Book Name 		: परिष्कार दर्पण्
Author			: व्याकरण सिरोमणि पण्डिट् वेनिमाधव शुक्ल	
Editor			: पण्डिट् राजा नारायण शुक्ल
Published by		: Jai Krishnadas-Haridas Gupta
Year of Publishing	: 1955
Project Name		: Development of Tagged Corpora for Sanskrit Texts (DTCS), CIIL Project
Center			: Department of Sanskrit Studies, School of Humanities, University of Hyderabad
Typed by			:
Proofed by		:
Sandhi Splitted by	:


                                                                          श्री सरस्वत्यै नमः
                                                                      अथ परिष्कारदर्पणः प्रारभ्यते।
                                                                                मङ्गलम्-
                                      नत्वा साम्बं शिवं ध्यात्वा गुरूणाम् पदपङ्कजे ।
                                      कुर्मोऽनायासवोधायामुंपरिष्कारदर्पणम् ।। १ ।।
                                      परिष्कारं विनाऽशोभा शास्त्रप्रज्ञावतामपि ।
                                      आलोच्य दुःखसीमानम् प्रबन्धोऽयन्निबध्यते ।। २ ।।
                              परिष्कारधारा च सत्सम्प्रदायानुगा शब्दशास्त्रं विशालं  करोति ।
                              अलङ्कारहीना यथा सुन्दरी नायिका शोभते नैव लोके कदाचित् ।। ३ ।।
                              तथा दीप्यते शब्दशास्त्रन्न किञ्चित् परिष्कारधारानवच्छिन्नमेव ।
                             विचार्य्यै तदेवं सदा दुस्सहं शाब्दिकानां कृते ग्रन्थमेनं करोमि ।। ४ ।।
                             काशीप्रयागावधमध्यवर्ती कृतश्रमश्शास्त्रनिकुञ्जपुञ्जे ।
                             ग्रन्थम् परिष्कारततिप्रभूतं करोति मोदाय सतां विभृत्यै ।। ५ ।।
                                     सरयूपारीणशुक्लो       वेणीमाधवनामकः ।
                                      पुष्पाञ्जलिपरिष्कारम् मुहुः सद्भ्यस्समर्पये ।। ६ ।।
                                      जननीजनकौ स्तुत्वा जयदेवं गुरुं  परम् ।
                                       ग्रन्थमेनं निबध्नामि विदधातु शिवं हरिः ।। ७ ।।
अथ को विषयः विषयताचेति प्रश्ने समुत्तरम् । विषिणोति  विषयिणमनुबध्नाति स्वेन रूपेण निरुपणीयङ्करोतीति विषयः । विपूर्वकषिञ् बन्धन इति धातुः "नन्दिग्रहिपचादी"ति सूत्रेणाच्प्रत्त्ययः । "विषयो द्वयणुकादिश्च ब्रह्माण्डान्त उदाहृतः" उपभोगसाधनत्त्वम्विषयत्वमिति सामान्यलक्षणम् ।
विषयपदनिष्ठवाचकतानिरूपितवाच्यतावन्तस्सर्वे पदार्था  इति मौलिकाकृतम् । नचेश्वरोऽपि विषयपदवाच्यस्तस्य जगद्भयो विलक्षणत्वात् अव्यक्तत्त्वाद्विशिष्टज्ञानविषयत्वाच्चेत्युपरिष्ठाद्वक्ष्यमाणः ।  ज्ञानविषयातिरिक्तज्ञानादिनिरूपितधर्मविशेषो विषयता । स्वरूपन्द्विविधमज्ञानस्वरूपम्विषयस्वरूपञ्च ।   घटविषयकं ज्ञानम्, ज्ञानविषयो घटः पूर्वं घटप्रतियोगिकज्ञानानुयोगिको बोधः पश्चात् ज्ञानप्रतियोगिकघटानुयोगिको बोधः, विनिगमनावैकल्याद् । घटज्ञानयोः प्रतियोगित्वमनुयोगित्त्वञ्च सार्वजनीनमिति ।
ननु विषयतासम्बन्धस्य घटादिविषयस्वरूपत्वमेवास्त्विति चेन्न ? विषयताया घटादिविषयस्वरूपत्त्वे विषयेण साकम्विषयताया आधाराधेयभावानुपपत्त्या अभेदस्य वृत्त्यनियामकत्त्वाऽभावेन घटो ज्ञानविषयतावानिति व्यवहारानुपपत्तेः । न चाभेदोsपि आधाराधेयभावो वाच्यः ? घटो ज्ञानविषयतावानितिवत् घटवानिति बोधापत्तेर्दुर्वारत्वात् । तथा च ज्ञानस्वरूपैव विषयता ।
केचित्तु ज्ञानविषयोभयरूपा विषयता । वस्तुतस्तु-विषयता पदार्थान्तरमेव नतु ज्ञानविषयोभयरूपा ।
                                                 जातिमान् घट इत्यादौ घटत्वाद्येकविषयवृत्तेरेकज्ञानीयविषयताया जातित्वानवच्छिन्नत्व जातित्वावच्छिन्नत्वाभ्यान्द्वैविध्यमनुपपन्नं ज्ञानस्य विषयस्य चैक्यात् । तथाचैतत्सिद्धान्तदोषानुसारेण विषयता ज्ञानविषयाभ्याम्भिन्नेव । यथा विषयता भिन्ना तथा विषयेऽनुयोगिताख्यो विषयसम्बन्धो भिन्नः, ज्ञाने प्रतियोगिताख्यो ज्ञानसम्बन्धो भिन्नः, ज्ञानविषयस्वरूपत्वे सम्बन्धयोर्ज्ञानविषययोर्विलक्षणत्वात्वाभावात् । ज्ञानं यथा सविषयकन्निर्विषयकं ज्ञानन्न भवति ज्ञानस्य विषये नित्यसाङ्काक्षत्वात् तथा विषयस्यापि सविषयकत्वापत्तौ यथा ज्ञानविषयो घटस्तथा घटविषयो ज्ञानमिति स्यादतो विलक्षणो ज्ञानविषयभिन्नोऽनुयोगिताख्यप्रतियोगिताख्य इति ।
ननु-अनुयोगिताप्रतियोगिताशब्दार्थः कः ?
प्रति कोऽर्थःपूर्वं योगस्सम्बन्धो विद्यतेऽस्येति प्रतियोगी । प्रतियोगिनो भावः प्रतियोगिता ।
अनुकोऽर्थः पश्चात् योगस्सम्बन्धो विद्यतेऽस्येत्त्यनु योगी । 
               अनुयोगिनो भावोsनुयोगिता यथा नीलो घट इत्यादौ  नीलनिष्ठा प्रतियोगिता घटनिष्ठा अनुयोगिता । ज्ञानविषयो घट इत्यादौ ज्ञाननिष्ठा प्रतियोगिता, घटनिष्ठा अनुयोगिता । घटो नास्तीत्यादौ घटनिष्ठा प्रतियोगिता, अभावनिष्ठा अनुयोगिता । एवम् विषयितासम्बन्धोऽपि ज्ञानाऽनुयोगिकविषयसम्बन्धरूपो भिन्न एव । ज्ञानस्य विषये सम्बन्धो विषयता । विषयस्य ज्ञाने सम्बन्धो विषयितेति फलितार्थः ।विषयता च विषयभेदाद्भिद्यते ज्ञानभेदेन विषयताभेदो न भवति । पुरुषादिभेदेन ज्ञानानाम्भिन्नत्वेऽपि एक एव घटो ज्ञानमात्रं भासते ।
उदाहरणञ्च-चैत्रपुत्रो मैत्रः मैत्रपुत्रश्चैत्रोऽनयोर्ज्ञानयोः को भेदः पूर्ववाक्ये  चैत्रत्त्वचैत्रादि विषयः,उत्तरवाक्येऽपि विषयगणनायां साम्यमेव, विषयभेदादेव ज्ञानभेदः । यथा "देवदत्तस्य पुत्रो यज्ञदत्तस्य पिता" अनयोर्ज्ञानयोस्सुतरां भेदः । पूर्ववाक्ये देवदत्तत्त्वदेवदत्तपुत्रत्त्वादि विषयः, उत्तरवाक्ये यज्ञदत्तत्त्वयज्ञदत्तपितृत्त्वादि  विषय इति भेदः । पूर्ववाक्ययोर्भेदविचारप्रकारस्त्वित्थम् । चैत्र पुत्रोमैत्र इति ज्ञानस्य मैत्रपदार्थेन साकं यस्सम्बन्धो विशेष्यता धर्म्मिता वा, मैत्रत्वेन साकं विशेष्यतावच्छेदकता धर्म्मिताच्छेदकता च, चैत्रेण साकं विशेषणता प्रकारता वा, चैत्रत्वेन साकं विशेषणतावच्छेदकता प्रकारतावच्छेदकता वा, प्रकारतावच्छेदकतावच्छेदकता समवाये सांसर्गिकप्रकारतावच्छेदकता चैत्रत्वचैत्रयोस्समवायः इति वा, मैत्रपुत्रश्चैत्र इति ज्ञाने चैत्रे विशेष्यता चैत्रत्वे विशेष्यतावच्छेदकता । पूर्वज्ञाने प्रकारतावच्छेदकता चैत्रत्वे, द्वितीयज्ञाने प्रकारता मैत्रे-प्रकारतावच्छेदकता मैत्रेत्त्वे प्रकारतावच्छेदकतावच्छेदकता समवाये सांसर्गिकप्रकारतावच्छेदकता वा समवाये । एवं योग्यतानन्तसम्बन्धानां सत्त्वाद् वाक्यार्थयोर्भेदः ।
एकः कालिकसम्बन्धः तेन सर्वे पदार्थास्सर्वत्र सन्ति । अत्र कालिकताया अभावेऽपि कालिकसम्बन्धेन स्वकालाधेयत्त्वसम्बन्धेन वाऽस्त्येत्त्यादिसामान्यसम्बन्धा आकाशादावूहनीयाः ।
यस्मिन्वाक्ये परस्परम्विशेषसम्बन्धोऽस्ति न तु सामान्यसम्बन्धस्तत्र विशिष्टज्ञानं सविकल्पकम् । सविकल्पकज्ञानं वा भवति । यत्र कालिकादिसामान्यसम्बन्ध एव न विशेषस्तत्र निर्विकल्पकन्निर्विकल्पकज्ञानं वा भवति ।
निर्विकल्पकज्ञानं सविकल्पकज्ञाने कारणमिति नियमः घटघटत्त्वे इति सम्बन्धरहितं पृथक् पृथक् ज्ञानमेव निर्विकल्पकम् । पश्चात्समवायज्ञाने सति सविकल्पकज्ञानमनेकपदार्थानां सम्बन्धज्ञानमेव सविकल्पकज्ञानमिति नियमः ।
ज्ञानन्त्रिविधम्-सविकल्पकम्, निर्विकल्पकम्, समूहावलम्बनात्मकञ्च ।
परस्परं निरूप्यनिरूपकभावानापन्नविषयतानिरूपकज्ञानत्त्वम् समूहावलम्बनात्मकत्त्वम् । घटः पटस्येति ।
विशेषसम्बन्धा यथा-आधारत्त्व, आधेयत्त्व, आश्रयत्त्व, आश्रयित्त्व, आश्रितत्त्व, जन्यत्त्व, जनकत्त्व, स्वत्त्व, स्वामित्त्व, निरूपकत्त्व, निरूपितत्त्व, विषयत्त्व, विषयित्त्व, अवच्छेदकत्त्व, अवयवत्त्व, अवयवित्त्व, संयोग, स्वरूप इत्यादयः ।"घटाकाशः ज्येष्ठातपः" अत्र घटस्याकाशे अवच्छेद्यत्त्वसम्बन्धः । ज्येष्ठस्यातपेऽवच्छेद्यत्त्वसम्बन्धः ।
दण्डी पुरुषः संयोगसम्बन्धावच्छिन्न दण्डत्त्वावच्छिन्नप्रकारतानिरूपितपुरुषत्त्वावच्छिन्नविशेष्यतेति ।
घटवद्भूतलम्-संयोगसम्बन्धावच्छिन्नघटत्त्वावच्छिन्न प्रकारतानिरूपितभूतलत्वावच्छिन्नविशेष्यता । वृक्षे फलन्नास्ति--अत्र फलाभावस्य वृक्षे स्वरूपसम्बन्धः । यद्यपि वृक्षस्य फलाभावे  आधेयत्वं फलाभावस्य वृक्षे आधारत्वं तथापि तयोर्नियामकः निश्चायकः अवच्छेदकः सङ्कोचकः परिचायकः व्यवस्थापका वा कश्चन विलक्षणस्सम्बन्धः सर्वत्र । यथा घटवद् भूतलमित्यत्र घटनिष्ठाधेयतानिरूपिताधारतावद्  भूतलमित्येव शुद्धो बोधस्तथापि तदवच्छेदकस्संयोगः । भूतले घटाभावः-अत्राधाराधेयभावनियामकस्स्वरूपसम्बन्धः ।
                                                   ननु यथा घटवद् भूतलमिति वाक्यन्तथा भूतलवान् घटः, रूपवान् घटः, घटवपद्रूम्, घटाभाववद् भूतलम्, भूतलवान् घटाभावः, एवम्विधाः, प्रयोगाः, कथन्न भवन्ति संयोगादीनामुभयनिरूप्यत्त्वात् इति चेन्न ? संयोगसमवायस्वरूपाणामपि सम्बन्धानान्निश्चायकः कश्चन सम्बन्धो भवति । पदार्थद्वय एषां सम्बन्धानान्निश्चयाकस्सम्बन्धोऽनुयोगिताख्यः  प्रतियोगिताख्यश्च ।यदि संयोगादीनामनुयोगिताख्यस्स्त्तदा तत्र विशिष्टबोधः ।यत्र  केवलप्रतियोगित्त्वसम्बन्ध एव तत्र न विशिष्टबोधः । घटवद् भूतलमित्यत्र घटभूतलयोर्थस्संयोगस्तस्य नियामकमनुयोगित्त्वम्भूतलेऽतो घटवद् भूतलमिति भवति भूतलवान् घट इति न भवति ।संयोगस्य घटे प्रतियोगित्त्वं सम्बन्धोऽनुयोगित्त्वाभावात् । दुग्धवान् घट इति भवति घटवद् दुग्धमिति न भवति ।यद्यपि संयोगस्योभयत्र तुल्यत्त्वमेव तथाप्यनुयोगित्वम्प्रतीतिबलाद् घट एव , प्रतियोगित्त्वम् दुग्ध एवातो दुग्धवान् घट इत्येव भवति । एवं रूपरसादिगुणानां सुवर्णाम्रादिद्रव्याणाम्परस्परं समवायः । परन्तु गुणद्रव्ययोस्समवायस्य निश्चायकानुयोगित्त्वन्द्रव्य एव न गुणादावत एव रूपवत्सुवर्णं रसवदाम्रफलम् इत्यादि भवति न तु सुवर्णवद् रूपम् , आम्रफलवान् रस  इत्यादि भवति । क्रिया चैत्रमैत्रद्रव्योश्च परस्परं समवायसम्बन्धः । अत्र समवायनिश्चयाकानुयोगित्त्वमेवातश्चलनवान् मैत्रो भाषणवान् चैत्र इति भवति । मैत्रवच्चलनं चैत्रवद्भाषणमति न भवति ? अनुयोगित्वस्य निश्चायकस्य क्रियायामभावात् इति ।
यद्यपि समवायसम्बन्धो घटपटादौ परस्परन्तथापि समवायनियामकानुयोगित्त्वमवयवेषु प्रतियोगित्त्वमवयविषु अतः "पटवन्ति सूत्राणि घटवन्ति कपालानि" इत्येवमादयो व्यवहाराः । सूत्रवान् पटः, कपालवान् घटः इति न भवति पूर्वोक्तयुक्तेः । राजपुरुष इत्यादौ स्वत्त्वस्यापि नियामको निश्चायकः  अनुयोगित्त्वम्पुरुषे प्रतियोगित्त्वं  राजनि । सुवर्णघटः अत्र सुवर्णस्य घटे जन्यत्वं संसर्गस्तस्यानुयोगित्त्वं घटे, प्रतियोगित्त्वं सुवर्णे, प्रतियोगित्तत्त्वम्विशेषणत्वरूपम् अनुयोगित्त्वम्विशेष्यत्त्वरूपम् इति फलितार्थः ।
विशेष्यता द्विविधा सावच्छिन्ना निरवच्छिन्ना च। अयं घट इत्यादौ घटत्त्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यता इदन्त्वावच्छिन्नवत्वेन सावच्छिन्ना । केवलघट इत्याकारकज्ञाने घटत्वनिष्ठप्रकारतानिरूपितघटनिष्ठा विशेष्यता निरवच्छिन्ना । पूर्वज्ञान इदन्त्वादिकमेव धर्म्मितावच्छेदकम् पदार्थः । विशेष्यतावच्छेदकताया एव धर्म्मितावच्छेदकतापदार्थत्वात् ।
प्रकारतापि द्विविधा -सावच्छिन्ना निरवच्छिन्ना च । घट इत्याकारकज्ञाने स्वरूपतो घटत्वादेर्भावात् घटनिष्ठविशेष्यतानिरूपिता घटत्वनिष्ठा प्रकारता निरवच्छिन्ना । 
घटवद् गृहमित्यादौ संयोगसम्बन्धावच्छिन्नगृहनिष्ठविशेष्यतानिरूपितघटनिष्ठाप्रकारता घटत्वावच्छिन्नत्वेन सावच्छिन्ना ।
उद्देश्यताविधेयते अपि विषयतावत् अतिरिक्ते एव । यथा पर्वतो वह्निमानित्यत्रसंयोगसम्बन्धावच्छिन्नवह्नित्वावच्छिन्नप्रकारतानिरूपितपर्वतत्वावच्छिन्नविशेष्यतेति ।  अत्र वह्नौ विधेयता पर्वते उद्देश्यता ।

                  अवच्छिन्नत्वञ्च-
           
                प्रतियोगित्तत्त्वविषयतावत् विषयतादावपि घटत्वादेस्सम्बन्धविशेष एव । घटत्त्वावच्छिन्ना विषयतेत्यस्य केsर्थः ? घटत्त्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यतावती विषयतेत्यर्थः । 
             अवच्छेदकत्त्वञ्च-
 शक्यत्त्वे सति शक्यव्यावर्त्तकत्त्वभवच्छेदकत्त्वम् । यथा घट इत्यादौ घटत्वम् घटपदशक्यम् पटादिपदार्थव्यावर्त्तकञ्च ।
            अन्यूनानतिप्रशक्तत्वमवच्छेदकत्त्वम्वा । घट इत्यादौ घटत्त्वन्न न्यूने वर्त्तते नाधिके वर्त्तते किन्तु सकल एवेति घटत्त्वमवच्छेदकम् ।
     अत्रायन्निष्कर्षः अवच्छेदकत्वं स्वरूपसम्बन्धविशेषः स च क्वचित् प्रतियोग्यंशप्रकारीभूतधर्म्मत्वम् ।
         यथा प्रमेयधूमाभावप्रतियोगिताया अवच्छेदकत्त्वं धूमत्वे । क्वचित्तु अनतिरिक्तवृत्तित्वन्तत् । तच्च द्विविधम् । तत्राद्यम् तच्छून्यावृत्तित्वे सति तदधिकरणवृत्यभावाप्रतियोगित्वम् । यथा घटाभावप्रतियोगिताया अवच्छेदकत्वं घटत्त्वे ।           
                      
             द्वितीयन्तु व्यावर्त्तकत्वसामानाधिकरण्यस्वनिष्ठावच्छेद्यताकत्त्वैतत्त्रितयसम्बन्धेन यत् किञ्चिद् धर्मविशिष्टत्वम् यथा घटकारणताया अवच्छेकत्वं दण्डे । क्वचित्तु तदधिकरणस्य तन्निष्ठधर्म्मावच्छेदतकत्वम्, यथा मूले वृक्षे न कपिसंयोगश्शाखायाम् इत्यादौ वृक्षाधिकरणस्य शाखादेर्वृक्षनिष्ठकपिसंयोगावच्छेदकत्वञ्च । यथा वा इह पर्वते नितम्बे हुताशनः न शिखरे इत्यत्र नितम्बरूपदेशस्य हुताशनावच्छेदकत्वम् शिखरस्य तु हुताशनाभावावच्छेदकत्त्वञ्च । इदानींं चत्त्वरे गौर्नास्तीत्यादौ एतत्कालेsपि गवाभावस्यावच्छेदकत्त्वम् । 
              संभवति लघौ धर्मे गुरौ तदभाववादित्त्यवच्छेदकत्त्वनिरुक्त्यनुसारेण सकलपर्य्याप्तधर्मविशेषावच्छेदकत्वस्वीकारः । 
                  नन्वच्छेदकत्वं कथमङ्गीक्रियते तदस्वीकृतिदशायामपि घटोsस्तीत्यादौ बोधसम्भव इति चेन्न ? यद्यवच्छेकदत्वन्न स्यात्तर्ह्यभावविशिष्टबुद्धिप्रतिबध्यप्रतिबन्धकभावादीनाङ्केषामपि व्यवस्था न स्यात् । तदव्यवस्थाने च सर्व एव व्यवहारा विलोपमर्हेयुः तथा हि-घटो नास्तीत्त्यादिविशिष्टबुद्धौ घटत्त्वादेरवच्छेदकत्त्वाभावे घटप्रतियोगिकाभावकर्त्तृकासत्त्वेत्त्यर्थस्वीकारो "घटो नास्ति, नील घटो नास्ति, घटपटोभयन्नास्ति" इति विशिष्टबुद्धीनाम्परस्परम्वैलक्षण्यन्न स्यात् । सर्वत्रैव घटप्रतियोगिकाभावप्रतीतेः । अवच्छेदकत्वस्वीकारे तु घटो नास्तीति विशिष्टबुद्धौ घटत्त्वमात्रनिष्ठावच्छेदकताद्वयनिरूपितप्रतियोगिताकत्वस्य नीलघटो नास्तीति  बुद्धौ नीलत्त्वघटत्त्वरूपधर्मद्वयनिष्ठावच्छेदकताद्वयनिरूपितप्रतियोगिताकत्त्वस्य, घटपटोभयन्नास्तीति बुद्धौ च घटत्त्वपटत्त्व उभयत्वरूपधर्मत्रयनिष्ठावच्छेदकताप्रतियोगिताकत्त्वस्यावगाहनात् । विषयवैलक्षण्येन प्रतीतिवैलक्षण्यमिति चेन्न ? घटो नास्तीति बुद्धौ वटप्रतियोगिताकाभावः । नीलघटो नास्तीति बुद्धौ नीलत्त्वघटत्त्वोभयत्त्वादिवैलक्षण्येन तयोर्वैलक्षण्यम् अवच्छेदकतावैलक्षण्यमेव तद् वैलक्षण्यं साधयेदत्त्यस्यायुक्तत्त्वात् ।
                  अवच्छेदकत्त्वाsस्वीकारे संयोगेन घटोनास्तीत्त्यादौ विशिष्टत्त्वासम्भवेनैकवाक्यत्वासम्भवः । अवच्छेदकत्वस्वीकारे तु संयोकेनेत्यस्य संयोगसम्बन्धावच्छिन्नत्त्वमर्थः तस्य प्रतियोगिनस्सम्बन्धे प्रतियोगितायामन्वयः, प्रतियोगितावच्छेदकस्यसम्बन्धेsवच्छिन्नप्रतियोगितायामन्वयस्तथा च संयोगसम्बन्धावच्छिन्नप्रतियोगितासम्बन्धेन घटवान् अभावः, अवच्छिन्नसंयोगसम्बन्धावच्छिन्नप्रतियोगितासम्बन्धेन वा घटत्त्ववानभाव इत्यकामेनापि भवद्भिरवच्छेदकत्त्वमङ्गीकार्यम् इत्त्यास्तां स्वरूपसम्बन्धविशेषरूपावच्छेदकत्त्वप्रबन्धः इति खण्डनपरिशिष्टग्रन्थमतम् ।
               अथ ज्ञानस्य सत्त्वं कथमङ्गीक्रियते विषयस्य कथन्न सत्त्वमङ्गीक्रियते, वाक्यात् तथाङ्गीकारे उभयोरेव तत्सम्भवादिति चेन्न ? विधिनिषेधयोर्द्वयोरेव ज्ञानभास्यत्त्वात् । अन्यथोभावपि न निष्पद्येयाताम् । अनिष्पत्तिरपि तथेत्त्यकामेनापि ज्ञानसत्वमङ्गीकार्यम् । 
                   यदि च यथा ज्ञानम्विषयमवभासवति दीपसूर्यवत् तथा विषयोsपि ज्ञानम्प्रत्युज्जीवयेदिति विषयम्विना ज्ञानोदयाsसम्भवेन विषयस्यापि सत्वमवश्यं स्वीकार्यम् उभयोः परस्परापेक्षत्वात् । एवमपि ज्ञानानां सर्वानुस्यूतत्वस्योभयवादिसिद्धत्त्वात् तस्य प्रामाण्यमावश्यकम् विषयस्य तथाभावान्न सत्वम् । 
               अथ विषयत्वेन मिथ्यात्वाभ्युपगमे ज्ञानस्यापि स्वानुव्यवसायभास्यत्वेन विषयत्त्वापत्तौ ज्ञानस्यापि मिथ्यात्वापत्तिर्दुर्वारा । ज्ञानस्य सत्वम्भाष्यादौ स्पष्टीकृतम् । गौतमादिनेत्यादिविशिष्टविचारः खण्डनपरिशिष्टे द्रष्ठव्यः । 
              देवदत्तो गृहङ्गच्छति-अत्र षट् पदानि सन्ति देवदत्त १ सु २ गृह ३ अम् ४ गम् ५ तिप् ६ पदार्थाश्च देवदत्तत्व १ देवदत्त २ समवाय ३ पुंस्त्त्व ४ पुंस्त्व ५ समवाय ६ एकत्त्वस्य ७ एकत्व ८ समवाय ९ गृहत्व १० गृह ११ समवाय १२ क्लीबत्त्वत्त्व १३ क्लीबत्व १४ समवाय १५ एकत्वत्त्व १६ एकत्व १७ समवाय १८ कर्मत्व १९ कर्म २० समवाय २१ गमनत्व २२ गमन २३ समवाय २४ कर्तृत्व २५ वर्तमानकाल २६ कर्तृगतैकत्वत्व २७ एकत्व २८ समवाय २९ देवदत्तस्य कर्त्तर्यभेदः ३० अन्यपदार्थस्य गमनक्रियायां कर्मक्रियाभावसम्बन्धश्च ३३ ।
            योजना-समवायसम्बन्धावच्छिन्न पुंस्त्वत्त्वनिष्ठप्रकारतानिरूपिता अथ च समवायसम्बन्धावच्छिन्नैकत्वत्वावच्छिन्नैकत्वनिष्ठप्रकारतानिरूपिता च या समवायसम्बन्धावच्छिन्ना चैत्रत्वनिष्ठप्रकारतानिरूपिता चैत्रनिष्ठा विशेष्यता तादृशविशेष्यतासमानाधिकरणा या अभेदसम्बन्धावच्छिन्ना चैत्रत्वावच्छिन्ना चैत्रनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या कर्तृत्वावच्छिन्ना कर्तृनिष्ठा विशेष्यता तादृशविशेष्यतानिरूपिता या परिच्छिन्नत्वसम्बन्धावच्छिन्ना वर्तमानकालत्वावच्छिन्नावर्तमानकालनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या अभेदसम्बन्धावच्छिन्ना गृहत्वावच्छिन्ना गृहनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या कर्मत्वावच्छिन्ना कर्मनिष्ठा  विशेष्यता तादृशविशेष्यतासमानाधिकरणा या निष्ठत्वसम्बन्धावच्छिन्ना कर्मत्वावच्छिन्ना कर्मनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या संयोगत्वावच्छिन्ना संयोगनिष्ठा विशेष्यता तादृशविशेष्यतासमानाधिकरणा या अनुकूलत्वसम्बन्धावच्छिन्ना संयोगत्वावच्छिन्ना संयोगनिष्ठा प्रकारता उक्तसकलप्रकारतानिरूपिता या क्रियात्वावच्छिन्ना क्रियानिष्ठा विशेष्यता तादृशविशेष्यताकशालिशाब्दबोधः । 
              नीलो घटः-"जात्याकृतिव्यक्तयस्तु पदार्थ" इति गौतमसूत्रानुरोधेन जातौ आकृतौ समवाये व्यक्तौ च तत्तच्छब्दानां शक्तिस्तथा च त्रितलावच्छेदकता वृत्तिज्ञानीया तात्पर्यज्ञानीया शाब्दबोधीया च । अत्र नीलत्वनीलसमवायघटत्वघटसमवाया अभेदश्च इति ।
            अभेदनिष्ठावच्छेदकतानिष्ठावच्छेदकतानिष्ठावच्छेकतानिष्ठावच्छेदकता तादृशावच्छेदकतानिरूपिता या समवायनिष्ठसांसर्गिकविषयतानिष्ठावच्छेदकतानिष्ठावच्छेकता तादृशावच्छेदकतानिष्ठावच्छेदकतानिरूपिता या नीलत्वनिष्ठावच्छेदकतानिष्ठावच्छेदकतानिष्ठावच्छेदकता तादृशावच्छेदकतानिरूपिता या नीलनिष्ठावच्छेदकता निष्ठावच्छेदकतानिष्ठावच्छेदकता तादृशावच्छेदकतानिरूपिता या घटघटत्वनिष्ठसमवायनिष्ठसांसर्गिकविषयतानिष्ठावच्छेदकतानिष्ठावच्छेदकतानिष्ठावच्छेदकता तादृशावच्छेदकतानिरूपिता या घटत्वनिष्ठात्वच्छेदकतानिष्ठावच्छेदकतानिष्ठावच्छेदकता तादृशवच्छेदकतानिरूपिता या घटनिष्टा विशेष्यता तादृशाविशेष्यताशालिशाब्दबोधः । 
             घटोsस्ति घटाभिन्नकर्तृवृत्तिस्सत्तेति स्थूलार्थः । समवायसम्बन्धावच्छिन्नैकत्वत्वावच्छिन्नैकत्वनिष्ठप्रकारतानिरूपिता या घटत्वावच्छिन्ना घटनिष्ठा विशेष्यता तादृशविशेष्यतासमानाधिकरणा या अभेदसम्बन्धावच्छिन्ना घटत्त्वावच्छिन्ना घटनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या कर्तृत्त्वावच्छिन्ना कर्तृनिष्ठा विशेष्यता तादृशविशेष्यतासमानाधिकरणा या वृत्तित्त्वसम्बन्धावच्छिन्ना कर्त्तृत्वावच्छिन्ना कर्त्तृनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या परिच्छिन्नत्वसम्बन्धावच्छिन्नवर्त्तमानकालत्वावच्छिन्नवर्त्तमानकालनिष्ठप्रकारतानिरूपिता सत्तात्वावच्छिन्ना सत्तानिष्ठा विशेष्यता तादृशविशेष्यताकशालिशाब्दबोधः ।
 
                                     अथ पर्याप्तिपदार्थः ।
      पर्याप्तिश्चायमेको घट इमौ द्वावित्यादिप्रतीतिसाक्षिकस्स्वरूपसम्बन्धविशेष इति । 
                                पुष्पवन्तपदाच्चन्द्रत्वावच्छिन्नसूर्यत्वावच्छिन्नविषयकशाब्दबोधो भवतु इत्याकारक एव भगवत्संकेतः । न च केवलचन्द्रतवावच्छिन्नविषयकबोधः पुष्पवन्तपदाद् भवतु इत्याकारकसङ्केतेन केवलचन्द्रस्यापि बोधोsस्त्विति वाच्यम् ? पुष्पवन्तपदजन्यचन्द्रत्वावच्छिन्नविषयकसूर्य्यत्वावच्छिन्नविषयकबोधत्वपर्य्याप्तविषयतावच्छेदकताकत्वप्रकारकश्शक्तिग्रहः । उभयधर्म्मप्रकारकबुद्धित्वमेव कार्यतावच्छेदकमिति नैकबोधः, उक्तरीत्या पर्याप्तिनिवेशात् । 
                         ननु सम्बन्धावच्छिन्नत्वं प्रकारतायाम् विशेष्यतायाम्वा ? यथा नीलो घट इत्यादौ अभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताको बोध आहोस्वित् नील्वावच्छिन्नप्रकारतानिरूपिताभेदसम्बन्धावच्छिन्नघटत्वावच्छिन्नविशेष्यताक इति । 
              लाघवात्सम्बन्धावच्छिन्नत्वम्प्रकारतायामेव युक्तम् न तु विशेष्यतायान्तथाहि, संयोगेन घटोsवृत्तिरिति बुद्धिम्प्रति संयोगेन घटवद् भूतलम्, संयोगेन घटवान् पर्वतः संयोगेन घटवत् गृहमित्यादिनिश्चयानां संयोगसम्बन्धावच्छिन्नप्रकारताशालिनिश्चयत्वेनैकरूपेणैव प्रतिबन्धकत्वे तदभाववत्ताबुद्धिम्प्रतीति लाघवम् । 
                 न च सामान्यघटत्वावच्छिन्नप्रकारताशालिनिश्चयत्वेनैव प्रतिबध्यप्रतिबन्धकभावोsस्त्विति वाच्यम् ? 
                  समवायेन घटवान् पट इत्यादिज्ञानानामपि प्रतिबन्धकत्त्वापत्या सम्बन्धप्रवेशस्यावश्यकत्वात् । 
                  न च घटत्वावच्छिन्नप्रकारतानिरूपितसंयोगसम्बन्धावच्छिन्नविशेष्यताशालिनिश्चयत्वेनैव प्रतिबन्धकत्वमस्त्विति वाच्यम् ? 
          संयोगेन घटवानिति ज्ञानस्य प्रतिबन्धकत्वानापत्तेः ।
          
              ननु निरूपितत्वन्नाम किमिति प्रश्नः ।
 
         यत्किञ्चिन्निष्ठनिरूपकतानिरूपितनीरूप्यतावत्वम् ।
     यत्किञ्चिनिष्ठनिरूप्यतानिरूपितनिरूपकतावत्वन्निरूपकत्वम् । 
          ननु प्रकारताविशेष्यतयोस्सनिरूपकपदार्थत्वात् प्रकारतानिरुपितविशेष्यता विशेष्यतानिरूपितप्रकारतेत्यस्यास्वीकारे को दोष इति चेन्न ? परस्परन्निरूप्यनिरूपकभावाsस्वीकारे संयोगेन घटाभाववद् भूतलमिति बुद्धिम्प्रति संयोगेन घटवद्भूतलमिति निश्चयस्य संयोगसम्बन्धावच्छिन्नघटत्त्वावच्छन्नप्रकारतानिरूपितभूतलत्त्वावच्छिन्नविशेष्यताकनिश्चयत्वेन प्रतिबन्धकत्वमिव घटवन्महानसम्पटवद् भूतलमिति समूहावलम्बनज्ञानस्यापि तादृशनिश्चयत्वेन प्रतिबन्धकत्वापत्तेः । परस्परनिरूप्यनिरूपकभावस्तु विनिगमनाविरहादेव मन्यते प्राज्ञैरिति । 
                  ननु घटसत्वेsपि घटो नास्तीति प्रयोगस्स्यात् प्रयागीयघटाभावस्येह सत्वात् इति चेत् सत्यम् ? घटपदार्थस्य स्वावच्छिन्नप्रतियोगितानिरूपिकत्वसम्बन्धेन नञर्थाsभावेsन्वयः घटत्वावच्छिन्नप्रतियोगितानिरूपकाभाव इत्यर्थस्य प्रतीतेः । 
  ननु  
    तत्सादृश्यमभावश्च तदन्यत्वन्तदल्पता ।
  अप्राशस्त्यम्बिरोधश्च नञर्थाः षट् प्रकीर्तिताः ।। १ ।।
         इत्युक्तेर्नञो भेद एवार्थः प्रसिद्ध इति अनील घट इत्यादौ सामानाधिकरण्यानुरोधेन समासघटकनञो भेदवति लक्षणाकथनं युक्ततरम् ।
          ननु घटाभाववद्भूतलम्, घटो नास्ति भूतले, घटाsभाववद् गृहम्, जने न पुण्यम्, अधातुरर्थवत्, इत्यादिस्थलेsभावस्याधिकरणस्वरूपत्वमेवास्तु तथा च सामानाधिकरण्यमपि सप्रसिद्धम् पृथक् वाक्यार्थभावबोधश्च लाघवम् एवञ्च भेदवति लक्षणा निरर्थिकेति चेत्सत्यम् ? घटाभाववद् भूतलमित्यादावधिकरणाभावयोराधाराधेयभावो न स्यात् अभावस्याधेयस्याधारस्य भूतलस्य चैक्यात् ।
                                         यदि चाधिकरणपदार्थोsन्यः अभावपदार्थोsन्यस्तदाधाराधेयभावसिद्धिरिति विचारात् ।
                         वस्तुतस्तु-घटाभावे घटो नास्ति इति प्रामाणिकबोधानुरोधेन तादात्म्याभेदस्यापि आधाराधेयभावनियामकत्वं क्वचिदस्त्येव । क्वचिदित्युक्तेर्घटे घट इति न भवति अत एव द्रव्ये गुणाद्यभेदवादिनाम्वेदान्तिनाम्मते घटे रूपमिति प्रत्ययस्य निर्वाहः । तदुक्तमद्वैतसिद्धिव्याख्यायाम् लघुसिद्धान्तचन्द्रिकायां घटे रूपमित्यादौ रूपत्वादिरूपेण तादात्म्येनैवाधारतासम्बन्धान्तराsस्वीकारात् ।
                         न च येनेन्द्रियेण यद्व्यक्तिर्गृह्यते तेनैवेन्द्रियेण तदाश्रयीभूता जातिस्तदभावश्च गृह्येते इति नियमानुरोधेन जले गन्धो नास्ति गन्धाभाववद् जलम् इत्यादौ अधिकरणभावयोरैक्यात् घ्राणेन्द्रियाग्राह्यत्वानुपपत्तिः घ्राणरसनश्रवणानान्द्रव्यग्रहणे सामर्थ्याभावादिति वाच्यम् ? जलगन्धाभावयोरैक्येsपि जलात्मकगन्धाभावस्य जलरहितकेवलगन्धाभावत्वेन रूपेण सामान्येन विनिगमनाविरहाद् घ्राणेन्द्रियग्राह्यत्वन्दुर्वारमेवेति अभावस्याधिकरणस्वरूपत्वे न कोsपि दोष इति विशिष्टकल्पनात् ।
                          न च नञो भेदवति लक्षणा किमर्थमाश्रीयते मास्तु सामानाधिकरण्यम् भेदस्य निपातर्थतया समासघटकपदार्थतया च भेदसम्बन्धेन नामार्थेsन्वये सति दोषाभावोsत एव निपातातिरिक्तप्रातिपदिकार्थयोः क्रियानिपातातिरिक्तप्रातिपदिकार्थयोश्च साक्षाद् भेदसम्बन्धेनान्वयोsव्युत्पन्न इति नियमविरोधोsपि नेति वाच्यम् ? जले नीलभेद इतिवत् जलेsनील इत्यत्रापि नीलभेदान्वयबोधेन भवितव्यम् । न च समानविभक्तिकविशेष्यविशेषणबोधकपदसमभिव्यवहारः कारणम्वाच्यम् ? अभेदान्वयबोध एव तादृशनियमस्य स्वीकारात् ।
               वस्तुतस्तु-विनिगमनाविरहादभेदान्वयबोधे भेदान्वयबोधे च समानविभक्तिकविशेष्यविशषणवाचकपदसमभिव्याहाज्ञानस्य हेतुत्वात् उक्तप्रयोगानुपपत्या भेदान्वयदोषो विभावनीयः इति प्रश्नः ।
                    प्रातिपदिकार्थप्रतियोगिकात्यन्ताभावबोधे (स्वरूपेण) सप्तम्यन्तानुयोगिवाचकपदसमभिव्यवहारः कारणम् इति नियमानुरोधेन जलन्नानीलमिति वाक्यजन्यबोधानन्तरं जलमनीलमिति वाक्याच्छाब्दबोधापत्तिः ।
                       पूर्ववाक्ये सप्तम्यन्तानुयोगिवाचकपदविरहेणात्यन्ताभावबोधाभावेनानायत्यानीलभेदभेदबोधस्यैवाभ्युपगन्तव्यतया तस्य च जले नीलभेदबुद्धौ विरोधाभावेन प्रतिबध्यप्रतिबन्धकभावानुपपत्तेः । भेदवति लक्षणायान्तु नीलभेदवद्भेदप्रकारको बोधस्तादात्म्येन नीलभेदवत्प्रकारकधियम्प्रतिरुणद्धीति दोषाभावः । किञ्च नीलोमणिर्गुणस्सोsत्रेति वाच्ये तच्छब्देन नीलपदार्थस्य परामर्शवारणाय तच्छब्दस्य वृत्त्युपस्थाप्यैकदेशपरामर्शकत्वन्नास्तीतिनियमस्तथा च अनिलं जलं सोsभाव इत्यादौ नञो भेदार्थकत्वादेकदेशत्वाभावेन भेदवति लक्षणाभावेन तच्छब्देन भेदपरामर्शकत्त्वापत्तेः । भेदवति लक्षणायान्तु एकदेशत्त्वाद् भेदस्य न परामर्शः । वस्तुतस्तु-
                 नीलभेदवद्भिन्नं जलम्प्रमेयमित्याकारकनीलभिन्नभेदविशिष्टवैशिष्ट्यावगाहिप्रत्यक्षस्य अनीलं जलमित्याकारकशाब्दबोधस्य च यत्र सामग्री तत्रोक्तप्रत्यक्षस्यवारणाय दर्शितशाब्दबोधसामग्र्या प्रतिबन्धकत्वं कल्पनीयं प्रतिवादिनेति महागौरवम् ।
                  वस्तुतस्तु-
 सामानाधिकरण्यस्य समानलिङ्गकत्वव्यापकतया तदभावे व्याप्यस्याप्यभावप्रसक्तौ जलमनीले साधुताप्रसङ्ग इत्यादेरपि साधुताप्रसङ्ग इति सामानाधिकरण्योपपत्तये भेदवति लक्षणाङ्गीकर्तव्येति विशिष्टन्तत्वम् ।
             घटवद् भूतलमिति ।
संयोगसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारतानिरूपितस्वरूपसम्बन्धावच्छिन्नभूतलत्वावच्छिन्नविशेष्यताकश्शाब्दबोधः ।
         घटाभाववद् भूतलम् ।
संयोगसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारतानिरूपितस्वरूपसम्बन्धावच्छिन्नाभावत्वावच्छिन्नविशेष्यत्वावच्छिन्नप्रकारतानिरूपितेति । किञ्च स्वरूपसम्बन्धावच्छिन्नाभावत्वावच्छिन्नविशेष्यताsभिन्ना याsभावनिष्टा प्रकारतेति । किञ्च संयोगसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारतानिरूपितस्वरूपसम्बन्धावच्छिन्नाभावत्वावच्छिन्नविशेष्यतासमानाधिकरणप्रकारतानिरूपितभूतलत्वावच्छिन्नविशेष्यताकशालिशाब्दबोधः । इति स्थूलार्थः ।
                  संयोगसम्बन्धावच्छिन्नसमवायसम्बन्धावच्छिन्न घटत्वनिष्टनिरवच्छिन्नावच्छेदकतानिरूपिता या स्वरूपसम्बन्धावच्छिन्ना भूतलत्वनिष्ठा निरवच्छिन्नाsवच्छेदकता तादृशावच्छेदकतानिरूपिता या भूतलनिष्ठा विशेष्यता तादृशविशेष्यताकशालिशाब्दबोधः ।
              संयोगसम्बन्धावच्छिन्नसमवायसम्बन्धावच्छिन्नघटत्वनिष्टा या निरवच्छिन्नाsवच्छेदकता तादृशाsवच्छेदकतानिरूपिता या घटनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता प्रतियोगित्वसम्बन्धावच्छिन्ना या प्रकारता तादृशप्रकारतानिरूपिता या स्वरूपसम्बन्धावच्छिन्नाsभावत्वनिष्ठानिरवच्छिन्नाsवच्छेदकतानिरूपिताsभावनिष्ठा विशेष्यता तादृशाविशेष्यतासमानाधिकरणप्रकारतानिरूपिता या समवायसम्बन्धावच्छिन्ना भूतलत्वनिष्ठा निरवच्छिन्नाsवच्छेदकता तादृशावच्छेदकतानिरूपिता या भूतलनिष्ठा विशेष्यता तादृशविशेष्यताकशालिशाब्दबोधः । विपरीतो वा-
                             घटाभाववद्भूतलम् ।
   भूतलत्वनिष्टा या समवायसम्बन्धावच्छिन्ना निरवच्छिन्नाsवच्छेदकता तादृशाsवच्छेदकतानिरूपिता या भूतलनिष्ठा विशेष्यता तादृशविशेष्यतानिरूपिता या  स्वरूपसम्बन्धावच्छिन्नाsभावच्छिन्ना प्रकारता तादृशप्रकारतानिरूपिता या अभावनिष्ठा विशेष्यता तादृशविशेष्यतानिरूपिता या प्रतियोगित्वसम्बन्धावच्छिन्नाप्रकारता तादृशप्रकारतावच्छिन्ना तदभिन्ना तत्समानाधिकरणा वा या प्रतियोगिनिष्ठा विशेष्यता तादृशविशेष्यतानिरूपिता या समवायसम्बन्धावच्छिन्ना घटत्वनिष्ठा निरवच्छिन्नाsवच्छेदकता तादृशावच्छेदकतानिरूपिता  या घटनिष्टा या प्रकारता तादृशप्रकारताकशालिशाब्दबोधः । भूतले घटो नास्ति-
                    घटो नास्ति भूतले ।
 उद्देश्यत्वाख्यायाम्बिधेयतायाम्विशेष्यतासम्बन्धः विधेयत्वाख्यविषयतायाम्प्रकारतासम्बन्धः ।
            "पर्वतो वह्निमान्, पर्वते वह्निः, पर्वत उद्देश्यता वह्नौ विधेयता-"इको यणचि" इङ्निष्ठोद्धेश्यतायाम्विशेष्यतासम्बन्धः, यण्निष्ठाविधेयतायाम्प्रकारतासम्बन्धः ।
                  भूतलनिरूपितवृत्तित्वाभाववत्सत्ताकर्त्तृको घटः, भूतलनिरूपितवृत्तित्वाभाववद्घटकर्तृका सत्ता । भूतलनिरूपितवृत्तित्ववद्धटकर्तृकसत्ता भावः । भूतलनिरूपितवृत्तित्ववद्धटकर्तृकसत्ताप्रतियोगिनोsभावः । 
                                        वस्तुतस्तु भूतले घटः । 
भूतलनिरूपितवृत्तित्ववान् घटः ।
भूतलनिरूपितवृत्तित्ववद्घटप्रतियोगिकोsभावानुयोगिको बोधः घटपदार्थस्यानुयोगितासम्बन्धेनाsभावेsन्वयः ।
                            भूतलत्वनिष्ठसमवायसम्बन्धावच्छिन्नप्रकारतानिरूपिता   या भूतलनिष्टा विशेष्यता तादृशविशेष्यत्वाभिन्ना विशेष्यतात्वावच्छिन्ना तादृशविशेष्यतासमानाधिकरणा वा या प्रकारता तादृशप्रकारतानिरूपिता या सप्तम्यर्थवृत्तित्वत्वाच्छिन्न स्वरूपसम्बन्धावच्छिन्नप्रकारता तादृशप्रकारतानिरूपिताsभावत्वावच्छिन्ना या विशेष्यता तादृशविशेष्यत्वावच्छिन्ना तदभिन्ना तत्समानाधिकरणा वा याsभावनिष्ठा विशेष्यता तादृशविशेष्यतानिरूपिता या प्रतियोगित्वसम्बन्धावच्छिन्ना प्रकारता तादृशप्रकारत्वाभिन्ना तदवच्छिन्ना तत्समानाधिकरणा वा या प्रतियोगिनिष्ठा विशेष्यता तादृशविशेष्यतानिरूपितसमवायसम्बन्धावच्छिन्ननिरवच्छिन्नघटत्वनिष्ठा या प्रकारता तादृशप्रकारताशालिशाब्दबोधः ।
                                      घटो नास्ति भूतले ।
 समवायसम्बन्धावच्छिन्नघटत्वनिष्ठनिरवच्छिन्नप्रकारतानिरूपिता या घटनिष्ठा विशेष्यता तादृशविशेष्यतासमानाधिकरणा तादृशविशेष्यतात्वच्छिन्ना तादृशविशेष्यताsभिन्ना वा या घटनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या प्रतियोगित्वसम्बन्धावच्छिन्ना विशेष्यता तादृशविशेष्यतासमानाधिकरणा या प्रकारता तादृशप्रकारतानिरूपिता या नञर्थाभावत्वावच्छिन्नाsभावनिष्टा विशेष्यता तादृशविशेष्यत्वावच्छिन्ना तदभिन्ना वा या अभावनिष्टा प्रकारता तादृशप्रकारतानिरूपिता या प्रतियोगित्त्वसम्बन्धावच्छिन्ना विशेष्यता तादृशप्रकारतानिरूपिता या सप्तम्यर्थवृत्तित्वत्वावच्छिन्ना स्वरूपसम्बन्धावच्छिन्ना विशेष्यता तादृशविशेष्यतासमानाधिकरणा या प्रकारतया तादृशप्रकारतानिरूपिता या भूतलनिष्ठा विशेष्यता तादृशविशेष्यतानिरूपिता तादृशप्रकारताकशालिशाब्दबोधः । इति सूक्ष्मार्थः ।
                                  पक्षच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
                                 आक्षेsपोsथ समाधानम्व्याख्यानं षड्विधम्मतम् ।।

                          वाक्यं द्विविधम् ।
 उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयपरम् । उद्देश्यतावच्छेदकसामानाधिकारिण्येन विधेयान्वयपरञ्च ।
              तथाहि-
                शङ्को लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम् । विष्णुसम्बन्धिशङखत्वावच्छेदेन पाञ्चजन्यपदशक्यत्वान्वये तात्पर्य्यम् ।
                                              नीरुपं स्पर्शवन्मनः ।
रूपशून्यत्त्वविशिष्टस्पर्शवत्वसामानाधिकरण्येन मनः पदशक्यत्वान्वये तात्पर्य्यम् । मनस्त्वजातेरेव शक्यतावच्छेदकत्वात् । रूपशून्यत्वविशिष्टस्पर्शवत्वम्वाय्वाकाशादावप्यस्ति । अत एव सामानाधिकरण्येनैवान्वयो नत्ववच्छेद्यावच्छेदकभावेन ।
                             ननु समानाधिकरणप्रकारकताविशेष्यतयोरवच्छेद्यादकभावसम्बन्धं केचिदभ्युपगच्छन्ति, केचिच्च तयोरभेदसम्बन्धमङ्गीकुर्वते तत्र कः पक्षः श्रेयान् इति विचारप्रस्तावे अवच्छेद्यावच्छेदकभावसम्बन्ध एव युक्ततमःप्रतिभाति । तथा हि-यदि तयोरभेदसम्बन्धोsभोष्यते तदा "संयोगेन पुरूषाभाववान् दण्डः" इति बुद्धिं प्रति  "संयोगेन पुरुषवान् दण्डः" इति संयोगसम्बन्धावच्छिन्नपुरुषत्त्वावच्छिन्नप्रकारतानिरूपितदण्डत्त्वावच्छिन्नविशेष्यताशालिनिश्चयस्य यथा प्रतिबन्धकत्त्वम्  तथा "रक्तदण्डपुरुषवानयम्" इति निश्चयस्यापि संयोगसम्बन्धावच्छिन्नपुरुषत्वावच्छिन्नप्रकारतानिरूपितदण्डत्वावच्छिन्नविशेष्यताशालिनिश्चयत्वरूपप्रतिबन्धकतवच्छेदकवत्त्वेन
प्रतिबन्धकत्त्वमापद्येत । पुरुषनिष्ठा या दण्डनिष्ठप्रकारतानिरूपिता विशेष्यता तस्या अथ च देशनिष्ठविशेष्यतानिरूपिता या (पुरुषनिष्ठा) प्रकारता तस्याश्च रक्तनिष्ठप्रकारतानिरूपितदण्डनिष्ठविशेष्यत्त्वदेशनिष्ठविशेष्यतानिरूपितप्रकारत्त्वाभ्याञ्चैक्यात् तादृशप्रतिबन्धकत्त्वापत्तिरूपदोषापत्तेर्युक्तत्त्वात् । अवच्छेद्यावच्छेदकभावसम्बन्धस्वीकारे तु अवच्छेदकभेदान्नैव दोषसम्भव इति भावः ।
                          ननु निरुक्तप्रतीतिषु संयोगसम्बन्धावच्छिन्नप्रकारतानिरुपिता स्वरूपसम्बन्धावच्छिन्ना वा विशेष्यतेत्यादि सर्वत्रैव विनिगमनाविकलमेव श्रूयते तत्र सम्बन्धावच्छिन्नत्त्वं विशेष्यतायां प्रकारतायां वा निवेश्यमिति सप्रमाणमुपपादनीयमिति प्रश्नः । अत्रोच्यते-सम्बन्धावच्छिन्नत्त्वम् प्रकारतायामेव निवेश्यन्नतु विशेष्यतायाम्, तथा हि-संयोगेन घटोsवृत्तरिति बुद्धिम्  प्रति संयोगेन घटवद् भूतलम्, संयोगेन घटवान् पर्वतः, संयोगेन घटवान् पट इत्यादिनिश्चयानां संयोगसम्बन्धावच्छिन्नप्रकारतान्निश्चयत्त्वेन एकरूपेणैव प्रतिबन्धकत्त्वं सङ्गच्छत इति लाघवसम्भवः ।
                     ननु एवमपि नानाधर्मिकाणां घटनिश्चयानां अनुगतेन एकेनैव रूपेण प्रतिबन्धकत्त्वमस्तु परन्तु प्रयोजनवैकल्यात् तदवच्छेदप्रकारतायां सम्बन्धावच्छिन्नत्वनिवेशो व्यर्थ एवेति चेन्न ? समवायेन घटवान् पट इति ज्ञानप्रतिबन्धकत्त्वापत्त्वा घटत्त्वावच्छिन्नप्रकारताशालिनिश्चयत्त्वेन प्रतिबन्धकत्त्वासम्भवात् । न च प्रकारतायां सम्बन्धावच्छिन्नत्त्वमपहाय विशेष्यतायामेव तत्स्वीकरात् प्रतिबन्धकत्त्वोक्तावपि समवायेन घटवान् पट इतिज्ञानस्य प्रतिबन्धकत्त्वापत्तिरूपदोषवारणसम्भवे पुनरपि भवदुक्तिर्न प्रामाण्यमभिगच्छतीति वाच्यम् ? घटत्वावच्छिन्नप्रकारतानिरूपितसंयोगश्चसम्बन्धावच्छिन्नविशेष्यताशालिनिश्चयत्त्वेन प्रतिबन्धकत्त्वे केवलस्य विशेष्यपदाप्रतिपन्नस्य निरवच्छिन्नविशेष्यताकस्य  "{संयोगेन घटवान्"  इतिज्ञानस्य प्रतिबन्धकत्त्वानापत्तेः । तत्तदविशेष्याणाम् आनन्त्येन गौरवापत्तेश्च । तस्मात् सम्बन्धावच्छिन्नत्त्वम् प्रकारतायामेव निवेश्यन्न तु विशेष्यतायामिति सिद्धान्तः ।
                       ननु प्रकारताविशेष्यतयोर्जन्यजनकयोराधेययोरवच्छेद्यावच्छेदकादीनाञ्च परस्परम् निरूप्यनिरूपकभावः कथमङ्गीक्रियते इति चेत् ? प्रतिवध्यप्रतिबन्धकभावस्य याथातथ्येन सिद्धये इति ब्रूमः । अन्यथा निरूप्यनिरूपकभावास्वीकारे "संयोगेन घटाभाववद् भूतलम्" इति बुद्धिं प्रति (संयोगसम्बन्धावच्छिन्नघटाभावत्त्वावच्छिन्नप्रकारताकभूतलत्त्वावच्छिन्नविशेष्यताकज्ञानम् ) "संयोगेन घटवद् भूतलम्" संयोगसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारतागभूतलत्त्वावच्छिन्नविशेष्यताकनिश्चयत्त्वेन रूपेण प्रतिबन्धकत्त्वे "घटवन्महानसम् पटवद् भूतलम्" इति समूहालम्बनात्मकज्ञानस्यापि तादृशनिश्चयत्त्वेन प्रतिबन्धकत्त्वापत्तेः । परस्परन्निरूप्यनिरूपकभावस्वीकारे तु निरूपकभेदादेव तद्वारणस्य कर्त्तुं शक्यत्त्वात् । निरूप्यनिरूपकभावस्तु विनिगमनाविरहादेवावगम्यत इति तत्त्वम् ।
                       वृत्यनियामकसम्बन्धस्य नाsभावप्रतियोगितावच्छेदकत्त्वमिति--
  आश्रयत्त्वस्वरूपसंयोगादीनामेवाधिकरणतानियामकत्त्वेनाsभावप्रतियोगितावच्छेदकत्त्वम् । राज्ञःपुरुष इत्यत्र षष्ठ्यर्थस्वत्त्वे निरूपितत्त्वसम्बन्धस्याधिकरणतानियामकत्त्वाsभावेन राज्ञो न पुरुष इत्यादौ नाsभावप्रतियोगितावच्छेदकत्त्वम् । येन सम्बन्धेन यः पदार्थो यत्र वर्तते तेनैव सम्बन्धेन तत्रैव तत्पदार्थस्याsभावोsपि नञा प्रत्त्याय्यते । स्वत्वसम्बन्धेन तु न कस्यचित् पदार्थस्य राजादेःपुरुषादौ स्थितिः प्रसम्भवति येन स्वत्त्वस्य वृत्तिनियामकत्त्वं स्यात् । राज्ञःपुरुषः इत्युक्ते स्वत्त्वसम्बन्धेन राज्ञःपुरुषे स्थितिः कथमपि न प्रतीयते स्वत्त्वस्य येन वृत्तिनियामकत्त्वं स्यात् । वृत्तिनियामकत्त्वाsभावेन च स्वत्त्वस्य प्रतियोगितावच्छेदकत्त्वाsभावात् स्वत्त्वसम्बन्धावच्छिन्नप्रतियोगिताकाsभावस्य क्वचिदपि प्रसिद्धत्त्वाsभावाञ्च पुरुषो न राज्ञ इत्त्युच्चारिते न हि स्वत्त्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाsभावः प्रतीतिगोचराः किन्तु राजस्वत्त्वाsभाव एव तस्मात्स्वत्त्वस्य प्रकारत्त्वमेव न संसर्गत्त्वमित्त्याशयः । ननु वृत्त्यानियामकेत्यस्याधिकरणतानियामकत्त्वाsभाववत् इत्त्यर्थः कथम् इति चेत् ? वर्त्तनम्वृत्तिः भावे "स्त्रियां क्तिन्नि"ति क्तिन्प्रत्ययः वृत्तिः कोsर्थस्स्थितिरधिकरणम् "कृत्त्यल्युटो बहुलमि"त्त्यत्र बहुलग्रहणेन वर्तन्ते पदार्था यस्मिन्निति अधिकरणेsपि क्तिन् । वृत्तिरधिकरणमित्यर्थः । यस्य सम्बन्धस्याsधाराsधेयभावनियामकत्त्वं घटवद्भूतलमिति संयोगवत् स्यात्तस्यैव सम्बन्धस्याsभावप्रतियोगितावच्छेदकत्त्वम् न तु पुरूषो न राज्ञ इत्यादौ निरूपितत्त्वादेः पूर्वोक्ताशयवर्णनात् । वस्तुतस्तु-कुण्डलादिस्वामिन्यपि कुण्डलाsसंयुक्ते कुण्डली देवदत्त इति वृत्यनुदयात् वृत्त्यनियामकस्य सम्बन्धस्याsप्यभावप्रतियोगिताsवच्छेदकत्त्वम्भवत्त्येव न कुण्डली देवदत्त इति । किञ्च द्रव्यङ्गच्छति नाभावमित्यादौ समवायसम्बन्धावच्छिन्नाsधेयत्त्वस्याsप्रसिद्ध्या तदभावबोधाsसम्भव इत्यपि बोध्यम् ।
                 अप्रसिद्धप्रतियोगिकाsभावस्स्वीकार्य्यो न वेति प्रश्नः ।
       अभावस्य प्रतियोगिनि नित्यसाकाङ्क्षत्त्वाद् यत्किञ्चित्प्रतियोगिक एवाsभावो न तु निष्प्रतियोगिकः । नास्ति अभाव इति कथने किन्नास्ति कस्याsभाव इति आकाङ्क्षाया विशेषप्रतीतिगोचरत्वात् । यथा ज्ञानन्निर्विषयकन्न भवति किन्तु सविषयकमेव तथाsभावोsपि सप्रतियोगिक एव । चैत्रो घटम्पश्यति इत्यादौ चैत्रकर्तृकघटकर्मकदर्शनम्प्रसिद्ध मतो न घटम्पश्यति चैत्र इत्यादौ प्रसिद्धप्रतियोगिसत्त्वात्तदभावसिद्धिः । घट आकाशन्न पश्यति अभाव आकाशन्न पश्यति, चैत्र आकाशञ्जिघ्रति, चैत्रेणाsकाशं न दृश्यते, चैत्र आकाशन्न पश्यति इत्यादिषु नञा रहिते चैत्र आकाशम्पश्यतीत्यादौ चैत्रकर्त्तृकाकाशकर्मकदर्शन्न प्रसिद्धमिति तत्प्रतियोगिकाभावस्य क्वचिदपि प्रसिद्धत्त्वाsभावान्नैवम्प्रयोगा भवन्ति । तत्प्रतियोगिनामप्रसिद्धत्त्वात् । यः प्रतियोगी क्वचित् स्वातन्त्र्येण लोके प्रसिद्धस्तस्यैवाभावांशाsन्वयेन तत्तत्प्रयोगा घटन्न पश्यतीत्यादयो भवन्ति । अकाशञ्जिघ्रतीत्यादौ  आकाशकर्मकघ्राणन्न क्वचिल्लोके प्रसिद्धमिति तादृशाः प्रयोगा न भवन्ति इति न्यायानुशरणाः । वस्तुतस्सर्वत्राsभावोsप्रसिद्धप्रतियोगिक एव । यद्यत्र भूतले घटो नास्तीत्त्यादावेतद्देशावच्छेदेन घटकर्त्तृकसत्तायाः, कथञ्चिदपि प्रसिद्धर्न्नास्ति कथन्तत्प्रतियोगिकसत्ताsभाव इति बोधः । अयम्भावः, अत्र भूतले घटो नास्तीत्त्यादौ भूतलस्य घटापेक्षया व्यापकत्त्वेन महाकारकत्त्वेन सकलभूतलदेशावच्छेदेन घटसत्ता नास्तीति प्रसिद्धमेव । यत्किञ्चिद्देशावच्छेदेन भूतले घटसत्त्वेsपि सकलभूतलावच्छेदेन घटाsभावस्सर्वप्रसिद्धः । भूतलाsपेक्षया घटस्य न्यूनरूपकत्त्वात्तस्याल्पदेशावच्छेदेनैव स्थितिसंभवो लोकगम्यः । एवम्विधा देशा भूतलेsनेके सन्ति यत्र घटसत्तासम्भवः कदाचिदपि प्रयोजनाsभावान्नश्रवणदृष्टिगोचराः । यथा पर्वतगुहादिः समुद्रैकदेशादिः गृहभित्तिमध्यभूम्यादिः एषु कदाचिदपि घटसत्ता नास्ति तत्तात्पर्य्येणात्र घटो नास्ति । अत्र भूतले घटो नास्तीत्युच्चारिते भूतलीयैतद्देशावच्छेदेन घटकर्त्तृकसत्ताsप्रसिद्धा सर्वथैव । एवञ्च अप्रसिद्धप्रतियोगिकाsभावा एवम्विधस्थलेsनेके सन्त्येवेति वाच्यम् ? प्रसिद्ध प्रतियोगिकाsभावाsप्रसिद्धप्रतियोगिकाsभावयोश्चर्चा न कर्त्तुं शक्या किन्तु वक्तुरिच्छातात्पर्य्येण सामान्यरूपेण तत्तत्प्रतियोगिकाsभावविषयक एव बोधः । प्रतियोगी प्रसिद्धः अप्रसिद्धो वेति विचारो न सर्वसम्प्रदायसिद्ध इत्यलम् ।
             एकत्त्वमेकमात्रवृत्तित्त्वञ्च एकशब्दस्येति--
          एकोsन्यार्थे प्रधाने च प्रथमे केवले तथा । 
           साधारणे समानेsल्पे संख्यायाञ्च प्रयुज्यते ।। १ ।।
इत्युभयोक्तिः । सम्पन्नो व्रीहिरित्यत्र सुप्रत्ययस्य नैकत्त्वमात्रमर्थस्संख्यारुपम् व्रीहिरेव सम्पन्नो नत्त्वन्नान्तरमिति तात्पर्य्येण सम्पन्नो व्रीहिरित्त्यस्य प्रयोगः । व्रीहिभिन्नम्व्रीहिसजातीयम्व्रीहिबीजवपनकालावच्छेदेनैव वपनानुकूलव्यापारश्रयं व्रीहिवपनार्थक्षेत्रात्त्यन्तसमीपवर्तिक्षेत्रोप्तं यदन्यदन्नादिकन्तत्र सम्पन्नत्वम्व्रीह्यपेक्षया नास्तीति किन्तु व्रीहावेव सम्पन्नत्त्वमित्त्यन्नान्तरीयसम्पन्नत्त्वव्यावृत्तिरिष्टा वक्तुर्न सिद्ध्येदेकत्त्वमात्रैकवचनार्थस्वीकारे, किन्तु स्वसजातीयनिष्टभेदप्रतियोगितानवच्छेदकैकत्त्वरूपं यत्सजातीयद्वितीयरहितत्त्वन्तदेवैकवचनार्थः । इतरव्यावृत्तिप्रकारस्त्वित्थम् । यत्र स्थले सन्त्यनेके घटास्तत्र स्वम्पीतघटस्तत्सजातीयो द्वितीयो नीलघटः, नीलघटे पीतघटभेदोsप्यस्त्येव तस्य भेदस्य प्रतियोगीपीतघटस्तत्र यदेकत्त्वन्तद्भेदप्रतियोगिताsवच्छेदकमेवेति तदेकत्त्वत्र सजातीयद्वितीयरहितत्त्वरूपम्, अतस्तत्र बहुवचनमेव न्याय्य्म् यत्रत्त्वेक एव घटो वरीवर्ति तदा सजातीयद्वितीयघटस्याsभावाद्वर्त्तमानैकघटनिष्टमेकत्त्वम् स्वसजातीयद्वीतीयघटनिष्टभेदप्रतियोगितानवच्छेदकमेव । तथा चैतादृशानवच्छेदकत्त्वारूपमेवैकवचनत्त्वरूपमेवैकवचनार्थः । उदाहरणम् सम्पन्नो व्रीहिरित्त्यादिकम् । अत्र यदि व्रीहिभिन्नमन्यदन्नं कदाचित् तदा सम्पन्नत्त्वेन रूपेण व्रीहिसजातीयान्तरस्य सत्त्वात्तत्र वर्त्तमानो यो व्रीहिभेदस्तत्प्रतियोगितावच्छेदकं व्रीहित्त्वगतैकर्त्त्वस्यादेव । यदाचान्नान्तरन्तत्तात्पर्ये न सम्पन्नन्तदा सम्पन्नत्वेन रूपेण व्रीहिसजातीयस्यैवाsभावात् स्वसजातीयद्वितीयनिष्ठभेदप्रतियोगिताsनवच्छेदकमेव जातम्व्रीहित्त्वगतैकत्त्वम् तदेव सजातीयद्वितीयरहितत्त्वम् । अत एव "पशुना यजेत स्वर्गकाम" इत्यादौ पशुनिष्ठतादृशैकत्त्वस्य सजातीयद्वितीयरहितत्त्वरूपस्य स्वीकारादेकपशुकरणकयागाद्धर्मसिद्धिः । अत्र सङघटनप्रकारः स्वः पशुस्तत्सजातीयो द्वितीयoपशुर्यदि यागे स्यात्तदा द्वितीयपशुनिष्ठस्य एतत्पशुभेदस्यैतत्पशुनिष्ठमेकत्त्वं भेदप्रतियोगितावच्छेदकं स्यात् । यदि यागे द्वितीयoपशुर्नास्ति तदा एतत्पशुनिष्ठमेकत्त्वं सजातीयपश्वन्तरनिष्ठभेदस्य प्रतियोगिताsनवच्छेदकमेव तदेव सजातीयद्वितीयरहितत्त्वम् । नचैवं यागसम्बन्धित्त्वेन धर्मेण साजात्यमद्वितीयमङ्गीकृत्त्य यागसम्बन्धघृतादिष्वप्येतत्पशुभेदोsस्ति यज्ञभूमौ अन्यकार्य्य संसिद्धये यदा पशुoकेनचिद्बद्धस्तत्रापि पशुसजातीयत्त्वाद् भेदप्रतियोगितावच्छेदकत्त्वं दुर्वारमिति वाच्यम् ? स्वसमभिव्याहृतपदार्थसंसर्गित्त्वविशिष्टप्रकृत्त्यर्थतावच्छेदकवत्त्व रूपेण साजात्त्याश्रयणात् स्वं यजेतेत्त्यत्र वर्त्तमानतिङ्विभक्तिस्तत्समभिव्याहृतoपदार्थो यागपदार्थस्तत्संसर्गित्त्वविशिष्टम् यागसम्बन्धित्त्वसमानाधिकरणम् यत्प्रकृत्त्यर्थतावच्छेदकं पशुत्त्वरूपेण साजात्त्यमिति फलमित्यर्थः । कार्य्यान्तरार्थोक्तपशौ यागसंसर्गित्त्वन्नास्ति घृतादिषु पशुत्त्वजात्त्यवच्छिन्नत्त्वन्नास्तीति सर्वत्रैव एकवचनार्थे गतिरेषेति दिक् ।
                         अथ का प्रकारता विशेष्यता चेतिप्रश्नः ।
विशेष्यतानिरूपितसंसर्गतानिरूपितत्त्वम्प्रकारत्त्वम् । प्रकारतानिरूपितसंसर्गतानिरूपितत्त्वम्विशेष्यत्त्वम् । न च प्रकारताविशेष्यतयोर्निरूप्यकभावेन नान्यतरज्ञानम्विनान्यतरसिद्धिरित्त्यन्योन्याश्रय इति वाच्यम् ? विषयताविशेषत्त्वम्प्रकारत्त्वम्, विषयताविशेषत्त्वम्विशेष्यतत्वमितिनिर्विवादप्रकारात् ।
                          अथ किन्तावत्पदार्थत्त्वमिति प्रश्नः ।                                                                                                                       
                                 पदनिष्ठशक्तिनिरूपकत्त्वम्पदार्थत्त्वम् । न च लक्षणे पदशब्दस्सामान्यरूपेण समुपात्तस्तथा च घटoपटपदार्थस्यात् पटो घटपदार्थश्च स्यादिति व्यभिचार इति वाच्यम् ? तत्तपदनिष्ठशक्तिनिरूपकत्त्वम्, तत्पदम्बुद्धिविशेषविषयत्त्वोपलक्षितवक्तृजिज्ञासासितधर्मावच्छिन्ने शक्तमित्यभिधानेनाsक्षतेः । न च घटश्च पटश्च मठश्चेति समूहाsलम्बनात्मकज्ञानम् । ज्ञानन्त्रिविधम्, सविकल्पकम् निर्विकल्पकम् समूहालम्बनात्मकञ्च तत्रोक्तसमूहालम्बनात्मके ज्ञानेsन्यपदस्यान्यपयार्यस्स्यादिति वाच्यम् ? तत्तत्पदनिष्ठवृत्तिज्ञानाधीनवृत्तिविषयकज्ञानत्त्वावच्छिन्नजनकतानिरूपितजन्यतानिरूपितनिरूपकत्त्वसम्बन्धावच्छिन्ना याsवच्छेदकता तादृशावच्छेदकतानिरूपितायाsवच्छेद्यता तादृशाsवच्छेद्यतावती या विषयता तादृशविषयताश्रयत्त्वम्पदार्थत्त्वमिति सिद्धान्तलक्षणेन क्वाप्यदोषात् । 
                                   ननु तत्पदनिवेशे लक्षणाननुगमः । तस्य सामान्यार्थकत्वेsन्यस्मिन्काले या बुद्धिरन्यस्मिन्काले यो विषयस्तस्याsपि बोधप्रसङ्गः । किञ्चान्यपुरुषबुद्धौ विषयः अन्यपुरुषस्य शाब्दबोधस्यादिति स्वोच्चारणानुकूलतत्तत्कालीनेति निवेशे स्वपदस्य तत्तद्व्यक्तिपरतया सर्वथाsननुगम इति चेन्न ? तत्पदविशिष्टबोधो भवतु इत्येवम्विधो बोधविशेष्यस्सङ्केतस्स्वीकार्य्यः । वैशिष्ट्यञ्च-स्वोच्चारणानुकूलबुद्धिविषयतावच्छेदकावच्छिन्नविषयकत्त्वं स्वजन्यत्त्वमित्युभयसम्बन्धेन । तत्तत्पदत्त्वादिरूपा या तकारोत्तरत्काररूपा पदानुपूर्वी तादृशानुपूर्वी विशेषेणैव तदादिपदानां सङ्केतविषयता, सा चानुपूर्वी सर्वेषु तदादिपदेष्वनुगतरूपैवेति न पदव्यक्तिभेदेन शक्तिभेदः । अ?त्थम्, तत्पदं प्रक्रम्यमाणप्रकान्तप्रसिद्धानुभूतार्थपरामर्शकभेदाच्चतुर्द्धा भवति । उदाहरणानि तमानय य इहास्ति १ घट इहास्ति तमानय, तदन्वये शुद्धिमति २ 
            कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी । 
                     सा कोsर्थoप्रसिद्धा ३
              ते लोचने प्रतिदिशम्बिधुरेक्षिपन्ती,
 ते कोsर्थोsनुभूते लोचने इत्यर्थ इति चतुरर्थकस्तच्छब्दं इति सिद्धम् ।
                            ननु का प्रकारिता चेति प्रश्नः । 
 प्रकारो विद्यतेsस्मिन्निति प्रकारी "अत इनिठनौ" प्रकारिणो भावoप्रकारिता धनमिदं किञ्चैतस्य किम्पदार्थस्सम्भावना चैत्रैः स्वत्त्वम्, किंशब्दार्थस्सम्भावना, धनपदार्थः अत्र प्रकारिता आश्रयत्त्वसम्बन्धावच्छिन्ना, चैत्रनिरूपितस्वत्त्वस्य सम्बन्धावच्छिन्नप्रकारितासम्बन्धेन किम्पदार्थसम्भावनायामन्वयः। किम्पदार्थसम्भावनायाश्च विशेष्यतासम्बन्धेन मुख्यविशेष्यभूते धनपदार्थेsन्वयः, आश्रयत्त्वसम्बन्धावच्छिन्नचैत्रस्वत्त्वप्रकारकसम्भावनाश्रयीभूतन्धनमिति शाब्दबोधः । इन्दुoकिम्मुखम्- 
           किमिन्दुoकिम्पद्मङ्किमु मुकुरबिम्बं किमु मुखम् ।
       इन्दु पदार्थः किंशब्दार्थस्सम्भावना, मुखशब्दार्थः, अभेदसम्बन्धावच्छिन्नप्रकारितासम्बन्धेन इन्दुपदार्थस्य किंशब्दार्थसम्भावनायामन्वयः, सम्भावनायाश्च विशेष्यतासम्बन्धेन मुखेsन्वयः, इन्दुनिष्ठप्रकारतानिरूपितप्रकारितावत्सम्भावनाश्रयीभूतम्मुखमितिशाब्दबोधः । यत्किञ्चिन्निष्ठप्रकारतानिरूपितविशेष्यता यत्किञ्चिन्निष्ठविशेष्यतानिरूपितप्रकारता यत्र, अर्थादेकपदार्थनिरूपितविशेष्यता अपरपदार्थनिरूपितप्रकरता यत्र तथैव प्रकारितासम्बन्ध इति तात्पर्य्यम् । 
               जनकत्त्वङ्कारणत्त्वम् ।
   तच्च द्विविधम् स्वरूपयोग्यत्त्वम् फलोपधायकत्त्वञ्च । कारणतावच्छेदकधर्मवत्त्वं स्वरूपयोग्यत्त्वम् । यथा घटम्प्रत्त्यरण्यस्थदण्डस्यापि कारणत्त्वम् । द्वितीयं यथा ज्ञानजन्या भवेदिच्छा हीच्छाजन्या भवेत्कृतिः । व्यापारoकृतिजन्यो हि तज्जन्यम्फलमुच्यते ।। १ ।।
                      केवलान्वयित्त्वञ्च ।
 अत्त्यन्ताsभावप्रतियोगित्त्वम् । यो धर्मस्सर्वत्र वर्त्तते यस्य च अत्त्यन्ताsभावः अप्रसिद्धः स धर्मoकेवलान्वयी । घटोsभिधेयoप्रमेयत्त्वात् इत्त्यत्र प्रमेयत्त्वं केवलान्वयीति । गमकत्त्वञ्च-नित्यसाकाङ्क्षत्त्वम् । चैत्रस्य गुरुकुलं चैत्रस्य दासमार्येत्त्यादौ सापेक्षत्त्वेsपि नित्त्यसाकाङ्क्षत्त्वात्समासः ।  
                           विनाश्यभावत्त्वम्प्रागभावत्त्वम् ।
 इति नैयायिकाः । शाब्दिकाश्च कारणे शक्तिरूपेणावस्थानम्प्रागभाव इत्याहुः । साङ्ख्याचार्य्यास्तु-भावस्यानागतावस्थैव प्रागभाव इत्त्याहुः । उत्पन्नस्य घटादेoकारणसत्त्वात्पुनरुत्पत्तिवारणाय प्रागभावोsङ्गीकार्य्यं इति फलितम् । घटो भविष्यतीत्त्यादौ प्रागभावः प्रकृतिप्रत्ययोर्मध्ये कस्यार्थ इति विचारः ।
                              तादात्म्यञ्च ।
 भेदसहिष्णुरभेदस्तादात्म्यमिति केचिद्वेदान्तिनः । तत्सत्तातिरिक्तसत्ताकत्त्वाsभावस्तादात्म्यमिति मायावादिनः । 
             भेदाsभेदबुद्धि नियामकस्सम्बन्धविशेषस्तादात्म्यमिति साङ्ख्याचार्य्याः ।
                                ऐक्यन्तादात्म्यमिति केचित् । स आत्मा यस्य स तदात्मा तस्य भावस्तादात्म्यम् ।
        समानविषयकत्त्वञ्च-तुल्यरूपविशेष्यविशेषगताशालित्त्वन्तद्विषयविषयकत्त्वम्वा इति । 
             पर्वतो वह्निमान् पर्वतो महानसीयवह्निमान् इत्यनयोर्निश्चयोस्समानविषयकत्त्वम् ।
       उत्तेजकत्त्वञ्च-प्रतिबन्धकोटिप्रविष्टाsभावप्रतियोगित्त्वमुत्तेजकत्त्वम् । दाहं प्रति मणिविशेषस्य प्रतिबन्धकत्त्वम् लोकगम्यम् ।
           काव्यशास्त्रज्ञास्तु प्रेरकत्त्वमुत्तेजकत्त्वमिति ब्रुवन्ति ।
         उद्दीपकत्त्वमुत्तेजकत्त्वमिति केचित् । वर्द्धकत्त्वमुत्तेजकत्त्वमित्यन्ये ।
                                   पृच्छेति-
जिज्ञासाज्ञानोद्देश्यकप्रवृत्त्यधीनश्शब्दः । यथा गुरुन्धर्मम्पृच्छतीत्त्यादौ पृच्छतेरर्थः ।
                    अत्र पृच्छधावत्त्वर्थघटके ज्ञाने गुरुवृत्तित्त्वस्यान्वयः, शब्दे च धर्मविषयकत्त्वस्यान्वयः शब्दस्य विषयता व्यापारानुबन्धिनी, ज्ञानस्य विषयता व्यापारानुबन्धिनी, ज्ञानस्य परम्परया शब्दरूपधात्त्वर्थविशेषणत्त्वात्तदाश्रयीभूतगुरोर्गौणकर्मता धर्मस्य च धात्वर्थविषयता प्रधानकर्मतेति । केचिच्छाब्दिकास्तु जिज्ञासाविषयकज्ञानानुकूलव्यापारः । स च कथन्धर्म आचरितव्य इत्याभिलाषादिः । पृच्छ्यते शिष्येण गुरूधर्ममित्यादौ पृच्छेरर्थ इत्याहुः । प्रच्छा प्रश्न  इति काव्यज्ञा आहुः । एच्छ धातोः "षिद्भिदादिभ्योsङि"ति अङि सम्प्रसारणे पृच्छेति । तत आचक्षाणणिजन्ताण् ण्वुलि पृच्छक इति । 
                  प्रश्नत्वङ्कमिति । 
   यद्धर्मविशिष्टे यद्धर्मावच्छिन्नस्य सम्बन्धो यत्पश्नवाक्यात्प्रतीयते तदुत्तरवाक्यात्तद्धर्मविशिष्ट  एव तद्धर्मव्याप्यधर्मावच्छिन्नसम्बन्धश्चेतप्रतीयते भवति तदैव प्रश्नोत्तरभावनिबन्धः । कस्माद् घट इति प्रश्ने दण्डाद् घट इत्त्युत्तरम् । किङ्करोतीति यत्नविशिष्टे प्रश्ने पचतीत्यनेन पाककृतिबोधः ।
                     प्रश्नवाक्ये यत्प्रधानं समानलिङ्वचनत्त्वादिकं तेनैव प्रश्नविषयजिज्ञासा निवर्त्तकम् । के शिष्या अस्येति प्रश्ने कठा इत्येवोत्तरम् न तु कठ इति ।
      अभिधानप्रयोजनादिजिज्ञासात्त्वम्प्रश्नत्त्वम् । यथा भोः किन्नामधेयन्तव किमर्थमत्राsगतम् अत्र जिज्ञासापदेन तत्प्रयोजकथनानुकूलव्यापारो लक्ष्यते-अविज्ञातप्रार्थनञ्च प्रश्न इत्यभिधीयते । किञ्च-जिज्ञासाविष्करणत्त्वं प्रश्नत्त्वम् कीदृशो गवय इति प्रश्नः ।
                            शाब्दिकम्मन्यास्तु- उत्तरप्रयोजिकेच्छा प्रश्न इत्याहुः । अत्र खण्डनखण्डखाद्यम्, प्रश्नशब्दस्याज्ञातार्थविषयकज्ञानानुकूलव्यापाररूपत्त्वार्थकत्त्वम् । यदि तद्विषयकं ज्ञानन्नासीत्तदेच्छैव नोदिति ।
                      ज्ञानजन्या भवेदिच्छा इच्छाजन्या भवेत्कृतिः ।
                      व्यापारः कृतिजन्यो हि तज्जन्यं फलमुच्यते ।। १ ।।
यदि तद्विषयकं ज्ञानमस्ति तदा प्रश्नशब्दार्थो न सङ्घटते । पिष्टपेषणसिद्धसाधनदोषश्च समायाति । ईश्वरसद्भावे किंप्रमाणमिति प्रश्ने किंशब्दोsपि सहायकः । किंशब्दस्य षडुदाहरणानि "अनिर्द्धारितविशेषविशिष्टम्" यथा कीदृशो गवयपदवाच्य इति, कस्मै नाथ समर्प्यकौरवकुलंव्योमान्तमालंवसे "ईषदर्थः" ।
                            यथा न किमप्यस्याsस्ति इति । "अतिशयः" यथा किमप्येष प्रगल्भत इत्यादौ । अत्रातिशयितम्प्रगल्भत इति बोधः । "प्रश्नः" यथा किमिदं किंन्नरकुण्ठि सुप्यत इत्यादौ "वितर्कः" स च  प्रयोक्तुस्सम्भावनात्मकं ज्ञानम् । यथा किमिन्दुoकिम्पद्ममिति । "कुत्सा" किं गौरिति, स किं सखा साधु न शास्ति योsधिपमित्त्यादि । १ अनर्द्धारितविशेष २ विशिष्ट ईषदर्थ ३ अतिशय ४ प्रश्न ५ वितर्क ६ कुत्सा इतिभेदात् षडार्थाoप्रतिभान्ति । खण्डनखण्डखाद्ये तु चत्त्वार एवार्था निर्दिष्टाः ।
                   यथाविधं यं विषयन्निजस्य प्रश्नस्य निर्वक्ति परो यथोक्त्या,
                वाच्यस्तथैवोत्तरवादिनाsपि तथैव वाचा स तथाविधोsर्थः ।।
               प्रश्नस्य यस्स्याद्विषयस्स वाच्यो वाचाsनयैवैष भवेन्निरूक्तः ।
                  इदन्त्त्वयाsप्यास्थितमेतयैव गिरा स्वपृच्छ्रा विषयस्य वक्त्रा ।। इति ।
                                        समानाधिकरणत्त्वन्तु-
विभिन्नविभक्तिराहित्त्ये सति अभेदसम्बन्धेनैकार्थबोधजनकत्त्वम् समानाधिकरणत्त्वम् । 
              निलो घटः महानवमी परमराज्यम् इति पचन्तन्देवदत्तम्पश्य "लटश्शतृशानचा"विति वैयाकरणा आहुः । नैयायिकास्तु-एकाधिकरणवृत्तिकत्त्वं समानाधिकरणत्त्वम् । हेतुसमानाधिकरणात्त्यन्ताभावेति व्याप्तिलक्षणे । अथवा कोटिद्वयसहचरितत्त्वं समानाधिकरणत्त्वम् । यथा धूमधूमाsभावसमानाधिकरणो वह्निरित्याहुः ।
                     समानाsकारकत्वञ्च ।
स्वस्मिन् यादृशी तद्विद्विशेष्यकत्त्वावच्छिन्नतत्प्रकारिता तादृशतद्वद्विशेष्यत्त्वावच्छिन्नतत्प्रकारिताशालित्वं समानकारकत्त्वम् ।
             किञ्च स्वस्मिन् यादृशनिरूप्यनिरूपकभावापन्नविषयताकत्त्वं तादृशनिरूप्यनिरूपकभावापन्नविषयताकत्त्वमिति सूक्ष्मदर्शिनः ।
                                  अथ किम्प्रकृत्यर्थत्त्वमिति प्रश्नः । 
न च प्रकृतिवृत्त्युपस्थाप्यत्त्वम्प्रकृत्त्यर्थत्त्वमिति वाच्यम् ? कर्त्तृकर्माद्यर्थककृदन्तीयप्रत्त्ययविशिष्टे वृत्त्यभावात्तत्र व्यभिचार इति ? रागः पाक इति भावकृदन्तवत् तत्र समुदायशक्तिस्वीकारात् । न च कृदन्तानुपूर्वीणामनन्तत्त्वेन गौरवमिति वाच्यम् ? प्रकृतिप्रयोज्यशाब्दबोधविषयत्त्वम्प्रकृत्त्यर्थत्त्वमिति परिष्कारात् । न च पचन्तौ पठन्तावित्त्यादौ शतृप्रत्त्ययान्तसमुदायप्रयोज्यविषयत्त्वस्य धात्त्वर्थेsपि सत्त्वात्तस्यापि प्रकृत्यर्थत्त्वापत्तिरिति वाच्यम् ? प्रत्त्ययनिष्ठविधेयतानिरूपितोद्देश्यतावच्छेदकव्याप्यधर्मावच्छिन्ननिरूपितवृत्तिप्रयोज्यशाब्दबोधविषयत्त्वमिति लक्षणात् । वस्तुतस्तु-प्रत्ययनिष्ठविधेयतानिरूपितोद्देश्यतासमानाधिकरणनिरूपकतानिरूपितनिरूप्यतावद्वृत्तिप्रयोज्यशाब्दबोधविषयत्त्वम्प्रकृत्त्यर्थत्त्वमिति, पुरो मृग्यम् ।
                     विशेष्यतावच्छेदकावच्छिन्नत्त्वञ्च--
                          स्वाsभाववदवच्छेदकत्त्वानिरूपितत्त्वम् । अर्थात् स्वाsभाववत्पदार्थनिष्ठावच्छेदकतानिरूपितावच्छेद्यत्त्वाsभाववत्त्वम् । विशेष्यतावच्छेदकातिरिक्तपदार्थनिष्ठायाsवच्छेदकतानिष्ठा निरूपकता तादृशनिरूपकतानिरूपितनिरूप्यत्त्वाsभाववत्त्वमिति फलितार्थः ।
                      स्वावच्छेदकतावच्छिन्नत्त्वञ्च--
स्वाsभाववदवच्छेदकत्त्वाsनिरूपितत्त्वम् । स्वनिष्ठा या अवच्छेदकता तादृशावच्छेदकताभिन्नो य पदार्थस्तन्निष्ठा याsवच्छेदकता तादृशावच्छेदकतानिरूपिता याsवच्छेद्यता तादृशावच्छेद्यतावन्निष्ठनिरूपकतानिरूपितनिरूप्यत्त्वाsभाववत्त्वम् ।
          (शाब्दबोधकारणनिरूपणम्)
 ननु शब्दजन्यबोधविषयत्त्वमेव शाब्दबोधत्त्वमिति तत्र कानि कारणानीतिप्रश्नः । आकाङ्क्षायोग्यताssसत्तितात्पर्य्याणि । नीलो घट इत्यादौ अभेदसम्बन्धावच्छिन्ननीलत्त्वनिष्ठनिरवच्छिन्नावच्छेदकतानिरूपितावच्छेद्यतावत्स्वरूपसम्बन्धावच्छिन्ननीलत्त्वावच्छिन्नप्रकारतानिरूपितघटत्त्वनिष्ठा या निरवच्छिन्नाsवच्छेदकता तादृशावच्छेदकतानिरूपिता याsवच्छेद्यता तादृशावच्छेद्यतावती या स्वरूपसम्बन्धावच्छिन्ना घटत्त्वावच्छिन्ना घटनिष्ठा विशेष्यता तादृशविशेष्यताकशालिशाब्दबुद्धित्त्वावच्छिन्नम्प्रति सुप्रत्त्यान्त "नील" इति पदसमभिव्याहृतसुप्रत्ययान्तघट इति पदसमभिव्याहाररुपाsकाङ्क्षाज्ञानम् कारणमित्याकाङ्क्षाज्ञानाsकारः । घटo कर्मत्त्वमानयनं कृतिरिति वाक्याच्छाब्दबोधनिवारणाय घटनिष्ठकर्मतानिरुपकानयनत्त्वावच्छिन्नं प्रति घटपदाव्यवहितोत्तरद्वितीयाविभक्तिसमभिव्याहाररूपाकाङ्क्षाज्ञानङ्कारणम् । न च अयमेति पुत्रो राज्ञo पुरुषोsपसार्य्यतामित्यादौ विभिन्नान्वयदर्शनेन कथमाकाङ्क्षेति वाच्यम् ? पुत्रेण सहेव राजपदस्य तात्पर्यग्रहाभिधानात् । अन्वयबोधजननयोग्यतत्तत्पदयोस्सम्बन्ध आकाङ्क्षेति फलितम् । अभेदसम्बन्धावच्छिन्ननीलत्त्वनिष्
निरवच्छिन्नावच्छेदकतानिरूपितावच्छेद्यतावत्स्वरूपसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्त्वनिष्ठनिरवच्छिन्नाsवच्छेदकतानिरूपितावच्छेद्यतावत्स्वरूपसम्बन्धावच्छिन्नघटत्वावच्छिन्नविशेष्यताकशालिशाब्दबुद्धित्त्वावच्छिन्नम्प्रति नीलपदजन्यनीलत्त्वावच्छिन्नोपस्थितिविशिष्टघटपदजन्यघटत्वावच्छिन्नोपस्थितिविशिष्टरूपयोग्यताज्ञानाङ्कारणम्  । नन्वतादृशयोग्यताज्ञानस्य शाब्दबaधात्प्रागसम्भवो वाक्यार्थस्य कस्यचिदपूर्वत्त्वादिति वाच्यम् ? वाक्योच्चारणानन्तरन्तत्तत्पदार्थस्मरणद्वारा संशयनिश्चयान्तररूपयोग्यताज्ञानसम्भवात् । बौद्धपदार्थस्य स्वप्नाद्यनुरोधेनावश्यकत्त्वाद्बौद्धम्पदार्थमुररीकृत्यान्वयबोधनिर्विवादात् । वह्निना सिञ्चतीति प्रत्युदाहरणम् । सेचनव्यापारे वह्निकरणकत्त्वस्याsयोग्यत्त्वात् । वस्तुतस्तु-योग्यताज्ञानस्य न शाब्दबोधहेतुत्त्वम्वह्नौ सेचनकरणकत्त्वाsभावो लोकगम्य इत्त्यर्थानुपपत्त्या तत्र शाब्दबोधो नेति गाम्भीर्य्यात् । वस्तुतस्तु-वह्निना सिञ्चचतीति वाक्यम्भवत्येव  "अत्यन्तासत्त्यपि ह्यर्थे ज्ञानं शब्दःकरोति" चेत्त्युक्तिरत एव वन्ध्यासुतादिशब्दानां प्रातिपदिकत्त्वम् । अद्रवेण वह्निना कथं सेकम्ब्रवीषीत्त्युपहासापत्तेश्च । स्वप्नाद्यनरोधेन बौद्धपदार्थस्यावश्यकत्वात् वह्निना सिञ्चतीति लोके न प्रयोगोsप्रामाण्यग्रहात् ।
                                      अभेदसम्बन्धावच्छिन्ननीलत्त्वनिष्ठनिरवच्छिन्नावच्छेदकतानिरूपितावच्छेद्यतावत्स्वरूपसम्बन्धावच्छिन्ननीलत्त्वावच्छिन्नप्रकारतानिरूपितघटत्त्वनिष्टनिरवच्छिन्नावच्छेदकतानिरूपितावच्छेद्यतावत्स्वरूपसम्बन्धावच्छिन्नघटत्त्वाव च्छिन्नविशेष्यताकशालिशाब्दबोधो नीलो घट इति वाक्यञ्जनयत्त्वित्त्याकारकतात्पर्य्यज्ञानं तत्तच्छाब्दबोधकारणम् । अत एव सैन्धवमानयेत्त्यादौ (द्रव्यर्थकसैन्धवमानयेत्त्यादौ)तात्पर्य्यज्ञानकारणाद्भोजनसमये लवणार्थप्रत्ययो यात्राप्रकरणेsवप्रत्यय इति लोकव्यवहारसङ्गतिः । न च--
                           शक्तिग्रहव्याकरणोपमानकोशाप्तवाक्याद् व्यवहारतश्च ।
                           वाक्यस्य शेषाद्धिवृतेर्वदन्ति सान्निध्यतस्सिद्धपदस्य वृद्धाः ।।
                                        इति शिष्टनियमवाक्येन प्रकरणादिनैव सैन्धवपदार्थस्य तत्तस्थले प्रतीतिरिति तात्पर्य्यज्ञानस्य कथङ्कारणत्त्वमिति वाच्यम् ? तस्मिन् प्रकरणे किन्तात्पर्य्यम् कीदृशतात्पर्य्यविशिष्टम्प्रकरणमित्त्याद्यनुभवेन तात्पर्य्येणव प्रकरणमपि निर्णेयमिति लघीयसा प्रकारेण तात्पर्य्यज्ञानस्यैव शाब्दबोधे कारणत्त्वस्वीकारात् । अत एव नानार्थे तात्पर्य्याद् विशेषावगतिरिति न्यायाकारस्सार्थकस्समुपद्यते । अत एव शुकोच्चारितवाक्ये मौनिपुरुषोच्चारितवाक्ये च शिक्षयितुस्स्वभावस्येश्वरस्य च तात्पर्य्यज्ञानङ्कारणमनायत्त्या सार्वजनीनमिति ।
                        अव्यवहितोत्तरनिवेशाविचारलेखः ।। नन्वेकनीलो घट इत्येतद्विषयकशाब्दबुद्धित्त्वावच्छिन्नप्रकार्य्यत्त्वत्त्वावच्छिन्नम्प्रति आकाङ्क्षायोग्यताsसत्तितात्पर्य्याणां कारणत्त्वमनुपपन्नम् । किञ्च अनेककारणाsभ्युपगमे परस्परजन्यबोधे व्यभिचारः । यत्र स्वन्तनीलपदसमभिव्याहृतस्वन्तघटपदत्त्वरूपाकाङ्क्षाज्ञानजन्यनीलप्रकारघटविशेष्यकबोधस्तत्रैव नीलपदजन्यनीलत्त्वावच्छिन्नघटपदजन्यघटत्त्वावच्छिन्नोपस्थितिरूपयोग्यताज्ञानन्नास्ति परन्तु नीलप्रकारघटविशेष्यबोधस्त्वस्त्येव कार्य्यमस्तिहेतुर्न्नास्ति अतो हेतोoकार्य्यतावच्छेदकानाक्रान्तत्त्वन्दोष इति चेन्न  ? स्वन्तनीलपदसमभिव्याहृतस्वन्तघटपदत्त्वरूपाकाङ्क्षाज्ञानाsव्यवहितोत्तरजायमानाsभेदसम्बन्धावच्छिन्ननीलत्त्वावच्छिन्नप्रकारतानिरूपितघटत्त्वावच्छिन्नविशेष्यताकशाब्दबुद्धित्त्वावच्छिन्नम्प्रति स्वन्तनीलपदसमभिव्याहृतस्वन्तघटपदत्त्वरूपाकाङ्क्षज्ञानङ्कारणम् । एवन्नीलपदजन्यनीलत्त्वावच्छिन्नघटपदजन्यघटत्त्वावच्छिन्नोपस्थित्त्यव्यवह्रितोत्तरजायमानाsभेदसम्बन्धावच्छिन्ननीलत्त्वावच्छिन्नप्रकारतानिरूपितघटत्त्वावच्छिन्नविशेष्यताकशालिशाब्दबुद्धित्त्वावच्छिन्नम्प्रति नीलपदजन्यनीलत्त्वावच्छिन्नघटपदजन्यघटत्त्वावच्छिन्नोपस्थितिरूपयोग्याताज्ञानं कारणम् । एवमभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधन्नीलो घट इति वाक्यञ्जनयत्त्वित्त्याकारकतात्पर्य्यज्ञानाsव्यवह्रितोत्तरजायमानाsभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दं प्रति नीलघटपदार्थविशिष्टतात्पर्य्यज्ञानङ्कारणम् । एवन्नीलपदाव्यवहितोत्तरवर्तिघटपदत्त्वरूपाsसत्तिज्ञानाsव्यवहितोत्तरजायमानाभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधम्प्रति नीलपदाव्यवहितोत्तरघटपदत्त्वरूपासत्तिज्ञानङ्कारणम् । एवम्प्रकारेण तत्तत्कारणाsव्यवहितोत्तरत्त्वन्निवेश्य व्यवहितहेतो0कार्यतावच्छेदकानाक्रान्तत्त्वाsभावात् ।
                                            आसत्तिज्ञानमपि शाब्दबोधे कारणम् । तत्पदाव्यवहितोत्तरवर्तितपदत्त्वमासत्तित्त्वम् । प्रकृतान्वयबोधानुकूलवृत्त्या तत्तत्पदजन्यपदार्थबोधजनकत्त्वेन तात्पर्यविषयीभूततत्तत्पदाsव्यवहितोत्तरतत्तत्पदत्त्वमासत्तित्त्वम् । गिरिःभुक्तम् अग्निमान् देवदत्तेनेत्यादौ गिरिपदार्थभुक्तपदार्थयोरन्वयो नापेक्षाविषयस्तत्र तयोस्तात्पर्य्याsभावात् । किन्तु गिरिपदार्थाग्निमत्पदार्थयोरेवासत्तिरिति पदार्थविशिष्टपदव्यवधानेन शाब्दबोधः । तथा च अभेदसम्बन्धावच्छिन्ननीलत्तवनिष्ठा या निरवच्छिन्नाsवच्छेदकता तादृशावच्छेदकतानिरूपिता यावच्छेद्यता तादृशावच्छेद्यतावती या स्वरूपसम्बन्धावच्छिन्ना नीलत्त्वावच्छिन्ना नीलनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या घटत्त्वनिष्ठा निरवच्छिन्नाsवच्छेदकता तादृशावच्छेदकतानिरूपिता याsवच्छेद्यता तादृशाsवच्छेद्यतावती या स्वरूपसम्बन्धावच्छिन्ना घटत्त्वावच्छिन्ना घटनिष्टा विशेष्यता तादृशविशेष्यताकशालिशाब्दबोधत्त्वावच्छिन्नम्प्रति नीलपदनिष्ठवृत्तिज्ञानाधीनोपस्थितिविशिष्टनीलपदाsव्यवहितोत्तरवर्तिघटपदार्थनिरूपितशक्तिमद्घटपदत्त्वरूपाsसत्तिज्ञानङ्कारणम् । उदाहरणप्रत्त्युदाहरणे स्फुटतरे । न च मौनिश्लेकादौ कण्ठताल्वाद्यभिघातजन्यत्त्वमुच्चारणत्त्वन्नास्तीतिवर्णसमुदायात्मैकपदत्त्वाsभावात् कथङ्कारमासत्तिज्ञानमिति वाच्यम् ? पदाsभावेsप्यानुमानिकपदज्ञानस्यावश्यकत्त्वेनाsदोषात् । अन्यथा पदज्ञानरूपकारणाsभावेन मौनिश्लोकादौ शाब्दबोधस्यैवानापत्तेः । तथा ययो0पदयोरन्वयबोधजनकत्त्वेन मौनिनस्तात्पर्य्यमवगम्यते तयोरव्यवधानेनानुमानिकज्ञानमवर्तत एवेति तत्त्वम् ल। न च स्थाल्यामोदनम्पचति गच्छति देवदत्तो गृहमित्यादौ ओदनादिपदव्यवधानेन कथमासत्तिज्ञानङ्कारणन्तत्र कथम् भवेदिति वाच्यम् ? प्रकृतान्वयबोधानुकूलत्त्वेन तत्तात्पर्य्यविशषयीभूतत्त्वेन चासत्त्यभावाभावात् । एतत्पदम्वाक्यम्वैतदर्थबोधनाय मयोच्चार्य्यत इतीश्वरेच्छा तात्पर्य्यम् ।
                                        स्वानवच्छेदकानवच्छिन्नत्त्वञ्च ।
स्वनिरूपकतावच्छेदकताविशिष्टान्याsवच्छेकत्त्वानिरूपितत्त्वमेव । विशिष्टान्यत्त्वञ्च-सामानाधिकरण्यसम्बन्धेन व्यभिचारित्त्वसम्बन्धादिभिर्वा । तेन प्रमेयस्येदमस्तीत्यादौ स्वानवच्छेदकाsप्रसिद्धावपि दोषाभावः ।
                              स्वानवच्छेदकानवच्छिन्नत्त्वञ्च ।
परस्परनिरूप्यनिरूपकभावेsपि स्वनिरूपितावच्छेदकताविशिष्टाsन्याsवच्छेदकतावदन्यत्त्वम् । अत्रावच्छेदकतावत्त्वञ्च-स्वावच्छेद्यप्रकारतानिरूपितविशेष्यत्त्वावच्छेद्यत्त्व्सम्बन्धेन । इदञ्चावच्छेद्यत्त्वं साक्षात्परम्परासाधारणम् । परम्परया च तदवच्छेद्यप्रकारतानिरूपितविशेष्यत्त्वावच्छेद्यत्त्वसम्बन्धेन । पुरूषत्त्वनिष्टावच्छेदकत्त्वावच्छेद्यप्रकारतानिरूपितविशेष्यत्त्वावच्छेद्यत्त्वं स्वत्त्वनिष्ठावच्छेदकतायां परम्परयाsपि नास्ति ।
                                       आनुपूर्वी च । 
वर्णानाम्पूर्वापरीभावो यथा घट इत्यादौ घकारोत्तराकारकारोत्तरटकारोत्तराकार इति । पूर्वस्य योग्यमनुपूर्वमनुपूर्वमेवानुपूर्वी स्वार्थिक0प्रज्ञादिभ्योsणित्त्यण् तदन्तत्त्वान्ङीप् कम्बुग्रीवादिमद्वयक्त्यवच्छिन्नशक्तघटपदसमानानुपूर्वीकत्त्वम् घश्च टश्चानयोस्समाहरो घटमित्यादौ । तत्समानानुपूर्वीकत्त्वन्तस्मिन् इति । तत्तद्वर्णोत्तरतत्तद्वर्णत्त्ववत्वन्तत्समानानुपूर्वीकत्त्वम् इति लक्षणं सामान्यम् । नचैवं लक्षणे घकारोत्तराकारोत्तरटकारोत्तरात्वस्य नीलघटपदेsपि सत्त्वात् घटपदसमानानुपूर्वीकत्त्वन्नीलघट इति विशिष्टपदस्याsप्यनिष्टमापद्यतेति वाच्यम् ? तत्पदविशिष्टपदत्वं तत्समानानुपूर्वीकत्त्वम् । वैशिष्ट्यञ्च-स्वघटकताsनवच्छेदकावच्छिन्नाsघटितत्त्वस्वघटकतानवच्छेदकावच्छिन्नाघटितत्त्वसम्बन्धावच्छिन्नस्ववृत्तित्त्वोभयसम्बन्धेन । तथा च घटपदसमानानुपूर्वीकत्त्वन्न नीलघटपदे घटपदघटकताsनवच्छिन्ननीलत्वावच्छिन्नघटितत्वमेवेति लक्षणेsव्यभिचारात् । न च पदत्त्वस्य पाणिनीयसङ्केतसम्बन्दधेन पदत्त्ववत्परत्त्वेनानुगतत्त्वेsपि सरो रसः नदी दीनः राजन् जरा ताल लता इत्यादिशब्दानां समानुपूर्वीकत्त्वामापतेत् इति वाच्यम् ? स्वार्थबोधप्रयोजकतावच्छेदकधर्मवत्त्वमिति तृतीयसम्बन्धनिवेशेन लतातालादिशब्दार्थयोर्भेदेन तत्तत्प्रयोजकधर्मस्य भिन्नत्त्वेनाsदोषात् । न च तृतीयसम्बन्धनिवेशे निपातस्याsनर्थकस्य  प्रातिपदिकसंज्ञा वक्तव्येति  वार्तिकोदाहरणे केवलपादपूरणमात्रार्थकत्त्वे च .वै . तु . ही . त्त्यादौ अर्थबोधकत्त्वाsभावेन तस्यास्समानानुपूर्वीकत्वन्न स्यादिति वाच्यम् ? तत्तत्समानानुपूर्वीकत्त्वन्तत्तत्पद एव । तथाहि घटपदसमानानुपूर्वीकत्त्वं घटपद एव न तु नीलघटे । स्वनिष्ठवत्त्वावच्छिन्नविषयतानिरूपितात्त्वावच्छिन्नविषयतानिरूपितटत्त्वावच्छिन्नविषयतानिरूपितात्त्वावच्छिन्नविषयत्त्वावच्छिन्नभेदप्रतियोगितावच्छेदकविषयतात्त्वसमनियतज्ञानविषयतापर्य्याप्त्यवच्छेदकधर्मत्वं घटे घटसमानानुपूर्वीकत्त्वम् । पटादिसमानानुपूर्वीकत्त्वम्पटादिषु बोध्यमिति निर्विवाद0प्रकारः । 
                                   सम्बन्धविचारः ।
ननु सर्वत्र आधाराsधेयभावः प्रतियोग्यनुयोगिभावः । जन्यजनकभावः निरूप्यनिरूपकभाव इति शाब्दबोधे श्रूयते । तत्रायं सन्देहः, सम्बन्धस्योभयपदार्थनिरूपितत्त्वात् विशिष्टे आधाराsधेयभावे सम्बन्धत्त्वम् संयोगादिप्रसिद्धसम्बन्धानामुभयनिष्ठत्त्वदर्शनवत् । ननु विशिष्टाधारsधेययोरेकत्र मिलितयोर्न वर्तमानत्त्वम् कुत्राsपि । तस्मादेकसम्बन्धेनैव सम्बन्धिनोस्सम्बन्धत्त्वम् । आधेये स्वरूपेण आधारे च निरूपकतया प्रत्त्यासन्नस्याधेयत्त्वस्य सम्बन्धत्त्वे न कोsपि दोष इति । अनुयोगिवृत्तिधर्मस्यैव सम्बन्धत्त्वस्वीकारात् क्वचिदाधारतासम्बन्धः । यथा घटस्य भूतले, क्वचिदाधेयतासम्बन्धः यथा भूतलस्य घटे । नीलो घट इत्यादौ नीले प्रतियोगिता घटेsनुयोगिता, घटे ज्ञानमित्यत्र घटस्य विषयत्त्वम्, ज्ञानस्य विषयित्त्वम् । तथा च एकत्रैव सम्बन्धत्त्वस्वीकारो लाघवादिति नवीनास्तन्न ? आधारतानिरूपिताधेयत्त्वप्रतियोगितानिरूपितानुयोगित्त्वादीनाम्परस्परनिरूप्यनिरूपकभावापन्नानाम्विशिष्टानामेवाधाराधेयभावस्सम्बन्ध इत्येवम्व्यवहार्य्यमाणानां सम्बन्धत्त्वन्न तु प्रत्येकं सम्बन्धत्त्वम् । वह्निमान् पर्वत इत्यादौ वह्नित्वावच्छिन्नत्त्वप्रतियोगित्त्वस्य संसर्गत्त्वे वह्नित्त्वावच्छिन्नत्त्वप्रतियोगित्त्वानां यथा संसर्गत्त्वन्तथाsधाराsधेयत्त्वयोरन्ययोर्वा संसर्गत्त्वं न किमपि बाधकम् । तस्मादनुयोगिवृत्तिधर्मस्यैव संसर्गत्वमिति नवीनमतन्न  ज्यायस्तरम् । अत्र शाब्दिकलक्षणमपि सहायकम् सम्बन्धो हि सम्बन्धिभ्यां भिन्नो द्विष्टः विशिष्टबुद्धिनियामकश्चेति ।
                                                       चैत्रस्य गुरुकुलमिति । 
चैत्रनिरूपितगुरुत्त्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यतावान् गुरुरिति शाब्दबोधस्तत्र गुरुपदार्थो गुरुत्वाङ्क्षः । गुरुत्त्वञ्च चैत्रनिरूपणाकाङ्क्षम् तथा च प्रयोजनाsभावात्कुलमिति पदम्वाक्ये न देयम् । 
                                   अथ परिष्कारप्रवर्द्धकसम्बन्धज्ञानम् ।
ज्ञानपार्थक्ये विषयपार्थक्यम् यथा कारणन्तथा विषयैस्सह तत्सम्बन्धानामपि कारणत्त्वम् । कालाsकाशादिव्यापकपदार्थानां सर्वैः पदार्थैस्सह कश्चन सामान्यसम्बन्धः केषांश्चिद् ज्ञानीयविषयाणां घटादीनां कालम्मध्ये संस्थाप्य १ कालिकसम्बन्धः २ कालिकविशेषणतासम्बन्धः ३स्वसंयुक्तकालसंयोगित्त्वसम्बन्धः ४ स्वाधारकालाsधेयत्त्वसम्बन्धः । तदीयं ज्ञानं मध्ये संस्थाप्य १ स्वविषयकज्ञानविषयत्त्वसम्बन्ध २ स्वविषयिज्ञानविषयत्त्वसम्बन्धः ३ स्वनिष्ठविषयतानिरूपकज्ञाननिरूपितविषयताsश्रयत्त्वसम्बन्धः ४ स्वनिष्ठविषयतानिरूपितज्ञाननिष्ठविषयितासमानाधिकरणविषयितानिरूपितविषयताsश्रयत्त्वसम्बन्धः । एवम्विशेषसम्बन्धा अपि विज्ञेयाः । यथा पूर्वम्पाषाणनिर्माणम्पश्चात्पाषाणेन गृहनिर्मितिस्तथैव पूर्वं घटघटत्त्वयोoपार्थक्येन ज्ञानं कृत्वा पश्चात् समवायज्ञाने सविकल्पकत्त्वं पूर्वन्तु घटपटत्त्वं इत्याकारकनिर्विकल्पकम् । सम्बन्धज्ञानेनैव सविकल्पकत्त्वं सिद्ध्यति । सर्वेषां सम्बन्धानाम्विशेषाणां परस्परनिरूप्यनिरूपकभावः । यथा भूमिष्ठoपुरुषः यदिविषयभूम्याoपुरुषेण आधेयत्त्वसम्बन्धः तदा अवश्यमेव पुरुषस्य भूम्या आधारत्त्वसम्बन्धः । वृक्षस्य शाखा यदि वृक्षपदार्थस्यशाखायामवयवत्त्वसम्बन्धस्तर्हि शाखाया अपि वृक्षेण साकमवयवित्त्वसम्बन्धः । संयोग १ समवाय २ स्वरूपाख्यसम्बन्धानां सामान्यानां निश्चायको विलक्षणस्सम्बन्धोsनुयोगिता प्रतियोगिताचेति । यथा चन्द्रतुल्यमुखम् चन्द्रप्रतियोगिकसादृश्यानुयोगिकम्मुखमित्यर्थोsत्र सादृश्यसम्बन्धस्य निश्चायको निर्णायको हि सम्बन्धoप्रतियोगिता सादृश्यस्य मुखेsनुयोगितासम्बन्धः । प्रतियोगित्त्वम्विशेषणम् अनुयोगित्त्वम्विशेष्यरूपमितिफलितम् । भूतले घटाsभावः अभावस्य स्वरूपसम्बन्धेन घटे प्रतियोगित्त्वं भूतलेsनुयोगित्त्वमिति विषयत्त्वम्विषयता वा यत्राsस्ति स एव विशेषः । विषयिता यत्राsस्ति स एव विषयी । विशेष्यता यत्राsस्ति स एव विशेष्यपदार्थः । प्रकारता यत्राsस्ति स एव प्रकार इति । जन्यतासम्बन्धी यत्राsस्ति स एव जन्यः आश्रयत्त्वं यत्राsस्ति स आश्रयः । स्वामित्त्वं यत्राsस्ति स एव स्वामी ।
                                     यत्र कुत्रचिद्विशिष्टज्ञानम्भवति तत्र तत्रानेकपदार्थानाम्विशेष्यविशेषणभावेनैव । 
                    दर्शनशास्त्रे समष्टिव्यष्टिव्यवहारः । सहस्रलक्षवृक्षसहितवने समुदायरूपतात्पर्येण वनमित्त्येकवचनं प्रयुज्यते तत्रैव समुदायरूपे समष्टिपदप्रयोगे न्याय्यः । यदि तत्रैव वने अवयवगतसंख्यातात्पर्य्येण वृक्षा इति प्रयुज्यते तत्रैव व्यष्टिपदप्रयोगो न्याय्यः, लोकव्यवहारदशायां घटपटादिप्रत्येकपदार्थज्ञानम् व्यष्टिरूपम् । ईश्वरज्ञानं समष्टिरूपम् । अनुव्यवसायज्ञानङ्किम्-नीलवस्त्रमिति पूर्वं ज्ञानम् यस्य पुरुषस्यजातन्तस्यैव पुरुषस्य नीलवस्त्रमहञ्जानामि इत्याकारकं ज्ञानम जातम् । द्वितीयज्ञानम्प्रथमज्ञानम्विषयीकरोति । तत्र द्वितीयज्ञानमेवानुव्यवसायात्मकम् । ईश्वरविषयकनिर्विकल्पकज्ञानन्नानुव्यवसायात्मकन्द्वितीयज्ञानाsभावात् । ज्ञानजन्यज्ञानत्त्वमनुव्यवसायत्त्वमिति फलितार्थः ।
                              "जात्याकृतिव्यक्तयOपदार्थ" इति गौतमसूत्रानुरोधेन घटघटत्त्वसमवायेषु शक्तिस्तथा च घटे घटत्त्वं समवायेन भासत इति । ननु घटे घटत्त्वं समवायेन भासत इत्यस्य कोsर्थः ? निरूपितत्त्वं सप्तम्यर्थमादाय किं घटनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वं घटत्त्वेsयमर्थः, अथवा समवायसम्बन्धावच्छिन्नघटत्त्वनिरूपिताधिकरणत्त्वं घटेsयमर्थः ? उभयत्रापि वृत्तित्त्वाधिकरणत्त्वयोरभेदसम्बन्धे घटघटत्त्वयोरेवमाने पर्य्यवसानम् । भेदसम्बन्धस्वीकारेsभीष्टबोधो न स्यात् अस्मिन्नसन्देहे किमुत्तरमिति विचारयन्तु धीधनाः ।
                                                  ननु घटवद्भूतलमित्यादौ संयोगसम्बन्धावच्छिन्नघटत्त्वावच्छिन्नप्रकारतानिरूपितभूतलत्त्वावच्छिन्नविशेष्यताक इति सार्वजनीनबोधस्तत्रेत्यम्विचारक्रमः । संयोगेन भूतले घटावगाहनमिति फलितम् । संयोगेन भूतले घटावगाहित्वमित्यस्यकोsर्थः ? किं संयोगेन घटाधिकरणत्त्वम् अथवा भूतलनिरूपितसंयोगसम्बन्धावच्छिन्नवृत्तित्त्ववत्त्वम् । किञ्च तादृशाधिकरणत्त्ववृत्तित्त्वयोर्भूतलघटाभ्याङ्कीदृक् सम्बन्धः । तयोस्ताभ्यामभेदसम्बन्धघस्तर्हि सिद्धो भेदो विरुद्ध्येत । वृत्तित्त्वाधिकरणत्त्वयोस्सम्बन्धविशेषजिज्ञासायां सम्बन्धविशेषावच्छिन्नत्त्वनिवेशे तयोरपि भेदेन अभेदेन वा प्रश्नजिज्ञासायामनवस्थाप्रसङ्गः । कुत्रचिद् गत्त्वा सम्बन्धानङ्गीकारेण वाक्यार्थस्वीकृतिरिति चेत्तर्हि ? प्रथम एव सम्बन्धानङ्गीकारो न्याय्यOकिं शिरोवेष्टननासिकास्पर्शन्यायानुसरणेन । तस्मात्सम्बन्धरहितOकश्चन मानसो बोध एवेत्त्यधिकमुत्तरम्मृग्यम् ।
                                     तत्पुरुषसमासश्च ।
  यदर्थगतेन सुबर्थेन विशिष्टस्य यदर्थस्यान्वयबोधं प्रति यः समासः स्वरूपयोगः स तदर्थस्य तदर्थे तत्पुरुषः । यथा ग्रामगतादिः ।
                                अपरे च-समासप्रयुक्तलक्षणाशून्योत्तरनामकत्त्वे सति लुप्तद्वितीयादिविभक्तिकपूर्वनामकसमासः । यथा राजपुरुषादिः ।
                              कर्मधारयश्च---
समासविशेषः "तत्पुरुषः समानाधिकरणः कर्मधारयः" इति सूत्रम् । अत्रेदमनुसन्धेयम्, कर्मधारये विशिष्टार्थे न शक्तिर्नवा लक्षणा, विनापि ताभ्यां विवक्षितान्वयबोधोपपत्तेः । शाब्दिकास्तु समासमात्रे विशिष्टार्थेsतिरिक्तां शक्तिकल्पयन्ति ।
                                              परेतु-क्रमिकम् अव्यवहितम् यन्नामद्वयम् एकस्य नाम्नोsर्थ धर्मिणि तादात्म्येन अपरनाम्नोsर्थास्यान्वयबोधं प्रति समर्थम् तादृशानामद्वयकर्मधारयः । यथा नीलोत्पलमित्यादौ उत्पलादिपदस्यार्थे नीलादिपदार्थस्य तादात्म्येनान्वयः । तथा पुरुषसिंह इत्यादवपि पुरुषदावुत्तरपदलक्ष्यस्य सिंहादिसदृशस्य तादात्म्येनान्वयः । कुम्भस्य समीपमित्यर्थबोधोकस्तूपकुम्भादिर्न तादात्म्येनान्वयबोधक इति न तत्रातिव्याप्तिः । 
                   अन्ये तु-समासप्रयुक्तलक्षणाशून्यातुल्यार्थकोभयनामकसमासः कर्मधारयः । यथा नीलोत्पलमित्यादौ । अत्र पञ्चमूलोत्यदावापि तुल्यर्थकोभयनामकत्त्वसत्त्वात्तद्वारणाय समासप्रयुक्तलक्षणाशून्येति नामविशेषणम् । धवखदिरादिति द्वन्द्ववारणाय तुल्यार्थकेति नामविशेषणम् । नीलोत्पलमित्यत्र यद्यपि नीलपदे नीलगुणाश्रये निरूढलक्षणा तथापि तस्याः समासप्रयुक्तत्त्वाभावात् नाव्याप्तिः । नामद्वयस्य तुल्यार्थत्वाच्च लक्षणसमन्वयः सम्भवतीति बोध्यम् ?  स्तोकपक्ता इत्यादौ क्रियाविशेषणैः कर्मधारय एव । महाकविर्महाविज्ञः इत्यादौ कवित्त्वादाविव प्रकृतेsप्यनेकनामार्थैकदेशे पचनादावपरनामार्थस्य अभेदान्वयबोधकतया कर्मधारयत्त्वस्य सम्भवात् । स्तोकपक्ता इत्यादौ अमः तादात्म्यवाचित्त्वे तु तत्पुरुषः सम्भवत्येव । क्रियाविशेषणैः समास एवाव्युत्पन्न इति तु न युक्तम् ! स्तोकनम्रा स्तनाभ्यामित्यादेः कालिदासाद्यैः प्रयुक्तत्त्वात् । कर्मधारये समासे न शक्तिर्नवा लक्षणा, नीलपदार्थस्योत्पलपदार्थो अभेदसम्बन्धेनैवान्वयोपपत्तौ शक्तिलक्षणानङ्गीकारात् । अत एव तत्पुरुषात् कर्मधारयो लघीयान् भवति । तथाहि निषादस्थपतिं याजयेत्  इतिश्रुतौ बहुव्रीहितत्पुरुषसमासावपेक्ष्य कर्मधारय एव लक्षणाद्यभावाल्लघीयानिति । अत्रेदमुसन्धेयम्, निषादस्य संकरजातिविशेषस्य शूद्रान्तर्गततया "स्त्रीशूद्रौ नाधीयताम्" इत्यनेन निषिद्धत्त्वाद् वेदसामान्यानधिकारेsपि "निषादस्थपतिं याजयेत्" इति विशेषश्रुतियाजनान्यथानुपपत्त्यैव यागमात्रोपयुक्तमध्ययनं निषादस्य कल्पयते । तथा च स्रीशूद्राविति सामान्यशास्त्रघटकाध्ययनपदस्य विशेषतः प्राप्ताध्ययनेतराध्ययनपरत्त्वं वाच्यम् । तेन निषादस्य यागोपयुक्ताध्ययनेतराध्ययननिषेधः, शूद्रान्तरस्य तु अध्ययनमात्रनिषेधः सिद्ध्यति इति । 
                                  कारकम्--
                         यद्धातूपस्थाप्ययादृशार्थे अन्वयप्रकारीभूय भासते यः सुबर्थः तद्धातूपस्थाप्यतादृशक्रियायां कारकम् । यथा वृक्षात् पतति, व्याघ्राद् बिभेतीत्यादौ ब्राह्मणाय ददाति, पुत्राय क्रुध्यतीत्यादौ दात्रेण छिनत्ति, घटत्त्वेन जानातीत्यादौ-स्थाल्यां पचति, शुक्तौ भासत इत्यादौ-ग्रामे गच्छति, घटम्पश्यतीत्यादौ-चैत्रेण पच्यते, घटेन भूयत इत्यादौ च पतप्रभृतिधात्वर्थे पतनादौ पञ्चम्याद्युपस्थापितो विभागादिः प्रकारीभूय भासत इति । तत्तद्धातृपस्थापिततत्तत्क्रियायां विभागादिकं प्रकृते कारकम् ।
                     अन्ये तु-यादृशेन नामार्थेनावच्छिन्नस्य सुबर्थस्य यादृशधात्वर्थेsन्वयः स तादृशधात्वर्थे कारकतया व्यपदिश्यते । तेन वृक्षात् पततीत्यादौ वृक्षादेरपि पतनादिक्रियायामपादानादिकारकव्यवहारः । 
              परे तु-क्रियाप्रकारीभूतोsर्थः कारकमिति शाब्दिकाः । 
          केचित्तु-कारकत्त्वञ्च-क्रियान्वितविभक्त्यर्थान्वितत्त्वम् । अस्ति च कर्मादौ क्रियान्वितसुब्विभक्त्यर्थान्वय इति समन्वयः । चैत्रस्य तण्डुलं पचतीत्यादौ तु सम्बन्धिनि चैत्रादौ षष्ठ्यर्थसम्बन्धस्य तण्डुलादिनामार्थान्विततया क्रियानन्वितत्वान्नातिव्याप्तिः । चैत्रस्य पचतीत्यादावपि तण्डुलादिपदाध्याहारेणैव बोधः । षष्ठ्यर्थसम्बन्धस्य नामार्थेनैव तथा क्रियायाः कर्मत्त्वादिनैव साकाङ्क्षतया परस्पराकाङ्क्षाविरहात् । ओदनस्य पक्ता मैत्रस्य पाक इत्यादौ कर्मत्त्वकर्तृत्त्वार्थिका षष्ठी कारकविभक्तिरेव ।"कर्तृकर्मणोः कृति" इत्यनेन विधानात् । अत एव सम्बन्धस्य न कारकत्त्वम्' क्रियायोगाभावात् ।
         परेतु-क्रियाप्रकारभूतोsर्थः कारकं तच्च षड्विधम् ।
              कर्तृकर्मादिभेदेन शेषः सम्बन्ध इष्यते इति शाब्दिकाः ।
अत एव  "गुरुविप्रतपस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषजैः" इत्यादौ  "सा लक्ष्मीरूपकुरुते यथा परेषाम्" इत्यादौ च रोगे विपत्तौ इत्यादिनाम्नोः यथाक्रमम् अध्याहारणैव बोधः । अयम्भावः, अत्रोध्याहृतनामार्थेनैव षष्ठ्यर्थसम्बन्धस्यान्वयः न तु क्रियया इति  नात्र कारकषष्ठी इति ।
                      अत्र गदाधरभट्टाचार्य्यास्तु रोग इत्यस्य नाध्याहारः कार्य्यः । षष्ठ्यर्थसम्बन्धस्य धात्वर्थेsन्वयेsपि नेयं कारकविभक्तिः किन्तूपपदविभक्तिरेवेत्याहुः । यदि अध्याहारमन्तरा क्रियायां षष्ठ्यर्थसम्बन्धान्वयः प्रामाणिकस्तदा क्रियान्वितकर्तृत्त्वकर्मत्त्वादिषट्कान्यतमान्वयित्त्वम् कारकत्त्वम् बोध्यम् ।
                             अत एव च "चर्मणि द्वीपिनं हन्ति" इत्यादौ निमित्तादेरपि न कारकत्त्वम् । शाब्दिकास्तु-क्रियाजनकत्त्वयोग्यताबुद्धिविषयत्त्वम् कारकत्त्वमित्याहुः ।
                 अथ सङ्गतिनिरूपणम् ।
        स प्रसङ्ग उपोद्घातो हेतुताsवसरस्तथा ।
     निर्वाहकैककार्यैक्ये षोढा सङ्गतिरिष्यते ।।
                                        प्रसङ्गत्त्वञ्च-
स्मृतस्योपेक्षानर्हत्त्वम् । तत्र स्मृतस्य पूर्वाभिहितवस्तुसम्बन्धेन स्मृतस्य, उपेक्षानर्हत्वम् । द्वेष्यज्ञानविषयताविरोधिरूपं जिज्ञासाविषयतावच्छेदकरूपमितियावत् । स्मृतस्येति कथनन्तु जिज्ञासाया आनन्तर्य्याभिधानप्रयोजकतालाभाय । उपोद्घातादौ लक्षणातिव्याप्तिनिरासाय उपोद्घातादिपञ्चकभिन्नत्वे सतीत्यपि लक्षणे निवेश्यम् । तथा च उपोद्धातादिपञ्चकभिन्नत्त्वे सति पूर्वाभिहितवस्तुसम्बन्धेन स्मृतिविषयत्त्वे सति द्वेषविषयतानवच्छेदकत्त्वमिति लक्षणनिष्कर्षः । यः यन्निरूपणानन्तरन्निरूप्यः स तन्निरूपितसंगतिमानित्यर्थः ।
                              उपोद्घातत्तवञ्च्-
प्रकृतोपपादकत्त्वम् । एतदेव चाभिहितं "चिन्ताम् प्रकृतिसिद्ध्यर्थामुपोद्घातं विदुर्विधाः" इत्यादिना । तत्र उपपादकत्त्वञ्च, निर्वाहजनकत्त्वम् । तच्च द्विविधमनुभूयते क्वचित् प्रकृतघटकसाधकतया क्वचिच्च अन्यथापि ।
                                     निर्वाहकैक्यञ्च-
 एकनिर्वाहकनिर्वाह्यत्त्वम् । तद्भिन्नत्त्वे सति तन्निर्वाहकनिर्वाह्यत्त्वमिति यावत् ।
                                    कार्य्यैक्यञ्च-
एककार्य्यप्रयोजकत्वम् । तद्भिन्नत्त्वे सति तन्निर्वाहकनिर्वाह्यत्त्वमिति निष्कर्षः । क्वचित्तु मूलकारिकायाम् "निर्वाहकैककार्यत्त्वे" इतिपाठ उपलभ्यते तच्च निर्वाहकत्वम् प्रयोजकत्त्वम्' एककार्यत्त्वञ्च एककारणकार्यत्त्वमिति बोध्यम् । केचित्तु एककार्य्यानुकूलत्त्वम् कार्य्यैक्यसङ्गतित्त्वम् । यथा व्याप्तिपक्षधर्मतयोः अनुमितिलक्षणकार्य्यैक्यं सङ्गतिः । इदञ्च एककार्य्यत्त्वमित्यपि उच्यते ।
                    एकवाक्यत्त्वञ्च ।
साकाङ्क्षत्त्वे सति एकार्थप्रतिपत्तिपरत्त्वम् । एवमेव जैमिनिसूत्रम् "अर्थैक्यादेकं वाक्यं साकाङ्क्षं चेद् विभागे स्यात्" इति । घटोsस्ति कलशोsस्ति इत्येकार्थप्रतिपादकयोवाक्ययोरेकवाक्यत्त्ववारणाय साकाङ्क्षत्त्वे सतीति सत्यन्तदलम् । साकाङ्क्षत्त्वञ्च तदुत्थाप्याकाङ्क्षानिवर्त्तकत्त्वतन्निवर्त्तनीयाकाङ्क्षोपस्थापकत्त्वान्यतरवचत्त्वम् । भूतलं घटवत् इत्युक्तो को घट इत्याकाङ्क्षया प्रयुक्तस्य "कम्बुग्रीवादिमान्" इत्युत्तरस्य तदेकवाक्यत्ववारणाय अर्थैक्यनिवेशः यद्यपि तादृशवाक्ययोरपि यत्किञ्चिदर्थमादाय अर्थैक्यमस्ति तथापि परस्परसहकारेण विशिष्टैकार्थप्रतिपादकत्त्वं दलद्वयार्थो विधेयः ।
                                  घटकत्त्वम्
तद्विष्यताव्यापकविषयतावत्त्वम् । स्वभिन्नत्व स्वव्यापकत्त्वमित्येतदुभयसम्बन्धेन विषयताविशिष्टविषयतावत्त्वम् इत्यर्थः । यथा वह्न्यभावज्ञानीयविषयताव्यापकत्त्वस्य वह्निविषयतायां सत्त्वेन वह्नेर्वह्न्यभावघटकत्त्वम् । केचित्तु अवच्छेदकत्त्वनाम्ना वदन्त्येतत् यथा साध्याभावाधिकरणत्त्वञ्च साध्यवत्ताग्रहविरोधिताघटsसम्बन्धेन विवक्षणीयम् । साध्याभावप्रतियोगित्त्वञ्च साध्यताघटकसम्बन्धेन विवक्षणीयम् इत्यादौ घटकत्त्वम् । तान्त्रिकास्तु योजकत्त्वमिति नाम्नाsभिदधति ।
तदभेदाश्च-
          धावको भावकश्चैव योजकश्चांशकस्तथा । 
    दूषकः स्तावकश्चैव षडेते घटकाः स्मृताः ।। इति ।
                                    घटितत्त्वम् .
तद्विषयताव्याप्यविषयतावत्त्वम् । यथा वह्न्यभावविषयताया वह्निविषयताव्याप्यत्त्वेन वह्न्यभावस्य वह्निघटितत्त्वम् । यथा वा विशिष्टान्तराघटितत्त्वम्, विशिष्टद्व्याघटितत्त्वम्, प्रतियोगिवैयधिकरण्यघटितत्त्वम् इत्यादौ घटितत्त्वम् ।
                                          चक्रकत्त्वम् ।
           तदपेक्षापेक्ष्यपेक्षितत्त्वनिबन्धनानिष्टप्रसङ्गत्त्वम् । त्रिविधञ्चेदम् उत्पत्तिस्थितिज्ञप्तिद्वारा जननात् । चतुष्पञ्चकक्षादावपि स्वस्य स्वापेक्षापेक्ष्यपेक्षितत्त्वसत्त्वान्नाधिक्यम् । केचित्तु-स्वापेक्षणीयापेक्षितसापेक्षत्वनिबन्धनप्रसङ्गत्त्वम् । अपेक्षा च साक्षात् परम्परया च गृह्यते । अपेक्षा च ज्ञप्तौ उत्पत्तौ स्थितौ च । तत्र ज्ञप्तौ यथा एतद्घटज्ञानजन्यज्ञानजन्यज्ञानभिन्नं स्यात् इति । उत्पत्तौ यथा-घटोsयं यद्येतद्घटजन्यजन्यजन्यः स्यात् तदा एतद्घटजन्यजन्यभिन्नः स्यात् इति । इति स्थितौ यथा घटोsयं यदि एतद्घटवृत्तिवृत्तिवृत्तिः स्यात् तदा तथात्त्वेनोपलभ्येत इति (वाचस्पतिः)चक्राकारश्छन्दो विशेष इति छान्दोज्ञाः । दद्रुरोग इति भिषज इत्याहुः ।
 अघटकत्त्वम्-स्वाविषयकप्रतीतिवृत्तितत्तन्निरूपितविषयितानिरूपकत्त्वम् ।
                          उपक्रमत्त्वम् ।
आरम्भत्त्वम् उपायज्ञानपूर्वकारम्भत्त्वं वा । यथा AUM ज्योतिरूपक्रमात्तु तथा ह्यधीते एके  (ब्र  सू १-४-१० ) इत्यादौ । 
                             तात्पर्य्यनिर्णायकहेतुविशेषत्वं वा । यथा वेदान्तिनये-
                 उपक्रमोपसंहारावभ्यासोsपूर्वता फलम् ।
              अर्थवादोपपत्तो च हेतुस्तात्पर्य्यनिर्णये ।। इत्यादौ ।
                                उपसंहारत्त्वम् ।
सहचारत्त्वम्, यथा अनुपसंहारी हेतुरित्यत्र साध्यहेत्वोरूपसंहारस्याभावः । उपन्यासो वा सः । "यथा उपनयलक्षणे उदाहरणापेक्षस्तथेत्युपसंहारः" इति गौतमः । दीधितिकारास्तु उपसंहारे निश्चय इत्याहुः ।
                               विस्तरेण निरूपितस्य पदार्थस्य सारांशकथनेन तन्निरूपणसमापनम् । यथा तदेतत् त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् इति करणलक्षणस्योपसंहारः ।
                        अन्ये तु ग्रन्थतात्पर्य्यावधारकलिङ्गविशेषत्त्वं वा । यथा उपक्रमलक्षणे कारिकायाम् ।
                                         एकत्र श्रुतार्थस्यान्यत्रान्वयार्थमुपक्षेपत्त्वं वा, यथा गुणोपसंहार इत्यादौ । साकल्येन सम्बन्धत्वम् वा । यथा सर्वोपसंहारवत्त्या व्याप्तेर्दुज्ञानत्वात् इत्यादौ (वाचस्पतिमिश्राः) ।
                                       मीमांसकास्तु सामान्यप्राप्तस्य विशेषे नियमत्त्वमेव तदिति प्राहुः ।
                               उपसर्गत्त्वम्-
जन्यबोधविषयीभूतक्रियाविशेषविषयकतात्पर्य्यग्राहकत्त्वे सति प्राद्यन्यतमत्त्वम् । यथा प्रहरति विहरतीत्यादौ प्रादिरूपसर्गः । प्रादय उपसर्गा द्वाविंशतिधा प्र परा अप सम् अनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उत प्रति परि उप । "उपसर्गाः क्रियायोगे" इतिशाब्दिकाः । उपसर्गस्य हि त्रेधा प्रवृत्तिः :
                धात्वर्थे बाधते कश्चित् कश्चित्तमनुवर्तते ।
                तमेव विशिनष्ट्यन्य उपसर्गगतिस्त्रिधा ।। इति ।
   आदत्ते, प्रसूते, प्रणमति इत्यादिक्रमेणोदाहरणानि । प्रादयो द्योतका इति नैयायिका वैयाकरणाश्चाहुः । अत्र द्योतकत्त्वञ्च तात्पर्य्यग्राहकत्त्वम् । अत्रैव व्यवस्थितिः उपसर्गाणां मध्ये यत्र यस्योपसर्गस्य किञ्चिदर्थे शक्तिर्न प्रामाणिकी तस्य तत्र द्योतकत्त्वमेव । यथा प्रसूते इत्यादौ । यस्य च शक्ति प्रामाणिकी तस्य  तत्र वाच्यकत्त्वमेव यथा उपकुम्भम् इत्यादौ अन्यथा तत्राव्ययीभावसमासानुपपत्तेः । तस्य निरर्थकत्त्वेन निराकाङ्क्षत्त्वात् ।
         पूर्वे वाच्यं भवेद् यस्य सोsव्ययीभाव इष्यते ।
              इत्यनुशासनात् ।
     अन्ये तु "प्रादेश्च् निरर्थकत्त्वेsपि स्वाद्यन्तमिह नामेष्टम्" इत्यनुशासनेन स्वाद्यन्तत्त्वेन तस्यापि नामत्त्वात् समासविधानात् प्रादेः समास इष्यते उपपद्यते च इत्याहुः । शाब्दिकास्तु सर्वेषां द्योतकत्त्वमेवेत्याहुः ।
                                   काव्यशास्त्रविशारदास्तु उपसर्गो नाम उत्पात इत्याहुः ।
उपसर्जनञ्च-गौणम्, अप्रधानम्, यथा धनवान् देवदत्त इत्यादौ विशेषणीभूतं धनमुपसर्जनम् । अत्रोपसर्जनत्त्वञ्च-वृत्तिजन्यबोधीयप्रकारताश्रयत्त्वम् । वृत्तिशब्देनात्र वैयाकरणसम्मताः कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयो गृह्यन्ते । शाब्दिकास्तु-विग्रहवाक्ये यन्नियतविभक्तिकं तदुपसर्जनसंज्ञम्, स्वार्थविशिष्टार्थान्तरबोधकमुपसर्जनमिति च वदन्ति "एकविभक्ति चापूर्वनिपाते" इति सूत्रम् । उपसर्जनत्त्वपरिष्कारस्तु अन्यपदार्थनिष्टविशेष्यतानिरूपितप्रकारताप्रयोजकत्त्वमित्याद्यभिधास्ते ।
                                     एकमात्रवृत्तित्त्वञ्च-
स्वाश्रयनिष्ठभेदाप्रतियोग्याश्रयकत्त्वम् यथा आकाशत्त्वस्यैकमात्रवृत्तित्त्वम् । अत्र भेदश्च व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकत्त्वेन विशेषणीयः । स्वप्रतियोगिवृत्तित्त्व स्वसामानाधिकरण्य एतदुभयसम्बन्धेन भेदविशिष्टान्यत्त्वमिति हार्दम् । इदञ्च आकाशत्त्वादेर्जातित्त्वं बाधकम् ।
                           एकवाक्यत्त्वम्-
    विशिष्टैकार्थप्रतिपादकत्त्वम् । निरूप्यनिरूपकभावापन्नविषयताशालिबोधजनकत्त्वमित्यर्थः ।यथा यज्ञदत्तो हरिं भजतीति वाक्यस्यकवाक्यत्त्वम् ।
                                   तत्तत्प्रयोज्यविषयता साक्षात् परम्परया वा निरूपिता या विषयता तत्प्रयोजकत्त्वम् इति गदाधराः । अत्र तत्पदजन्यज्ञाननिरूपितत्त्वेन तत्पदप्रयोज्यत्त्वव्यवहारो विषयतायामिति बोध्यम् । अत्र विशेष्यताद्वयनिरूपितैकप्रकारताशालिज्ञानजनकवाक्ययोरेवकारकम् एकवाक्यत्त्वमिति नियमो ज्ञेयः । 
               केचित्तु-तदुत्त्थाप्याकाङ्क्षानिवर्त्तनीयाकाङ्क्षोत्थापकत्त्व एतदन्य-तखत्त्वम्, यथा प्रतिज्ञादिपञ्चवाक्यैरेकवाक्यतया स्वार्थविशिष्टज्ञानं जन्यते इत्यादौ प्रतिज्ञादीनां पञ्चानामवयवानामेकवाक्यत्त्वम् । तदुत्थाप्यकाङ्क्षानिवर्त्तकत्त्वञ्च तत्प्रतिपाद्यार्थविषयकज्ञानजन्या या आकाङ्क्षा तत्प्रतियोगिकनिवृत्तिजनकज्ञानजनकत्त्वम् ।
इदञ्च हेतूदाहरणादीनामेकवाक्यत्त्वम् । अत्र तत्पदं प्रतिज्ञापरम् । तन्निवर्त्तनीयाकाङ्क्षोत्थापकत्त्वं च तत्प्रतिपाद्यर्थविषयकज्ञानजन्या या निवृत्तिः तत्प्रतियोग्याकाङ्क्षाजनकज्ञानजनकत्त्वम् । इदञ्च प्रतिज्ञादीनामेकवाक्यत्त्वमित्यवधेयम् । अत्र तत्पदन्तु हेत्वादिपरम् ।
                             अन्ये तु-स्वभिन्नत्व स्वानवच्छिन्नत्व स्वसमानाधिकरण्य एतत् त्रितयसम्बन्धेन विषयताविशिष्टविषयताशून्यबोधजनकवाक्यत्त्वमिहैकवाक्यत्त्वमिति प्राहुः ।
                         एकवाक्ययत्त्वञ्च द्वेधा पदैकवाक्यत्त्ववाक्यैकवाक्यत्त्वभेदात् । तत्राद्यं यथा सोsरोदीदित्याद्यर्थवादसमुदायस्य पदस्थानीयतया विधिपदेनैकवाक्यतया । द्वितीयं यथा यत्र प्रत्येकं भिन्नभिन्नसंसर्गप्रतिपादकयोर्वाक्ययोराकाङ्क्षावशेन महावाक्यार्थबोधकत्त्वन्तत् । यथा "दर्शपौर्णमासाभ्यां यजेत् स्वर्गकाम" इत्यादिवाक्यनां "समिधो यजति" इत्यादिवाक्यानां च परस्परमङ्गाङ्गिभावबोधकतया एकवाक्यता ।
                अन्ये तु-"अर्थैकत्त्वादेकं वाक्यं साकाङ्क्षं चेद् विभागे स्यात्" वाक्यघटकपदानां विभागे साकाङ्क्षमेकपदरहितस्यापरपदस्य शाब्दबोधजनकत्त्वं तयोरेवार्थैकत्त्वम् एकफलप्रतिपादकत्त्वमित्यर्थः । विभागे साकाङ्क्षत्त्वे सति एकफलप्रतिपादकं यत्तदेकवाक्यमित्यर्थः ।
                   अन्ये तु-अविसंवादिवाक्यत्त्वमेकवाक्यत्त्वम् "यथा श्रवणकटु नृपाणामेकवाक्यं विवब्रुः" इत्यादौ इति काव्यज्ञाः ।
                        करणञ्च ।
स्वनिष्ठव्यापाराव्यवधानेन फलनिष्पादकम् । इदमेव च साधकतमम् "साधकतमङ्करणम्" इति च पाणिनीयं सूत्रम् । क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात् । यद्व्यापाराव्यवधानेन क्रियानिष्पत्तिस्तत् करणसंज्ञं स्यात् । एतदेव चोक्तं हरिणा-
                                क्रियायाः फलनिष्पत्तिर्यद्व्यापारादनन्तरम् ।
                               विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम् ।।
             अत्र हि बाणनिष्ठव्यापाराव्यवधानेन प्राणवियोगरूपक्रियानिष्पत्तेस्तस्य करणसंज्ञा । कारिकायां क्रियाया इत्यस्य फलात्मिकाया इत्यर्थः । विवक्ष्यते इत्यनेन स्थाल्यादीनामपि वैवक्षिकं करणत्त्वं सूचयति । तदपि चोक्तम्-
                  वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम् ।
                 स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः ।। इति ।
अन्ये तु-सविकरणस्य यद्धातोरुपस्थाप्ययादृशार्थे तृतीयया यादृशः स्वार्थोsनुभाव्यते स तद्धातूपस्थाप्यतादृशक्रियायाः करणसंज्ञकं कारकमुच्यते । यथा दात्रेण छिनत्ति घटत्त्वेन जानातीत्यादौ ।
                        परे तु-यस्मिन् सति क्रिया भवत्येव तत् करणम् प्राहुः । सव्यापारं निर्व्यापारं वा द्रव्योत्पादकं यत् स हेतुः, तादृशमेव च गुणोत्पादकं यत् सोsपि हेतुरेव । निर्व्यापारं क्रियोत्पादकं यत् सोsपि हेतुरेव । सव्यापारं क्रियोत्पादकञ्च करणम् ।
                     प्राचीननैयायिकास्तु-व्यापारवदसाधारणं कारणं करणम् । यथाsनुमितिं प्रति व्याप्तिज्ञानम् । यथा वा- 
                                             महत्त्वं षड्विधे हेतुरिन्द्रियं करणम्मतम् ।
                  षड्विधप्रत्यक्षत्त्वावच्छिन्नम्प्रति चक्षुरादीन्द्रियाणां करणत्त्वम् । एतल्लक्षणे घटं प्रति कपालसंयोगवारणाय व्यापारवदिति । ईश्वरज्ञानवारणाय असाधारणेति । अत्रासाधारणत्त्वञ्च-कार्य्यत्त्वानवच्छिन्नकार्य्यतानिरूपितकारणताशालित्त्वम् । अत्र केचित्-चक्षुस्संयोगादावतिव्याप्तिनिरासाय व्यापारवत्त्वे सतीति वक्तव्यम् । श्रोत्रमनस्संयोगः शब्दो वा व्यापारः सम्भवत्येवेति न श्रोत्रेन्द्रिये करणलक्षणाव्याप्तिरिति ब्रुवते । नव्यास्तु-असाधारणमेव कारणं करणम् । यद्विलम्बात् प्रकृतकार्य्यानुत्पादस्तत्कारणत्त्वस्यासाधारणत्त्वात्मकतया कालादिषु तादृशकारणत्त्वस्याभावान्नातिव्याप्तिः । व्यापारत्त्वेनाभिमतेन्द्रियसंयोगादिकमेव प्रत्यक्षे करणमित्याहुः ।
                                               वाक्यवृत्तौ तु-व्यापारवदितिलक्षणस्य जनकतासम्बन्धेन स्वजनकवत्त्वे सति स्वासाधरणकारणमित्यर्थ उक्तः । कुठारस्य छिदिक्रियाकरणत्त्वे कुठारदारुसंयोगो व्यापारो ज्ञेयः ।
                               नव्यनैयायिकास्तु-फलयोगव्यवच्छिन्नं कारणमेव तत् । यथा अनुमितिं प्रति परामर्शः करणम् । यथा वा प्रत्यक्षे इन्द्रियार्थसन्निकर्षः करणम् ।
                                शाब्दिकास्तु-स्वव्याप्येतरयावत्कारणसमवधाने सति यदव्यवहितोत्तरक्षणे फलनिष्पत्तिस्तदिति प्रोचुः । फलायोगव्यवच्छिन्नं फलोपधायकं वा कारणमेव करणम् । ज्ञानादावात्मापि करणमिष्टमेव ।
                                साङ्ख्याचार्यास्तु-कारणविशेषः करणम् । तच्च द्वेधा आभ्यान्तरं बाह्यञ्चेति भेदात् । अथ चैतेषाम् मते करणं त्रयोदशविधम् । तथा च साङ्ख्याकारिकायाम्-
                     करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् ।
इन्द्रियाण्येकादश पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थाख्यानि, पञ्च च ज्ञानेन्द्रियाणि चक्षुः श्रोत्रघ्राणरसनत्वगाख्यानि । यथा च साङ्ख्याकारिकायाम्-
                                           बुद्धीन्द्रियाणि चक्षुः श्रोत्रघ्राणरसनत्वगाख्यानि ।
                        वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाण्याहुः ।। २६ ।। आर्य्यायवृत्तम् ।
         एकञ्च मनः एवं(१०।१।२) सङ्कलनया त्रयोदशविधं करणं युक्तम् । इति तत्तन्मतभेदात् करणनिरूपणमूह्यम् ।
                                     कर्त्ता च ।
        क्रियानुकूलकृतिमान् । यथा चैत्रस्तण्डुलं पचतीत्यादौ चैत्रादिर्मुख्यः कर्त्ता । "स्वतन्त्रः कर्त्ता" इति सूत्रे स्वातन्त्रयमपि क्रियानुकूलकृतिमत्त्वमेवेति न तद्विरोधः । शाब्दिकास्तु-स्वातन्त्र्यञ्च समभिव्याहृतकारकान्तरानधीनत्त्व सति कारकत्त्वम्, धात्वर्थव्यापाराश्रयत्त्वं वा । तदुक्तं हरिणा-
                     धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते ।
                     प्राधान्यतः शक्तिलाभात् प्राग्भावापादनादपि ।। १ ।।
                     तदधीनप्रवृत्तित्त्वात् प्रवृत्तीनां निवर्त्तनात् ।
                     अदृष्टत्त्वात् प्रतिनिधेः प्रविवेके च दर्शनात् ।। २ ।।
                     आरादप्युपकारत्त्वात् स्वातन्त्र्यं कर्त्तुरिष्यते । इति ।
                        नागेशभट्टास्तु-कर्तृप्रत्ययसमभिव्याहारे व्यापारतावच्छेदकसम्बन्धेन धात्वर्थनिष्टविशेष्यतानिरूपितप्रकारतानाश्रयतद्धात्वर्थाश्रयत्त्वम् इत्याहुः । घटो भवति पटो नश्यतीत्यादौ अचेतनकर्तृप्रयोगे तु घटपटादिगौण एव कर्त्ता घटो भवनाश्रयः पटो नाशप्रतियोगीति बोधात् । कर्त्तुः कारकान्तरप्रवर्त्तनं व्यापार इति मञ्जूषायाम् । केचित्तु साधनान्तरनियोगव्यापारवान् कर्त्तेत्याहुः । अन्ये तु धात्वर्थव्यापाराश्रय कर्त्ता । अत एव यदा यदीयो व्यापारो धातुनाभिधीयते तदा स कर्त्तेति स्थाली पचति, अग्निः पचति, एधांसि पचन्ति, तण्डुलः पच्यते स्वयमेव इत्यादिकं सङ्गच्छते । न्याये व्याकरणे च शास्त्रे कर्त्ता त्रिविधः १ शुद्धः २ प्रयोजकहेतुः ३ कर्म-कर्त्ता च । तत्र आद्यस्योदाहरणं मया हरिस्सेव्यते, द्वितीयस्य कार्य्यते हरिणा, तृतीयस्य गमयति कृष्णं गोकुलं गोप इति । शुद्धत्त्वञ्च हेतुत्त्व कर्मकर्त्तृत्त्वं एतदनधिकरणत्त्वम् । प्रेरणार्थकणिजप्रकृतिधातूपात्तव्यापारश्रयत्त्वमिति यावत् । प्रयोजक हेतुत्त्वञ्च णिजर्थप्रेरणाश्रयत्त्वम् । कर्मकर्तृत्त्वञ्च-धातूपात्तव्यापाराश्रयत्त्वे सति णिजर्थव्यापारेणाप्यमानत्त्वेन विवक्षितत्त्वम् । मया हरिस्सेव्यत इत्यत्र मदभिन्नाश्रयको हरिकर्मकसेवनानुकूलो व्यापार इति बोधः । कार्यते हरिणेत्यत्र हर्य्यभिन्नाश्रयक उत्पादनानुकूलो व्यापार इति बोधः । गमयति कृष्णमित्यत्र कृष्णः कर्मकर्त्ता, तथा च गोपाभिन्नकर्तृको गोकुलकर्मकगमनानुकूलकृष्णाश्रयकव्यापारानुकूलो व्यापार इति बोधः । किञ्च यदा सौकर्य्यातिशयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारकान्तराण्यपि कर्तृसंज्ञां लभन्ते इत्युक्तरीत्या कर्मणः कर्तृत्त्वविवक्षायां कर्मकर्त्ता भवति । तदुक्तम्-
               क्रियमाणन्तु यत्कर्म स्वयमेव प्रसिध्यति ।
                सुकरैः स्वैर्गुणैः कर्त्तुः कर्मकर्त्तेति तद् विदुः ।।
 केचित्तु-
               क्रियामुख्यो भवेत् कर्त्ता हेतुकर्त्ता प्रयोजकः ।
                  अनुमन्ता ग्रहीता च कर्त्ता पञ्चविधः स्मृतः ।।
षड्विधो घातकर्त्तेति मनुः । अष्टविधः कर्त्ता इत्यन्ये । तथाहि-
               अनुमन्तार विशसिता नियन्ता क्रयविक्रयी ।
                               संस्कर्त्ता चोपहर्त्ता च षडेते घातकाः स्मृताः ।।
अत्र चतुर्थचरणे "रवादको घातकस्तथा" इत्यष्टविधत्त्वमपि ।
                   त्रिधैव ज्ञायते कर्त्ता विशेषेण क्रियाम्प्रति ।
                  योग्यत्त्वप्रतिषिद्धत्त्वविशेषेणपदान्वयैः ।।
                            इति कर्तृत्रैविध्यं भाट्टः मीमांसकाश्च वदन्ति । वेदान्ताचार्यास्तु सात्त्विकराजसतामसभेदात् कर्त्ता त्रिविध इति प्रचक्षते ।
                                      कर्मत्त्वञ्च ।
पदार्थविभाजकजातिविशेषत्त्वम् उत्क्षेपणत्त्वादिकाः पञ्च कर्मत्त्वसाक्षाद्व्याप्या जातयः । नित्यासमवेतत्त्वसहितसत्तासाक्षाद्व्याप्यजातित्त्वम् । परसमवेत क्रियाजन्यफलशालित्त्वम्, यथा चैत्रस्तण्डुलं पचतीत्यादौ पाकजन्यविक्लित्तिमत्त्वम् तण्डुलस्य कर्मत्त्वम् । घटंजानातीत्यादौ तु घटादेर्ज्ञानविषयत्त्वं कर्मत्त्वं गौणम् ।परसमवेतक्रियाजन्यधात्वर्थफलाश्रयत्त्वं वा, यथा ग्रामं गच्छतीत्यादौ ग्रामस्य संयोगरूपफलाश्रयत्वं कर्मत्त्वम् । अत्र परसमवेतेति विशेषणात् चैत्रश्चैत्रं गच्छतीति न प्रयोगः । किञ्च ग्रामं गच्छति चैत्र इत्यादौ चैत्रादावतिव्याप्तिवारणाय परसमवेतेति क्रियाविशेषणम् । ग्रामं गच्छतीतिवत् स्वंगच्छतीति प्रयोगवारणाय परसमवेतत्त्वमपि द्वितीयार्थं इष्यते । शाब्दिकास्तु-कर्तृगतप्रकृतधात्वर्थव्यापारप्रयोज्यतदनधिकरणवृत्तिप्रकृतधात्वर्थफलाश्रयत्त्वम् । व्याकरणशास्त्रबोधितकर्मसंज्ञकत्त्वं वा कर्मत्त्वम् । तेन अधिशय्यते प्रासाद् इत्यादौ कर्मणि लकारोपपत्तिः । अधिशेतेः कर्मसंज्ञाविशिष्टान्वितस्वार्थबोधकत्त्वादित्याहुः ।
                यद्वा प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यप्रकृतधात्वर्थफलाश्रयत्त्वेनोद्देश्यत्त्वम् । तथा च सूत्रम् "कर्त्तुरूप्सिततमङ्कर्म" गां पयो दोग्धीत्यादौ पयोवृत्तिर्यो विभागस्तदनुकलो व्यापारो गोवृत्तिस्तदनुकूलश्च गोपवृत्तिरिति  । अत्र पयसः कर्मत्त्वसिद्धये प्रयोज्यत्त्वनिवेशः । जन्यत्त्वनिवेशे तु तन्न स्यात् । यतो हि जन्यत्त्वं साक्षात्सम्बन्धेनैव । प्रयोज्यत्त्वन्तु साक्षात् परम्परासाधारणम् । प्रयागात् काशीं गच्छति इत्यत्र प्रयागस्य कर्मत्त्ववारणाय प्रकृतधात्त्वर्थफलेति । न हि विभागः प्रकृतधात्वर्थः किन्तु नान्तरीयकतया गमने सति उत्पद्यते । प्रयागस्य फलाश्रयत्त्वेनानुद्देश्यत्त्वाच्च । ननु प्रकृतधात्वर्थनिवेशेनैवात्र वारणसम्भवात् उद्देश्यत्त्वनिवेशो व्यर्थ इति चेन्न ? तस्यासाधारणप्रयोजनस्य काशीं गच्छन् पथिमृत इत्यस्य सत्त्वात् । अत्र हि काश्याः फलाश्रयत्त्वाभावेsपि फलाश्रयत्त्वेनोद्देश्यत्त्वात् कर्मत्त्वम् । ननु काशीङ्गच्छति चैत्रो न प्रयागम् इति प्रयोगानुपपत्तिः प्रयागस्य फलाश्रयत्त्वेनोद्देश्यत्त्वयोग्यताविशेषशालित्त्वं कर्मत्त्वम् । तच्च प्रयागस्याप्यस्तीति कर्मत्त्वं सुलभम् । न्यायसिद्धान्तदीपिकायान्तु करणव्यापारविषयकारणत्त्वं कर्मत्त्वम्, यथा व्रीहीन् प्रोक्षतीत्यादौ व्रीहेः कर्मत्त्वम् । तथा चात्र व्रीहीणाम् प्रोक्षणफलीभूतातिशयानाश्रयत्त्वेsपि न कर्मत्त्वानुपपत्तिः । एवमात्मनाssत्मानं जानातीत्यादौ बोध्यम् ।
                                          शक्यतावच्छेदकञ्च ।
तत्पदजन्यविषयतात्त्वावच्छिन्नप्रकारताकभगवदिच्छीयबोधविषयतायां धर्मिपारतन्त्र्येण यद्विशेषणन्तत्तत्पदशक्यतावच्छेदकमित्युच्यते ।
                   धर्म्मिपारतन्त्र्यञ्च-स्वविशेष्ये यद्विशेषेणन्तन्निरूपितं यद्विशेषणन्तत् । तथा हि, घटपदजन्यबोधविषयतावान् घटो भवत्त्वितीच्छायां स्वं घटत्त्वं तद्विशेष्यो घटस्तत्र विशेषणम्बोधविषयता तन्निरूपितविशेषणत्त्वात् । घटस्य घटपदशक्यतावच्छेदकबोधविषयतायां धर्मिपारतन्त्र्येण यद्विशेषणंं घटत्त्वं तदेव शक्यतावच्छेदकम् । एवं गुणवत्त्वेन द्रव्यम्बोद्धव्यम् इतीच्छायां गुणवत्त्वमेव शक्यतावच्छेदकम् । बोधविषयत्त्वे तस्यावच्छिन्नत्त्वसम्बन्धेनान्वये धर्मिपारतन्त्र्येण बोधविषयत्त्वे विशेषणत्त्वात् । यथा बुद्धिविषयतावच्छेदकत्त्वोपलक्षिततत्तद्धर्मावच्छिन्नस्तत्पदजन्यबोधविषयतावान् भवत्त्विच्छायां बोधविषयत्त्वे धर्मिपारतन्त्र्येण विशेषणन्तत्तद्धर्मविशेष एव शक्यतावच्छेदकः ? न तु बुद्धिविषयतावच्छेदकत्त्वन्तस्योपलक्षणत्त्वात् ।
                                      वृत्तिनियामकत्त्वञ्च-
वृत्तितावच्छेदकत्त्वम् । वृत्तितावच्छेदकत्त्वञ्च तेन सम्बन्धेन तद्वानितिप्रतीति विषयत्त्वम् । अधिकरणतानियामकत्त्वमिति फलितार्थः । वृत्तिरधिकरणम् । वृत्तिनियामकसम्बन्धाश्च संयोगसम्बन्धः, समवायसम्बन्धः, कालिकसम्बन्धः, स्वरूपसम्बन्धः, दिक्कृतविशेषणतासम्बन्धः, पर्य्याप्तिसम्बन्धः, स्वाsभाववद्वृत्तित्त्वसम्बन्ध इत्यादिः । 
                                           वृत्त्यनियामकत्त्वञ्च-
वृत्तितानवच्छेदकत्त्वम् । तच्च तेन सम्बन्धेन तद्वानितिप्रतीत्यभावविषयत्त्वम् । वृत्त्यनियामकसम्बन्धाश्च निरूक्तकोटिप्रविष्टाoकार्यता इत्यादयः । परम्परासम्बन्धाश्च स्वसामानाधिकरणस्वसमानकालीनत्त्वादयः ।
                                         प्रतिवन्ध्यविचारः ।
      लौकिकसन्निकर्षाsजन्यदोषविशेषाsजन्यतत्सम्बन्धावच्छिन्नतद्धर्मावच्छिन्नप्रकारतानिरूपिततद्धर्मावच्छिन्नविशेष्यताशालिबुद्धित्त्वम्प्रतिवध्यतावच्छेदकम् । न च प्रत्यक्षत्त्वानुमितित्त्वोपमितित्त्वशाब्दबुद्धित्त्वनिश्चयत्त्वस्मृतित्त्वयथार्थानुभवत्त्वाsयथार्थानुभवत्त्वमेव प्रतिवध्यतावच्छेदकङ्कुतो नेति वाच्यम् ? एवम्प्रकारेण प्रत्यक्षत्त्वाद्यवच्छिन्नम्प्रति प्रतिबन्धकत्त्वस्वीकारेsनुमित्यादीनां प्रतिबध्यतावच्छेदकधर्माक्रान्तत्त्वाsभावेन प्रतिबन्धकसत्त्वेsप्यनुमित्यादीनामुत्पत्तिप्रसङ्ग इतिदोषात् । न च तत्तद्धर्मावच्छिन्नम्प्रति पार्थक्येन प्रतिबन्धकत्त्वस्वीकारेण न पूर्वोक्तदोष इति वाच्यम् ? पृथक् प्रतिबन्धकत्त्वस्वीकारे महागौरवप्रसङ्गात् ।
                                            प्रतिबन्धकत्त्वविचारः । अनाहार्याsप्रामाण्यज्ञानानास्कन्दिततत्सम्बन्धावच्छिन्नतद्धर्मावच्छिन्नप्रतियोगिताकाsभावत्त्वावच्छिन्नप्राकरतानिरूपिततद्धर्मावच्छिन्नविशेष्यताशालिनिश्चयत्त्वम्प्रतिबन्धकतावच्छेदकत्त्वमास्ताम् । न च ज्ञानत्वादीनामेव सामान्यरूपेण प्रतिबन्धकतावच्छेदकत्त्वमास्तामिति वाच्यम् ?  संशयादिसत्त्वेsपि तद्धत्ताबुद्धेo प्रतिबध्यत्त्वाsपत्तेः ।
                                  मणिमन्त्रादिन्यायेन यत्प्रतिबन्धकत्त्वन्तत्र निश्चयादीनामपेक्षा नास्तीति । तथाहि स्वरूपसम्बन्धेन जायमानदाहत्त्वावच्छिन्नम्प्रति संयोगसम्बन्धेन मणेo प्रतिबन्धकत्त्वम् । समवायेन जायमानघटत्त्वाद्यवच्छिन्नम्प्रति संयोगसम्बन्धेन वृष्ट्यादीनाम्प्रतिबन्धकत्त्वम् । एवमेव सर्पादिविषप्रदजन्यविशिष्टबाधाम्प्रति मन्त्रौषधादेoप्रतिबन्धकत्त्वम् । परन्तु स्वरूपसम्बन्धेन जायमानदाहत्त्वावच्छिन्नम्प्रति निश्चयत्त्वाsसमानाधिकरणसंयोगसम्बन्धेन मणेo प्रतिबन्धकत्त्वबोध्यम् ।
                                       न च सिद्धिनिष्ठस्यानुमितित्त्वावच्छिन्ननिरूपितप्रतिबन्धकत्त्वस्य निश्चयत्त्वाsसामानाधिकरण्याsभावेन सिद्धिनिष्टप्रतिबन्धकत्त्वे तल्लक्षणाsसंघटनप्रसङ्गेन दोष इति वाच्यम् ? बुद्धित्त्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकत्त्वान्यप्रतिबन्धकत्त्वस्यैव मणिमन्त्रादिन्यायेन प्रतिबन्धकत्त्वस्वीकारात् । न च कामिनीजिज्ञासानिष्ठप्रतिबन्धकत्त्वस्याsपि ज्ञानत्त्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकत्त्वान्यत्त्वाsभावेन तत्र लक्षणसमन्वयो न स्यादिति वाच्यम् ? ज्ञानत्त्वातिरिक्तoकिञ्चिद्धर्मावच्छिन्नप्रकारतानिरूपितविशेष्यत्त्वाद्यतिरिक्तश्च यो धर्मस्तद्धर्मानवच्छिन्नं प्रतिबध्यतानिरूपितप्रतिबन्धकत्त्वान्यप्रतिबन्धकत्त्वस्यैव प्रतिबन्धकत्वपदार्थत्त्वात् । कामिनीजिज्ञासानिष्ठप्रतिबन्धकतानिरूपितप्रतिबध्यतायास्तु ज्ञानत्त्वातादृशविशेष्यत्त्वाद्यतिरिक्तकामिनीज्ञानान्यत्त्वरूपधर्मावच्छिन्नत्त्वेन तत्प्रतिबध्यतामादाय लक्षणाsसंघटनेनाक्षतेः ।
                          अवच्छेदकावच्छेदेन तद्वृत्ताबुद्धिम्प्रति अवच्छेगकावच्छेदेन सामानाधिकरण्येन च बाधनिश्चयस्य प्रतिबन्धकत्त्वात् । परन्तु सामानाधिकरण्येन तद्वृत्ताबुद्धिम्प्रति अवच्छेदकावच्छेदेनैव बाधनिश्चयoप्रतिबन्धको न तु सामानाधिकरण्येन बाधनिश्चयoप्रतिबन्धकः एकत्र बाधनिश्चयेsपि स्थलान्तरे तद्बुद्धयप्रभावात् ।
                                   व्याप्यवृत्तित्त्वञ्च ।
      स्वसमानाधिकरणात्यन्ताsभावाsप्रतियोगित्त्वम् । घटत्त्व, पटत्त्व, अभावत्त्व, कर्मत्त्वादयः ।
                                             अव्याप्यवृत्तित्त्वच्च ।
                  स्वसमानाधिकरणाsत्त्यन्ताभावप्रतियोगितावच्छेदकत्त्वम् । तच्च द्विविधम्, दैशिकाsव्याप्यवृत्तिः, कालिकाsव्याप्यवृत्तिश्चेति । आद्यः कपिसंयोगादिः । द्वितीयः द्रव्यं गुणः क्रिया चेति ।
                                      संशय इति ।
एकस्मिन् धर्मिणि विरूद्धनानाधर्मप्रकारकं ज्ञानं संशयः । स्थाणुर्वा पुरुषो वेति वाक्ये वाशब्दद्वयेन स्थाणुत्त्वस्थाणुत्त्वाभावपुरुषत्त्वपुरुषत्त्वाsभाव इति संशयः ।      
                                         केचित्तु समुच्चयार्थको वादृश्यशब्दः, अयन्दृश्यमानoपदार्थः स्थाणुoपुरुषश्चेति । केवलज्ञानत्त्वमात्रोक्तौ विपर्य्ययादिष्वतिव्याप्तिरापतेत् । ज्ञानत्त्वानुक्तौस्थाणुoपुरुषो वेतिसंशयो भूयादितीच्छायामतिव्याप्तिः । एकधर्मिविशेष्यकत्त्वे सति ज्ञानत्त्वमात्रोक्तौ वह्निमानित्यनुमितावतिव्याप्तिः । विरूद्धनानाधर्मप्रकारकत्त्वे सति ज्ञानत्त्वमात्रोक्तौ ह्रदो वह्न्यभाववान् पर्वतो वह्निमान् इति समूहालम्बनेsतिव्याप्तिः । घटत्त्वविरूद्धपटत्त्ववान् पट इति यथार्थज्ञाने पटरूपकधर्मिविशेष्यकत्त्वस्य विरूद्धधर्मस्य च सत्त्वादतिव्याप्तिः । अतो नानापदम् विरूद्धपदानुपादाने घटपटवद्भूतलम् इत्यादावतिव्याप्तिः ।
               ननु पर्वतो वह्निमान् ह्रदो वह्न्यभाववानितिज्ञाने धर्मिद्वयविशेष्यकत्त्वासत्त्वादेकधर्मिविशेष्यकत्त्वस्य च सत्त्वादतिव्याप्तिरिति चेन्न ? एकधर्मिनिष्टविशेष्यतानिरूपिता या विरूद्धनानाधर्मनिष्ठा प्रकारता तन्निरूपकज्ञानत्त्वस्यैव संशयपदार्थत्त्वात् । न च द्रव्यं वह्निमत ह्रदो वह्न्यभाववानिति समूहालम्बनज्ञाने द्रव्यत्त्वेन रूपेण हृदयस्याsपि विशेष्यतया एकस्मिन् ह्रदरूपे धर्मिणि वह्नितदभावयोoप्रकारत्त्वेनातिव्याप्तिरिति वाच्यम् ? एकधर्मावच्छिन्नविशेष्यतानिरूपितविरूद्धनानाधर्मावच्छिन्नप्रकारतेतिविशेषणेनादोषात् । ननु ह्रदो वह्निमान् वह्न्यभाववांश्चेतिसमुच्चये ह्रदस्वरूपैकधर्मावच्छिन्नविशेष्यतानिरूपितेत्यादिसत्त्वादतिव्याप्तिरिति चेन्न ? प्रकारताविशिष्टविशेष्यतानिरूपकत्त्वस्य सत्त्वात् । प्रकारतावैशिष्ट्यञ्च विशेष्यतायां स्वनिरूपितत्त्व, स्वावच्छेदकधर्मावच्छिन्नप्रतियोगिताकाभावत्त्वावच्छिन्नप्रकारतानिरूपितत्त्वोभयसम्बन्धेनेति समन्वयस्स्वयमूह्यः ।
                                                  सम्बन्धावच्छिन्नाः के ।
             संयोगसम्बन्धेन घटवान्नेत्यस्य संयोगसम्बन्धावच्छिन्नघटत्त्वावच्छिन्नावच्छेदकताकप्रयोगिताकभेद इत्यर्थः ।
                                                 घटसामान्याsभाव इत्यस्य घटत्वातिरिक्तधर्मानवच्छिन्नप्रतियोगितानिरूपकाभाव इति फलितार्थः । तदवच्छेद्यत्त्वमित्यस्य तदवच्छिन्नत्त्वं तन्निष्ठावच्छेदकताकत्त्वम् तन्निष्ठावच्छेदकतानिरूपकत्त्वञ्चेति फलितार्थः । कार्यता कारणता आधेयता प्रकारता प्रतियोगिता अवच्छेदकता व्याप्यता व्यापकता इत्यादिसम्बन्धानियमेन सम्बन्धावच्छिन्ना एव भवन्ति न तु निरवच्छिन्नाः । अनुयोगिता अधिकरणता विशेष्यता संसर्गता लक्ष्यता इत्यादयस्सम्बन्धानवच्छिन्ना निश्चयेन भवन्ति ।
                                            कार्यतावच्छेदकधर्मOकः ।
                              यद्धर्मविशिष्टं कार्य्ये नियमेन भवति स एव धर्मOकार्यतावच्छेदको भवति । यथा घटत्त्वविशिष्टं कार्यमित्यत्र घटत्त्वं कार्यतावच्छेदकं घटत्त्वावच्छिन्ना कार्यता । मठत्त्वविशिष्टं कार्य्यम्मठत्त्वावच्छिन्ना कार्यता । मठत्त्वं कार्यतावच्छेदकम् । एवमेव कपालत्त्वाविशिष्टं कारणम् कपालत्त्वं कारणतावच्छेदकम् । कपालत्त्वावच्छिन्ना कारणतेति तत्त्वम् ।
                                               लक्ष्यतावच्छेदकधर्मOकः ।
                                 यद्धर्मविशिष्टं लक्ष्यं भवति स सधर्मो लक्ष्यतावच्छेदक इत्याशयः । जलत्वविशिष्टं लक्ष्यम् लक्ष्यतावच्छेदकं जलत्त्वम्, जलत्त्वावच्छिन्ना लक्ष्यतेति फलितम् ।
                                     केवलान्वयित्त्वञ्च ।
                               स्वरूपसम्बन्धेन सर्वत्र वर्तमानत्त्वम्, अत्यन्ताsभावाsप्रतियोगित्वम्वा । प्रमेयत्त्व वाच्यत्त्व ज्ञेयत्त्वाभिधेयत्त्व वस्तुत्त्व गगनाsभाव कपिसंयोगाsभाव व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाsभाव व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकाsभावादयः । एवमन्येsपि केवलान्वयिनो बोध्याः ।
                                          साध्यतावच्छेदकम् ।
                                                 यद्धर्मविशिष्टस्साध्यस्स धर्मस्साध्यतावच्छेदकः । साध्यो वह्निर्वह्नित्त्वधर्मविशिष्ट इति वह्नित्वं साध्यतावच्छेदकम्, वह्नित्वावच्छिन्ना साध्यता । एव साधनो धूमः स च धूमत्त्वविशिष्टः साधनतावच्छेदकं धूमत्त्वम्, धूमत्त्वावच्छिन्ना साधनतेति फलितार्थः । घटवद् भूतलम् येन सम्बन्धेन योsस्ति यत्र तन्निष्टाsधेयता तत्सम्बन्धावच्छिन्ना । संयोगेन घटो भूतले आधेयतावच्छेदकसम्बन्धस्संयोगः, संयोगसम्बन्धावच्छिन्ना आधेयता ।
                                         व्यापकतावच्छेदकम् ।                                                                                                  
                                             यद्धर्म सम्पन्नो व्यापकस्स धर्मो व्यापकतावच्छेदकः । यद्धर्मसम्बद्धो व्याप्यस्स धर्मो व्याप्यतावच्छेदकः । पर्वतो वह्निमान् धूमादित्त्यत्र व्याप्यो धूमो धूमत्त्वविशिष्टः धूमत्त्वम्व्याप्यतावच्छेदकम्, व्याप्यता च धूमत्त्वावच्छिन्ना । वह्नित्त्वधर्मविशिष्टत्त्वाद्वह्नित्त्वम्व्यापकतावच्छेदकम् । द्विविधमवच्छेदकत्त्वम् स्वरूपसम्बन्धरूपमनतिरिक्तवृत्तित्त्वरूपञ्च । घटकारणतावच्छेदकं दण्डत्त्वमित्यत्र अवच्छेदकत्त्वं स्वरूपसम्बन्धविशेषत्त्वम् । हेत्वधिकरणात्त्यन्ताsभावप्रतियोगितानवच्छेदकं यत्साध्यतावच्छेदकमित्यत्रानतिरिक्तवृत्तित्त्वरूपम् ।
                              लक्षणत्त्वञ्च ।
अव्याप्तिः अतिव्याप्तिः असम्भवश्चेति दोषरहितत्त्वं लक्षणत्त्वम् । अन्योन्याश्रयः आत्माश्रयः चक्रकापत्तिश्चेति दोषाः ।
                                                  लक्षणत्त्वन्तु-असाधारणधर्मत्त्वम्, असाधारणत्त्वञ्च केवलान्वयिभिन्नत्त्वे सति लक्ष्यतावच्छेदकसमनियतत्त्वम् । अव्याप्त्यतिव्याप्त्यसम्भवरूपदोषत्रयशून्यं हि भवति लक्षणम् ।
                        अव्याप्तित्त्वञ्च-लक्ष्यैकदेशावृत्तित्त्वम्, यथा गोः कपिलत्त्वम् । तत्र लक्ष्यं गोमात्रं न हि कपिलत्त्वं सर्वगोषु दृष्टं किन्तु क्वचित् २ इति कपिलत्त्वलक्षणं श्वेतत्त्वादिषु अवृत्तीति तस्याव्याप्तिग्रस्तत्त्वेन युक्तत्त्वाभावः । निष्कर्षश्च-लक्ष्यतावच्छेदकसमानाधिकरणात्यन्ताभावप्रतियोगित्त्वम् अव्याप्तित्त्वम् । तत्र लक्ष्यं गावः लक्ष्यता गोनिष्टा लक्ष्यतावच्छेदकं गोत्त्वम् तत्समानाधिकरणः (गोत्त्वाधिकरणश्वेतगोवृत्तिः)अत्यन्ताभावः कपिलत्त्वन्नास्ति इत्याकारकस्तत्प्रतियोगित्त्वं कपिलत्त्वस्येति अव्याप्तिदोषग्रस्तत्त्वान्न तद् गोसामान्यलक्षणम् ।
                 अतिव्याप्तित्त्वञ्च-अलक्ष्यवृत्तित्वं लक्षणस्य । यथा गोः श्रृङ्गित्वं लक्षणम् तच्च अतिव्याप्तिग्रस्तम् । तथाहि श्रृङ्गित्वं यद्यपि यावद्गोषु वर्तते तथापि तद्गवेतरमहिषादावपि वर्तते इति गोसामान्यलक्षणाsलक्ष्यं यन्महिषादि तद्वृत्तित्त्वेन न निर्दुष्टलक्षणम् । निष्कर्षस्तु लक्ष्यतावच्छेदकसमानाधिकरणत्त्वे सति लक्ष्यतावच्छेदकवच्छिन्नप्रतियोगिताकभेदसामानाधिकरण्यम् तत् । समन्वयप्रकारस्तु लक्ष्यं गावः लक्ष्यता गोनिष्ठा लक्ष्यतावच्छेदकं गोत्त्वं तत्समानाधिकरणत्त्वं (गोत्त्वाधिकरणगोवृत्तित्त्वम्) अपि श्रृङ्गित्त्वस्य, लक्ष्यतावच्छेदकगोत्त्वावच्छिन्नप्रतियोगितानिरूपको भेदः गौर्न इत्याकारकस्तत्समानाधिकरण्यम् (तादृशगौर्न इति भेदाधिकरणमहिषादिवृत्तित्त्वम्) अपि वर्तते श्रृङ्गित्त्वरूपलक्षणस्येति तन्न गोसामान्यलक्षणमतिव्याप्तित्त्वात् ।
                                         असम्भवत्त्वञ्च-लक्ष्यमात्रावृत्तित्त्वम् यथा एकशफवत्त्वं गोलक्षणम् । इदञ्च क्वापि लक्ष्ये(गवि) न सम्भवति ? सर्वषामपि गवाम् शफद्वयवत्त्वस्य स्वभावजत्त्वात् । इत्येवं लक्षणमेतदसम्भवग्रस्तन्दुष्यति । निष्कर्षश्च-लक्ष्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्त्वन्तत् । यथा प्रकृते लक्ष्यतावच्छेदकं गोत्वं तद्व्यापकीभूतोsभाव एकशफवत्त्वाभावः(यत्र १ गोत्त्वन्तत्र २ एकशफवत्त्वन्नास्तीतिप्रतीतेर्गोत्त्वव्यापकीभूतोsभाव एकशफवत्त्वाभावः) तादृशाभावप्रतियोगित्त्वम् एकशफवत्त्वस्येति भवति तदसम्भवदोषाश्रयमलक्षणम् । तथा च अव्याप्त्यतिव्याप्त्यसम्भवरूपदोषत्रयरहितत्त्वे सति केवलान्वयिभिन्नत्त्वे सति लक्ष्यवृत्तित्त्वं लक्षणत्त्वमिति फलितम् ।
                अभावप्रकाराः ।
त्रिविधो विशिष्टाsभावः, विशेष्याsभावप्रयुक्तः विशेषणाsभावप्रयुक्तः उभयाsभावप्रयुक्तश्च । पटे द्रव्यत्त्वविशिष्टघटत्त्वाsभावः, पटे घटत्त्वविशिष्टद्रव्यत्त्वाsभावः, तृतीयः गुणे घटत्वविशिष्टद्रव्यत्त्वाsभाव इति ।
                                  अन्यतमत्त्वम् ।
भेदकूटावच्छिन्नप्रतियोगिताकभेदवत्त्वमन्यतमत्त्वम् । भेदद्वयावच्छिन्नप्रतियोगितावच्छेदकत्त्वमन्यतरत्त्वम् ।
                                         उत्तेजकत्त्वम् ।
                                  तद्विषयताव्यापकविषयताकत्त्वम् ।
                       तद्घटितत्त्वञ्च ।
तदविषयकप्रतीत्यविषयकत्त्वम् ।
                                    भावरूपाsभावपदार्थoकः ।
  पटाsभावsभावoपटस्वरूपः, पटाsभाववद्भेदोsपि पटस्वरूप एव । घटभिन्नभेदो घटत्त्वस्वरूपः, घटभेदाsभावो घटत्त्वस्वरूपः, घटवद्भिन्नभेदो घटस्वरूप एव । घटवद्भेदाsभावो घटस्वरूपः । पटावृत्तिर्न्नास्तीत्याकारकोsभावoपटत्त्व स्वरूपः । स च पटनिरूपितस्वरूपसम्बन्धावच्छिन्नवृत्तित्त्वाभाववतस्वरूपेण नास्तीति व्यवहारसिद्धाsभावः । घटपटान्यतराsभावस्य घटपटान्यतररूपतयाविशिष्टं शुद्धान्नातिरिच्यत इति सिद्धान्तोsभ्युपेयः ।
                                  मङ्गलभेदाः ।
                         त्रिविधमङ्गलम् ।
 क्रियात्मकं शब्दात्मकं ज्ञानात्मकञ्चेति । स्वप्रतियोगिचरमवर्णानुकूलकृतिमदवच्छेदकतासम्बन्धेन जायमानसमाप्तित्त्वावच्छिन्नम्प्रति समवायसम्बन्धेन क्रियात्मकमङ्गलङ्कारणम् । स्वरूपसम्बन्धेन जायमानसमाप्तित्त्वावच्छिन्नम्प्रति समवायसम्बन्धेन गगनान्तर्भावेण शब्दात्मकमङ्गलस्य कारणत्त्वम् । स्वप्रतियोगिचरमवर्णानुकूलकृतिमत्तासम्बन्धेन जायमानसमाप्तित्त्वावच्छिन्नम्प्रति समवायसम्बन्धेनात्मान्तर्भावेण ज्ञानात्मकमङ्गलस्य कारणत्त्वम् ।
                                सङ्गतित्त्वञ्च-
अनन्तराsभिधानप्रयोजकजिज्ञासाजनकस्मरणप्रयोजकनिरूप्यनिष्टसम्बन्धत्त्वम् । स प्रसङ्ग उपोद्घातो हेतुताsवसरस्तथा । निर्वाहकैक्यकार्यैक्ये षोढा सङ्गतिरिष्यते ।
                                    स्मृतस्योपेक्षानर्हत्त्वं प्रसङ्गत्त्वम् । स्वज्ञानजनकज्ञानविषयत्त्वमुपोद्घातत्त्वम् । उपजीव्योपजीवकभावत्त्वं हेतुत्त्वम् । उपजीवयतीत्युपजीव्यoप्रयोजक इत्यर्थः । उपजीवतीत्युपजीवकoप्रयोज्य इत्यर्थः । प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्त्युत्तरकालिकावश्यवक्तव्यपदार्थत्त्वमवसरत्त्वम् । स्वकारणजन्यत्त्वन्निर्वाहकैक्यम् । एतत्फलयोस्सङ्गतिरिति ज्ञेयम् । स्वकार्यजनकत्त्वम् कार्यैक्यम् । एतत् कारणयोस्सङ्गतिरिति ध्यानम् । परन्तु अन्यास्सङ्गतयश्च फलकारणयोस्सम्भवन्त्युभयोः ।
                                     शाब्दबोधविशिष्टसामग्री ।
द्वितीयाविभक्तेरर्थाश्च-निष्ठत्त्वम्, विषयत्त्वं, विशेष्यत्त्वम्, प्रकारत्त्वम्, प्रतियोगित्त्वम्, निरूपितत्त्वम्, व्यापकत्त्वञ्चेत्त्यादिः । चैत्रो ग्रामङ्गच्छतीत्यात्र ग्रामनिष्ठोत्तरदेशसंयोगावच्छिन्नक्रियावान् चैत्र इति । घटञ्जानातीत्यत्र घटविषयकज्ञानानुकूलव्यापारोsर्थः । पृथिवी लक्षयतीत्यत्र पृथिवीविशेष्यकलक्षणप्रकारकज्ञानानुकूलव्यापारोsर्थः । पृथिव्या लक्षणम्वक्ति इत्यत्र पृथिवीविशेष्यकलक्षणप्रकारज्ञानानुकूलव्यापारोsर्थः । पटन्नाशयतीत्यत्र पटप्रतियोगिकनाशानुकूलव्यापारोsर्थः । प्रतियोगित्त्वान्द्वितीयार्थः । घटम्प्रति कारणं दण्ड इत्यत्र घटनिरूपितकारणतावान् दण्ड इति । माँसमधीते देवदत्त इत्यत्र माँसत्त्वव्यापकाध्ययनकर्ता देवदत्त इति शाब्दबोधः ।
 तृतीयाविभक्त्यर्थाश्च-कर्तृत्त्व, करणत्त्व, ज्ञानज्ञाप्यत्त्व, अभेद, साहित्य, प्रतियोगित्त्व, निरूपितत्त्व, निष्ठत्त्व, समवेतत्त्व, समानकालिकत्त्व, अवच्छिन्नत्त्वादयः । उदाहरणानि-चैत्रेण पच्यते तण्डुल इत्यत्र चैत्रकर्त्तृकपचनकर्मीभूतस्तण्डुल इति । परशुना छिनत्तीत्यत्र परशुकरणकछेदनकर्त्ता चैत्रादिः । धूमेन वह्निमनुमिनोमीत्यत्र ज्ञानज्ञाप्यत्त्वन्तृतीयार्थः । धान्येन धनवानित्यत्र धान्याsभिन्नधनवानिति बोधादभेदस्तृतीयार्थः । पुत्रेणागतoपितेत्त्यत्र साहित्यन्तृतीयार्थः । रूपेणरहितो वायुरित्यत्र रूपप्रतियोगिकाsभाववान् वायुरिति प्रतियोगित्त्वन्तृतीयार्थः । पर्याप्त्या विशिष्टमित्यत्र पर्याप्तिनिष्ठप्रकारतानिरूपकाsभिन्नमितिबोधान्निष्टत्वमपि तृती> । मया ज्ञायत इत्यत्र मत्समवेतकृतिविषयोsवमिति  बोधात्समवेतत्त्वमपि तृ> । धावता पुरुषेण पीतिमित्यत्र धावनसमानकालिकं पुरुषकर्तृकम्पानमिति बोधात् समानकालिकत्त्वमपि तृतीयार्थः । यद्विषयकत्त्वेन ज्ञानस्यानुमितिविरोधित्त्वमित्यत्र यद्विषयकत्त्वावच्छिन्नेतिप्रतीत्या अवच्छिन्नत्वन्तृतीयार्थः । एवमन्येsपि कल्पनीयाः ।
                              चतुर्थ्यर्थाः-उद्देश्यत्त्व, तृप्तिप्रयोजकत्त्व, समवेतत्त्व, निष्पत्तिप्रयोजकत्त्व, विकारित्त्व, वृद्धिप्रयोजकत्त्व, आश्रितत्त्व, विषयत्त्व, स्वापहरणेच्छाप्रयोज्येच्छाविषयत्त्व, प्रयोजकत्त्व, इच्छाधीनेच्छाविषयत्त्वादयः । क्रमशस्तत्र विप्राय गान्ददाति भूतेभ्यो बलिमितिभूततृप्तिप्रयोजको बलिरिति । गवे सुखं गोसमवेतं सुखम्, यूपाय दारु यूपनिष्पत्तिप्रयोजकीभूतन्दारू । कुण्डलायाष्टापदमित्यत्र कुण्डलविकार्य्याष्टापदमिति । वृक्षायोदकं सिञ्चतीत्यत्र वृक्षवृद्धिप्रयोजकीभूतसेचनमिति वृद्धिप्रयोजकत्त्वन्तृतीयार्थः । नारदाय रोचते कलह इत्यत्र नारदाश्रितप्रीतिविषयीभूतoकलह इति आश्रितत्त्वमपि चतु> । पुष्पेभ्यः स्पृहयतीत्यत्र पुष्पविषयकेच्छावानयमितिबोधात् विषयत्त्वमपि चतुर्थ्यर्थः । एधेभ्यो गच्छतीत्यत्र इन्धनाहरणेच्छाप्रयोजकीभूतयत्नवानिति प्रतीत्यां प्रयोजकत्वञ्चतुर्थ्यर्थः । यागाय यातीत्यत्र यागदर्शनेच्छाधीनेच्छाविषयगमनकर्ताsयमिति बोधात् इच्छाधीनेच्छाविषयत्त्वमपि चतुर्थ्यर्थः । इत्येवमन्येsपि कल्पनीयाः ।
            पञ्चम्यर्थाः-अवधिमत्त्व, प्रतियोगित्त्व जन्यत्त्व, स्वकर्तृकोच्चारणाधीनत्त्व, निरूपितत्त्व, ज्ञानज्ञाप्यत्त्व, आरम्भपर्य्यन्ततदपेक्षत्त्वादयः । वृक्षात्पर्णम्पततीत्यत्र वृक्षावधिकपतनाश्रयम्पर्णमिति बोधः । घटाद्भिन्नoपट इत्यत्र घटप्रतियोगिकभेदाश्लयoपट इति प्रतियोगित्त्वम्पञ्च । दण्डाद् घटः दण्डजन्यो घटः साध्याभाववतोsवृत्तिरितिसाध्याsभाववानितिनिरूपितत्त्वम्पञ्चम्यर्थः । वह्निमान् धूमादित्यत्र धूमज्ञानज्ञाप्यत्त्वम्पञ्चम्यर्थः । आजननात्पठतीत्यत्र जननारम्भकपाठकर्तेति बोधादारम्भत्त्वमपि । आमरणाद्ध्यायतीत्यत्र मरणपर्यन्तध्यानप्रतीत्या पर्यन्तः पञ्चम्या अर्थः । आचार्यात्पुराणां श्रणोतीत्यत्र आचार्यकर्तृकोच्चारणाधीनश्रवणकर्ताsयमिति बोधात् तत्कर्त्तृकोच्चारणाधीनत्त्वमपि पञ्चम्यर्थः । अयमस्मात्प्रबल इत्यत्रैतदपेक्षप्राबल्यावनयमिति बोधात् तदपेक्षत्त्वमपि पञ्चमीविभक्त्यर्थः । एवमन्येsपि ।
                   षष्ठ्यर्थाः-एकोनशतं षष्ठ्यर्थाः शतं षष्ठ्यर्था वा । विषयत्त्व, विशेष्यत्त्व, प्रकारत्त्व, प्रतियोगित्व, निरूपित्त्व, वृत्तित्वस्वामितानिरूपितस्वत्त्व, प्रतिपादकत्त्व, उच्चरितत्त्व, प्रतियोगित्त्वानुयोगित्त्वे, अभेदं, कर्त्तृत्त्वं, कर्मत्त्वं, अवयवत्त्वं, करणत्त्वं, समवेतत्त्वं, स्वसमभिव्याहृतपदार्थतावच्छेदकजातिशून्यषष्ठ्यन्तपदार्थव्यावृत्तत्त्वादयः । क्रमेणोदाहरणानि-ग्रामस्य ज्ञानमित्यत्र ग्रामविषयकं ज्ञानमितिबोधाद् विषयत्त्वम् । घटस्य लक्षणं कथयतीत्यत्र घटविशेष्यकलक्षणप्रकारज्ञानानुकूलव्यापारप्रतीत्त्या विशेष्यत्त्वं षष्ठ्यर्थः । पृथिव्या लक्षणस्य ज्ञानं जनयतीत्त्यत्र पृथिवीविशेष्यकलक्षणप्रकारज्ञानानुकूलव्यापरप्रतीत्या प्रकारत्त्वं षष्ठ्यर्थः । शत्रो नाश इत्यत्र शत्रुप्रतियोगिको नाश इति प्रतीत्त्या प्रतीयोगित्त्वं षष्ठ्यर्थः । घटस्य कारणमित्त्यत्र घटनिरूपितकारणतावानयमितिप्रतीत्त्यां निरूपितत्त्वं षष्ठ्यर्थः । घटस्य रूपमित्यत्र घटवृत्तिरूपमिति प्रतीत्या वृत्तित्त्वं षष्ठ्यर्थः । राज्ञoपुरुष इत्यत्र राजनिष्ठत्त्वामितानिरूपितस्वत्त्ववानयमिति बोधात् । स्वामितानिरूपितस्वत्त्वमपि षष्ठ्यर्थः । गुरोर्नाम महत्त्वमित्त्यादौ गुरुप्रतिपादकनाममहत्त्वमिति बोधात् प्रतिपादकत्त्वं षष्ठ्यर्थः । आप्तस्य वाक्यम् गुरोर्वाक्यमित्त्यादौ आप्तोच्चरितम् वाक्यमिति प्रतीत्या उच्चरितव्तं षष्ठ्यर्थः ।
                                          भूतलस्य घटस्य च संयोगस्सम्बन्धः इत्यत्र भूतलानुयोगिकः घटप्रतियोगिकस्संयोग इति प्रतीतेoप्रतियोगित्त्वानुयोगित्त्वे षष्ठ्यर्थौ । राहोश्शिरः नाम्नोर्द्वयमित्त्यत्र राह्वभिन्नं शिरः नामाभिन्नं शिरः नामाभिन्नं शिरः नामाभिन्नं द्वयमितिप्रतीत्या अभेदोsपि षष्ठ्यर्थः । चैत्रस्य गमनमित्त्यत्र चैत्रकर्तृकं गमनमितिप्रतीत्या कर्तृत्त्वं षष्ठ्यर्थः । जगतoपरिपालक इत्त्यत्र जगत्कर्मकपरिपालनप्रतीत्त्या कर्मत्वमपि षष्ठ्यर्थः । देवदत्तस्य पाणिरित्यत्र देवदत्तावयवपाणिरिति बोधादवयवत्त्वं षष्ठ्यर्थः । "नाग्निस्तृप्यति काष्टानां न पुंसाम्वामलोचने" त्त्यत्र करणे षष्ठीविधानात् काष्टकरणकर्तृप्त्यभाववानग्निः पुरुषकरणतृप्त्यभाववती वामलोचनेचिबोधात्करणत्त्वमपि षष्ठ्यर्थः । दाराणां सौन्दर्य्यमित्त्यत्र दारसमवेतं सौन्दर्य्यमितिबोधात्समवेतत्त्वमपि षष्ठ्यर्थः । नराणां क्षत्रियश्शूर इत्त्यत्र क्षत्रियत्त्वशून्यनरव्यावृत्त्वान् क्षत्रिय इति शाब्दबोधप्रतीत्या स्वसमभिव्याहृतपदार्थतावच्छेदकजातिशून्यषष्ठ्यन्तरपदार्थव्यावृत्तत्त्वमपि षष्ठ्यर्थः इति । एवमन्येsप्यर्थास्तत्तल्ल्यक्ष्यस्थाoपरिज्ञेया अलमतिपल्लवितनेति ।
                          सप्तम्यर्थाः-आधेयत्त्व, विषयत्त्व, विशेष्यत्त्व, निरूपितत्त्व, व्यापकत्त्व, अभेद, अवच्छेदद्यत्त्व, घटकत्त्व, प्रतिपाद्यत्त्व, प्रकारत्त्व, सामानाधिकरण्यरूपवैशिष्ट्य, समानकालिकत्त्व, पूर्णकालिकत्त्व, उत्तरकालिकत्त्व, अनुयोगित्त्व, प्रतियोगित्त्व, स्वविषयकेच्छाधीनत्त्व, स्वसमभिव्याहृतपदार्थतावच्छेदकजातिशून्यसप्तम्यन्तपदार्थव्यावृत्तत्त्व, कार्यकारणभावादयः । भूतले पट इत्त्यत्र भूतलवृत्तिपट इति प्रतीत्त्या आधेयत्त्वम् । शास्त्रे प्रवृत्तिः सर्पे द्वेषः सुन्दर्य्यां रतिरित्त्यादौ शास्त्रविषयकप्रतीतिदर्शनेन विषयत्त्वं सप्तम्यर्थः । पर्वते वह्निमनुमिनोमीत्त्यत्र पर्वतविशेष्यकवह्निविधेयकानुमितिप्रतीत्या विशेष्यत्त्वं सप्तम्यर्थः । भूतले घटे वर्तत इत्यत्र भूतलनिरूपितवृत्तितावान्घट इति प्रतीत्त्या निरूपितत्त्वं सप्तम्यर्थः । दिने२ स्मरतीत्त्यत्र दिनत्त्वव्यापकभगवद्विषयकभक्तिमानयमिति बोधादभेदोsपि  सप्तम्यर्थः । अग्रे वृक्षoकपिसंयोगीत्त्यत्र अग्रावच्छिन्नकपिसंयोगवानिति प्रतीत्या अवच्छेद्यत्वमपि सप्तम्यर्थः ।
                               वाक्ये पदम् वने वृक्षः सूत्रे पदमित्त्यत्र वाक्यघटकम्पदमिति प्रतीत्या घटकत्त्व सप्तम्यर्थः  । वेदे विषय इत्यत्र वेदप्रतिपाद्यो विषय इति बोधात् प्रतिपाद्यत्त्वं सप्तम्यर्थः । पर्वतो वह्नौ सन्दिहान् इत्त्यत्र पर्वतविशेष्यकवह्निप्रकारकसन्देहवानयमिति बोधात् प्रकारत्त्वमपि सप्तम्यर्थः । द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुण इत्त्यत्र द्रव्यकर्मभिन्नत्त्वविशिष्टसामान्यवान् गुण इति शाब्दबोधात्सामानाधिकरण्यरूपवैशिष्ट्यं सप्तम्यर्थः । वित्ते नष्टे वितरणमहो कर्त्तुमिच्छन्ति मूढा इत्यत्र वित्तनाशकालिकवितरणचिकीर्षावन्तो मूढा इति शाब्दबोधे समानकालिकत्त्वमपि सप्तम्यर्थः । पितरि गमिष्यति गत इत्त्यत्र पितृगमनपूर्वकालिकागमनकर्त्तेतिबोधात्पूर्वकालिकत्त्वं सप्तम्यर्थः । पितरि गते गत इत्त्यत्र पितृगमनोत्तरकालिकगमनकर्त्ता पुत्र इतिबोधादुत्तरकालिकत्त्वं सप्तम्यर्थः । भूतले पटसंयोग इत्यत्र भूतलानुयोगिकपटप्रतियोगिकसंयोग इति शाब्दबोधदर्शनादनुयोगित्त्वं सप्तम्यर्थः । भूतलसंयोगः पटे इत्त्यत्र भूतलानुयोगिकपटप्रतियोगिकबोधात्प्रतियोगित्त्वमपि सप्तम्यर्थः । 
                             चर्मणि द्वीपिनं हन्तीत्त्यादौ चर्मविषयकेच्छाधीनद्वीपिहननकर्त्तेति बोधात्त्स्वविषयकेच्छाधीनत्त्वमपि सप्तम्यर्थः । नरेषु क्षत्रियशूर इत्त्यत्र नराणां क्षत्रियश्शूर इतिवत् क्षत्रियत्त्वशून्यनरव्यावृत्तशूरत्त्ववान् क्षत्रिय इति बोधात्स्वसमभिव्याहृतपदार्थतावच्छेदकजातिशून्यसप्तम्यन्तपदार्थव्यावृत्तत्त्वमपि सप्तम्यर्थः । ओदनभक्षणे क्षुत् शाम्यतीत्यत्र ओदनभक्षणजन्यक्षुच्छान्तिमानयमिति बोधात् कार्यकारणभावोsपि सप्तम्यर्थः । एवमन्येsपि सप्तम्यर्था यथातथ्येनोहनीयाः ।
                                           शाब्दबोधो द्विविधः, पूर्वं खण्डशाब्दबोधः, पश्चादखण्डशाब्दबोधश्च । तथाहि पटमानयेत्त्यत्र पटपदस्य पटरूपोsर्थः । कर्मत्त्वञ्च द्वितीयाया अर्थः, आङ्पूर्वकनीधातोरानयनमर्थः, मतभेदेनाख्यातस्य कर्त्ता कृतिर्वा अर्थ इत्त्येवं प्रकारेण खण्डशाब्दबोधो गौणः । गौणत्त्वञ्च शक्तिज्ञानजन्योपस्थितिप्रयोज्यशाब्दबोधीयविषयत्त्वाsभाववत्त्वम्  । पटनिष्ठकर्मतानिरूपकाsनयनानुकूलव्यापाराश्रयस्त्वमितिविशिष्टशाब्दबोधोsखण्डः । बालबोधव्युत्पत्तये प्रथमः । द्वितीयस्तु सार्वजनीनः । शाब्दबोधoपुनरपि द्विविधः वैदिकः लौकिकश्चेति । श्रुतिस्मृत्त्यादिप्रतिपाद्यो वैदिकः । लौकिकश्च शिष्टवाक्यजन्य एव । तत्रत्त्यप्रक्रियाक्रमस्त्वित्थम्, घटमानयेत्त्यत्र पूर्वं घटपदज्ञानम् पश्चाद् घटपदनिष्ठशक्तिज्ञानम् द्वाभ्यामुपस्थितिः पश्चाच्छाब्दबोधः । एवं लक्षणास्थले पूर्वम्पदज्ञानं पश्चाच्छक्तिज्ञानम् द्वाभ्यां शक्यार्थोपस्थिति पश्चादन्वयतात्पर्य्यानुपपत्तिभ्यां लक्ष्यपदार्थे तात्पर्यज्ञानम् पश्चाल्लक्ष्यपदार्थोपस्थितिः तत्पश्चाल्लक्ष्यपदार्थविषयकशाब्दबोधः गङ्गायां घोष इति व्यञ्जनावृत्तिरपि कैश्चित्स्वीक्रियते "दूरस्था भूधरा रम्याः" इत्त्यत्र भूधरपदस्य पर्वतनृपयोस्समानाशक्तिरेव । "गच्छ गच्छसि  चेत्कान्त तत्रैव स्याज्जनिर्ममे" त्त्यत्र भर्तृगमनान्तरमरणव्यापारवती । परन्तु प्रकरणबलेन शक्त्यैव निर्वाहे न व्यञ्जनाशक्तिरिति तार्किकाः । अनुल्लिख्यमानजात्याखण्डोपाध्यतिरिक्तधर्माणां स्वरूपतो भाने प्रमाणाsभाव इति नियमनुसृत्त्य उल्लिख्यमानजात्यखण्डोपाधीनां तदतिरिक्तघटपटादिधर्माणाञ्च किञ्चिद्धर्मपुरस्कारम्विना भानत्र भवतीति सिद्ध नियमः । उदाहरणम्-पर्वतो वह्निमानिति अत्र जातेरनुल्लेखात्पर्वतत्त्वस्य वह्नित्त्वस्य च वह्नित्त्वेनैव स्वरूपेण भानन्न तु वह्नित्त्वत्त्वेन रूपेणेति । यत्र तु वह्नित्त्वविशिष्टवान्पर्वत इति उल्लिख्यमानेन व्यवहारस्तत्र वह्नित्त्वस्योल्लिख्यमानत्त्वेन वह्नित्त्वत्त्वेन रूपेण भानम् । वाह्नत्त्वनिष्ठा साध्यतावच्छेदकता वह्नित्त्वत्त्वावच्छिन्ना । यत्र जातेरखण्डोपाधेर्वोल्लेखस्तत्र जात्त्यखण्डोपाधिवृत्तिधर्मपुरस्कारेणैव भानम् । जात्त्यखण्डोपाध्यतिरिक्तधर्माणाञ्च सर्वदव किञ्चिद्रूपेणैव भानन्न तु स्वरूपात् इति सिद्धान्तः ।
                           प्रकारताविशेष्यता विषयता संसर्गता अवच्छेदकताश्च ज्ञानभेदेन तत्तद्धर्मैरवच्छिन्नास्तत्तदधर्म्मैरनवच्छिन्नाश्च भवन्तीति पदार्थज्ञाः । 
                            इति पारिभाषिकप्रकरणम् ।