत्त्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यतावती विषयता+इत्यर्थः । 
अवच्छेदकत्त्वम्+च-
शक्यत्त्वे सति शक्यव्यावर्त्तकत्त्वम्+अवच्छेदकत्त्वम् । यथा घटः+ इत्यादौ घटत्वम् घटपदशक्यम् पटादिपदार्थव्यावर्त्तकम्+च ।
अन्यूनान्+अतिप्रशक्तत्वम्+अवच्छेदकत्त्वम्+वा । घटः+ इत्यादौ घटत्त्वत्+न न्यूने वर्त्तते न+अधिके वर्त्तते किन्तु सकलः+ एव+इति घटत्त्वम्+अवच्छेदकम् ।
अत्र+अयम्+निष्कर्षः अवच्छेदकत्वम्+ स्वरूपसम्बन्धविशेषः सः+ च क्वचित् प्रतियोग्यं*************शप्रकारीभूतधर्म्मत्वम् ।
 यथा प्रमेयधूमाभावप्रतियोगितायाः+ अवच्छेदकत्त्वम्+ धूमत्वे । क्वचित्+तु अनतिरिक्त-
14
वृत्तित्वम्+तत् । तत्+च द्विविधम् । तत्र+आद्यम् तत्+शून्यावृत्तित्वे सति तदधिकरणवृत्यभावाप्रतियोगित्वम् । यथा घटाभावप्रतियोगितायाः+ अवच्छेदकत्वम्+ घटत्त्वे । 
 
द्वितीयम्+तु व्यावर्त्तकत्वसामानाधिकरण्यस्वनिष्ठावच्छेद्यताकत्त्वैतत्त्रितयसम्बन्धेन यत् किञ्चित्+ धर्मविशिष्टत्वम् यथा घटकारणतायाः+ अवच्छेकत्वम्+ दण्डे । क्वचित्+तु 
15
तत्+अधिकरणस्य तन्निष्ठधर्म्मावच्छेदकत्वम्, यथा मूले वृक्षे न कपिसंयोगः+शाखायाम् इत्यादौ वृक्षाधिकरणस्य शाखादेः+वृक्षनिष्ठकपिसंयोगावच्छेदकत्वम्+च । यथा वा इह पर्वते नितम्बे हुताशनः न शिखरे इति+अत्र नितम्बरूपदेशस्य हुताशनावच्छेदकत्वम् शिखरस्य तु हुताशनाभावावच्छेदकत्त्वम्+च । इदानीम्+ चत्त्वरे गौः+न+अस्ति+इत्यादौ एतत्+काले+अपि गवाभावस्य+अवच्छेदकत्त्वम् । 
संभवति लघौ धर्मे गुरौ तदभाववादित्त्यवच्छेदकत्त्वनिरुक्त्यनुसारेण सकलपर्य्याप्तधर्मविशेषावच्छेदकत्वस्वीकारः । 
ननु+अवच्छेदकत्वम्+ कथम्+अङ्गीक्रियते तत्+स्वीकृतिदशायाम्+अपि घटः+अस्ति+इत्यादौ बोधसम्भवः+ इति चेत्+न ? यदि+अवच्छेदकत्वम्+न स्यात्+तर्हि+अभावविशिष्टबुद्धिप्रतिबध्यप्रतिबन्धकभावादीनाम्+केषाम्+अपि व्यवस्था न स्यात् । तत्+***********(refer text)अव्यवस्थाने च सर्वः+ एव व्यवहाराः+ विलोपम्+अर्हेयुः तथा हि-घटः+ न+अस्ति+इत्त्यादिविशिष्टबुद्धौ घटत्त्वादेः+अवच्छेदकत्त्वाभावे घटप्रतियोगिकाभावकर्त्तृकासत्त्वेत्त्यर्थस्वीकारः+ "घटः+ न+अस्ति, नीलः+ घटः+ न+अस्ति, घटपटोभयम्+न+अस्ति" इति विशिष्टबुद्धीनाम्+परस्परम्+वैलक्षण्यम्+न स्यात् । सर्वत्र+एव घटप्रतियोगिकाभावप्रतीतेः । अवच्छेदकत्वस्वीकारे तु घटः+ न+अस्ति+इति विशिष्टबुद्धौ घटत्त्वमात्रनिष्ठावच्छेदकताद्वयनिरूपितप्रतियोगिताकत्वस्य नीलघटः+ न+अस्ति+इति बुद्धौ नीलत्त्वघटत्त्वरूपधर्मद्वयनिष्ठावच्छेदकताद्वयनिरूपितप्रतियोगिताकत्त्वस्य, घटपटोभयम्+न+अस्ति+इति बुद्धौ च घटत्त्वपटत्त्व- उभयत्वरूपधर्मत्रयनिष्ठावच्छेदकताप्रतियोगिताकत्त्वस्य+अवगाहनात् । विषयवैलक्षण्येन प्रतीतिवैलक्षण्यम्+इति चेत्+न ? घटः+ न+अस्ति+इति बुद्धौ वटप्रतियोगिताकाभावः । नीलघटः+ न+अस्ति+इति बुद्धौ नीलत्त्वघटत्त्वोभयत्त्वादिवैलक्षण्येन तयोः+वैलक्षण्यम् अवच्छेदकतावैलक्षण्यम्+एव तत्+ वैलक्षण्यम्+ साधयेत्+इति+अस्य+अयुक्तत्त्वात् ।
अवच्छेदकत्त्वाsस्वीकारे संयोगेन घटः+न+अस्ति+इत्त्यादौ विशिष्टत्त्वासम्भवेन+एकवाक्यत्वासम्भवः । अवच्छेदकत्वस्वीकारे तु संयोगेन+इति+अस्य संयोगसम्बन्धावच्छिन्नत्त्वम्+अर्थः तस्य प्रतियोगिनः+सम्बन्धे प्रतियोगितायाम्+अन्वयः, प्रतियोगितावच्छेदकस्य
16    16.06.09
सम्बन्धे+अवच्छिन्नप्रतियोगितायाम्+अन्वयः+तथा च संयोगसम्बन्धावच्छिन्नप्रतियोगितासम्बन्धेन घटवान् अभावः, अवच्छिन्नसंयोगसम्बन्धावच्छिन्नप्रतियोगितासम्बन्धेन वा घटत्त्ववान्+अभावः+ इति+अकामेन+अपि भवद्भिः+अवच्छेदकत्त्वम्+अङ्गीकार्यम् इति+आस्ताम्+ स्वरूपसम्बन्धविशेषरूपावच्छेदकत्त्वप्रबन्धः इति खण्डनपरिशिष्टग्रन्थमतम् ।
अथ ज्ञानस्य सत्त्वम्+ कथम्+अङ्गीक्रियते विषयस्य कथम्+न सत्त्वम्+अङ्गीक्रियते, वाक्यात् तथा+अङ्गीकारे उभयोः+एव तत्+सम्भवात्+इति चेन्न ? विधिनिषेधयोः+द्वयोः+एव ज्ञानभास्यत्त्वात् । अन्यथा+उभौ+अपि न निष्पद्येयाताम् । अनिष्पत्तिः+अपि तथा+इति+अकामेन+अपि ज्ञानसत्वम्+अङ्गीकार्यम् । 
यदि च यथा ज्ञानम्+विषयम्+अवभासवति दीपसूर्यवत् तथा विषयः+अपि ज्ञानम्+प्रत्युज्जीवयेत्+इति विषयम्+विना ज्ञानोदयाsसम्भवेन विषयस्य+अपि सत्वम्+अवश्यम्+ स्वीकार्यम् उभयोः परस्परापेक्षत्वात् । एवम्+अपि ज्ञानानाम्+ सर्वानुस्यूतत्वस्य+उभयवादिसिद्धत्त्वात् तस्य प्रामाण्यम्+आवश्यकम् विषयस्य तथा+अभावात्+न सत्वम् । 
अथ विषयत्वेन मिथ्यात्वाभ्युपगमे ज्ञानस्य+अपि स्वानुव्यवसायभास्यत्वेन विषयत्त्वापत्तौ ज्ञानस्य+अपि मिथ्यात्वापत्तिः+दुर्वारा । ज्ञानस्य सत्वम्+भाष्यादौ स्पष्टीकृतम् । गौतमादिनेत्यादिविशिष्टविचारः खण्डनपरिशिष्टे द्रष्टव्यः । 
देवदत्तः+ गृहम्+गच्छति-अत्र षट् पदानि सन्ति देवदत्त १ सु २ गृह ३ अम् ४
17
गम् ५ तिप् ६ पदार्थाः+च देवदत्तत्व १ देवदत्त २ समवाय ३ पुंस्त्त्व ४ पुंस्त्व ५ समवाय ६ एकत्त्वस्य ७ एकत्व ८ समवाय ९ गृहत्व १० गृह ११ समवाय १२ क्लीबत्त्वत्त्व १३ क्लीबत्व १४ समवाय १५ एकत्वत्त्व १६ एकत्व १७ समवाय १८ कर्मत्व १९ कर्म २० समवाय २१ गमनत्व २२ गमन २३ समवाय २४ कर्तृत्व २५ वर्तमानकाल २६ कर्तृगतैकत्वत्व २७ एकत्व २८ समवाय २९ देवदत्तस्य कर्त्तरि+अभेदः ३० अन्यपदार्थस्य गमनक्रियायाम्+ कर्मक्रियाभावसम्बन्धः+च ३३ ।
योजना-समवायसम्बन्धावच्छिन्नः+ पुंस्त्वत्त्वनिष्ठप्रकारतानिरूपिता अथ च समवायसम्बन्धावच्छिन्नैकत्वत्वावच्छिन्नैकत्वनिष्ठप्रकारतानिरूपिता च या समवायसम्बन्धावच्छिन्ना चैत्रत्वनिष्ठप्रकारतानिरूपिता चैत्रनिष्ठा विशेष्यता तादृशविशेष्यतासमानाधिकरणा या अभेदसम्बन्धावच्छिन्ना चैत्रत्वावच्छिन्ना चैत्रनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या कर्तृत्वावच्छिन्ना कर्तृनिष्ठा विशेष्यता तादृशविशेष्यतानिरूपिता या परिच्छिन्नत्वसम्बन्धावच्छिन्ना वर्तमानकालत्वावच्छिन्नावर्तमानकालनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या अभेदसम्बन्धावच्छिन्ना 
18
गृहत्वावच्छिन्ना गृहनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या कर्मत्वावच्छिन्ना कर्मनिष्ठा विशेष्यता तादृशविशेष्यतासमानाधिकरणा या निष्ठत्वसम्बन्धावच्छिन्ना कर्मत्वावच्छिन्ना कर्मनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या संयोगत्वावच्छिन्ना संयोगनिष्ठा विशेष्यता तादृशविशेष्यतासमानाधिकरणा या अनुकूलत्वसम्बन्धावच्छिन्ना संयोगत्वावच्छिन्ना संयोगनिष्ठा प्रकारता उक्तसकलप्रकारतानिरूपिता या क्रियात्वावच्छिन्ना क्रियानिष्ठा विशेष्यता तादृशविशेष्यताकशालिशाब्दबोधः । 
नीलः+ घटः-"जात्याकृतिव्यक्तयः+तु पदार्थः+" इति गौतमसूत्रानुरोधेन जातौ आकृतौ समवाये व्यक्तौ च तत्+तत्+च+शब्दानाम्+ शक्तिः+तथा च त्रितलावच्छेदकता वृत्तिज्ञानीया तात्पर्यज्ञानीया शाब्दबोधीया च । अत्र नीलत्वनीलसमवायघटत्वघटसमवाया अभेदः+च इति ।
अभेदनिष्ठावच्छेदकतानिष्ठावच्छेदकतानिष्ठावच्छेदकतानिष्ठावच्छेदकता तादृशावच्छेदकतानिरूपिता या समवायनिष्ठसांसर्गिकविषयतानिष्ठावच्छेदकतानिष्ठावच्छेदकता तादृशावच्छेदकतानिष्ठावच्छेदकतानिरूपिता या नीलत्वनिष्ठावच्छेदकतानिष्ठावच्छेदकतानिष्ठावच्छेदकता तादृशावच्छेदकतानिरूपिता या नीलनिष्ठावच्छेदकता निष्ठावच्छेदकतानिष्ठावच्छेदकता तादृशावच्छेदकतानिरूपिता या घटघटत्वनिष्ठसमवायनिष्ठसांसर्गिकविषयतानिष्ठावच्छेदकतानिष्ठावच्छेदकतानिष्ठावच्छेदकता तादृशावच्छेदकतानिरूपिता या घटत्वनिष्ठात्वच्छेदकतानिष्ठावच्छेदकतानिष्ठावच्छेदकता तादृशावच्छेदकतानिरूपिता या घटनिष्ठा विशेष्यता तादृशाविशेष्यता-
19
शालिशाब्दबोधः । 
घटः+अस्ति घटाभिन्नकर्तृवृत्तिः+सत्ता+इति स्थूलार्थः । समवायसम्बन्धावच्छिन्नैकत्वत्वावच्छिन्नैकत्वनिष्ठप्रकारतानिरूपिता या घटत्वावच्छिन्ना घटनिष्ठा विशेष्यता तादृशविशेष्यतासमानाधिकरणा या अभेदसम्बन्धावच्छिन्ना घटत्त्वावच्छिन्ना घटनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या कर्तृत्त्वावच्छिन्ना कर्तृनिष्ठा विशेष्यता तादृशविशेष्यतासमानाधिकरणा या वृत्तित्त्वसम्बन्धावच्छिन्ना कर्त्तृत्वावच्छिन्ना कर्त्तृनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या परिच्छिन्नत्वसम्बन्धावच्छिन्नवर्त्तमानकालत्वावच्छिन्नवर्त्तमानकालनिष्ठप्रकारतानिरूपिता सत्तात्वावच्छिन्ना सत्तानिष्ठा विशेष्यता तादृशविशेष्यताकशालिशाब्दबोधः ।
 
अथ पर्याप्तिपदार्थः ।
पर्याप्तिः+च+अयम्+एकः+ घटः+ इमौ द्वौ+इत्यादिप्रतीतिसाक्षिकः+स्वरूपसम्बन्धविशेषः+ इति ।
20 
पुष्पवन्तपदात्+चन्द्रत्वावच्छिन्नसूर्यत्वावच्छिन्नविषयकशाब्दबोधः+ भवतु इत्याकारकः+ एव भगवत्संकेतः । न च केवलचन्द्रत्वावच्छिन्नविषयकबोधः पुष्पवन्तपदात्+ भवतु इत्याकारकसङ्केतेन केवलचन्द्रस्य+अपि बोधः+अस्ति+इति वाच्यम् ? पुष्पवन्तपदजन्यचन्द्रत्वावच्छिन्नविषयकसूर्य्यत्वावच्छिन्नविषयकबोधत्वपर्य्याप्तविषयतावच्छेदकताकत्वप्रकारकः+शक्तिग्रहः । उभयधर्म्मप्रकारकबुद्धित्वम्+एव कार्यतावच्छेदकम्+इति न+एकबोधः, उक्तरीत्या पर्याप्तिनिवेशात् । 
21
ननु सम्बन्धावच्छिन्नत्वम्+ प्रकारतायाम् विशेष्यतायाम्+वा ? यथा नीलः+ घटः+ इत्यादौ अभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकः+ बोधः+ आहोस्वित् नीलत्वावच्छिन्नप्रकारतानिरूपिताभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नविशेष्यताकः+ इति । 
लाघवात्+सम्बन्धावच्छिन्नत्वम्+प्रकारतायाम्+एव युक्तम् न तु विशेष्यतायाम्+तथाहि, संयोगेन घटः+अवृत्तिः+इति बुद्धिम्+प्रति संयोगेन घटवत्+ भूतलम्, संयोगेन घटवान् पर्वतः संयोगेन घटवत् गृहम्+इत्यादिनिश्चयानाम्+ संयोगसम्बन्धावच्छिन्नप्रकारताशालिनिश्चयत्वेन+एकरूपेण+एव प्रतिबन्धकत्वे तदभाववत्ताबुद्धिम्+प्रतीति लाघवम् । 
न च सामान्यघटत्वावच्छिन्नप्रकारताशालिनिश्चयत्वेन+एव प्रतिबध्यप्रतिबन्धकभावः+अस्तु+इति वाच्यम् ? 
समवायेन घटवान् पटः+ इत्यादिज्ञानानाम्+अपि प्रतिबन्धकत्त्वापत्या सम्बन्धप्रवेशस्य+आवश्यकत्वात् । 
22
न च घटत्वावच्छिन्नप्रकारतानिरूपितसंयोगसम्बन्धावच्छिन्नविशेष्यताशालिनिश्चयत्वेन+एव प्रतिबन्धकत्वम्+अस्तु+इति वाच्यम् ? 
संयोगेन घटवान्+इति ज्ञानस्य प्रतिबन्धकत्वानापत्तेः ।
 
ननु निरूपितत्वम्+नाम किम्+इति प्रश्नः ।
 
यत्+किञ्चित्+निष्ठनिरूपकतानिरूपितनिरूप्यतावत्वम् ।
यत्+किञ्चि****************(refer text)निष्ठनिरूप्यतानिरूपितनिरूपकतावत्वम्+निरूपकत्वम् । 
ननु प्रकारताविशेष्यतयोः+सनिरूपकपदार्थत्वात् प्रकारतानिरुपितविशेष्यता विशेष्यतानिरूपितप्रकारता+इति+अस्य+अस्वीकारे कः+ दोषः+ इति चेत्+न ? परस्परम्+निरूप्यनिरूपकभावाsस्वीकारे संयोगेन घटाभाववत्+ भूतलम्+इति बुद्धिम्+प्रति संयोगेन घटवद्भूतलम्+इति निश्चयस्य संयोगसम्बन्धावच्छिन्नघटत्त्वावच्छिन्नप्रकारतानिरूपितभूतलत्त्वावच्छिन्नविशेष्यताकनिश्चयत्वेन प्रतिबन्धकत्वम्+इव घटवत्+महानसम्पटवत्+ 
23
भूतलम्+इति समूहावलम्बनज्ञानस्य+अपि तादृशनिश्चयत्वेन प्रतिबन्धकत्वापत्तेः । परस्परनिरूप्यनिरूपकभावः+तु विनिगमनाविरहात्+एव मन्यते प्राज्ञैःइति । 
ननु घटसत्वे+अपि घटः+ न+अस्ति+इति प्रयोगः+स्यात् प्रयागीयघटाभावस्य+इह सत्वात् इति चेत् सत्यम् ? घटपदार्थस्य स्वावच्छिन्नप्रतियोगितानिरूपिकत्वसम्बन्धेन नञर्थाsभावे+अन्वयः घटत्वावच्छिन्नप्रतियोगितानिरूपकाभावः+ इत्यर्थस्य प्रतीतेः । 
ननु 
तत्+सादृश्यम्+अभावः+च तदन्यत्वन्तदल्पता************ ।
अप्राशस्त्यम्+विरोधः*********(refer text) +च नञर्थाः षट् प्रकीर्तिताः ।। १ ।।
इत्युक्तेः+नञः भेदः+ एव+अर्थः प्रसिद्धः+ इति अनीलः+ घटः+ इत्यादौ सामानाधिकरण्यानुरोधेन समासघटकनञः+ भेदवति लक्षणाकथनम्+ युक्ततरम् ।
ननु घटाभाववद्भूतलम्, घटः+ न+अस्ति भूतले, घटाsभाववत्+ गृहम्, जने न पुण्यम्, अधातुः+अर्थवत्, इत्यादिस्थले+अभावस्य+अधिकरणस्वरूपत्वम्+एव+अस्तु तथा च सामानाधिकरण्यम्+अपि सप्रसिद्धम् पृथक् वाक्यार्थभावबोधः+च लाघवम् एवम्+च भेदवति लक्षणा निरर्थिका+इति चेत्+सत्यम् ? घटाभाववत्+ भूतलम्+इत्यादौ+अधिकरणाभावयोः+आधाराधेयभावः+ न स्यात् अभावस्य+आधेयस्य+आधारस्य भूतलस्य च+ऐक्यात् ।
24
यदि च+अधिकरणपदार्थः+अन्यः अभावपदार्थः+अन्यः+तदाधाराधेयभावसिद्धिः+इति विचारात् ।
वस्तुतः+तु-घटाभावे घटः+ न+अस्ति इति प्रामाणिकबोधानुरोधेन तादात्म्याभेदस्य+अपि आधाराधेयभावनियामकत्वम्+ क्वचित्+अस्ति+एव । क्वचित्+इत्युक्तेः+घटे घटः+ इति न भवति अतः+ एव द्रव्ये गुणाद्यभेदवादिनाम्+वेदान्तिनाम्+मते घटे रूपम्+इति प्रत्ययस्य निर्वाहः । तत्+उक्तम्+अद्वैतसिद्धिव्याख्यायाम् लघुसिद्धान्तचन्द्रिकायाम्+ घटे रूपम्+इत्यादौ रूपत्वादिरूपेण तादात्म्येन+एव+आधारतासम्बन्धान्तराsस्वीकारात् ।
25
न च येन+इन्द्रियेण यत्+व्यक्तिः+गृह्यते तेन+एव+इन्द्रियेण तदा+आश्रयीभूता जातिः+तदभावः+च गृह्येते इति नियमानुरोधेन जले गन्धः+ न+अस्ति गन्धाभाववत्+ जलम् इत्यादौ अधिकरणभावयोः+ऐक्यात् घ्राणेन्द्रियाग्राह्यत्वानुपपत्तिः घ्राणरसनश्रवणानान्+द्रव्यग्रहणे सामर्थ्याभावात्+इति वाच्यम् ? जलगन्धाभावयोः+ऐक्ये+अपि जलात्मकगन्धाभावस्य जलरहितकेवलगन्धाभावत्वेन रूपेण सामान्येन विनिगमनाविरहात्+ घ्राणेन्द्रियग्राह्यत्वम्+दुर्वारम्+एव+इति अभावस्य+अधिकरणस्वरूपत्वे न कः+अपि दोषः+ इति विशिष्टकल्पनात् ।
न च नञः+ भेदवति लक्षणा किम्+अर्थम्+आश्रीयते मा+अस्तु सामानाधिकरण्यम् भेदस्य निपातर्थतया समासघटकपदार्थतया च भेदसम्बन्धेन नामार्थे+अन्वये सति दोषाभावः+अतः+ एव निपातातिरिक्तप्रातिपदिकार्थयोः क्रियानिपातातिरिक्तप्रातिपदिकार्थयोः+च साक्षात्+ भेदसम्बन्धेन+अन्वयः+अव्युत्पन्नः+ इति नियमविरोधः+अपि न+इति वाच्यम् ? जले नीलभेदः+ इतिवत् जले+अनीलः+ इति+अत्र+अपि नीलभेदान्वयबोधेन भवितव्यम् । न च समानविभक्तिकविशेष्यविशेषणबोधकपदसमभिव्यवहारः कारणम्+वाच्यम् ? अभेदान्वयबोधः+ एव तादृशनियमस्य स्वीकारात् ।
26
वस्तुतः+तु-विनिगमनाविरहादभेदान्वयबोधे भेदान्वयबोधे च समानविभक्तिकविशेष्यविशषणवाचकपदसमभिव्याहारज्ञानस्य हेतुत्वात् उक्तप्रयोगानुपपत्या भेदान्वयदोषः+ विभावनीयः इति प्रश्नः ।
27
प्रातिपदिकार्थप्रतियोगिकात्यन्ताभावबोधे (स्वरूपेण) सप्तम्यन्तानुयोगिवाचकपदसमभिव्यवहारः कारणम् इति नियमानुरोधेन जलम्+न+अनीलम्+इति वाक्यजन्यबोधानन्तरम्+ जलम्+अनीलम्+इति वाक्यात्+शाब्दबोधापत्तिः ।
पूर्ववाक्ये सप्तम्यन्तानुयोगिवाचकपदविरहेण+अत्यन्ताभावबोधाभावेन+अनायति*********+अनीलभेदभेदबोधस्य+एव+अभ्युपगन्तव्यतया तस्य च जले नीलभेदबुद्धौ विरोधाभावेन प्रतिबध्यप्रतिबन्धकभावानुपपत्तेः । भेदवति लक्षणायाम्+तु नीलभेदवद्भेदप्रकारकः+ बोधः+तादात्म्येन नीलभेदवत्प्रकारकधियम्+प्रतिरुणद्धि+इति दोषाभावः । किम्+च नीलः+मणिः+गुणः+सः+अत्र+इति वाच्ये तत्+शब्देन नीलपदार्थस्य परामर्शवारणाय तत्+शब्दस्य वृत्त्युपस्थाप्य+एकदेशपरामर्शकत्वम्+न+अस्ति+इतिनियमः+तथा च अनिलम्+ जलम्+ सः+अभावः इत्यादौ नञः+ भेदार्थकत्वात्+एकदेशत्वाभावेन भेदवति लक्षणाभावेन तत्+शब्देन भेदपरामर्शकत्त्वापत्तेः । भेदवति लक्षणायाम्+तु एकदेशत्त्वात्+ भेदस्य न परामर्शः । वस्तुतः+तु-
नीलभेदवद्भिन्नम्+ जलम्+प्रमेयम्+इत्याकारकनीलभिन्नभेदविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षस्य अनीलम्+ जलम्+इत्याकारकशाब्दबोधस्य च यत्र सामग्री तत्र+उक्तप्रत्यक्षस्य+वारणाय दर्शितशाब्दबोधसामग्र्या प्रतिबन्धकत्वम्+ कल्पनीयम्+ प्रतिवादिनेति महागौरवम् ।
 वस्तुतः+तु-
सामानाधिकरण्यस्य समानलिङ्गकत्वव्यापकतया तदभावे व्याप्यस्य+अपि+अभाव-
28
प्रसक्तौ जलम्+अनीले साधुताप्रसङ्गः+ इत्यादेः+अपि साधुताप्रसङ्गः+ इति सामानाधिकरण्योपपत्तये भेदवति लक्षणान्+अङ्गीकर्तव्येति विशिष्टन्तत्वम् ।
घटवत्+ भूतलम्+इति ।
संयोगसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारतानिरूपितस्वरूपसम्बन्धावच्छिन्नभूतलत्वावच्छिन्नविशेष्यताकः++शाब्दबोधः ।
घटाभाववत्+ भूतलम् ।
संयोगसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारता+निरूपितस्वरूपसम्बन्धावच्छिन्नाभावत्वावच्छिन्नविशेष्यत्वावच्छिन्नप्रकारता+निरूपिता+इति । किम्+च स्वरूपसम्बन्धावच्छिन्नाभावत्वावच्छिन्नविशेष्यताsभिन्ना या+अभावनिष्ठा प्रकारता+इति । किम्+च संयोगसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारतानिरूपितस्वरूपसम्बन्धावच्छिन्नाभावत्वावच्छिन्नविशेष्यतासमानाधिकरणप्रकारतानिरूपितभूतलत्वावच्छिन्नविशेष्यताकशालिशाब्दबोधः । इति स्थूलार्थः ।
संयोगसम्बन्धावच्छिन्नसमवायसम्बन्धावच्छिन्नः+ घटत्वनिष्ठनिरवच्छिन्नावच्छेदकतानिरूपिता या स्वरूपसम्बन्धावच्छिन्ना भूतलत्वनिष्ठा निरवच्छिन्ना+अवच्छेदकता तादृशावच्छेदकतानिरूपिता या भूतलनिष्ठा विशेष्यता तादृशविशेष्यताकशालिशाब्दबोधः ।
संयोगसम्बन्धावच्छिन्नसमवायसम्बन्धावच्छिन्नघटत्वनिष्ठा या निरवच्छिन्ना+अवच्छेदकता तादृशाsवच्छेदकतानिरूपिता या घटनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता प्रतियोगित्वसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रकारतानिरूपिता या स्वरूपसम्बन्धावच्छिन्ना+अभावत्वनिष्ठानिरवच्छिन्ना+अवच्छेदकतानिरूपिता+अभावनिष्ठा विशेष्यता तादृशाविशेष्यतासमानाधिकरणप्रकारतानिरूपिता या समवायसम्बन्धावच्छिन्ना भूतलत्वनिष्ठा निरवच्छिन्ना+अवच्छेदकता तादृशावच्छेदकतानिरूपिता या भूतलनिष्ठा विशेष्यता तादृशविशेष्यताकशालिशाब्दबोधः । विपरीतः+ वा-
घटाभाववद्भूतलम् ।
भूतलत्वनिष्ठा या समवायसम्बन्धावच्छिन्ना निरवच्छिन्ना+अवच्छेदकता तादृ-
29
शाsवच्छेदकतानिरूपिता या भूतलनिष्ठा विशेष्यता तादृशविशेष्यतानिरूपिता या स्वरूपसम्बन्धावच्छिन्ना+अभावच्छिन्ना प्रकारता तादृशप्रकारतानिरूपिता या अभावनिष्ठा विशेष्यता तादृशविशेष्यता+निरूपिता या प्रतियोगित्वसम्बन्धावच्छिन्नाप्रकारता तादृशप्रकारतावच्छिन्ना************ तदभिन्ना तत्समानाधिकरणा वा या प्रतियोगिनिष्ठा विशेष्यता तादृशविशेष्यतानिरूपिता या समवायसम्बन्धावच्छिन्ना घटत्वनिष्ठा निरवच्छिन्नावच्छेदकता तादृशावच्छेदकतानिरूपिता या घटनिष्ठा या प्रकारता तादृशप्रकारताकशालिशाब्दबोधः । भूतले घटः+ न+अस्ति-
30
घटः+ न+अस्ति भूतले ।
उद्देश्यत्वाख्यायाम्+विधे************(refer text )यतायाम्+विशेष्यतासम्बन्धः विधेयत्वाख्यविषयतायाम्+प्रकारतासम्बन्धः ।
"पर्वतः+ वह्निमान्, पर्वते वह्निः, पर्वतः+ उद्देश्यता वह्नौ विधेयता-"इकः+ यणचि" इङ्+निष्ठोद्धेश्यतायाम्+विशेष्यतासम्बन्धः, यण्+निष्ठाविधेयतायाम्+प्रकारतासम्बन्धः ।
31
भूतलनिरूपितवृत्तित्वाभाववत्+सत्ताकर्त्तृकः+ घटः, भूतलनिरूपितवृत्तित्वाभाववत्+घटकर्तृका सत्ता । भूतलनिरूपितवृत्तित्ववत्+घटकर्तृकसत्ता भावः । भूतलनिरूपितवृत्तित्ववद्धटकर्तृकसत्ताप्रतियोगिनः+अभावः ।
32 
वस्तुतः+तु भूतले घटः । 
भूतलनिरूपितवृत्तित्ववान् घटः ।
भूतलनिरूपितवृत्तित्ववत्+घटप्रतियोगिकः+अभावानुयोगिकः+ बोधः घटपदार्थस्य+अनुयोगितासम्बन्धेन+अभावे+अन्वयः ।
33
भूतलत्वनिष्ठसमवायसम्बन्धावच्छिन्नप्रकारतानिरूपिता या भूतलनिष्ठा विशेष्यता तादृशविशेष्यत्वाभिन्ना विशेष्यतात्वावच्छिन्ना तादृशविशेष्यतासमानाधिकरणा वा या प्रकारता तादृशप्रकारतानिरूपिता या सप्तम्यर्थवृत्तित्वत्वाच्छिन्नः+ स्वरूपसम्बन्धावच्छिन्नप्रकारता तादृशप्रकारतानिरूपिता+अभावत्वावच्छिन्ना या विशेष्यता तादृशविशेष्यत्वावच्छिन्ना तत्+अभिन्ना तत्समानाधिकरणा वा या+अभावनिष्ठा विशेष्यता तादृशविशेष्यतानिरूपिता या प्रतियोगित्वसम्बन्धावच्छिन्ना प्रकारता तादृशप्रकारत्वाभिन्ना तदवच्छिन्ना तत्समानाधिकरणा वा या प्रतियोगिनिष्ठा विशेष्यता तादृशविशेष्यतानिरूपितसमवायसम्बन्धावच्छिन्ननिरवच्छिन्नघटत्वनिष्ठा या प्रकारता तादृशप्रकारताशालिशाब्दबोधः ।
 
घटः+ न+अस्ति भूतले ।
34
समवायसम्बन्धावच्छिन्नघटत्वनिष्ठनिरवच्छिन्नप्रकारतानिरूपिता या घटनिष्ठा विशेष्यता तादृशविशेष्यता+समानाधिकरणा तादृशविशेष्यतात्वच्छिन्ना तादृशविशेष्यता+अभिन्ना वा या घटनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या प्रतियोगित्वसम्बन्धावच्छिन्ना विशेष्यता तादृशविशेष्यता+समानाधिकरणा या प्रकारता तादृशप्रकारतानिरूपिता या नञर्थाभावत्वावच्छिन्ना+अभावनिष्ठा विशेष्यता तादृशविशेष्यत्वावच्छिन्ना तदभिन्ना वा या अभावनिष्ठा प्रकारता तादृशप्रकारता+निरूपिता या प्रतियोगित्त्वसम्बन्धावच्छिन्ना विशेष्यता तादृशप्रकारतानिरूपिता या सप्तम्यर्थवृत्तित्वत्वावच्छिन्ना स्वरूपसम्बन्धावच्छिन्ना विशेष्यता तादृशविशेष्यतासमाना-
35
धिकरणा या प्रकारतया तादृशप्रकारतानिरूपिता या भूतलनिष्ठा विशेष्यता तादृशविशेष्यतानिरूपिता तादृशप्रकारताकशालिशाब्दबोधः । इति सूक्ष्मार्थः ।
पक्षः+छेदः पदार्थोक्तिः+विग्रहः+ वाक्ययोजना ।
आक्षेs**********पः+अथ समाधानम्+व्याख्यानम्+ षड्विधम्+मतम् ।।

वाक्यम्+ द्विविधम् ।
उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयपरम् । उद्देश्यतावच्छेदकसामानाधिकारिण्येन विधेयान्वयपरम्+च ।
तथाहि-
शङ्कः+ लक्ष्मीपतेः पाञ्चजन्यः+चक्रम्+ सुदर्शनम् । विष्णुसम्बन्धिशङखत्वावच्छेदेन पाञ्चजन्यपदशक्यत्वान्वये तात्पर्य्यम् ।
36
नीरुपम्+ स्पर्शवन्मनः ।
रूपशून्यत्त्वविशिष्टस्पर्शवत्वसामानाधिकरण्येन मनः पदशक्यत्वान्वये तात्पर्य्यम् । मनस्त्वजातेः+एव शक्यतावच्छेदकत्वात् । रूपशून्यत्वविशिष्टस्पर्शवत्वम्+वाय्वाकाशादौ+अपि+अस्ति । अतः+ एव सामानाधिकरण्येन+एव+अन्वयः+ नतु+अवच्छेद्यावच्छेदकभावेन ।
ननु समानाधिकरणप्रकारकताविशेष्यतयोः+अवच्छेद्यावच्छेदकभावसम्बन्धम्+ केचित्+अभ्युपगच्छन्ति, केचित्+च तयोः+अभेदसम्बन्धम्+अङ्गीकुर्वते तत्र कः पक्षः श्रेयान् इति विचारप्रस्तावे अवच्छेद्यावच्छेदकभावसम्बन्धः+ एव युक्ततमःप्रतिभाति । तथा हि-यदि तयोः+अभेदसम्बन्धः+अभोष्यते ***********(refer text )तदा "संयोगेन पुरूषाभाववान् दण्डः" इति बुद्धिम्+ प्रति "संयोगेन पुरुषवान् दण्डः" इति संयोगसम्बन्धावच्छिन्नपुरुषत्त्वावच्छिन्नप्रकारतानिरूपितदण्डत्त्वावच्छिन्नविशेष्यताशालिनिश्चयस्य यथा प्रतिबन्धकत्त्वम् तथा "रक्तदण्डपुरुषवान्+अयम्" इति निश्चयस्य+अपि संयोगसम्बन्धावच्छिन्नपुरुषत्वावच्छिन्नप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यताशालिनिश्चयत्वरूपप्रतिबन्धकतवच्छेदकवत्त्वेन
प्रतिबन्धकत्त्वम्+आपद्येत । पुरुषनिष्ठा या दण्डनिष्ठप्रकारतानिरूपिता विशेष्यता तस्या अथ च देशनिष्ठविशेष्यतानिरूपिता या (पुरुषनिष्ठा) प्रकारता तस्याः+च रक्तनिष्ठप्रकारतानिरूपितदण्डनिष्ठविशेष्यत्त्वदेशनिष्ठविशेष्यतानिरूपितप्रकारत्त्वाभ्याम्+च+ऐक्यात् तादृशप्रतिबन्धकत्त्वापत्तिरूपदोषापत्तेः+युक्तत्त्वात् । अवच्छेद्यावच्छेदकभावसम्बन्धस्वीकारे तु अवच्छेदकभेदान्+न+एव दोषसम्भवः+ इति भावः ।   
ननु निरुक्तप्रतीतिषु संयोगसम्बन्धावच्छिन्नप्रकारतानिरुपिता स्वरूपसम्बन्धावच्छिन्ना वा विशेष्यता+इत्यादि सर्वत्र+एव विनिगमनाविकलम्+एव श्रूयते तत्र सम्बन्धावच्छिन्नत्त्वम्+ विशेष्यतायाम्+ प्रकारतायाम्+ वा निवेश्यम्+इति सप्रमाणम्+उपपादनीयम्+इति प्रश्नः । अत्र+उच्यते-सम्बन्धावच्छिन्नत्त्वम् प्रकारतायाम्+एव निवेश्यन्+नतु विशेष्यतायाम्, तथा हि-संयोगेन घटः+वृत्तः+इति बुद्धिम् प्रति संयोगेन घटवत्+ भूतलम्, संयोगेन घटवान् पर्वतः, संयोगेन घटवान् पटः+ इत्यादिनिश्चयानाम्+ संयोगसम्बन्धावच्छिन्नप्रकारतान्+निश्चयत्त्वेन एकरूपेण+एव प्रतिबन्धकत्त्वम् सङ्गच्छतः+ इति लाघवसम्भवः ।
ननु एवम्+अपि नानाधर्मिकाणाम्+ घटनिश्चयानाम्+ अनुगतेन एकेन+एव रूपेण प्रतिबन्धकत्त्वम्+अस्तु परन्तु प्रयोजनवैकल्यात् तदवच्छेदप्रकारतायाम्+ सम्बन्धावच्छिन्नत्वनिवेशः+ व्यर्थः+ एव+इति चेत्+न ? समवायेन घटवान् पटः+ इति ज्ञानप्रतिबन्धकत्त्वापत्त्वा घटः+
37
त्त्वावच्छिन्नप्रकारताशालिनिश्चयत्त्वेन प्रतिबन्धकत्त्वासम्भवात् । न च प्रकारतायाम्+ सम्बन्धावच्छिन्नत्त्वम्+अपहाय विशेष्यतायाम्+एव तत्+स्वीकारात् प्रतिबन्धकत्त्वोक्तौ+अपि समवायेन घटवान् पटः+ इतिज्ञानस्य प्रतिबन्धकत्त्वापत्तिरूपदोषवारणसम्भवे पुनः+अपि भवदुक्तिः+न प्रामाण्यम्+अभिगच्छति+इति वाच्यम् ? घटत्वावच्छिन्नप्रकारतानिरूपितसंयोगः+चसम्बन्धावच्छिन्नविशेष्यताशालिनिश्चयत्त्वेन प्रतिबन्धकत्त्वे केवलस्य विशेष्यपदाप्रतिपन्नस्य निरवच्छिन्नविशेष्यताकस्य "संयोगेन घटवान्" इतिज्ञानस्य प्रतिबन्धकत्त्वानापत्तेः । तत्+तत्+अविशेष्याणाम् आनन्त्येन गौरवापत्तेः+च । तस्मात् सम्बन्धावच्छिन्नत्त्वम् प्रकारतायाम्+एव निवेश्यन्+न तु विशेष्यतायाम्+इति सिद्धान्तः ।
ननु प्रकारताविशेष्यतयोः+जन्यजनकयोः+आधेययोः+अवच्छेद्यावच्छेदकादीनाम्+च परस्परम् निरूप्यनिरूपकभावः कथम्+अङ्गीक्रियते इति चेत् ? प्रतिबध्यप्रतिबन्धकभावस्य याथातथ्येन सिद्धये इति ब्रूमः । अन्यथा निरूप्यनिरूपकभावास्वीकारे "संयोगेन घटाभाववत्+ भूतलम्" इति बुद्धिम्+ प्रति (संयोगसम्बन्धावच्छिन्नघटाभावत्त्वावच्छिन्नप्रकारताकभूतलत्त्वावच्छिन्नविशेष्यताकज्ञानम् ) "संयोगेन घटवत्+ भूतलम्" संयोगसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारताकभूतलत्त्वावच्छिन्नविशेष्यताकनिश्चयत्त्वेन रूपेण प्रतिबन्धकत्त्वे "घटवन्महानसम् पटवत्+ भूतलम्" इति समूहालम्बनात्मकज्ञानस्य+अपि तादृशनिश्चयत्त्वेन प्रतिबन्धकत्त्वापत्तेः । परस्परम्+निरूप्यनिरूपकभावस्वीकारे तु निरूपकभेदात्+एव तद्वारणस्य कर्त्तुम्+ शक्यत्त्वात् । निरूप्यनिरूपकभावः+तु विनिगमनाविरहात्+एव+अवगम्यतः+******** इति तत्त्वम् ।
वृत्यनियामकसम्बन्धस्य न+अभावप्रतियोगितावच्छेदकत्त्वम्+इति--
आश्रयत्त्वस्वरूपसंयोगादीनाम्+एव+अधिकरणतानियामकत्त्वेन+अभावप्रतियोगितावच्छेदकत्त्वम् । राज्ञः पुरुष इति+अत्र षष्ठ्यर्थस्वत्त्वे निरूपितत्त्वसम्बन्धस्या+अधिकरणतानियामकत्त्वाsभावेन राज्ञः+ न पुरुषः+ इत्यादौ न+अभावप्रतियोगितावच्छेदकत्त्वम् । येन सम्बन्धेन यः पदार्थः+ यत्र वर्तते तेन+एव सम्बन्धेन तत्र+एव तत्पदार्थस्य+अभावः+अपि नञा************(refer text ) प्रत्त्याय्यते । स्वत्वसम्बन्धेन तु न कस्यचित् पदार्थस्य राजादेःपुरुषादौ स्थितिः प्रसम्भवति येन स्वत्त्वस्य वृत्तिनियामकत्त्वम्+ स्यात् । राज्ञःपुरुषः इति+उक्तेः+ स्वत्त्वसम्बन्धेन राज्ञःपुरुषे स्थितिः कथम्+अपि न प्रतीयते स्वत्त्वस्य येन वृत्तिनियामकत्त्वम्+ स्यात् । वृत्तिनियामकत्त्वाsभावेन च स्वत्त्वस्य प्रतियोगितावच्छेदकत्त्वाsभावात् स्वत्त्वसम्बन्धावच्छिन्नप्रतियोगिताका+अभावस्य क्वचित्+अपि प्रसिद्धत्त्वाsभावान्+च पुरु-
38
षः+ न राज्ञः+ इति+उच्चारिते न हि स्वत्त्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाsभावः प्रतीतिगोचराः किन्तु राजस्वत्त्वाsभावः+ एव तस्मात्+स्वत्त्वस्य प्रकारत्त्वम्+एव न संसर्गत्त्वम्+इति+आशयः । ननु वृत्त्यानियामकेति+अस्य+अधिकरणतानियामकत्त्वाsभाववत् इत्त्यर्थः कथम् इति चेत् ? वर्त्तनम्+वृत्तिः भावे "स्त्रियाम्+ क्तिन्+"इति क्तिन्+प्रत्ययः वृत्तिः कः+अर्थः+स्थितिः+अधिकरणम् "कृत्त्यल्युटः+ बहुलम्"+इति+अत्र बहुलग्रहणेन वर्तन्ते पदार्थाः+ यस्मिन्+इति अधिकरणे+अपि क्तिन् । वृत्तिः+अधिकरणम्+इत्यर्थः । यस्य सम्बन्धस्य+आधाराsधेयभावनियामकत्त्वम्+ घटवद्भूतलम्+इति संयोगवत् स्यात्+तस्य+एव सम्बन्धस्य+अभावप्रतियोगितावच्छेदकत्त्वम् न तु पुरूषः+ न राज्ञः+ इत्यादौ निरूपितत्त्वादेः पूर्वोक्ताशयवर्णनात् । वस्तुतः+तु-कुण्डलादिस्वामिनि+अपि कुण्डलाsसंयुक्ते कुण्डली देवदत्तः+ इति वृत्यनुदयात् वृत्त्यनियामकस्य सम्बन्धस्य+अपि+अभावप्रतियोगिताsवच्छेदकत्त्वम्+भवति+एव न कुण्डली देवदत्तः+ इति । किम्+च द्रव्यम्+गच्छति न+अभावम्+इत्यादौ समवायसम्बन्धावच्छिन्नाsधेयत्त्वस्य+अप्रसिद्ध्या तदभावबोधाsसम्भवः+ इति+अपि बोध्यम् ।
अप्रसिद्धप्रतियोगिकाsभावः+स्वीकार्यः+ न वा+इति प्रश्नः ।   17.7.09
अभावस्य प्रतियोगिनि नित्यसाकाङ्क्षत्त्वात्+ यत्+किञ्चित्+प्रतियोगिकः+ एव+अभावः+ न तु निष्प्रतियोगिकः । न+अस्ति अभावः+ इति कथने किम्+न+अस्ति कस्य+अभावः+ इति आकाङ्क्षायाः+ विशेषप्रतीतिगोचरत्वात् । यथा ज्ञानम्+निर्विषयकम्+न भवति किन्तु सविषयकम+एव तथा+अभावः+अपि सप्रतियोगिकः+ एव । चैत्रः+ घटम्+पश्यति इत्यादौ चैत्रकर्तृकघटकर्मकदर्शनम्+प्रसिद्धः+ मतः+ न घटम्+पश्यति चैत्र इत्यादौ प्रसिद्धप्रतियोगिसत्त्वात्+तदभावसिद्धिः । घटः+ आकाशम्+न पश्यति अभावः+ आकाशम्+न पश्यति, चैत्रः+ आकाशम्+जिघ्रति, चैत्रेण+आकाशम्+ न दृश्यते, चैत्रः+ आकाशम्+न पश्यति इत्यादिषु नञाः+********* रहिते चैत्रः+ आकाशम्+पश्यति+इत्यादौ चैत्रकर्त्तृकाकाशकर्मकदर्शन्न***********(refer text ) न+प्रसिद्धम्+इति तत्प्रतियोगिकाभावस्य क्वचित्+अपि प्रसिद्धत्त्वाsभावान्+न+एवम्+प्रयोगाः+ भवन्ति । तत्+प्रतियोगिनामप्रसिद्धत्त्वात् । यः प्रतियोगी क्वचित् स्वातन्त्र्येण लोके प्रसिद्धः+तस्य+एव+अभावांशाsन्वयेन तत्+तत्+प्रयोगाः+ घटम्+न पश्यति+इत्यादयः+ भवन्ति । अकाशम्+जिघ्रत+इत्यादौ आकाशकर्मकघ्राणम्+न क्वचित्+लोके प्रसिद्धम्+इति तादृशाः प्रयोगाः+ न भवन्ति इति न्यायानुशरणाः । वस्तुतः+सर्वत्र+अभावः+अप्रसिद्धप्रतियोगिकः+ एव । यदि+अत्र भूतले घटः+ न+अस्ति+इत्त्यादौ+एव+एतद्देशावच्छेदेन घटकर्त्तृकसत्तायाः, कथञ्चित्+अपि प्रसिद्धः+न+अस्ति कथम्+तत्+प्रतियोगिकसत्ताsभावः+ इति बोधः ।
39
अयम्+भावः, अत्र भूतले घटः+ न+अस्ति+इत्त्यादौ भूतलस्य घटापेक्षया व्यापकत्त्वेन महाकारकत्त्वेन सकलभूतलदेशावच्छेदेन घटसत्ता न+अस्ति+इति प्रसिद्धम्+एव । यत्+किञ्चित्+देशावच्छेदेन भूतले घटसत्त्वे+अपि सकलभूतलावच्छेदेन घटाsभावः+सर्वप्रसिद्धः । भूतलाsपेक्षया घटस्य न्यूनरूपकत्त्वात्+तस्य+अल्पदेशावच्छेदेन+एव स्थितिसंभवः+ लोकगम्यः । एवम्+विधाः+ देशाः+ भूतले+अनेके सन्ति यत्र घटसत्तासम्भवः कदाचित्+अपि प्रयोजनाsभावान्+नश्रवणदृष्टिगोचराः । यथा पर्वतगुहादिः समुद्रैकदेशादिः गृहभित्तिमध्यभूम्यादिः एषु कदाचित्+अपि घटसत्ता न+अस्ति तत्+तात्पर्य्येण+अत्र घटः+ न+अस्ति । अत्र भूतले घटः+ न+अस्ति+इति+उच्चारिते भूतलीयैतद्देशावच्छेदेन घटकर्त्तृकसत्ता+अप्रसिद्धाः+ सर्वथा+एव । एवम्+च अप्रसिद्धप्रतियोगिकाsभावा एवम्+विधस्थले+अनेके सन्ति+एव+इति वाच्यम् ? प्रसिद्धः+ प्रतियोगिकाsभावाsप्रसिद्धप्रतियोगिकाsभावयोः+चर्चा न कर्त्तुम्+ शक्या किन्तु वक्तुः+इच्छातात्पर्य्येण सामान्यरूपेण तत्तत्प्रतियोगिकाsभावविषयकः+एव बोधः । प्रतियोगी प्रसिद्धः अप्रसिद्धः+ वा+इति विचारः+ न सर्वसम्प्रदायसिद्धः+ इति+अलम् ।
एकत्त्वम+एकमात्रवृत्तित्त्वम्+च एकशब्दस्य+इति--
एकः+अन्यार्थे प्रधाने च प्रथमे केवले तथा । 
साधारणे समाने+अल्पे संख्यायाम्+च प्रयुज्यते ।। १ ।।
इति+उभयोक्तिः । सम्पन्नः+ व्रीहिः+इति+अत्र सुप्रत्ययस्य न+एकत्त्वमात्रम्+अर्थः+संख्यारुपम् व्रीहिः+एव सम्पन्नः+ नत्तवन्नान्तरम्***********(refer)+इति तात्पर्य्येण सम्पन्नः+ व्रीहिः+इति+अस्य प्रयोगः । व्रीहिभिन्नम्+व्रीहिसजातीयम्+व्रीहिबीजवपनकालावच्छेदेन+एव वपनानुकूलव्यापारश्रयम्+ व्रीहिवपनार्थक्षेत्रात्त्यन्त**********referसमीपवर्तिक्षेत्रोप्तम्+ यत्+अन्यत्+अन्नादिकम्+तत्र सम्पन्नत्वम्+व्रीह्यपेक्षया न+अस्ति+इति किन्तु व्रीहौ+एव सम्पन्नत्त्वम्+इत्त्यन्नान्तरीय***********referसम्पन्नत्त्वव्यावृत्तिः+इष्टा वक्तुः+न सिद्ध्येत्+एकत्त्वमात्रैकवचनार्थस्वीकारे, किन्तु स्वसजातीयनिष्ठभेदप्रतियोगितानवच्छेदकैकत्त्वरूपम्+ यत्सजातीयद्वितीयरहितत्त्वन्तदेवैकवचनार्थः **********। इतरव्यावृत्तिप्रकारः+तु+इत्थम् । यत्र स्थले सन्ति+अनेके घटाः+तत्र स्वम्+पीतघटः+तत्सजातीयः+ द्वितीयः+ नीलघटः, नीलघटे पीतघटभेदः+अपि+अस्ति+एव तस्य भेदस्य प्रतियोगीपीतघटः+तत्र यत्+एकत्त्वन्तद्भेदप्रतियोगिताsवच्छेदकम्+एव+इति तत्+एकत्त्वत्र***********(refer text ) सजातीयद्वितीयरहितत्त्वरूपम्, अतः+तत्र बहुवचनम्+एव न्याय्य्म् यत्रतु+एकः+ एव घटः+ वरीवर्ति तदा सजातीयद्वितीयघटस्य+अभावात्+वर्त्तमानैकघटनिष्ठम्+एकत्त्वम् स्वसजातीयद्वितीयघटनिष्ठभेदप्रतियोगितानवच्छेदकम्+एव । तथा च+एतादृशानवच्छेदकत्त्वारूपम्+एव+एकवचन-
40
त्त्वरूपम्+एव+एकवचनार्थः । उदाहरणम् सम्पन्नः+ व्रीहिः+इत्त्यादिकम् । अत्र यदि व्रीहिभिन्नम्+अन्यत्+अन्नम्+ कदाचित् तदा सम्पन्नत्त्वेन रूपेण व्रीहिसजातीयान्तरस्य सत्त्वात्+तत्र वर्त्तमानः+ यः+ व्रीहिभेदः+तत्प्रतियोगितावच्छेदकम्+ व्रीहित्त्वगतैकत्त्वम्+ स्यात्+एव । यदाचान्ना*********(refer)न्तरन्तत्तात्पर्ये न सम्पन्नम्+तदा सम्पन्नत्वेन रूपेण व्रीहिसजातीयस्य+एव+अभावात् स्वसजातीयद्वितीयनिष्ठभेदप्रतियोगिता+अनवच्छेदकम्+एव जातम्+व्रीहित्त्वगतैकत्त्वम् तत्+एव सजातीयद्वितीयरहितत्त्वम् । अतः+ एव "पशुना यजेत स्वर्गकामः+" इत्यादौ पशुनिष्ठतादृशैकत्त्वस्य सजातीयद्वितीयरहितत्त्वरूपस्य स्वीकारात्+एकपशुकरणकयागात्+धर्मसिद्धिः । अत्र सङघटनप्रकारः स्वः पशुः+तत्+सजातीयः+ द्वितीयः+पशुः+यदि यागे स्यात्+तदा द्वितीयपशुनिष्ठस्य एतत्+पशुभेदस्य+एतत्+पशुनिष्ठम्+एकत्त्वम्+ भेदप्रतियोगितावच्छेदकम्+ स्यात् । यदि यागे द्वितीयः+पशुः+न+अस्ति तदा एतत्+पशुनिष्ठम्+एकत्त्वम्+ सजातीयपश्वन्तरनिष्ठभेदस्य प्रतियोगिता+अनवच्छेदकम्+एव तत्+एव सजातीयद्वितीयरहितत्त्वम् । नच+एवम्+ यागसम्बन्धित्त्वेन धर्मेण साजात्यम्+अद्वितीयम्+अङ्गीकृत्त्य यागसम्बन्धघृतादिषु+अपि+एतत्+पशुभेदः+अस्ति यज्ञभूमौ अन्यकार्य्य संसिद्धये यदा पशुः+केनचित्+बद्धः+तत्र+अपि पशुसजातीयत्त्वात्+ भेदप्रतियोगितावच्छेदकत्त्वम्+ दुर्वारम्+इति वाच्यम् ? स्वसमभिव्याहृतपदार्थसंसर्गित्त्वविशिष्टप्रकृत्त्यर्थतावच्छेदकवत्त्वरूपेण साजात्त्याश्रयणात् स्वम्+ यजेत+इति+अत्र वर्त्तमानतिङ्विभक्तिः+तत्समभिव्याहृतः+पदार्थः+ यागपदार्थस्तत्संसर्गित्त्वविशिष्टम् यागसम्बन्धित्त्वसमानाधिकरणम् यत्+प्रकृत्त्यर्थतावच्छेदकम्+ पशुत्त्वरूपेण साजात्त्यम्+इति फलम+इत्यर्थः । कार्य्यान्तरार्थोक्तपशौ यागसंसर्गित्त्वम्+न+अस्ति घृतादिषु पशुत्त्वजात्त्यवच्छिन्नत्त्वम्++न+अस्ति+इति सर्वत्र+एव एकवचनार्थे गतिः+एषा+इति दिक् ।
अथ का प्रकारता विशेष्यता च+इतिप्रश्नः ।
विशेष्यतानिरूपितसंसर्गतानिरूपितत्त्वम्+प्रकारत्त्वम् । प्रकारतानिरूपितसंसर्गतानिरूपितत्त्वम्+विशेष्यत्त्वम् । न च प्रकारताविशेष्यतयोः+निरूप्यकभावेन न+अन्यतरज्ञानम्+विना+अन्यतरसिद्धिः+इति+अन्योन्याश्रयः+ इति वाच्यम् ? विषयताविशेषत्त्वम्+प्रकारत्त्वम्, विषयताविशेषत्त्वम्+विशेष्यतत्वम्+इतिनिर्विवादप्रकारात् ।
अथ किम्+तावत्+पदार्थत्त्वम्+इति प्रश्नः । 
41
पदनिष्ठशक्तिनिरूपकत्त्वम्+पदार्थत्त्वम् । न च लक्षणे पदशब्दः+सामान्यरूपेण समुपात्तः+तथा च घटः+पटपदार्थस्यात् पटः+ घटपदार्थः+च स्यात्+इति व्यभिचारः+ इति वाच्यम् ? तत्+तत्पदनिष्ठशक्तिनिरूपकत्त्वम्, तत्+पदम्+बुद्धिविशेषविषयत्त्वोपलक्षितवक्तृजिज्ञासितधर्मावच्छिन्ने शक्तम्+इति+अभिधानेन+अsक्षतेः । न च घटः+च पटः+च मठः+च+इति समूहाsलम्बनात्मकज्ञानम् । ज्ञानम्+त्रिविधम्, सविकल्पकम् निर्विकल्पकम् समूहालम्बनात्मकम्+च तत्र+उक्तसमूहालम्बनात्मके ज्ञाने+अन्यपदस्य+अन्यपयार्यः+(refer)स्यात्+इति वाच्यम् ? तत्+तत्पदनिष्ठवृत्तिज्ञानाधीनवृत्तिविषयकज्ञानत्त्वावच्छिन्नजनकतानिरूपितजन्यतानिरूपितनिरूपकत्त्वसम्बन्धावच्छिन्ना या+अवच्छेदकता तादृशावच्छेदकतानिरूपितायाः+अवच्छेद्यता तादृशा+अवच्छेद्यतावती या विषयता तादृशविषयताश्रयत्त्वम्+पदार्थत्त्वम्+इति सिद्धान्तलक्षणेन क्व+अपि+अदोषात् । 
42
ननु तत्पदनिवेशे लक्षणान्+अनुगमः । तस्य सामान्यार्थकत्वे+अन्यस्मिन्+काले या बुद्धिः+अन्यस्मिन्+काले यः+ विषयः+तस्य+अपि बोधप्रसङ्गः । किम्+च+अन्यपुरुषबुद्धौ विषयः अन्यपुरुषस्य शाब्दबोधस्यात्+इति स्वोच्चारणानुकूलतत्तत्कालीन+इति निवेशे स्वपदस्य तत्+तद्व्यक्तिपरतया सर्वथा+अननुगमः+ इति चेत्+न ? तत्पदविशिष्टबोधः+ भवतु इति+एवम्+विधः+ बोधविशेष्यः+सङ्केतः+स्वीकार्य्यः । वैशिष्ट्यम्+च-स्वोच्चारणानुकूलबुद्धिविषयतावच्छेदकावच्छिन्नविषयकत्त्वम्+ स्वजन्यत्त्वम्+इति+उभयसम्बन्धेन । तत्+तत्पदत्त्वादिरूपा या तकारोत्तरत्काररूपा पदानुपूर्वी तादृशानुपूर्वी विशेषेण+एव तत्+आदिपदानाम्+ सङ्केतविषयता, सा च+अनुपूर्वी सर्वेषु तदादिपदेषु+अनुगतरूपैव+इति न पदव्यक्तिभेदेन शक्तिभेदः । अ?**********(refer )त्थम्, तत्पदम्+ प्रक्रम्यमाणप्रकान्तप्रसिद्धानुभूतार्थपरामर्शकभेदात्+चतुर्द्धा भवति । उदाहरणानि तम्+आनय यः+ इह+अस्ति १ घट इह+अस्ति तम्+आनय, तदन्वये शुद्धिम्+इति २ 
कला च सा कान्तिमती कलावतः+त्वम्+अस्य **********(refer)लोकस्य च नेत्रकौमुदी । 
सा कः+अर्थः+प्रसिद्धा ३
ते लोचने प्रतिदिशम्+बिधुरे*********(refer)क्षिपन्ती,
ते कः+अर्थः+अनुभूते लोचने इत्यर्थः+ इति चतुरर्थकः+तत्+शब्दम्+ इति सिद्धम् ।
ननु का प्रकारिता च+इति प्रश्नः । 
प्रकारः+ विद्यते+अस्मिन्+इति प्रकारी "अत इनिठनौ" प्रकारिणः+ भावः+प्रकारिता धनम्+इदम्+किम्+च+एतस्य किम्+पदार्थः+सम्भावना चैत्रैः स्वत्त्वम्, किम्+शब्दार्थः+सम्भावना, धनपदार्थः अत्र प्रकारिता आश्रयत्त्वसम्बन्धावच्छिन्ना, चैत्रनिरूपितस्वत्त्वस्य सम्बन्धावच्छिन्नप्रकारितासम्बन्धेन किम्+पदार्थसम्भावनायाम्+अन्वयः। किम्+पदार्थसम्भावनायाः+च विशेष्यतासम्बन्धेन मुख्यविशेष्यभूते धनपदार्थे+अन्वयः, आश्रयत्त्वसम्बन्धावच्छिन्नचैत्रस्वत्त्वप्रकारकसम्भावनाश्रयीभूतम्+धनम्+इति शाब्दबोधः । इन्दुः+किम्+मुखम्- 
किम्+इन्दुः+किम्+पद्मङ्किमु*********refer मुकुरबिम्बम्+ किम्+उ********** मुखम् ।
इन्दुः+ पदार्थः किम्+शब्दार्थः+सम्भावना, मुखशब्दार्थः, अभेदसम्बन्धावच्छिन्नप्रकारितासम्बन्धेन इन्दुपदार्थस्य किम्+शब्दार्थसम्भावनायाम्+अन्वयः, सम्भावनायाः+च विशेष्यतासम्बन्धेन मुखे+अन्वयः, इन्दुनिष्ठप्रकारतानिरूपितप्रकारितावत्सम्भावनाश्रयीभूतम्+मुखम्+इतिशाब्दबोधः । यत्+किञ्चित्+निष्ठप्रकारतानिरूपितविशेष्यता यत्+किञ्चित्+-
43
निष्ठविशेष्यतानिरूपितप्रकारता यत्र, अर्थात्+एकपदार्थनिरूपितविशेष्यता अपरपदार्थनिरूपितप्रकारता यत्र तथा+एव प्रकारितासम्बन्धः+ इति तात्पर्य्यम् । 
जनकत्त्वङ्कारणत्त्वम् ।
तत्+च द्विविधम् स्वरूपयोग्यत्त्वम् फलोपधायकत्त्वम्+च । कारणतावच्छेदकधर्मवत्त्वम्+ स्वरूपयोग्यत्त्वम् । यथा घटम्+प्रत्त्यरण्यस्थदण्डस्य+अपि कारणत्त्वम् । द्वितीयम्+ यथा ज्ञानजन्या भवेत्+इच्छा हि+इच्छाजन्या भवेत्+कृतिः । व्यापारः+कृतिजन्यः+ हि तत्+जन्यम्+फलम्+उच्यते ।। १ ।।
केवलान्वयित्त्वम्+च ।
अत्त्यन्ताsभावप्रतियोगित्त्वम् । यः+ धर्मः+सर्वत्र वर्त्तते यस्य च अत्त्यन्ताsभावः अप्रसिद्धः स धर्मः+केवलान्वयी । घटः+अभिधेयः+प्रमेयत्त्वात् इति+अत्र प्रमेयत्त्वम्+ केवलान्वयि+इति । गमकत्त्वम्+च-नित्यसाकाङ्क्षत्त्वम् । चैत्रस्य गुरुकुलम्+ चैत्रस्य दासम्+आर्ये+******(refer)इत्त्यादौ सापेक्षत्त्वे+अपि नित्त्यसाकाङ्क्षत्त्वात्+समासः । 
विनाश्यभावत्त्वम्+प्रागभावत्त्वम् ।
इति नैयायिकाः । शाब्दिकाः+च कारणे शक्तिरूपेण+अवस्थानम्+प्रागभावः+ इति+आहुः । साङ्ख्याचार्य्याः+तु-भावस्य+अनागतावस्था+एव प्रागभावः+ इति+आहुः । उत्पन्नस्य घटादेः+कारणसत्त्वात्+पुनरुत्पत्तिवारणाय प्रागभावः+अङ्गीकार्य्यम्+ इति फलितम् । घटोः+ भविष्यति+इत्त्यादौ प्रागभावः प्रकृतिप्रत्ययोः+मध्ये कस्य+अर्थः+ इति विचारः ।
44
तादात्म्यम्+च ।
भेदसहिष्णुः+अभेदः+तादात्म्यम्+इति केचित्+वेदान्तिनः । तत्सत्तातिरिक्तसत्ताकत्त्वाsअभावः+तादात्म्यम्+इति मायावादिनः । 
भेदाsभेदबुद्धि नियामकः+सम्बन्धविशेषः+तादात्म्यम्+इति साङ्ख्याचार्य्याः ।
45
क्यन्तादात्म्यम्+इति केचित् । सः+ आत्मा यस्य सः+ तत्+आत्मा तस्य भावः+तादात्म्यम् ।
समानविषयकत्त्वम्+च-तुल्यरूपविशेष्यविशेषगताशालित्त्वम्+तद्विषयविषयकत्त्वम्+वा इति । 
पर्वतः+ वह्निमान् पर्वतः+ महानसीयवह्निमान् इति+अनयोः+निश्चयोः+समानविषयकत्त्वम् ।
उत्तेजकत्त्वम्+च-प्रतिबन्धकोटिप्रविष्टा+अभावप्रतियोगित्त्वम्+उत्तेजकत्त्वम् । दाहम्+ प्रति मणिविशेषस्य प्रतिबन्धकत्त्वम् लोकगम्यम् ।
काव्यशास्त्रज्ञाः+तु प्रेरकत्त्वम्+उत्तेजकत्त्वम्+इति ब्रुवन्ति ।
उद्दीपकत्त्वम्+उत्तेजकत्त्वम्+इति केचित् । वर्द्धकत्त्वम्+उत्तेजकत्त्वम्+इति+अन्ये ।
पृच्छ+इति-
जिज्ञासाज्ञानोद्देश्यकप्रवृत्त्यधीनः+शब्दः । यथा गुरून्+धर्मम्+पृच्छति+इत्त्यादौ पृच्छतेः+अर्थः ।
अत्र पृच्छधावत्त्वर्थघटके ज्ञाने गुरुवृत्तित्त्वस्य+अन्वयः, शब्दे च धर्मविषयकत्त्वस्य+अन्वयः शब्दस्य विषयता व्यापारानुबन्धिनी, ज्ञानस्य विषयता व्यापारानुबन्धिनी, ज्ञानस्य परम्परया शब्दरूपधात्त्वर्थविशेषणत्त्वात्+तदा+आश्रयीभूतगुरोः+गौणकर्मता धर्मस्य च धात्वर्थविषयता प्रधानकर्मता+इति । केचित्+शाब्दिकाः+तु जिज्ञासाविषयकज्ञानानुकूलव्यापारः । सः+ च कथम्+धर्मः+ आचरितव्यः+ इति+अभिलाषादिः । पृच्छ्यते शिष्येण गुरूधर्मम्+इत्यादौ पृच्छेः+अर्थ इति+आहुः । प्रच्छा प्रश्नः+ इति काव्यज्ञाः+ आहुः । 
46  2o.7.09
एच्छ धातोः "षिद्भिदादिभ्यः+ङि"ति अङि सम्प्रसारणे पृच्छ+इति । ततः+ आचक्षाणणिजन्ताण् ण्वुलि पृच्छकः+ इति । 
प्रश्नत्वम्+अङ्कम्+इति । 
यत्+धर्मविशिष्टे यत्+धर्मावच्छिन्नस्य सम्बन्धः+ यत्+प्रश्नवाक्यात्+प्रतीयते तदुत्तरवाक्यात्+तद्धर्मविशिष्टः+ एव तद्धर्मव्याप्यधर्मावच्छिन्नसम्बन्धः+चेत्+प्रतीयते भवति तदा+एव प्रश्नोत्तरभावनिबन्धः । कस्मात्+ घटः+ इति प्रश्ने दण्डात्+ घटः+ इति+उत्तरम् । किम्+करोति+इति यत्नविशिष्टे प्रश्ने पचति+इति+अनेन पाककृतिबोधः ।
प्रश्नवाक्ये यत्+प्रधानम्+ समानलिङ्वचनत्त्वादिकम्+ तेन+एव प्रश्नविषयजिज्ञासा निवर्त्तकम् । के शिष्याः+ अस्य+इति प्रश्ने कठाः+ इति+एव+उत्तरम् न तु कठः+ इति ।
अभिधानप्रयोजनादिजिज्ञासात्त्वम्+प्रश्नत्त्वम् । यथा भोः किम्+नामधेयम्+तव किमर्थम्+अत्र+आगतम् अत्र जिज्ञासापदेन तत्प्रयोजकथनानुकूलव्यापारः+ लक्ष्यते-अविज्ञातप्रार्थनम्+च प्रश्नः+ इति+अभिधीयते । किम्+च-जिज्ञासाविष्करणत्त्वम्+ प्रश्नत्त्वम् कीदृशः+ गवयः+ इति प्रश्नः ।
शाब्दिकम्+मन्याः+तु- उत्तरप्रयोजिकेच्छा प्रश्नः+ इति+आहुः । अत्र खण्डनखण्डखाद्यम्, प्रश्नशब्दस्य+आज्ञातार्थविषयकज्ञानानुकूलव्यापाररूपत्त्वार्थकत्त्वम् । यदि तत्+विषयकम्+ ज्ञानम्+न+आसीत्+तदा+इच्छा+एव न+उदि***********(refer text )ति ।
ज्ञानजन्या भवेत्+इच्छा इच्छाजन्या भवेत्+कृतिः ।
व्यापारः कृतिजन्यः+ हि तत्+जन्यम्+ फलम्+उच्यते ।। १ ।।
यदि तद्विषयकम्+ ज्ञानम्+अस्ति तदा प्रश्नशब्दार्थः+ न सङ्घटते । पिष्टपेषणसिद्धसाधनदोषः+च समायाति । ईश्वरसद्भावे किम्+प्रमाणम्+इति प्रश्ने किम्+शब्दः+अपि सहायकः । किम्+शब्दस्य षडुदाहरणानि "अनिर्द्धा*********referरितविशेषविशिष्टम्" यथा कीदृशः+ गवयपदवाच्यः+ इति, कस्मै नाथः+ समर्प्यकौरवकुलम्+व्योमान्तमालंवसे *************"ईषत्+अर्थः" ।
यथा न किम्+अपि+अस्य+अस्ति इति । "अतिशयः" यथा किम्+अपि+एषः+ प्रगल्भतः+ इत्यादौ । अत्र+अतिशयितम्+प्रगल्भतः+ इति बोधः । "प्रश्नः" यथा किम्+इदम्+ किंन्नरकुण्ठि सुप्यतः+ इत्यादौ "वितर्कः" सः+ च प्रयोक्तुः+सम्भावनात्मकम्+ ज्ञानम् । यथा किम्+इन्दुः+किम्+पद्मम्+इति । "कुत्सा" किम्+ गौः+इति, सः+ किम्+ सखा साधुः न शास्ति यः+अधिपमित्त्यादि । ***********१ अनर्द्धारितविशेषः+ २ विशिष्टः+ ईषत्+अर्थ ३ अतिशयः+ ४ प्रश्नः+ ५ वितर्कः+ ६ कुत्सा इतिभेदात् षडर्थाः+प्रतिभान्ति । खण्डनखण्डखाद्ये तु चत्त्वारः+ एव+अर्थाः+ निर्दिष्टाः ।
47
यथाविधम्+ यम्+ विषयम्+निजस्य प्रश्नस्य निर्वक्तिः+ परः+ यथा+उक्त्या,
वाच्यः+तथा+एव+उत्तरवादिना+अपि तथा+एव वाचा सः+ तथाविधः+अर्थः ।।
प्रश्नस्य यः+स्यात्+विषयः+सः+ वाच्यः+ वाचा+अनया+एव+एष भवेत्+निरूक्तः ।
इदम्+त्वया+अपि+अस्थितम्+एतया+एव गिरा स्वपृच्छ्रा विषयस्य वक्त्रा ।। इति ।
समानाधिकरणत्त्वम्+तु-
विभिन्नविभक्तिराहित्त्ये सति अभेदसम्बन्धेन+एकार्थबोधजनकत्त्वम् समानाधिकरणत्त्वम् । 
नीलः+ घटः महानवमी परमराज्यम् इति पचन्तम्+देवदत्तम्+पश्य "लटः+शतृशानचौ+"इति वैयाकरणाः+ आहुः । नैयायिकाः+तु-एकाधिकरणवृत्तिकत्त्वम्+ समानाधिकरणत्त्वम् । हेतुसमानाधिकरणात्त्यन्ताभावेति व्याप्तिलक्षणे । अथवा कोटिद्वयसहचरितत्त्वम्+ समानाधिकरणत्त्वम् । यथा धूमधूमाsभावसमानाधिकरणः+ वह्निः+इति+आहुः ।
समानाsकारकत्वम्+च ।
स्वस्मिन् यादृशी तद्विद्विशेष्यकत्त्वावच्छिन्नतत्प्रकारिता तादृशतद्वद्विशेष्यत्त्वावच्छिन्नतत्प्रकारिताशालित्वम्+ समानकारकत्त्वम् ।
किम्+च स्वस्मिन् यादृशनिरूप्यनिरूपकभावापन्नविषयताकत्त्वम्+ तादृशनिरूप्यनिरूपकभावापन्नविषयताकत्त्वम्+इति सूक्ष्मदर्शिनः ।
अथ किम्+प्रकृत्यर्थत्त्वम्+इति प्रश्नः । 
न च प्रकृतिवृत्त्युपस्थाप्यत्त्वम्+प्रकृत्त्यर्थत्त्वम्+इति वाच्यम् ? कर्त्तृकर्माद्यर्थककृदन्तीयप्रत्त्ययविशिष्टे वृत्त्यभावात्+तत्र व्यभिचारः+ इति ? रागः पाकः+ इति भावकृदन्तवत् तत्र समुदायशक्तिस्वीकारात् । न च कृदन्तानुपूर्वीणाम्+अनन्तत्त्वेन गौरवम्+इति वाच्यम् ? प्रकृतिप्रयोज्यशाब्दबोधविषयत्त्वम्+प्रकृत्त्यर्थत्त्वम्+इति परिष्कारात् । न च पचन्तौ पठन्तौ+इत्त्यादौ शतृप्रत्त्ययान्तसमुदायप्रयोज्यविषयत्त्वस्य धात्त्वर्थे+अपि सत्त्वात्+तस्य+अपि प्रकृत्यर्थत्त्वापत्तिः+इति वाच्यम् ? प्रत्त्ययनिष्ठविधेयतानिरूपितोद्देश्यतावच्छेदकव्याप्यधर्मावच्छिन्ननिरूपितवृत्तिप्रयोज्यशाब्दबोधविषयत्त्वम्+इति लक्षणात् । वस्तुतः+तु-प्रत्ययनिष्ठविधेयतानिरूपितोद्देश्यतासमानाधिकरणनिरूपकतानिरूपितनिरूप्यतावद्वृत्तिप्रयोज्यशाब्दबोधविषयत्त्वम्+प्रकृत्त्यर्थत्त्वम्+इति, पुरः+ मृग्यम् ।
48
विशेष्यतावच्छेदकावच्छिन्नत्त्वम्+च--
स्वाsभाववदवच्छेदकत्त्वानिरूपितत्त्वम् । अर्थात् स्वाsभाववत्पदार्थनिष्ठावच्छेदकतानिरूपितावच्छेद्यत्त्वाsभाववत्त्वम् । विशेष्यतावच्छेदकातिरिक्तपदार्थनिष्ठायाः+अवच्छेदकतानिष्ठा निरूपकता तादृशनिरूपकतानिरूपितनिरूप्यत्त्वाsभाववत्त्वम्+इति फलितार्थः ।
स्वावच्छेदकतावच्छिन्नत्त्वम्+च--
स्वाsभाववदवच्छेदकत्त्वाsनिरूपितत्त्वम् । स्वनिष्ठा या अवच्छेदकता तादृशावच्छेदकताभिन्नः+ यः+ पदार्थः+तत्+निष्ठा या+अवच्छेदकता तादृशावच्छेदकतानिरूपिता या+अवच्छेद्यता तादृशावच्छेद्यतावन्निष्ठनिरूपकतानिरूपितनिरूप्यत्त्वाsभाववत्त्वम् ।
(शाब्दबोधकारणनिरूपणम्)
ननु शब्दजन्यबोधविषयत्त्वम्+एव शाब्दबोधत्त्वम्+इति तत्र कानि कारणानि+इतिप्रश्नः । आकाङ्क्षायोग्यताssसत्तितात्पर्य्याणि । नीलः+ घटः+ इत्यादौ अभेदसम्बन्धावच्छिन्ननीलत्त्वनिष्ठनिरवच्छिन्नावच्छेदकतानिरूपितावच्छेद्यतावत्स्वरूपसम्बन्धावच्छिन्ननीलत्त्वावच्छिन्नप्रकारतानिरूपितघटत्त्वनिष्ठा या निरवच्छिन्नाsवच्छेदकता तादृशावच्छेदकतानिरूपिता या+अवच्छेद्यता तादृशावच्छेद्यतावती या स्वरूपसम्बन्धावच्छिन्ना घटत्त्वावच्छिन्ना घटनिष्ठा विशेष्यता तादृशविशेष्यताकशालिशाब्दबुद्धित्त्वावच्छिन्नम्+प्रति सुप्रत्त्यान्तः+ "नीलः"+ इति पदसमभिव्याहृतसुप्रत्ययान्तघटः+ इति पदसमभिव्याहाररुपाsकाङ्क्षाज्ञानम् कारणम्+इति+आकाङ्क्षाज्ञानाsकारः । घटः+ कर्मत्त्वम्+आनयनम्+ कृतिः+इति वाक्यात्+शाब्दबोधनिवारणाय घटनिष्ठकर्मतानिरुपकानयनत्त्वावच्छिन्नम्+ प्रति घटपदाव्यवहितोत्तरद्वितीयाविभक्तिसमभिव्याहाररूपाकाङ्क्षाज्ञानम्+कारणम् । न च अयम्+एति पुत्रः+ राज्ञः+ पुरुषः+उपसार्य्यताम्+इत्यादौ विभि-
49
न्नान्वयदर्शनेन कथम्+आकाङ्क्षा+इति वाच्यम् ? पुत्रेण सह+एव राजपदस्य तात्पर्यग्रहाभिधानात् । अन्वयबोधजननयोग्यतत्+तत्पदयोः+सम्बन्ध आकाङ्क्षा+इति फलितम् । अभेदसम्बन्धावच्छिन्ननीलत्त्वनिष्ठ
निरवच्छिन्नावच्छेदकतानिरूपितावच्छेद्यतावत्स्वरूपसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्त्वनिष्ठनिरवच्छिन्नाsवच्छेदकतानिरूपितावच्छेद्यतावत्स्वरूपसम्बन्धावच्छिन्नघटत्वावच्छिन्नविशेष्यताकशालिशाब्दबुद्धित्त्वावच्छिन्नम्प्रति नीलपदजन्यनीलत्त्वावच्छिन्नोपस्थितिविशिष्टघटपदजन्यघटत्वावच्छिन्नोपस्थितिविशिष्टरूपयोग्यताज्ञानम्+कारणम् । ननु+एतादृशयोग्यताज्ञानस्य शाब्दबोधात्+प्रागसम्भवः+ वाक्यार्थस्य कस्यचित्+पूर्वत्त्वात्+इति वाच्यम् ? वाक्योच्चारणानन्तरम्+तत्+तत्पदार्थस्मरणद्वारा संशयनिश्चयान्तररूपयोग्यताज्ञानसम्भवात् । बौद्धपदार्थस्य स्वप्नात्+अनुरोधेन+आवश्यकत्त्वात्+बौद्धम्+पदार्थम्+उररीकृत्यान्वयबोधनिर्विवादात् । वह्निना सिञ्चति+इति प्रति+उदाहरणम् । सेचनव्यापारे वह्निकरणकत्त्वस्य+अयोग्यत्त्वात् । वस्तुतः+तु-योग्यताज्ञानस्य न शाब्दबोधहेतुत्त्वम्वह्नौ सेचनकरणकत्त्वाsभावः+ लोकगम्यः+ इत्त्यर्थानुपपत्त्या तत्र शाब्दबोधः+ न+इति गाम्भीर्य्यात् । वस्तुतः+तु-वह्निना सिञ्चति+इति वाक्यम्+भवति+एव "अत्यन्तासत्ता+अपि हि+अर्थे ज्ञानम्+ शब्दःकरोति" चेत्+इति+उक्तिः+त*************(refer) एव वन्ध्यासुतादिशब्दानाम्+ प्रातिपदिकत्त्वम् । अद्रवेण वह्निना कथम्+ सेकम्+ब्रवीषि+इति+उपहासापत्तेः+च । स्वप्नात्+अनरोधेन**********(refer) बौद्धपदार्थस्य+आवश्यकत्वात् वह्निना सिञ्चति+इति लोके न प्रयोगः+अप्रामाण्यग्रहात् ।
50
 अभेदसम्बन्धावच्छिन्ननीलत्त्वनिष्ठनिरवच्छिन्नावच्छेदकतानिरूपितावच्छेद्यतावत्स्वरूपसम्बन्धावच्छिन्ननीलत्त्वावच्छिन्नप्रकारतानिरूपितघटत्त्वनिष्ठनिरवच्छिन्नावच्छेदकतानिरूपितावच्छेद्यतावत्स्वरूपसम्बन्धावच्छिन्नघटत्त्वाव च्छिन्नविशेष्यताकशालिशाब्दबोधः+ नीलः+ घटः+ इति वाक्यम्+जनयति+*************इत्त्याकारकतात्पर्य्यज्ञानम्+ तत्+तत्+शाब्दबोधकारणम् । अतः+ एव सैन्धवम्+आनयेत्+इत्यादौ (द्रव्यर्थकसैन्धवम्+आनय+इत्यादौ)तात्पर्य्यज्ञानकारणाद्भोजनसमये लवणार्थप्रत्ययः+ यात्राप्रकरणे+अश्वप्रत्ययः+ इति लोकव्यवहारसङ्गतिः । न च--
शक्तिग्रहव्याकरणोपमानकोशाप्तवाक्यात्+ व्यवहारतः+च ।
वाक्यस्य शेषात्+विवृतेः+वदन्ति सान्निध्यतः+सिद्धपदस्य वृद्धाः ।।
इति शिष्टनियमवाक्येन प्रकरणादिना+एव सैन्धवपदार्थस्य तत्+तत्+स्थले प्रतीतिः+इति तात्पर्य्यज्ञानस्य कथम्+कारणत्त्वम्+इति वाच्यम् ? तस्मिन् प्रकरणे किम्+तात्पर्य्यम् कीदृशतात्पर्य्यविशिष्टम्+प्रकरणम्+इत्त्याद्यनुभवेन तात्पर्य्येणव*********(refer) प्रकरणम्+अपि निर्णेयम्+इति लघीयसा प्रकारेण तात्पर्य्यज्ञानस्य+एव शाब्दबोधे कारणत्त्वस्वीकारात् । अतः+ एव नानार्थे तात्पर्य्यात्+ विशेषावगतिः+इति न्यायाकारः+सार्थकः+समुपद्यते । अतः+ एव शुकोच्चारितवाक्ये मौनिपुरुषोच्चारितवाक्ये च शिक्षयितुः+स्वभावस्य+ईश्वरस्य च तात्पर्य्यज्ञानम्+कारणम्+अनायत्त्या सार्वजनीनम्+इति ।
अव्यवहितोत्तरनिवेशाविचारलेखः ।। ननु+एकनीलः+ घटः+ इति+एतत्+विषयकशाब्दबुद्धित्त्वावच्छिन्नप्रकार्य्यत्त्वत्त्वावच्छिन्नम्+प्रति आकाङ्क्षायोग्यताsसत्तितात्पर्य्याणाम्+ कारणत्त्वम्+अनुपपन्नम् । किम्+च अनेककारणाsभ्युपगमे परस्परजन्यबोधे व्यभिचारः । यत्र स्वन्तनीलपदसमभिव्याहृतस्वन्तघटपदत्त्वरूपाकाङ्क्षाज्ञानजन्यनीलप्रकारघटविशेष्यकबोधः+तत्र+एव नीलपदजन्यनीलत्त्वावच्छिन्नघटपदजन्यघटत्त्वावच्छिन्नोपस्थितिरूपयोग्यताज्ञानम्+न+अस्ति परन्तु नीलप्रकारघटविशेष्यबोधः+तु+अस्ति+एव कार्य्यम्+अस्ति
51
हेतुः+न+अस्ति अतः+ हेतोः+कार्य्यतावच्छेदकानाक्रान्तत्त्वम्+दोषः+ इति चेत्+न ? स्वन्तनीलपदसमभिव्याहृतस्वन्तघटपदत्त्वरूपाकाङ्क्षाज्ञानाsव्यवहितोत्तरजायमानाsभेदसम्बन्धावच्छिन्ननीलत्त्वावच्छिन्नप्रकारतानिरूपितघटत्त्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्त्वावच्छिन्नम्प्रति स्वन्तनीलपदसमभिव्याहृतस्वन्तघटपदत्त्वरूपाकाङ्क्षज्ञानम्+कारणम् । एवम्++नीलपदजन्यनीलत्त्वावच्छिन्नघटपदजन्यघटत्त्वावच्छिन्नोपस्थित्त्यव्यवहितोत्तरजायमानाsभेदसम्बन्धावच्छिन्ननीलत्त्वावच्छिन्नप्रकारतानिरूपितघटत्त्वावच्छिन्नविशेष्यताकशालिशाब्दबुद्धित्त्वावच्छिन्नम्प्रति नीलपदजन्यनीलत्त्वावच्छिन्नघटपदजन्यघटत्त्वावच्छिन्नोपस्थितिरूपयोग्याताज्ञानम्+ कारणम् । एवम्+अभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधन्नीलः+ घटः+ इति वाक्यम्+जनयतु+इत्त्याकारकतात्पर्य्यज्ञानाsव्यवहितोत्तरजायमानाsभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दम्+ प्रति नीलघटपदार्थविशिष्टतात्पर्य्यज्ञानम्+कारणम् । एवम्+नीलपदाव्यवहितोत्तरवर्तिघटपदत्त्वरूपाsसत्तिज्ञानाsव्यवहितोत्तरजायमानाभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधम्+प्रति नीलपदाव्यवहितोत्तरघटपदत्त्वरूपासत्तिज्ञानम्+कारणम् । एवम्+प्रकारेण तत्+तत्कारणाsव्यवहितोत्तरत्त्वम्+निवेश्य व्यवहितहेतोः कार्यतावच्छेदकानाक्रान्तत्त्वाsभावात् ।
आसत्तिज्ञानम्+अपि शाब्दबोधे कारणम् । तत्पदाव्यवहितोत्तरवर्तितपदत्त्वम्+आसत्तित्त्वम् । प्रकृतान्वयबोधानुकूलवृत्त्या तत्तत्पदजन्यपदार्थबोधजनकत्त्वेन तात्पर्यविषयीभूततत्तत्पदाsव्यवहितोत्तरतत्तत्पदत्त्वमासत्तित्त्वम् । गिरिःभुक्तम् अग्निमान् देवदत्तेन+इत्यादौ गिरिपदार्थभुक्तपदार्थयोः+अन्वयः+ न+अपेक्षाविषयः+तत्र तयोः+तात्पर्य्याsभावात् । किन्तु गिरिपदार्थाग्निमत्पदार्थयोः+एव+आसत्तिः+इति पदार्थविशिष्टपदव्यवधा-
52  21.7.09
नेन शाब्दबोधः । तथा च अभेदसम्बन्धावच्छिन्ननीलत्त्वनिष्ठा या निरवच्छिन्नाsवच्छेदकता तादृशा+अवच्छेदकतानिरूपिता या+अवच्छेद्यता तादृशा+अवच्छेद्यतावती या स्वरूपसम्बन्धावच्छिन्ना नीलत्त्वावच्छिन्ना नीलनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या घटत्त्वनिष्ठा निरवच्छिन्ना+अवच्छेदकता तादृशा+अवच्छेदकतानिरूपिता या+अवच्छेद्यता तादृशा+अवच्छेद्यतावती या स्वरूपसम्बन्धावच्छिन्ना घटत्त्वावच्छिन्ना घटनिष्ठा विशेष्यता तादृशविशेष्यताकशालिशाब्दबोधत्त्वावच्छिन्नम्+प्रति नीलपदनिष्ठवृत्तिज्ञानाधीनोपस्थितिविशिष्टनीलपदाsव्यवहितोत्तरवर्तिघटपदार्थनिरूपितशक्तिमद्घटपदत्त्वरूपाsसत्तिज्ञानम्+कारणम् । उदाहरणप्रत्त्युदाहरणे स्फुटतरे । न च मौनिश्लेकादौ कण्ठताल्वाद्यभिघातजन्यत्त्वम्+उच्चारणत्त्वम्+न+अस्ति+इतिवर्णसमुदायात्मैकपदत्त्वाsभावात् कथम्+**********कारम्+आसत्तिज्ञानम्+इति वाच्यम् ? पदाsभावे+अपि+या+अनुमानिकपदज्ञानस्य+आवश्यकत्त्वेन+अदोषात् । अन्यथा पदज्ञानरूपकारणाsभावेन मौनिश्लोकादौ शाब्दबोधस्य+एव+अनापत्तेः । तथा ययोः पदयोः+अन्वयबोधजनकत्त्वेन मौनिनः+तात्पर्य्यम्+अवगम्यते तयोः+अव्यवधानेन+अनुमानिकज्ञानम्+अवर्तत एव+इति तत्त्वम् । न च स्थाल्यामोदनम्+पचति गच्छति देवदत्तः+ गृहम्+इत्यादौ ओदनादिपदव्यवधानेन कथम्+आसत्तिज्ञानम्+कारणम्+तत्र कथम् भवेत्+इति वाच्यम् ? प्रकृतान्वयबोधानुकूलत्त्वेन तत्+तात्पर्य्यविषयीभूतत्त्वेन च+आसत्त्यभावाभावात् । एतत्+पदम्+वाक्यम्+वा+एतत्+अर्थबोधनाय मया+उच्चार्य्यतः+ इति+ईश्वरेच्छा तात्पर्य्यम् ।
स्वानवच्छेदकान्+अवच्छिन्नत्त्वम्+च ।
स्वनिरूपकतावच्छेदकताविशिष्टान्याsवच्छेकत्त्वानिरूपितत्त्वम्+एव । विशिष्टान्यत्त्वम्+च-सामानाधिकरण्यसम्बन्धेन व्यभिचारित्त्वसम्बन्धादिभिः+वा । तेन प्रमेयस्य+इदम्+अस्ति+इत्यादौ स्वानवच्छेदकाsप्रसिद्धावपि दोषाभावः ।
53
स्वानवच्छेदकानवच्छिन्नत्त्वम्+च ।
परस्परनिरूप्यनिरूपकभावे+अपि स्वनिरूपितावच्छेदकताविशिष्टाsन्याsवच्छेदकतावदन्यत्त्वम् । अत्र+अवच्छेदकतावत्त्वम्+च-स्वावच्छेद्यप्रकारतानिरूपितविशेष्यत्त्वावच्छेद्यत्त्वसम्बन्धेन । इदम्+च+अवच्छेद्यत्त्वम्+ साक्षात्+परम्परासाधारणम् । परम्परया च तदवच्छेद्यप्रकारतानिरूपितविशेष्यत्त्वावच्छेद्यत्त्वसम्बन्धेन । पुरूषत्त्वनिष्ठावच्छेदकत्त्वावच्छेद्यप्रकारतानिरूपितविशेष्यत्त्वावच्छेद्यत्त्वम्+ स्वत्त्वनिष्ठावच्छेदकतायाम्+ परम्परया+अपि न+अस्ति ।
आनुपूर्वी च । 
वर्णानाम्+पूर्वापरीभावः+ यथा घटः+ इत्यादौ घकारोत्तराकाराकारोत्तरटकारटकारोत्तराकारः+ इति । पूर्वस्य योग्यम्+अनुपूर्वम्+अनुपूर्वम्+एव+अनुपूर्वी स्वार्थिकः प्रज्ञादिभ्यः+अणित्त्यण् तदन्तत्त्वात्+ङीप् कम्बुग्रीवादिमद्वयक्त्यवच्छिन्नशक्तघटपदसमानानुपूर्वीकत्त्वम् घः+च टः+च+अनयोः+समाहरः+ घटम्+इत्यादौ । तत्समानानुपूर्वीकत्त्वम्+तस्मिन् इति । तत्तद्वर्णोत्तरतत्तद्वर्णत्त्ववत्वन्तत्समानानुपूर्वीकत्त्वम् इति लक्षणम्+ सामान्यम् । नच+एवम्+ लक्षणे घकारोत्तराकारोत्तरटकारोत्तरात्वस्य नीलघटपदे+अपि सत्त्वात् घटपदसमानानुपूर्वीकत्त्वम्+नीलघटः+ इति विशिष्टपदस्य+अपि+अनिष्ठम्+आपद्यत+इति वाच्यम् ? तत्पदविशिष्टपदत्वम्+ तत्समानानुपूर्वीकत्त्वम् । वैशिष्ट्यम्+च-स्वघटकताsनवच्छेदकावच्छिन्नाsघटितत्त्वस्वघटकतानवच्छेदकावच्छिन्नाघटितत्त्वसम्बन्धावच्छिन्नस्ववृत्तित्त्वोभयसम्बन्धेन । तथा च घटपदसमानानुपूर्वीकत्त्वम्+न नीलघटपदे घटपदघटकता+अनवच्छिन्ननीलत्वावच्छिन्नघटितत्वम्+एव+इति लक्षणे+अव्यभिचारात् । न च पदत्त्वस्य पाणिनीयसङ्केतसम्बन्धेन पदत्त्ववत्परत्त्वेन+अनुगतत्त्वे+अपि सरः+ रसः नदी दीनः राजन् जरा ताल लता इत्यादिशब्दानाम्+ समानुपूर्वीकत्त्वम्+आपतेत् इति वाच्यम् ? स्वार्थबोधप्रयोजकतावच्छेदकधर्म-
54
वत्त्वम्+इति तृतीयसम्बन्धनिवेशेन लतातालादिशब्दार्थयोः+भेदेन तत्+तत्प्रयोजकधर्मस्य भिन्नत्त्वेन+अदोषात् । न च तृतीयसम्बन्धनिवेशे निपातस्य+अनर्थकस्य प्रातिपदिकसंज्ञा वक्तव्येति वार्तिकोदाहरणे केवलपादपूरणमात्रार्थकत्त्वे च .वै . तु . हि . इत्त्यादौ अर्थबोधकत्त्वाsभावेन तस्याः+समानानुपूर्वीकत्वम्+न स्यात्+इति वाच्यम् ? तत्+तत्समानानुपूर्वीकत्त्वम्+तत्+तत्+पदः+ एव । तथाहि घटपदसमानानुपूर्वीकत्त्वम्+ घटपदः+ एव न तु नीलघटे । स्वनिष्ठवत्त्वावच्छिन्नविषयतानिरूपितात्त्वावच्छिन्नविषयतानिरूपितटत्त्वावच्छिन्नविषयतानिरूपितात्त्वावच्छिन्नविषयत्त्वावच्छिन्नभेदप्रतियोगितावच्छेदकविषयतात्त्वसमनियतज्ञानविषयतापर्य्याप्त्यवच्छेदकधर्मत्वं घटे घटसमानानुपूर्वीकत्त्वम् । पटादिसमानानुपूर्वीकत्त्वम्+पटादिषु बोध्यम्+इति निर्विवादः प्रकारः । 
सम्बन्धविचारः ।
ननु सर्वत्र आधाराsधेयभावः प्रतियोग्यनुयोगिभावः । जन्यजनकभावः निरूप्यनिरूपकभावः+ इति शाब्दबोधे श्रूयते । तत्र+अयम्+ सन्देहः, सम्बन्धस्य+उभयपदार्थनिरूपितत्त्वात् विशिष्टे आधाराsधेयभावे सम्बन्धत्त्वम् संयोगादिप्रसिद्धसम्बन्धानाम्+उभयनिष्ठत्त्वदर्शनवत् । ननु विशिष्टाधारsधेययोः+एकत्र मिलितयोः+न वर्तमानत्त्वम् कुत्र+अपि । तस्मात्+एकसम्बन्धेन+एव सम्बन्धिनोः+सम्बन्धत्त्वम् । आधेये स्वरूपेण आधारे च निरूपकतया प्रत्त्यासन्नस्य+आधेयत्त्वस्य सम्बन्धत्त्वे न कः+अपि दोषः+ इति । अनुयोगिवृत्तिधर्मस्य+एव सम्बन्धत्त्वस्वीकारात् क्वचिदाधारतासम्बन्धः । यथा घटस्य भूतले, क्वचिदाधेयतासम्बन्धः यथा भूतलस्य घटे । नीलः+ घटः+ इत्यादौ नीले प्रति-
55
योगिता घटे+अनुयोगिता, घटे ज्ञानम्+इति+अत्र घटस्य विषयत्त्वम्, ज्ञानस्य विषयित्त्वम् । तथा च एकत्र+एव सम्बन्धत्त्वस्वीकारः+ लाघवात्+इति नवीनाः+तत्+न ? आधारतानिरूपिताधेयत्त्वप्रतियोगितानिरूपितानुयोगित्त्वादीनाम्+परस्परनिरूप्यनिरूपकभावापन्नानाम्+विशिष्टानाम्+एव+आधाराधेयभावः+सम्बन्धः+ इति+एवम्+व्यवहार्य्यमाणानाम्+ सम्बन्धत्त्वम्+न तु प्रत्येकम्+ सम्बन्धत्त्वम् । वह्निमान् पर्वतः+ इत्यादौ वह्नित्वावच्छिन्नत्त्वप्रतियोगित्त्वस्य संसर्गत्त्वे वह्नित्त्वावच्छिन्नत्त्वप्रतियोगित्त्वानाम्+ यथा संसर्गत्त्वम्+तथा+आधाराsधेयत्त्वयोः+अन्ययोः+वा संसर्गत्त्वम्+ न किम्+अपि बाधकम् । तस्मात्+अनुयोगिवृत्तिधर्मस्य+एव संसर्गत्वम्+इति नवीनमतम्+न ज्यायस्तरम् । अत्र शाब्दिकलक्षणम्+अपि सहायकम् सम्बन्धः+ हि सम्बन्धिभ्याम्+ भिन्नः+ द्विष्टः विशिष्टबुद्धिनियामकः+च+एति ।
चैत्रस्य गुरुकुलम्+इति । 
चैत्रनिरूपितगुरुत्त्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यतावान् गुरुः+इति शाब्दबोधः+तत्र गुरुपदार्थः+ गुरुत्वाङ्क्षः । गुरुत्त्वम्+च चैत्रनिरूपणाकाङ्क्षम् तथा च प्रयोजनाsभावात्कुलम्+इति पदम्+वाक्ये न देयम् । 
अथ परिष्कारप्रवर्द्धकसम्बन्धज्ञानम् ।
ज्ञानपार्थक्ये विषयपार्थक्यम् यथा कारणम्+तथा विषयैः+सह तत्+सम्बन्धानाम्+अपि कारणत्त्वम् । कालाsकाशादिव्यापकपदार्थानाम्+ सर्वैः पदार्थैः+सह कश्चन सामान्यसम्बन्धः केषांश्चित् ज्ञानीयविषयाणाम्+ घटादीनाम्+ कालम्+मध्ये संस्थाप्य १ कालिकसम्बन्धः २ कालिकविशेषणतासम्बन्धः ३स्वसंयुक्तकालसंयोगित्त्वसम्बन्धः ४ स्वाधारकालाsधेयत्त्वसम्बन्धः । तदीयम्+ ज्ञानम्+ मध्ये संस्थाप्य १ स्वविषयकज्ञानविषयत्त्वसम्बन्धः+ २ स्वविषयिज्ञानविषयत्त्वसम्बन्धः ३ स्वनिष्ठविषयतानिरूपकज्ञाननिरूपितविषयताsश्रयत्त्वसम्बन्धः ४ स्वनिष्ठविषयतानिरूपितज्ञाननिष्ठविषयितासमानाधिकरणविषयितानिरूपितविषयताsश्रयत्त्वसम्बन्धः । एवम्+विशेषसम्बन्धाः+ अपि विज्ञेयाः । यथा पूर्वम्+पाषाणनिर्माणम्+पश्चात्+पाषाणेन गृहनिर्मितिः+तथा+एव पूर्वम्+ घटघट-
56
त्त्वयोः+पार्थक्येन ज्ञानम्+ कृत्वा पश्चात् समवायज्ञाने सविकल्पकत्त्वम्+ पूर्वम्+तु घटपटत्त्वम्+ इत्याकारकनिर्विकल्पकम् । सम्बन्धज्ञानेन+एव सविकल्पकत्त्वम्+ सिद्ध्यति । सर्वेषाम्+ सम्बन्धानाम्+विशेषाणाम्+ परस्परनिरूप्यनिरूपकभावः । यथा भूमिष्ठः+पुरुषः यदिविषयभूम्याः+पुरुषेण आधेयत्त्वसम्बन्धः तदा अवश्यम्+एव पुरुषस्य भूम्या आधारत्त्वसम्बन्धः । वृक्षस्य शाखा यदि वृक्षपदार्थस्य+शाखायाम्+अवयवत्त्वसम्बन्धः+तर्हि शाखायाः+ अपि वृक्षेण साकम्+अवयवित्त्वसम्बन्धः । संयोगः+ १ समवायः+ २ स्वरूपाख्यसम्बन्धानाम्+ सामान्यानाम्+ निश्चायकः+ विलक्षणः+सम्बन्धः+अनुयोगिता प्रतियोगिताच+इति । यथा चन्द्रतुल्यमुखम् चन्द्रप्रतियोगिकसादृश्यानुयोगिकम्+मुखम्+इत्यर्थः+अत्र सादृश्यसम्बन्धस्य निश्चायकः+ निर्णायकः+ हि सम्बन्धः+प्रतियोगिता सादृश्यस्य मुखे+अनुयोगितासम्बन्धः । प्रतियोगित्त्वम्+विशेषणम् अनुयोगित्त्वम्+विशेष्यरूपम्+इतिफलितम् । भूतले घटाsभावः अभावस्य स्वरूपसम्बन्धेन घटे प्रतियोगित्त्वम्+ भूतले+अनुयोगित्त्वम्+इति विषयत्त्वम्+विषयता वा यत्र+अस्ति सः+ एव विशेषः । विषयिता यत्र+अस्ति सः+ एव विषयी । विशेष्यता यत्र+अस्ति सः+ एव विशेष्यपदार्थः । प्रकारता यत्र+अस्ति सः+ एव प्रकारः+ इति । जन्यतासम्बन्धी यत्र+अस्ति सः+ एव जन्यः आश्रयत्त्वम्+ यत्र+अस्ति सः+ आश्रयः । स्वामित्त्वम्+ यत्र+अस्ति सः+ एव स्वामी ।
यत्र कुत्रचित्+विशिष्टज्ञानम्+भवति तत्र तत्र+अनेकपदार्थानाम्+विशेष्यविशेषणभावेन+एव । 
दर्शनशास्त्रे समष्टिव्यष्टिव्यवहारः । सहस्रलक्षवृक्षसहितवने समुदायरूपतात्पर्येण वनम्+इति+एकवचनम्+ प्रयुज्यते तत्र+एव समुदायरूपे समष्टिपदप्रयोगे न्याय्यः । यदि तत्र+एव वने अवयवगतसंख्यातात्पर्य्येण वृक्षाः+ इति प्रयुज्यते तत्र+एव व्यष्टिपदप्रयोगः+ न्याय्यः, लोकव्यवहारदशायाम्+ घटपटादिप्रत्येकपदार्थज्ञानम् व्यष्टिरूपम् । ईश्वरज्ञानम्+ समष्टिरूपम् । अनुव्यवसायज्ञानम्+किम्-नीलवस्त्रम्+इति पूर्वम्+ ज्ञानम् यस्य पुरुषस्य जातम्+तस्य+एव पुरुषस्य नीलवस्त्रम्+अहम्+जानामि इत्याकारकम्+ ज्ञानम् जातम् । द्वितीयज्ञानम्+प्रथमज्ञानम्+विषयीकरोति । तत्र द्वितीयज्ञानम्+एव+अनुव्यवसायात्मकम् । ईश्वरविषयकनिर्विकल्पकज्ञानम्+न+अनुव्यवसायात्मकम्+द्वितीयज्ञानाsभावात् । ज्ञानजन्यज्ञानत्त्वम्+अनुव्यवसायत्त्वम्+इति फलितार्थः ।
57
"जात्याकृतिव्यक्तयः+पदार्थ" इति गौतमसूत्रानुरोधेन घटघटत्त्वसमवायेषु शक्तिः+तथा च घटे घटत्त्वम्+ समवायेन भासतः+ इति । ननु घटे घटत्त्वम्+ समवायेन भासतः+ इति+अस्य कः+अर्थः ? निरूपितत्त्वम्+ सप्तम्यर्थम्+आदाय किम्+ घटनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वम्+ घटत्त्वे+अयम्+अर्थः, अथवा समवायसम्बन्धावच्छिन्नघटत्त्वनिरूपिताधिकरणत्त्वम्+ घटे+अयम्+अर्थः ? उभयत्र+अपि वृत्तित्त्वाधिकरणत्त्वयोः+अभेदसम्बन्धे घटघटत्त्वयोः+एव*********(refer)भा**ने पर्य्यवसानम् । भेदसम्बन्धस्वीकारे+अभीष्टबोधः+ न स्यात् अस्मिन्+नसन्देहे किम्+उत्तरम्+इति विचारयन्+तु धीधनाः ।
ननु घटवद्भूतलम्+इत्यादौ संयोगसम्बन्धावच्छिन्नघटत्त्वावच्छिन्नप्रकारतानिरूपितभूतलत्त्वावच्छिन्नविशेष्यताकः+ इति सार्वजनीनबोधः+तत्र+इत्थम्+विचारक्रमः । संयोगेन भूतले घटावगाहनम्+इति फलितम् । संयोगेन भूतले घटावगाहित्वम्+इति+अस्य कः+अर्थः ? किम्+ संयोगेन घटाधिकरणत्त्वम् अथवा भूतलनिरूपितसंयोगसम्बन्धावच्छिन्नवृत्तित्त्ववत्त्वम् । किम्+च तादृशाधिकरणत्त्ववृत्तित्त्वयोः+भूतलघटाभ्याम्+कीदृक् सम्बन्धः । तयोः+ताभ्याम्+अभेदसम्बन्धः+तर्हि सिद्धः+ भेदः+ विरुद्ध्येत । वृत्तित्त्वाधिकरणत्त्वयोः+सम्बन्धविशेषजिज्ञासायाम्+ सम्बन्धविशेषावच्छिन्नत्त्वनिवेशे तयोः+अपि भेदेन अभेदेन वा प्रश्नजिज्ञासायाम्+अनवस्थाप्रसङ्गः । कुत्रचित्+ गत्त्वा सम्बन्धान्+अङ्गीकारेण वाक्यार्थस्वीकृतिः+इति चेत्+तर्हि ? प्रथमः+ एव सम्बन्धान्+अङ्गीकारः+ न्याय्यः+किम्+ शिरोवेष्टननासिकास्पर्शन्यायानुसरणेन । तस्मात्+सम्बन्धरहितः+कश्चन मानसः+ बोधः+ एव+इति+अत्यधिकम्+उत्तरम्+मृग्यम् ।
तत्पुरुषसमासः+च ।
यत्+अर्थगतेन सुबर्थेन विशिष्टस्य यत्+अर्थस्य+अन्वयबोधम्+ प्रति यः समासः स्वरूपयोगः सः+ तदर्थस्य तदर्थे तत्पुरुषः । यथा ग्रामगतादिः ।
अपरे च-समासप्रयुक्तलक्षणाशून्योत्तरनामकत्त्वे सति लुप्तद्वितीयादिविभक्तिकपूर्वनामकसमासः । यथा राजपुरुषादिः ।
58
कर्मधारयः+च---
समासविशेषः "तत्पुरुषः समानाधिकरणः कर्मधारयः" इति सूत्रम् । अत्र+इदम्+अनुसन्धेयम्, कर्मधारये विशिष्टार्थे न शक्तिः+नवा लक्षणा, विना+अपि ताभ्याम्+ विवक्षितान्वयबोधोपपत्तेः । शाब्दिकाः+तु समासमात्रे विशिष्टार्थेsतिरिक्ताम्+ शक्तिकल्पयन्ति ।
परेतु-क्रमिकम् अव्यवहितम् यत्+नामद्वयम् एकस्य नाम्नः+अर्थः+ धर्मिणि तादात्म्येन अपरनाम्नः+अर्थस्य+अन्वयबोधम्+ प्रति समर्थम् तादृशानाम्+अद्वयकर्मधारयः । यथा नीलोत्पलम्+इत्यादौ उत्पलादिपदस्य+अर्थे नीलादिपदार्थस्य तादात्म्येन+अन्वयः । तथा पुरुषसिंहः+ इत्यादौ+अपि पुरुषादौ+उत्तरपदलक्ष्यस्य सिंहादिसदृशस्य तादात्म्येन+अन्वयः । कुम्भस्य समीपम्+इत्यर्थबोधकस्तूपकुम्भादिः+न तादात्म्येन+अन्वयबोधकः+ इति न तत्र+अतिव्याप्तिः । 
अन्ये तु-समासप्रयुक्तलक्षणाशून्यातुल्यार्थकोभयनामकसमासः कर्मधारयः । यथा नीलोत्पलम्+इत्यादौ । अत्र पञ्चमूलोत्यादौ**********(refer)+अपि तुल्यर्थकोभयनामकत्त्वसत्त्वात्+तद्वारणाय समासप्रयुक्तलक्षणाशून्येति नामविशेषणम् । धवखदिरात्+इति द्वन्द्ववारणाय तुल्यार्थकेति नामविशेषणम् । नीलोत्पलम्+इति+अत्र यद्यपि नीलपदे नीलगुणाश्रये निरूढलक्षणा तथापि तस्याः समासप्रयुक्तत्त्वाभावात् न+अव्याप्तिः । नामद्वयस्य तुल्यार्थत्वात्+च लक्षणसमन्वयः सम्भवति+इति बोध्यम् ? स्तोकपक्ता इत्यादौ क्रियाविशेषणैः कर्मधारयः+ एव । महाकविः+महाविज्ञः इत्यादौ कवित्त्वादौ+इव प्रकृते+अपि+अनेकनामार्थैकदेशे पचनादौ+अपरनामार्थस्य अभेदान्वयबोधकतया कर्मधारयत्त्वस्य सम्भवात् । स्तोकपक्ता इत्यादौ अमः तादात्म्यवाचित्त्वे तु तत्पुरुषः सम्भवति+एव । क्रियाविशेषणैः समासः+ एव+अव्युत्पन्नः+ इति तु न युक्तम् ! स्तोकनम्रा स्तनाभ्याम्+इत्यादेः कालिदासाद्यैः प्रयुक्तत्त्वात् । कर्मधारये समासे न शक्तिर्नवा लक्षणा, नी-
59
लपदार्थस्य+उत्पलपदार्थः+ अभेदसम्बन्धेन+एव+अन्वयोपपत्तौ शक्तिलक्षणान्+अङ्गीकारात् । अतः+ एव तत्पुरुषात् कर्मधारयः+ लघीयान् भवति । तथाहि निषादस्थपतिम्+ याजयेत् इतिश्रुतौ बहुव्रीहितत्पुरुषसमासौ+अपेक्ष्य कर्मधारयः+ एव लक्षणाद्यभावात्+लघीयान्+इति । अत्र+इदम्+अनुसन्धेयम्, निषादस्य संकरजातिविशेषस्य शूद्रान्तर्गततया "स्त्रीशूद्रौ न+अधीयताम्" इति+अनेन निषिद्धत्त्वाद् वेदसामान्यान्+अधिकारे+अपि "निषादस्थपतिम्+ याजयेत्" इति विशेषश्रुतियाजनान्+यथा+अनुपपत्त्यैव यागमात्रोपयुक्तम्+अध्ययनम्+ निषादस्य कल्पयते । तथा च स्रीशूद्रौ+इति सामान्यशास्त्रघटकाध्ययनपदस्य विशेषतः प्राप्ताध्ययनेतराध्ययनपरत्त्वम्+ वाच्यम् । तेन निषादस्य यागोपयुक्ताध्ययनेतराध्ययननिषेधः, शूद्रान्तरस्य तु अध्ययनमात्रनिषेधः सिद्ध्यति इति । 
कारकम्--
यत्+धातूपस्थाप्ययादृशार्थे अन्वयप्रकारीभूय भासते यः सुबर्थः तद्धातूपस्थाप्यतादृशक्रियायाम्+ कारकम् । यथा वृक्षात् पतति, व्याघ्रात्+ बिभेति+इत्यादौ ब्राह्मणाय ददाति, पुत्राय क्रुध्यति+इत्यादौ दात्रेण छिनत्ति, घटत्त्वेन जानाति+इत्यादौ-स्थाल्याम्+ पचति, शुक्तौ भासतः+ इत्यादौ-ग्रामे गच्छति, घटम्+पश्यति+इत्यादौ-चैत्रेण पच्यते, घटेन भूयतः+****** इत्यादौ च पतप्रभृतिधात्वर्थे पतनादौ पञ्चम्यात्+उपस्थापितः+ विभागादिः प्रकारीभूयः+ भासतः+ इति । तत्+तद्धातृ************(refer)पस्थापिततत्+तत्क्रियायाम्+ विभागादिकम्+ प्रकृते कारकम् ।
अन्ये तु-यादृशेन नामार्थेन+अवच्छिन्नस्य सुबर्थस्य यादृशधात्वर्थे
अन्वयः सः+ तादृशधात्वर्थे कारकतया व्यपदिश्यते । तेन वृक्षात् पतत+इत्यादौ वृक्षादेःअपि पतनादिक्रियायाम्+अपादानादिकारकव्यवहारः । 
परे तु-क्रियाप्रकारीभूतः+अर्थः कारकम्+इति शाब्दिकाः । 
केचित्+तु-कारकत्त्वम्+च-क्रियान्वितविभक्त्यर्थान्वितत्त्वम् । अस्ति च कर्मादौ क्रियान्वितसुब्विभक्त्यर्थान्वयः+ इति समन्वयः । चैत्रस्य तण्डुलम्+ पचति+इत्यादौ तु सम्बन्धिनि चैत्रादौ षष्ठ्यर्थसम्बन्धस्य तण्डुलादिनाम+अर्थान्विततया क्रियानन्वित-
60
त्वान्+न+अतिव्याप्तिः । चैत्रस्य पचति+इत्यादौ+अपि तण्डुलादिपदाध्याहारेण+एव बोधः । षष्ठ्यर्थसम्बन्धस्य नामार्थेन+एव तथा क्रियायाः कर्मत्त्वादिना+एव साकाङ्क्षतया परस्पराकाङ्क्षाविरहात् । ओदनस्य पक्ता मैत्रस्य पाकः+ इत्यादौ कर्मत्त्वकर्तृत्त्वार्थिका षष्ठी कारकविभक्तिः+एव ।"कर्तृकर्मणोः कृति" इति+अनेन विधानात् । अतः+ एव सम्बन्धस्य न कारकत्त्वम्' क्रियायोगाभावात् ।
परेतु-क्रियाप्रकारभूतः+अर्थः कारकम्+ तत्+च षड्विधम् ।
कर्तृकर्मादिभेदेन शेषः सम्बन्धः+ इष्यते इति शाब्दिकाः ।
अतः+ एव "गुरुविप्रतपस्विदुर्गतानाम्+ प्रतिकुर्वीत भिषक् स्वभेषजैः" इत्यादौ "सा लक्ष्मीः+उपकुरुते यथा परेषाम्" इत्यादौ च रोगे विपत्तौ इत्यादिनाम्नोः यथाक्रमम् अध्याहारेण+एव बोधः । अयम्+भावः, अत्रो***********(refer)ध्याहृतनामार्थेन+एव षष्ठ्यर्थसम्बन्धस्य+अन्वयः न तु क्रियया इति न+अत्र कारकषष्ठी इति ।
अत्र गदाधरभट्टाचार्य्याः+तु रोगः+ इति+अस्य न+अध्याहारः कार्य्यः । षष्ठ्यर्थसम्बन्धस्य धात्वर्थे+अन्वये+अपि न+इयम् कारकविभक्तिः किन्तु+उपपदविभक्तिः+एव+इति+आहुः । यदि अध्याहारम्+अन्तरा क्रियायाम्+ षष्ठ्यर्थसम्बन्धान्वयः प्रामाणिकः+तदा क्रियान्वितकर्तृत्त्वकर्मत्त्वादिषट्कान्यतमान्वयित्त्वम् कारकत्त्वम् बोध्यम् ।
अतः+ एव च "चर्मणि द्वीपिनम्+ हन्ति" इत्यादौ निमित्तादेः+अपि न कारकत्त्वम् । शाब्दिकाः+तु-क्रियाजनकत्त्वयोग्यताबुद्धिविषयत्त्वम् कारकत्त्वम्+इति+आहुः ।
अथ सङ्गतिनिरूपणम् ।
सः+ प्रसङ्गः+ उपोद्घातः+ हेतुता+अवसरः+तथा ।
निर्वाहकैककार्यैक्ये षोढा सङ्गतिः+इष्यते ।।
61
प्रसङ्गत्त्वम्+च-
स्मृतस्य+उपेक्षान्+अर्हत्त्वम् । तत्र स्मृतस्य पूर्वाभिहितवस्तुसम्बन्धेन स्मृतस्य, उपेक्षान्+अर्हत्वम् । द्वेष्यज्ञानविषयताविरोधिरूपम्+ जिज्ञासाविषयतावच्छेदकरूपम्+इतियावत् । स्मृतस्य+इति कथनम्+तु जिज्ञासायाः+ आनन्तर्य्याभिधानप्रयोजकतालाभाय । उपोद्घातादौ लक्षणातिव्याप्तिनिरासाय उपोद्घातादिपञ्चकभिन्नत्वे सति+इति+अपि लक्षणे निवेश्यम् । तथा च उपोद्धातादिपञ्चकभिन्नत्त्वे सति पूर्वाभिहितवस्तुसम्बन्धेन स्मृतिविषयत्त्वे सति द्वेषविषयतानवच्छेदकत्त्वमिति लक्षणनिष्कर्षः । यः यन्निरूपणानन्तरन्निरूप्यः स तन्निरूपितसंगतिमान्+इत्यर्थः ।
उपोद्घातत्वम्+च्-
प्रकृतोपपादकत्त्वम् । एतत्+एव च+अभिहितम्+ "चिन्ताम् प्रकृतिसिद्ध्यर्थाम्+उपोद्घातम्+ विदुः+विधाः" इत्यादिना । तत्र उपपादकत्त्वम्+च, निर्वाहजनकत्त्वम् । तत्+च द्विविधम्+अनुभूयते क्वचित् प्रकृतघटकसाधकतया क्वचित्+च अन्यथा+अपि ।
निर्वाहकैक्यच-
एकनिर्वाहकनिर्वाह्यत्त्वम् । तद्भिन्नत्त्वे सति तन्निर्वाहकनिर्वाह्यत्त्वम्+इति यावत् ।
कार्य्यैक्यम्+च-
एककार्य्यप्रयोजकत्वम् । तद्भिन्नत्त्वे सति तन्निर्वाहकनिर्वाह्यत्त्वम्+इति निष्कर्षः । क्वचित्+तु मूलकारिकायाम् "निर्वाहकैककार्यत्त्वे" इतिपाठः+ उपलभ्यते तत्+च निर्वाहकत्वम् प्रयोजकत्त्वम्' एककार्यत्त्वम्+च एककारणकार्यत्त्वम्+इति बोध्यम् । केचित्+तु एककार्य्यानुकूलत्त्वम् कार्य्यैक्यसङ्गतित्त्वम् । यथा व्याप्तिपक्षधर्मतयोः अनुमितिलक्षणकार्य्यैक्यम्+ सङ्गतिः । इदम्+च एककार्य्यत्त्वम्+इति+अपि उच्यते ।
एकवाक्यत्त्वम्+च ।
साकाङ्क्षत्त्वे सति एकार्थप्रतिपत्तिपरत्त्वम् । एवम्+एव जैमिनिसूत्रम् "अर्थैक्यात्+एकम्+ वाक्यम्+ साकाङ्क्षम्+ चेत् विभागे स्यात्" इति । घटः+अस्ति कलशः+अस्ति इत्येकार्थप्रतिपादकयोवाक्ययोः+एकवाक्यत्त्ववारणाय साकाङ्क्षत्त्वे सति+इति सति+अन्तदलम् । साकाङ्क्षत्त्वम्+च तदुत्थाप्याकाङ्क्षानिवर्त्तकत्त्वतन्निवर्त्तनीयाकाङ्क्षोपस्थापकत्त्वान्यतरवचत्त्वम् । भूतलम्+ घटवत् इति+उक्तः+ कः+ घटः+ इति+आकाङ्क्षया प्रयुक्तस्य "कम्बुग्रीवादिमान्" इति+उत्तरस्य तत्+एकवाक्यत्ववारणाय अर्थैक्यनिवेशः यद्यपि ता
62
दृशवाक्ययोः+अपि यत्+किञ्चित्+अर्थम्+आदाय अर्थैक्यम्+अस्ति तथापि परस्परसहकारेण विशिष्टैकार्थप्रतिपादकत्त्वम्+ दलद्वयार्थः+ विधेयः ।
घटकत्त्वम्
तद्विष्यताव्यापकविषयतावत्त्वम् । स्वभिन्नत्वः+****** स्वव्यापकत्त्वम्+इति+एतत्+उभयसम्बन्धेन विषयताविशिष्टविषयतावत्त्वम् इत्यर्थः । यथा वह्न्यभावज्ञानीयविषयताव्यापकत्त्वस्य वह्निविषयतायाम्+ सत्त्वेन वह्नेः+वह्न्यभावघटकत्त्वम् । केचित्+तु अवच्छेदकत्त्वनाम्ना वदन्ति+एतत् यथा साध्याभावाधिकरणत्त्वम्+च साध्यवत्ताग्रहविरोधिताघटsसम्बन्धेन विवक्षणीयम् । साध्याभावप्रतियोगित्त्वम्+च साध्यताघटकसम्बन्धेन विवक्षणीयम् इत्यादौ घटकत्त्वम् । तान्त्रिकाः+तु योजकत्त्वम्+इति नाम्ना+अभिदधति ।
तत्+अभेदाः+च-
धावकः+ भावकः+च+एव योजकः+च+अंशकः+तथा । 
दूषकः स्तावकः+च+एव षट्+एते घटकाः स्मृताः ।। इति ।
घटितत्त्वम् .
तद्विषयताव्याप्यविषयतावत्त्वम् । यथा वह्न्यभावविषयतायाः+ वह्निविषयताव्याप्यत्त्वेन वह्न्यभावस्य वह्निघटितत्त्वम् । यथा वा विशिष्टान्तराघटितत्त्वम्, विशिष्टद्व्याघटितत्त्वम्, प्रतियोगिवैयधिकरण्यघटितत्त्वम् इत्यादौ घटितत्त्वम् ।
चक्रकत्त्वम् ।
तदपेक्षापेक्ष्यपेक्षितत्त्वनिबन्धनानिष्ठप्रसङ्गत्त्वम् । त्रिविधम्+च+इदम् उत्पत्तिस्थितिज्ञप्तिद्वारा जननात् । चतुष्पञ्चकक्षादौ+अपि स्वस्य स्वापेक्षापेक्ष्यपेक्षितत्त्वसत्त्वान्+न+आधिक्यम् । केचित्+तु-स्वापेक्षणीयापेक्षितसापेक्षत्वनिबन्धनप्रसङ्गत्त्वम् । अपेक्षा च साक्षात् परम्परया च गृह्यते । अपेक्षा च ज्ञप्तौ उत्पत्तौ स्थितौ च । तत्र ज्ञप्तौ यथा एतद्घटज्ञानजन्यज्ञानजन्यज्ञानभिन्नम्+ स्यात् इति । उत्पत्तौ यथा-घटः+अयम्+ यदि+एतद्घटजन्यजन्यजन्यः स्यात् तदा एतद्घटजन्यजन्यभिन्नः स्यात् इति । इति स्थितौ यथा घटः+अयम्+ यदि एतद्घटवृत्तिवृत्तिवृत्तिः स्यात् तदा तथात्त्वेन****+referउपलभ्येत इति (वाचस्पतिः)चक्राकारः+छन्दः+ विशेषः+ इति छान्दोज्ञाः । दद्रुरोगः+ इति भिषजः+ इति+आहुः ।
अघटकत्त्वम्-स्वाविषयकप्रतीतिवृत्तितत्तन्निरूपितविषयितानिरूपकत्त्वम् ।
उपक्रमत्त्वम् ।
आरम्भत्त्वम् उपायज्ञानपूर्वकारम्भत्त्वम्+ वा । यथा ऊँ ज्योतिरूपक्रमात्+तु तथा हि+अधीते एके (ब्र सू १-४-१० ) इत्यादौ ।
63 
तात्पर्य्यनिर्णायकहेतुविशेषत्वम्+ वा । यथा वेदान्तिनये-
उपक्रमोपसंहारौ+अभ्यासः+अपूर्वता फलम् ।
अर्थवादोपपत्तोः+ च हेतुः+तात्पर्य्यनिर्णये ।। इत्यादौ ।
उपसंहारत्त्वम् ।
सहचारत्त्वम्, यथा अनुपसंहारी हेतुः+इति+अत्र साध्यहेत्वोरूपसंहारस्य+अभावः । उपन्यासः+ वा सः । "यथा उपनयलक्षणे उदाहरणापेक्षः+तथा+इति+उपसंहारः" इति गौतमः । दीधितिकाराः+तु उपसंहारे निश्चयः+ इति+आहुः ।
विस्तरेण निरूपितस्य पदार्थस्य सारांशकथनेन तन्निरूपणसमापनम् । यथा तत्+एतत् त्रिविधकारणमध्ये यत्+असाधारणम्+ कारणम्+ तत्+एव करणम् इति करणलक्षणस्य+उपसंहारः ।
अन्ये तु ग्रन्थतात्पर्य्यावधारकलिङ्गविशेषत्त्वम्+ वा । यथा उपक्रमलक्षणे कारिकायाम् ।
एकत्र श्रुतार्थस्य+अन्यत्र+अन्वयार्थम्+उपक्षेपत्त्वम्+ वा, यथा गुणोपसंहारः+ इत्यादौ । साकल्येन सम्बन्धत्वम् वा । यथा सर्वोपसंहारवत्त्या व्याप्तेः+दुज्ञानत्वात् इत्यादौ (वाचस्पतिमिश्राः) ।
मीमांसकाः+तु सामान्यप्राप्तस्य विशेषे नियमत्त्वम्+एव तत्+इति प्राहुः ।
उपसर्गत्त्वम्-
जन्यबोधविषयीभूतक्रियाविशेषविषयकतात्पर्य्यग्राहकत्त्वे सति प्राद्यन्यतमत्त्वम् । यथा प्रहरति विहरति+इत्यादौ प्रादिः+उपसर्गः । प्रादयः+ उपसर्गाः+ द्वाविंशतिधा प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत प्रति परि उप । "उपसर्गाः क्रियायोगे" इतिशाब्दिकाः । उपसर्गस्य हि त्रेधा प्रवृत्तिः :
धात्वर्थे बाधते कश्चित् कश्चित्तम्+अनुवर्तते ।
तम्+एव विशिनष्ट्यन्यः+***** उपसर्गगतिः+त्रिधा ।। इति ।
आदत्ते, प्रसूते, प्रणमति इत्यादिक्रमेण+उदाहरणानि । प्रादयः+ द्योतकाः+ इति नैयायिकाः+ वैयाकरणाः+च+आहुः । अत्र द्योतकत्त्वम्+च तात्पर्य्यग्राहकत्त्वम् । अत्र+एव व्यवस्थितिः उपसर्गाणाम्+ मध्ये यत्र यस्य+उपसर्गस्य किञ्चित्+अर्थे शक्तिः+न प्रामाणिकी तस्य तत्र द्योतकत्त्वम्+एव । यथा प्रसूते इत्यादौ । यस्य च शक्ति प्रामाणिकी तस्य तत्र
64
वाच्यकत्त्वम्+एव यथा उपकुम्भम् इत्यादौ अन्यथा तत्र+अव्ययीभावसमासानुपपत्तेः । तस्य निरर्थकत्त्वेन निराकाङ्क्षत्त्वात् ।
पूर्वे वाच्यम्+ भवेत्+ यस्य सः+अव्ययीभावः+ इष्यते ।
इति+अनुशासनात् ।
अन्ये तु "प्रादेः+अच् निरर्थकत्त्वे+अपि स्वाद्यन्तम्+इह नामेष्टम्" इति+अनुशासनेन स्वाद्यन्तत्त्वेन तस्य+अपि नामत्त्वात् समासविधानात् प्रादेः समासः+ इष्यते उपपद्यते च इति+आहुः । शाब्दिकाः+तु सर्वेषाम् द्योतकत्त्वम्+एव+इति+आहुः ।
काव्यशास्त्रविशारदाः+तु उपसर्गः+ नाम उत्पातः+ इति+आहुः ।
उपसर्जनम्+च-गौणम्, अप्रधानम्, यथा धनवान् देवदत्तः+ इत्यादौ विशेषणीभूतम्+ धनम्+उपसर्जनम् । अत्र+उपसर्जनत्त्वम्+च-वृत्तिजन्यबोधीयप्रकारताश्रयत्त्वम् । वृत्तिशब्देन+अत्र वैयाकरणसम्मताः कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः+ गृह्यन्ते । शाब्दिकाः+तु-विग्रहवाक्ये यम्+नियतविभक्तिकम्+ तदुपसर्जनसंज्ञम्, स्वार्थविशिष्टार्थान्तरबोधकम्+उपसर्जनम्+इति च वदन्ति "एकविभक्तिः+ च+अपूर्वनिपाते" इति सूत्रम् । उपसर्जनत्त्वपरिष्कारः+तु अन्यपदार्थनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकत्त्वम्+इत्याद्य+अभिधास्यते ।
एकमात्रवृत्तित्त्वम्+च-
स्वाश्रयनिष्ठभेदाप्रतियोग्याश्रयकत्त्वम् यथा आकाशत्त्वस्य+एकमात्रवृत्तित्त्वम् । अत्र भेदः+च व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकत्त्वेन विशेषणीयः । स्वप्रतियोगिवृत्तित्त्व स्वसामानाधिकरण्यः+ एतदुभयसम्बन्धेन भेदविशिष्टान्यत्त्वम्+इति हार्दम् । इदम्+च आकाशत्त्वादेः+जातित्त्वम्+ बाधकम् ।
एकवाक्यत्त्वम्-
विशिष्टैकार्थप्रतिपादकत्त्वम् । निरूप्यनिरूपकभावापन्नविषयताशालिबोधजनकत्त्वम्+इत्यर्थः ।यथा यज्ञदत्तः+ हरिम्+ भजति+इति वाक्यस्य***********(refer)कवाक्यत्त्वम् ।
तत्तत्प्रयोज्यविषयता साक्षात् परम्परया वा निरूपिता या विषयता तत्प्रयोजकत्त्वम् इति गदाधराः । अत्र तत्पदजन्यज्ञाननिरूपितत्त्वेन तत्पदप्रयोज्यत्त्वव्यवहारः+ विषयतायाम्+इति बोध्यम् । अत्र विशेष्यताद्वयनिरूपितैकप्रकारताशालिज्ञानजनकवाक्ययोः+एवकारकम् एकवाक्यत्त्वम्+इति नियमः+ ज्ञेयः । 
केचित्+तु-तदुत्त्थाप्याकाङ्क्षानिवर्त्तनीयाकाङ्क्षोत्थापकत्त्व एतत्+अन्य-
65   22.7.09
तखत्त्वम्, यथा प्रतिज्ञादिपञ्चवाक्यैः+एकवाक्यतया स्वार्थविशिष्टज्ञानम्+ जन्यते इत्यादौ प्रतिज्ञादीनाम्+ पञ्चानाम्+अवयवानाम्+एकवाक्यत्त्वम् । तत्+उत्थाप्य+आकाङ्क्षानिवर्त्तकत्त्वम्+च तत्प्रतिपाद्यार्थविषयकज्ञानजन्या या आकाङ्क्षा तत्प्रतियोगिकनिवृत्तिजनकज्ञानजनकत्त्वम् ।
इदम्+च हेतूदाहरणादीनाम्+एकवाक्यत्त्वम् । अत्र तत्पदम्+ प्रतिज्ञापरम् । तन्निवर्त्तनीयाकाङ्क्षोत्थापकत्त्वम्+ च तत्प्रतिपाद्यर्थविषयकज्ञानजन्या या निवृत्तिः तत्प्रतियोग्याकाङ्क्षाजनकज्ञानजनकत्त्वम् । इदम्+च प्रतिज्ञादीनाम्+एकवाक्यत्त्वम्+इति+अवधेयम् । अत्र तत्पदम्+तु हेत्वादिपरम् ।
अन्ये तु-स्वभिन्नत्व***** स्वानवच्छिन्नत्व*** स्वसमानाधिकरण्यः+एतत् त्रितयसम्बन्धेन विषयताविशिष्टविषयताशून्यबोधजनकवाक्यत्त्वम्+इह+एकवाक्यत्त्वम्+इति प्राहुः ।
एकवाक्ययत्त्वम्+च द्वेधा पदैकवाक्यत्त्ववाक्यैकवाक्यत्त्वभेदात् । तत्र+आद्यम्+ यथा सः+रोदीति+इत्याद्यर्थवादसमुदायस्य पदस्थानीयतया विधिपदेन+एकवाक्यतया । द्वितीयम्+ यथा यत्र प्रत्येकम्+ भिन्नभिन्नसंसर्गप्रतिपादकयोः+वाक्ययोः+आकाङ्क्षावशेन महावाक्यार्थबोधकत्त्वम्+तत् । यथा "दर्शपौर्णमासाभ्याम्+ यजेत् स्वर्गकामः+" इत्यादिवाक्यनाम्+ "समिधः+ यजति" इत्यादिवाक्यानाम्+ च परस्परम्+अङ्गाङ्गिभावबोधकतया एकवाक्यता ।
अन्ये तु-"अर्थैकत्त्वात्+एकम्+ वाक्यम्+ साकाङ्क्षम्+ चेत्+ विभागे स्यात्" वाक्यघटकपदानाम्+ विभागे साकाङ्क्षम्+एकपदरहितस्य+अपरपदस्य शाब्दबोधजनकत्त्वम्+ तयोः+एव+अर्थैकत्त्वम् एकफलप्रतिपादकत्त्वम्+इत्यर्थः । विभागे साकाङ्क्षत्त्वे सति एकफलप्रतिपादकम्+ यत्+तत्+एकवाक्यम्+इत्यर्थः ।
अन्ये तु-अविसंवादिवाक्यत्त्वम्+एकवाक्यत्त्वम् "यथा श्रवणकटुः+ नृपाणाम्+एकवाक्यम्+ विवब्रुः" इत्यादौ इति काव्यज्ञाः ।
करणम्+च ।
स्वनिष्ठव्यापाराव्यवधानेन फलनिष्पादकम् । इदम्+एव च साधकतमम् "साधकतमम्+करणम्" इति च पाणिनीयम्+ सूत्रम् । क्रियासिद्धौ प्रकृष्टोपकारकम्+ करणसंज्ञम्+ स्यात् । यत्+व्यापाराव्यवधानेन क्रियानिष्पत्तिः+तत् करणसंज्ञम्+ स्यात् । एतत्+एव च+उक्तम्+ हरिणा-
क्रियायाः फलनिष्पत्तिः+यत्+व्यापारात्+अनन्तरम् ।
विवक्ष्यते यदा यत्र करणम्+ तत्+तदा स्मृतम् ।।
अत्र हि बाणनिष्ठव्यापाराव्यवधानेन प्राणवियोगरूपक्रियानिष्पत्तेः+तस्य कर-
66
णसंज्ञा । कारिकायाम्+ क्रियायाः+ इति+अस्य फलात्मिकायाः+ इत्यर्थः । विवक्ष्यते इति+अनेन स्थाल्यादीनाम्+अपि वैवक्षिकम्+ करणत्त्वम्+ सूचयति । तत्+अपि च+उक्तम्-
वस्तुतः+तत्+अनिर्देश्यम्+ न हि वस्तुः+ व्यवस्थितम् ।
स्थाल्या पच्यतः+ इति+एषा विवक्षा दृश्यते यतः ।। इति ।
अन्ये तु-सविकरणस्य यत्+धातोः+उपस्थाप्ययादृशार्थे तृतीयया यादृशः स्वार्थः+अनुभाव्यते सः+ तत्+धातूपस्थाप्यतादृशक्रियायाः करणसंज्ञकम्+ कारकम्+उच्यते । यथा दात्रेण छिनत्ति घटत्त्वेन जानाति+इत्यादौ ।
परे तु-यस्मिन् सति क्रिया भवति+एव तत् करणम् प्राहुः । सव्यापारम्+ निर्व्यापारम्+ वा द्रव्योत्पादकम्+ यत् सः+ हेतुः, तादृशम्+एव च गुणोत्पादकम्+ यत् सः+अपि हेतुः+एव । निर्व्यापारम्+ क्रियोत्पादकम्+ यत् सः+अपि हेतुः+एव । सव्यापारम्+ क्रियोत्पादकम्+च करणम् ।
प्राचीननैयायिकाः+तु-व्यापारवत्+असाधारणम्+ कारणम्+ करणम् । यथा+अनुमितिम्+ प्रति व्याप्तिज्ञानम् । यथा वा- 
महत्त्वम्+ षड्विधे हेतुः+इन्द्रियम्+ करणम्+मतम् ।
षड्विधप्रत्यक्षत्त्वावच्छिन्नम्+प्रति चक्षुः+आदीन्द्रियाणाम्+ करणत्त्वम् । एतत्+लक्षणे घटम्+ प्रति कपालसंयोगवारणाय व्यापारवत्+इति । ईश्वरज्ञानवारणाय असाधारणेति । अत्र+असाधारणत्त्वम्+च-कार्य्यत्त्वानवच्छिन्नकार्य्यतानिरूपितकारणताशालित्त्वम् । अत्र केचित्-चक्षुः+संयोगादौ+अतिव्याप्तिनिरासाय व्यापारवत्त्वे सति+इति वक्तव्यम् । श्रोत्रमनः+संयोगः शब्दः+ वा व्यापारः सम्भवति+एव+इति न श्रोत्रेन्द्रिये करणलक्षणाव्याप्तिः+इति ब्रुवते । नव्याः+तु-असाधारणम्+एव कारणम्+ करणम् । यत्+विलम्बात् प्रकृतकार्य्यानुत्पादः+तत्कारणत्त्वस्य+असाधारणत्त्वात्मकतया कालादिषु तादृशकारणत्त्वस्य+अभावान्+न+अतिव्याप्तिः । व्यापारत्त्वेन+अभिमतेन्द्रियसंयोगादिकम्+एव प्रत्यक्षे करणम्+इति+आहुः ।
वाक्यवृत्तौ तु-व्यापारवत्+इतिलक्षणस्य जनकतासम्बन्धेन स्वजनकवत्त्वे सति स्वासाधारणकारणम्+इत्यर्थः+ उक्तः । कुठारस्य छिदिक्रियाकरणत्त्वे कुठारदारुसंयोगः+ व्यापारः+ ज्ञेयः ।
नव्यनैयायिकाः+तु-फलयोगव्यवच्छिन्नम्+ कारणम्+एव तत् । यथा अनुमितिम्+ प्रति परामर्शः करणम् । यथा वा प्रत्यक्षे इन्द्रियार्थसन्निकर्षः करणम् ।
शाब्दिकाः+तु-स्वव्याप्येतरयावत्कारणसमवधाने सति यत्+अव्यवहितोत्तरक्षणे फ-
67
लनिष्पत्तिः+तत्+इति प्रोचुः । फलायोगव्यवच्छिन्नम्+ फलोपधायकम्+ वा कारणम्+एव करणम् । ज्ञानादौ+आत्मापि करणम्+इष्टम्+एव ।
साङ्ख्याचार्याः+तु-कारणविशेषः करणम् । तत्+च द्वेधा आभ्यान्तरम्+ बाह्यम्+च+इति भेदात् । अथ च+एतेषाम् मते करणम्+ त्रयोदशविधम् । तथा च साङ्ख्याकारिकायाम्-
करणम्+ त्रयोदशविधम्+ तदा+आहरणधारणप्रकाशकरम् ।
इन्द्रियाणि+एकादश पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थाख्यानि, पञ्च च ज्ञानेन्द्रियाणि चक्षुः श्रोत्रघ्राणरसनत्वगाख्यानि । यथा च साङ्ख्याकारिकायाम्-
बुद्धीन्द्रियाणि चक्षुः श्रोत्रघ्राणरसनत्वगाख्यानि ।
वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाणि+आहुः ।। २६ ।। आर्य्यायवृत्तम् ।
एकम्+च मनः एवम्+(१०।१।२) सङ्कलनया त्रयोदशविधम्+ करणम्+ युक्तम् । इति तत्+तन्मतभेदात् करणनिरूपणम्+ऊह्यम् ।
कर्त्ता च ।
क्रियानुकूलकृतिमान् । यथा चैत्रः+तण्डुलम्+ पचति+इत्यादौ चैत्रादिः+मुख्यः कर्त्ता । "स्वतन्त्रः कर्त्ता" इति सूत्रे स्वातन्त्रयम्+अपि क्रियानुकूलकृतिमत्त्वम्+एव+इति न तत्+विरोधः । शाब्दिकाः+तु-स्वातन्त्र्यम्+च समभिव्याहृतकारकान्तरानधीनत्त्वेrefer********* सति कारकत्त्वम्, धात्वर्थव्यापाराश्रयत्त्वम्+ वा । तत्+उक्तम्+ हरिणा-
धातुना+उक्तक्रिये नित्यम्+ कारके कर्तृता*********+इष्यते ।
प्राधान्यतः शक्तिलाभात् प्राग्भावापादनात्+अपि ।। १ ।।
तदधीनप्रवृत्तित्त्वात् प्रवृत्तीनाम्+ निवर्त्तनात् ।
अदृष्टत्त्वात् प्रतिनिधेः प्रविवेके च दर्शनात् ।। २ ।।
आरात्+अपि+उपकारत्त्वात् स्वातन्त्र्यम्+ कर्त्तुः+इष्यते । इति ।
नागेशभट्टाः+तु-कर्तृप्रत्ययसमभिव्याहारे व्यापारतावच्छेदकसम्बन्धेन धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतानाश्रयतद्धात्वर्थाश्रयत्त्वम् इति+आहुः । घटः+ भवति पटः+ नश्यति+इत्यादौ अचेतनकर्तृप्रयोगे तु घटपटादिगौणः+ एव कर्त्ता घटः+ भवनाश्रयः पटः+ नाशप्रतियोगि*******+इति बोधात् । कर्त्तुः कारकान्तरप्रवर्त्तनम्+ व्यापारः+ इति मञ्जूषायाम् । केचित्+तु साधनान्तरनियोगव्यापारवान् कर्त्ता+इति+आहुः । अन्ये तु धात्वर्थव्यापाराश्रयः+ कर्त्ता । अतः+ एव यदा यदीयः+ व्यापारः+ धातुना+अभिधीयते तदा सः+ कर्त्ता+इति स्थाली पचति, अग्निः पचति, एधांसि पचन्ति, तण्डुलः पच्यते स्वयम्+एव इत्यादिकम्+ सङ्ग-
68
च्छते । न्याये व्याकरणे च शास्त्रे कर्त्ता त्रिविधः १ शुद्धः २ प्रयोजकहेतुः ३ कर्म-कर्त्ता च । तत्र आद्यस्य+उदाहरणम्+ मया हरिः+सेव्यते, द्वितीयस्य कार्य्यते हरिणा, तृतीयस्य गमयति कृष्णम्+ गोकुलम्+ गोपः+ इति । शुद्धत्त्वम्+च हेतुत्त्व कर्मकर्त्तृत्त्वम्+ एतत्+अनधिकरणत्त्वम् । प्रेरणार्थकणिजप्रकृतिधातूपात्तव्यापारश्रयत्त्वम्+इति यावत् । प्रयोजकः+ हेतुत्त्वम्+च णिजर्थप्रेरणाश्रयत्त्वम् । कर्मकर्तृत्त्वम्+च-धातूपात्तव्यापाराश्रयत्त्वे सति णिजर्थव्यापारेण+अपि+अमानत्त्वेन********* विवक्षितत्त्वम् । मया हरिः+सेव्यतः+ इति+अत्र मत्+अभिन्नाश्रयकः+ हरिकर्मकसेवनानुकूलः+ व्यापारः+ इति बोधः । कार्यते हरिणा+इति+अत्र हर्य्यभिन्नाश्रयकः+ उत्पादनानुकूलः+ व्यापारः+ इति बोधः । गमयति कृष्णम्+इति+अत्र कृष्णः कर्मकर्त्ता, तथा च गोपाभिन्नकर्तृकः+ गोकुलकर्मकगमनानुकूलकृष्णाश्रयकव्यापारानुकूलः+ व्यापारः+ इति बोधः । किम्+च यदा सौकर्य्यातिशयम्+ द्योतयितुम्+ कर्तृव्यापारः+ न विवक्ष्यते तदा कारकान्तराणि+अपि कर्तृसंज्ञाम्+ लभन्ते इति+उक्तरीत्या कर्मणः कर्तृत्त्वविवक्षायाम्+ कर्मकर्त्ता भवति । तत्+उक्तम्-
क्रियमाणम्+तु यत्+कर्मः+ स्वयम्+एव प्रसिध्यति ।
सुकरैः स्वैः+गुणैः कर्त्तुः कर्मकर्त्ता+इति तत्+ विदुः ।।
केचित्+तु-
क्रियामुख्यः+ भवेत् कर्त्ता हेतुकर्त्ता प्रयोजकः ।
अनुमन्ता ग्रहीता च कर्त्ता पञ्चविधः स्मृतः ।।
षड्विधः+ घातकर्त्ता+इति मनुः । अष्टविधः कर्त्ता इति+अन्ये । तथाहि-
अनुमन्तारः+ विशसिता नियन्ता क्रयविक्रयी ।
संस्कर्त्ता च+उपहर्त्ता च षट्+एते घातकाः स्मृताः ।।
अत्र चतुर्थचरणे "रवादकः+ घातकः+तथा" इति+अष्टविधत्त्वम्+अपि ।
त्रिधा+एव ज्ञायते कर्त्ता विशेषेण क्रियाम्+प्रति ।
योग्यत्त्वप्रतिषिद्धत्त्वविशेषेणपदान्वयैः ।।
इति कर्तृत्रैविध्यम्+ भाट्टः मीमांसकाः+च वदन्ति । वेदान्ताचार्याः+तु सात्त्विकराजसतामसभेदात् कर्त्ता त्रिविधः+ इति प्रचक्षते ।
कर्मत्त्वम्+च ।
पदार्थविभाजकजातिविशेषत्त्वम् उत्क्षेपणत्त्वादिकाः पञ्च कर्मत्त्वसाक्षात्+व्याप्या जातयः । नित्यासमवेतत्त्वसहितसत्तासाक्षात्+व्याप्यजातित्त्वम् । परसमवेतक्रियाजन्यफलशालित्त्वम्, यथा चैत्रः+तण्डुलम्+ पचति+इत्यादौ पाकजन्यविक्लित्तिम-
69
त्त्वम् तण्डुलस्य कर्मत्त्वम् । घटम्+जानाति+इत्यादौ तु घटादेः+ज्ञानविषयत्त्वम्+ कर्मत्त्वम्+ गौणम् । परसमवेतक्रियाजन्यधात्वर्थफलाश्रयत्त्वम्+ वा, यथा ग्रामम्+ गच्छति+इत्यादौ ग्रामस्य संयोगरूपफलाश्रयत्वम्+ कर्मत्त्वम् । अत्र परसमवेतेति विशेषणात् चैत्रः+चैत्रम्+ गच्छति+इति न प्रयोगः । किम्+च ग्रामम्+ गच्छति चैत्रः+ इत्यादौ चैत्रादौ+अतिव्याप्तिवारणाय परसमवेतेति क्रियाविशेषणम् । ग्रामम्+ गच्छति+इतिवत् स्वंगच्छति+इति प्रयोगवारणाय परसमवेतत्त्वम्+अपि द्वितीयार्थम्+ इष्यते । शाब्दिकाः+तु-कर्तृगतप्रकृतधात्वर्थव्यापारप्रयोज्यतदनधिकरणवृत्तिप्रकृतधात्वर्थफलाश्रयत्त्वम् । व्याकरणशास्त्रबोधितकर्मसंज्ञकत्त्वम्+ वा कर्मत्त्वम् । तेन अधिशय्यते प्रासादः+ इत्यादौ कर्मणि लकारोपपत्तिः । अधिशेतेः कर्मसंज्ञाविशिष्टान्वितस्वार्थबोधकत्त्वात्+इति+आहुः ।
यत्+वा प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यप्रकृतधात्वर्थफलाश्रयत्त्वेन+उद्देश्यत्त्वम् । तथा च सूत्रम् "कर्त्तुः+ईप्सिततमम्+कर्मः+" गाम्+ पयः+ दोग्धि+इत्यादौ पयोवृत्तिः+ विभागः+तत्+अनुकलः+ व्यापारः+ गोवृत्तिः+तत्+अनुकूलः+च गोपवृत्तिः+इति । अत्र पयसः कर्मत्त्वसिद्धये प्रयोज्यत्त्वनिवेशः । जन्यत्त्वनिवेशे तु तत्+न स्यात् । यतः+ हि जन्यत्त्वम्+ साक्षात्+सम्बन्धेन+एव । प्रयोज्यत्त्वम्+तु साक्षात् परम्परासाधारणम् । प्रयागात् काशीं गच्छति इति+अत्र प्रयागस्य कर्मत्त्ववारणाय प्रकृतधात्त्वर्थफलेति । न हि विभागः प्रकृतधात्वर्थः किन्तु न+अन्तरीयकतया गमने सति उत्पद्यते । प्रयागस्य फलाश्रयत्त्वेन+अनुद्देश्यत्त्वात्+च । ननु प्रकृतधात्वर्थनिवेशेन+एव+अत्र वारणसम्भवात् उद्देश्यत्त्वनिवेशः+ व्यर्थः+ इति चेत्+न ? तस्य+असाधारणप्रयोजनस्य काशीम्+ गच्छन् पथिमृतः+ इति+अस्य सत्त्वात् । अत्र हि काश्याः फलाश्रयत्त्वाभावे+अपि फलाश्रयत्त्वेन+उद्देश्यत्त्वात् कर्मत्त्वम् । ननु काशीम्+गच्छति चैत्रः+ न प्रयागम् इति प्रयोगानुपपत्तिः प्रयागस्य फलाश्रयत्त्वेनोद्देश्यत्त्वयोग्यताविशेषशालित्त्वम्+ कर्मत्त्वम् । तत्+च प्रयागस्य+अपि+अस्ति+इति कर्मत्त्वम्+ सुलभम् । न्यायसिद्धान्तदीपिकायाम्+तु करणव्यापारविषयकारणत्त्वम्+ कर्मत्त्वम्, यथा व्रीहीन् प्रोक्षति+इत्यादौ व्रीहेः कर्मत्त्वम् । तथा च+अत्र व्रीहीणाम् प्रोक्षणफलीभूतातिशयानाश्रयत्त्वे+अपि न कर्मत्त्वान्+उपपत्तिः । एवम्+आत्मना+आत्मानम्+ जानाति+इत्यादौ बोध्यम् ।
शक्यतावच्छेदकम्+च ।
तत्पदजन्यविषयतात्त्वावच्छिन्नप्रकारताकभगवदिच्छीयबोधविषयतायाम्+ ध-
70
र्मिपारतन्त्र्येण यत्+विशेषणम्+तत्+तत्पदशक्यतावच्छेदकम्+इति+उच्यते ।
धर्म्मिपारतन्त्र्यम्+च-स्वविशेष्ये यत्+विशेषणम्+तत्+निरूपितम्+ यत्+विशेषणम्+तत् । तथा हि, घटपदजन्यबोधविषयतावान् घटः+ भवतु+इति+इच्छायाम्+ स्वम्+ घटत्त्वम्+ तत्+विशेष्यः+ घटः+तत्र विशेषणम्+बोधविषयता तत्+निरूपितविशेषणत्त्वात् । घटस्य घटपदशक्यतावच्छेदकबोधविषयतायाम्+ धर्मिपारतन्त्र्येण यत्+विशेषणंम्+ घटत्त्वम्+ तत्+एव शक्यतावच्छेदकम् । एवम्+ गुणवत्त्वेन द्रव्यम्+बोद्धव्यम् इति+इच्छायाम्+ गुणवत्त्वम्+एव शक्यता+अवच्छेदकम् । बोधविषयत्त्वे तस्य+अवच्छिन्नत्त्वसम्बन्धेन+अन्वये धर्मिपारतन्त्र्येण बोधविषयत्त्वे विशेषणत्त्वात् । यथा बुद्धिविषयतावच्छेदकत्त्वोपलक्षिततत्तद्धर्मावच्छिन्नः+तत्पदजन्यबोधविषयतावान् भवतु+इति+इच्छायाम्+ बोधविषयत्त्वे धर्मिपारतन्त्र्येण विशेषणम्+तत्+तद्धर्मविशेषः+ एव शक्यता+अवच्छेदकः ? न तु बुद्धिविषयतावच्छेदकत्त्वम्+तस्य+उपलक्षणत्त्वात् ।
वृत्तिनियामकत्त्वम्+च-
वृत्तितावच्छेदकत्त्वम् । वृत्तितावच्छेदकत्त्वम्+च तेन सम्बन्धेन तद्वान्+इतिप्रतीति विषयत्त्वम् । अधिकरणतानियामकत्त्वम्+इति फलितार्थः । वृत्तिः+अधिकरणम् । वृत्तिनियामकसम्बन्धाः+च संयोगसम्बन्धः, समवायसम्बन्धः, कालिकसम्बन्धः, स्वरूपसम्बन्धः, दिक्कृतविशेषणतासम्बन्धः, पर्य्याप्तिसम्बन्धः, स्वाsभाववत्+वृत्तित्त्वसम्बन्धः+ इत्यादिः । 
वृत्त्यनियामकत्त्वम्+च-
वृत्तितानवच्छेदकत्त्वम् । तत्+च तेन सम्बन्धेन तत्+*******वानितिप्रतीत्यभावविषयत्त्वम् । वृत्त्यनियामकसम्बन्धाः+च निरूक्तकोटिप्रविष्टाः+कार्यता इत्यादयः । परम्परासम्बन्धाः+च स्वसामानाधिकरणस्वसमानकालीनत्त्वादयः ।
प्रतिबन्ध्यविचारः ।
लौकिकसन्निकर्षाsजन्यदोषविशेषाsजन्यतत्सम्बन्धावच्छिन्नतद्धर्मावच्छिन्नप्रकारतानिरूपिततद्धर्मावच्छिन्नविशेष्यताशालिबुद्धित्त्वम्+प्रतिबध्यतावच्छेदकम् । न च प्रत्यक्षत्त्वानुमितित्त्वोपमितित्त्वशाब्दबुद्धित्त्वनिश्चयत्त्वस्मृतित्त्वयथार्थानुभवत्त्वाsयथार्थानुभवत्त्वम्+एव प्रतिबध्यतावच्छेदकम्+कुतः+ न+इति वाच्यम् ? एवम्+प्रकारेण प्रत्यक्षत्त्वाद्यवच्छिन्नम्+प्रति प्रतिबन्धकत्त्वस्वीकारे+अनुमिति+आदीनाम्+ प्रतिबध्यतावच्छेदकधर्माक्रान्तत्त्वाsभावेन प्रतिबन्धकसत्त्वे+अपि+अनुमित्या+आदीनाम्+उत्पत्तिप्रसङ्गः+ इतिदोषात् । न च तत्+तद्धर्मावच्छिन्नम्+प्रति पार्थक्येन प्रतिबन्धकत्त्वस्वीकारेण न पूर्वोक्तदोषः+ इति
71
वाच्यम् ? पृथक् प्रतिबन्धकत्त्वस्वीकारे महागौरवप्रसङ्गात् ।
प्रतिबन्धकत्त्वविचारः । अनाहार्याsप्रामाण्यज्ञानानास्कन्दिततत्सम्बन्धावच्छिन्नतद्धर्मावच्छिन्नप्रतियोगिताकाsभावत्त्वावच्छिन्नप्रकरतानिरूपिततद्धर्मावच्छिन्नविशेष्यताशालिनिश्चयत्त्वम्+प्रतिबन्धकतावच्छेदकत्त्वम्+आस्ताम् । न च ज्ञानत्वादीनाम्+एव सामान्यरूपेण प्रतिबन्धकतावच्छेदकत्त्वम्+आस्ताम्+इति वाच्यम् ? संशयादिसत्त्वे+अपि तद्धत्ताबुद्धेः+ प्रतिबध्यत्त्वाsपत्तेः ।
मणिमन्त्रादिन्यायेन यत्+प्रतिबन्धकत्त्वम्+तत्र निश्चयादीनाम्+अपेक्षा न+अस्ति+इति । तथाहि स्वरूपसम्बन्धेन जायमानदाहत्त्वावच्छिन्नम्+प्रति संयोगसम्बन्धेन मणेः+ प्रतिबन्धकत्त्वम् । समवायेन जायमानघटत्त्वाद्यवच्छिन्नम्+प्रति संयोगसम्बन्धेन वृष्ट्यादीनाम्+प्रतिबन्धकत्त्वम् । एवम्+एव सर्पादिविषप्रदजन्यविशिष्टबाधाम्+प्रति मन्त्रौषधादेः+प्रतिबन्धकत्त्वम् । परन्तु स्वरूपसम्बन्धेन जायमानदाहत्त्वावच्छिन्नम्+प्रति निश्चयत्त्वाsसमानाधिकरणसंयोगसम्बन्धेन मणेः+ प्रतिबन्धकत्त्वबोध्यम् ।
न च सिद्धिनिष्ठस्य+अनुमितित्त्वावच्छिन्ननिरूपितप्रतिबन्धकत्त्वस्य निश्चयत्त्वाsसामानाधिकरण्याsभावेन सिद्धिनिष्ठप्रतिबन्धकत्त्वे तत्+लक्षणा+असंघटनप्रसङ्गेन दोष इति वाच्यम् ? बुद्धित्त्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकत्त्वान्यप्रतिबन्धकत्त्वस्य+एव मणिमन्त्रादिन्यायेन प्रतिबन्धकत्त्वस्वीकारात् । न च कामिनीजिज्ञासानिष्ठप्रतिबन्धकत्त्वस्य+अपि ज्ञानत्त्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकत्त्वान्यत्त्वाsभावेन तत्र लक्षणसमन्वयः+ न स्यात्+इति वाच्यम् ? ज्ञानत्त्वातिरिक्तः+कि-
72
ञ्चिद्धर्मावच्छिन्नप्रकारतानिरूपितविशेष्यत्त्वाद्यतिरिक्तः+च यः+ धर्मः+तद्धर्मानवच्छिन्नम्+ प्रतिबध्यतानिरूपितप्रतिबन्धकत्त्वान्यप्रतिबन्धकत्त्वस्य+एव प्रतिबन्धकत्वपदार्थत्त्वात् । कामिनीजिज्ञासानिष्ठप्रतिबन्धकतानिरूपितप्रतिबध्यतायाः+तु ज्ञानत्त्वातादृशविशेष्यत्त्वाद्यतिरिक्तकामिनीज्ञानान्यत्त्वरूपधर्मावच्छिन्नत्त्वेन तत्प्रतिबध्यताम्+आदाय लक्षणा+असंघटनेन+अक्षतेः ।
अवच्छेदकावच्छेदेन तद्वत्ताबुद्धिम्+प्रति अवच्छेदकावच्छेदेन सामानाधिकरण्येन च बाधनिश्चयस्य प्रतिबन्धकत्त्वात् । परन्तु सामानाधिकरण्येन तद्वत्ताबुद्धिम्+प्रति अवच्छेदकावच्छेदेन+एव बाधनिश्चयः+प्रतिबन्धकः+ न तु सामानाधिकरण्येन बाधनिश्चयः+प्रतिबन्धकः एकत्र बाधनिश्चये+अपि स्थलान्तरे तद्बुद्धयप्रभावात् ।
व्याप्यवृत्तित्त्वम्+च ।
स्वसमानाधिकरणात्यन्ताsभावाsप्रतियोगित्त्वम् । घटत्त्वः+, पटत्त्वः+, अभावत्त्वः+, कर्मत्त्वादयः ।
अव्याप्यवृत्तित्त्वम्+च ।
स्वसमानाधिकरणाsत्त्यन्ताभावप्रतियोगितावच्छेदकत्त्वम् । तत्+च द्विविधम्, दैशिकाsव्याप्यवृत्तिः, कालिकाsव्याप्यवृत्तिः+च+इति । आद्यः कपिसंयोगादिः । द्वितीयः द्रव्यम्+ गुणः क्रिया च+इति ।
संशयः+ इति ।
एकस्मिन् धर्मिणि विरूद्धनानाधर्मप्रकारकम्+ ज्ञानम्+ संशयः । स्थाणुः+वा पुरुषः+ वा+एति वाक्ये वाशब्दद्वयेन स्थाणुत्त्वस्थाणुत्त्वाभावपुरुषत्त्वपुरुषत्त्वाsभावः+ इति संशयः । 
केचित्+तु समुच्चयार्थकः+ वादृश्यशब्दः, अयन्दृश्यमानः+पदार्थः स्थाणुः+पुरुषः+च+इति । केवलज्ञानत्त्वमात्रोक्तौ विपर्य्ययादिषु+अतिव्याप्तिः+आपतेत् । ज्ञानत्त्वान्+उक्तौ
73
स्थाणुः+पुरुषः+ वा+इतिसंशयः+ भूयात्+इति+इच्छायाम्+अतिव्याप्तिः । एकधर्मिविशेष्यकत्त्वे सति ज्ञानत्त्वमात्रोक्तौ वह्निमान्+इति+अनुमितौ+अतिव्याप्तिः । विरूद्धनानाधर्मप्रकारकत्त्वे सति ज्ञानत्त्वमात्रोक्तौ हृदः+ वह्न्यभाववान् पर्वतः+ वह्निमान् इति समूहालम्बने+अतिव्याप्तिः । घटत्त्वविरूद्धपटत्त्ववान् पटः+ इति यथार्थज्ञाने पटरूपकधर्मिविशेष्यकत्त्वस्य विरूद्धधर्मस्य च सत्त्वात्+अतिव्याप्तिः । अतः+ नानापदम् विरूद्धपदानुपादाने घटपटवद्भूतलम् इत्यादौ+अतिव्याप्तिः ।
 ननु पर्वतः+ वह्निमान् हृदः+ वह्न्यभाववान्+इतिज्ञाने धर्मिद्वयविशेष्यकत्त्वासत्त्वादेकधर्मिविशेष्यकत्त्वस्य च सत्त्वात्+अतिव्याप्तिः+इति चेत्+न ? एकधर्मिनिष्ठविशेष्यतानिरूपिता या विरूद्धनानाधर्मनिष्ठा प्रकारता तन्निरूपकज्ञानत्त्वस्य+एव संशयपदार्थत्त्वात् । न च द्रव्यम्+ वह्निमतः+ हृदः+ वह्न्यभाववान्+इति समूहालम्बनज्ञाने द्रव्यत्त्वेन रूपेण हृदयस्य+अपि विशेष्यतया एकस्मिन् हृदरूपे धर्मिणि वह्नितदभावयोः+प्रकारत्त्वेन+अतिव्याप्तिः+इति वाच्यम् ? एकधर्मावच्छिन्नविशेष्यतानिरूपितविरूद्धनानाधर्मावच्छिन्नप्रकारता+इतिविशेषणेन+अदोषात् । ननु हृदः+ वह्निमान् वह्न्यभाववानः+*********(refer)च+इतिसमुच्चये हृदस्वरूपैकधर्मावच्छिन्नविशेष्यतानिरूपितेत्यादिसत्त्वात्+अतिव्याप्तिः+इति चेत्+न ? प्रकारताविशिष्टविशेष्यतानिरूपकत्त्वस्य सत्त्वात् । प्रकारतावैशिष्ट्यम्+च विशेष्यतायाम्+ स्वनिरूपितत्त्व, स्वावच्छेदकधर्मावच्छिन्नप्रतियोगिताकाभावत्त्वावच्छिन्नप्रकारतानिरूपितत्त्वोभयसम्बन्धेन+इति समन्वयः+स्वयम्+ऊह्यः ।
सम्बन्धावच्छिन्नाः के ।
संयोगसम्बन्धेन घटवान्+इति+अस्य संयोगसम्बन्धावच्छिन्नघटत्त्वावच्छिन्नावच्छेदकताकप्रयोगिताकभेदः+ इत्यर्थः ।
घटसामान्याsभाव इत्यस्य घटत्वातिरिक्तधर्मानवच्छिन्नप्रतियोगितानिरूपकाभाव इति फलितार्थः । तदवच्छेद्यत्त्वम्+इति+अस्य तदवच्छिन्नत्त्वम्+ तन्निष्ठावच्छेदकताकत्त्वम् तन्निष्ठावच्छेदकतानिरूपकत्त्वम्+च+इति फलितार्थः । कार्यता कारणता आधेयता प्रकारता प्रतियोगिता अवच्छेदकता व्याप्यता व्यापकता इत्यादिसम्बन्धानियमेन सम्बन्धावच्छिन्नाः+ एव भवन्ति न तु निरवच्छिन्नाः । अनुयोगिता अधिकरणता विशेष्यता संसर्गता लक्ष्यता इत्यादयः+सम्बन्धान्+अवच्छिन्ना निश्चयेन भवन्ति ।
कार्यतावच्छेदकधर्मः+कः ।
यद्धर्मविशिष्टम्+ कार्य्ये नियमेन भवति सः+ एव धर्मः+कार्यतावच्छेदकः+ भवति । 
74
यथा घटत्त्वविशिष्टम्+ कार्यम्+इति+अत्र घटत्त्वम्+ कार्यतावच्छेदकम्+ घटत्त्वावच्छिन्ना कार्यता । मठत्त्वविशिष्टम्+ कार्य्यम्+मठत्त्वावच्छिन्ना कार्यता । मठत्त्वम्+ कार्यतावच्छेदकम् । एवम्+एव कपालत्त्वाविशिष्टम्+ कारणम् कपालत्त्वम्+ कारणतावच्छेदकम् । कपालत्त्वावच्छिन्ना कारणता+इति तत्त्वम् ।
लक्ष्यतावच्छेदकधर्मः+कः ।
यद्धर्मविशिष्टम्+ लक्ष्यम्+ भवति सः+ सधर्मः+ लक्ष्यतावच्छेदकः+ इति+आशयः । जलत्वविशिष्टम्+ लक्ष्यम् लक्ष्यतावच्छेदकम्+ जलत्त्वम्, जलत्त्वावच्छिन्ना लक्ष्यता+इति फलितम् ।
केवलान्वयित्त्वम्+च ।
स्वरूपसम्बन्धेन सर्वत्र वर्तमानत्त्वम्, अत्यन्ताsभावाsप्रतियोगित्वम्+वा । प्रमेयत्त्वः+वाच्यत्त्वः+ ज्ञेयत्त्वाभिधेयत्त्वः+ वस्तुत्त्वः+ गगनाsभावः+कपिसंयोगाsभावः+ व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाsभावः+ व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकाsभावादयः । एवम्+अन्ये+अपि केवलान्वयिनः+ बोध्याः ।
साध्यतावच्छेदकम् ।
यद्धर्मविशिष्टः+साध्यः+सः+ धर्मः+साध्यतावच्छेदकः । साध्यः+ वह्निः+वह्नित्त्वधर्मविशिष्टः+ इति वह्नित्वम्+ साध्यतावच्छेदकम्, वह्नित्वावच्छिन्ना साध्यता । एव साधनः+ धूमः सः+ च धूमत्त्वविशिष्टः साधनतावच्छेदकं धूमत्त्वम्, धूमत्त्वावच्छिन्ना साधनता+इति फलितार्थः । घटवत्+ भूतलम् येन सम्बन्धेन यः+अस्ति यत्र तन्निष्ठाsधेयता तत्सम्बन्धावच्छिन्ना । संयोगेन घटः+ भूतले आधेयतावच्छेदकसम्बन्धः+संयोगः, संयोगसम्बन्धावच्छिन्ना आधेयता ।
व्यापकतावच्छेदकम् । 
यद्धर्मः+ सम्पन्नः+ व्यापकः+सः+ धर्मः+ व्यापकतावच्छेदकः । यद्धर्मसम्बद्धः+ व्याप्यः+सः+ धर्मः+ व्याप्यतावच्छेदकः । पर्वतः+ वह्निमान् धूमात्+इति+अत्र व्याप्यः+ धूमः+ धूमत्त्वविशिष्टः धूमत्त्वम्+व्याप्यतावच्छेदकम्, व्याप्यता च धूमत्त्वावच्छिन्ना । वह्नित्त्वधर्मविशिष्टत्त्वात्+वह्नित्त्वम्+व्यापकतावच्छेदकम् । द्विविधम्+अवच्छेदकत्त्वम् स्वरूपसम्बन्धरूपम्+अनतिरिक्तवृत्तित्त्वरूपम्+च । घटकारणतावच्छेदकम्+ दण्डत्त्वम्+इति+अत्र अवच्छेदकत्त्वम्+ स्वरूपसम्बन्धविशेषत्त्वम् । हेत्वधिकरणात्त्यन्ताsभावप्रतियोगितानवच्छेदकम्+ यत्+साध्यतावच्छेदकम्+इति+अत्र+अनतिरिक्तवृत्तित्त्वरूपम् ।
75
लक्षणत्त्वम्+च ।
अव्याप्तिः अतिव्याप्तिः असम्भवः+च+इति दोषरहितत्त्वम्+ लक्षणत्त्वम् । अन्योन्याश्रयः आत्माश्रयः चक्रकापत्तिः+च+इति दोषाः ।
लक्षणत्त्वम्+तु-असाधारणधर्मत्त्वम्, असाधारणत्त्वम्+च केवलान्वयिभिन्नत्त्वे सति लक्ष्यतावच्छेदकसमनियतत्त्वम् । अव्याप्त्यतिव्याप्त्यसम्भवरूपदोषत्रयशून्यम्+ हि भवति लक्षणम् ।
अव्याप्तित्त्वम्+च-लक्ष्यैकदेशावृत्तित्त्वम्, यथा गोः कपिलत्त्वम् । तत्र लक्ष्यम्+ गोमात्रम्+ न हि कपिलत्त्वम्+ सर्वगोषु दृष्टम्+ किन्तु क्वचित् २ इति कपिलत्त्वलक्षणम्+ श्वेतगवादिषु अवृत्तीति तस्य+अव्याप्तिग्रस्तत्त्वेन युक्तत्त्वाभावः । निष्कर्षः+च-लक्ष्यतावच्छेदकसमानाधिकरणात्यन्ताभावप्रतियोगित्त्वम् अव्याप्तित्त्वम् । तत्र लक्ष्यम्+ गावः लक्ष्यता गोनिष्टा लक्ष्यतावच्छेदकम्+ गोत्त्वम् तत्समानाधिकरणः (गोत्त्वाधिकरणश्वेतगोवृत्तिः)अत्यन्ताभावः कपिलत्त्वम्+न+अस्ति इत्याकारकः+तत्प्रतियोगित्त्वम्+ कपिलत्त्वस्य+इति अव्याप्तिदोषग्रस्तत्त्वान्+न तद् गोसामान्यलक्षणम् ।
अतिव्याप्तित्त्वम्+च-अलक्ष्यवृत्तित्वम्+ लक्षणस्य । यथा गोः श्रृङ्गित्वम्+ लक्षणम् तत्+च अतिव्याप्तिग्रस्तम् । तथाहि श्रृङ्गित्वम्+ यद्यपि यावत्+गोषु वर्तते तथापि तत्+गवेतरमहिषादौ+अपि वर्तते इति गोसामान्यलक्षणा+अलक्ष्यम्+ यत्+महिषादि तद्वृत्तित्त्वेन न निर्दुष्टलक्षणम् । निष्कर्षः+तु लक्ष्यतावच्छेदकसमानाधिकरणत्त्वे सति लक्ष्यतावच्छेदकवच्छिन्नप्रतियोगिताकभेदसामानाधिकरण्यम् तत् । समन्वयप्रकारः+तु लक्ष्यम्+ गावः लक्ष्यता गोनिष्ठा लक्ष्यतावच्छेदकम्+ गोत्त्वम्+ तत्समानाधिकरणत्त्वम्+ (गोत्त्वाधिकरणगोवृत्तित्त्वम्) अपि श्रृङ्गित्त्वस्य, लक्ष्यतावच्छेदकगोत्त्वावच्छिन्नप्रतियोगितानिरूपकः+ भेदः गौः+न इत्याकारकः+तत्समानाधिकरण्यम् (तादृशगौः+न इति भेदाधिकरणमहिषादिवृत्तित्त्वम्) अपि वर्तते श्रृङ्गित्त्वरूपलक्षणस्य+इति तत्+न गोसामान्यलक्षणम्+अतिव्याप्तित्त्वात् ।
असम्भवत्त्वम्+च-लक्ष्यमात्रावृत्तित्त्वम् यथा एकशफवत्त्वम्+ गोलक्षणम् । इदम्+च क्वापि लक्ष्ये(गवि) न सम्भवति ? सर्वषाम्+अपि गवाम् शफद्वयवत्त्वस्य स्वभावजत्त्वात् । इति+एवम्+ लक्षणम्+एतत्+असम्भवग्रस्तम्+दुष्यति । निष्कर्षः+च-लक्ष्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्त्वम्+तत् । यथा प्रकृते लक्ष्यतावच्छेदकम्+ गोत्वम्+ तद्व्यापकीभूतः+अभावः+ एकशफवत्त्वाभावः(यत्र १ गोत्त्वन्तत्र २ एकशफवत्त्वम्+न+अस्ति+इतिप्रतीतेः+गोत्त्वव्यापकीभूतः+अभाव एकशफवत्त्वाभावः) तादृशाभावप्रतियोगित्त्वम् एकशफवत्त्वस्य+इति भवति तदसम्भवदोषाश्रयम्+अलक्षणम् । तथा च अव्याप्त्यतिव्याप्त्यसम्भवरूपदोषत्रयरहितत्त्वे सति केवलान्वयिभिन्नत्त्वे सति लक्ष्यवृत्तित्त्वम्+ लक्षणत्त्वम्+इति फलितम् ।
76
अभावप्रकाराः ।
त्रिविधः+ विशिष्टाsभावः, विशेष्याsभावप्रयुक्तः विशेषणाsभावप्रयुक्तः उभयाsभावप्रयुक्तः+च । पटे द्रव्यत्त्वविशिष्टघटत्त्वाsभावः, पटे घटत्त्वविशिष्टद्रव्यत्त्वाsभावः, तृतीयः गुणे घटत्वविशिष्टद्रव्यत्त्वाsभावः+ इति ।
अन्यतमत्त्वम् ।
भेदकूटावच्छिन्नप्रतियोगिताकभेदवत्त्वम्+अन्यतमत्त्वम् । भेदद्वयावच्छिन्नप्रतियोगितावच्छेदकत्त्वम्+अन्यतरत्त्वम् ।
उत्तेजकत्त्वम् ।
तद्विषयताव्यापकविषयताकत्त्वम् ।
तद्घटितत्त्वम्+च ।
तदविषयकप्रतीत्यविषयकत्त्वम् ।
 भावरूपाsभावपदार्थः+कः ।
 पटाsभावsभावः+पटस्वरूपः, पटाsभाववद्भेदः+अपि पटस्वरूपः+ एव । घटभिन्नभेदः+ घटत्त्वस्वरूपः, घटभेदाsभावः+ घटत्त्वस्वरूपः, घटवद्भिन्नभेदः+ घटस्वरूपः+ एव । घटवद्भेदाsभावः+ घटस्वरूपः । पटावृत्तिः+न+अस्ति+इत्याकारकः+अभावः+पटत्त्वः+ स्वरूपः । सः+ च पटनिरूपितस्वरूपसम्बन्धावच्छिन्नवृत्तित्त्वाभाववतस्वरूपेण न+अस्ति+इति व्यवहारसिद्धाsभावः । घटपटान्यतराsभावस्य घटपटान्यतररूपतयाविशिष्टं शुद्धान्+न+अतिरिच्यतः+ इति सिद्धान्तः+अभ्युपेयः ।
मङ्गलभेदाः ।
त्रिविधमङ्गलम् ।
क्रियात्मकम्+ शब्दात्मकम्+ ज्ञानात्मकम्+च+इति । स्वप्रतियोगिचरमवर्णानुकूलकृतिम-
77
दवच्छेदकतासम्बन्धेन जायमानसमाप्तित्त्वावच्छिन्नम्+प्रति समवायसम्बन्धेन क्रियात्मकमङ्गलम्+कारणम् । स्वरूपसम्बन्धेन जायमानसमाप्तित्त्वावच्छिन्नम्+प्रति समवायसम्बन्धेन गगनान्तर्भावेण शब्दात्मकमङ्गलस्य कारणत्त्वम् । स्वप्रतियोगिचरमवर्णानुकूलकृतिमत्तासम्बन्धेन जायमानसमाप्तित्त्वावच्छिन्नम्+प्रति समवायसम्बन्धेन+आत्मान्तर्भावेण ज्ञानात्मकमङ्गलस्य कारणत्त्वम् ।
सङ्गतित्त्वम्+च-
अनन्तराsभिधानप्रयोजकजिज्ञासाजनकस्मरणप्रयोजकनिरूप्यनिष्ठसम्बन्धत्त्वम् । सः+ प्रसङ्गः+ उपोद्घातः+ हेतुता+अवसरः+तथा । निर्वाहकैक्यकार्यैक्ये षोढा सङ्गतिरः+इष्यते ।
स्मृतस्य+उपेक्षान्+अर्हत्त्वम्+ प्रसङ्गत्त्वम् । स्वज्ञानजनकज्ञानविषयत्त्वम्+उपोद्घातत्त्वम् । उपजीव्योपजीवकभावत्त्वम्+ हेतुत्त्वम् । उपजीवयति+इति+उपजीव्यः+प्रयोजकः+ इत्यर्थः । उपजीवति+इति+उपजीवकः+प्रयोज्यः+ इत्यर्थः । प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्त्युत्तरकालिकावश्यवक्तव्यपदार्थत्त्वमवसरत्त्वम् । स्वकारणजन्यत्त्वम्+निर्वाहकैक्यम् । एतत्+फलयोः+सङ्गतिः+इति ज्ञेयम् । स्वकार्यजनकत्त्वम् कार्यैक्यम् । एतत् कारणयोः+सङ्गतिः+इति ध्यानम् । परन्तु अन्याः+सङ्गतयः+च फलकारणयोः+सम्भवन्ति+उभयोः ।
शाब्दबोधविशिष्टसामग्री ।
द्वितीयाविभक्तेः+अर्थाः+च-निष्ठत्त्वम्, विषयत्त्वम्+, विशेष्यत्त्वम्, प्रकारत्त्वम्, प्रतियोगित्त्वम्, निरूपितत्त्वम्, व्यापकत्त्वम्+चेत्+इत्यादिः । चैत्रः+ ग्रामम्+गच्छति+इति+अत्र ग्रामनिष्ठोत्तरदेशसंयोगावच्छिन्नक्रियावान् चैत्रः+ इति । घटम्+जानाति+इति+अत्र घटविषयकज्ञानानुकूलव्यापारः+अर्थः । पृथिवी लक्षयति+इति+अत्र पृथिवीविशेष्यकलक्षणप्रकारकज्ञानानुकूलव्यापारः+अर्थः । पृथिव्या लक्षणम्+वक्ति इति+अत्र पृथिवीविशेष्यकलक्षणप्रकारज्ञानानुकूलव्यापारः+अर्थः । पटम्++नाशयति+इति+अत्र पटप्रतियोगिकनाशानुकूलव्यापारः+अर्थः । प्रतियोगित्त्वान्+द्वितीयार्थः । घटम्+प्रति कारणम्+ दण्डः+ इति+अत्र घटनिरूपितकारणतावान् दण्डः+ इति । मासम्+अधीते देवदत्तः+ इति+अत्र मासत्त्वव्यापकाध्ययनकर्ता देवदत्तः+ इति शाब्दबोधः ।
तृतीयाविभक्त्यर्थाः+च-कर्तृत्त्व, करणत्त्व, ज्ञानज्ञाप्यत्त्व, अभेद, साहित्य, प्रतियोगित्त्व, निरूपितत्त्व, निष्ठत्त्व, समवेतत्त्व, समानकालिकत्त्व, अवच्छि-
78
न्नत्त्वादयः । उदाहरणानि-चैत्रेण पच्यते तण्डुलः+ इति+अत्र चैत्रकर्त्तृकपचनकर्मीभूतः+तण्डुलः+ इति । परशुना छिनत्ति+इति+अत्र परशुकरणकछेदनकर्त्ता चैत्रादिः । धूमेन वह्निम्+अनुमिनोमि+इति+अत्र ज्ञानज्ञाप्यत्त्वम्+तृतीयार्थः । धान्येन धनवान्+इति+अत्र धान्याsभिन्नधनवान्+इति बोधात्+अभेदः+तृतीयार्थः । पुत्रेण+आगतः+पिता+इति+अत्र साहित्यम्+तृतीयार्थः । रूपेणरहितः+ वायुः+इति+अत्र रूपप्रतियोगिकाsभाववान् वायुः+इति प्रतियोगित्त्वम्+तृतीयार्थः । पर्याप्त्या विशिष्टम्+इति+अत्र पर्याप्तिनिष्ठप्रकारतानिरूपकाsभिन्नम्+इतिबोधान्+निष्ठत्वम्+अपि तृती> । मया ज्ञायतः+ इति+अत्र मत्+समवेतकृतिविषयः+अयम्+इति बोधात्+समवेतत्त्वम्+अपि तृ> । धावता पुरुषेण पीतम्+इति+अत्र धावनसमानकालिकम्+ पुरुषकर्तृकम्पानम्+इति बोधात् समानकालिकत्त्वम्+अपि तृतीयार्थः । यत्+विषयकत्त्वेन ज्ञानस्य+अनुमितिविरोधित्त्वम्+इति+अत्र यद्विषयकत्त्वावच्छिन्नेतिप्रतीत्या अवच्छिन्नत्वम्+तृतीयार्थः । एवम्+अन्ये+अपि कल्पनीयाः ।
चतुर्थ्यर्थाः-उद्देश्यत्त्व, तृप्तिप्रयोजकत्त्व, समवेतत्त्व, निष्पत्तिप्रयोजकत्त्व, विकारित्त्व, वृद्धिप्रयोजकत्त्व, आश्रितत्त्व, विषयत्त्व, स्वापहरणेच्छाप्रयोज्येच्छाविषयत्त्व, प्रयोजकत्त्व, इच्छाधीनेच्छाविषयत्त्वादयः । क्रमशः+तत्र विप्राय गाम्+ददाति भूतेभ्यः+ बलिम्+इतिभूततृप्तिप्रयोजकः+ बलिः+इति । गवे सुखम्+ गोसमवेतम्+ सुखम्, यूपाय दारु यूपनिष्पत्तिप्रयोजकीभूतम्+दारूः । कुण्डलाय+अष्टापदम्+इति+अत्र कुण्डलविकार्य्याष्टापदम्+इति । वृक्षाय+उदकम्+ सिञ्चति+इति+अत्र वृक्षवृद्धिप्रयोजकीभूतसेचनम्+इति वृद्धिप्रयोजकत्त्वम्+तृतीयार्थः । नारदाय रोचते कलहः+ इति+अत्र नारदाश्रितप्रीतिविषयीभूतः+कलहः+ इति आश्रितत्त्वम्+अपि चतु> । पुष्पेभ्यः स्पृहयति+इति+अत्र पुष्पविषयकेच्छावान्+अयम्+इतिबोधात् विषयत्त्वम्+अपि चतुर्थ्यर्थः । एधेभ्यः+ गच्छति+इति+अत्र इन्धनाहरणेच्छाप्रयोजकीभूतयत्नवान्+इति प्रतीत्याम्+ प्रयोजकत्वम्+चतुर्थ्यर्थः । यागाय याति+इति+अत्र यागदर्शनेच्छाधीनेच्छाविषयगमनकर्ता+अयम्+इति बोधात् इच्छाधीनेच्छाविषयत्त्वम्+अपि चतुर्थ्यर्थः । इति+एवम्+अन्ये+अपि कल्पनीयाः ।
पञ्चम्यर्थाः-अवधिमत्त्व, प्रतियोगित्त्व जन्यत्त्व, स्वकर्तृकोच्चारणाधीनत्त्व, निरूपितत्त्व, ज्ञानज्ञाप्यत्त्व, आरम्भपर्य्यन्ततदपेक्षत्त्वादयः । वृक्षात्+पर्णम्+पतति+इति+अत्र वृक्षावधिकपतनाश्रयम्+पर्णम्+इति बोधः । घटात्+भिन्नः+पटः+ इति+अत्र घटप्रतियो-
79
गिकभेदाः+लयः+पटः+ इति प्रतियोगित्त्वम्+पञ्च । दण्डात्+ घटः दण्डजन्यः+ घटः साध्याभाववतः+वृत्तिः+इतिसाध्याsभाववान्+इतिनिरूपितत्त्वम्+पञ्चम्यर्थः । वह्निमान् धूमात्+इति+अत्र धूमज्ञानज्ञाप्यत्त्वम्+पञ्चम्यर्थः । आजननात्+पठति+इति+अत्र जननारम्भकपाठकर्ता+इति बोधात्+आरम्भत्त्वम्+अपि । आमरणात्+ध्यायति+इति+अत्र मरणपर्यन्तध्यानप्रतीत्या पर्यन्तः पञ्चम्या अर्थः । आचार्यात्+पुराणाम्+ श्रृणोति+इति+अत्र आचार्यकर्तृकोच्चारणाधीनश्रवणकर्ता+अयम्+इति बोधात् तत्कर्त्तृकोच्चारणाधीनत्त्वम्+अपि पञ्चम्यर्थः । अयम्+अस्मात्+प्रबल इति+अत्र+एतत्+अपेक्षप्राबल्यावान्+अयम्+इति बोधात् तदपेक्षत्त्वमपि पञ्चमीविभक्त्यर्थः । एवम्+अन्ये+अपि ।
षष्ठ्यर्थाः-एकोनशतम्+ षष्ठ्यर्थाः शतम्+ षष्ठ्यर्था वा । विषयत्त्व, विशेष्यत्त्व, प्रकारत्त्व, प्रतियोगित्व, निरूपित्त्व, वृत्तित्वस्वामितानिरूपितस्वत्त्व, प्रतिपादकत्त्व, उच्चरितत्त्व, प्रतियोगित्त्वानुयोगित्त्वे, अभेदम्+, कर्त्तृत्त्वम्+, कर्मत्त्वम्+, अवयवत्त्वम्+, करणत्त्वम्+, समवेतत्त्वम्+, स्वसमभिव्याहृतपदार्थतावच्छेदकजातिशून्यषष्ठ्यन्तपदार्थव्यावृत्तत्त्वादयः । क्रमेण+उदाहरणानि-ग्रामस्य ज्ञानम्+इति+अत्र ग्रामविषयकम्+ ज्ञानम्+इतिबोधात्+ विषयत्त्वम् । घटस्य लक्षणम्+ कथयति+इति+अत्र घटविशेष्यकलक्षणप्रकारज्ञानानुकूलव्यापारप्रतीत्त्या विशेष्यत्त्वम्+ षष्ठ्यर्थः । पृथिव्या लक्षणस्य ज्ञानम्+ जनयति+इति+अत्र पृथिवीविशेष्यकलक्षणप्रकारज्ञानानुकूलव्यापरप्रतीत्या प्रकारत्त्वम्+ षष्ठ्यर्थः । शत्रोः+ नाशः+ इति+अत्र शत्रुप्रतियोगिकः+ नाशः+ इति प्रतीत्त्या प्रतियोगित्त्वम्+ षष्ठ्यर्थः । घटस्य कारणम्+इति+अत्र घटनिरूपितकारणतावान्+अयम्+इतिप्रतीत्त्याम्+ निरूपितत्त्वम्+ षष्ठ्यर्थः । घटस्य रूपम्+इति+अत्र घटवृत्तिरूपम्+इति प्रतीत्या वृत्तित्त्वम्+ षष्ठ्यर्थः । राज्ञः+पुरुषः+ इति+अत्र राजनिष्ठत्त्वा**********(refer))मितानिरूपितस्वत्त्ववान्+अयम्+इति बोधात् । स्वामितानिरूपितस्वत्त्वम्+अपि षष्ठ्यर्थः । गुरोः+नाम महत्त्वम्+इत्त्यादौ गुरुप्रतिपादकनाममहत्त्वम्+इति बोधात् प्रतिपादकत्त्वम्+ षष्ठ्यर्थः । आप्तस्य वाक्यम् गुरोः+वाक्यम्+इत्त्यादौ आप्तोच्चरितम् वाक्यम्+इति प्रतीत्या उच्चरितव्तम्+**************(refer) षष्ठ्यर्थः ।
भूतलस्य घटस्य च संयोगः+सम्बन्धः इति+अत्र भूतलानुयोगिकः घटप्रतियोगिकः+संयोगः+ इति प्रतीतेः+प्रतियोगित्त्वानुयोगित्त्वे षष्ठ्यर्थौ । राहोः+शिरः नाम्नोः+द्वयम्+इति+अत्र राह्व*********भिन्नम्+ शिरः नामाभिन्नम्+ शिरः नामाभिन्नम्+ शिरः नामाभिन्नम्+ द्वयम्+इतिप्रतीत्या अभेदः+अपि षष्ठ्यर्थः । चैत्रस्य गमनम्+इति+अत्र चैत्रकर्तृकम्+ गमनम्+इतिप्रतीत्या कर्तृत्त्वम्+ षष्ठ्यर्थः । जगतः+परिपालकः+ इति+अत्र जगत्कर्मकपरिपालनप्रतीत्त्या कर्मत्वम्+अपि 
80
षष्ठ्यर्थः । देवदत्तस्य पाणिः+इति+अत्र देवदत्तावयवपाणिः+इति बोधात्+अवयवत्त्वम्+ षष्ठ्यर्थः । "न+अग्निः+तृप्यति काष्ठानाम्+ न पुंसाम्+वामलोचना" +इत्त्यत्र करणे षष्ठीविधानात् काष्ठकरणकतृप्त्यभाववान्+अग्निः पुरुषकरणतृप्ती+अभाववती वामलोचना+इतिबोधात्+करणत्त्वम्+अपि षष्ठ्यर्थः । दाराणाम्+ सौन्दर्य्यम्+इति+अत्र दारसमवेतम्+ सौन्दर्य्यम्+इतिबोधात्+समवेतत्त्वम्+अपि षष्ठ्यर्थः । नराणाम्+ क्षत्रियः+शूरः+ इति+अत्र क्षत्रियत्त्वशून्यनरव्यावृत्त्वान् क्षत्रियः+ इति शाब्दबोधप्रतीत्या स्वसमभिव्याहृतपदार्थतावच्छेदकजातिशून्यषष्ठ्यन्तरपदार्थव्यावृत्तत्त्वम्+अपि षष्ठ्यर्थः इति । एवम्+अन्ये+अपि+अर्थाः+तत्+तल्ल्यक्ष्यस्थाः**********+परिज्ञेयाः+ अलम्+अतिपल्लवितेन+इति ।
सप्तम्यर्थाः-आधेयत्त्व, विषयत्त्व, विशेष्यत्त्व, निरूपितत्त्व, व्यापकत्त्व, अभेद, अवच्छेदद्यत्त्व, घटकत्त्व, प्रतिपाद्यत्त्व, प्रकारत्त्व, सामानाधिकरण्यरूपवैशिष्ट्य, समानकालिकत्त्व, पूर्णकालिकत्त्व, उत्तरकालिकत्त्व, अनुयोगित्त्व, प्रतियोगित्त्व, स्वविषयकेच्छाधीनत्त्व, स्वसमभिव्याहृतपदार्थतावच्छेदकजातिशून्यसप्तम्यन्तपदार्थव्यावृत्तत्त्व, कार्यकारणभावादयः । भूतले पटः+ इति+अत्र भूतलवृत्तिपटः+ इति प्रतीत्त्या आधेयत्त्वम् । शास्त्रे प्रवृत्तिः सर्पे द्वेषः सुन्दर्य्याम्+ रतिः+इत्त्यादौ शास्त्रविषयकप्रतीतिदर्शनेन विषयत्त्वम्+ सप्तम्यर्थः । पर्वते वह्निम्+अनुमिनोमि+इति+अत्र पर्वतविशेष्यकवह्निविधेयकानुमितिप्रतीत्या विशेष्यत्त्वम्+ सप्तम्यर्थः । भूतले घटे वर्तत इति+अत्र भूतलनिरूपितवृत्तितावान्+घटः+ इति प्रतीत्त्या निरूपितत्त्वम्+ सप्तम्यर्थः । दिने२ स्मरति+इति+अत्र दिनत्त्वव्यापकभगवद्विषयकभक्तिमान्+अयम्+इति बोधात्+अभेदः+अपि सप्तम्यर्थः । अग्रे वृक्षः+कपिसंयोगी******+इति+अत्र अग्रावच्छिन्नकपिसंयोगवान्+इति प्रतीत्या अवच्छेद्यत्वम्+अपि सप्तम्यर्थः ।
वाक्ये पदम् वने वृक्षः सूत्रे पदम्+इति+अत्र वाक्यघटकम्+पदम्+इति प्रतीत्या घटकत्त्वः+ सप्तम्यर्थः । वेदे विषयः+ इति+अत्र वेदप्रतिपाद्यः+ विषयः+ इति बोधात् प्रतिपाद्यत्त्वम्+ सप्तम्यर्थः । पर्वतः+ वह्नौ सन्दिहान् इति+अत्र पर्वतविशेष्यकवह्निप्रकारकसन्देहवान्+अयम्+इति बोधात् प्रकारत्त्वम्+अपि सप्तम्यर्थः । द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः+ इति+अत्र द्रव्यकर्मभिन्नत्त्वविशिष्टसामान्यवान् गुणः+ इति शाब्दबोधात्+सामानाधिकरण्यरूपवैशिष्ट्यम्+ सप्तम्यर्थः । वित्ते नष्टे वितरणम्+अहो कर्त्तुम्+इच्छन्ति मूढाः+ इति+अत्र वित्त-
81
नाशकालिकवितरणचिकीर्षावन्तः+ मूढाः+ इति शाब्दबोधे समानकालिकत्त्वम्+अपि सप्तम्यर्थः । पितरि गमिष्यति गतः+ इति+अत्र पितृगमनपूर्वकालिकागमनकर्त्तेतिबोधात्+पूर्वकालिकत्त्वम्+ सप्तम्यर्थः । पितरि गते गतः+ इति+अत्र पितृगमनोत्तरकालिकगमनकर्त्ता पुत्रः+ इतिबोधात्+उत्तरकालिकत्त्वम्+ सप्तम्यर्थः । भूतले पटसंयोगः+ इति+अत्र भूतलानुयोगिकपटप्रतियोगिकसंयोगः+ इति शाब्दबोधदर्शनात्+अनुयोगित्त्वम्+ सप्तम्यर्थः । भूतलसंयोगः पटे इति+अत्र भूतलानुयोगिकपटप्रतियोगिकबोधात्+प्रतियोगित्त्वम्+अपि सप्तम्यर्थः । 
चर्मणि द्वीपिनम्+ हन्ति+इत्त्यादौ चर्मविषयकेच्छाधीनद्वीपिहननकर्त्तेति बोधात्+स्वविषयकेच्छाधीनत्त्वम्+अपि सप्तम्यर्थः । नरेषु क्षत्रियशूरः+ इति+अत्र नराणाम्+ क्षत्रियः+शूरः+ इतिवत् क्षत्रियत्त्वशून्यनरव्यावृत्तशूरत्त्ववान् क्षत्रियः+ इति बोधात्+स्वसमभिव्याहृतपदार्थतावच्छेदकजातिशून्यसप्तम्यन्तपदार्थव्यावृत्तत्त्वम्+अपि सप्तम्यर्थः । ओदनभक्षणे क्षुत् शाम्यति+इति+अत्र ओदनभक्षणजन्यक्षुच्छान्तिमान्+अयम्+इति बोधात् कार्यकारणभावः+अपि सप्तम्यर्थः । एवम्+अन्ये+अपि सप्तम्यर्थाः+ यथातथ्येन+ऊहनीयाः ।
शाब्दबोधः+ द्विविधः, पूर्वम्+ खण्डशाब्दबोधः, पश्चात्+अखण्डशाब्दबोधः+च । तथाहि पटम्+आनय+इति+अत्र पटपदस्य पटरूपः+अर्थः । कर्मत्त्वम्+च द्वितीयायाः+ अर्थः, आङ्पूर्वकनीधातोः+आनयनम्+अर्थः, मत्+अभेदेन+आख्यातस्य कर्त्ता कृतिः+वा अर्थः+ इति+एवम्+ प्रकारेण खण्डशाब्दबोधः+ गौणः । गौणत्त्वम्+च शक्तिज्ञानजन्योपस्थितिप्रयोज्यशाब्दबोधीयविषयत्त्वाsभाववत्त्वम् । पटनिष्ठकर्मतानिरूपकाsनयनानुकूलव्यापाराश्रयः+त्वम्+इतिविशिष्टशाब्दबोधः+अखण्डः । बालबोधव्युत्पत्तये प्रथमः । द्वितीयः+तु सार्वजनीनः । शाब्दबोधः+पुनः+अपि द्विविधः वैदिकः लौकिकः+च+इति । श्रुतिस्मृत्त्यादिप्रतिपाद्यः+ वैदिकः । लौकिकः+च शिष्टवाक्यजन्यः+ एव । तत्रत्त्यप्रक्रियाक्रमः+तु+इत्थम्, घटम्+आनय+इति+अत्र पूर्वम्+ घटपदज्ञानम् पश्चात्+ घटपदनिष्ठशक्तिज्ञानम् द्वाभ्याम्+उपस्थितिः पश्चात्+शाब्दबोधः । एवम्+ लक्षणास्थले पूर्वम्+पदज्ञानम् पश्चात्+शक्तिज्ञानम् द्वाभ्याम्+ शक्यार्थोपस्थितिः+ पश्चात्+अन्वयतात्पर्य्यानुपपत्तिभ्याम्+ लक्ष्यपदार्थे तात्पर्यज्ञानम् पश्चात्+लक्ष्यपदार्थोपस्थितिः तत्पश्चात्+लक्ष्यपदार्थविषयकशाब्दबोधः गङ्गायाम्+ घोषः+ इति व्यञ्जनावृत्तिः+अपि कैश्चित्+स्वीक्रियते "दूरस्थाः+ भूधराः+ रम्याः" इति+अत्र भूधरपदस्य पर्वतनृपयोः+समानाशक्तिः+एव । "गच्छ गच्छसि चेत्+कान्तः+ तत्र+एव स्यात्+जनिः+मम+" इति+अत्र भर्तृगमनान्तरमरणव्यापारवती । परन्तु प्रकरणबलेन शक्त्यैव निर्वाहे न व्यञ्जनाशक्तिः+इति तार्किकाः । अनुल्लिख्यमानजात्याखण्डोपाध्यतिरिक्तधर्माणाम्+ स्वरूपतः+ भाने प्रमाणाs-
82
भावः+ इति नियमम्+अनुसृत्त्य उल्लिख्यमानजात्यखण्डोपाधीनाम्+ तदतिरिक्तघटपटादिधर्माणाम्+च किञ्चित्+धर्मपुरस्कारम्+विना भानम्+न भवति+इति सिद्धः+ नियमः । उदाहरणम्-पर्वतः+ वह्निमान्+इति अत्र जातेः+अनुल्लेखात्+पर्वतत्त्वस्य वह्नित्त्वस्य च वह्नित्त्वेन+एव स्वरूपेण भानम्+न तु वह्नित्त्वत्त्वेन रूपेण+इति । यत्र तु वह्नित्त्वविशिष्टवान्+पर्वतः+ इति उल्लिख्यमानेन व्यवहारः+तत्र वह्नित्त्वस्य+उल्लिख्यमानत्त्वेन वह्नित्त्वत्त्वेन रूपेण भानम् । वह्नित्त्वनिष्ठा साध्यतावच्छेदकता वह्नित्त्वत्त्वावच्छिन्ना । यत्र जातेरखण्डोपाधेः+व+उल्लेखः+तत्र जात्त्यखण्डोपाधिवृत्तिधर्मपुरस्कारेण+एव भानम् । जात्त्यखण्डोपाध्यतिरिक्तधर्माणाम्+च सर्वदा+एव किञ्चित्+रूपेण+एव भानम्+न तु स्वरूपात् इति सिद्धान्तः ।
प्रकारताविशेष्यता विषयता संसर्गता अवच्छेदकताः+च ज्ञानभेदेन तत्+तद्धर्मैः+अवच्छिन्नाः+तत्+तदधर्म्मैः+अनवच्छिन्नाः+च भवन्ति+इति पदार्थज्ञाः । 
इति पारिभाषिकप्रकरणम् ।
finished on 23.7.09