Book Name 		: Darshanshasthrethihaasaha
Author			: Dr. Shashibalagoud
Editor			: Shree Jwalaprasadgoud
Published by		: Chaukhambha Surabharathi Prakashan, Vaaraanasi
Year of Publishing	: 1987
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: अज़र
Proofcheck by		: सरस्वती
Sandhichecked by	: शिवरामकृष्णा


					।।   श्रीः ।। 
                        दर्शनशास्त्रस्येतिहासः
      निःश्रेयसाधिगतिरत्र   तु षोडशानां 
            ज्ञानात् प्रमाणमिह वेत्ति चतुष्टयं यः ।।
          ईशो जगत् सृजति यस्य मते स्वतन्त्रो 
                न्यायप्रवर्तकमहामुनिमानतोsस्मि  ।।
                     न्यायविचारः  
      न्यायशास्त्रीयेतिहासविकाससम्बन्धिधाराद्वयमेव प्रधानतः समनुभूयते । 
यस्मिन् धाराद्वये सर्वप्रथमधाराया जन्मदाताsस्ति श्रीगोतमः । इदमेव च न्यायशास्त्रं न्यायदर्शनशब्देनाप्यभिधीयते । न्यायश्च प्रमाणैरर्थपरीक्षणरूपः । उक्तञ्च-'प्रमाणैरर्थपरीक्षणम्-न्यायः' ।
एतेनेदमेवाssयाति यत्-समस्तप्रमाणव्यापारादर्थाsधिगतिर्न्यायः, न्या० वा० १ ( पृ० १४ ) 
   'प्रमाणप्रमेयसंशयप्रयोजने'त्यारभ्य हेत्वाभासाश्च यथोक्ताः इत्येतत् पर्यन्तं तदिदं पञ्चाsध्यायात्मकं न्यायशास्त्रम् । तत्र प्रत्यध्यायमान्हिकद्वयमस्ति । 
    नीयते=प्राप्यतेsयनं=मोक्षो, येनासौ न्यायः । अथवा नीयते प्राप्यते विवक्षितार्थसिद्धिरनेनेति न्यायः । न्यायस्य दर्शनं 'न्यायदर्शनम्' न्यायशास्त्रमित्यर्थः । इदमेव न्यायशास्त्रम् आन्वीक्षिकीविद्याशब्देनापि प्रोच्यते । इत्थञ्च वेदार्थाविरोधितर्कौपयिकवैदिकतत्त्वसंरक्षणोपयोगिप्रमाणादिपदार्थप्रतिपादकत्वरूपमेवास्ति न्यायशास्त्रत्वमिति तु निष्कृष्टार्थः । अस्य महत्त्वम् 
                    'प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् । 
               आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता ।।' 
अपि च-'आर्षं धर्मोपदेशञ्च वेदशास्त्राविरोधिना । 
                   यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः ।।'
     एवं तुरीयपुरुषार्थमोक्षप्रकरणेsपीत्थमुक्तवन्तः 
                           'तत्रोपनिषदं तात !  परिशेषन्तु पार्थिव ! । 
                     मथ्नामि मनसा तात !  दृष्टवा चान्वीक्षिकीं पराम्' ।। 
                                                                                       २  
    अपि च वात्स्यायनो ब्रूते-प्रत्यक्षागमाश्रितमनुमानमन्वीक्षा, प्रत्यक्षागमाभ्यामीक्षितस्यान्वीक्षणमन्वीक्षा, तया प्रवर्तते इत्यान्वीक्षिकी न्यायविद्या, न्यायशास्त्रम् । यत्पुनरनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासः स ।  
                                                                            वात्स्याय ० भा० सू० १ । 
    न्यायस्तु प्रग्दर्शितव्युत्पत्तिदिशा बन्धननिवृत्तिरूपः सिद्धयति । एवं स्थिते न्यायविषये इदं प्राचीनाचार्यकथनमपि साधु सङ्गच्छते । तथाहि  
         'यान्ति न्यायप्रवृत्तस्य तिर्यञ्चेsपि सहायताम् । 
     अपन्थानन्तु गच्छन्तं सोदरोsपि विमुञ्चति' ।।
                 गोतमस्य व्यक्तित्वविनिर्णयः  
   अस्य न्यायशास्त्रस्य = न्यायदर्शनस्य, आन्वीक्षिकीविद्याया वा जन्मदाता श्रीमहर्षिर्गोतम आसीत् । अयञ्च महर्षिर्गोतमः खलु त्रेताकालीनः प्रजापतेः श्रीअङ्गिरसः प्रपौत्रो दीर्घतमस पुत्रो महातपस्वी आदिन्यायशास्त्रप्रणेता चाssसीत् । 
    अस्य जन्मभूमिर्हिमालयो नाम नगाधिराजः श्रूयते । तत्रैव चायं महानुभावः कठिनतमां तपश्चर्यां कुर्वाण आसीत् । 
  अस्य पत्नी परमां प्रसिद्धिं गता श्री अहल्या नाम्नी अतीव सुप्रसिद्धाssसीत् । इयञ्चाsहल्येति नाम्ना सुप्रसिद्धि गता महर्षेः पत्नी स्वीयपत्युर्महर्षेर्गोतमस्याsभिशापेन पाषाणमयी शिला जाता । 
 तदनन्तरकालावच्छेदेन  सच्चिदानन्दस्याssनन्दकन्दस्याsयोध्याचन्द्रस्य श्रीरामचन्द्रस्य मर्यादापुरुषोत्तसम्य पादपांसुभिस्तत्स्पर्शेन वा विधूतपापा सती सर्वथा विमुक्तशापा साsभूदिति सर्वेsपि दार्शनिकास्तदतिरिक्ताश्च विद्वांसो विदाङ्कुर्वन्ति, दिव्यञ्च शरीरं पुनर्दधौ, महर्षेः सद्भावनाभावितान्तःकरणे ततोsप्यधिकं सम्मानं प्राप्तवतीत्ययमस्तीतिहासः । अस्य च महर्षेर्गोतमस्य साक्षादात्मजः शतानन्दो मिथिलेश्वरस्य महाराजस्य
पुरोहितोsयमासीदित्यपि श्रूयते । तदत्र युक्तायुक्तत्वे स्वयमेव विचारणीये । 
  अयञ्चाssदिन्यायशास्त्रविनिर्माता महर्षिर्गोतमः अष्टादशपुराणानां ब्रह्मसूत्राणाञ्च विनिर्मातुः श्रीव्यासस्य समकालीन आसीत्, गुरुशिष्यपरम्परापि च श्रूयते इत्यपि केचन वदन्ति । 
  अस्ति चेयं किम्वदन्ती यद्-वेदव्यासो गोतमस्य शिष्य  आसीत् । एतेन 
शिष्टापरिग्रहा व्याख्यातः ।                           -ब्रह्मसू० २।१।१२ ।
इति सूत्रेण न्यायसूत्रकारमते परासिते गोतम उवाच-नाsहमेनं शिष्याधमं शिष्यं व्यासं चाक्षुषप्रत्यक्षविषयीभूतं करोमि । एतच्छ्रुत्वा भगवान् वेदव्यासो  गुरोर्हृदि प्रसन्नतां सम्पादनाय तेषां पादयोः पपात । ततश्च शिष्यनिरूपितसद्भा-
                                                                                       ३ 
वनाभावितान्तःकरणो गुरुर्गोतमो योगशक्तिबलात् स्वीये पादे चक्षुर्जनयामास । तेन च चक्षुषा महर्षिः स्वीयं शिष्यं व्यासं समवलोकितवान् । अत एव महर्षेर्गोतमस्याsपरं नाम अक्षपादोsपि जातः । 
  महर्षेर्गोतमस्याक्षपादनामकरणविषये एका चास्तीयं किम्वदन्ती यत् श्रीगोतमोsहर्निशं शास्त्रीयविचारधारायां संलग्नतारूपकारणवशात् 'पतितः पतितः पुनरुत्पतसि' इति न्यायेनाsस्य महर्षेः सर्वमपि शरीरं सर्वतः पतनजन्याssघातव्याघातादिनाsतीव गम्भीरं जातम् । ततश्चैकदा शास्त्रीयविचारचातुरीचमत्कृतचेता महर्षिरकस्मात् कूपे पतितः । कूपे पतितं दृष्ट्वा कश्चिद् देवविशेषः ततो निष्कास्य स्वकीयवरप्रदानेनाsस्य पादयोरक्षिप्रदानं कृतवान् । 
   केचन विद्वांस इत्थं समुदगिरन्ति यद्-गोतमो-अक्षापादश्च पृथक-पृथग् व्यक्तिद्वयमासीत् । तत्र गोतम आन्वीक्षिक्या जन्मदाताssसीत् , अक्षपादश्च न्यायसूत्राणां रचयिताssसीत् । परन्तु तेषामिदं कथनं सर्वथा निराधारमप्रमाणभूतञ्चास्तीति मे मतिः । यतो न्यायसूत्राणामेवाsपरं नामाssन्वीक्षिकी वर्तते इति । 
   अपरे पुनर्विद्वांस एवं व्याहरन्ति यत्-श्रीवात्स्यायनो भाष्यकारः सर्वत्र स्वीये भाष्ये आन्वीक्षिक्या, न्यायविद्याया न्यायशास्त्रस्य च समानार्थकत्वेनोल्लिखितवान् । यथा- 
  'प्रत्यक्षागमाभ्यामीक्षितस्याsन्वीक्षणमन्वीक्षा, तया प्रवर्तते इति आन्वीक्षिकी =न्यायविद्या =न्यायशास्त्रम् । एवम् 'इमास्तु चतस्त्रो विद्याः पृथक् प्रस्थानाः प्राणभृतामनुग्रहायोपदिश्यन्ते यासां चतुर्थीयमान्वीक्षिकी न्यायविद्या' इति । 
                                                      न्यायशास्त्रस्य महत्त्वम् 
  महर्षिर्गोतमद्वारा विनिर्मितस्यास्य न्यायशास्त्रस्येतराणि सर्वाण्येव व्याकरण-साहित्यप्रभृतीनि यानि सन्ति शास्त्राणि तानि सर्वथा न्यायशास्त्रमपेक्षन्ते । अनुभवसिद्धा चेयं किम्वदन्ती-'काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम्' । अत्र  काणादम्  इति न्यायशास्त्रस्याप्युपलक्षकं, तेन न्यायशास्त्रस्यापि सर्वशास्त्रोपकारकत्वं विज्ञेयम् । 
      अस्माकं गुरुवराः पं० श्रीशिवदत्त मिश्र महोदयाः इत्थं कथयन्ति स्म यत्सूक्ष्मेक्षिकया विचार्यमाणे तु न्यायशास्त्रमन्तरा यस्य ज्ञानदयासिन्धोः इत्यस्यापि नहि कश्चिदर्थं विधातुं पारयिष्यति । यतस्तत्राsयं प्रश्नो भवितुमर्हति यत् 'यस्ये'त्यत्र 'यत्' पदस्य कोsर्थः ?'यत्' पदोत्तरषष्ठीविभक्तेः कोsर्थः ? इति । 
       न्यायशास्त्रानभिज्ञो जनस्तत्र नहि कदापि कथमपि किमप्युत्तरं दातुं   
                                                                           ४    
शक्ष्यति । यतः-सु, औ, जस्, इत्याद्येकविंशतिविधानां विभक्तीनां कस्मिन्नर्थे शक्तिरिति निश्चयस्तु व्युत्पत्तिवादग्रन्थेनैव भविष्यति, स चास्ति न्यायग्रन्थः । 
   एवम्-यत्, तत्, युष्मत्, अस्मत्, किम्, प्रभृतीनां नानाविधानां शब्दानां शक्तिविनिर्णयः शक्तिवादग्रन्थेन'शब्दशक्तिप्रकाशिका' ग्रन्थेनैव वा भवितुं शक्नोतीति सोsपि न्यायग्रन्थ एवेति भावः । 
  अपि च श्रुति-स्मृति-पुराणादिषु सर्वत्रैव न्यायशास्त्रस्य महत्त्वं सर्वश्रेष्टत्वं च प्रतिपादितं वर्तते । यथा-'न्यायो 
मीमांसा धर्मशास्त्राणि' चेति श्रुतिः सर्वप्रथमं न्यायशास्त्रमेवोल्लिखतीति तस्यैव प्राधान्यं निर्णीयते । 
  तथैव 'अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः' । एवम्-'पुराणन्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः' इत्यादि भगवत्कल्पमनुप्रभृतिवाक्यान्यपि न्यायशास्त्रस्य महत्त्वं गायन्ति । 
  नैतावन्मात्रमेव पर्याप्तं न्यायशास्त्रस्य महत्त्वम्, न्यायशास्त्राध्ययनमन्तरा तु घटस्य  'अयं घट एव' पटस्य 'अयं पट एवे'ति नहि साधयितुं शक्यते । 'यतः लक्षणप्रमाणाभ्यां वस्तुविनिर्णयः' । अपि च 'मानाधीना मेयसिद्धिः' इत्यभियुक्तोक्तं वाक्यद्वयं मेयभूतस्य वस्तुनः सिद्धये प्रमाणं नितान्तमावश्यकमिति सुस्पष्टं प्रतिपादयति । 
  अपि च 'प्रमाणतोsर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यात् अर्थवत् प्रमाणम्' ।
   इत्यनेनापि सूत्रेण प्रमाणतोsर्थप्रतिपत्तौ जायमानायामेव प्रमाणमर्थवद् 
भवति । एवञ्च सकलप्रमेयभूतवस्तुविषयकज्ञानार्थमपेक्षितमाधारभूतं प्रमाणमेव चास्ति न्यायशास्त्रम्=न्यायदर्शनमिति । अत एव प्रमाणशास्त्र-तर्कशास्त्रन्यायशास्त्र-पदार्थशास्त्र-आन्वीक्षिकीशास्त्र-लक्षणशास्त्राणां सर्वेषामेव समानार्थकत्वेन पर्यायवाचकत्वं स्वीक्रियते न्यायशास्त्रविशारदैः । 
   अत एव 'प्रमाणपटवः कर्तेति नैयायिकः' इत्यपि प्रचीनाचार्यचरणकथनं साधु सङ्गच्छते । अस्य न्यायशास्त्रस्य साक्षाज्जन्मदाता महर्षिर्गोतम एवास्तीत्यत्र नास्ति लेशतोsपि विवादः । 
  महर्षिर्गोतमद्वारा जन्म प्राप्तमिदं न्यायशास्त्रं महर्षिर्वात्स्यायनेन भाष्यविधानेन परिष्कृतम् । तत्रैवेदमप्युक्तवान् वात्स्यायनः  
                     टप्रदीपः  सर्वविद्यानामुपायः सर्वकर्मणाम् । 
                     आश्रयः सर्वधर्माणां सेयमान्वीक्षिकी मता'  ।।
    'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि' इत्यनेन श्रीगोतमः प्रमाणशास्त्राsभिन्नस्यास्य स्वीयन्यायशास्त्रस्य प्रामाण्यं दर्शितवान् । 
   तत्रैव चिन्तामणिग्रन्थलेखकः श्रीगङ्गेशोपाध्यायोsपि स्वीयबुद्धिवैभवसाहित्यावच्छिन्नं परमार्थतो निरवच्छिन्नं महत्त्वं स्वीयेन  जगदेव दुःखपङ्क
                                                                            ५ 
निमग्नमुद्दिर्धीषुरष्टादशस्थानेष्वभ्यर्हिततमामान्वीक्षिकीं परमकारुणिको मुनिः प्रणिनाय इति । इत्यनेन ग्रन्थेन प्रदर्शितवान् । 
  अपि च ईश्वरकृष्णोsपि 'प्रमेयसिद्धिः प्रमाणाद्धि' इत्यादि इत्यादि वदन् प्रमेयभूतपदार्थानां सिद्धये प्रमाणानां नितान्तमावश्यकतां दर्शयति स्म । 
                       देशनिर्णयः 
  अक्षपादापरपर्यायभूतस्य महर्षेः श्रीगोतमस्य स्थानं किमासीदित्युच्चार्यते विचार्यते च । न्यायशास्त्रस्य जन्मदाता महर्षिर्गोतमस्त्रेताकालीनः प्रजापतेरङ्गिरसः प्रपौत्रो दीर्घतमसश्चायं पुत्रो महांस्तेजस्वी तपस्वी चासीत् । एवमस्य जन्मस्थानं हिमालयभूमिरस्तीत्यत्र महाविदुषः श्रीनृसिंहदेवशास्त्रिणोsपि सम्मतिः ।
  परन्तु इदानीन्तनकालावच्छिन्ना बिहारदेशान्तर्गतदरभङ्गाप्रान्तनिवासिनो मैथिलवंशावतंसा विद्वांसस्तदीयं स्थानम्, आश्रमस्थानम्, जन्मस्थानं वा मिथिलामेव वदन्ति विवदन्ते चात्र बहवः । बिहारप्रदेशे मिथिलादेशे 'गोतमटील्ला' इति नाम्ना प्रसिद्धिं गतो गोतमाश्रमः कश्चिदासीत् स्थानविशेषः, यादृशस्थानवास्तव्योsयं महर्षिरासीत् । परन्तु तन्निवासस्थानं श्रूयते न तु जन्मस्थानमिति । 
   एवं कर्णाकर्णिकया परम्परया प्राप्तमिदमप्यस्त्येकं श्रूयमाणं विषयजातं यदेकदा सच्चिदानन्दः, आनन्दकन्दः,  कौशल्यानन्दवर्धनो भगवान् श्रीरामचन्द्रः खलु विश्वामित्राssश्रमात् मिथिलां गच्छन् गोतमाश्रमं प्राप्तवान् । अस्य महर्षेर्गोतमस्याssत्मजः श्रीशतानन्दाभिधानः श्रीमिथिलेश्वरस्य महाराजस्य पुरोहित आसीत् । अत्र च युक्तत्वाsयुक्तत्वे विद्वद्भिः स्वयमेव विचारणीये, यतोsस्य विषयस्य विशेषगवेषणाश्रमसाध्यत्वात् । 
  इदमपि च श्रूयते यत् श्रीरामचन्द्रविषयकसाक्षात्कारवान् महर्षिर्गोतमः पितृप्रवरश्रीदशरथस्य वनस्थलीनिवासादेशं श्रावणप्रत्यक्षं विषयीकृत्य भगवन्तमयोध्याचन्द्रं श्रीरामचन्द्रं प्रति पृष्टवान् यत् पितृप्रवरस्य स चाssदेशो नित्योsनित्यो वेति । 
   नित्यत्वञ्च ध्वंसाsप्रतियोगित्वे सति प्रागभावाsप्रतियोगित्वरूपम् । एवं स्थिते कदापि न गन्तव्यम्, आदेशस्य नित्यत्वात् । 
  अनित्यश्चेत् सोsस्ति आदेशस्तर्हि सत्वरमेव भवन्तो गृहं प्रति गच्छन्तु, यतो भवदागमनमात्रेणैवाssदेशस्य पूर्णतां गतत्वात्, तस्य चाsनित्यत्वात् । 
ततो निरूत्तरतां गतो भगवान् तस्मै शापं प्रदत्तवान् । तथाहि  
    'यः पठेद् गौतमीं भाषां श्रृगालीं योनिमाप्नुयात्' इत्यादिरूपेणाsभिशापितवान् भगवान् रामः  ।  
                                                                                   ६   
  'रांची'स्थस्य राजकीय-संस्कृत-महाविद्यालयस्यैकेन मैथिलेन विदुषाsस्मिन् विषये कथितं यत् इदानीन्तनकालावच्छेदेनापि मिथिलायामस्ति महानेव सुन्दरतमो गोतमाश्रमः । स च वसतिबाहुल्यरूपकारणवशाद् 'गोतमस्थान' नामक ग्रामरूपेण परमां प्रसिद्धिं गतो वर्तते । ऐतिहासिका विद्वांसः, एवमन्येsपि दर्शनकामनापरायणा दर्शनार्थिनस्तत्र गच्छन्त्येव ।
   एतावता प्रबन्धेनेदमेव प्रतीयते यत् योsस्ति मिथिलायां 'गोतमस्थान' नामको ग्रामविशेषः स केवलं तदीयतपोभूमिरूपो नहि जन्मस्थानरूपोsपि इति । 
   अत्रावधेयमस्ति यत् 'जन्मस्थाने'त्यत्र घटकीभूतजन्मपदार्थे विचार्यमाणे 'शरीरेन्द्रियबुद्धीनां निकायविशिष्टः प्रादुर्भावो जन्म' । 
                                         -वात्स्यायनः १।१।२ ।
   आहोस्वित्-'देहेन्द्रियमनोबुद्धिवेदनाभिः सम्बन्धो जन्म' ।
                                                                    -वात्स्यायनः १।१।१९ ।
    तत्र च खलु वृत्तिकारा इत्थं वदन्ति यत्- 
     'विशिष्टशरीरसम्बन्धो जन्म' ।             -गौतमवृ० १।१।२ । 
    'आद्यशरीरप्राणसंयोगो जन्म'-न्या० सि० मु० विलासिनी टीका ।
यथा-अस्मदादीनां भवति जन्म । शरीरवृत्ति आद्यत्वञ्च स्वसमानजतीयशरीरध्वंसानधिकरणत्वरूपम् । 
तच्च जन्म महर्षेर्गोतमस्य नानुभूयते । विशेषस्तु पुराणादिषु ज्ञातुं शक्यते इति ।  
                               महर्षेः कालविनिर्णयः 
     न्यायशास्त्रस्य जन्मप्रदानकर्तुर्महर्षिप्रवरश्रीगोतमस्य कालविषये=जन्मकालविषये, केवलमेतावन्मात्रमेवाsहं शशिबालागौङः खलु वक्तुं शक्नोमि यदयं न्यायजगन्नवजीवनप्रदानकर्ता महर्षिर्गोतमस्त्रेताकालीनस्तथा व्याससमकालीन आसीत्  ।
    सावधारणरूपेण निश्चितरूपेण चाsस्य महातपस्विनो जन्मकालो नहि केवलं मयाsपि तु नहि केनापि निर्देष्टुं शक्यतेsतस्तस्येदमित्थमेवेति सावधारणरूपेण निर्णेतुं नहि कथमपि पारयितुं प्रभूयते इति महदेव दुष्करमिदम् । 
    परन्तु अनुमानत एव मयेदं व्याहर्तुं शक्यते यत्तदीयकालास्तित्वविषयकप्रश्नस्यैतेनैव समाधानं विज्ञायताम्-यत् न्यायसूत्रेषु नागार्जुनस्य शून्यवादस्य खण्डनं यत्र कुत्रापि स्थलविशेषेषु कृतवान् महर्षिर्गोतमस्तेनैवास्य श्रीगोतमस्य कालविषये भवतीदमनुमानं यत्-यदा दक्षिणभारतस्य निवासिब्राह्मणवंशावतंसभूतस्य=श्रीनागार्जुनस्याsस्तित्वकालो द्वितीयशताब्द्याः प्रारम्भकालो वर्तते 
                                                                         ७
तदाsनेनामनुमीयते यत् तत्पश्चात्कालावच्छेदेनैव अर्थाद् द्वितीयशताब्द्याः पश्चातकालावच्छेदेनैव न्यायसूत्राणां कृतवान् महर्षिः । 
एतेनेदं सुस्पष्टमनुमीयते यत् द्वितीयशताब्द्या अन्तिमे काले न्यायसूत्राणां प्रणयनं समभूत्, आहोस्वित् तृतीयशताब्द्यामेव यस्मिन् कस्मिन्नपि काले जातमित्यानुमानिकधारयैवाsहं शशिबाला गौङो विचारयामीति भावः । 
   एवं स्वयं महर्षेर्गोतमस्याsस्तित्वविषये स्थितिकालविषयेsपि वा यदि मया विचार्यते तदाsनुमानतः इदमेव प्रतीयते यदयं न्यायानुशीलनपरो महातपस्वी 'ईशा' नामकस्य महापुरुषस्य द्विसहस्त्रपञ्चशतक २५०० वर्षेभ्यः पूर्वमेवाssसीत् । इदञ्चानुमानं मदीयं सर्वथा चास्ति पौर्वापर्यक्रमानुसारेणाsव्यभिचारीति मन्तव्यम् । 
   मया त्वत्र विषये इदमेव विचार्यते यन्महर्षिर्गोतमः पूर्वावस्था, मध्यावस्था, पर्यन्तं शास्त्रचिन्तनं कृतवान्, तदनन्तरकालावच्छेदेन च स जगन्नाथस्य काशीपतेर्बाबाविश्वनाथस्य चिन्तनधारायां सन्निविष्टो जायमानः क्वचित् पर्वतीयकन्दरायामिदानीन्तनकालपर्यन्तमपि समाधिस्थो भूत्वा बाबाविश्वनाथस्य चिन्तासन्तानपरायणो भविष्यति । 'शिवराजविजय' नामके ग्रन्थे कमप्यन्यमेव महर्षि समुद्दिश्याsयं विषयः समागतः ।
                       भाष्यकारः श्रीवात्स्यायनः 
   न्यायशास्त्रस्य सूत्राणामुपरि भाष्यकारो भगवान् वात्स्यायनः कस्मिन् देशे कस्मिन् काले वा समुत्पन्न इति नहि मया सम्यङ्निर्णेतुं शक्यते, यतः सर्वतः प्राक् तन्नाम्न्येव चास्ति मतभेदः, तर्हि तदीये देशे काले च मतभेदः 
कथन्न स्यादिति स्वयमेव विचारयन्तु दार्शनिका विद्वांसः । 
   महर्षिर्गोतमद्वारा विरचितेषु सूत्रेषु भाष्यं विधातुर्नाम क्वचिद् वात्स्यायनो मिलति, क्वचिच्च 'पक्षिलस्वामी'ति
नामधेयं दृष्टिगोचरीभूतं भवति । एवमन्यत्र स्थले 'पक्षिलमुनि' रित्यभिधानमपि श्रावणप्रत्यक्षविषयीभूतं भवति।
क्वचिच्च केवलं  'पक्षिल' इत्येव श्रूयतेsनुभूयते च । 
  किन्तु न्यायभाष्यसमाप्येदं विज्ञायते यद् भाष्यकारस्य वास्तविकं नाम 'वात्स्यायन' एवाssसीत् । 
   तथाहि-'योsक्षपादमृषिं न्यायः प्रत्यगाद्वदतां वरम् । 
            तस्य वात्स्यायन इदं भाष्यजातमवर्तयत्' ।।    -न्या० भा०
एवं न्यायवार्तिकसमाप्त्या चेदं मया समनुभूयते यत् 
      'यदक्षपादप्रतिभो भाष्यं वात्स्यायनो जगौ ।
     अकारि महतस्तस्य भारद्वाजेन वार्तिकम्' ।।
  इत्यनया प्राचीनाचार्यचरणोक्त्या सुस्पष्टमिदं समनुभूयते यद् भाष्यकारस्य  
                                                                              ८   
नामधेयं वस्तुतो 'वात्स्यायन' एवास्ति इत्यत्र नास्ति लेशतोsपि विचिकित्सावसरः ।
एवं न्यायवार्त्तिकतात्पर्यटीकायाः प्रारम्भे षडदर्शनाचार्यः श्रीवाचस्पतिमिश्र इत्थं समुल्लिखति यत्- 
 'अथ भगवता अक्षपादेन निःश्रेयसहेतौ शास्त्रे प्रणीते न्याख्याते च भगवता पक्षिलस्वामिना किमपरमवशिष्यते' ।                    -न्या० वा० ता० प्रारम्भे 
   इत्यनया खलु वाचस्पतिमिश्रवाचोभङग्या न्यायभाष्यप्रणेता 'पक्षिलस्वामी ' एव प्रतीयमानो भवति । अयञ्च चाणक्यचित्रगुप्तकालीन आसीदित्यपि श्रूयते । 
   वेदभाष्यकर्ता श्रीमाधवाचार्येsपि तामेव वाचस्पतिमिश्रोक्तिं समर्थयति -
'पक्षिलस्वामिना च सेयमान्वीक्षिकी विद्या प्रमाणादिभिः पदार्थैर्विभज्यमाना' इति । इत्यनेन सर्वदर्शनान्तर्गताsक्षपादलेखेन भाष्यकारस्याsपरं नाम  'पक्षिलस्वामी' अपि आसीदिति विज्ञायते । 
  एवं 'पक्षिलमुनिप्रभृतयः' इत्यनया तार्किकग्रन्थस्य प्रारम्भिकपङ्क्त्या भाष्यकारस्य 'पक्षिलमुनिः' इत्येव नामधेयं प्रतीयमानं भवति । अत्र घटकीभूत एवकारोsप्यर्थकः । नामधेयमित्यस्य नामान्तरमित्यर्थो बोध्यः । 
अर्थोत् 'पक्षिलमुनि'रपि श्रीवात्स्यायनस्यैकमपरं नामास्तीति सूचितं भवतीति भावः केवलमस्ति शब्दानुपूर्व्या भेदो नत्वर्थानुपूर्व्या अपि ।
 तामेव खलु वात्स्यायनस्वरूपामर्थानुपूर्वीं प्रमाणान्तरमपि समर्थयति -
शतपथब्राह्मणस्य बृहदारण्यकोपनिषदः समाप्तौ-'अथव ऊँशः' इत्युपक्रम्य 'वात्स्यात्वात्स्य' इत्यनेन सर्वथा प्रमाणभूतेन  लेखेन वात्स्यायनस्यैव तादृशभाष्यकर्तृत्वं सूचितं भवति । यतः 'वत्सस्य युवा गोत्रापत्यं वात्स्यायनः- वत्स यञ् यूनिफक् जीवति वत्से युवाsपत्यं वात्स्यायनः' एतदव्युत्पत्त्यनुसारं 'वात्स्यायने'ति शब्दो निष्पन्नो भवति । 
 अपि च वात्स्यायनस्य चर्चा पद्मपुराणस्य रामाश्वमेधप्रकरणेsपि समायाति । यथा- 
  व्यास उवाच-'ततः परं धराधरं पृष्टवान् भुजगेश्वरम् । 
                   वात्स्यायनो मुनिवरः कथामेतां सुनिर्मलाम् '।।
   इत्थञ्च वात्स्यायनविषयिण्याश्चर्चायाः स्वयं वात्स्यायन एव विषयीभूतः सन् तादृशभाष्यकर्ता सिद्धयतीति भावः   । 
  तात्त्विकदृष्टयापि विचार्यमाणे गोतमसूत्रेषु यदस्ति भाष्यं तद् 'वात्स्यायनभाष्यम्'  इत्येव निगद्यते सर्वैरेव दार्शनिकैर्न तु 'पक्षिल' भाष्यम्, नापि 
                                                                       ९
'पक्षिलमुनि' भाष्यम् । नापि च 'पक्षिलस्वामि' भाष्यम् इति चोच्यते । अतस्तादृशभाष्यकर्ता वात्स्यायन एवेति सिद्धम् । 
   अथ न्यायसूत्राणामुपरि विरचितस्य वात्सायनभाष्यस्योपरि वर्तते वार्तिकमुद्योतकरस्य । तदुपरि चास्ति न्यायतात्पर्यटीका श्रीवाचस्पतिमिश्रस्य, तत्र च पुनरस्ति तात्पर्यपरिशुद्धिटीका श्रीउदयनाचार्यस्येति क्रमो विज्ञेयः । 
                                   वत्स्यायनकालविचारः  
   'पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थमपार्थकम्' । गो० सू० अ० ५, सू० १० । 
  इत्यस्य पञ्चमाsध्यायान्तर्गत द्वितीयाssह्रिकस्य दशमसूत्रस्य भाष्ये 'दश
दाडिमानि सन्ति' इत्युदाहरणमुद्धृतम् । एतावता इदमवश्यं प्रतीयते यत् व्याकरणशास्त्रस्य परमाचार्यस्य श्रीमहर्षेः पतञ्जलेः समनन्तरकालावच्छेदेनैव न्यायसूत्रेषु भाष्यकर्तुः श्रीवात्स्यायनस्य जन्म जातमिति सर्वथा सुनिश्चितमस्ति । यत उपर्युक्तानां 'दश दाडिमानि सन्ति' इत्युदाहरणानां समुल्लेख-
स्वीये महाभाष्ये महर्षिप्रवश्रीपतञ्जलिरपि कृतवान् । अत एतावता क्रमानुबन्धेन महर्षेर्न्यायभाष्यकारस्य श्रीवात्स्यायनस्य जन्मकालः प्रथमां शताब्दीमारभ्य चतुर्थशताब्दीपर्यन्तं जायमानत्वमेव निश्चितमस्ति  । 
अस्मिन् विषये केषाञ्चिद् दार्शनिकविदुषामिदमप्यस्ति कथनम्--यद् विक्रमतः पूर्वं प्रथमशताब्द्यां वात्स्यायनस्य जन्म जातमिति प्रथमशताब्द्येवास्ति तदीयो जन्मकाल इति वदन्ति । 
  अपरे केचन दार्शनिका वात्स्यायनस्य जन्मकालम् 'ईसा'तः पूर्वं द्वितीयशताब्दीं कथयन्ति केवलमनुमानतः । 
  अहन्तु शशिबाला गौङः-वात्स्यायनस्य न्यूनान्न्यूनं जन्मकालं कार्यकालं वा 'ईसा' इत्याख्यस्य चतुर्थशताब्द्याः प्रारम्भोsस्तीति मन्ये । कुतः- 
   प्रो० जैकोबी वात्स्यायनस्य जन्मकाल ईशवीय सन् ३०० अस्तीत्यभ्युपगच्छति । यतः पञ्चमसताब्द्यामुद्भटबौद्धदार्शनिकस्य श्रीदिङनागस्य प्रमाणसमुच्चयनामके ग्रन्थे वात्स्यायनस्य भाष्यखण्डनं समुपलभ्यते । इदमत्रावधेयमस्ति- 
   यथा 'मार्तण्डतिलकस्वामी', 'देवस्वामी',  इति च नामद्वयं पूर्णं नाम मन्यते लोकस्तथैव 'पक्षिलस्वामी' इत्यप्यस्ति पूर्णं नाम । पक्षिल इत्यभिधानमस्ति, स्वामी इति चोपाधिरिति नाsभ्युपगन्तव्यम् । कामसूत्राणां कर्ता वात्स्यायनः, अर्थशास्त्रनिर्माता वात्स्यायनः, तथा न्यायसूत्राणां कर्ता वात्स्यायनः, इमे त्रयोsपि सन्ति विभिन्ना विद्वांसः । 
                                     वात्स्यायनस्य देशनिर्णयः 
   भाष्यकर्त्ता श्रीवात्स्यायनः 'नवकम्बलोsयं' देवदत्तः इत्यस्माच्छलस्यो-
                                                                                १०  
दाहरणात् तथा 'रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम्'  अस्य सूत्रस्य 'नदी पूर्णा गृह्यते' । 
'नीडोपघातादपि पिपीलिकाण्डसंचारो भवति' 'पुरुषोsपि मयूरवासितमनुकरोति' एतेभ्य उदाहरणेभ्योsपि मिथिलादेशवासी मैथिलो ब्राह्मणः समनुभूयते  । 
    यतः प्रागुक्तोदाहरणेभ्यो निर्दिष्टानि खलु 'पललपिण्ड' प्रभृतीनि वस्तूनि विशेषतो मैथिलेष्वेव व्यवहृतानि भवन्ति । 
एवं 'दश दाडिमानि' सन्ति इत्युदाहरणेनापि भाष्यकार श्रीवात्स्यायनस्य मैथिलत्वं याथार्थ्येन सुनिश्चीयते । 
यतः प्रागुक्तानीमानि फलानि मिथिलादेश एव विशेषतो भवन्ति मिलन्ति च । 
   यद्यपि  'दाडिम'=अनार, इति हिन्दी, इति फलमिदानीन्तनकालावच्छेदेन तु 'पञ्चनद'  प्रदेशेsपि समुपलभ्यते । परन्तु इतः पूर्वकालावच्छेदेन मिथिलाप्रदेशे एव जनाः प्राप्नुवन्ति स्मेति प्रतीयते, अतः श्रीवात्स्यायनस्य मैथिलब्राह्मणत्वमक्षुण्णमेवेत्यत्र नास्ति लेशतोsपि विचिकित्सावसर इति वर्ततेsयं मिथिलादेशवसीत्यस्मिन् महाविदुषि मिथिलादेशवासित्व, मैथिलत्वोभयधर्मयोरेव सत्त्वेनोभयमविरुद्धमिति न किञ्चिदनुपपन्नम् । 
                                  वार्त्तिककारस्य जीवनचरित्रम् 
न्यायवार्तिकस्याsन्तिमे भागे वार्तिककारः श्रीभारद्वाजः स्वयमेव लिखति यत्-
                        'यदक्षापादप्रतिभो भाष्यं वात्स्यायनो जगौ । 
                        अकारि महतस्तस्य भारद्वाजेन वार्तिकम्  ।।
                                                     -न्यायवा० अन्तिमभागः ।
  एवम्-'इति परमर्षिभारद्वाजकृतं न्यायत्रिसूत्रीवार्तिकं समाप्तम्' । 
  इत्येवंभूतः समुल्लेखो मिलति त्रिसूत्रीप्रकरणस्याsन्तिमे भागे । एवम् -
'इति पाशुपताचार्यश्रीभारद्वाजोद्योतकरकृतौ न्यायसूत्रवार्तिके पञ्चमोsध्यायः' ।
                                                               त्रिसूत्रीप्रकरणस्यान्तिमे भागे । 
  एवंविधेनाsनेन लेखेन सुस्पष्टमेव सिद्धयति यत् वार्त्तिककारः श्रीभारद्वाज एवाssसीत्, तथाsयं श्रीभारद्वाजः पाशुपतसिद्धान्तावलम्बी चासीदिति सर्वेsपि प्राचीनाचार्यचरणा विदन्ति स्वीकुर्वन्ति च । 
  तात्पर्यटीकायाः प्रारम्भे षडदर्शनाचार्यः श्रीवाचस्पतिमिश्रः 'अथ भगवताsक्षपादेन निःश्रेयसहेतौ शास्त्रप्रणीते व्युत्पादते च भगवता श्रीपक्षिलस्वामिना किमपरमवशिष्यते यदर्थं वार्त्तिकारम्भ इति शङ्कां निराचिकीर्षुः सूत्रकारोक्तप्रयोजनानुवादपूर्वकं वार्त्तिकारम्भप्रयोजनं दर्शयति-यदक्षपाद इति' । 
   यद्यपि 'भाष्यकृता तदपनीयते' एवम्भूतो लेखोsस्ति, अतोsस्य लेखस्य  
                                                                                 ११
पौर्वापर्यक्रमानुसारेण, तथा 'न्यायकन्दली' नाम्नी या चास्ति टीका कणादभाष्योपरि श्री-श्रीधराचार्यस्य, तल्लेखानुसारेण च, तथा तत्त्वप्रदीपिकां टीकां रचयितुः श्रीचित्सुखाचार्यस्य लेखानुसारतो वर्त्तिककारस्य नामान्तरम् 'उद्योतकरो'sपि प्रतीयमानं भवतीत्यनुशुश्रुमः । 'स्वामी', 'मुनि'रितिवच्च नोपाधिरस्ति 'उद्योतकरः' इति । यतस्तत्र बलवत्तरप्रमाणाभावात् । 
  नामान्तरमवश्यम्भवितुमर्हति, यत अनेकाचार्णाणां नामद्वयं प्रायोsवश्यमेवाsनुभूयते सर्वत्र, यथा महर्षेर्गोतमस्य=अक्षपाद, इति, गोतम इति च । एवं न्यायसूत्राणामुपरि भाष्यकारस्यैकं नाम वात्स्यायनः, अपरञ्च पक्षिलस्वाभी, पक्षिलमुनिरित्यपि निगद्यते इति । एवं भगवतो वेदव्यासस्यैकं नाम वेदव्यासः, द्वितीयञ्च कृष्णद्वैपायन इति । 
    इत्थमेव च न्यायभाष्योपरि वार्त्तिकं विधातुः वार्त्तिककाररस्यैकं नामास्ति 'भारद्वाज' इति, अपरञ्चास्ति  उद्योतकर  इति । 
                                देशनिर्णयः 
   केचन विद्वांसो वार्त्तिककारं भारद्वाजम् अथवा उद्योतकरं काश्मीरदेशवासिनं वदन्ति । तेषामिदमस्ति कथनं यत् काश्मीरदेशे एव नानाविधाः सम्प्रदायाः श्रूयन्ते, दृश्यन्ते च । 
  अपि च वार्तिककारः 'पाशुपताचार्य उद्योतकरविरचितं न्यायसूत्रवार्त्तिकं समाप्तम्' एवं लिखितवान् । एतेन लेखेन सुस्पष्टमिदं विज्ञायते यत् न्यायवार्त्तिककारोsवश्यमेव काशमीरदेशवासी आसीत्, यतः पूर्वं तान्त्रिकविद्या एवं तान्त्रिकविद्याप्रयुक्ताः सर्वेsपि संप्रयोगाः, तथा तान्त्रिकविद्यातः सम्बन्धिताः पाशुपतप्रभृतयो नानाविधाः सम्प्रदायाः काश्मीरदेशे एव समुपलब्धा भवन्ति स्म प्रचलन्ति स्म च । 
 केषाञ्चिद् विदुषामिदमप्यस्ति कथनं यत्-गोपालकेन मार्गेsपदिष्टे एषः पन्था स्नुधं गच्छति एतदुदाहरणानुसारेण श्रीवार्तिककारो मालवदेशान्तर्गत 'पद्मावती' इत्याख्यस्य स्थानस्य निवासी समवर्ततेत्यपि श्रूयते । 
  इत्थञ्च वार्त्तिककारः खलु उपर्युक्तदेशेषु कस्य देशस्य निवासकर्त्ताssसीदिति याथार्थ्येन नहि वक्तुं शक्यते, परन्तु एतेष्वेवाsन्यतमत्वेन निर्देशे देशे निवासकर्ताsयमासीदिति सर्वथा सुनिश्चितमस्तीति भावः । 
                      वार्त्तिककारस्य कालनिर्णयः 
   बौद्धदर्शनस्य प्रधानाचार्यो नैयायिकप्रवरः श्रीदिङ्नागो न्यायभाष्यस्य खण्डनं विदधानो यदा नैयायिक-वैशेषिकप्रभृति विदुषां घोषणां विहितवांस्तदानीन्तनकालावच्छेदेन न्यायवार्त्तिककारः श्रीउद्योतकारोsपराभिधानः श्रीभारद्वाजो वा तदुत्तरस्वरूपं न्यायसूत्रोपरि वार्त्तिकनिर्माणं तट्टीकाकार्यं 
                                                                                            १२  
कृतवान् । यस्या वार्त्तिकस्वरूपटीकायाः प्रारम्भे एवोद्योतकरो दिङ्नागं कुतार्किकत्वेनाssख्यातवान् । 
  वस्तुतो बौद्धाचार्य-दिङनागं कुतार्किकत्वेन ख्यातिं प्रापयिता चास्ति 'तात्पर्य' टीकाकारः श्रीषड्दर्शनाचार्यो वाचस्पतिमिश्रः, स एव चात्र प्रमाणभूतः प्रभूतः पुरुषः । 
  यतो वार्त्तिककारः स्वीयग्रन्थस्य प्रयोजनवत्तां दर्शयन् भूमिकायां सुस्पष्टं समुल्लिखितवान्-'कुतार्किकाsज्ञाननिवृत्तिहेतुः' अर्थात् दूषिततर्कानाश्रित्य कुतार्किकजनैर्द्वारा विस्तारिताsज्ञाननिवृत्तिहेतुभूतं प्रभूतं टीकाभूतं ग्रन्थं लिखितवान् इति स स्वयं ब्रूते स्वीकरोति च । तत्र च 'कुतार्किक' पदेन दिङनागप्रभृतयो
बौद्धाचार्या गृह्यन्ते, तेषामज्ञाननिवृत्तिहेतुरिति तु फलितार्थः । 
  अन्यच्चेदमप्यस्ति यत्-न्यायवार्त्तिकारः 'अहो कौशलं भदन्तस्य' 
'कोsन्योभदन्ताद् वक्तुमर्हति' अपि च-'सौत्रान्तिकपक्षमाश्रित्य लक्षणं विचार्यते' इदञ्च समुल्लिखितवान् । 
  एवं षड्दर्शनाचार्यश्रीवाचस्पतिमिश्रो 'दिङनागमतं खण्डयति' तथा 'वसुबान्धवलक्षणं खण्डयति' एभिः सुलेखैः यत् वार्त्तिककारः श्रीउद्योतकरो भरद्वाजो वा भदन्त, सौत्रान्तिक, दिङ्नागप्रभृतिबौद्धदार्शनिकानां पश्चात्कालीनाः सन्ति ।  
   यतः सुबन्धुबाणो बसुबन्धोः समुल्लेखं स्वीये ग्रन्थे 'वासवदत्ता' नामके कृतवान् । अनेन सुस्पष्टं विज्ञायते यत् वसुबन्धुर्बाणस्य पूर्वकालीन आसीत्, एवं बाणस्य समयः सप्तमशताब्द्याः पूर्वभागोsङ्गीकृतो वर्तते इति सर्वेsपि विदाङ्कुर्वन्ति । 
  तथा एतेषां सर्वेषामेव पश्चात्कालीनो वार्त्तिककारो बभूव । अत एतत् पौर्वापर्यक्रममाश्रित्यैवेदं सुनिश्चीयते यद् वार्त्तिककारस्य जन्मकालो याथार्थ्येन षष्ठीशताब्दी प्रतीयते । अन्यच्च वार्त्तिककार उद्योतकरो वा भवेद् भरद्वाजो ।    वा स तत्कालस्य योगी आसीत् । 
 बौद्धदर्शनस्य खण्डनमेवाsस्य वार्त्तिककारस्य जीवनस्य चरमं लक्ष्यमासीत्, 
तस्यैव च खण्डनेनायं स्वीयस्य जीवनस्य साफल्यं मन्यमान आसीदित्यपि सर्वथा सुनिश्चितमेवेति भावः।
         देशोल्लेखसहितं श्रीवाचस्पतिमिश्रस्य जीवनचरित्रम् 
    षडदर्शनस्य मान्योsयमाचार्यः सर्वतन्त्रस्वतन्त्रः श्रीवाचस्पतिमिश्रो 
'मिथिला' देशनिवास्यासीदिति श्रूयते । भारतीयेषु सर्वेष्वेव दर्शनेषु श्रीवाचस्पतिमिश्रस्यादलौकिकमदभुतं 
प्रतिभाभास्वरमप्रतिहतगतिकं पाण्डित्यमासीदिति   
                                                                                  १३ 
सर्वेपि विद्वांसो विशेषतो दार्शनिकाश्च विदाषकुर्वन्ततीति नहि तिरोहितमस्ति केषामपि विदुषाम् । 
  वैदिकदार्शनिकसम्प्रदाये नास्ति कोsप्येवंभूतः सम्प्रदायो यस्मिन् सम्प्रदायेsस्य महानुभावस्य श्रीवाचस्पतिमिश्रस्य कश्चिन्महत्त्वपूर्णो ग्रन्थो न भवेन्नापि च मिलेदिति । 
 श्रीमिश्रस्य जीवनं सर्वथा सुजीवनमासीद् व्यक्तित्वञ्च तदीयमतीव वन्द्यं प्रशस्तरं चासीदिति चापि सर्वे विद्वांसो दार्शनिका जानन्ति । 
       सांख्यतत्त्वकौमुद्या अन्तिमे भागे लिखितमस्ति यत्-
      'मनांसि कुमुदानीव बोधयन्ती सतां सदा । 
      श्रीवाचस्पतिमिश्राणां कृतिः स्यात्तत्त्वकौमुदी' ।।
   सांख्यतत्त्वकौमुद्यामेव प्रमाणप्रकरणे एवेत्यपि लिखितमस्ति यत्- 
'सर्वञ्चैतदस्माभिर्न्यायवार्त्तिकतात्पर्यटीकायां विचारितं नेहोक्तं विस्तरभयात्' । 
    अपि च न्यायवार्त्तिकटीकायां तृतीयाsध्याये द्वितीये आह्रिके-'प्रपञ्चितं  चैतदस्माभिर्ब्रह्मतत्त्वसमीक्षान्यायकलिकाभ्याम्' इति च लिखितमस्ति  । 'तत्त्वबिन्दु' नामके च ग्रन्थे-'उपपादितं सर्वं न्यायकलिकायाम्' इति च सर्वं लिखितमस्ति । भामत्यामपि च 'विस्तरस्तु ब्रह्मतत्त्ववसमीक्षायाम्' 'उपपादितञ्चैतदस्माभिर्विस्तरेण न्यायकलिकायाम्' इत्थं लिखितमस्ति । एवं भामतीग्रन्थस्यैव समाप्तावपीदं सिखितं विलोक्यते- 
            'यन्न्यायकलिका-तत्त्वसमीक्षा-तत्त्वबिन्दुभिः । 
            यन्न्यायसांख्योगानां वेदान्तानां निबन्धनैः ।।
            समये चैव महत् पुण्यं तत्फलं पुष्कलं मया  । 
            समर्पितमथैतेन प्रीयतां परमेश्वरः' ।।
  एतेषां ग्रन्थानां लेखनेनाsवश्यं प्रतीयते यत् श्रीवाचस्पतिमिश्रस्य वैदुष्यमतीवोच्चकोटिकमासीत्, सर्वत्र च 
दर्शनेषु विस्तृतञ्चासीत् । अत एव श्रीमिश्रं षडदर्शनस्य चाssचार्यं खल्विदानीमपि मन्यन्ते दार्शनिकास्तदीयां कृतिं  विलोकयन्तः । 
   भारतीये दार्शनिके जगति नाsभूत् कोsपि-एवम्भूतो महान् ज्ञानवान् विद्वान् यश्च समस्तानां वैदिकदर्शनानामुपरि लेखनीं समुत्थापितवान्, समुत्थापयितुं वा प्रयतेत । 
  श्रीमिश्रो न्यायवार्तिकस्योपरि तात्पर्यटीकामपि लिखितवान् यश्च न्यायवार्त्तिकग्रन्थोsतीवाsपूर्वोsयं महत्त्वपूर्णग्रन्थोsभ्युपगम्यते । एवमेवाsन्येsपि तत्तद्दर्शनानामुपरि षड्दर्शनाचार्यश्रीमिश्रस्य ग्रन्थाः समुपलभ्यन्ते । यथा-
                                                                      १४      
१. न्यायशास्त्रे चास्ति-'न्यायतात्पर्यटीका'='न्यायसूचीनिबन्धः' । 
२. वेदान्ते-भामती, तत्त्वसमीक्षा अथवा ब्रह्मतत्त्वसमीक्षा । 
३. मीमांसायाम्-न्यायकणिका तथा तत्त्वबिन्दुः ।
४. सांख्यशास्त्रे च-सांख्यतत्त्वकौमुदी । 
५. योगदर्शने चास्ति-तत्त्ववैशारदी ( योगभाष्योपरि टीका ) ।
  षड्दर्शनाचार्यश्रीवाचस्पतिमिश्रस्य बाल्यावस्थात्मककालीनेतिहासोsत्यन्तमेवाsर्थविहीन आसीत् । अयञ्च श्रीमिश्र एतादृशीमर्थविहीनावस्थां गतप्राय आसीत् यदस्य जननवेलायां नाभिस्थानीय 'नाले'ति छेदनकर्त्र्याः 
'भङ्गिन' इत्याख्यायाः शूद्रत्वजात्यवच्छिन्नाया योषितः कृते प्रदातुं पणकादिक, कपर्दिकापर्यन्तमपि नासीत् । तदानीं श्रीमिश्रस्य जननीदमेव व्याहृतवती यदस्य बालकस्य प्राथमिकं यदपि समुपार्जनं भविष्यति मिलिष्यति वा तत्तुभ्यमेवाsखिलं दास्ये  । 
तदन्तरमस्य श्रीमिश्रस्य केनचिद् राजपण्डितेन सार्धं राज्ञ एव समक्षे शास्त्रार्थाsपरपर्यायभूता प्रभूता शास्त्राचर्चा । जाता । तदा राजपण्डितस्य पराजयनिमित्तीभूतः सर्वोsपि पुरस्कारस्तस्यै योषिते 'भङ्गिन' इत्याख्यायै खलु प्रदत्तवान् । 
    तदनन्तरमस्य श्रीमिश्रस्य तन्नामधेयसहितं तदीयं तद्व्यक्तित्वं महतीं ख्यातिं गतमभूत्, विश्वख्यातिञ्च समवाप्नोति स्म । श्रूयते श्रीमिश्रोपाह्वो वाचस्पतिर्यदा ब्रह्मसूत्र-शाङ्करभाष्योपरि टीकां 'भामतीं' लिखितवानासीत्तदा लेखनकाल एवैकदा दिने दीपस्य वर्त्तिका खलु प्रायोsस्तंगताssसीत् । आचार्यः श्रीवाचस्पतिमिश्रश्चिन्तयति यत् पूर्वं वर्त्तिकां पूरयामि आहोस्वित् पङ्क्तिमिति चिन्तासन्तानपरायणस्य तस्याssचार्यप्रवरश्रीमिश्रस्य दीपवर्त्तिका प्रायोsस्तं गताssसीदेवेति तदानिमेव तादृशनाटकावलोकनकुतूहलकुशला श्री आचार्यधर्मपत्नी सौभाग्यसम्पन्ना श्रीभामती दीपवर्त्तिकामग्रे 
सारचयति स्म । 
   प्रश्नः-एतावत्येव काले श्रीमिश्र ऊर्ध्वदिशि चक्षुरुत्थाय पश्यति, पृच्छति च स्वीयां धर्मपत्नीं यद्-हे देवि । 
काsसि त्वम्  ?
   उत्तरम्-भवतामेवास्मि धर्मपत्नी  'भामती'त्यभिधाना । 
  श्रीमिश्रो ब्रूते-देवि ! त्वयोपकृतोsस्मि, सर्वथा भारभूतोsस्मीति त्वदीयं नामधेयस्याहमपि संसारेsस्मिन्नजरताममरताञ्च प्रापयाभि । अत एव ब्रह्मसूत्रशाङ्करभाष्योपरि विहितायाष्टीकाया नामकरणं श्रीमिश्रो 'भामती'त्येव कृतवान्  । 
   यथा-पक्षधरमिश्रः, पार्थसारथिमिश्रः, मण्डनमिश्रः, मुरारिमिश्रश्चेत्येवमादयो विद्वांसो मिथिलादेशवासिन आसन्, तथा मिश्रान्तः श्रीवाचस्पतिरपि  
                        श्रीउदयनाचार्यस्य जीवनवृत्तम्     १५ 
मिथिलादेशनिवास्यासीदिति नूनं विभाव्यताम् । अस्य च आचार्यपादश्रीमिश्रस्य पूज्यचरणो गुरुः श्रीत्रिलोचनमिश्रनामधेय आसीदित्यपि विदाङ्कुर्वन्तु भवन्तः ।
                                    श्रीमिश्रस्य समयोल्लेखः  
      श्रीवाचस्पतिमिश्रस्य समयोल्लेखस्तन्निर्णयो वा तदीय 'न्यायसूचीनिबन्ध' नामकेनैव ग्रन्थेव सर्वथा सुस्पष्टीकृतो भवति । तत्रास्ति स्वयं श्रीमिश्रोल्लिखितमेकं पद्यम्- 
                                     'न्यायसूचीनिबन्धोsयमकारि विदुषां मुदे । 
                                     श्रीवाचस्पतिमिश्रेण वस्वङ्कवसुवत्सरे'  ।।
   इति वचनानुसारतः श्रीवाचस्पतिमिश्रस्य समयोल्लेखोsष्टमशताब्द्याः अन्तिमो भागः, नवमशताब्द्याः प्रथमो वा भागः प्रतीयते । 
   एवं सर्वेषामेव दार्शनिकविदुषां यदा न्यायवार्त्तिकस्थगूढार्थविषयकं ज्ञानं महदेव दुष्करं कठिनञ्चाsभवत्तदा 'भारद्वाज'-नामापरपर्यायभूतोद्योतकराsभिधानवतो व्यक्तिविशेषस्य  'अतिजरती'  वाण्या मर्माsवबोधयितुं श्रीवाचस्पतिमिश्रस्तदुपरि 'तात्पर्य' नाम्नीं टीकां कृतवान्  । 
   अस्या एव टीकायाः प्रभावेनैव खलु श्रीवाचस्पतिमिश्रो न्यायशास्त्रस्य प्रमेयभूतपदार्थाsवबोधने तथा न्यायशास्त्रीयभाष्योपरि विहितन्यायवार्त्तिकस्य गूढरहस्याsवबोधने पूर्णं साफल्यं समवाप्य न्याये जगति तात्पर्याचार्य  नाम्ना प्रसिद्धिं लभमानो वैदिकदार्शनिकसमुदायेनसाधारणीं विख्यातिञ्च प्राप्तवान् । 
अयञ्च षड्दर्शनाचार्यः श्रीमिश्रोsलौकिकपाण्डित्यसम्पत्त्यवच्छिन्नत्वाsवच्छिन्नः सन् सर्वतन्त्रस्वतन्त्रोsभूदिति नहि केषामपि विदुषामविदितोsयं विषयः । 
                                   श्रीउदयनाचार्यस्य जीवनवृत्तम् 
 श्रीउदयनाचार्यो न्यायवैशेषिकविभूतिभूतः सन्नेको महान् ज्ञानवान् विद्वानासीत् । अयञ्च परमदार्शनिकः श्रीउदयनस्तत्तद्देशवासिभिर्दार्शनिकैर्विद्वद्भिर्विभिन्ननामभिर्व्याह्रियमाणो व्यवह्रियमाणश्चासीत् । तथाहि- 
   यथा-क्वचिद् उदयनः, क्वचिद् उदयाकरः, क्वचिद् न्यायाचार्योदयनः, 
क्वचिच्च उदयशङ्कर इत्येवंविधनामभिः प्रोच्चार्यते स्म  । 
   श्रीउदयनाचार्यो न्यायवैशेषिकोभयदर्शनयोरनुपमोsत्युत्कटप्रतिभा, तज्जन्यवैदुष्यसम्पन्नश्चासीत् । अस्य महानुभावस्य विषये इत्थं श्रूयते यद्-यथा  भगवतो भास्करस्योदये जायमानेsन्धकारः सर्वथा समाप्तिं गच्छति । तथैव आचार्य-प्रवर-श्रीउदयनाचार्ये समगते बौद्धप्रभृतिनास्तिकदार्शनिकैर्विस्तारितोsयं शास्त्रीयोsन्धकारः सर्वोsपि विनाशं गतवान् इत्याशयेनैवास्य महानुभावस्य 
उदयाकरः,  उदयशङ्करः, इत्यादिरूपेण सविभक्तिकनामकरणं जातम्  ।  
                                                                                         १६  
  तात्त्विकदृष्टया विचार्यमाणे न्याय-वैशेषिकोभयदर्शनयोः प्राचीन-नवीनयुगाभिसन्धौ दर्शनजीवनस्य खलु आधारभूतः श्रीउदयनो जातः ।
   अयञ्चाssचार्यप्रवरः श्रीउदयनो न्यायकन्दलीकार-श्रीधरस्य समकालीनो 
मैथिलब्राह्मण आसीत् । भविष्यपुराणान्तर्गतभगवद्भक्तमाहात्म्यस्य त्रिंशदध्याये 
सुस्पष्टीकृतोsयं समुल्लेखो मिलति । तथाहि-
     'अथ वक्ष्ये  तृतीयस्य हरेरंशस्य धीमतः ।
     उदयनाचार्यनाम्नस्तु माहात्म्यं लोमहर्षणम् ।।
     भूत्वा स मिथिलाख्ये तु शास्त्राण्यध्यैष्ट सर्वशः । 
    विशेषतो न्यायशास्त्रे साक्षाद् वै गोतमो मुनिः' ।।
  वारमेकं श्रूयते यत्-श्रीउदयनाचार्यः श्रीजगन्नाथस्य, आहोस्वित् श्रीबदरीनाथस्य दर्शनं कर्तुकामस्तत्रैवाssश्रमं गतवान् । तत्र च मन्दिरस्याsवरुद्धं द्वारं विलोक्य क्रुद्धो भूत्वा प्रोवाच- 
           'ऐश्वर्यमदमत्तोsसि मामवज्ञाय वर्तसे । 
           समागतेषु बौद्धेषु मदधीना तव स्थितिः' ।।
  एतेनोदयनाचार्यकथनेन भगवन्तं परमेश्वरं श्रीबदरीनाथम्प्रति श्रीजगन्नाथम्प्रति वा श्रीउदयनाचार्यस्य परमा भक्तिर्निष्ठा वा सूचिता भवति । तादृशीं भक्तिं निष्ठां वा समाश्रित्यैव श्रीउदयनो ब्रूते यद् बौद्धेषु समागतेषु तावत्कालीना त्वदीया स्थितिरस्तित्वञ्चोभयमेव मदधीनमिति । 
   इदमेव च जातम्, यदा सर्वमपि भारतं वर्षं बौद्धैः समाक्रान्तमभूत्, 
नास्तिक=बौद्धवर्गश्च तदीयधर्मश्च सर्वतोभावेन सर्वत्र भारते वर्षे प्रसृतो विस्तृतश्च जातः । 
  एवम्भूतायां परिस्थितौ 'समागतेषु बौद्धेषु मदधीना तव स्थितिः' इति पूर्ववक्तृत्वकलानुसारं भगवतो जगन्नाथस्य बदरीनाथस्य वाsस्तित्वं पुनरक्षुण्णं व्यवस्थापितवान्, संस्थापितवांश्च । 
  बौद्धेः सह शास्त्रीयचर्चायां जायमानायां श्रीउदयनाचार्यस्तर्क-युक्तिप्रमाणान्याश्रित्यैव तांस्तान् नास्तिकप्रभृतीन् बौद्धान् बहुवारं पराजितवान् । 
    एवमेवाsनेकबारं शास्त्रीयविचारचर्चावसरेषु समुपस्थितेषु बहोः कालात् प्रचलितायाम् 'ईश्वरोsस्ति न वेति' 
विचारचर्चायामस्तित्वेतिविधिकोटिमभ्युपगच्छतः श्रीउदयनाचार्यस्य नास्तीतिनिषेधकोट्यवलम्बिभिबौद्धैरेकदा लम्बायमानो विचारः समजीजनत् । 
      'अस्ति चेन्नास्तिको हतः' इत्यादि वदन्नुदयनाचार्यः-
          'नेश्वरो जन्मिनांं हेतुरुत्पत्तिविकलत्वतः ।
          गगनाम्भोजवत् सर्वमन्यथा युगपद् भवेत्' ।। 
                                                                                       १७ 
  इति वदतो बौद्धान् प्रति तद्देशीयं राजानं साक्षिणं विधाय मत्वा च प्रोवाच-राजन् ! अद्य कीदृशो विचारो भवितेति विदाङ्कर्तुं कामये ? 
राजा बौद्धान् प्रतीङ्गितं विधाय प्रोवाच-तदीयमिङ्गितं विज्ञाय बौद्धा वदन्ति स्म । अद्यतनकालाच्छेदेनापि स एव विचारो भविष्यति यश्चेश्वरविषयको विचारः समागच्छति राजन् ! 
   एवं स्थिते श्रीउदयनाचार्यो ब्रूते-राजन् ! पूर्ववत् विचारविधानानुसारन्तु महान् लम्बायमानः कालो लगिष्यतीति तत्र कमपि समयबन्धं स्वीकृत्य विचारो विधेय इत्यव मे प्रतिभाति । स चाsयमस्ति समयबन्धः यत् पराजिताः खल्वेतस्माद् राज्याद्, देशाद्वा बहिष्कृता भवन्तु । नो चेद् विजेतुः पक्षमाश्रयन्तु । 
  अतो ये सन्ति सन्तिष्ठमाना लम्बायमाना इमे शालवृक्षास्तेषूभयपक्षावलम्बिनो वयमारोहणं प्रकुर्मः । तदनन्तरञ्च वृक्षस्योपरिभागाद् वयं कूर्दामः । अस्ति चेदीश्वरस्तस्यास्तित्वं वा तर्हि मां रक्षिष्यति । नो चेद् यादृशी गतिरस्य स्यात्तादृश्येव ममापीति । राजापि 'ओम्'  इत्येवंरूपां स्वीयां स्वीकृतिं प्रदत्तवान्  । 
   प्रत्यक्षातिरिक्तानां सर्वेषामेव प्रमाणानां प्रत्यक्षोपजीवकत्वात् प्रत्यक्षस्य चोपजीव्यत्वात् तस्य च बहुवादिसम्मतत्वाज्जेष्ठत्वाच्चेत्यस्य प्रामाण्यं सर्वथा निर्दुष्टमिति विज्ञेयम् इति मत्वोभयत्वावच्छिन्नं समादिदेश ।
  ततश्च द्वावेव तत्र समारोहितवन्तौ । पुनश्च ततस्तयोर्बौद्धस्तु कूर्दति स्म । 
कूर्दनपरायणस्य बौद्धस्य सर्वेsपि शरीरावयवाश्छिन्ना भिन्नाः सन्तस्तस्यैहिकीं लीलां समाप्तवन्तः श्रीआचार्याः । 
                      श्रीउदयनाचार्यविरचिता ग्रन्थाः 
१. न्यायवार्त्तिक-तात्पर्यटीकाया उपरि श्रीउदयनाचार्यविरचिता 'परिशुद्धि'-नाम्नी टीका । 
२. प्रशस्तपादभाष्योपरि 'किरणावलि'-टीका । 
३. 'कुसुमाञ्जलि'-ग्रन्थः-मौलिकः । 
४. 'आत्मतत्त्वविवेकः' स्वतन्त्रो मौलिको ग्रन्थः ।
५.  'न्यायपरिशिष्ट'-ग्रन्थः ।
                       श्रीआचार्यस्य जन्मकालः 
श्रीउदयनाचार्यस्य जन्मतिथिः ( जन्मकालः )'लक्षणावलि' -ग्रन्थनिर्माणानुसारम् अर्थात् लक्षणावलि -ग्रन्थघटकीभूत-'तर्काम्बराङ्के'त्यादितुरीयपद्या नुसारम् ९८४ ई० सिद्धयति । तदनुसारम् दशमशतकस्योत्तरार्ध एव प्रतीयते । 
  'लक्षणावलि'-ग्रन्थस्य निर्माणकालः ९०६ शकाब्दः , तदनुसारं ९८४ ईसवीयश्चास्ति  ।     
                                                                    १८  
   एतेनेदं सुस्पष्टं प्रतीयते सिद्धयति च यत् श्रीउदयनाचार्यस्यास्तित्वं दशमशताब्द्यामक्षुण्णमासीत्  ।
                                श्रीगङ्गेशोपाध्यायस्य जीवनवृत्तम्  
  श्रीगङ्गेशोपाध्यायः खलु चास्ति मिथिलाप्रान्तान्तर्गत-'मधुवनी'-जिलानिकटवर्त्ति 'मङ्गरोनी'  ग्रमनिवासी-आसीत् । अस्य 'मङ्गरोनी'-ग्रामस्य प्राचीनं नाम 'मङ्गलवनी'  आसीत् । परिगणितचतुर्दशविद्याघटकीभूतेन न्यायविस्तरेत्यनेन न्यायशास्त्रम् ( न्यायदर्शनम् ), परिगृहीतमस्ति । तत्कर्त्रा ( तद् रचयित्रा=तज्जन्मदात्रा ) श्रीमहर्षिगोतमेन विरचितस्य प्रमाणप्रमेयेत्यादिषोडश ( १६ ) पदार्थप्रतिपादकस्य पञ्चाध्यायस्वरूपस्यास्य न्यायदर्शनस्य प्रमाणस्वरूपं केवलमेकमेवांशमादाय श्रीगङ्गेशोपाध्यायश्चिन्तामणिग्रन्थमहानिबन्धभूतं विरचितवान् । स च चिन्तामणिग्रन्थश्चतुर्षु भागेषु चास्ति विभाजनतां गतः । 
  स च महानिबन्धभूतश्चिन्तामणिग्रन्थः कणादतर्कवागीशकृतेन मणिव्याख्यानेन, नैयायिकशिरोमणिकल्पनाधिनाथरघुनाथकृतेन दीधीति-व्याख्यानेन, वर्धमानोपाध्यायविहितेन, चिन्तामणिप्रकाशेन, हरिदासन्यायालङ्कारविरचितेन तत्त्वचिन्तामणिप्रकाशेन, श्रीशङ्करमिश्रकृतेन चिन्तामणिमयूखेन, श्रीपक्षधरमिश्रविहित-तत्त्वचिन्तामण्यालोकेन, श्रीभवानन्दसिद्धान्तवागीशविहितया तत्त्वचिन्तामणिटीकया, श्रीरघुदेवन्यायालङ्कारकृतया तत्त्वचिन्तामणिगूढार्थदीपिकया, महामहोपाध्यायगदाधरभट्टाचार्यकृततत्त्वचिन्तामणिव्याख्यानादिभिर्भूषितोsयं ग्रन्थो महदेव महत्त्वं प्राप्तवान् । 
  स चाsयं चिन्तामणिग्रन्थः द्वादशशताब्द्या अन्ते ( अन्तिमे समये ) विरचितः श्रीगङ्गेशोपाध्यायेन, तेनैव च ग्रन्थेन श्रीगङ्गेशोपाध्यायस्य जन्मतिथिः =जन्मकालो वा द्वादशशताब्द्या अन्तिमो भागात्मकः समयो निश्चीयते । 
      यतस्तत्तत्स्थलेषु समुल्लिखितेन 'एतेन खण्डनकारमतमपास्तम्' इत्यनेन ज्ञायते यत् खण्डनकारः  
दशमशतकस्योत्तरभागे स्वास्तित्वसम्पन्न आसीत्  । 
  प्रत्यक्षाsनुमानोपमानशब्दानां चतुर्णां प्रमाणानां प्रामाण्यं स्वीकुर्वता स्वीय-'चिन्तामणि'-ग्रन्थस्य महत्त्वञ्च प्रदर्शयता श्रीगङ्गेशोपाध्यायेन तेनैव चाsनुपमेन स्वीयग्रन्थेन सम्पूर्णेsपि न्यायशास्त्रे स्वीयं न्यायवैदुष्यपूर्णं रूपं प्रादर्शीत्यत्र नास्ति लेशतोsपि कश्चिद् विवादः । 
  अयञ्चोदयनाचार्यस्य विदुषोsनन्तरकालावच्छेदेन जायमानः खल्वेको नैयायिकप्रवररत्नभूतः प्रभूतो विद्वान् एवाsभूत् मिथिलामण्डलमण्डनरूपो गङ्गेशो मिथिलादेशनिवासी, तथाsलौकिकपाण्डित्यपरिपूर्ण-वर्धमानोपाध्याय पुत्रकश्चासीदिति ।  
                                         श्रीगङ्गेशोपाध्यायस्य जीवनवृत्तम्    १९ 
  अस्य माहनुभावस्य विषये चास्त्येका किम्वदन्ती यदयं श्रीगङ्गेशः स्वीयमातुलगृहे निवसन्, गाश्च चारयन् स्वीयं जीवनं यापयन्नासीत् । 
 अस्य मातुलानी सर्वदा चाsस्मै पर्युसितं भोजनभूतमन्नं कर्पट्टिकाख्यमददत्  । 
एकस्मिन् दिने बुभुक्षित एवाsयं गाश्चारयितुं गतवान्, अथ च सायं समयेsप्ययं महानुभावो गृहं नागतवान्  । 
   अयं वराको गङ्गेशः स्वीयसहाध्यायिषु सर्वाधिको मन्दमतिः प्राक् श्रूयते स्म, किन्तु सहैव सर्वाथा पूर्णनिर्भीकोsप्यासीदित्यपि श्रूयते । 
  वारमेकमस्य वराकस्य श्रीगङ्गेशस्य सहाध्यायिनो गङ्गेशं सर्वथा निर्भीकं मन्यमाना रात्रौ प्रेषितवन्तोsग्निञ्चेतुं श्मशानघट्टे इति । सर्वमूर्तसंयोगित्वेन सर्वत्र विराजमाना श्रीजगज्जननी जगदम्बापार्वती गङ्गेशस्य निर्भीकतां मतेश्चातिमन्दतां सन्निरीक्ष्य हर्षप्रकर्षवदना सती वरं ब्रूहीति प्रोवाच । 
   ततश्चायं श्रीगङ्गेशो न्यायशास्त्रस्य पूर्णवैदुष्यपरिपूर्णां न्यायविद्यां मे देहीत्युवाच । 'तथास्त्विति' वरं प्रदाय माता पार्वती तत्रैवान्तर्दधे  ।
  तादृशजगद्वन्द्यमातृप्रदत्तवरप्रदानरूपकारणवशादेव श्रीगङ्गेशोलौकिकाsदभुतपाण्डित्यप्राप्तिकरो जातः । तदनन्तरं भगवद्भास्करोदये जायमाने एव यदा गृहमागतवान् श्रीगङ्गेशस्तदाsस्य मातुलो वदति 'त्वं गौः' इति ।
  श्रीगङ्गेशो ब्रूते गोत्वावच्छिन्नो गौर्भवति, अर्थाद् गोत्वं यस्मिन्नधिकरणे वर्तते स एव गौः कथ्यते, इति 'गो'-शब्दस्य प्रवृत्तिनिमित्तम्=शक्यतावच्छेदकं यद् गोत्वं तदधिकरणं गौरित्यर्थः । तच्च गोपदस्य प्रवृत्तिनिमित्तं गोत्वं नास्ति मयीति नाsहं गौः । 
  किन्तु ब्राह्मणत्वरूपस्य प्रवृत्तिनिमित्तस्य, मनुष्यत्वरूपस्य वा प्रवृत्तिनिमित्तस्य मयि सत्त्वेनाsहं ब्राह्मणो वा मनुष्यो वाsस्मीत्युभयत्वावच्छिन्नो वेति । 
 गौरिति शब्दप्रयोग औपचारिकश्चेत्तदा भवानपि गौः । उक्तञ्च -
    किं गवि गोत्वमुतागवि गोत्वञ्चेद् गवि गोत्वमनर्थकमेतत् । 
   भवदभिलषितमगोरपि गोत्वम्भवतु भवत्यपि सम्प्रति गोत्वम् ।।
इदञ्च श्लोकात्मकं प्रमाणं श्रीगङ्गेशोपाध्यायस्य जीवनचरित्रे विलोक्यताम् । 
  अस्य गङ्गेशोपाध्यायस्य विषये केषाञ्चिद् विदुषामिदमप्यस्ति कथनं 
यत्-अयं गङ्गेशः कस्मिंश्चिद् विद्यालयेsधीयान आसीत् । तत्र वारमेकं रात्रौ सर्वेषां छात्राणामध्ययनात्मकव्यापारमसाप्त्यनन्तरं उपहासेsयं परामर्शो जातो यदीदानीं रात्रौ द्वादशवादनानन्तरं कश्चिच्छात्रः श्मशानं व्रजेच्चेत्, ततश्च प्रमाणभूतं तत्रत्यमग्निं तदभावे भस्म वाssनयेत्तदा तं वयं परमधन्यवादपात्रं पुरस्कारार्हञ्च मन्यामहे  ।  
                                                                                     २० 
  तदा गङ्गेशः प्रोवाच यदहं गन्तुं शक्नोमि गच्छामि च । गच्छन्तं तमेकश्छात्रो व्याजहार यत् श्मशान इतोsस्ति दैशिकपरत्वमापन्नो देशोsतस्त्वं भगवत्याः-'तारा'-देव्या नाम वाचा समुल्लिखन् मनसा संस्मरंश्चेतः प्रयाहि । गहगेशोsपि गच्छन् भगवत्यास्त तारा-देव्या नामधेयं सम्यग् रटन् संस्मरंश्च तस्याश्चरणारविन्दयोस्तथा लीनोsभूद् येन स्वात्मानमपि विस्मृतवान् । 
     श्मशानप्रदेशप्राप्त्यनन्तरकालावच्छेदेन किम्पश्यत्ययं गङ्गेशः यत्-साक्षात् पुरोवर्तिप्रदेशावच्छेदेन जगद्वन्द्या भगवती जगदम्बा तारा तत्रैव चास्ति सन्तिष्ठमाना । जगदम्बायाः श्रीतारदेव्याः साक्षाद् दर्शनं विधाय महान्तं हर्षप्रकर्षं समुपागमत् श्रीगङ्गेशः ।
         श्रीतारा-वरं ब्रूहि वत्स । 
         गङ्गेशः-न्यायशास्त्रे पूर्णवैदुष्यपूर्णां विद्यां केवलं कामये । 
        श्रीतारा-'तथास्तु' इत्युक्त्वा सा भगवती तारा तत्रैवान्तर्दधे । 
   एतेन वरस्वरूपपरमपवित्राssशीर्वादेनाsयं श्रीगङ्गेशोपाध्यायोsनुपमन्यायवैदुष्यसम्पन्नो मतिनिष्ठं मान्द्यञ्च सर्वथा सर्वतोभावेन दूरीकुर्वाणोsद्भुतं विलक्षणमलौकिकं न्यायशास्त्रीयं पूर्णं पाण्डित्यं समवाप्तवान्  । 
  तदानीं धरित्रीतलेsस्मिन् स्वीये समयेsयमेक एव विद्वानभूदतोsस्य प्रतिपक्षी नासीदन्यः कश्चित् । 
  प्रातःकाले जायमाने एव छात्राः शयानं श्रीगङ्गेशोपाध्यायं विलोक्य प्रोचुः-अये 'गौ' । समुत्तिष्ठ । 'गौः'  
इत्यस्य 'मूर्ख' इत्यर्थः । यतो 'गौ'रस्ति पशुः, पशुश्च मूर्खो भवत्येव । यथा-पश्वादिश्चाsविशेषात् इत्यादि । 
  अस्योत्तरमाह श्रीगङ्गेशः-यद् गोत्वावच्छिन्नत्वेन मां सम्बोधितवन्तो भवन्तः । तत्र मया पृच्छ्यन्ते सर्वेsप्यन्तेवसन्तो भवन्तः ।
  भवतां सर्वेषामेव 'गौ'रिति कथनं मां प्रति सर्वथा निराधारमेव, यतो नाsहमस्मि गौरिति । गवि एव गोत्वस्य वर्तमानत्वात् । यदि च गोभिन्ने गोत्वं वर्तते इत्युच्यते, तदा भवानपि गौः, तर्हि मामेव कथं गौरिति वदति भवान् । तथा चेदमेव पूर्वोक्तमनुवदति-
     किं गवि गोत्वमुताsगवि गोत्वं चेद् गवि गोत्वमनर्थकमेतत्  । 
  भवदभिलषितमगोरपि गोत्वं भवतु भवत्यपि सम्प्रति गोत्वम् ।।
                                                                             -न्या० सि० मु० न्यायेतिहासः  । 
                         जरन्नैयायिकः श्रीजयन्तभट्टः 
  पद-वाक्य-प्रमाणपारावारीण्स्य श्रीजयन्तभट्टस्य जन्मतिथिः=जन्मकालस्तथा स्थितिकालस्तदीयपुत्रेण विरचितस्य 'कादम्बरीकथासार' -नामकग्रन्थस्यानुसारेण प्रायः-नवमशताब्द्या उत्तरभागात्मक एव कालः प्रतीयते  ।  
                                                                            २१ 
  न्यायमञ्जरीग्रन्थे वाचस्पतिमिश्रस्य तथाssनन्दवर्धनस्योल्लेखानुसारमप्यस्य श्रीभट्टस्याsस्तित्वाकलस्तथा स्थितिकालः नवमशताब्द्या उत्तरार्ध एव विज्ञायते । 
  श्रीजयन्तभट्टो गौडदेशवासित्वेन गौडब्राह्मणस्तथा भारद्वाजगोत्रोत्पन्नश्चासीत् । एवमयं गौडवंशावतंसः श्रीभट्टः काश्मीरदेशवासित्वेन तथा महादेवापरपर्यायभूते शङ्करे  'शिवे'sव्यभिचारिणीभक्तिभावनाभाविताsन्तःकरणत्वेन परम ( कट्टर ) शैव आसीत् । 
  अस्य पूर्वजा जना बङ्गदेशनिवासिनः श्रूयन्ते । अर्थादस्य प्रपितामहः श्रीशक्तिस्वामी बङ्गदेशतः काश्मीरदेशमागत्य पश्चिमदेसवासी जातः  । 
  अत्रागत्याsस्य प्रपितामहः श्रीशक्तिस्वामी मुक्तपद  अपरपर्यायभूतस्य श्रीमुक्तापीडस्य महाराजस्य, अपरनाम्नः श्रीललितादित्यस्य प्रधानमन्त्री चाsभूत् । 
  अयञ्च श्रीशक्तिस्वामी महान् त्यागसम्पन्नः सन्नेक आदर्शभूतः प्रभूतः पुरुष आसीत् । तथा श्रीजयन्तभट्टस्य पितृपाद-श्रीचन्द्रप्रकाशस्य पितामहः श्रीशक्तिस्वामी आसीत्, अस्य चतुर्थश्रेण्यां 
( चैथी पीढी में )  श्रीजयन्तभट्टः समजीजनत् । 
  श्रीजयन्तभट्टः महतीं ख्यातिं गतो न्यायशास्त्रे लोकोत्तरविशिष्टपाण्डित्यपिरपूर्णो महान् विद्वानासीत् । गङ्गेशप्रभृतयोsपि महान्तो विद्वांसः श्रीजयन्तभट्टं  जरन्नैयायिक शब्देनोच्चारयन्ति स्म । 
   जरन्नैयायिकस्य श्रीजयन्तभट्टस्य विद्वत्ताया महत्ताsनेनापि प्रमाणपुरुषेण ज्ञायते यत् प्रमाणभूतः पुरुषः षड्दर्शनाचार्यः श्रीवाचस्पतिमिश्रोsपि महोद्भटविद्वान् अस्य शिष्य आसीत् । अत एव तत्त्वातं श्रीभूट्टं श्रीगङ्गेशोsपि प्रणनाम । उक्तञ्च- 
      अज्ञानतिमिरशमनीं परदमनीं न्यायमञ्जरीं रुचिराम् । 
      प्रसवित्रे प्रभवित्रे विद्यातरवे गुरवे नमः ।।
                                                                     -न्यायकणिकायाः प्रारम्भः ।
  न्यायमञ्जरीकारः श्रीजयन्तभट्ट एवासीत् साक्षात्, अतोsनेनापि सुस्पष्टमिदं सिद्ध्यति यत् श्रीवाचस्पतिमिश्रोsप्यस्यैव महानुभावस्य श्रीजयन्तभट्टस्य भारद्वाजगोत्रोत्पन्नस्यैवाsस्मदगोत्रस्यैवैकः सदस्य आसीत् । 
   श्रीजयन्तभट्टश्चार्वाकबौद्धदार्शनिकसिद्धान्तानां खण्डनं सम्यक्  कृतवान् , स्वीयसिद्धान्तश्च महाद्वैदुष्यपूर्णदृष्टया संस्थापितवान् । 
  श्रीजयन्तभट्टस्य महाविदुषो विषयेsयमप्यस्ति समुल्लेखनीयो विषयः यत्-
अस्य न्यायमञ्जरी ग्रन्थस्य लेखनात्मकं कार्यं माहबन्धनभूते प्रभूते स्थानेsयं  
                                                                         २२   
श्रीभट्टो विहितवानिति श्रूयते । इयञ्च 'न्यायमञ्जरी' गौतमस्य कतिपयसूत्राणामुपर्येव 'प्रमेयबहुला वृत्ति' स्वरूपान्विता वर्तते इत्यपि श्रावणप्रत्यक्षविषयीक्रियते । तच्च बन्धनभूतं स्थानं न्यायमञ्जरीस्थश्लोकेन सूच्यते-
                     राज्ञा तु गह्वरेsस्मिन् शब्दके बन्धने विनिहितोsहम् । 
                      ग्रन्थरचनाविनोदादिह हि मया वासरा गमिताः ।। 
                                                                                            -न्यायमञ्जरी । 
  इदञ्च बन्धनभूतं स्थानं किमपि गृहं स्याद्, राजप्रासादो वा कश्चिदैकान्तिः स्थानविशेषः स्यात्, कारागारो वा स्यादिति तु विचारास्पदीभूतोsयंविषयः ।
                                            श्रीवर्धमानोपाध्यायः 
  एवन्तु वर्धमानोपाध्यायनामानो बहवो विद्वांसोsभूवन् । परन्तु गङ्गेशोपाध्यायपुत्रस्य तथा शिष्यस्य श्रीवर्धमानोपाध्यायस्यैवाsस्माभिः  समुल्लेखो विधीयते । यथा-न्यायनिबन्धप्रकाशान्ते-
                         'न्यायम्भोजपतङ्गाय मीमांसापारदर्शिने ।
                         गङ्गेश्वराय गुरवे पित्रेsथ भवते नमः' ।।
  एतेनापि सुस्पष्टमिदं विज्ञायते यदस्यैवाssचार्यप्रवर-श्रीवर्धमानोपाध्यायस्य निमित्तकारणीभूतो जन्मदाता श्रीगङ्गेशोपाध्याय एवाssसीत्, अयमेव च श्रीउपाध्यायोsस्य जन्मदातृत्वेन पिताsप्यासीत्, गुरुरपि चेति विज्ञेयम् ।  
    यद्यपि अयञ्च श्रीवर्धमानोपाध्यायो नासीत् स्वीयपितृसमो बुद्धिमान् प्रतिभावांश्च । तथापि 
तत्रेदमवश्यमेवाsस्ति वक्तव्यं यत्-स्वल्पे एव वयसि मिथिलायामाचार्यप्रवर-श्रीगङ्गेशोपाध्यायस्याsनन्तरं बहवो विद्वांसो लेखकाश्चाsभूवन्  ।
  परन्तु तत्र नूतनशैल्या विशेषतो द्वावेव विद्वांसावभूताम् । ययोरेकः श्रीगङ्गेशोपाध्यायस्य पुत्रः श्रीवर्धमानोपाध्यायः, अपरश्च श्रीपक्षधरमिश्रः ।
  द्वावेवेमौ महान्तावनुपमवैदुष्यमसम्पत्तिमन्तौ विद्वांसौ न्यायशास्त्राम्बुराशये राशित्वम्, तत्साधनम्, तदतिरिक्तञ्चापेक्षितं सर्वमेव प्रदत्तवन्तौ । 
    इमौ द्वावेव विद्वांसौ मैथिलवंशावतंसभूतौ प्रभूतौ ब्राह्मणकुलसदने जन्मानावभवताम् । तत्र श्रीवर्धमानोपाध्यायस्य जन्मकालः-१३ शताब्दी प्रमात्वेन सुनिश्चिता वर्तते इत्यत्र नास्ति कोsपि विचिकित्सावसरः ।
      श्रीवर्धमानोपाध्यायविनिर्मिताः सन्तीमे ग्रन्थाः-
यथा-१. न्यायनिबन्धप्रकाशः, २. न्यायपरिशिष्टप्रकाशः, ३. अन्वीक्षानयतत्त्वबोधश्चेति सन्ति त्रय एव ग्रन्थाः।
                                                                 २३ 
                                           श्रीपक्षधरमिश्रः 
  श्रीपक्षधरमिश्रो नवीनशैलीतः प्रगतिशील एको महान् तावत्कालीनोद्भटविद्वानासीत् । श्रूयते यत् पक्षधरमिश्रस्यैवाsपरं नाम जयदेवोsप्यासीत्, अतः पक्षधरमिश्र, जयदेवमिश्रेति नामधेयद्वयमेकस्यैव व्यक्तिविशेषस्य प्रतीयते  ( सुनिश्चीयते ) । 

  श्रीमिश्रविषये चास्त्येका किंवदन्ती यत्-श्रीमिश्रस्य स्थितिर्यदा गर्भे एवाssसीत् तदाsस्य पितुः दक्षिणदेशवासिना वेदान्तशास्त्रस्याsपूर्वेण विदुषा श्रीहंसभट्टेन सह शास्त्रार्थो जातः, स च पूनादेशनरेशस्य राज्ये एव सम्पन्नोsभूदिति श्रूयते  । तत्र च पक्षधरस्य पिता हंसभट्टेन जायमानशास्त्रार्थे पराजितोsभूत् । तादृशपराजयेन महद्दुःखं समनुभवन्नस्य पिता मार्गे एव खलु गतासुर्जातः । मृत्योः कतिपयक्षणेभ्यः प्राक्कालावच्छेदेनैव श्रीमिश्र-पितृदेवः स्वसहाsवस्थितं छात्रं प्रति प्रोवाच-यत्त्वं गृहं गत्वा स्वीयां गुरुपत्नीस्वरूपां मातरं प्रति सर्वमपीदं वृत्तं सम्यङ् निवेदय ( श्रावयेत्यर्थः ) । तेन चान्तेवासिनापि सर्वं वृत्तं गृहं श्रावितम् । तदनन्तरं समुत्पन्नोsतीव परमवैदुष्यपूर्णो महोद्भट विद्वान् श्रीपक्षधरमिश्रः सकलं समाचारं श्रुत्वा महद् दुःखं समनुभूतवान् । प्रतिज्ञातवांश्च यद् यादृशं खल्वद्वैतवादमाश्रित्य मदीयं पितृचरणं पराजितवान् हंसभट्टः, अहमपि तमेव विषयं समाश्रित्य तत्रैव राज्ये पराजेष्यामि हंसभट्टम् इति । 
  पक्षधरमिश्रः स्वीयपितृव्यचरणयोः सन्तिष्ठमानो निजमखिलमध्ययनं समाप्तवान्, तथा लोकोत्तरमनुपममद्भुतं वैदुष्यञ्च समवाप्तवान्  । 
पूर्णवैदुष्यमवाप्त्यनन्तरमेकस्मिन् दिने किं जातं यत्-श्रीपक्षधरमिश्र आवश्यक कार्यवशात् पूनाप्रदेशं 
गतवान् । अकस्मादेव तत्र हंसभट्टेन विदुषा शास्त्रार्थस्य कारणसामग्री समुपस्थिताsभूत् । तदा हंसभट्टशिष्यो ब्रूते -
             'पलायध्वं पलायध्वं रे रे बर्बरतार्किकाः ।
             हंसभट्टः समायाति वेदान्तवनकेसरी' ।। 
 पक्षधरमिश्रोsप्याह- 
     'भिनत्तु सिंहः करिराजमस्तकं करोतु वासं गिरिगह्वरेषु । 
   तनोतु वेगं पवनातिरेकं तथापि सिंहः पशुरेव नान्यः' ।।
तदनन्तरं तत्रैव पूनाराज्ये द्वयोर्वाचा सङ्घर्षपूर्वकं वाचनिकं शास्त्रार्थलक्षणलक्षितं तुमुलं वाग्युद्धं समभूत् । 
  हंसभट्टः-त्वयोक्तपूर्वश्लोकघटकीभूतः कोsसौ पशु रित्युच्यताम् । 
  पक्षधरमिश्रः-पशुत्वजात्यवच्छिन्नो व्यक्तिविशेष एव पशुः । लोमवल्लाङ्गूलवानेव वा पशुरित्यपि व्याहर्तुं शक्यते ।  
                                                                     २४      
  हंसभट्टः-का सा जातिः-यां जातिमाश्रित्य सर्वेषां पशूनां बोधो सुगमतया भवति, भवितुं वा शक्नेति ? 
 पक्षधरमिश्रः-नित्या सती पशोरितरव्यक्त्यवृत्तित्वमापन्ना च सती सकलपशुमात्रनिरूपितवृत्तितावती जातिः ( पशुत्वरूपा ) ।
हंसभट्टः-'एकमेवाद्वितीयं नेह ना नास्ति किञ्चन' इत्यादिश्रुत्यनुरोधेन ब्रह्मणोsतिरिक्तस्य सर्वस्यापि प्रपञ्चस्य मिथ्यात्वेन अनित्यत्वं सिद्ध्यति ।  तथा 'सत्यं ज्ञानमनन्तं ब्रह्म', 'नित्यं विज्ञानमानन्दं ब्रह्म' इत्यादिश्रुतयश्च ब्रह्मणो नित्यत्वं कथयन्ति  ।
पक्षधरमिश्रः-'एकमेवाद्वितीयम्' इत्याद्यद्वैतबोधिकाश्च श्रुतयः भेदं, भेदव्याप्यद्वैतपक्षमेव समर्थन्ति । यतोsस्माकं बाबाविश्वनाथोsप्येक एव तथा तत् सजातीयद्वितीयरहितत्वेन चाsद्वितीयोsपीति मन्तव्यम् । अपि च-
                 प्रत्यक्षादिप्रमाणसिद्धविरुद्धार्थप्रबोधकः  ।
                  वेदान्तो यदि शास्त्रं स्याद् बौद्धैः किमपराध्यते  ।।
भवता प्रतिपादितं जगतो मिथ्यात्वमपि नैव साधु सङ्गच्छते । यतः-
       'तस्माद् यन्नास्ति नास्त्येव यत्त्वस्ति परमार्थतः' ।
श्रुतयोsपि सर्वा एव द्वैतपरा भेदपराश्च बोध्याः ।
  इत्थञ्च ब्रह्मणो व्यतिरिक्तं किमपि नास्ति यच्चास्ति तत् सर्वं मिथ्याभूतमेवेति यदस्ति ते कथनं तत् सर्वं धूल्याक्षेपायितमेवेति विभाव्यताम्  । 
   एवं वदता महाविदुषा श्रीपक्षधरमिश्रेण वेदान्तवनकेसरी हंसभट्टः सर्वथा समाधानशून्यो व्यधायीति तत्र पूनाराज्ये विदुषां समुदाये च श्रीमिश्रो महतीं प्रतिष्ठां लब्धवान् । 
  श्रीमिश्रश्चिन्तामणेरुपरि  'आलोक'-टीकाविधानेन सकलविश्वतः समस्तमपि न्यायशास्त्रीयमन्धकारं दूरीकृतवान् । नैतावन्मात्रं पर्याप्तं न्यायशास्त्रीयग्रन्थेषु स्वीयस्वतन्त्रविचारधारावत्त्वेsपि शास्त्रार्थेsपि विलक्षणपाण्डित्यपरिपूर्णत्वेन महानेवाsलौकिकोsद्भुत विद्वानासीत् । तथा चोक्तम्- 
          'शङ्करवाचस्पत्योः सदृशौ शङ्करवाचस्पती । 
          पक्षधरतिपक्षी लक्ष्यीभूतो न च क्वापि' ।।
   श्रीपक्षधरमिश्रो मिथिलादेशस्थानीय आसीत् । अधुनातकालावच्छेदेनापि श्रीपक्षधरस्य विषयेsस्त्येकेदृशी किंवदन्ती यदिमे श्रीमिश्रमहोदया वारमेकमेकस्मिन् जायमाने शास्त्रार्थे ( शास्त्रीये विचारे ) वक्तुं प्रेरिताः श्रूयते यदस्य श्रीमिश्रमहोदयस्यैकपक्षपर्यन्तमेकमेव विषयं समवलम्ब्य वक्तृत्वेन 'पक्षधरे'ति 
नामकरणं जातम् । यथा पलायनकूर्दनेत्यादि कर्मकर्तुः कस्यचिद् व्यक्तिविशेषस्य कुद्दू इति नामधेयम्  उपनामधेयं वा भवति । तत्त्वतो विचार्यमाणे 'पक्षधर' 
                                                                           २५ 
इति भवत्युपनामधेयम् । तद्वदेव हि  कुद्दू इत्यपि उपनामधेयमस्तीति  विज्ञेयम् । 
अतएवेदानीमिदमपि सत्यं प्रतीयते यत् अस्य श्रीमिश्रस्य पूर्वकालीनां नामधेयं 'श्रीजयदेव' एवाssसीत् न तु 'पक्षधरे' ति ।
केषाञ्चिद् विदुषामिदमप्यस्ति कथनं यत्-'चन्द्रालोक'-ग्रन्थनिर्मातुर्जयदेवस्यैव नामधेयं 'पक्षधरे'त्यासीत् , नत्वेतदतिरिक्तोsन्यः कश्चन प्रतीयते पक्षधरः ।
अन्येषाञ्च विद्वन्मतल्लिकानां विदुषामिदमस्ति निगदनं यच्छरीरद्वयावच्छिन्नौ प्रत्युच्चारणं शब्दो भिद्यते इति नियमात्-नामद्वयधारिणौ व्यक्तिविशेषाविमौ भिन्नौ भिन्नावेव स्तः ।
  इदञ्चास्ति सर्वथा प्रमात्मकं ज्ञानं यदयं श्रीपक्षधरमिश्रश्चासीत् न्यायशास्त्रस्य लोकोत्तरप्रतिभा, विद्वत्ता परिपूर्णश्चाsसाधारणो महान् विद्वान् इति ।  अयञ्च न्यायशास्त्रविषयकोsलौकिकप्रतिभाससम्पत्तिरूपो गुणस्तथाsसाधारणञ्च न्यायशास्त्रविषयकं वैदुष्यं स्वभावसिद्धं जन्मजातञ्चसीदिति सर्वेsपि विदाङ्कुर्वन्ति दर्शनशास्त्रवेत्तारो विशेषतश्च न्यायशास्त्रवेत्तार इति । 
इतोsतिरिक्तं साहित्यशास्त्रेsप्यस्य श्रीपक्षधरमिश्रस्याsलौकिकं महत्त्वपूर्णं वैदुष्यमासीदित्यपि न तिरोहितमस्ति केषामपि विदुषाम् । अयञ्च श्रीमिश्रमहानुभावः साहित्यशास्त्रेsपि 'प्रसन्नराघव' -नामकं ग्रन्थं लिखितवान् । 
   अपि च 'स्वर्णे सुगन्धः' इति न्यायेन नैयायिकशिरोमणिः कल्पनाधिनाथो रघुनाथोsप्यस्य श्रीमिश्रस्य न्यायशास्त्रे यशोवर्धन, तत्परिवर्धनपरो भूत्वा चाsस्याsसाधारणप्रतिभायां महत्त्वपूर्णे च वैदुष्ये नूनमाविष्कारं दर्शितवान्, संस्थापितवांश्च । 
  अस्य श्रीमिश्रस्य विषयेsयमप्यस्त्येको महत्त्वपूर्णो विषयः-यत् सार्वभौमश्रीवासुदेवस्य पार्श्वेsध्ययनशीलस्याsस्य श्रीरघुनाथशिरोमणेः समस्तन्यायशास्त्राsध्ययनसम्पादनानन्तरमपि पूर्णसन्तुष्टेरजायमानत्वेन पुनरध्ययनकामोsयं श्रीशिरोमणिः श्रीमिश्रस्य पार्श्वे मिथिलां गतवान् । महदेव काठिन्यं समनुभवन् खल्वयं श्रीशिरोमणिः श्रीमिश्रस्य सान्निध्यं समवाप्तवान् । श्रीमिश्रनिरूपितसान्निध्यसमवाप्त्यनन्तरं श्रीपक्षधरमिश्रोsपि तन्निष्ठमधिकारित्वञ्च विज्ञाय न्यायशास्त्रीयपदार्थविषयेsस्य सर्वा अपि हृदयग्रन्थीर्निराकुर्वन् तत्रत्यान् सर्वसंशयांश्च छेदनभेदनतां नयमानस्तदीयं न्यायशास्त्रसम्बन्धलौकिकं पाण्डित्यं सम्पादितवान् । 
  अतस्तात्त्विकदृष्ट्या विचार्यमाणे श्रीपक्षधरमिश्रस्य कृते महानैयायिकशब्दप्रयोगो नातिशयोक्तिं धत्तेsतस्तदस्ति सर्वथा भूषणंं न तु दूषणम्, यतस्तस्य प्रयोगस्य वास्तविकताद्योतकत्वात् ।  
                                                                                    २६   
 अस्य महानैयायिकत्वद्योतकं प्रमाणान्तरमप्यस्ति यत्-अत्र 'मिश्रानुयायिनः' इत्यादि गादाधरी-प्रामाण्यवादग्रन्थमाश्रित्य दीयमानायाः संशयपदव्यावृत्तेर्जटिलतायाः कठिनतायाश्चाsनुभवेनापि सुस्पष्टमिदं विज्ञायते यत् क्षीपक्षदरमिश्रोsवश्यमेव महानैयायिक आसीत् इत्यस्य तत्प्रयोगः साधुः सङ्गच्छते । 
    एवं पक्षताग्रन्थस्य 'संशय' एवं 'संशययोग्यता' घटितकल्पोsपि श्रीमिश्रस्य पाण्डित्यनिष्ठं महत्त्वं महानैयायिकत्वञ्च सूचयति द्योतयति च । 
  बारमेकं श्रीपक्षधरमिश्रस्य श्रीशङ्करमिश्रेण सह वाक्सङ्घर्षो जातः । 
श्रीमिश्रो हस्तिनमारुह्य यदा स्वयं कमपि सम्बन्धिनं साक्षात्कर्तुं ग्रामान्तरं गच्छन्नासीत् तदा स मार्गः संयोगवशात् श्रीशङ्करमिश्रस्य द्वारत एव समागच्छति स्म, श्रीशङ्करमिश्रश्च तत्रैव सन्तिष्ठमान आसीत् । 
   पक्षधरमिश्रश्चाsभिमानवशात् आहोस्वित् मानसिकवृत्तीनां शास्त्रीयपदार्थचिन्तासन्तानसंलग्नरूपकारणवशात् श्रीशङ्करमिश्रं न ननाम, नापि च यात्रापूरकहस्तिवाहनतोsधस्तादेवाsवतीर्याsधोदेशसंयोगं विहितवान्, यतः श्रीशङ्करमिश्रस्य तदपेक्षया ज्येष्ठत्वात्, अत उभयत्वावच्छिन्नकार्यविधानस्य नितान्तमावश्यकत्वेन तदभावदर्शनात् श्रीशङ्करमिश्रस्याssवेशो जातः । आवेशावच्छिन्न एव श्रीशङ्करमिश्रः प्रोवाच यत्- 
  उच्चैः  पतनम् ।
  उत्तरम्-तर्हि ध्रु वे व्यभिचारः ।
  शङ्करः-सोsपि पतिष्यत्येव ।
  पक्षधरः-प्रागभावे मानाभावः ।
  शङ्करः-त्वं गौः, अर्थात् मूर्खः ।
  पक्षधरः-
  'किं गवि गोत्वमुताsगवि गोत्वं चेद् गवि गोत्वमनर्थकमेतत् । 
 भवदभिलषितमगोरपि गोत्वम्भवतु भवत्यपि सम्प्रति गोत्वम् ।।
एवं क्रमेणाsयं विचारो महानेव लम्बायमानो जातोsतः सर्वस्यापि शास्त्रार्थलक्षणलक्षितस्य विचारस्याsत्र समुल्लेखविधाने गुरुतरभारगर्भितोनयं ग्रन्थः स्यात् । स चाsत्र प्रकाशकेन ग्रन्थगौरवभिया निषिद्धः । 
  अयमस्ति श्लोकार्थः-'गौ' रित्यस्य गोत्वविशिष्टोsर्थः । पृच्छति पक्षधरः-किं गवि गोत्वं वर्तते गोभिन्ने वा गोत्वमस्तीत्युच्यताम ? यदि गवि ( गोत्वविशिष्टे ) गोत्वं वर्तते, तर्हि भवत्यात्माश्रयो दोषः । तदेवोक्तं चेद् गवि 
गोत्वमनर्थकमेतत्'। यदि च अगवि ( गोभिन्ने ) गोत्वं वर्तते इत्युच्यते, तदा भवतोsपि गोभिन्नत्वात् भवानपि गौरित्यर्थः । तदा तु समानो दोषः-इति तु परमार्थः  ।  
                    श्रीवासुदेवसार्वभौमः       २७ 
                       श्रीवासुदेवसार्वभौमः  
 श्रीवासुदेवसार्वभौमः खलु बङ्गालदेशनिवासी बङ्गाली ब्राह्मण आसीत् । 
अस्य जन्मकालश्चतुर्दशशताब्दीं कथयन्ति मनीषिणः । 
   अपरे च विद्वांसः पञ्चदशशताब्द्याः षोडशशताब्द्याश्च मध्यकालमेवाsस्य श्रीसार्वभौमस्य जन्मकालं वदन्ति । परन्तु कर्णाकर्णिकया श्रवणमात्रमेतन्न तु वास्तविकत्वेन निर्धारयितुं शक्नुमः ।
  अस्य श्रीसार्वभौमस्यापि महानैयायिकत्वविषये चास्ति श्रीरघुनाथशिरोमणिरेव प्रमाणम्, यतोsस्य श्रीसार्वभौमस्य श्रीशिरोमणिः प्रधानभूतः प्रभूतः प्राचीनतमश्चाsन्तेवसन्नासीदित्यनेनाsनुमीयते यत् श्रीसार्वभौमोsपि महानैयायिकेषु परिगण्यते स्म । अत एव- 
  'सर्वतो जयमन्विच्छेत् शिष्यादिच्छेत् पराजयम्' । इत्यादि किम्वदन्ती अप्यत्रैव सङ्गच्छते शोभते च । इमां किम्वदन्तीं समाश्रित्यैव वयमिदमपि व्याहर्तुं शक्नुमो यत्-न केवलमयं श्रीसार्वभौमो महानैयायिक एवाssसीत् अपि तु तथाविध एव भाग्यशाल्यपीति विज्ञेयम् । यतो गुरूणां धनं खलु शिष्या एव प्राधान्येन भवन्ति । 
अत एव-
'विद्यायोनिसम्बन्धाद् वुञ्' इति सूत्ररूपेण श्रीपाणिनेः कथनमपि साधु सङ्गच्छते  । 
श्रीवासुदेवसार्वभौमश्चिन्तामणिग्रन्थोपरि यां टीकां विहितवान्, तस्याः खण्डनं तदीयशिष्यः श्रीशिरोमणिरेव कृतवान् । 
 एवं श्रीसार्वभौमस्य स्वीयं स्वतन्त्रं मतमपि प्रायोsधिकांशतः सर्वत्रैवोपलभ्यते । यथा-'सार्वभौममतमाशंक्य निराचष्टे' इत्यादि  ।
 तथैव एवंविधा अपि  कियन्तः सिद्धान्ता अस्यैव श्रीसार्वभौमस्य समुपलभ्यन्ते मिलन्ति च, ये चाsनेनैव सन्ति स्वातन्त्र्येण संचालिताः । यथा-
   प्रश्नः-किं नामोभयनिष्ठमुभयत्वम् ? 
 उत्तरम्-एकविशिष्टापरत्वमेवोभयत्वम् । उदाहरणार्थं यथा-भूतत्वमूर्तत्वोभयत्वं हि  भूतत्वविशिष्टमूर्तत्वस्वरूपम्  । 
  एवमेव 'विशिष्टं शुद्धान्नातिरिच्यते' अयमपि नियमः सिद्धान्तो वा तन्निर्मितत्वेन तदीय एव । यथा सत्ता=गुणकर्मभेदविशिष्टसत्ता चाsस्ति परस्परमभिन्नैव, भेदराहित्यावच्छिन्नत्वात् । वै० सामानाधिकरण्यसम्बन्धेन  । 
  अस्य च नियमस्य सिद्धान्तस्य वाsप्यस्ति आधारभूतो नियमः सिद्धान्तो वा 'विशेष्यवृत्तिधर्मस्य विशिष्टानुयोगिकाsभावानङ्गीकारात्'  इति । अर्थात् गुणकर्मान्यत्वविशिष्टमत्तेत्यत्र विशेष्यीभूतायां सत्तायां वर्तमानस्य सत्तात्वस्याsभावो गुणकर्मभेदविशिष्टसात्तायां नाङ्गीक्रियते, नाप्यङ्गीकर्तुं शक्यते इति ।  
                                                                                     २८  
    इत्थञ्चाsस्य श्रीवासुदेवसार्वभौमस्य पाण्डित्यं वैदुष्यं वा लोकोत्तरत्वेन वैलक्षण्यमादधान आसीत् इत्यत्र नास्ति लेशतोsपि सन्देहानध्यवसायावसरः, अतिशयोक्तिरपि नास्ति । 'विशेषस्तु विशेषवान्' इति न्यायेन विशेषान्तरं च वक्ष्यते  ।
  अस्य श्रीसार्वभौमस्य रघुनाथशिरोमणिवत् रघुनन्दन-कृष्णानन्दप्रभृतयोsनेके शिष्याः समभूवन् । श्रूयते यत् माहप्रभुश्रीकृष्णचैतन्योsप्यस्यैव शिष्य आसीदित्यप्यस्त्येका किम्वदन्ती । 
       श्रीरघुनाथशिरोमणिः 
  तार्किकशिरोमणिः कल्पनाधिनाथः श्रीरघुनाथ आसीद् बङ्गलादेशनिवासी बङ्गाली ब्राह्मणः । अस्य पितुः शरीरान्तो बाल्यकाले एव जात इति श्रूयते । 
  एकस्मिन् दिनेsयं श्रीशिरोमणिः स्वीयमातुरादेशानुसारं वह्निमानेतुकामः समीपस्थां विशालां पाकशालां गतवान् । बुद्धिवैभवसम्पन्नो बालको रघुनाथः सरलस्वभावमापन्नः सन् पात्रग्रहणमन्तरैवाsग्निमानेतुं गतवान् । तत्र च महानैयायिकस्य सार्वभौमोपाह्व-श्रीवासुदेवस्य विशालां भोजनशालां सन्निरीक्ष्य प्रोवाच-मह्यमनलं प्रदीयतामिति ।
  तदानीन्तनकालावच्छिन्नं पात्रविहीनमेनं विचार्य सोपहासं श्रीसार्वभौमशिष्या वदन्ति यदग्निं गृहाण । विलक्षणलोकोत्तरप्रतिभाशाली चायं श्रीरघुनाथोsविलम्बेनैवाsधस्ताद् धूलिमुत्थाप्य व्याजहार, दीयतामग्नरिति।
 इदञ्च समस्तमपि दृश्यदर्शनं विदधान आसनासीनः श्रीसार्वभौमस्तस्य बालकस्याsलौकिकीं प्रतिभां मनसा विचारन् बालकस्यानुगमनं चकार ।
  बालकस्य गृहगमनानन्तरं श्रीसार्वभौमस्तदीयां मातरं प्रत्युवाच-हे मातस्तेsयं बालकश्चास्ति महान् बुद्धिमान् प्रतिभावान् प्रत्युत्पन्नमतिमांश्चेति मे मतिः । अयञ्च बालको महानेव तार्किको भवितुमर्हति यदि भवतीमं बालकं मह्यं चेद् दद्याद् दास्यति वा इति । अयञ्च मत्तः सर्वमपि न्यायशास्त्रं महांस्तार्किको भविष्यतीति मे सुदृढो विश्वासः । 
                       रघुनाथस्य माता सादरं सविनयञ्च प्रोवाच -यदयन्तु चास्ति मदीयः समुपकारः । ततश्च तदानीमेव बालकमात्मना सहैव स्वगृहमानीतवान् महान् विद्वान् श्रीसार्वभौमः । तथा 'क' 'ख' इत्यादिवर्णानामेव प्रारम्भिकीं शिक्षां प्रारब्धवान् । 
   प्रश्नः-एकस्मिन् दिने श्रीरघुनाथः स्वीयं गुरुं श्रीसार्वभौमं प्रति पृष्टवान् यद्-हे गुरो ! अस्यैव अर्थात् 'क' 
इत्यस्यैव नामधेयं 'क' इति कथमस्ति कथं वोच्यते ? 'ख' इत्यस्य 'ग' इत्यस्य वा नामकरणं 'क' इति कथं न कृतमित्युच्यताम्  ?  
                                                                                  २९ 
   उत्तरम्-श्रीसार्वभौमः समुत्तरयति-'क' इति  चास्ति ब्रह्मा । ब्रह्मैव च सृष्टेः सर्वतः प्राक् समुत्पन्नो जातः ।
अत एव ब्रह्मा इत्यस्य स्थानीयः 'क' एव सर्ववर्णेषु 'क' इति नाम्ना प्रोच्यते  ।
 एवम्भूतं समाधानं श्रावणप्रत्यक्षविषयीकृत्य बालकस्य महान् सन्तोषो जातस्तथा गौरवप्रयोज्यायाः गुरुभक्तेः श्रद्धायाश्च वास्तविकं गुरुवरं श्रीसार्वभौमं प्रति परमसंवर्धनमभूत् ।
  तदनन्तरञ्च श्रीरघुनाथो महानैयायिकस्य श्रीवासुदेवसार्वभौमस्य पार्श्वे सकलं शास्त्रं समधीत्याsन्ततो गत्वा विशेषजिज्ञासानिवृत्तये आहोस्वित् परीक्षणं कर्तुकामः श्रीपक्षधरस्य महान्यायशास्त्रविदुषः सकाशं गतवान्  । श्रीरघुनाथ एकाक्षिविहीनः 'काण' आसीदित्यपि विज्ञेयम् । 
 तत्र स्वस्थानभूतं प्रभूतं स्वगृहं समागतं श्रीरघुनाथं विलोक्य सर्वेsपि तत्रत्याः खल्वन्तेवसन्तः समुपहसितवन्तः को भवानेकलोचनः इत्यादिना । 
  अर्थात्-
                'आखण्डलः सहस्त्राक्षः विरूपाक्षस्त्रिलोचनः ।
                अन्ये द्विलोचनाः सर्वे को भवानेकलोचनः' ।।
कल्पकः श्रीरघुनाथशिरोमणिरुत्तरं दत्तवान्- 
        'आखण्डलः सहस्त्राक्षः विरूपाक्षस्त्रिलोचनः ।
        यूयं विलोचनाः सर्वेsहं न्यायैकलोचनः' ।।
'को भवानेकलोचनः' इत्यस्याsन्यदप्युत्तरं दत्तवान् श्रीरघुनाथशिरोमणिः 
   'विदुषां निवहैरिहैकमत्या यददुष्टं निरटङ्कि  यच्च दुष्टम् ।
   मयि जल्पति कल्पनाधिनाथे रघुनाथे मनुतां तदन्यथैव ।।
पुनः पक्षधरमिश्रो ब्रूते-
     'वक्षोजपानकृत काण ! संशये जाग्रति स्फुटे ।
     सामान्यलक्षणा  कस्मादकस्मादपलप्यते  ।।
  याथार्थ्येनास्य प्रश्नस्योत्तरं दत्तवान् श्रीशिरोमणिः -सामान्यलक्षणायाः 
'अत्र वदन्ती'ति कल्पे । अत्र तदुल्लेखोलेखविस्तरभयान्नहि विधीयते ।
   अनुमितिग्रन्थे मङ्गलप्रकरणे सगर्वं सर्वानेव नैयायिकान् महानैयायिकान् वा निर्भर्त्सितवान् श्रीरघुनाथशिरोमणिः- 
      न्यायमधीते  सर्वस्तनुते कुतुकान्निबन्धमप्यत्र ।
     अस्य तु किमपि रहस्यं केचन विज्ञातुमीशते  सुधियः ।।
  अस्याsर्थान्तरमप्याह-हे सुधियः ! अस्य न्यायशास्त्रस्य किमपि रहस्यं केचन नैयायिका विद्वांसो विज्ञातुमीशते किमु ?  
                                                                                       ३०    
  नव्यन्यायस्य मूलभूतग्रन्थस्य चिन्तामणौ श्रीरघुनाथशिरोभणेश्चास्ति 'दीधिति'  नाम्नी टीका । इमामेव टीकामाश्रित्य गादाधरी-टीका, जागदीशीटीकानामपि निर्माणं जातम् । 
 नैतावन्मात्रमेव पर्याप्तम् अपि तु श्रीशिरोमणेष्टीका अन्यत्रापि ग्रन्थान्तरेष्वपि सन्ति निर्माणमापन्नाः । यथा-चिन्तामणिग्रन्थे यास्ति श्रीपक्षधरस्य 'आलोक' टीका तत्राsप्यस्ति श्रीशिरोमणेः 'दीधिति' नाम्नी टीका । इयञ्च टीका मौलिकग्रन्थवत् वर्तते समानमाना इति । 
  एवं खण्डनखण्डखाद्यग्रन्थे कुसुमाञ्जलिग्रन्थे, तथा किरणावलिप्रभृतिषु ग्रन्थेष्वपि सन्ति सर्वथा सन्तोषमादधानाष्टीका अनतिप्रकाशमाना इति । 
  अपि चाsस्त्यस्य 'स्वतन्त्रपदार्थसंग्रह' नामकस्तावदेको ग्रन्थः, यस्मिन् ग्रन्थेsयं महानुभावः पृथक्त्वस्य गुणत्वं खण्डितवान् । तथा कालदिशोर्द्रव्यत्वं निराकृतवात्, 'दिक्कालौ नेश्वरादतिरिच्येते' इत्यादिना ।
  अपि च सामान्यलक्षणायाः, केवलान्वयिनः, केवलव्यतिरेकिणः, प्रागभावस्य, अभावविषयकबुद्धित्वावच्छिन्नं प्रति प्रतियोगिज्ञानस्य कारणतायाश्च खण्डनं कृतवान्, इत्थञ्च नानाविधानां पदार्थानां खण्डनं मण्डनञ्च विहितवान् श्रीशिरोमणिः । एवं स्थिते इदमेव निर्णीये यदेवंविधं खण्डनं मण्डनञ्च विदधानस्तथा स्वीयबुद्धयुपजनूतनन्यायपदार्थकल्पनामाश्रित्यैव श्रीरघुनाथः 'शिरोमणि' 
 इत्युपाधिभाजनभूतोsभूतोभूदित्यहं मन्ये । 
  श्रीगङ्गेशोपाध्यायानन्तरं तार्किकनिष्ठमहत्त्वावच्छिन्नत्वेन प्रसिद्धिं लबमानो नैयायिकशिरोमणिः खल्वयमेव श्रीरघुनाथशिरोमणिरभूदिति स्वयमेव विदाङ्कुर्वन्तु न्यायाम्भोधिभूताः प्रभूता विद्वांसः । 
  अस्याsनुभावस्य नैयायिकशिरोमणेः श्रीरघुनाथस्य जन्म १४७७ ईसवीये नदियाप्रान्ते बभूव । यश्च नदियाप्रान्तो नदिया, नदिया सान्ती पुरीप्रभृतिशब्दावल्यापि समुच्यमाना भवति, भवति स्म च । 
 अन्यच्चापि-आरम्भवादभावेन भासमानेsस्मिन् संसारसागरे सततं पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम्' इति श्रीशङ्कराचार्योक्तन्यायेन जननमरणप्रबन्धाग्निना दन्दह्यमानानां जनानां पुनरागतिशून्यं सर्वथाsशून्यमानन्दवनलक्षणलक्षितं द्वैतात्मकं मार्गं समुपदिष्टवान् दर्शितवांश्च महानैयायिकशिरोमणिः श्रीशिरोमणिः ।
  डा० हरिदत्तशास्त्रिप्रभृतयो विद्वांसोsस्य महानुभावस्य सन्तिष्ठमानतां १५०० ईसवीयं वदन्तीत्यहमपि शशिबालागौडो मन्ये, यतोsस्य श्रीशिरोमणेः पूर्णकालिकत्वात्  ।  
                                                                                         ३१ 
         भवानन्दतर्कवागीशः 
  अयं भवानन्दस्तर्कवागीशो बंगलादेशवासी कश्चिन्न्यायशास्त्रस्य मूर्धन्यो विद्वानासीदिति श्रूयते । श्रीवागीशस्य महद्वैदुष्यं वैदुष्यमहत्त्वं वा भवतो विहितया दीधितेरुपरि 'दीधितिप्रकाशिका' नाम्न्या टीकया सुस्पष्टं विज्ञायते । तथा तर्कालङ्कारोपाह्वः श्रीजगदीशोsपि महानुद्भटो नैयायिकोsस्यैव महानुभावस्याsन्तेवासी शिष्य आसीत्    
   गुरुभक्तः श्रीजगदीशः 'जागदीशी-व्यधिकरण' नामके ग्रन्थे व्याप्तिलक्षणघटकीभूतस्य प्रभूतस्य सामानाधिकरण्यपदस्य व्यावृत्तिं वदन् प्रदर्शयन् वा स्वीयगुरोः श्रीभवानन्दस्य प्रातःस्मरणीयस्य सादरं नामोल्लेखजन्यां परमां भक्तिं प्रादर्शयत् । एवमन्यत्रापि बहुषु स्थलेषु मया शशिबालागौडेनाsनुभूयते, 
अनुभवोsपि च पौनःपुन्येन विभूषितः ।
   श्रीभवानन्दो जगदीशस्य तर्कालङ्कारस्य न केवलं गुरुरेवाssसीदपि तु पालन-पोषणकर्तृत्वेनाsयं तदीयः पितृस्थानीयोsप्यसीत् इति श्रूयते । बालस्तावत् क्रीडासक्तः इति न्यायेन बाल्यावस्थायां महत् क्रीडासक्तोsयं श्रीजगदीशो निर्धनपितृविहीनगृहे जन्मलाभं कृतवान् । 
   एकदा श्रूयते यत् खर्जूरफलवद्वृक्षं विलोक्य तत्राsधस्तात् पतितांस्तान् खादन् श्रीजगदीशो यदोपरिभागे स्वीयां दृष्टिं प्रयच्छति तदा महदेव रक्तवर्णं खर्जूरफलं तत् समनुभूय वृक्षस्योपरिभागे गत्वा खर्जूरफलं नेतुकामो यदा हस्तं प्रसारयति तदा कश्चिदेकस्तत्रैव प्रच्छन्नः सर्प एतन्महानुभावाsभिमुखागतो बभूव  । 
  प्रतिभाभास्वरोsयं श्रीजगदीशोsपि खलु शुक्लपक्षीयशशिशुभ्रबुद्धेः प्राबल्यवशात् तदीयं मुखमेव बलवता हस्तेन जग्राह । तदनन्तरं महता बलेन वेगेन च हस्तस्य सर्वावयवावच्छेदेन संस्पृशन्तं ( लिपटे हुए ) 
तं सर्पं वृक्षस्य लम्बायमानशाखास्थानीयपत्रीय तीक्ष्णाग्रभागेन निर्जीवं विदधानस्तदीयं मुखमपि तथाविधमेव चकार । 
   एतत् सर्वं नाटकस्थानीयं दृश्यं द्रष्टा श्रीभवानन्दस्तस्य बालकस्याsनुगमनं कृतवान् । पितृविहीनं गृहं गत्वा तदीयाञ्च मातरं दृष्ट्वा प्रोवाच-श्रीभवानन्दो यदेनं स्वीयं बालकं प्रतिभाभास्वरं जगदीशं मह्यं देहि, अहं पाठयिष्यामि । 
  सापि स्वीयां निर्धनतां समनुभवपरायणा सती कदापि कथमपि च पाठयितुमशक्ता च सती तदीया माता महान्तं हर्षप्रकर्षं समनुभवती बालकं जगदीशं 'गच्छे'त्यादिदेश । तदनन्तरं यादृशं न्यायदर्शनशास्त्रवैदुष्यं प्राप्तवानयं जगदीश इति तु सर्वेsपि न्यायशास्त्रवेत्तारो  विद्वांसो जानन्त्येवेत्यत्र नास्ति लेशतोsपि विचारचर्चावकाश इति ।  
                                                                                           ३२    
                         श्रीजगदीशतर्कालङ्कारः 
   अहं पूर्वमेवोक्तवान् यत् श्रीजदीशतर्कालङ्कारश्चासीत् श्रीभवानन्दतर्कवागीशस्य प्रधानभूतः प्रभूतः शिष्यः।
अयञ्च श्रीतर्कालङ्कारः खलु बाल्यकालत एव मल्लविद्यायमापि निष्णात आसीत् । अस्य श्रीतर्कालङ्कारस्य न्यायशास्त्रीयं वैदुष्यं तत्पूर्णञ्चेतिहासं प्रागेवाहं श्रीभवानन्दस्येतिहासे सर्वं निरूपितवान् दर्शितवांश्च । 
   एतावांस्तु चास्ति प्राङ्निरूपितो विशेषः यत् श्रीजगदीशतर्कालङ्कार ( १६२५ ) ईसवीयकालीनः खलु नवद्वीपवास्तव्यो न्यायशास्त्रस्य महाविदुषः श्रीभवानन्दतर्कवागीशस्य पाठशालायाश्छात्र आसीत् । एवं श्रीरामरुद्रसार्वभौमस्यापि शिष्योsयमासीदित्यपि श्रूयते । तथाsयमनेकग्रन्थानां निर्माताsपि 
    १.'दीधिति' -टीकात्मकग्रन्थोपरि सन्ति चास्य प्रायो बहवो व्याप्तिवादात्मकाष्टीकाग्रन्थाः । अत एवाsनेन विरचिताः सर्वा अपि टीका 'जागदीशी'ति नाम्ना सन्ति प्रसिद्धाः । यथा -चास्ति जागदीशी-सिद्धान्तलक्षणग्रन्थः ।
२.  जागदीशी-व्याप्तिपञ्चकग्रन्थः ।
३. जागदीशि-सिंहव्याघ्रनामको ग्रन्थः । 
४. जागदीशी-व्यधिकरणग्रन्थः ।
५. जागदीशी-सामान्यनिरुक्तिनामको ग्रन्थः ।
६. जागदीशी-शब्दशक्तिप्रकाशिकाग्रन्थः  ।
७. एवमन्येsपि सन्ति ग्रन्थाः-तर्कामृतम्, पदार्थतत्त्वनिर्णयः, न्यायादर्शप्रभृतयो ग्रन्थाः । एवम्-
८. जागदीशी-पक्षता । 
९. जागदीशी-केवलान्वयीग्रन्थः ।
         श्रीमथुरानाथतर्कवागीशः 
  अयञ्चापि मथुरानाथतर्कवागीशो बङ्गलदेशनिवासी अत एव ब्राह्मणोsपि सन् बङ्गालित्वधर्मावच्छिन्न 
एवासीत् । एवं श्रीरामतर्कालङ्कारस्य चाsयमात्मजतां तथा महतीं प्रसिद्धिं प्राप्तस्य नव्यनैयायिकप्रवरतार्किक-कल्पकशिरोमणिश्रीरघुनाथस्य शिष्यताञ्च दधानः, 'कोटलीपाडा'-नामकग्रामस्याsतीवनिकटवर्ति 'मानीहाटी'-नामकग्रामस्य निवासी चासीदिति श्रूयते । 
    अयञ्च श्रीमथुरानाथतर्कवागीशः  ( १५७० ) ईसवीयकालीनो बहून्  टाकाग्रन्थान् लिखितवान्, ये च 'माथुरी'ति नाम्ना प्रसिद्धिं लब्धवन्तः । ते च टीकाग्रन्था अधिकांशतो रहस्यान्तत्वेन ख्यातिमागताः श्रुतिगोचरीभूता दृष्टगोचरीभूता वा भवन्ति इति । यथा-बौद्धधिक्काररहस्यम्, दीधितिरहस्यमित्यादय इति चाग्रे स्फुटीभविष्यति ।
                                                                      ३३
 तावति काले विदुषामयं विद्वत्तामयोsयं शास्त्रीयसङ्घर्षः प्रवाहद्वये प्रचलित आसीत् । अस्य चास्ति बलवत्तरं प्रमाणं यथा-पञ्चलक्षणी-ग्रन्थस्य द्वितीयलक्षणे 'प्रतियोगिसमानाधिकरणत्व, प्रतियोगिव्यधिकरणत्व, विरुद्धधर्माध्यासस्तत्रैवाsधिकरणभेदेनाsभावभेदाsभ्युपगमो न तु सर्वत्र' सिद्धान्तमिममाश्रित्यैव 'साध्यवद्भिन्नसाध्याभाववदवृत्तित्वम्' इत्यस्मिन् व्याप्तिद्वितीयलक्षणे द्वितीयसाध्यपदस्याsसम्भववारणाय सार्थक्यं श्रीतर्कवागीशेन दत्तं श्रीगदाधरोsपि तथैव स्वीकृतवान् । परन्तु जगदीशस्तन्निराकृतवान् । 
                 तर्कवागीशेन लिखिता ग्रन्थाः 
१. श्रीमथुरानाथः 'तत्त्वचिन्तामणि'-ग्रन्थस्योपरि 'तत्त्वचिन्तारहस्ये'ति 
टीकात्मकं ग्रन्थं लिखितवान् । अयमेव ग्रन्थो रहस्यान्तत्वेन प्रसिद्धो वर्तते  । 
२. एवमेव 'तत्त्वचिन्तामण्यालोकरहस्यम्' । 
३. दीधितिरहस्यम् । 
४. सिद्धान्तरहस्यम् । 
५. किरणावलिप्रकाशरहस्यम् । 
६. तथैव 'न्यायलीलावतीप्रकाशरहस्यम्'  । 
७. एवं 'न्यायलीलावतीप्रकाशदीधितिरहस्यम्' ।
  'तत्त्वचिन्तामणि' -ग्रन्थस्योपरि जायमाना 'माथुरी' चतुर्णामेव खण्डानां 
प्रकाशिता जातेति नाविदितमस्ति केषामपि न्यायशास्त्रविदुषाम् । 
  एवं कुसुमाञ्जलि-आत्मतत्त्वविवेक-ग्रन्थयोरुपरि या चास्ति दीधितिस्तत्र जायमाना श्रीमथुरानाथस्य 'माथुरी' सा चाsत्यन्तमेव  दुरूहा, जटिला, कठिना च वर्तते । 
 अस्य श्रीमथुरानाथतर्कवागीशस्य चास्ति खल्वेको 'न्यायरहस्ये'ति नामको ग्रन्थः, सोsस्ति स्वतन्त्रो ग्रन्थः। तात्त्विकदृष्ट्या विचार्यमाणेsस्मिन् ग्रन्थे न्यायशास्त्रस्य रहस्यमेव निहितमस्ति, अतोsपूर्वोsयं चास्ति ग्रन्थः ।  
 अपि च विद्वान् संश्चायं श्रीमथुरानाथतर्कवागीशो महानेव भाग्यशाली आसीत् । यतोsस्य महानुभावस्य वंशपरम्पराsधुनातनकालावच्छेदेनापि चास्ति पूर्ववदेव प्रचलिता इति । 
श्यामाकान्ततर्कपञ्चाननमहोदया ये चेदानीमेव दिवं गता अभूवन्, ते इत्थं व्याहरन्त आसन् यदस्य वंशजा इदानीमपि 'मानीहाटी'-नामकेsस्य ग्रामे निवसन्ति निर्वाहञ्च प्रकुर्वन्ति इति  । 
                      श्रीगदाधरभट्टाचार्यः 
 अयं श्रीगदाधरभट्टाचार्यो न्यायशास्त्रस्य महान् विद्वानासन् । श्रीजीवाचार्यस्याssत्मजः सन् बङ्गदेशनिवासी चापि श्रूयते । तथाsयं श्रीभट्टाचार्यो 
                                                                     ३४    
बङ्गदेशीयत्वेsपि रेन्द्रकुलोत्पन्नः, पवनामण्डलान्तर्गत-'पक्ष्मीपाश'-नामकग्राम निवासी च श्रूयते । 
केचन 'बोगङा' स्थानीयामस्य जनिं वदन्ति । 
   नवद्वीपे स्वास्तित्वसम्पन्नोsयं श्रीभट्टाचार्यः हरिरामतर्कवागीशस्य सान्निध्यमवाप्य समस्तमपि न्यायशास्त्रमधीतवान् अत एव प्रकाण्डनैयायिकोsभूत् । 
  अस्य जनिकालं सप्तदश ( १७वीं ) शताब्द्या मध्यकालं प्रस्फोरयन्ति मनीषिणः । केचन विद्वांस  १६५०
ईसवीयकालीनमेनं प्रवदन्ति, विवदन्ते चात्र बहवः ।
  श्रीहरिरामतर्कवागीशस्य युवावस्थायामेव स्वर्गगमानानन्तरं तस्मिन्नेव स्थानेsध्यापनकार्यार्थमस्य नियुक्तिर्जाता । परन्त्वस्य महानुभावस्याsध्यापनकार्यतः सर्वथाsसन्तुष्टिं गतास्तेsन्तेवसन्तोsध्येतुमेव नहि कामयन्ते स्म  ।    
    अतोsयं महानुभावो विद्वान् स्वीयाsध्यापनस्य पदार्थतत्त्वज्ञानस्य वा सम्पुष्टिं कर्तुकामोsरण्ये प्रान्तरे वापि गत्वा तत्र लता-वृक्षादीन् सम्बोध्य पदार्थोपदेशमध्यापनदृष्ट्याsहर्निशमनिशं विहितवन्त आसन् । तथा न्यायशास्त्रीयेषु कठिनस्थलेषु शास्त्रार्थरूपेण तैरेव लतावृक्षादिभिः सह विचारचर्चामपि विदधानः समये समये आसीत् इति च गच्छन्तः समागच्छन्तश्च छात्रा अध्यापकाश्च तदीयान् विचारान् अध्यापनञ्च श्रृण्वन्त आसन् । ततश्च ते सर्वेsपि न्यायशास्त्रपदार्थानां सद्रूपतां विज्ञाय पुनरस्याsध्यापनकार्यतः सर्वथा समाकृष्टाः सन्तोsस्य पार्श्वेsध्येतुं समागतवन्तः । इत्थञ्चाsयं महानुभावः शतशोsन्तेवासिनोsध्यापयामास । 
  महान् विद्वान् श्रीभट्टाचार्यश्चलन्, भ्रमन्, पुरीषमुत्सृजन्, स्नानं प्रकुर्वन् सर्वदैव काले पदार्थ चिन्तयन्नेवाsहर्निशमनिशमासीत् । 
   अस्य महानुभावस्य विषये चास्त्येका किम्वदन्ती यदेकदाsस्याssत्मजाया विवाहः समुपस्थितो जातः ।
वरसहिता वरयात्रिणोsपि समागताः । गोधूलिनामको वैवाहिको लग्नोsपि समाप्तिं गतवान् । परन्त्वयं विद्वान् शौचाssलयस्थाने सन्तिष्ठमानः पदार्थमनुचिन्तयन् पङ्क्तिं वा विचारयन्नेव सर्वमपि लग्नकालं व्यतीतवान् । 
छात्राश्च सर्वेsपीतस्ततो गुरुवरं समन्वेष्टुकामाः परिभ्रमन्ति स्म । 
  गुरुवरा इतो गता जनैः कथ्यमाने छात्रास्तस्यामेव दिशि गतवन्तः ।
कियद् दूरमेव गतास्ते छात्राः किं पश्यन्ति यद् गुरवः कस्मिश्चिदेकान्तस्थाने वृक्षास्याsदस्ताच्च सन्ति सन्तिष्ठमानाः, पुरीष ञ्चोत्सृजन्ति । 
  छात्रा अपि दर्शनानन्तरमेव दूरतः प्रोच्चारयन्ति-भो गुरवः । लग्नकालस्तु समाप्तिं गतवान् गुरवो वदन्ति 
यत्-लग्नकालस्यु  पुनरप्यागमिष्यति, परन्तु षड्भिर्मासैश्चिन्तनविषयतां गतेयं पङ्क्तिस्त्वद्यैव ( इदानीमेव ) 
स्मृतिविषयतां गतेति महान् हर्षप्रकर्षः । 
                                  वैशेषिकदर्शनम्       ३५ 
   इमे च दार्शनिका विद्वांसो वीतरागास्तपोधनाः बहिर्मुखतां गताः सन्तोsन्तर्मुखवृत्तिमापन्नाः स्वीयं यावज्जीवनं पदार्थचिन्तनपुरःसरं यापयामासुः ।
अस्य लिखिता ग्रन्थाः सन्ति निम्ननिर्दिष्टाः तथाहि-
१. तत्त्वचिन्तामणौ-आलोकटीका । 
२. न्यायकुसुमाञ्जलौ-टीका । 
३. आत्मतत्त्वविवेके-दीधिति टीका । 
४. तत्त्वचिन्तामणौ-दीधितिप्रकाशिका । 
५. सामान्यनिरुक्ति-ग्रन्थः ।
६. मुक्तावल्यां-टीका । 
७. दुर्गासप्तशती-टीका । 
८. ब्रह्मनिर्णयः ।
९. इतोsतिरिक्ताः सन्ति चतुःषष्टिसंख्याकाः शक्तिवादयो वादग्रन्था अपि । तथाहि-
१. प्रामाण्यवादः-ज्ञानगतप्रामाण्यविचारप्रधानग्रन्थः । 
२. व्युत्पत्तिवादः-विभक्त्यर्थनिर्णयप्रधानग्रन्थः ।
३. शक्तिवादः-पद-पदार्थयोः शक्तिनिर्णयग्रन्थः ।
इमे च प्रागुक्ता वादादयो दश वादान्ता ग्रन्था सन्ति अतीव प्रसिद्धिं प्राप्ता ग्रन्थाः । अस्य सम्बन्धे चास्तीयमुक्तिः- 
        'यो गोतमीयं भुवि षोडशात्मकं, वादैश्चतुःषष्टिमितं समन्वितम् । 
      चकार तं तार्किकचक्रवर्तिनं, गदाधरं गण्यगुणं न वेत्ति कः' ।।
                                               संस्कृतसाहित्येतिहासः ।
  अनेन पद्यात्मकेन श्लोकेन श्रीगदाधरभट्टाचार्यविनिर्मिताः सन्ति वादान्ताः चतुःषष्टि ( ६४ ) संख्याकाः ग्रन्था इति । 'काव्यप्रकाश' -ग्रन्थे रहस्यमप्यस्ति श्रीगदाधरलिखितो ग्रन्थ इति । 
   एवं कारणतावादः, मुक्तिवादः, विषयतावादः, सादृश्यवादः, अवच्छेदवादः, पर्याप्तिवादः, आख्यातवादः, नञर्थवादः, स्मृतिसंस्कारवादः, कारकवादः, इत्यादयो वादाः सन्ति । 
                                       वैशेषिकदर्शनम्  
  'अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः' इत्यस्मिन् वाक्ये घटकीभूतं 'न्यायविस्तर'-पदं महर्षिकणादविरचितप्राचीनन्याय=वैशेषिकदर्शनपरम् । 
   'काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम्' इत्यत्रापि घटकीभूतं 'काणाद' पदं सुस्पष्टतयैव वैशेषिकदर्शनमेव बोधयति ।   
                                                     ३६     
  जन्मदातृत्वेन कणादेन पित्रा पालितं ललितं पुत्रवच्च परिवर्धितं वैशेषिकदर्शनमिदं काणाददर्शनमित्यप्युच्यते । सकलेभ्यो दर्शनेभ्योsतीव श्रेष्ठमतीव प्राचीनतमञ्चेति सर्वशास्त्रोपकारकमपि-'काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम्' इत्युक्तं प्रागेव । इत्थञ्चानेन प्राचीनाचार्यचरणवचसाsस्य प्राचीनत्वं सर्वशास्त्रोपकारकत्वञ्च सुस्पष्टमेवाsनुभवेनापि सिद्ध्यति । 
   अत्र वयं  ब्रूमः-शास्त्रं द्विविधम् -
१. 'पदशास्त्रम्' । 
२. 'पदार्थशास्त्रञ्चे'ति । तत्र पदशास्त्रं व्याकरणशास्त्रम्, पदार्थशास्त्रञ्च कणादशास्त्रम् ( वैशेषिकदर्शनम् ) । 
अन्येषामपि अन्येषामपि शास्त्राणां विद्यमानत्वेsपि अनयोर्द्वयोः शास्त्रयोः समक्षं नास्ति तादृशमपेक्षितं वैशिष्ट्यमन्येषां शास्त्राणाम् । यतः सर्वतः प्राग् वैशेषिका पदार्थोल्लेखनमेव प्रकुर्वन्ति । यथा-
                       'द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम् । 
                       समवायस्तथाsभावः पदार्थाः सप्त कीर्तिताः' ।।
                                                                             भाषापरिच्छेद का० १ । 
तत्राsन्नम्भट्टोsप्याह- 
'द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाsभावाः सप्त पदार्थाः' ।
                                                                         -तर्कसंग्रहः । 
 इदमेव च कणादशास्त्रम् ( वैशेषिकदर्शनम् ) औलूक्यदर्शनमपि निगद्यते । 
  अस्मिन् दर्शने विशेषपदार्थस्याsङ्गीकारेण अन्यत्र क्वापि च दर्शनेषु तदनङ्गीकारेण  विशेषस्तु विशेषवान् इति न्यायेन चाsन्यदर्शनेभ्योsस्य वैशेषिकदर्शनस्य महदेव वैशिष्ट्यं समागच्छति । 
   प्रमाणानां गणनावसरे प्रत्यक्षमनुमानञ्चेति प्रमाणद्वयमेव चाङ्गीकरोति वैशेषिकदर्शनस्य कृते जन्मदाता महर्षिः कणादः  । यथोक्तम्-
                'शब्दोपमानयोर्नैव पृथक् प्रामाण्यमिष्यते । 
                अनुमानगतार्थत्वादिति वैशेषिकं मतम्'  ।।
                                                    भाषापरिच्छेदः । 
  इत्यनेन खलु शब्दस्य स्वातन्त्र्येण प्रामाण्यं निरस्य तस्याsनुमानविधयैव प्रामाण्यमभ्युपेयम् । बौद्धप्रभृतयोsपि दार्शनिका उक्तस्यैव प्रमाणद्वयस्य प्रामाण्यमभ्युपगच्छन्तीत्यत्र प्रमाणविषयमधिकृत्योभयत्र साम्यमेवाsनुभूयते मया शशिबालागौडेव । 
   वैशेषिकदर्शनतः पश्चात्कालीनेन न्यायदर्शनेन सहास्य कणाददर्शनसDय 
प्रायः आधिक्येन साम्यत्वसम्भवेsपि आंशिकस्तु क्वाचित्को भेदोsस्त्येव । 
यथा-
                                                                  ३७ 
टविभागे च विभागजेट । टयस्य न स्खलिता बुद्धिस्तं वै वैशेषिकं विदुः ।।
                                               -न्या०  सि० मु० विलासिनी  टीका । 
  विभागजविभाग इति च संयोगजसंयोगस्याप्युपलक्षणम् ।
  पदार्थानां विषयेsपीदमस्ति यत् नैयायिकानां ये सन्ति प्रमाण-प्रमेयादयः 
षोडशपदार्थास्तेषां वैशेषिकाभिमतसप्तस्वेव पदार्थेष्वन्तर्भावो बोध्य इत्येव परमार्थः ।
  बौद्धानां वेदान्तिभिः सह प्राय एकवाक्यतायाः सत्त्वेsपि वैशेषिकैः सह सर्वथा चास्ति विरोधः सर्वांशे केवलं प्रमाणविषयं तथा अतिरिक्ताsवयविविचारात्मकं विषयं विहायेति बोध्यम् । 
                         श्रीअन्नम्भट्टः 
  अयञ्च 'अन्नम्भट्टो' विद्वान् १६५० ईसवीये वर्षे स्वास्तित्वसम्पन्नो न्यायवैशेषिकोभयशास्त्रमहत्त्वप्रदर्शकः प्रद्योतकश्चाsस्तीति सर्वेsपि दार्शनीकास्तदतिरिक्ताश्च विद्वांसो विदाङकुर्वन्ति । 
  श्रीअन्नम्भट्टो विद्वान् दक्षिणप्रदेशान्तर्गत-आन्ध्र-प्रदेशनिवासी चासीत् । 
अयमेव च महानुभावो विद्वान् 'तर्कसंग्रह' -नामकं न्यायवैशेषिकोभयविधशास्त्रप्रवेशकारकं 
द्रव्य-गुण-कर्म-सामान्य-प्रभृतिसप्तपदार्थानां संग्राहकं प्रमाण-प्रमेय संशय-प्रयोजनादिषोडशपदार्थानामपि स्वान्तर्भावित्वेन प्रकाशकं ग्रन्थं रचितवान् । 
     अयञ्च  'अन्नम्भट्टः' आन्ध्रप्रदेशं निवसन्नपि 'वैयाकरण' इति महानेवाssश्चर्यजनकीभूतोsयं विषयः ।
मीमांसकश्चाsप्यासीदिति कृत्वा पदार्थानां संग्राहकग्रन्थरचनाकर्तृत्वेन न्याय-वैशेषिकोभयविधशास्त्रपारङ्गतत्वेन पूर्णनैयायिको वैयाकरणो मीमांसकश्चाssसीत् । 
    न्यायशास्त्रे चास्त्यस्येयं प्रसिद्धिः-
         'अन्नम्भटटेन विदुषा रचितस्तर्कसंग्रहः' ।  तर्कसंग्रहे ।
    तर्क्यन्त ( प्रमितिविषयीक्रियन्ते ), इति तर्काः, द्रव्य-गुण-कर्मादयः सप्तपदार्थास्तेषां संग्रहः=संक्षेपेण नाम्ना परिगणनपूर्वकं कथनमित्यर्थः । 
  एतान् सप्त पदार्थानधिकृत्यैव सर्गो जायते नान्यथेति खलु 'अन्नम्भट्टो' ब्रूते । तत्त्वतो विचार्यमाणे सृष्टौ सप्तपदार्थातिरिक्तो नैकोsपि पदार्थः समनुभूयते । सप्तपदार्थाश्च प्राङ्निरूपिता अस्माभिः । तत्र द्रव्यं नवविधम् -पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसीति । तेषां समुदितं लक्षणं द्रव्यत्वजातिमत्त्वम् । गुणसमानाधिकरणसाक्षात् सत्ताव्याप्यजातिमत्त्वं वा । गुणाश्च सन्ति चतुर्विंशतिसंख्याकाः । ते च यथा-रूप-गन्ध-स्पर्श-संख्या-परिमाण पृथक्त्व-संयोग-विभाग-परत्वापरत्व-बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्नाश्च    एवं 
                                                                     ३८  
गुरुत्व-द्रवत्व-स्नेह-संस्कार-अदृष्ट-शब्दाश्चेत्येवं रूपाः चतुर्विंशतिगुणा विज्ञेयाः ।
लक्षणञ्चैतेषां गुणत्वजातिमत्त्वम् ।
   कर्माणिपञ्चविधानि भवन्ति । तथाहि-उत्क्षेपण-अपक्षेपण-आकुञ्चन-प्रसारण गमनानि पञ्च कर्माणि । लक्षणन्तु कर्मत्वजातिमत्त्वम् इत्येव समुदितं बोध्यम् । 
  केचन दार्शनिका दशविधकर्माणि स्वीकुर्वन्ति । तत्र-भ्रमणम्-रेचनम्-स्यन्दनम्-ऊर्ध्वज्वलनम्-तिर्यग्गमनञ्चेति पञ्च ततोsधिकानि अतिरिक्तानि च कर्माणि सन्ति । 
 सामान्यञ्च द्विविधम्-पराsपरभेदात् । तत्र जगदीशतर्कालङ्कारमहोदयास्तृतीयमपि सामान्यं स्वीकुर्वन्ति-१. परं सामान्यं सत्ता, २. अपरं सामान्यं घटत्व-पटत्वादिरूपम् । ३. तृतीयं सामान्यं पराsपररूपम्, यथा-द्रव्यत्वादि, 
गुणत्वादिरूपम् । 
 विशेषाणामनन्तत्वात्, समवायस्य चैकत्वात् कथमपि विभागो न भवितुमर्हति । तल्लक्षणन्तु अन्योsन्याभावविरोधिसामान्यरहितः समवेती विशेष इति । 
  समवायस्तु समवायरहितः सम्बन्धः समवायः । नित्यसम्बन्धत्वं समवायत्वम् । सम्बन्धत्वं विशिष्टबुद्धिनियामकत्वम् । स च समवाय एक एवेति बोध्यम् । 
   अभावस्तु द्रव्यादिषट्कान्योsन्याभाववान् । अभावत्वञ्च  द्रव्यादिषट्कान्योsन्याभाववत्त्वम् । अभावत्वमखण्डोपाधिः इत्यपि केचित् । 
   तत्र नव्या अभावत्वं नाsखण्डोपाधिः, प्रमाणाभावात् । किन्तु समवाय, एकार्थसमवायोभयसम्बन्धेन सत्ताविशिष्टान्यत्वमभावत्वम् । एकार्थसमवायश्च स्वप्रतियोगिकत्व-स्वप्रतियोगिकसमवायप्रतियोगित्वोभयरूपः इति ध्येयम् । 
                                     श्रीविश्वनाथपञ्चाननः 
  अयञ्च श्रीविश्वनाथपञ्चाननः १५५६ ईसवीये वर्षे स्वस्थितिं दृढीकृतः सन्नेव 'कारिकावली' त्यपरनामधेयं 'भाषापरिच्छेद'-नामकं ग्रन्थं रचितवान् । अयञ्च ग्रन्थो न्याय-वैशेषिकोभयशास्त्रीयविषयप्रतिपादकत्वेन न्यायवैशेषिको भयशास्त्रसाधारणः परिगण्यते । 
  तदनन्तरं लम्बायमानकालावच्छेदेन राजीवदयावशंवदः स एव विश्वनाथ पञ्चाननः कारिकावल्या उपरि आहोस्वित्तदपरनामधेयस्य भाषापरिच्छेदस्य वोपरि तट्टीकां सिद्धान्तमुक्तावलिञ्च रचितवान् । उक्तञ्च-
             'निजनिर्मितकारिकावलीमतिसंक्षिप्तचिरन्तनोक्तिभिः ।
             विशदीकरवाणि कौतुकान्ननु राजीवदयावशंवदः' ।।
                                                                                -प्रारम्भे भाषाप० ।  
                                                                        ३९ 
   अपि च श्रीविश्वनाथपञ्चाननः स्वयं ग्रन्थादौ श्रोतृणां प्रवृत्तिकारणीभूतमभिधेयप्रयोजनसम्बन्धाधिकारिस्वरूपमनुबन्धचतुष्टयं दर्शयन् स्वरचितटीकाया नामधेयं समुल्लिखन्नाह-
                           'विष्णोर्वक्षसि विश्वनाथकृतिना सिद्धान्तमुक्तावली । 
                           विन्यस्ता मनसो मुदं वितनुतां सद्युक्तिरेषा चिरम्' ।।
    इतः पूर्वभागावच्छेदेनाsनुबन्धचतुष्टयं दर्शितमनेन चार्धश्लोकात्मकेन पद्येन स्वरचितटीकाया नामधेयं समुल्लिखति विश्वनाथपञ्चाननः सिद्धान्तमुक्तावली इत्यादिना । अयञ्च श्रीविश्वनाथपञ्चाननः सच्चिदानन्दस्याssनन्दकन्दस्य नन्दनन्दनस्य मथुराचन्द्रस्य श्रीकृष्णचन्द्रस्याsनन्यभक्तिभाजनभूतो बङ्गदेशीयोsपि सन् वृन्दावने पवित्रतीर्थस्थाने निवसति स्म । अयञ्च श्रीविद्यानिवासस्य विद्वद्वरस्याssत्मज आसीत् । एवमितोsतिरिक्तविविधटीकानां लेखकश्चासीत् । 
तासां टीकानां लेखविस्तरभयान्नामधेयं नोल्लिख्यते । 
    अयञ्च 'न्यायसिद्धान्तमुक्तावली' नामको ग्रन्थो महामहोपध्याय-श्रीविश्वनाथपञ्चाननभट्टाचार्येण न्यायशास्त्राम्बुराशिना विद्यानिवासभट्टाचार्यस्याssत्मजेनैव स्वयं निरमायि । अयञ्चास्ति ग्रन्थः श्रीविश्वनाथपञ्चाननद्वारा स्वविनिर्मित-'कारिका' -ग्रन्थस्याssधेयभूतः प्रभूतो महानिबन्धरूपो यश्चास्ति बङ्गदेशे रचनाकल्लोलकोलाहलः । 
    अपि चाsयं महानिबन्धभूतो ग्रन्थः नानाविध-'दिनकरी-रामरुद्री-प्रभा मञ्जूषा'-लवपुरनिवासिश्रीनृसिंहदेवशास्त्रिविरचितज्ञानाविषयिणी टीका मुकुन्दशर्मविनिर्मित-'अभिनवप्रभा'-सहितस्तथा तत्तत् टिप्पण्या चापि विभूषितः, एवं मया श्रीज्वालाप्रसादगौडेनापि विरचित-'कृष्णा-विलासिनी'- संस्कृत-हिन्दी
टीकाभ्यां तथा प्राचीन-नवीननैयायिकेतिहसेन सनाथीकृतस्तथा गौतमद्वयी नामिकया भूमिकया भूषितोsयं कारिकानिरूपितं यत् साहित्यं तादृशसाहित्यावच्छिन्नो न्यायसिद्धान्तमुक्तावलीनामकोsयं ग्रन्थः समस्तशास्त्राध्येतृणामुपकारं विदधात्वित्येतदर्थं जगन्नाथोsनाथनाथो भगवान् विश्वनाथो प्रवृत्तिमार्गगामिना मया शशिवालागौडेन भूयो भूयः सम्प्रार्थ्यते । 
  अयमपि विश्वनाथः सप्तपदार्थानेव निरूपितवान् स्वीय-न्यायसिद्धान्तमुक्तावलि-नामके ग्रन्थे । अस्मिन्नपि ग्रन्थे द्रव्य-गुण-कर्म-सामान्य -विशेष-समवायाsभावानां सप्तानामेव पदार्थानां निरूपणं कृतवान् विश्वनाथपञ्चाननभट्टाचार्यो महामनीषी नैयायिकः । पदार्थानां  विवेचनक्रमस्तर्कसंग्रहोक्तदिशा विज्ञेयः ।
लक्षणानि अपि तयैव दिशा बोध्यानि । 
                                                         ४०  
                  सांख्यदर्शनम् 
  इदञ्चास्ति सांख्यदर्शनं सकलभारतीयदर्शनेभ्योsतीव प्राचीनं दर्शनम्, प्राचीनतमं दर्शनमित्यपि व्याहर्तु शक्यते इत्यत्र नास्ति लेशतोsपि विवादः, इति सर्वेsपि दार्शनिकाः समभ्युपगच्छन्ति ।  
     इदञ्च शास्त्रं प्रकृति-पुरुषतत्संयोगानाञ्च नित्यत्वप्रतिपादनपरं सत् तदतिरिक्तस्य सर्वस्यापि प्रतिपादयतीति द्वैतभेदप्रतिपादकम् अस्ति । 
  प्रकृतिश्च सत्त्व-रजस्तमसां साम्यावस्थेति गीयते सांख्यशास्त्रविचारकैः । 
अस्या एव प्रकृतेर्गुणत्रयाणां  वैषम्यावस्था जगदुत्पत्तिकारणं भवति । इदञ्च सांख्यदर्शनं सर्वथा चास्ति निरीश्वरवादिदर्शनम् । यतः पुरुषस्य चेतनतत्त्वस्य  जीवात्मस्थानीयत्वेनाsङ्गीकारात् तत्रेश्वरस्य जन्मिनां हेतुत्वेनाsनङ्गीकाराच्च । प्रकृतिपुरुषयोः  संयोगस्यैव जगदुत्पादकत्वं स्वीक्रियते । 
        'द्यावाभूमी जनयन् देव एकः विश्वस्य कर्ता भुवनस्य गोप्ता' ।
                                           न्या० सि० मु०, ईश्वरसिद्धप्रकरणे । 
   इत्याद्यागमद्वारा विश्वकर्तृत्वेन भुवनगोप्तृत्वेनेश्वरस्य कृते मान्यतां प्रदत्तवन्तौ नैयायिकवैशेषिकौ । 
परन्तु सांख्यस्तन्नाsङ्गीकरोति । 
  नैयायिकवैशेषिका यथा जीवस्य प्रतिशरीरं भिन्नत्वेनास्तित्वमभ्युपगच्छन्ति,  तथैव सांख्या अपि जीवात्मस्थानीयस्य पुरुषस्य नानात्वम् ( अनेकत्वम् ) बहुत्वम् अङ्गीकुर्वन्ति । यथोक्तवान् ईश्वरकृष्णः-
  'पुरुषबहुत्वं सिद्धम्'। सां० का० १६ बहुत्वकल्पना नेयं काचन विलक्षणकल्पना, यत ऐक्ये स्वीक्रियमाणे एकस्मिन् जायमाने सर्वे जायेरन्, एकस्मिन् म्रियमाणे च सर्वे म्रियेरन्  । इत्याद्यापत्तयः समागमिष्यन्तीति विचार्य तस्य पुरुषस्य नानात्वं ( बहुत्वम् ) स्वीकृतवान् सांख्यः । एवं नैयायिकादयोsपि सांख्यपुरुषस्थानीयस्य जीवात्मनो नानात्वमङ्गीकृतवन्तः । 
  प्रकृतिपुरुषयोर्भेदाग्रह एव पुरुषबन्धनहेतुः, तयोर्भेदग्रहश्च बन्धननिवृत्तिरूपमोक्षहेतुस्चास्तीति सर्वेsपि सांख्याः समभ्युपगच्छन्ति । 
  महामुनिः श्रीकपिलः ई० पू० २००० तमे वर्षे स्वास्तित्वं लभमानः सांख्यशास्त्रं रचितवान् । तत्रापि सांख्यदर्शनस्य  सूत्रद्वयं समुपलब्धमस्तीत्यपि श्रूयते । तत्र सूत्रद्वयेषु चास्त्येकं खलु 
१. 'तत्त्वसमासः' इति सूत्रं प्रथमम् ।
२. 'सांख्यप्रवचनम्'  इति च सूत्रं द्वितीयम् । 
 एतेषां महामुनिश्रीकपिलमहोदयानां प्रथमशिष्य 'आसुरि' रासीदिति कर्णाकर्णिकया श्रूयते । अस्य च मुनेरासुरेर्नहि कोsपि ग्रन्थः समुपलभ्यते, वचनानि त्ववश्यमेव ग्रन्थान्तरेषूपलभ्यन्ते  ।  
                                                                           ४१ 
  अस्य चाssसुरिमुनेः शिष्यः श्रीपञ्चशिखाचार्य आसीत् । श्रूयते यदस्य पञ्चशिखाचार्यस्यमुनेः केवलमेक एव स्वयं लिखितः 'षष्टितन्त्र' नामको ग्रन्थः स्वास्तित्वसम्पन्नः पूर्वकालावच्छेदेन श्रूयते । परन्तु सोsप्यधुना नोपलभ्यते इत्यस्ति महत्खेदास्पदीभूतोsयं विषयः । 
      तथा चोक्तं महाभारते मोक्षधर्मे- 
   'सांख्यस्य प्रवक्ता कपिलः परमर्षिः पुरातनः' । -महाभा० मोक्षध० । 
तथोपलब्धिं गता ये सन्ति सांख्यदर्शनसम्बन्धिनो ग्रन्थास्तेषु निम्नोल्लिखिता एव ग्रन्थाः समुपलभ्यन्ते । तथाहि- 
१. 'साख्यकारिका'  ईश्वरकृष्णरचिता । 
२. 'सांख्यतत्त्वकौमुदी'  षड्दर्शनाचार्य-श्रीवाचस्पतिमिश्रविरचितष्टीकात्मको ग्रन्थः । यश्चास्ति साक्षात् सांख्यकारिकाया उपरि । 
३. 'सांख्यप्रवचनभाष्यम्'   
४. 'सांख्यसार' प्रभृतीन् नानाविधान् ग्रन्थान् श्रीविज्ञानभिक्षुरपि विरचितवान् । 
५. 'सांख्यतत्त्वयाथार्थ्यदीपनम्' टीकास्वरूपं ग्रन्थं सर्वथा विलिख्य सांख्यशास्त्रसम्बन्धिनो विचारगर्भितान् सिद्धान्तान् प्रचुरान् कृतवान् । 
  एवं महाविद्वाननिरुद्धोsपि खलु सांख्यसूत्राणामुपरि टीकास्वरूपां 'वृत्तिम्'  
विलिख्य सांख्यदर्शनसम्बन्धिनः सिद्धान्तान्-तत्र प्रस्फोरयामास, शास्त्रञ्च विशदीकृतवान् । 
६. 'सांख्यसूत्रवृत्तिसारम्' इति ग्रन्थं लिखितवान् सांख्यशास्त्रस्य प्रकाण्डपण्डितो महादेवः । 
७. 'लघुसांख्यसूत्रवृत्तिं' रचितवान् श्रीनागेशोsप्यमूल्यं ग्रन्थरत्नमिदम् । 
८. 'युक्तिपादिकाभाष्यम्' अपि रचितवान् श्रीगौडपादाचार्यः अनेनापि भाष्येण महानेवोपकारो जातः सांख्यशास्त्रस्य । 
९. 'सांख्यचन्द्रिका' नाम्नी अपि एका सांख्यदर्शननिष्ठवैशद्यविधायिनी पुस्तिका मिलति श्रीनारायणतीर्थस्य । इयमपि पुस्तिका महतीं प्रसिद्धिं गता सती महदेव महत्त्वं सूचयति सांख्यदर्शनस्येति विदाङ्कुर्वन्तु भवन्तः ।
  इमे च सांख्यदार्शनिकाः पञ्चविंशति संख्याकान् तत्त्वान् समभ्युपगच्छन्ति । ते च तत्त्वभूताः सन्ति पदार्थाः
१.  'प्रकृतिः' इत्येकं तत्त्वम् । 
२.  'महत्तत्वम्' इति च द्वितीयं तत्त्वम् । 
३.  'अहङ्कार' इति च तृतीयं तत्त्वम्  । 
४.  'पञ्चज्ञानेन्द्रियम्' ।  
                                                                        ४२     
५.   'पञ्चकर्मेन्द्रियम्' । 
६.  'पञ्चतन्मात्राणि' । 
७.  'मन'श्चैकं तत्त्वम् । 
८.  'पञ्च महाभूतानि' च । 
९.  'पुरुष'श्चैकं तत्त्वम्, स च पुरुषः कूटस्थो नित्योsपरिणामी च । 
एवं क्रमेण पञ्चविंशतितत्त्वानि मिलित्वा भवन्ति । तथा चोक्तम्-
       'प्रकृतेर्महांस्ततोsहङ्कारस्तस्माद् गणश्च षोडशकः । 
       तस्मादपि षोडशकात् पञ्चभ्यः  पञ्च भूतानि' ।। 
                                             सां० का० २२ । 
 एतेषां प्राङ्निरूपितानां पञ्चविंशति-तत्त्वानां साधकानि सन्ति सांख्यनये त्रीणि प्रमाणानि । तथाहि-
                   'दृष्टमनुमानमाप्तवचनञ्च सर्वप्रमाणसिद्धत्वात् । 
                   त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि' ।।-सांख्यका० ४ । 
१. 'दृष्टम्'-प्रत्यक्षं प्रमाणम् । 
२. 'अनुमान'ञ्च द्वितीयं प्रमाणम् । 
३.  'आप्तवचन'ञ्चेति तृतीयं प्रमाणम् । 
अत्र कार्यकारणभावे जायमाने चतुर्धा विप्रतिपत्तिर्जायते । असतः सज्जायते इति  च बौद्धाः समुद्गिरन्ति । 
नैयायिकप्रभृतयो दार्शनिकाः सतोsसज्जायते इति च वदन्ति । 
अद्वैतवादिनो वेदान्तिनश्च सतोsसज्जायते, अर्थात् सतो ब्रह्मणो विवर्तः कार्यजातं न वस्तु सत् इति वदति । 
सांख्यास्तु पुनः सतः कारणात् सदेव कार्य जायते इति कारणमपि सत्, कार्यमपि च सदेवेति विज्ञेयम् । 
  इमे सांख्याचार्याः पञ्चभिर्हेतुभिः सदेव कार्यं  साधयन्ति । तथाहि-
        'असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् । 
        शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम्' ।।-सांख्यका० ९ 
अर्थात् कार्यत्वावच्छिन्नं पक्षीकृत्य-
  कार्यं सत् असदकरणात्, उपादानग्रहणात् इत्यादिक्रमेण पञ्चभिर्हेतुभिः सत्त्वं साधनीयम् इति । 
                योगदर्शनम् 
  इदं दर्शनं सेश्वरसांख्यदर्शनमप्युच्यते । इतः पर्व निरूप्यमाणस्य सांख्यदर्शनस्य निरीश्वरावदिदर्शनत्वात् ।
अस्मिन् योगदर्शने योगस्यैव प्राधान्यमनुभूयते । योगश्चास्ति-'चित्तवृत्तिनिरोधः' इति । 
                                                            ४३
  अर्थात् चित्तस्य ( मनसः=अन्तःकरणस्य ) वृत्तेः सर्वतोभावेन निरोधः ( अवरोध ) एव योगः । इदमेव खलु दर्शनं प्राधान्येन भारतस्य भारतीयतायाः प्रकाशको विस्तारको ग्राहकोsनुग्राहकश्चेति वेदितव्यम्  ।
    तात्त्विकदृष्टया विचार्यमाणे इदमेव खलु दर्शनञ्चास्ति प्राधान्येन भारतवर्षस्याssध्यात्मिकोन्नतेः परम्परया साधनतावच्छेदकत्वेन कारणतावच्छेदकं, तदवच्छेदकं वेति विज्ञेयम् । 
  सर्वैरेव खल्वास्तिक-नास्तिकप्रभृतिदार्शनिकैरस्य योगदर्शनघटकीभूतस्य योगस्योपयोगो विधीयते, उपयोगिता वा सम्पाद्यते । अधुनापि वर्तमाने विकराले कलिकालेsस्य योगस्योपयोगं विदधानश्चास्ति महेशयोगी महात्मा, यश्च भावातीतध्यानपूर्णात्मकयोगाङ्गभूत-समाधिं समुपदिशति, देशे विदेशे प्रचारयति, अग्रे प्रसारयति विस्तारयति च योगम् । 
                           'योगः कर्मसु कौशलम्' -गीता । 
                           'योगस्थः कुरु कर्माणि' -गीता  । 
   इति प्राचीनाचार्यचरणोक्तदिशा योगस्य महत्त्वं तत्त्वं वा बुद्धिगुहायां सन्निविष्टं सद् विज्ञायते । 
अस्य योगस्य क्रियात्मको भागोsतीव जटिलः कठिनो दुष्करोsपि सन् सर्वैरेव दार्शनिकैर्बुद्धिगुहायां सन्निविष्टं तदीयं महत्त्वं स्वीक्रियते गीयते समाद्रियते चेति विज्ञेयम् । यत आत्मज्ञानोपयोगित्वेनाsङ्गीकृतस्य निदिध्यासनस्य सम्पादकत्वेन समपेक्षितानां यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधीनां योगेनैव सम्भवो भवितुमर्हति नान्यथेति योगस्य तदीयमहत्त्वस्य च सर्वदार्शनिकसाधारणत्वमवगम्यते । तत्रापि ज्ञानांशमधिकृत्य सांख्यदर्शनस्यैव चास्ति साम्यमित्यवधेयम् । 
  अस्य योगदर्शनस्य प्रमाणादीनां प्रमेयादिपदार्थानाञ्च विचारचर्चा सांख्यदर्शनतुल्यैव मन्तव्येति परन्तु तथापि योगदर्शने ईश्वरस्याsङ्गीक्रियमाणत्वेन तत्साक्षात्कारार्थं यम-नियम-प्रभृतयोsष्टौ योगाङ्गा अपेक्ष्यन्ते एतावांस्तु विशेषः अन्यत् सर्वं समानमेवेति ध्येयम् । 
  केचन दार्शनिका विद्वांसोsस्य सांख्यदर्शनस्य सेश्वर-निरीश्वरभेदेन द्विधा विभज्य तन्निरूपयन्ति । अत एव योगदर्शनघटकीभूतं 'योगम्'  'योगश्चित्तवृत्तिनिरोधः'  इति सूत्रेण वर्णयन्ति । महाभारतेsप्युक्तम्-
                     'हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः' । 
                                                          - महाभारते,  मोक्षधर्मप्रक० । 
  इत्यस्माद्-महाभारतवचनाच्च हिरण्यगर्भस्य योगवक्तृत्वं अन्यस्य चेतनतत्त्वस्य व्यक्तिविशेषस्य योगनिषेधकर्तृत्वं योगदर्शनस्य पुरातनत्वञ्च 
                              ४४  दर्शनशास्त्रस्येतिहासः 
सिद्धयति, तथा योगदर्शनस्य हिरण्यगर्भ एवास्ति खलु प्राथमिकस्तावदाचार्य इति चाsर्थत एवाssयाति । अपि च याज्ञवल्क्योsपि योगशास्त्रवेत्तृषु चास्ति प्राथम्येन परिगणित इत्यपि नूनं विदाङ्कुर्वन्तु वेत्तारः ।
                             पतञ्जलिविषये किञ्चित्  
  महर्षिप्रवरश्रीपतञ्जलिना विनिर्मितोsयं प्राचीनतमो योगदर्शन-नामको ग्रन्थ एवाsस्मिन्  दर्शने सर्वप्राथम्येन समुपलभ्यते । योगसूत्राणामुपरि श्रीव्यासविनिर्मितं भाष्यमपि मिलतीत्यपि सुनिश्चितमस्ति, सर्वैरेवाsनुभूयते चापि । अयञ्च महर्षिप्रवरः श्रीपतञ्जलिः शेषावतारभूतः प्रभूतो विद्वान् व्याकरणमहाभाष्यकारश्चासीत् । 
  केषाञ्चिद्विदुषामिदमप्यस्ति कथनं यद्-योगसूत्राणामुपरि भाष्यकर्त्ता चास्ति व्यासो मुनिः । व्यासयोश्च द्वित्वसंख्यावत्त्वेनाsयं निर्वचनविषयीभूतो व्यासो मुनिः  पुराणमहाभारतादिनिर्मातुर्व्यासाद् भिन्न इति निर्धाय-
      'अश्वत्थामाबलिर्व्यासो हनूमांश्च विभीषणः । 
      कृपः परशुरामश्च सप्तैते चिरजीविनः' ।।  -महाभारते  । 
    इति वचनानुसारतश्चास्त्येक एव व्यासः स चाsजरोsमरश्च स एव चास्ति योगसूत्रभाष्यरचयिता तथाsष्टादशपुराणवेत्ता निर्माता चेत्यत्र नास्ति लेशतोsपि विवादः । 
  षड्दर्शनाचार्यः श्रीवाचस्पतिमिश्रोsपि योगभाष्योपरि 'तत्त्ववैशारदी'ति नाम्नीं टीकां रचितवान्, येन सलु भाष्यमवश्यमेव विशदीकृतं समभूत् । अयञ्च श्रीमिश्रः ८४१ ईसवीये इमामतीव वैदुष्यपूर्णां 'तत्त्ववैशारदी' नाम्नीं टीकां निर्माय महतीं लोकोत्तरप्रतिभाशालिनी प्रसिद्धिं प्राप्तवान् । 
  एवं योगसूत्राणामुपरि चास्त्येका 'राजमार्तण्डे'त्याख्या टीका श्रीभोजराजविरचिताsतीव प्रशस्तेति गीयते । 
अयञ्च किल भोजराजो धीरेश्वरो वा जगदीश्वरो वा दिल्लीश्वरो वा रणरङ्गमल्लेश्वरो वेति नाधुनातनकालावच्छेदेनापि निश्चेतुं यथार्थतः शक्यते इति ।
  विज्ञानभिक्षुः १६०० ईसवीये 'योगवार्त्तिकम्'-नामकं खल्वेकं योगदर्शनस्य ग्रन्थं लिखितवान् । तदनन्तरञ्च यतिप्रवरः श्रीरामानन्दः १७०० ईसवीये 'मणिप्रभा'-नाम्नी टीकामकरोत् । 
  'प्रदीपम्' इति च भावागणेशो विरचितवांस्तदुपरि टीकाम् । तथैव महापण्डितः श्रीनागेशोsपि १७०० ईसवीये वर्षे योगसूत्रवृत्तिं लिखितवान् । तदनन्तरञ्च श्री अनन्तदेवो महामनीषी १८०० ई० योगसूत्राणामुपरि
'चन्द्रिका'-नाम्नीं टीकां विहितवान् ।  
                                                                                         ४५ 
                     मीमांसादर्शनम् 
  मीमांसादर्शनं पूर्वोत्तरमीमांसाभेदेन चास्ति भिन्नं द्विविधञ्ज । तत्र पूर्वमीमांसादर्शनञ्चास्ति खलु जैमिनिमुनिना प्रणीतम् । उत्तरमीमांसां ज्ञानकाण्डस्वरूपां रचितवान् चिरजीवनसम्पत्तिमान् भागवान् व्यासः ।
  तत्र वेदान्तर्गतयज्ञयागादिस्वरूपकर्मकाण्डसम्बन्धे स्वास्तित्वेन समुपस्थितानां विरोधिवचननिचयस्वरूपाणां वाक्यानां समन्वयात्मिक्या दृष्ट्या चास्येकवाक्यता संस्थापनमेवाsस्य दर्शनस्य मुख्यमुद्देश्यम्  । 
        'कुर्वन्नेवोह कर्माणि जिजीविषेच्छतं समाः' । -ईशोपनि० मं० २ । 
  इति चास्ति कर्ममार्गप्रदर्शकमिदं पूर्वमीमांसादर्शनसम्बन्धावच्छिन्नं सर्वथाsविच्छिन्नं मन्त्रात्मकं वाक्यम् । 
अस्मिन् मते कर्मण एवाsभ्युदयनिःश्रेयसयोः समवाप्तिजनकत्वेन तस्यैव प्राधान्येन सर्वतोभावेन च निरूपणीयत्वमवगम्यते । कर्मणा समुत्पन्नं धर्माsधर्मापरपर्यायभूतमपूर्वमेव साक्षात् कर्मजन्यफलजनकं भवतीति निर्वादितमिदं विषयजातम् । 
  विचारस्यास्य सर्वत्रैव पूर्वमीमांसादर्शनग्रन्थेषु निरूपणीयत्वेन विशेषतोsयं विचारः सर्वप्राथम्येनाsस्माभिस्तत्रैवाsनुभूतो दृष्टिपथे स्मृतिपथे च नीयते । अयञ्च खलु मीमांसाशब्दोल्लेखोsपि संहिताब्राह्मणग्रन्थेष्वेव मिलतीत्यपि न तिरोहितमस्ति केषामपि पूर्वमीमांसाविदुषाम् । 
                               जैमिनिः
         'मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनिम्' । 
                                                          -नीतिशास्त्रतः । 
  इति पद्यात्मकवाक्यघटकीभूत-'जैमिनि' इति नामपदजन्यबोधविषयतां गतो जैमिनिमुनिः मीमांसाशास्त्रस्य जन्मदातृत्वेन सर्वतः प्राक् ( ई० पू० ५०० ) कालावच्छेदेन मीमांसासूत्राणि विरचितवान् । 
  इमानि च सूत्राणि पूर्वमीमांसादर्शनशास्त्रस्य समुपलब्धग्रन्थेष्वतीव सन्ति प्राचीनानीत्यवश्यमेव मन्तव्यम् । 
अत एव 'चोदना'  इति सूत्रस्य श्लोकवार्त्तिके कुमारिलस्वामीत्थं प्रोट्टङ्कितवान् -
           'यद् वा वक्तुरभावेन न स्युर्दोषा निराश्रयाः' । 
                                                                 -चोदना सू० श्लो० वार्त्ति ० । 
    अपि च-यदा स्वतः  प्रमाणत्वं तदाsन्यन्नैव मृग्यते  । 
              निवर्तते हि मिथ्यात्वं दोषाsज्ञानादयत्नतः' ।। 
                                                    -तत्रैव, चो० सू० श्लो० वा० ।  
                                                                                      ४६  
 एतेन कुमारिलस्वामी  चोदना इति सूत्रमधिकृत्यैव वेदस्याsपौरुषेयत्वं व्याख्यातवान् । यतः पुरुषप्रणीते एव वस्तुनि भ्रम-प्रमादादिदोषाः सञ्जायन्ते सम्भाव्यन्ते वेति वेदस्याsपौरुषेयत्वमङ्गीकृतवान् मीमांसाशास्त्रीति पुरुषाsप्रणीते च वेदे कुतस्तत्सम्भवः  ।   
   मीमांसादर्शनशास्त्रस्य प्रथमाध्यायस्य पञ्चमसूत्रीयभाष्यानुसारेणापि शबरमुनिः वेदाsपौरुषेयत्वमङ्गीचकार, तदेव प्रस्फोरयति । तथाहि-
   'तस्मात् कारणादवगच्छामो न कृत्वा सम्बन्धं व्यवहारार्थं केनचिद् वेदाः प्रणीताः' । इति । 
                                                                                -मीमांसाद० प्र० अ० ५ सूत्रभाष्ये । 
  पूर्वकालवर्तिनामपि आत्रेय-आश्मरथ्य-ऐतिशायन-लाबुकायन-कार्ष्णाजिनिकामुकायन-बादर्यादीनां प्राचीनाचार्यचरणानां पूर्वमीमांसादर्शनशास्त्रिणामेतेषां सूत्रीयोल्लेखदर्शनात् तत्र बोधायनभाष्यमप्यासीत् सल्लिखितं यच्च साम्प्रतं नैवोपलभ्यते इति । 
   पूर्वमीमांसाशास्त्रस्य सर्वतः  प्राचीनास्तावदाचार्या वृत्तिकारत्वेन सन्ति प्रसिद्धि लभमानाः 'श्रीउपवर्ष'-नामानो मीमांसाशास्त्रपारङ्गता इति । एतेषां मतस्य साधारणतयोल्लेखं कृतवान् मीमांसाभाष्ये शाबरभाष्ये  च श्रीशबरस्वामी तथा शारीरकभाष्ये श्रीशङ्कराचार्यः । 
                                            श्रीकुमारिलभट्टः 
  कुमारिलभट्टनये ज्ञानसामान्यमेव चास्त्यतीन्द्रियम् । तदपि लौकिकविषयताशून्यमेव विज्ञेयम् । तथा च आत्मसमवेतलौकिकविषयतासम्बन्धेन प्रत्यक्षत्वावच्छिन्नं प्रति धर्मादिवत् तादात्म्येन ज्ञानस्य प्रतिबन्धकत्वं वाच्यमित्यभिप्रायः । 
   ज्ञानेन खलु विषये 'ज्ञातता' -नामकः कश्चिद्धर्मो जन्यते । स च धर्मो 'मया ज्ञातो घटः' इति प्रतीतिसाक्षिको विषयताविशेषः प्रत्यक्षसिद्धो विज्ञेय इति । अत एव सा ज्ञातता ज्ञानजन्या प्रत्यक्षेति गीयते, तया च प्रत्यक्षप्रमाणसिद्धज्ञाततया ज्ञानमनुमीयते  । तथहि-
  'इयं  घट-पटादिविषयनिष्ठा ज्ञातता घटत्वप्रकारकघटविशेष्यक ( अयं घटः ) ज्ञानजन्या घटनिष्ठज्ञाततात्वात् इत्यनुमानेन साध्यतावच्छेदककुक्षिनिक्षिप्तं ज्ञानं ज्ञायते,  अनुमीयते  । 
  अयञ्च कुमारिलभट्टः ६२०-७०० ईसवीयकालवर्तित्वेन स्वास्तित्वसम्पन्नो मीमांसादर्शनवार्त्तिकनिर्माता सन् सुब्रह्मण्यावतारभूतत्वेन परिगण्यते स्म  ।  
                                                                                     ४७ 
   अपि च शाबरभाष्यस्य श्लोकवार्तिक-तन्त्रवार्तिक-टुप्टीकानांं व्याख्यानरूपाणामपि कर्ता खल्वयमेव कुमारिलभट्टः श्रुयतेननुभूयते च द्रविडदेशनिवासी चाsयं भट्टः । अयमेव चास्ति स्वीयमतस्य स्वयमादिप्रवर्तक इत्यपि विज्ञेयम् । 
परिगणितेषु प्रमाणेषु श्रीकुमारिलभट्टः प्रत्यक्षाsनुमानोपमानशब्दाsर्थापत्त्यनुपलब्धीनां षण्णां प्रमाणानामङ्गीकुर्वाणश्चास्ति खल्वभिहितान्वयवादसमर्थको नत्वन्विताsभिधानस्येति । 
  अपि चाsयं कुमारिलभट्टोsपूर्वार्थविषयकनिश्चिताsबाधितदोषरहितकारणतो जायमानं लोकसम्मतं यत्तदेव प्रमाणम् इति वदति । तदतिरिक्ता अपि भाट्टास्तदेव समर्थयन्ति । 
                                श्रीप्रभाकरः 
   मीमांसादर्शनशास्त्रवेत्तृषु तथा तत्प्रवर्तकेषु च मीमांसकेषु पूर्णतया प्रसिद्धिं लभमानोsयं ( ६५०-७२० ) ईसवीये काले सर्वथा वर्तमानः गुरु शब्देनोच्यमानः 'गुरु' पदजन्यबोधविषयतां गतो वा श्रीप्रभाकरः स्वीयमीमांसादर्शनशास्त्रे स्वमतस्य स्थलविशेषेषु किमपि वैलक्षण्यं वैजात्यञ्च दर्शितवान् । 
  यथा तत्रैव श्रीप्रभाकरः खलु ज्ञानस्य व्यवसायात्मकस्य स्वप्रकाशतां स्वीकरोति । गुरूणां नये ज्ञानमात्रस्य मिति-मातृ-मेयै-तत्त्रितयविषयकत्वमङ्गीकृतमस्ति । अत एव प्रभाकरमते इन्द्रियसंयोगाद्यनन्तरं 'घटमहं जानामि' इत्याकारकं प्रत्यक्षं जायते । 
  तन्मते ज्ञानसामान्यस्यैव प्रमात्वेनाsप्रमास्वरूपं ज्ञानमेव नास्ति अतः या कारणकूटात्मिका सामग्री ज्ञानंं समुत्पादयति सैव सामग्री तादृशज्ञाननिष्ठं प्रामाण्यम्=प्रमात्वम्=याथार्थ्यमपि गृह्णाति इत्यतो ज्ञानस्य स्वप्रकाशत्वं ज्ञानग्राहकसामग्र्या गृह्यमाणत्वेन साधु सङ्गच्छते  । 
   ज्ञानस्य तन्निष्ठप्रामाण्यस्य च ज्ञानान्तरग्राह्यत्वाङ्गीकारे तादृशज्ञानान्तरस्य ज्ञानार्थं पुनर्ज्ञानान्तरापेक्षायां जायमानायामनवस्थायाः प्रसङ्गभङ्गार्थं ज्ञानस्य स्वप्रकाशतापक्ष एव श्रेयान् । 
  अयञ्च श्रीप्रभाकरः स्वनिष्ठगुरुत्वभूषणभूषितः सन्नपि श्रीकुमारिलशिष्यः कारणविशेषवशादेव गुरुत्वमापन्नो निरुच्यमानान् श्रीभट्टाभिमतान् सिद्धान्तान् अंशतोsनभ्युपगच्छन् प्रत्यक्षानुमानोपमानशब्दार्थापत्त्यात्मकानि पञ्चप्रमाणानि एवाङ्गीकरोति । लघ्वी-बृहती-नामकटीकाद्वयस्य शाबरभाष्यस्योपरि कृतस्य रचयिता चास्त्ययं मीमांसकः श्रीप्रभाकरः । 
                                      श्रीमुरारिमिश्रः 
  मुरारिमिश्राणां नयेsनुव्यवसायेन घटमहं जानामि इत्याकारकेण 'अयं घटः'  इत्याकारको ज्ञानरूपो व्यवसायो गृह्यते, तन्निष्ठंं प्रामाण्यञ्चापि तेनैव 
                                                                                                ४८ 
गृह्यते । इत्येते त्रयोsपि मीमांसकाः सन्ति प्रामाण्यस्य स्वतोग्राह्यत्ववादिन इति । 
 अयञ्च श्रीमिश्रो मीमांसकः ( ११५०-१२२० ) ईसवीये काले सन्तिष्ठमानः सन् 'मुरारेस्तृतीयः' पन्था इत्युक्ति चरितार्थयन्नासीत् । अत एव श्रीमिश्रो मीमांसाशास्त्रान्तर्गन्ततृतीयसम्प्रदायस्य प्रवर्तकोsभूदिति प्रसिद्धोsयं विषयः । 
 गङ्गेशोपाध्यायेन तथा तदात्मजेन श्रीवर्धमानोपाध्यायेन स्वीयग्रन्थेषु श्रीमुरारिमिश्रस्य तन्मतस्य च समुल्लेखो व्यधायि । श्रीमुरारिमिश्रः श्रीभवनाथमिश्रस्यापि मतस्य खण्डनं कृतवान् । 
   एवमस्य श्रीमुरारिमिश्रस्य-१. 'त्रिपादीनीतिनयन', २. 'एकादशाध्यायाधिकरण'-नामकौ खल्वधिकरण-विवेचनात्मकौ द्वावेव ग्रन्थावेतावत्कालावच्छेदेन समुपलभ्येते । 'त्रिपादीनीतिनयने'ति नामजन्यबोधविषयतावती मीमांसासूत्राणां प्रथमाध्यायस्य द्वितीयादिचतुर्थपादान्ता त्रिपादीनीतिनयन नाम्नी काचिदस्ति टीका ग्रन्थाकारा या ग्रन्थनाम्नापि व्यवह्रियते च । 
                                श्रीमण्डनमिश्रः 
  अयञ्च श्रीमण्डनमिश्रः कुमारिलभट्टस्य प्रधानशिष्यः ( ८०० ) ईसवीयकालवर्त्ती मीमांसाशास्त्रीयप्रतिभाभास्वरः सन् मीमांसादर्शनशास्त्रस्य प्रौढविद्वान् आसीत् । शङ्कराचार्यदिग्विजयानुसारमियमस्ति प्रसिद्धिर्यत् श्रीशङ्कराचार्येण सहास्य शास्त्रार्थो जातस्तत्र पराजयप्राप्त्यनन्तरं तुरीयावस्थायामयं श्रीमण्डनमिश्रः श्रीशङ्कराचार्यनिरूपितां शिष्यतां लेभे इति च नास्ति तिरोहितोsयं विषयः केषामपि दार्शनिकविदुषाम् । तथाsयमेव पुनः सुरेश्वराचार्यनाम्नाsपि प्रसिद्धिं प्राप्तवान् । 
अस्य ग्रन्थाः-१. 'विधिविवेकः'  ( विध्यर्थविचारापरपर्यायभूतो ग्रन्थः ) २. 'मीमांसानुक्रमणी'  ३. 'विभ्रमविवेकः' ( पञ्चानां ख्यातीनां व्याख्यानात्मको विचारः ) ४. 'मीमांसासूत्रानुक्रमणी' ( मीमांसासूत्राणां श्लोकबद्धो विचारः ) ५. 'भावनाविवेकः' ( आर्थीभावनाख्यः मीमांसारूपः ) इत्यादिग्रन्थानामुपर्युक्तानां चास्ति विनिर्माणकर्ता श्रीमण्डनमिश्रः । अयञ्चास्ति महानेवोपकारः पूर्वमीमांसाशास्त्रस्य । 
     अयञ्च श्रीमिश्रो मैथिलब्राह्मणवंशावतंसः पाटलीपुत्रनिवासी चासीत् । 
श्रीमण्डनमिश्रविरचितविधिविवेकग्रन्थस्योपरि श्रीवाचस्पतिमिश्र एकां 'न्यायकणिका' -नाम्नीं टीकां लिखितवान् यया विशदीकृतवान् विधिविवेकम् । 
                                     श्रीशबरस्वामी 
  अयञ्च श्रीशबरस्वामी ( २०० )  ईसवीयकालान्तर्वर्ती सन् समस्तद्वादशाध्यायान्तर्गतसूत्राणामुपरि विस्तृतं प्रामाणिकञ्च भाष्यं यच्च शाबरभाष्य नाम्ना चास्ति प्रसिद्धिं गतं विरचितवान् । इदञ्चास्ति भाष्यं सर्वथा मीमांसाशास्त्रीयवैदुष्यपरिपूर्णमिति सर्वेsपि मीमांसका विदन्ति, वदन्ति  च ।  
                                                                             ४९ 
  अयञ्चापि शाबरभाष्यनामको ग्रन्थस्तुलनात्मिकया दृष्ट्या विचार्यमाणे महर्षिपतञ्जलिना विरचितेन महाभाष्येण तथा श्रीशङ्कराचार्यविरचितेन शाङ्करभाष्येण साम्यं खलु बिभर्तीति नात्र किमपि विचारणीयमस्ति।
  अस्य श्रीशबरस्वामिविषये यद्यपि चास्ति बहुवक्तव्यमन्यदपि । तथापि तद् बहुवक्तव्यं नात्र प्राकाश्यं नीयते लेखविस्तरभयात् बहुवादिविदुषामसम्मतत्वाच्चेति पुनर्द्वितीयाद्यावृत्तौ तदुल्लेखो भविष्यति इति । 
इयञ्च मीमांसा द्वादशलक्षणी भवति । तत्र खलु परमार्थतो विचार्यमाणे सतीदमेवाssयाति- 
१. प्रथमाsध्याये विध्यर्थवाद-मन्त्र-स्मृति-नामधेयार्थकस्य शब्दसमुदायस्य प्रामाण्यं विचारितम् । 
२. द्वितीयाsध्याये च कर्मभेदरूपः, प्रमाणापवादरूपः, प्रयोगभेदरूपश्चार्थो प्रस्फोरितः । 
३. तृतीयाsध्याये च श्रुति-लिङ्ग-वाक्य-प्रकरणादीनां बलाsबलभावप्रभृतयो विषया विचारिताः । 
४.  चतुर्थाध्याये च प्रधानप्रयोजकत्वाsप्रधानप्रयोजकत्व, राजसूययज्ञाङ्गभूताsक्षद्यूतादिविचारः । 
५. पञ्चमे चाsध्याये क्रमबोधकश्रुति-अर्थ-पाठादीनां प्राबल्याsप्राबल्यविचारः ।
६. षष्ठाsध्याये चाsधिकारि, तद्धर्माणाम्, अर्थलोपनप्रायश्चित्तस्य, याज्ञिकवह्निविचारः ।
७. सप्तमे चाsध्याये प्रत्यक्षवचनातिदेश-लिङ्गातिदेशकथनम् इति । 
८. अष्टमाsध्याये च खलु स्पष्टाsस्पष्टप्रबललिङ्गातिदेशापवादकथनम् । 
९. नवमाsध्याये चास्ति  तत्र ऊहविचारारम्भस्य, सामोहस्य, मन्त्रोहस्य चैतेषां विषयाणां विचारः । 
१०.  दशमे चाsध्याये ग्रहादिसामप्रकीर्णनञर्थकथनम्  । 
११. एकादशेsध्याये चापि तन्त्रोपोद्घात, तन्त्रावापतन्त्रपञ्चनावापप्रभृति विषयाणां विचारः ।
१२. द्वादशे चाsध्याये प्रसङ्गतन्त्रिविनिर्णयप्रभृतीनां विषयाणां विचारः । 
एवं तत्रैव पुनः 'अथातो धर्मविचारः' इत्यादिसूत्रार्थविचारोपपादनम् । 
तथा तदनन्तरञ्च चोदनालक्षणोsर्थो धर्मः-जै० सू० १।१।२ । इति सूत्रार्थनिर्णयपूर्वकत्वेन विचारः ।
एवं तत्रैव पुनरग्रे वेदानामपौरुषेयत्वशङ्कासमाधानपूर्वकः अपौरुषेया वेदाः सम्प्रदायाsविच्छेदे सति अस्मर्यमाणकर्तृ कत्वात् आत्मवदिति विचारः ।  
                                                                 ५०  
                                     पार्थसारथिमिश्रः 
  अयञ्च श्रीपार्थसारथिमिश्रः ११५०-१२२० ईसवीये काले स्वास्तित्वसम्पन्न आसीत् इति श्रूयते । श्रीयज्ञात्माssत्मजो मैथिलवंशावतंसो ब्राह्मणशरीरावच्छिन्नो भाट्टमार्गाsनुगामी चासीदित्यपि खलु श्रूयते एव ।
अयं महानुभावो विद्वान् 'टुप्' -टीकायास्तन्त्ररत्ननाम्नीं तथैव च श्लोकवार्त्तिकस्य न्यायरत्नाकरनिभां न्यायरत्नाकराख्यां टीकाम्, एवं मीमांसासूत्राणां द्वादशाध्यायानाञ्च शास्त्रदीपिकाsभिधानीं टीकां रटयामास ( लिखितवान् ) । 
  अपि च 'न्यायरत्नमाला'sप्यस्ति पार्थसारथिमिश्रविरचिता, यत्र च श्रीमिश्रः स्वतः प्रामाण्यवादस्य व्याप्तिप्रभृतिसप्तविषयाणाञ्च स्वातन्त्र्येण विशदीकृतं समीक्षणं सन्निहितवान् ।
  अस्यैव 'न्यायरत्नमाला' -नामकग्रन्थस्योपरि चास्ति श्रीरामानुजाचार्यस्य 'नाणकरत्न' -नामकं व्याख्यानं यच्चेदानीमेव प्रकाशितं प्रकाशितं जातम्, इत्यादिरूपेणाsस्यापि महानुभावस्य श्रीपार्थसारथिमिश्रस्य मीमांसादर्शनशास्त्रस्य कृते बहु देयमस्तीति स्वयमनुभूयताम् ।  
                   श्रीवाचस्पतिमिश्रः 
 एवमेव षड्दर्शनाचार्यः श्रीवाचस्पतिमिश्रः नवमशतकेसवीये ( ९०० ) तत्त्वबिन्दुग्रन्थस्योपरि 'भावनाविवेक' नाम्नीं टीकाम्, 'न्यायकणिका'sभिधानीञ्च टीकां विरचितवान् मीमांसादर्शनशास्त्रे । अयञ्च श्रीमिश्रः कुमारिलभट्टमार्गानुगामी आसीदिति श्रूयते, इति महानेव संक्षिप्रोsयं विषयः । 
 १. शालिकनाथ, २. वेदान्तदेशिक, ३. माधवाचार्य, ४. खण्डदेव, ५. अप्पयदीक्षित, ६. रामकृष्णभट्ट, 
७. आपदेव-प्रभृतीनामपि पूर्वमीमांसादर्शनशास्त्रिणां खल्वस्य शास्त्र कृते बहु देयमस्तीति तद् बहुप्रदानं पुनः प्राकाश्यं नेष्यामि द्वितीयाद्यावृत्तौ । 
 १. श्रीशालिकनाथः ६९०-७६० ईसवीये सन्तिष्ठमानः प्रभाकरनिरूपितां शिष्यतां बिभ्राणः, स्वकीयगुरोः श्रीप्रभाकरस्य 'लघ्वी' -टीकाया उपरि 'ऋजुविमलां' -नाम्नीं टीकां विहितवान्, 'बृहती'-टीकाया उपरि 'दीपशिखा'sभिधानीं टीकां कृतवान्, तत्र च गुरुमतसमर्थनं हृदयतः सुचारुतया च विहितवान् । 
  २. वेदान्तदेशिकः १२६९-१३७६ ईसवीये वर्षे स्वीयं शास्त्रीयं जीवनं यापयन् 'वेङ्कटनाथे'त्यपरनामधेयः
खलु दाक्षिणात्यकुलभूषणभूषितः- मीमांसासूत्राणामुपरि टीकां विदधानः रामानुजसम्प्रदायाचार्यः  कश्चिद् विद्वानासीत् ।  
                                                             ५१ 
  ३. श्रीमाधवाचार्यः  १२९७-१३८६ ईसवीये स्वस्थितिं लभमानः किल वेदभाष्यकर्तृ-श्रीसायणस्य ज्येष्ठभ्राताsयं 'विद्यारण्ये'त्यपरनामधेयो विविधग्रन्थनिर्माता 'न्यायमालाविस्तर'-नाम्न्या द्वादशलक्षणत्याष्टीकायाः प्रसिद्धि प्राप्तष्टीकाकार आसीत् । 
  ४. श्रीखण्डदेवः काशीनिवासी दाक्षिणात्यकुले जन्म लभमानो ब्राह्मणशरीरावच्छिन्नः सन् श्रीरुद्रदेवात्मजः पण्डितराजश्रीजगन्नाथस्य पितृचरणश्रीपेरुभट्टस्याsयं साक्षादेव गुरुरासीत् । तथा मीमांसाशास्त्रस्य-१. भाट्टकौस्तुभ, २. भाट्टदीपिका, ३. भाट्टरहस्यानां, त्रयाणामेतेषां ग्रन्थानां रचयिताssसीत् । 
  ५. श्रीअप्पयदीक्षितः १५२०-१५९३ ईसवीये वर्षे स्वास्तित्वसम्पन्नः सन् 'मीमांसाविधिरसायन' -ग्रन्थनिर्माणकर्त्ता श्रीरंगराजाध्वरीन्द्रधुरीणपुत्रो ब्राह्मणत्वजात्यवच्छिन्नो दाक्षिणात्यकुले जन्म लभमान आसीत्। 
  ६. श्रीरामकृष्णभट्टोsपि १७०० ईसवीये वर्षे संस्कृतजनताजनार्दनस्योपकारमावहन् विद्वन्मूर्धन्यः पूर्वकालावच्छेदेन मालवप्रान्ते निवासं विदधानस्तदनन्तरकालावच्छेदेन वाराणसीनिवासी चायं जात इति श्रूयते । तथा 'युक्तिस्नेहप्रपूरणी'-नामिकायाष्टीकायाः कर्ताsप्यासीत् । 
 ७. श्रीआपदेवः १५८०-१६५० ईसवीये काले स्वस्थितिं लभमानः स्वास्तित्वं स्वीयं जीवनञ्च सुचारुतया निर्वहन् 'मीमांसान्यायप्रकाशम्' मौलिकं ग्रन्थं रचितवान् । अस्य ग्रन्थस्य 'आपोदेवी'त्यपि चास्ति खल्वपरं नामधेयम् । एकनाथमहात्मनो वंशे स्वजनिं लभमानो दाक्षिणात्यकुले जातो ब्राह्मणत्वजात्यवच्छिन्नोsनन्तस्य पुत्रोsयं विद्वान् काशीवास्तव्य आसीत् । विशेषस्तु पुनरिति । 
                                     वेदान्तदर्शनम् 
  सर्वाण्येव दर्शनानि-आध्यात्मिकताप्रतिपादनपरत्वेनाssध्यात्मिकशास्त्राणि गीयन्ते । वेदान्तस्यापि तथात्वेनाssध्यात्मिकशास्त्रत्वमक्षुण्णमेवेति बोध्यम् । 
  वेदान्तो नामोपनिषत्प्रमाणम् । तदुपकारीणि शारीरिकसूत्रादीनि  । वेदस्यान्ते ज्ञानस्यैव निरूपणीयत्वेन ज्ञानं ब्रह्मेति सिद्धम् । वेदान्तशास्त्रे पदार्थस्य जड-चेतनभेदेन द्वैविध्यमङ्गीकृतमस्ति । तत्र चेतनपदजन्यबोधविषयतावद् ब्रह्म । तदन्यश्च सर्वोsपि जडपदार्थः । मायाया मायाकार्यस्य च सर्वस्यापि जगतो जडपदार्थत्वेन तदतिरिक्तं किमपि नास्त्येवेति ध्येयम् इति । 
  एवं  वेदान्ते सत्यमिथ्याभेदेन पदार्थो द्विविध इत्यपि वक्तुं शक्यते । तत्र सत्यपदार्थो ब्रह्म । तदतिरिक्तं सर्वं माया, मायाकार्य च सर्वमेव जगच्चास्ति मिथ्याभूतं जडात्मकं  चेति । 
  इत्थञ्च वेदान्तदर्शनशास्त्रे द्वयोरपि पदार्थयोरेक एव ब्रह्मपदार्थो मुख्यस्तस्य चेतनत्वात् वस्तुत्वाच्च । स च ब्रह्मपदार्थो ज्ञानरूपः । तथाहि-  
                                                                  ५२   
'सत्यं  ज्ञानमनन्तं ब्रह्म' । 
'नित्यं  विज्ञानमानन्दं ब्रह्म' । 
'प्रज्ञानं ब्रह्म' ।  
   इत्यादिश्रुतयः सर्वा अपि ब्रह्मणो ज्ञानरूपतां प्रतिपादयन्ति । ज्ञानातिरिक्तस्य सर्वस्य चाsवस्तुत्वं, जडत्वम्, अज्ञानरूपत्वम्, अज्ञानरूपत्वम्, अज्ञानकार्यत्वञ्च सिद्ध्यति । अत एव ज्ञानातिरिक्तस्य सर्वस्याप्यन्धकाररूपता स्वतः सिद्ध्यति । 
  एतावता प्रबन्धेन निखिलदृश्याकारपरिणतमायायास्तत्कार्यस्य च आश्रयभूतत्वात् सर्वप्रकाशकत्वाच्च ब्रह्मण एव परमार्थतस्त्रिकालाsबाध्यत्वरूपं सत्यत्वमायातीति चिदात्मब्रह्मणोsतिरिक्तं सर्वमेव मायिकमत एव स्वाप्निकम् ( स्वप्नतुल्यम् ) अत एवाsज्ञानकल्पितम् । 
  कल्पितस्य च सर्वस्यापि सांसारिकपदार्थस्य मिथ्यात्वेन परमार्थतः स्वास्तित्वविहीनत्वं निश्चीयते । केवलं संसारस्य सांसारिकपदार्थानां च व्यावहारिकत्वेन ते व्यवहाराय कल्प्यन्ते । 
  नो चेदयमस्ति वेदान्तसिद्धान्तः सोsपि श्रुतिप्रतिपाद्यः, ब्रह्मसूत्रप्रतिपाद्यस्तदीयभाष्यसमर्थितो भगवद्गीताsनुमोदितश्च-'ब्रह्मौवेदं सर्वम्' । -बृ० उ० २।५।१; 'आत्मैवेदं सर्वम्' । -छा० उ० ७।२५।२; 'सच्चिदानन्दरूपमिदं सर्वम्' । -नृ० ता० उ० ७; 'अहमेव जगत्सर्वम्' । -तेजोबि० उ० ६।४३; इत्ययं सिद्धान्तो भज्येत । अत  एवैतादृशसिद्धान्तभङ्गप्रसङ्गेsद्वैतहानिरूपाsपसिद्धान्तापत्तिरूपो दोषोsपि प्रसज्येत । 
  अत ज्ञानातिरिक्तस्य सर्वस्याsवस्तुत्वं, जडत्वम् अज्ञानरूपत्वं स्वास्तित्वविहीनत्वञ्चाsङ्गीकुर्वाणो वेदान्ती 'सत्यं ज्ञानमनन्त ब्रह्म', 'नित्यं विज्ञानमानन्दं ब्रह्म' इत्यादिश्रुतीः समाश्रित्यैव केवलं स्वसत्तकस्य शुद्ध-बुद्ध-मुक्तस्वभावस्य त्रिकालाsबाध्यस्य ब्रह्मणो ज्ञानरूपतापक्षस्यैव श्रेयस्करत्वं ब्रूते-
  'ज्ञानाद् ऋते न मुक्तिः' । 
  'ज्ञानादेव हि कैवल्यम्' । 
   एवम्भूताः श्रुतयोsपि ज्ञानरूपतापक्षमेव समर्थयन्ति, अनुमोदयन्ति, प्रतिपादयन्ति च । 
                                 अष्टविधभाष्यकारविवेचनम् 
   व्यासविरचितस्य  ब्रह्मसूत्रस्योपरि अष्टविधाssचार्यप्रवराः प्रसिद्धि प्राप्ता भाष्यकारा मिलन्ति । ते च यथा-
१. श्रीशङ्कराचार्यः-श्रीशङ्करावतारभूतः ।
२.  श्रीभास्कराचार्यः-भेदाभेदमतप्रवर्तकः सर्वथा सगुणब्रह्मवादी चायम्  ।  
                                                           ५३ 
 ३. श्रीरामानुजाचार्यः-श्रीभाष्यस्य निर्माता, तथा विशिष्टाद्वैतमतप्रवर्तकः । 
 ४. श्रीमध्वाचार्यः-पूर्णप्रज्ञाssनन्दतीर्थाsपरनामधेयः, 'वासुदेवे'ति च बाल्यावस्थाया नाम । 
५. श्रीनिम्बार्काचार्यः-वेदान्तपारिजातसौरभनामकब्रह्मसूत्रस्य  भाष्यस्य निर्माता । 
६. श्रीश्रीकण्ठः, श्रीकण्ठाचार्यो वा ( १२८० ईसवीयः ) -ब्रह्मसूत्रस्य शैवभाष्यविनिर्माता । 
७. श्रीश्रीपतिः ( १४०० ईसवीयः )-श्रीकरभाष्यं विनिर्मितवान् ब्रह्मसूत्रस्य । 
८. श्रीवल्लभाचार्यः ( १५०० ईसवीयः )-वैष्णवसम्प्रदाये पुष्टिमार्गप्रवर्तकः, ब्रह्मसूत्रस्य व्याख्याने अणुभाष्यं निर्मितवान् । 
                        अद्वैतवेदान्तस्य प्रमुखा आचार्याः 
१. श्रीआत्रेयः-आत्रेयमतानुसारं कर्मजन्यं फलं यजमानस्यैव भवति । 
२. श्रीआश्मरथ्यः-अस्य मते विज्ञानात्म, परमात्मनोश्चास्ति भेदाsभेदसम्बन्धः इति । 
३. श्रीऔडुलोमिः-संसारदशायाञ्चास्ति जीवेश्वरयोर्भेदः । मोक्षाsवस्थायाञ्चाsभेद इति  बोध्यम् । 
४. श्रीकार्ष्णाजिनिः-अस्यापि महाविदुषः स्वकीयं विशिष्टं मतमस्ति । 
५. श्रीकाशकृत्स्नः-एतन्मते परमेश्वर एवाsस्मिन् संसारे चास्ति जीवरूपेण सन्तिष्ठमानः स  एव च चराचरात्मकं जगदिदं चालयति । जीवश्च नास्ति परमात्मनो विकारः । 
६. श्रीजैमिनिमुनिः-प्रसिद्धोsयं श्रीव्यासशिष्यो महात्मा, पूर्वमीमांसाया जन्मदाता । 
७. श्रीवादरिः-एतन्मते वैदिककर्मानुष्ठाने चास्ति सर्वेषामेवाधिकारः परन्तु जैमिनिना तन्निरस्य शूद्रव्यक्तिरिक्तानामधिकारस्तत्र व्यवस्थापितः स्थिरीकृतश्चेति । 
८. श्रीआचार्यकश्यपः-अस्यापि खलु आचार्यप्रवरस्य कश्चित् सूत्रग्रन्थ आसीत् । तत्र चास्य भेदवादो मिलतीति भेदवादी चायं कश्यपः सुस्पष्टं प्रतीयते इति । 
                                     अद्वैतमतम्   
  श्रीव्यासोदितस्य श्रीशङ्कराचार्यद्वारा परिवर्धितस्य चाsद्वैतवेदान्तस्य सम्यक्त्वेन तज्ज्ञानशीलानाञ्च विदुषां वेदान्तशास्त्रमर्मज्ञानामयमस्ति सिद्धान्तः ।  
                                                                   ५४
यथा-अधिष्ठानाsज्ञानवशाद् रज्जौ सर्पत्वप्रकारकः 'अयं सर्पः' इति भ्रमो जायते । रज्जुस्वरूपाsधिष्ठानसाक्षात्काराच्च स निवर्तते । 
  तथैव कर्मणा वृद्धिं प्राप्तमज्ञानमधिष्ठानस्वरूपब्रह्मात्मज्ञानेन ( ब्रह्मासाक्षात्कारेण=आत्मसाक्षात्कारेण ) नश्यति, तदनन्तरञ्चात्मा यथार्थत एव प्रतीयते । यथा भगवद्भास्करोदयेsन्धकारमात्रं सर्वथा नश्यति, तथैव ब्रह्मात्मस्वरूपज्ञानोदये प्रकाशोदये वाsज्ञानं सर्वथा नश्यति । अज्ञाननाशे सति सर्वं जगत् ब्रह्ममयं सदेव दृष्टिगोचरीभूतं भवति । यथोक्तम्-
                        'कृत्वा ज्ञानमयी दृष्टि पश्येद् ब्रह्ममयं जगत्' । 
  परन्तु तावतापि अज्ञानकार्याणि शरीरेन्द्रियाणि तिष्ठन्त्येव । अत्र कुमारी औषधी एको दृष्टान्तः, धूमस्तु द्वितीयः, तृतीयो दृष्टान्तः । अर्थात् कुमारी स्वकारणभूतमूलकारणनाशानन्तरमपि तिष्ठत्येव, एवं धूमोsपि स्वकारणीभूताsग्निनाशानन्तरमपि सन्तिष्ठमानो भवत्येव, एवमिषुनिष्ठो वेगाख्यसंस्कारोsपि स्वकारणभूताssकर्षणसंयुक्तज्या इषुसंयोगनाशानन्तरमपि इषुनिष्ठो वेगाख्यः संस्कारः खलु तिष्ठत्येव । 
  तद्वदेव दार्ष्टान्तिके देहेन्द्रियादीनां कारणीभूताsज्ञाननाशेsपि देहेन्द्रियादीनि सन्तिष्ठमानानि भवन्त्येव । तेषां विनाशो कदा जायते इति चेत् ? शरीरेन्द्रियविनाशार्थं नास्ति नियमः । प्रारब्धं यदा नश्यति, तदैव देहेन्द्रियादि विनाशो जायते नान्यथा  ।
  अत्र ईश्वरकृष्णोsपि स्वीयां सम्मतिं प्रययच्छति, प्रमाणयति च । तथाहि
                'सम्यग् ज्ञानाधिगमाद्धर्मादीनामकारणप्राप्तौ  । 
                  'तिष्ठति संस्कारवशाच्चक्रभ्रमवद्धृतशरीरः' ।। 
                                                              - सांख्यकारिका । 
   इत्थञ्च स्पप्रकाशचिदात्मनो व्यतिरिक्तं सर्वमेव चास्ति मिथ्याभूतं कल्पितञ्च । अत एव तत् सर्वं स्वाप्निकं मायिकञ्चाsज्ञनकल्पितमिति स्वास्तित्वविहीनन्तत् । ब्रह्माद्वैते चास्ति श्रुतीनां प्रामाण्यम्-
 'तत्त्वमसि' । 
  'अहं ब्रह्मास्मि'  । 
 'सच्चिदानन्दरूपमिदं सर्वम्' -नृसिंहोत्तरता, प० ७ । 
 'ब्रह्मैवेदं सर्वम्' -बृहदारण्यकोप० २।५।१ । 
   इत्यादि श्रुतयः सर्वा अपि तस्य नित्य-शुद्ध-बुद्ध-मुक्तस्वभावस्य निर्गुणस्य निष्कलस्य, निर्विशेषस्य च स्वप्रकाशचिदात्मनो ब्रह्मणोsद्वैतं प्रतिपादयन्ति-
  'एकमेवाsद्वितीयं ब्रह्मे' ति च समुद्घोषयन्ति, इति तु परमार्थः । 
                                   अज्ञानस्वरूपविचारः    ५५
  अन्ततो गत्वाsयमेव वेदान्तनिष्कर्षः प्रदर्श्यते यद् वेदान्तः सकलचराचरात्मकजगतो मूलन्त्वादिकारणञ्चास्ति अध्यासो वाsविद्या वेति  । अयञ्चाsध्यासोsविच्छिन्नप्रवाहरूपो नैसर्गिको मिथ्याप्रत्ययलक्षणः, कर्तृत्वभोक्तृत्वरूपो लोकव्यवहारप्रवर्तकः । तथा चोक्तम्-
  'एवमनादिरनन्तो नैसर्गिकोsध्यासो मिथ्याप्रत्ययरूपः कर्तृ त्वभोक्तृत्वप्रवर्तकः लोकव्यवहारहेतुः । अध्यासबलेनैव प्रमाणप्रमेयरूपसमस्तलोकव्यवहारः प्रवर्तते' ।    -ब्र० सू० शां० भाष्यम्-उपोद्घाते । 
  स चाsध्यास अतस्मिस्तद्बुद्धिरूपः, अविद्याशब्देनापि कथ्यते  ।   अयमेवाsविद्यालक्षणलक्षितोध्यासो रज्जौ सर्पत्वप्रकारकम् 'अयं सर्पः' इत्यारोपं जनयति । एवं शुक्तौ रजतत्वप्रकारकमिति । तदनन्तरकालावच्छेदेनैव रज्जौ सर्पत्पप्रकारिका बुद्धिः, शुक्तौ च रजतत्वप्रकारिका बुद्धिरुदेति । तन्निवृत्तौ च तन्निवृत्तिरिति वास्तविकं ज्ञानं जायते । 
                           अज्ञानस्वरूपविचारः 
  स्वस्वरूपाsज्ञानमेव अज्ञानस्वरूपम् । तत्र केsपि स्वस्वरूपं न जानन्तीति चेन्न जानन्तु ते, परन्तु ये जानन्ति ते स्वस्वरूपं किमिति जानन्तीत्युक्ते अहं मनुष्यः, अहं ब्राह्मणः, अहं पुरुषः, अहं क्षत्रियः,  अहं वैश्यः, अहं हरिजनः, इत्यादिप्रकारैः स्वस्वरूपं जानन्तीति ज्ञानमेवाsज्ञानम्  । तस्मात् केsपि स्वरूपं न जानन्तीति स्वस्वरूपाsज्ञानमेवाsज्ञानस्य स्वरूपमिति पर्यवसितम् । 
   ननु मनुष्यः स्वीयं स्वरूपं मनुष्यत्वेन जानाति 'अहं मनुष्यः' इति जानाति बलिवर्द्द इति न जानाति । 
एवं स्त्री स्वीयं स्वरूपम्, 'अहं स्त्री'ति जानाति न तु पुरुषत्वेन स्वं पुरुषः किल जानाति, नाsपि पिशाच इति ।
एवम् सर्वेsपि प्राणिनः स्वं स्वं प्रमात्वेनैव जानान्तीति स्वस्वरूपं न जानन्तीति वक्तुं नहि शक्यते । 
  तन्न समीचीनम्, सर्वथा मनुष्य एव भवेत् गतजन्मन्यपि मनुष्य एव भवेत्, आगामि जन्मन्यपि मनुष्य एव भवेत्, एवं गतजन्मन्यपि देवो वा यक्षो वा किन्नरो वा स्थावरो वा भवेदिति को वेद ? स्वस्य मनुष्यत्वमेव स्वतः सिद्धं चेत् । अग्रिमजन्मसु देवादिशरीराणि ममापेक्षितानीति अस्मिन् जन्मनि केsपि स्वेष्टदेवस्य प्रसन्नताजनकीभूतोपासनाजनकीभूतयागादिक्रियां न कुर्युः कुर्वन्ति च । तस्मात् स्वस्वरूपं मनुष्यादिरूपेण ते जानन्ति तत्स्वरूपज्ञानं न भवति । 
  ननु शास्त्रवेत्तारो विद्वांस आत्मस्वरूपमीदृशमिति दृढनिश्चयवन्तस्ते कथन्न जानन्तीत्युच्यते चेत्, शास्त्रज्ञेषु चार्वाकः स्थूलशरीरमनात्मस्वरूपमेव आत्मेति जानाति इति सः शास्त्रज्ञोsपि सन्नैवाssत्मनः स्वरूपं न जानाति ।  
                                                                          ५६ 
  एवमन्येsपि चार्वाकाः सन्ति प्राणोपासका, इन्द्रियोपासका,  मनसः आत्मत्वेन समुपासकास्तेsपि अनात्मस्वरूपं प्राणादिकमेव आत्मत्वेन जानन्ति, अतः शास्त्रज्ञा अपि आत्मनः स्वरूपं नैव जानन्ति । 
  तथैवाsन्येsपि बौद्धाः शशविषाणतुल्यत्वेनाभिमतं शून्यमेव आत्मेति विदाङकुर्वन्तीति ते शास्त्रज्ञा अपि आत्मनः स्वरूपं नैव विदन्ति । तथा सति आस्तिका ये सन्ति शास्त्रज्ञा मीमांसकादयः रामानुजाश्च माध्वाश्च ते एवाssत्मस्वरूपं जानन्त्विति चेन्न । 
  मीमांसकादयः परिपूर्णमात्मानमणुपरिमाणत्वेन जानन्ति इत्यतस्ते शास्त्रज्ञा अपि आत्मस्वरूपं नैव जानन्ति । 
  एवं नैयायिक-वैशेषिकप्रभृतयोsपि आत्मनश्चैतन्यं विभुत्वमभ्युपगच्छन्ति तावतापि ते आत्मनो नानात्वं चैतन्यञ्चाङ्गीकुर्वन्ति । जडभिन्नस्य तस्यात्मनश्चित्वं गुण इति चाङ्गीकुर्वन्ति, निर्गुणस्यात्मन इच्छादयो गुणाश्च स्वीकुर्वन्ति, दृक्स्वरूपस्याssत्मनो दृश्यत्वञ्च मन्यन्ते इत्यत इमे शास्त्रज्ञाः सन्तोsप्यात्मनः स्वरूपं नैव जानन्ति  । 
 एवं साङ्ख्यमतानुयायिनः, योगमतानुयायिनश्चाssत्मनो विभुत्वं सच्चिदानन्दस्वरूपत्वम् असङ्गत्वञ्चाङ्गीकुर्वन्ति तावतापि पुनः नानात्वं जगतश्च सत्यत्वं स्वीकुर्वन्ति । तत्रापि सन्ति साङ्ख्या निरीश्वरवादिनः, योगाः पातञ्जला जीवेश्वरयोर्भेदमभ्युपगच्छन्तीति ते शास्त्रज्ञाः सन्तोsपि आत्मस्वरूपं नैव जानन्ति । 
 न जानन्तु नाम, वेदान्तशास्त्रवेत्तारो वेदान्तिन एवाssत्मानं जानन्ति इति चेत्तेsपि मुमुक्षवोsमुमुक्षवश्चेति सन्ति द्विविधाः । तेषु अमुमुक्षवश्चतुर्विधाः ।
   ते के इति पृष्टे-१. प्रयोजनार्थं केचन पठन्ति । २. पूजार्थं केचन पठन्ति ।  ३. केचन आत्मीयलोकप्रसिद्ध्यर्थमेव केवलं पठन्ति । ४. इतरमतप्रविष्टाः सन्तो वेदान्तशास्त्रमर्मज्ञानार्थं दूषयितुञ्च वेदान्तशास्त्रं केचित् पठन्ति  । एते चतुष्टवसङख्यावन्तोsपि वेदान्तशास्त्रज्ञा आत्मस्वरूपं नैव जानन्ति । 
   इदानीमत्रैवाsज्ञानस्वरूपं लेखविस्तरभयात् परिसमाप्यतेsतोsन्ततोगत्वा स्वस्वरूपाsज्ञानमेव चास्ति खल्वज्ञानस्वरूपमिति कृत्वा मया विरम्यते इति । 
                        श्रीगौडपादाचार्यः 
  श्रीगौडपादाचार्यो महान् वेदान्तशास्त्रवेत्ता ५५० ईसवीये वर्षे स्वास्तित्वसम्पन्नः खलु माण्डूक्यकारिकां रचितवान् । अयमेव श्रीगौडपादायचार्यः सर्वतः प्राग् अद्वैतवादस्य संस्थापनं विहितवान् इति सर्वेsपि विदाङ्कुर्वन्ति प्राचीनाचार्यचरणाः । अस्यामेवास्य माण्डूक्यकारिकायां विशेषतो मायावादस्य समुल्लेखोsनुभूयते ।  
                                                                                       ५७ 
  अस्ति श्रीगौडपादाचार्यः खल्वद्वैतवेदान्तस्य सन्मार्गगामित्वानुसारी, अद्वैतवेदान्ततत्त्वाsनुकारी, आचार्यमूर्धन्य
आसीत् । स च सत्ताविहीनस्य सांसारिकपदार्थपुञ्जस्य कारणीभूता मायेति  वदति । माययैव खलु मनोsपि स्पन्दनक्रियावद् भवति । अतः सचराचरं यत्किमपि द्वैतं भासमानं भवति तत् सर्वं मनोदृश्यमिदं न तु वास्तवमिदम् । मनसोsमनीभावे सति सर्वमेव द्वैतं नैवोपलभ्यते पुनः । तथा चोक्तम्-
           'असतो मायया जन्म तत्त्वतो नैव जायते । 
          वन्ध्यापुत्रो न तत्त्वेन मायया वाsपि जायते' ।।
                                                                            -माण्डूक्यका० ३।२८ ।
           'यथा स्वप्ने द्वयाभासं स्पन्दते मायया मनः ।
            तथा जाग्रद् द्वयाभासं स्पन्दते मायया मनः' ।।  -तत्रैव, ३।२९ । 
   अतः  सर्वमेव चराचरात्मकं मनोदृश्यमात्रं द्वैतं मायिकमाविद्यिकं तस्मात् सर्वं मिथ्येति ब्रह्माsद्वैतसिद्धान्त एव सर्वथा सत्यः पारमार्थिकश्चेति विज्ञेयम् ।  
उक्तञ्च-
         'मनोदृश्यमिदं द्वैतं यत् किञ्चित् सचराचरम् । 
          मनसो ह्यमनीभावे द्वैतं नैवोपलभ्यते'  ।।    -तत्रैव,  ३।३१ । 
  अन्ते चाsस्माभिः श्रीगौडपादाचार्याभिमतं माण्डूक्यकारिकायां समुल्लिखितं सत्-चित्-आनन्देति स्वरूपलक्षणलक्षितं तदद्वैततत्त्वं यत्र किञ्चिन्न जायते नापि किञ्चिदवशिष्यते तदेवोत्तमं सत्यञ्चेति । 
तथा चोक्तम्-
                      'न कश्चिज्जायते जीवः सम्भवोsस्य न विद्यते । 
                        एतत्तदुत्तमं सत्यं यत्र किञ्चिन्न जायते' ।। -तत्रैव, ३।४८ । 
अपि च- 'स्वप्नमाये यथा दृष्टे  गन्धर्वनगरं यथा  । 
             तथा विश्वमिदं दृष्टं वेदान्तेषु विचक्षणैः' ।। -तत्रैव, २।३२ । 
अन्यच्चापि-'घटादिषु  प्रलीनेषु घटाकाशादयो यथा ।  
                आकाशे सम्प्रलीयन्ते तद्वज्जीवा इहात्मनि' ।।  -तत्रैव, ३।४ । 
  इत्थञ्चाsद्वैतवेदान्तदर्शनस्य मूर्धन्य आचार्यो भगवान् शङ्करो यदद्वैततत्त्वमङ्गीकरोति तदेव गौडपादाचार्याणामप्यभिमतमिति भावः । 
                           श्रीशङ्कराचार्यः 
  श्रीशङ्करावतारभूतः  श्रीशङ्कराचार्यः ७८८-८२०  ईसवीये  काले स्वकीयां स्थितिं समुपलभमानस्तैत्तिरीयशाखाsध्ययनप्रवृत्तिशीलतया तत्र पारङ्गतः सन् दाक्षिणात्यवंशावतंस आसीत् । 
शिवगुरुपुत्रश्चायमाचार्य आसीदित्यपि श्रूयते एव  ।  
                                                                                     ५८  
  शारीरिकभाष्यापरपर्यायभूतस्य आहोस्वित् 'शारीरिकभाष्य'-पदजन्यबोधविषयतां गतस्य ब्रह्मसूत्रशाङ्करभाष्यस्याsयमेवास्ति निर्माणकर्त्ता श्रीशङ्कराचार्यः । अयमेव खलु आचार्यमहोदयः श्रीमद्भगवद्गीताया उपरि तथोपनिषदामुपरि भाष्यात्मिकां टीकां लिखितवान् रचितवांश्च । अस्मिन्नद्वैतवेदान्तेsयमेवाssचार्यपादो मायावादस्य समुल्लेखं प्रवेशञ्च विहितवान् । 
   तात्त्विकदृष्ट्या विचार्यमाणे श्रीशङ्कराचार्यस्य समयनिर्धारणविषये सहजप्रयासभूताः साधनीभूतास्तर्का एव सन्ति उपायाः । 
  १. तत्र 'केरलोत्पत्ति'-नामकग्रन्थानुसारं श्रीशङ्कराचार्यस्य समयश्चास्ति ४०० ईसवीयवर्षः, परन्त्वेतन्मतानुसारं श्रीशङ्कराचार्यस्य शरीरपरित्यागः अष्टत्रिंशद् ( ३८ ) अवस्थायामेव सञ्जात इत्येव प्रतीयते । एतेन द्वात्रिंशदवस्थायां शरीरपरित्यागविषयिणी प्रतीतिर्मिथ्याभूता जाता जायते वा । 
  २. द्वारिकामठाधीश्वरानुसारं तथा काञ्चीकामकोटिपीठाधीश्वरानुसारं श्रीशङ्कराचार्यस्य जन्मकालः पञ्चशतकं ( ई० पू० ५०० ) प्रतीयते । 
 ३. तैलङ्गदृष्ट्या चाssचार्यप्रवर-श्रीशङ्करस्याsस्तित्वकालः स्थितिकालो वा षष्ठशताब्द्या अन्तिमो भागो वर्तते इति । 
 ४. एवं सर आर० जी० भण्डारकरः श्रीरङ्कराचार्यस्य जन्मकालं ६८० शताब्द्याः पूर्वकालं वदितुं कामयते ।
 ५. 'वर्नेल'-महोदयस्तथा 'सिवैल' -महोदय आचार्यप्रवरस्य जन्मकालं सप्तमीं शताब्दीं स्वीकुर्वन्ति, वर्णयन्ति चेत्यपि विज्ञेयम् । एवंविधा अन्या अपि सन्ति अनेका विरुद्धोक्तयः, विस्तरभयान्नाsत्र प्रदर्श्यन्ते इति । 
  किन्तु एवं स्थिते श्रीशङ्कराचार्यस्य जन्मकालविषये स्थितिकालविषये च नानाविधविरुद्धोक्तिदर्शनात् तदीयो जन्मकालः स्थितिकालो वा यथावन्निर्णेतुं नैव शक्यतेsतः प्रागुपर्युक्तशङ्कोपशङ्कात्मकविवेचनानुसारं मतान्तरोपदर्शितविप्रतिपत्त्यनुसारञ्च सर्वा अप्यसङ्गतीश्च विचारयन् द्वात्रिंशद्वर्षस्य पूर्णायुः कालञ्च निर्धारयन्-अहं 'शशिबालागौङः' इतिहासलेखनपरः मन्ये यत् ७८८-८२० ईसवीयकाल एव सर्वथा समुचितो वर्तते  । 
    अपि च सर्वेष्वेव दार्शनिकेषु इयमेव प्रबलतमा दार्शनिकी दृष्टिरासीत् यदिदं दुःखपङ्कनिमग्नं जगत् कथं कदा चास्माद् दुःखपङ्कात् समुद्धृतं स्यादिति । 
स च समुद्धारो मोक्षापरपर्यायभूतोsस्ति प्रभूतो विषयः ।
  तत्र दार्शनिकप्रवर-श्रीशङ्कराचार्यः खलु ब्रह्माद्वैतसिद्धान्तं सर्वतः प्राक् समुपस्थापितवान् । मायावादसिद्धान्तञ्चापि व्यवस्थापितवान्  । मायावाद-  
                                                                              ५९ 
सिद्धान्तमाश्रित्य  प्रचलितस्य विषयानन्दस्य तुच्छतां सम्पाद्य ब्रह्मानन्दस्यैव पारमार्थिकतां समर्थितवान् पुष्टीकृतवांश्चति ध्येयम् । 
                                 श्रीसुरेश्वराचार्यः  
  अयञ्च श्रीसुरेश्वराचार्यः ८०० ईसवीये वर्षे स्वास्तित्वं लभमानः खलु 'नैष्कर्म्यसिद्धि'-नाम्नीं पुस्तिकां स्वयं स्वेनैव रचितवान् श्रीसुरेश्वराचार्यः । तथा मानसोल्लासादिग्रन्थानां बहूनां निर्माणे कृतभूरिपरिश्रमः सन् जनिप्रदानकर्त्ताsप्यस्तीति । 
  अनन्तरकालावच्छेदेन तस्यामुपरि बह्व्यष्टीकाः सञ्जाता विभिन्नाचार्यद्वारा इति । यथा-श्रीचित्सुखाचार्यः
( १२०० ईसवीये वर्षे ) 'भगवत्तत्त्वप्रकाशिका' नाम्नी टीकां रचितवान् । 
  एवं वेदान्तशास्त्रानुशीलनपरो विद्वान् श्रीज्ञानोत्तमः ( ११०० ईलवीये वर्षे ) चन्द्रिका -नाम्नीं टीकां निर्मितवान् । एवं कश्चन महात्माsखिलात्मा नामा तदुपरि 'नैष्कर्म्यसिद्धिविवरण'ञ्च रचयामास । तथा तत्रैव चास्ति श्रीज्ञानामृतशास्त्रिविनिर्मिता, ज्ञानामृतवर्षिणी विद्यासुरभि नाम्नी काचन महती टीका इति । एवं क्रमेणोपरि निर्दिष्टाभिष्टीकाभिर्बहुमानप्राप्तोsयं ग्रन्थोsपूर्वविभूतिभूषितो मया दर्शनेतिहासलेखिकया स्वयमेवाsनुभूयते इति । 
  अस्य श्रीसुरेश्वराचार्यस्य महादार्शनिकस्य इयञ्चास्ति किं वदन्ती यदयमेव गृहस्थाश्रमे मण्डनमिश्ररूपतां दधानस्तुरीयाश्रमे संन्यासाश्रमे श्रीसुरेश्वराचार्यो जातः । अनेन 'नैष्कर्म्यसिद्धि'-लेखनातिरिक्तमन्यदपि लेखनकार्यं कृतम् । 
 तथाहि-
१.' बृहदारण्यकभाष्यवार्तिकम्' ।
२. 'तैत्तिरीयोपनिषद्भाष्यवार्तिकम्' । 
३. आचार्यप्रवर-श्रीशङ्करकृत-दक्षिणामूर्त्यष्टकस्तोत्रस्य  व्याख्यारूपो मानसोल्लासः । 
 अयञ्च श्रीसुरेश्वराचार्यो भावाsद्वैतस्य, शब्दाsद्वैतस्य, सत्ताsद्वैतस्य च सर्वथा समर्थक आसीत् । 
अयं सत्यम्, शिवम् शान्तमद्वैतं सिद्धान्तं मन्यमानो ब्रह्माद्वैतसिद्धान्तमेव सम्पुष्टीकरोति श्री आचार्यः । 
तथाहि- 'न तु तद् द्वितीयमस्ति' । 
                                          -बृहदारण्यकोप० ४।३।२३ । 
  अर्थात् तस्माद् ब्रह्मणो द्वितीयं ( भिन्नम् ) किमपि नास्तीत्यर्थः । यच्च द्वितीयत्वेन भासमानं भवति तत् सर्वं व्यवहारान्तर्गतमेव सत् प्रतीयते अतः सर्वमेव दृश्यमानं मायामात्रमेव न तु परमार्थतस्तत् प्रतीयते । तथा चोक्तम्- 
                                'मायामात्रमिदं द्वैतमद्वैतं परमार्थतः' ।     -तत्रैव ।  
                       ६०   दर्शनशास्त्रस्येतिहासः  
 अपि च-'अद्वैतसिद्धान्तमेव हि शिवं सुन्दरं सिद्धान्तमस्ति' । 
                                                                           -माण्डूक्योपनि० ७ ।
  'शान्तं शिवमद्वैतं चतुर्थ मन्यते स आत्मा' ।          -तत्रैव ।
एवम् -'अयमात्मा ब्रह्म'  ।                         -बृ० उ० ४।५।१९ ।
         'अहं ब्रह्मास्मि' ।                       -तत्रैव, १।४।१० ।
         'ब्रह्मैवेदं सर्वम्'  ।                      -तत्रैव, २।५।१ ।
        'सच्चिदानन्दरूपमिदं सर्वम्' ।           -नृसिंहोत्तरतापनीयोप० ७ । 
इत्याद्याः  सर्वा अपि उपनिषदो ब्रह्माsद्वैतसिद्धान्तमेव सर्वथा समर्थयन्ति पुष्टीकुर्वन्ति  च । 
                           श्रीवाचस्पतिमिश्रः 
 अयमस्ति षडदर्शनाचार्यः श्रीवाचस्पतिमिश्रो महाविद्वान् ८४१ ईसवीये वर्षे स्वकीयाsसाधारिण्या स्थित्याsलङ्कारभूतः प्रभूतो दर्शनवेत्ता खलु ब्रह्मसूत्रशाङ्करभाष्योपरि  'भामती'-नाम्नीं टीकां सर्वथा वैदुष्यपूर्णां सुप्रसिद्धां स्वीयपत्न्या नामवतीं विविर्मितवान् श्रीमिश्रः ।
  तदनन्तरकालावच्छेदेनेमां टीकां समधिकृत्य भामतीमतप्रचारपरायणशीलोsयं श्रीमिश्रः खलु ब्रह्मसिद्धेस्तत्त्वसमीक्षणटीकाकारोsपि  संवृत्तः ।
  अस्य महानुभावस्य षड्दर्शनाचार्यस्य विषये खल्वेका किं वदन्ती श्रूयते यदयं श्रीमिश्र एकस्मिन् दिने ब्रह्मसूत्रशाङ्करभाष्योपरि टीकामेकां बाह्यविषयेभ्यश्चित्तवृत्तिनिरोधपुरस्सरं लेखनपरायण आसीत् । 
 एकस्मिन् दिने लेखनवेलायां पूर्वरात्रौ  वत्ती ति पदाभिधेयतां गतां तां वर्त्तिकां शैथिल्यं प्राप्तत्वेन समाप्ति गतामिव समनुभूयमाना भामती -नाम्नी तदीया धर्मपत्नी वर्धितवती । 
  श्रीमिश्रश्चैतावति काले इदमेव विचारयन्नासीत् यदहं पूर्वं मनसि समागतं पदार्थजातं सर्वथा  लेखेन परिपूर्य पुनर्वर्त्तिकामग्रे विधास्ये । 
  परन्तु तस्मिन्नेवं विचिन्तयत्येव खलु तदीया धर्मपत्नी भामती साक्षात् साकाररूपेण सरस्वतीव सम्मुखे समुपस्थिता सती श्रीमिश्रद्वाराsनुष्ठेयं तदनित्यं कृत्यं स्वयमेव सम्पादितवती । तदव्यवहितोत्तरक्षणे एव श्रीमिश्रः दृष्टिमुपर्युत्थाय तां विलोक्य ब्रूते-केयं भवतीति निगद्यताम् । 
  सा ब्रूते -स्वामिन् ! भवतामेवाsस्म्यहं धर्मपत्नीति नूनं विज्ञायताम् । 
  श्रीमिश्रः प्रोट्टङ्कितवान् त्वदीयं नामधेयमहमजरममरञ्च विधास्येsत एव तस्याष्टीकाया नामधेयं 'भामती'ति 
कृतवान् । येनाsधुनाsपि दर्शनाध्येतारो जना 'भामती'ति नामधेयं रटन्ति तां पठन्ति च तदीयञ्चेतिहासं स्मरन्ति । 
                                                                     ६१ 
                                         श्रीसर्वज्ञात्ममुनिः 
 श्रीसर्वज्ञात्ममुनिः ९०० ईसवीये वर्षे स्वास्तित्वप्रदर्शनपरायणः सन् सङ्क्षेपशारीरिकस्य रचयिताssसीत् ।
अस्य च मुनेरपरं नामधेयं 'नित्यबोधाचार्यः'  इति च श्रूयते, तथा श्रीसुरेश्वरार्चायनिरूपितां शिष्यताञ्च बिभ्राणश्चासीत् श्रीसर्वज्ञः ।
  अस्य सङ्क्षेपशारीरकस्योपरि सन्त्यनेकाष्टीका जायमानाः । ताश्च यथा श्रीविश्वदेवस्य वेदान्तविदुषश्चास्ति सिद्धान्तदीपः, अपि चाsन्वयार्थप्रकाशिकाsप्यस्त्येका टीका श्रीरामतीर्थस्य  वेदान्तशास्त्रिणो महाविदुष इति । अयञ्च शास्त्री प्रायः १२२५ ईसवीये स्वस्थितिमापन्न  आसीदित्यपि च श्रूयते एव  केवलम् । 
    एवं काशीनिवासी तुरीयाश्रमसेविनां संन्यासिनामग्रगण्यो मूधर्न्यश्चासीत् अयं महोदयः । अनेन विरचिता चास्त्येका टीका 'सङ्क्षेपशारीरकसारसङग्रह' -नाम्नी या च महतीमेव प्रसिद्धिं गता वर्तते इति । इत्थञ्च नित्यबोधाचार्यापरनामधेयेन श्रीसर्वज्ञात्ममुनिना विरचिते सङ्क्षेपशारीरके ग्रन्थे सन्ति बह्व्यष्टीका इति । तथा ब्रह्माsद्वैतवादसिद्धान्तस्वीकर्त्रन्यदार्शनिकवदेव खल्वयमपि दार्शनिकशिरोमणिः श्रीसर्वज्ञात्ममुनिरपि अमुमेव तादृशसिद्धान्तमुररीकृत्य तादृशसिद्धान्तगर्भितं  सङ्क्षेपशारीरिक -नामकं ग्रन्थं रचितवान् । तत्र छान्दोग्य-तेजोबिन्दु प्रभृतिषूपनिषत्सु प्रतिपादितमेव विषयजातं सङ्क्षेपशारीरिकेsपि निरूपितवान् श्रीमुनिः । 
तथा माण्डूक्योपनिषदि च विलोक्यताम् । यथा-
               'अद्वैतसिद्धान्तमेव हि सत्यं शिवं सुन्दरं सिद्धान्तमस्ति' । 
                                                                                            -माण्डूक्योप० ७ । 
अपि च-'शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा' ।        -तत्रैव । 
                                      श्रीमण्डनमिश्रः 
  श्रीमण्डनमिश्रः पूर्वमीमांसाया उत्तरमीमांसायाश्चोभयशास्त्री स्न् ८०० ईसवीये वर्षे प्रायः स्वास्तित्वं लभमानो वेदान्तदर्शनशास्त्रस्य महतीं प्रसिद्धिं प्राप्तस्य चतुःसिद्धिसु ब्रह्मसिद्धिग्रन्थस्य निर्माणकर्ता चासीत् । 
 अयञ्च श्रीमिश्रः खलु मीमांसासूत्रानुक्रमणी  विधिविवेक-भावनाविवेकविभ्रमविवेक-ब्रह्मसिद्धि-प्रभृतिग्रन्थानां 
निर्माणं कृतवान् । 
  अनन्तरं श्रीशङ्कराचार्य  श्रीशङ्करावतारोsयमिति विज्ञाय, आहोस्विदेतेषां महावैदुष्यं विदाङ्कुर्वाणः, अथवा कारणान्तरं किमपि वेदनपरायणः श्रीमण्डनमिश्रस्तुरीयावस्थां समनुप्राप्य श्रीशङ्कराचार्यस्य शिष्यो जात इत्यपि श्रूयते ।  
                                                                               ६२   
  बिहारप्रान्तस्थस्य पाटलीपुत्रस्य 'पटना' इत्याख्यस्य निवासी तथा ब्राह्मणत्वजात्यवच्छिन्नो मैथिलब्राह्मणोsयमसीदित्यवधेयम् ।  
अयञ्च श्रीमिश्रः श्रीकुमारिलट्टस्याsतीव निकटवर्ती प्रधानभूतोsन्तेवासी श्रूयते । उभयविधमीमांसाशास्त्रस्य प्रकाण्डपण्डित आसीत् । 
श्रीशङ्करदिग्विजयानुसारं श्रीशङ्कराचार्येण सहाsस्य महाविदुषो मिश्रस्य शास्त्रार्थोsभूत् । ततः पूर्वकालावच्छेदेन मण्डनमिश्रस्य गृहगमनावसरे कामपि युवतीं पृच्छति श्रीशङ्करः-'क्वास्ते मण्डनमिश्रधाम'? उत्तरयति-
       'स्वतः प्रमाणं परतः प्रमाणं कीराङ्गना यत्र गिरो गिरन्ति । 
       शिष्योपशिष्यैरुदगीयमानं जानीहि तन्मण्डनमिश्रधाम'  ।।
अपि च पुनः-
   'जगद् ध्रुवं स्याज्जगदघ्रुवं स्यात् कीराङ्गना यत्र गिरो गिरन्ति । 
  शिष्योपशिष्यैरुदगीयमानमवेहि      तन्मण्डनमिश्रधाम' ।।  श्रुतम्-
  पूर्वमीमांसायाः  प्रौढपाण्डित्यसम्पन्नोsप्ययं श्रीमिश्रो ब्रह्माsद्वैतसिद्धान्तमभ्युपगन्ता  नियन्ता चासीन्मनीषी ।
ब्रह्मसिद्धौ खल्वयमेव भावो दर्शितः । 
   तथाहि-
    'सर्वप्रत्ययवेद्ये वा ब्रह्मरूपे व्यवस्थिते ।
     प्रपञ्चस्य प्रविलयः शब्देन प्रतिपाद्यते ।।
     प्रविलीनप्रपञ्चेन तद्रूपेण न गोचरः ।
     मानान्तरस्येति मतमाम्नायैकनिबन्धनम्'  ।।
                                                -ब्रह्मसिद्धिः, चतुर्थ-सिद्धिकाण्डः ।
   अत्र कारिका घटकीभूतेन 'शब्देने' ति पदेन प्रपञ्चस्य प्रविलयः ( प्रपञ्चात्यन्ताभावः ) प्रतिपादितो भवति । एतेनाsद्वैतवादः ( अभेदवादः ), सुतरामेव समागच्छति । अयमेव ब्रह्माsद्वैतसिद्धान्तः ।
     अध्यात्मोपनिषदि चाsप्ययमेव सिद्धान्तः सुस्पटीकृतः । तथाहि-
                  'एवमेवाsद्वयं ब्रह्म नेह  नानास्ति किञ्चन' । 
                                                                            -अध्यात्मोप० ६३ । 
     एवम्-'असङ्गो ह्ययं पुरुषः' ।          -बृहदारण्यकोप० ४।३।१५ ।
        'असङ्गो नहि सज्जते' ।            -तत्रैव, ४।४।२२ ।
अन्यच्चापि-     
                     'निर्विकारे निराकारे  निर्विशेषे भिदा कुतः' ।
                                                                         -अध्यात्मोप० २२  ।
  अपि च-'अयमात्मा सन्मात्रो नित्यः शुद्धो बुद्धो मुक्तः सत्यो निरञ्जनो 
विभुरद्वयानन्दः परः प्रत्योकरसः' ।             -नृसिंहोत्तरतापनीयोप० ९ ।  
                                                          ६३
  इत्यादिना सङ्क्षेपेण प्रतिपादितोsयं ब्रह्माsद्वैतसिद्धान्तोsपि स्वीकृतः श्रीमण्डनमिश्रेण । यावच्चायं मनीषी पूर्वमीमांसाया प्रौढपाण्डित्यसमन्वित आसीत् तदन्तरं तावतोsप्यधिकः अर्थात् पूर्णरूपेण ब्रह्माsद्वैतसिद्धान्तसमर्थको जातः । 
                                             श्रीपद्मपादाचार्यः 
  श्रीपद्मपादाचार्यः ८१० ईसवीये वर्षे स्वीयं पाञ्चभौतिकशरीरसाहित्यावच्छिन्नं जीवनं यापयन्नयं 'पञ्चपादिका'
नामकग्रन्थस्य रचनां विहितवान् । तथा वेदान्तदर्शनशास्त्रे महतीं प्रसिद्धिं प्राप्तयोर्विवरणमतभामतीमतयोर्विवरणमतप्रचारकोsभूदित्यपि चास्ति महदेव वैशिष्ट्यम् । 
  पञ्चपादिकाया उपरि खल्वनेकाष्टीकाः सन्ति, यथा तासु चास्ति महात्मविदुषा 'श्रीप्रकाशात्मना' विनिर्मितं पञ्चपादिकाविवरणमतीव क्लिष्टतमोsयं ग्रन्थः । मन्येsयं ग्रन्थः श्रीप्रकाशात्मना १२०० ईसवीये प्रायो लिखितं वा रचितं वेति । 
  अयञ्च 'सनन्दने' त्यपरनामधेयस्तथा 'चोल' देशनिवासी चासीत्, एवमप्याचार्यः श्री आचार्यपादानां शिष्यः श्रूयते इति । तथा श्रीमाधवस्याsयमात्मजश्चासीदित्यपि श्रूयते एव न तु प्रमाणान्तरजन्यज्ञानविषयीक्रियते इति  । 
   अयमपि श्रीपद्मपादाचार्यः पूर्ववदेव ब्रह्माsद्वैतसिद्धान्ताsवलम्बी आसीदिति । अत एव श्रीशङ्कराचार्यमस्मप्रदायगुरुवन्दनपरम्परायामेवं भूतायां गुरुनामावल्यां श्री आचार्येण सहैवाsस्य श्रीपद्मपादाचार्यस्यापि नाम श्रूयते । 
   तथाहि-
        'श्रीशङ्कराचार्यमथास्य पद्मपादं च हस्तामलकञ्च शिष्यम्' । 
                                                                                             -श्रुतमात्रम् । 
   अपि च पञ्चपादिकाग्रन्थेsप्ययमेव ब्रह्माsद्वैतवादो निरूपितः । सर्वोsपि द्वैतो भेदश्च व्यावहारिकः । अनन्तरं पारमार्थिक्यामवस्थायां समागतायां ब्रह्मातिरिक्तस्य सर्वस्यैव चराचरात्मकस्य प्रपञ्चस्य बाधान्नहि कस्याप्यस्तित्वं तदानीमनुभवति चेतनः । केवलं तदानीमिदमेवानुभवति चेतनः-
                   'तदेकोsवशिष्टः शिवः केवलोsहम्' ।              -दशश्लोकी । 
उपनिषदादयोsपि ग्रन्थाः सर्वे ब्रह्माsद्वैतवादसिद्धान्तं समर्थयन्ति, पुष्टीकुर्वन्ति च । तथाहि- 
'तस्मादद्वैतमेवाहुर्मुनयः परमार्थतः' ।                            -अद्भुतरामा० । 
अपि  च- 
  'सोsहं स च त्वं स च सर्वमेतत् आत्मस्वरूपं त्यज भेदमोहम्' । 
                                                                                  -विष्णुपु०  ।   
                                                         ६४   
    'परात्मनो मनुष्येन्द्र ।  विभागोsज्ञानकल्पितः' । 
                                                           -विष्णुधर्मोत्तरपु० ।
अन्यच्चापि-
     'उपादानं प्रपञ्चस्य ब्रह्मणोsन्यन्न विद्यते । 
     तस्मात् सर्वप्रपञ्चोsयं ब्रह्मैवास्ति न चेतरः' ।।
                                                           - योगशिखोपनि० ४।३ । 
 'सर्पादौ रज्जुसत्तवे ब्रह्मसत्तैव  केवलम्  । 
   प्रपञ्चाधाररूपेण वर्ततेsतो  जगन्नहि' ।।
                                                 -आत्मप्रबोधोपनि० १२ । 
 एवं क्षीपद्मपादाचार्यस्येदमप्यस्ति कथनं यद् द्वैतभेदयोर्व्यवहारगतत्वेन पारमार्थिक्यामवस्थायां तयोरनन्तर्गतत्वात् इति ब्रह्माsद्वैतवादसिद्धान्तः सुतरामेव सुदृढीभूतो भवतीति भावः । 
                                     श्रीमधुसूदनसरस्वती 
  अस्यैव श्रीमधुसूदनसरस्वतीमहोदयस्यापरं नाम 'मधुसूदनवाक्पति'रपि यत्र तत्राsनुभूयते । अस्यैकेनैव 'अद्वैतसिद्धि' -नामकेन ग्रन्थेन महदद्भुतं विलक्षणं वैदुष्यं वैदान्तदर्शनशास्त्रे समनुभूयते । 
    मया  शशिबालागौडेन तु केवलम्-
           'मायाकल्पितमातृतामुखमृषाद्वैतप्रपञ्चाश्रयः' ।
                                                            -अद्वैतसिद्धिः, प्रारम्भे  । 
    इत्येकमेव तदीयं पद्यमधिकृत्य विचार्यते यत् कीदृशमस्य महोदयस्यास्ति महाविदुषो वेदान्तदर्शने वैदुष्यम् ( पाण्डित्यम् )   इति । 
   अस्य श्रीसरस्वतीत्युपाह्वस्य विषयेsन्या अपि बह्व्यः किं वदन्त्यः श्रूयन्ते यदेतस्य महानुभावस्य बङ्गलादेशान्तर्गत-नदियाप्रान्ते यदा प्रवेशो जातस्तदा तत्रैव सन्तिष्ठमानो मथुरानाथतर्कवागीशश्चकम्पे, एवं तत्रैव तदानीन्तकालावच्छेदेन स्वस्थितिं लभमानो गदाधरोsपि श्रीसरस्वतीत्युपाह्वस्याssगमनश्रवणमात्रेण कातरोsभूत् इति । उक्तञ्च-
                   'नवद्वीपे समायाते मधुसूदनवाक्पतौ । 
                   चकम्पे तर्कवागीशः कातरोsभूद् गदाधरः' ।।     -श्रूतमात्रम्  । 
    इत्यादिप्रामाणिकोक्त्याsप्यस्य वाक्पतेः श्रीमधुसूदनस्य महावैदुष्यं प्रतीयते । 
  अपि चाsयं महानुभावः अद्वैतसिद्धिग्रन्थातिरिक्तान्  सिद्धान्ततत्त्वबिन्दुवेदान्तकल्पलतिकाप्रभृतीन् बहून् ग्रन्थान्  रचयामास  । 
   भ्रमणपरायणत्वेsप्ययं महानुभावः प्रामाणिकस्वास्तित्वतः काश्यामेव स्वकीयं निवासं लभमान आसीदिति श्रूयते  । तुरीयाश्रममापन्नानां संन्यासिनाञ्चायं  
                                                                    ६५ 
समूहाग्रणीरासीदित्यपि प्रमाणम् । एवमयं १६०० ई० वर्षे स्वास्तित्वसम्पन्न आसीत् । 
                                  श्रीविद्यारण्यः 
  अयञ्च  श्रीविद्यारण्यः १३५० ईसवीये वर्षे सन्तिष्ठमानस्तदानीन्तनेसवीयवर्षावच्छेदेन स्वकीयशारीरिकस्वास्थ्यसाधुत्वं लभमानः खलु 'सर्वदर्शनम्' 'विवरणप्रमेयसङ्ग्रहः' 'पञ्चदशी', 
'जीवन्मुक्तिविवेक'-प्रभृतिग्रन्थानां रचनां चकार । 
  अस्य श्रीविद्यारण्यस्य विदुषोsपरं नाम 'माधवाचार्यो'sप्यासीत् । इदमेव 'माधवाचार्ये'ति नाम मया शशिबालागौडेन 'सर्वदर्शनसंग्रह'-नामकग्रन्थस्य सर्वप्रथमपृष्ठेsपि पठ्यते  समनुभूयते च । 
   विद्यास्वरूपेsरण्ये विहरन्नेवाsयं महामनीषी श्रीविद्यारण्यः 'विवरणप्रमेयसङ्ग्रह'-नामके ग्रन्थे सर्वत्रैवाsद्वैतसिद्धान्तम् ( ब्रह्माsद्वैतसिद्धान्तम् ) एव सन्निवेशितवान् पुष्टीकृतवांश्च । तथाहि-
                      'आकाशादिस्वदेहान्तं तैत्तिरीयश्रुतीरियम् । 
                       जगन्नास्त्यन्यदानन्दादद्वैतब्रह्मता  ततः' ।।
                                                                              -पञ्चदशी, ब्रह्मानन्दे अद्वैतानन्दप्र० । 
 'तस्माद्वा एतस्मादात्मनः आकाशः सम्भूतः' इत्यादि श्रुत्या तैत्तिरीयोपनिषदुक्तया खल्विदमेवाभिधीयते यत् 
'नित्यं विज्ञानमानन्दं ब्रह्म' इत्यादि श्रुत्या प्रतिपादिताssनन्दस्वरूपब्रह्मणोsन्यत् ( पृथक् ) किमपि नास्त्येवेति अद्वैतब्रह्मता  ( अद्वैतं ब्रह्म ) स्वयमेव सिद्ध्यति । 
    अद्भुतरामायणेsपि तथा-
    'तस्मादद्वैतमेवाहुर्मुनयः परमार्थता' । 
       'अभेददर्शनं ज्ञानम्' ।             -मैत्रेयोप० २।२।२ । 
    'सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चन' ।      -निरालम्बोप० 
    'एकमेवाद्वयं  ब्रह्म नेह नानास्ति किञ्चन' ।    अध्यात्मोप०  ६३ । 
  इत्याद्युपनिषदोsपि तस्यैवाssनन्दस्वरूपस्य ब्रह्मणोद्वैततां गायन्ति । 
अर्थादात्मानन्दस्य ब्रह्मणोsद्वितीयत्वं समुद्गिरन्ति परमार्थतः । 
अपि  च पुनस्तत्रैव-
     'आनन्दादेव तज्जातं तिष्ठत्यानन्द एव तत् । 
      आनन्द एव लीनं चेत्युक्तानन्दात् कथं पृथक्'  ।।
                                                        -तत्रैव पञ्चदश्याम् ,  ३ । 
आनन्दस्वरूपाद् ब्रह्मणोsन्यत् किमपि नास्त्येव यथोक्तम्-
     स्वतः सिद्धाsद्वयानन्दः  स्वयमेव विभाति च ।     सूतसंहिता ।   
                                                               ६६   
                 'मयि जीवत्वमीशत्वं कल्पितं वस्तुतो नहि' । 
                                                                          -सरस्वतीरहस्योप० ३३ । 
अपि च-
   'मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः ।
    उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात्' ।।
  अर्थात् यथा-रज्जुरूपेण सन्तिष्ठमानस्य रज्जुस्वरूपस्य द्रव्यस्य सर्वात्मना प्रतीतिर्जायते, तथैव आनन्दस्वरूपस्य ब्रह्मणोsवस्थितस्यैव जगदात्मनाsवभासमानं भवतीति भावः । तत्र जीवत्वमीशत्वं चादयो धर्माः सन्ति सर्वेsपि कल्पिताः यतस्तस्य निर्गुणत्वाद् निर्धर्मकत्वाच्च । 
  अपि च-
   'ततो  निरंशे आनन्दे विवर्तो जगदिष्यताम् । 
    मायाशक्तिः कल्पिका स्यादैन्द्रजालिकशक्तिवत्' ।। 
                                                -अद्वैतानन्दप्रकरणे श्लो० पञ्चद० । 
                            भेदाsभेदमतम्  
 अस्य भेदाभेदमतस्याssदिप्रवर्तको जन्मदाता आचार्यप्रवरः श्रीभास्कर एव श्रूयते । अयञ्च श्रीभास्कराचार्यः 
( ८२० ईसवीये वर्षे ) व्यासोदितस्य ब्रह्मसूत्रस्य भास्करभाष्यकर्तृत्वेन प्रसिद्धिं लब्धवान् । 
   श्रीभास्कराचार्यमते वेदान्तमतसिद्धसगुणनिगुर्णभेदवत् घटाकाशमहाकाशवत् खण्डकालमहाकालवत् प्राच्यादिदिङ्महादिग्वच्च यथास्ति अविद्योपाधिरूपकारणवशादेव दृष्टान्तगतो भेदस्तथैव दार्ष्टान्तस्थलेsपि चास्ति जीवात्मपरमात्ममनोरुपाधिकृतो भेद इति नूनं विभाव्यताम् । 
    तात्त्विकदृष्ट्या विचार्यमाणे तु अविद्योपाधौ निराकृते सति 'जीवो ब्रह्मैव नापरः' इति शङ्कराचार्यसिद्धान्त एव समागच्छति । 'भेददृष्टिरविद्येयम्' इति श्रूतिरपि जीवपरमात्मनोरभेदमेव प्रतिपादयति बोधयति च । तस्मादविद्योपाधिनिरसनं नितान्तमावश्यकम्, तस्मिन् सति अर्थत एवाsभेदो जायते इति मन्तव्यम् । 
  एवमेतस्मिन् मते ज्ञानकर्मसमुच्चयवादोsङ्गीकृतो वर्तते, यत एतस्मिन् मते 'समुच्चिताभ्यामेव ज्ञानकर्मभ्यामविद्यानिवृत्तिद्वारेण अपवर्गो व्यज्यते नान्यतरेण' इति । 
                 अस्मिन् मतेsविद्याया अनादित्वेन अनादित्वेन तस्या नाशाsसम्भवेन ब्रह्मणः सदैव सगुणत्वधर्मावच्छिन्नत्वेन सगुणत्वमेव विज्ञेयं न तु निर्गुणत्वमपि । 
  तात्त्विकदृष्ट्याssनुभविकदृष्टिकोणतो विचार्यमाणे यैतन्मते तत्त्वद्वयमेव खलु स्वीक्रियते-१.  स्वतन्त्रं तत्त्वमेकम्, २. परतन्त्रं तत्त्वं च द्वितीयम् ।  
                           द्वैतमतम् ( श्रीमष्वाचार्यः )     ६७ 
   तत्रापि स्वतन्त्रतत्त्वभूतः प्रभूतो भगवान् विष्णुः, स्वतन्त्रतत्त्वञ्च जीव इति । 
उक्तञ्च-
      'स्वतन्त्रं परतन्त्रं च द्विविधतत्त्वमिष्यते । 
       स्वतन्त्रो भगवान् विष्णुर्निर्दोषsशेषसदगुणः'  ।।     -सर्वदर्शनसं ० । 
              विशिष्टाsद्वैतमतम्  ( रामानुजाचार्यः ) 
  विशिष्टाद्वैतमित्यस्य केनचिद् विशेषणेन विशिष्टोsद्वैतरूप ईश्वर एव विशिष्टाsद्वैतपदाभिधेयतां गच्छति । प्रकृते च जीव-जगद्रूपविशेषणेन विशिष्टः ईश्वरो वर्तते । स च सर्वेषामाधारभूतः, जगन्नियन्ता, सर्वशक्तिमान्, अनादिरनन्तश्च, एवम्भूतो राम एव चास्ति ईश्वरः । रमन्ते योगिनोsस्मिन्नसौ रामः, स एव चाष्टविधैश्वर्यशालित्वादीश्वरः परमेश्वर इति च गीयते ।    
 अस्य च विशिष्टाद्वैतमतस्याssदिप्रवर्तकत्वेन जन्मदाता चास्ति साक्षात् स्वयं श्रीरामानुजाचार्यः। अयञ्च श्रीरामानुजाचार्यः ११०० ईसवीये वर्षे स्वकीयां स्थितिं लभमानः 'श्रीभाष्य'स्य रचनां कृतवान् इति सर्वेsपि वैष्णवसम्प्रदायविदो विदन्ति वदन्ति च । अयमेव चास्त्यस्य रामानुजसम्प्रदायस्य प्रथमाचार्यः ।
  अस्यास्ति जन्मदातुः पितुर्नाम श्रीकेशवभट्टः, माता च कान्तिमती । 
त्रिचनापल्लीप्रान्तान्तर्गत-'भूतपुरी'-ग्रामनिवासी चाsयं श्रूयते । अनेन विरचिताः केचन ग्रन्था अधस्तात् प्रदर्श्यन्ते-१.'वेदान्तसारः', २.'वेदान्तदीपः', ३.'वेदार्थसारः'  इत्यादि बहूनां ग्रन्थानां निर्माणकर्त्ता आसीत् । एवं श्रीमद्भगवद्गीताग्रन्थस्योपर्यपि टीकां रचितवानित्यपि श्रूयते एव न तु मया स्वयं शशिबालागौडेन समनुभूयते इति । 
  अनेन विरचितस्य श्रीभाष्यस्योपरि १४०० ईसवीये वर्षे विराजमानः श्रीसुदर्शनभूरि-नामको दार्शनिको विद्वान् श्रूतप्रकाशिका-नाम्नीं टीकां  लिखितवानित्यपि श्रूयते एवेति बोध्यम् । दक्षिणदेशीयलाभकरत्वेनायं ब्राह्मणत्वजात्यवच्छिन्नो दाक्षिणात्यब्राह्मणः समनुभवगोचरतां प्रयाति । प्रत्यक्षानुमानशब्दाश्चेति त्रीण्येव प्रमाणान्यङ्गीकृतवान् श्रीरामानुजाचार्यः ।
                            द्वैतमतम् ( श्रीमध्वाचार्यः ) 
 द्वैतमतावलम्बि-श्रीमध्वाचार्यमते जीवस्तु सर्वथैव सदैव चास्ति तस्माज्जगन्नियन्तुर्जगदीश्वरतो भिन्नः । जीवस्याsल्पज्ञत्वधर्मावच्छिन्नत्वेन, परमेश्वरस्य च सर्वज्ञत्वधर्मावच्छिन्नत्वेन भेदस्तयोः सुस्पष्ट एवेति सार्वजनीनोsयं विषयः । 
   'जीवो ब्रह्मैव नापरः' इति  शाङ्करवेदान्तसिद्धान्तानुसारं नास्त्यनयोर्जीवात्मपरमात्मनोस्तादात्म्यम्, प्रागुक्तविभिन्नधर्मावच्छिन्नत्वदर्शनात् । श्रुतेस्तु सार्थक्यं 'पुरोहितोsयं राजा संवृत्तः' इतिवद् विधेयमिति न कश्चिद् दोषः ।  
                                                                  ६८ 
  अनयोः श्रीमध्वाचार्यः सेव्यसेवकभावसम्बन्धमङ्गीकरोति, आहोस्वित् पूज्यपूजकभावसम्बन्धं स्वीकरोति, अथवा दास्यदासकभावसम्बन्धोsपि भवितुमर्हतीत्यपि कदाचित्तुल्यवित्तिवेद्यन्यायेन वक्तुं शक्यतेsतो नहि कदापि तयोस्तादात्म्यम्  ( एकत्वम् )  स्यात् । 
   श्रीमध्वाचार्यमते सेव्यतावच्छेदककुक्षिनिक्षिप्तः, पूज्यतावच्छेदककुक्षिनिक्षितो वा चास्ति शङ्कचक्र-गदाधारी मानवमात्रहृदयकुञ्जविहारी परमेश्वरपदाधिकारी, मुरारिः, पीताम्बरवेषभूषाधारी श्रीविष्णुरेव । स च भगवान् विष्णु रुक्मिणीयुतपाण्डुरङ्गाsपरनामधेयश्चास्ति सर्वथा लक्ष्मीयुक्तः । 
  अयञ्च  श्रीमध्वाचार्यः १३०० ईसवीये वर्षे पाञ्चभौतिकशरीरेण विराजमानः पूर्णप्रज्ञः, आनन्दतीर्थापराsभिधानः केनेरी-प्रान्तान्तर्गतपङ्कजप्रदेशे स्वीयां जनि लब्धवान् । 
  अस्य श्रीमध्वाचार्यस्य पितुर्नाम 'श्रीमध्यगेह' आसीत्, मातुश्च 'वेदवती' इति । अस्यैव बाल्यावस्थाकालीनं नाम 'वासुदेव' इत्यसीत् । 
  अयञ्च महाविद्वान् महापण्डितो वायोरतारभूतः प्रभूतः श्रीमाधवाचार्यापरनामधेयः 'श्रीपूर्णप्रज्ञः' स्वीयमतस्य पुष्टि-तुष्टिकारणीभूतानि निम्नोल्लिखितानि ग्रन्थजातानि स्वीयग्रन्थलेखनकलाकौशलपूर्वकं 
स्वयं रचितवान् । तथाहि-
१. 'गीताभाष्यम्'-स्वमतसमर्थकम् । 
२. 'सूत्रभाष्यम्'-पूर्णप्रज्ञसंज्ञकम् । 
३. 'महाभारततात्पर्यनिर्णयः' । 
४. 'श्रीमद्भागवततात्पत्पर्यनिर्णयः' । 
इत्यादि नानाविधाः स्वमतपोषकाः स्वीयवैष्णवसम्प्रदायविकासकरा इतोsतिरिक्ता अपि बहवो ग्रन्थाः अनेन महाविदुषा विरचिताः । दक्षिणदेशीयशरीरावच्छिन्नस्यास्य मध्वाचार्यापरनामधेयस्य श्रीपुर्णज्ञस्य वायोरवतारभूतत्वेन वर्णनं मिलति । तथाहि-
                        'प्रथमस्तु हनूमान् स्याद् द्वितीयो भीम एव च । 
                         पूर्णप्रज्ञस्तृतीयश्च    भगवत्कार्यसाधकः' ।।
  इत्यनेन प्रमाणभूतेन पद्यात्मकेन श्लोकेन सुस्पष्टमिदं विज्ञायते यत् श्रीहनुमद्भीमयोः साक्षाद् वायुभूत्वेन पूर्णप्रज्ञस्यापि तथाविधत्वं विज्ञेयम् । एवम् अनेन विरचितस्य सूत्रभाष्यस्योपरि चास्ति 'तत्त्वप्रदीप' -नाम्नी टीका या १४०० ईसवीये 'श्रीत्रिविक्रमपण्डिताचार्य' -द्वारा विरचिता वर्तते । 
  अयञ्च महानुभावो विद्वान् प्रत्यक्षमनुमानञ्चेति प्रमाणद्वयमेवाsभ्युपगच्छति । अस्मिन् मते परमेश्वरपदजन्यबोधविषयतावद् अखण्डब्रह्माकाराकारिताsन्तःकरणवृत्तिविषयत्वेन प्रमाणविषयत्ववदङ्गीक्रियते  इति ।  
                                                                   ६९
                                 द्वैताsद्वैतवादः ( श्रीनिम्बार्काचार्यः ) 
  अस्मिन् द्वैताsद्वैतवादि-श्रीनिम्बार्काचार्यमते व्यवहारकाले जीवेश्वरयोर्भेदः पारमार्थिकावस्थायाञ्चाsभेदः । तत्रापि द्वैताsद्वैतयोः समीचीनत्वाsसमीचीनत्वविषयकप्रश्नविषयाsवसरे समुपस्थिते द्वैतं पारमार्थिकम्, अद्वैतञ्चास्ति खल्वौपचारिकम्, 'राहोः शिरः' इतिवत् । अस्मिन् मते परमेश्वरः, परमेश्वरपदजन्यबोधविषयतावद् वा ब्रह्म चास्ति सच्चिदानन्द आनन्दकन्दमथुराचन्द्रः श्रीकृष्णचन्द्र एवेति नूनं विभाव्यताम् । 
१२५०  ईसवीये वर्षे स्वास्तित्वसम्पत्तिमान् विद्वान् श्रीनिम्बार्काचार्यः खलु बहून् ग्रन्थान् लिखितवान् । ततः केचन ग्रन्था मया शशिबालागौडेन नामोल्लेखपुरस्सरं प्रदर्श्यन्ते । तथाहि-
१. 'ब्रह्मसूत्रभाष्यम्' -वेदान्तपारिजातसौरभ-नामकम् एकम् । 
२. 'रहस्यषोडशी'-इति द्वितीयं पुष्पम् । 
३. 'वेदान्तकामधेनुः' -इति चास्ति तृतीयं तदीयं पुष्पम् । 
 एतदनन्तरकालावच्छेदेन १५०० ईसवीये वर्षे श्रीनिवासाचार्यो अस्य निम्बार्कभाष्यस्य 'वेदान्तकौस्तुभ'-नाम्नीं टीकां कृतवान् । तत्पश्चात्कालवच्छेदेनैव च १६०० ईसवीये काले स्वीयं जीवनं सफलं कर्तुकामः श्रीकेशवभट्टः 'वेदान्तकौस्तुभ' -नाम्न्याः श्रीनिवासविरचिताया विस्तृताया व्याख्यास्वरूपायाष्टीकाया उपरि-१.'कौस्तुभप्रभा' 
-नाम्नीं टीकां लिखितवान्, २.'श्रुत्यन्तसूरद्रुमः' -श्रीपुरुषोत्तमाचार्यस्य, ३.'सिद्धान्तजाह्नवी' श्रीदेवाचार्यस्य, इत्यादिरूपेणेमे सर्वेsपि ग्रन्थाः सन्ति श्रीनिम्बार्काचार्योदितस्य द्वैताsद्वैतवादस्य प्रवर्धकाः प्रष्टिकरास्तुष्टिकराश्चेति विज्ञेयम्  । एवमन्येsपि सन्ति एवंविधा ग्रन्थाः । तथापि सर्वे तु नैतादृशाः । 
                                    शुद्धाsद्वैतवादः ( श्रीवल्लभाचार्यः ) 
  शुद्धाsद्वैवादि-श्रीवल्लभाचार्यः प्रायः १५०० ईशवीयकालान्तर्गतः सन् ब्रह्मसूत्रस्योपरि खल्वयमणुभाष्यं रचितवान् । आचार्यप्रवरः श्रीवल्लभः पुष्टिमार्गमेव स्वेष्टसाधनीभूतं प्रभूतं मार्गं मन्यमानस्तस्यैव मार्गस्य समर्थकत्वेन स्वीयं वैष्णवमतमिदं सञ्चालितवान् प्रसारितवांश्चेति विज्ञेयम् । 
  अस्मिन् शुद्धाsद्वैतवादि-श्रीवल्लभाचार्यमते शाङ्करवेदान्तादविशेषतासिद्धये श्रीशङ्कराचार्याsभिमताsद्वैतवेदान्तसिद्धान्तसिद्घो मायावादो नाङ्गीक्रियते श्रीवल्लभाचार्येण । यतः खलु मायावादमाश्रित्यैव द्वैतवादः भेदवादश्च प्रसृतो भवति । एतस्य श्रीआचार्यप्रवरस्य मते मायावादं समुज्झित्य सर्वञ्चास्ति सर्वत्राsद्वैतवादवदेवेति विज्ञेयम् ।  
          ७०  दर्शनशास्त्रस्येतिहासः 
  अस्मिन् मते प्राधान्येन ज्ञानविज्ञानस्थानीया भक्तिरेव चास्त्यात्मस्वरूपपरिचायिका सती तुरीयपुरुषार्थमोक्षदायिका इति । यथोक्तम्-
                   'भक्त्या' मामभिजानाति यावान् यश्चास्मि तत्त्वतः' । 
                                                                         -गीता, १८।५५ । 
                           'भक्त्या' इत्यस्याsव्यभिचारिण्या भक्त्येत्यर्थः' । 
   उक्तञ्च- भक्तिरव्यभिचारिणी  ।               -तत्रैव, अ० १३।१० । 
  अर्थात् सर्वलोकशरण्ये भगवति जगन्नियन्तरि सर्वात्मनि-अनन्ययोगेन जायमानाsव्यभिचारिणी भक्तिरेव भवति ज्ञानसाधनम् । एवञ्च सद्गुरुप्रसादात् श्रवणादिना परमतत्त्वं विज्ञाय ये ज्ञानपौष्कल्यसिद्धिसाधनसम्पत्तिमन्तो मतयो योगिनो भक्त्याsखण्डवृत्त्या परं ब्रह्मपरमेश्वरं भजन्ति ते एव खलु सच्चिदानन्दैकलक्षणं निर्विशेषम्, निराभासम्, निराधारम्, शुद्ध-बुद्ध-मुक्तस्वभावम्, निरवद्यम्, निरञ्जनम्, शान्तम्, निष्क्रियम्, निष्कलम्, निराकारम्, निर्विकारम्, परंब्रह्म प्रमाणान्तराबाधितसत्तावत्तया अभिजानन्ति ते सविशेषं साकारम्, सविकारं विहाय निर्विशेषब्रह्मात्मना सुखं सन्तिष्ठन्ते । तथा चोक्तम्-
                 'भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः । 
                 ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्' ।।
                                                           गीता, १८।५५ । 
  श्रीवल्लभाचार्यस्येदमपि कथनं वर्तते यत्  निर्विशेष-निर्विकल्पब्रह्मज्ञानं भक्तिमन्तरा नहि कदापि कथमपि जायते । तथा चोक्तम्-
                        'भक्त्या विना ब्रह्मज्ञानं कदापि न जायते' । 
                                                                        -त्रिपाद्विभूतिमहानारायणोप० ८।१ । 
अपि च- 'मयि शक्तिर्हि भूतानाममृत्वाय कल्पते' । 
                                                -श्रीमद्भागवतम्, १०।८२।४५ । 
                   'मद्रूपमद्वयं ब्रह्म  आदिमध्यान्तवर्जितम् । 
                   स्वप्रभं सच्चिदानन्दं भक्त्या जानाति चाव्ययम्' ।।
                                            वासुदेवोपनि०  १ । 
   एवं सच्चिदानन्द  आनन्दकन्दो  मथुराचन्द्रः श्रीकृष्णचन्द्रो भगवानेव चास्ति जगन्नियन्ता परमपिता परमेश्वरः । स च सर्वज्ञः सर्वशक्तिमान् शुद्धो बुद्धो मुक्तस्वभास्तथाsर्जुनं प्रति गीताश्रावकः । दोग्धा गोपालनन्दनोsप्ययमेव भगवान् कृष्णः । अयमेव चाsर्जुनं प्रति ब्रूते-भक्त्या मामभिजानाति इति । 
व्यासोsपि  स्वयं साक्षाद् वदति  यत्-
          'कृष्णस्तु भगवान् स्वयम्' ।                            -भागवते  ।  
                                                                                                 ७१
  अस्य श्रीवल्लभाचार्यस्याssत्मजः श्रीविट्ठलनाथ एकं 'विद्वन्मण्डल' -नामकं ग्रन्थं व्यरचयत् । एवमस्यैव दर्शनस्य प्राधान्यबोधकास्तथा पुष्टिमार्गसमर्थकाः सन्त्यन्यान्यविद्वन्मण्डलविनिर्मिता ग्रन्थाः । येषां कतिपयग्रन्थानामत्रापि समुल्लेखो विधीयते । तथाहि-
 १. 'भावप्रकाशिका'-श्रीकृष्णचन्द्रविरचिता । 
२. 'प्रमेयरत्नार्णवः'-बालकृष्णविनिर्मितः । 
३. 'शुद्धाsद्वैतमार्तण्डः' -श्रीगिरिधरमहाराजरचितः । 
४. 'अमृततरङ्गिणी' -पुरुषोत्तमनिर्मिता । 
  एवमन्येsपि सन्ति बहवो ग्रन्थाः पुष्टिमार्गप्रवर्तकाः । ये च खलु ग्रन्था अमुमेव शुद्धाsद्वैतमार्गम्, पुष्टिमार्गभूतं प्रभूतं मार्ग समर्थयन्ति प्रकाशयन्ति च । मार्गान्तरञ्च विडम्बयन्ति निर्भर्त्सयन्ति चेति । 
  अयमेव खलु प्रागुक्तं सद्गुरुप्रसादात् श्रवणादिना प्राप्तं परमतत्त्वविषयक ज्ञानमार्गं सम्प्राप्य समुपाश्रित्य च मम परस्य ब्रह्मणः सच्चिदानन्दस्य आनन्दकन्दस्य श्रीकृष्णचन्द्रस्य साधर्म्य ( पूर्णत्वम् =ब्रह्मभावम् ) आगता मुनयो महामुनयो वा यतयो योगिनो वा सर्गsपि नोपजायन्ते, तथा प्रलयेsपि च न व्यथन्ति ( नहि व्यथां प्राप्यनुवन्ति ) अर्थात् ते जनन-मरणात्मकमहादुःखतः सर्वथा विनिर्मुक्ता भवन्ति । तथा चोक्तं भगवता कृष्णेन-
         'इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । 
         सर्गेsपि नोपजायन्ते प्रलये न व्यथन्ति च' ।। 
                                                  श्रीभगवद्गीता, १४।२ ।
  अपि च-'ब्रह्म सम्पद्यते योगी न भूयः संसृति व्रजेत्' । एवं तत्परमतत्त्वविषयकं ज्ञानमुपाश्रित्य योगी ब्रह्म सम्पद्यते, न पुनः प्रलये महाप्रलये वा स संसृतिं लभते व्रजति वेत्यपि बोध्यम् । 
          अत एवेमे मायां नाङ्गीकुर्वन्ति, कथयन्ति च-
      'मायामात्रमिदं द्वैतमद्वैतं परमार्थतः'  ।       -सर्वदर्श० वल्लभा० । 
                              अचिन्त्यभेदवादः  ( चैतन्यमहाप्रभुः ) 
 अस्मिन् अचिन्त्यभेदाभेदवादमभङ्गीकर्तृ -श्रीचैतन्यमहाप्रभुनये जीवात्म-परमात्मनोः (जीवेश्वरयोः ) भेदाsभेदौ सर्वथाsङ्गीकृतौ स्तः । 
  तयोश्चापि जीवात्म-परमात्मनोर्भेदाsभेदौ खल्वचिन्त्यरूपेण तत्र विचारितौ । 
  तथा च हारिणीमिव मनोहारिणीं भक्तकामपूरणीमलौकिकीं लीलां प्रदर्शनपरस्याsलौकिकशक्तिसम्पन्नस्याsनन्तगुणगणयुतस्याsनन्तशक्तिशालिनो वनमालिनो भक्तिप्रियस्य गोवर्धनधारिणो माधवस्य तुलसीमालागोपीचन्दनाद्यलङ्कृतप्रतिमावतस्तस्य भगवतः परमेश्वरस्य श्रीकृष्णस्य चराचरात्मकं परमार्थतो 
                                                                    ७२  
निरात्मकं जगदिदमचिन्तनीया लीलैव चास्तीत्यस्य विशेषतो ज्ञानार्थं श्रीमद्भागवतग्रन्थो विलोक्यतामिति ध्येयम् । 
   अत्र श्रीराधया सहितः सच्चिदानन्दो गोकुलचन्द्रः श्रीकृष्णचन्द्र एवास्ति परमेश्वरः । स च भक्तिप्रियो माधवः  इति न्यायेन भक्तिलभ्यो भक्तिसाध्यो भक्तिप्रियत्वेन च भक्तानामपि प्रियः । अत एवाsस्मिन्नये भक्तिरेव तुरीयपुरुषार्थदायिका साधिका च । अस्मिन्नये ज्ञानजन्यं तुरीयं पुरुषार्थं मोक्षं भक्तिरेव साधयति जनयति च । तुरीयपुरुषार्थमोक्षदायिका भक्तिरिति वादिनामयमाशयः यत् चित्तशुद्धिमन्तरा न संसारनिवृत्तिः स्यात्  । 
  अतः काम्यकर्माणि सर्वथा परित्यज्य विहित-नित्यनैमित्तिकान्येवेश्वरार्पणबुद्ध्या करोति, तत्कर्मणा च भक्तिः समुदेति । तद्द्वारा च पुनश्चित्तशुद्धिं प्राप्नोति साधको यतिर्वा । ततश्च चित्तशुद्धि द्वारीकृत्य भक्त्याsनन्यया परमेश्वरो लभ्यते । तथा चोक्तम्-
                  'भक्त्या त्वनन्यया  लभ्यः' ।           -गीता, ११।५४ । 
 सच्चिदानन्दरूपमिदं सर्वम् इत्यादिशास्त्रार्थोपदेशजन्यज्ञानजनिमत्तया खल्वनन्यया भक्त्या ब्रह्ममात्रत्वावगहिन्या प्रत्ययान्तराsनवगाहिन्या च तया बहिरन्तःसर्वदशावच्छेदेन ब्रह्मरूपवस्तुस्वरूपसच्चिदानन्देत्यवगाहिन्या निर्विकल्पया भक्त्या यथार्थब्रह्माधिष्टानभूतवस्तुसन्दर्शनजन्यज्ञानेन ब्रह्मवित् साधको योगी वा यतिर्वा विदाङ्करोति विदाङ्कर्तुं वा पारयति । 
   इदमत्रावधेयमस्ति यन्मुमुक्षोर्यतेर्योगिनो वा अन्तःकरणविशुद्धये सविशेषस्य सगुणस्य सकलस्य ब्रह्मणः समाराधनायां श्रद्धाभक्तिभ्यां नैरन्तर्येण ब्रह्मैवेदं सर्वम् 'भेददृष्टिरविद्येयम्' इत्यनेन श्रुत्यात्मकेन न्यायेन निर्गुणं निर्विकारं निराकारं तत् परं ब्रह्म ज्ञातुं तथा तत्स्वरूपेणाsवस्थानरूपां विदेहमुक्तिं प्राप्त्यर्थं खल्वयमेव चास्ति विषयः । 
  एवञ्च प्रशान्तसर्वशत्रुभावो विकारो वा यतिर्निर्गुणनिष्कलपरब्रह्मज्ञानेनैव विदेहमुक्तिं समवाप्नोति । 
अयमपि श्रीचैतन्यमहाप्रभुः  १५०० ईसवीये वर्षे स्वीयं स्वाभिमतं श्रीचैतन्यमतं संस्थापितवान् । तदनन्तरकालावच्छेदेन च तस्य यथाशक्तिप्रचारः प्रसारश्च जातः, इदानीमपि जायते इति । 
   अयञ्च बङ्गदेशीय आसीदिति श्रूयत एव केवलम् । तथा बङ्गदेशीयस्य महानैयायिकस्य श्रीवासुदेवसार्वभौमस्य शिष्य आसीदित्यपि श्रूयते एव, तच्च श्रवणं सर्वथा चास्ति प्रामाणिकम् । 
     १.  क्वचित्  'शक्यः' इत्यपि  पाठः ।   
                                                                      ७३ 
  अस्य महानुभावस्याsमासीत् सुदृढः सिद्धान्तः-यत् 'भक्त्या त्वनन्यया लभ्यः' इति ।  
 अनेन श्रीचैतन्यमहाप्रभुमहोदयेन राधया सहितः श्रीकृष्णः परमेश्वर एवाsहर्निशकालावच्छेदेन सेवितः समाराधितश्च, नहि कोsपि ग्रन्थस्तत्र लिखितः । केवलं शिष्योपदेशमात्रेणैव स्वाभिमतस्याsस्य मतस्य प्रचारं प्रसारञ्च विहितवानयं महानुभावः । 
   अहं दर्शनेतिहासलेखनपरायणः श्रीशशिबालागौडः खलु यावतोsप्यस्य विदुषो द्वित्रिसङ्ख्याकान् शिष्यान् विदाङ्करोमि तावत एव केवलं नाम्नोल्लिखामि, तथा तेषां विषयेsपि किञ्चिद् ब्रवीमि । 
  अस्य चैतन्यमतसंस्थापकस्याsचिन्त्यभेदाsभेदवादप्रवर्तकस्य श्रीचैतन्यमहाप्रभोरनन्तरकालावच्छेदेन जायमानस्तदीयः शिष्यः 'श्रीरूपगोस्वामी'  श्रीगूरोर्मतप्रचारार्थ स्वीयमतप्रसारार्थं वा १६०० वर्षे निम्नलिखितग्रन्थद्वयं रचितवान् । तथाहि-
१. 'लघुभागवतामृतम्'-श्रीरूपगोस्वामिरचितः । 
२. 'भक्तिरसामृतसिन्धुः' -तत्रैव । 
३. 'वैष्णवतोषिणी'-अस्यैव भ्रात्रा श्रीसनातनगोस्वामिना रचितः . 
४. 'बृहद्भागवतामृत' -तत्रैव । 
५. 'हरिभक्तिविलास' -तत्रैव । 
  इतः पश्चात्कालावच्छेदेन १७०० ईसवीये वर्षे श्रीकृष्णदासकविराजः अस्यैव चैतन्यमतस्य संस्थापन-व्यवस्थापनदृष्ट्या 'चैतन्यचरितामृत' नामकं ग्रन्थं व्यरचयत् । यत्र चैतन्यजीवनचरित्रनिरूपणं समीचीनं कृतवान् श्रीकविराजः । 
                      अविभागाद्वैतवादः ( विज्ञानभिक्षुः ) 
 अविभागाद्वैतवादी श्रीविज्ञानभिक्षुः १६०० ईसवीये वर्षे स्वास्तित्वसम्पन्नः खलु विज्ञानामृतभाष्यं 
रचितवान्  ।   
  एवं सांख्यदर्शनेsयं महानुभावो भिक्षुः-१. 'सांख्यप्रवचनभाष्यम्', २. 'सांख्यसारम्' तथा योगदर्शनेsप्ययं महानुभावो भिक्षुः-'योगवार्त्तिके'ति नामकं ग्रन्थं रचितवान् । 
  तत्र च श्रीविज्ञानभिक्षुमहोदयानामिदमेवास्ति कथनम्-यत् योगदर्शनसांख्यप्रवचनयोर्नास्ति किमपि महदन्तरम् । तत्र सेश्वरसांख्यप्रवर्तको पतञ्जलिः पादचतुष्टयात्मकं योगशास्त्रं प्रणीतवान् । तत्र श्रीपतञ्जलिः प्रथमपादे  अथ योगानुशासनम्   इत्येवं रूपेण योगशास्त्रारम्भविषयिणी प्रतिज्ञां कृत्वैव 'योगश्चित्तवृत्तिनिरोधः' इत्याद्यात्मकं योगलक्षणं कृतवान् । द्वितीये च पादे-
                                                                           ७४   
'तपःस्वध्यायेश्वरप्रणिधानानि क्रियायोगः' इत्यादिरूपेण व्युत्थितस्य क्रियायोगं यम-नियमादीनि, पञ्च बहिरङ्गानि साधनानि निरूपितवान् । तृतीये च पादे-
'देशबन्धश्चित्तस्य धारणा' इत्यनेन सूत्रेण महर्षिपतञ्जलिः धारणाध्यानसमाधीनां विचारं कृतवान् इति ध्येयम् ।
चतुर्थे च पादे खलु महर्षिः-'जन्मौषदिमन्त्रतपः समाधिजाः सिद्धयः' इत्यनेन च सूत्रेण सिद्धिपञ्चकम्, ततश्च परमं पुरुषार्थरूपं तुरीयं प्रयोजनं मोक्षं दर्शितवान् इति । 
  इत्थञ्च महर्षिः खल्वन्ततोगत्वा 'तस्माच्छान्तोदान्त उपरतस्तितिक्षुः समाहितो भूत्वाssत्मन्येवाssत्मानं पश्येत्'-बृ० उ० ४।४।२३ । इत्यादिनाsविभागाsद्वैतवादं प्रस्फोरितवान् । 
              शैवविशिष्टाsद्वैतवादः (  श्रीकण्ठाचार्यः ) 
 अस्मिन् शैवविशिष्टाsद्वैतवादे शिवस्यैवेश्वरत्वं व्यवस्थापितवान् अङ्गीकृतवांश्च श्रीकण्ठाचार्यः । इमे सर्वेsपि शैव-वीरशैव-सम्प्रदायानुरोधिनो गले लिङ्ग ( शिवलिङ्ग ) -धारिणो भवन्ति । 
  तेषामयमाशयः-यत् शिवस्यैव विष्ण्वादिषु सर्वेषु देवेषु चास्ति सर्वोच्चतमं स्थानम् । आयुषोदृष्ट्या, पददृष्ट्या, व्यक्तित्वदृष्ट्या, महत्त्वदृष्ट्या, एवमन्यदृष्ट्याsप्यस्यैव भगवतः श्रीशङ्करापरनामधेयस्य श्रीशिसवस्यैव सर्वथोच्चैस्तरत्वं परिगण्यते  । 
  अयमेवेश्वरकोटौ  'महेश्वरः' ( महांश्चासौ ईश्वर ) इति निगद्यते । देवकोटौ चायं 'महादेवः' ( महांश्चसौ देव ) 
इत्येव परिगण्यते । ईशकोटौ चायं शिव 'महेशः' ( महांश्चासौ ईश ) इति च व्याह्रियते । 
 एवमस्य भगवतः शिवस्य पारिवारिका व्यक्तयोsपि सन्ति तथाविधा एव । 
यथा-'नगेशः' ( नगानमीशो ) हिमालय इति । हिमालयो नाम नगाधिराजः । 
  तथेव मित्रकोटौ सन्निविष्टः 'धनेशः' ( धनानामीशो धनेशः ) कुबेर इति । 
तथा तनयकोटौ चास्ति गणेशः ( गणानामीशः ) । सर्वथा शुभकार्येषु पूज्यत्वेनाग्रगण्यः, अर्थात् समस्तपवित्रकार्येषु सर्वप्रथमत एव पूज्यतावच्छेदककुक्षिनिक्षिप्तः ।  उक्तञ्च-
     'स्वयं महेशः श्वसुरो नगेशः सखा धनेशस्तनयो गणेशः ।
      तथापि भिक्षाटनमेव शम्भो । बलीयसी  केवलमीश्वरेच्छा' ।।
                                                                                             -श्रुतिः । 
 आयुषोदृष्ट्याsप्यस्य महानुभावस्य श्रीशिवस्य सर्वोपरि स्थानं वर्तते, 
अर्थात् विष्णुप्रभृतिदेवानामपेक्षयाsयमेव भगवान् शिवश्चास्ति सर्वाधिकाssयुष्मान्  ।  
                      बोद्धचतुष्टयान्तर्गतं माध्यमिकतम्        ७५
  केचित्तु निर्विकारम्, निराकारम्, निर्गुणम्, निर्विकल्पम्, निरञ्जनम्, निर्विशेषम्, निरीहम्, शुद्ध-बुद्ध-मुक्तस्वभावं खल्वमुमेव श्रीशिवमेव वदन्ति । 'शिवो धर्मप्रतिष्ठाता' इत्यनेन साक्षात् श्रीरामवचनेन धर्मप्रतिष्ठातृत्वस्य शिवस्वरूपे ब्रह्मणि विद्यमानत्वेन शिवस्यैव सर्वं महत्त्वं सर्वत्र गीयते इति ध्येयम् । 
  अयञ्च श्रीकण्ठाचार्यः ( १२८० ईसवीये वर्षे ) ब्रह्मसूत्रस्योपरि शैवभाष्यं लिखितवान् । कश्मीरप्रदेशे तथा दक्षिणप्रदेशान्तर्गतबेंगलूर-बेलगाँवप्रभृतिषु क्षेत्रेषु चास्य सम्प्रदायस्य महान् प्रचारोsस्तीति श्रूयते । 
 अस्यैव भाष्यस्योपरि श्रीणप्पयदीक्षितरचिता चास्त्येका शिवार्कमणिदीपिका नाम्नी टीका । सा चास्त्यतीव सुप्रसिद्धा टीका इति । 
                                      वीरशैवविशिष्टाद्वैतवादः ( श्रीपतिः ) 
  अस्मिन् वीरशैवविशिष्टाद्वैतवादि-श्रीपतिमतेsपि शिव एव चास्ति परमेश्वरः । स एव चास्ति परब्रह्मरूपः । जीवजगद्रूपविशेषणविशेषणविशिष्टोsपि स एवास्ति जगन्नियन्ता जगन्नाथोsनाथनाथो बाबाविश्वनाथः शिव
 इति । स च सर्वशक्तिमान्, अनादिरनन्तश्चेति जगन्नियन्ताsपि । 
  अस्मिन् मते श्री 'श्रीपति'  १४०० ईसवीये वर्षे स्वास्तित्वसंरक्षणपरायणः श्रीकरभाष्यं रचितवान् ब्रह्मसूत्रस्य  । 
  अयञ्च वीरशैवसम्प्रदायस्य महान् ज्ञाता श्री-श्रीपतिर्दक्षिणदेशनिवासीति तत्रैव सन्तिष्ठमानोsयं स्वीयसम्प्रदायस्य प्रचारं विशेषरूपेण कृतवान् । ब्रह्मसूत्रस्योपरि कृतस्य श्रीकरभाष्यस्य पठन-पाठनादिकमाधिक्येन तत्रैव समनुभूयते । विशेषस्तु पुनः । 
                               बौद्धचतुष्टयान्तर्गतं माध्यमिकतम् 
  बौद्धदर्शनस्य तत्त्वं जिज्ञासवो माध्यमिक-प्रभृतयो बौद्धविद्वांसः शून्यवादमेव तत्त्वतो व्याहरन्ति, व्यवहरन्ति, समुपस्थापयन्ति चेति शून्यतत्त्वमेव सोपपत्तिकं सलक्षणकञ्च विविच्यते । 
  यद्यपि माध्यमिकस्यापि प्रक्रियोपदेशः सौत्रान्तिकवदेव चास्ति अङ्गीकारतावच्छेदककुक्षौ । तथापि अस्य माध्यमिकस्य मतेsर्थस्याsनुमितत्वेनाsनुमानस्य प्रत्यक्षमूलकत्वस्याsनुभवसिद्धत्वेनाsदोषाद् भेदः सुस्पष्ट एव ।
परमोच्चकोटिकश्चायं शून्यवादः परिगण्यते  । 
  सर्वेsपि दर्शनिकाः प्रायः शून्यत्वेनाsभावं मन्यमाना एव तन्मतस्य निराकरणाय प्रवर्तन्ते । परन्तु प्राप्तौ सत्यां निषेधः  इित न्यायेन शून्यत्वपदार्थस्याsभावत्वे एव तन्मतस्य निराकरणं साधु सङ्गच्छते । किन्तु शून्यत्वपदार्थो नाsभाव इति । माध्यमिकाः खलु शून्यत्वमनिर्वचनीयत्वेन व्याख्यातवन्तः । 
 तथाहि-
                                                                                     ७६    
     'न सन्नासत् न सदसत् न चाsप्यनुभयात्मकम् । 
      चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः' ।।
     'यदसत्कारणैस्तन्न  जायते  शशश्रृङ्गवत्  ।
      'सतश्चोत्पत्तिरिष्टा चेज्जनितं जनयेदयम्'  ।।
      एकस्य  सदसद्भावौ  वस्तुनो  नोपपद्यते'  । 
  'एकस्य   सदसद्भ्योsपि वैलक्षण्यञ्चोक्तिमात्रतः ।।
   चतुष्कोटिविनिर्मुक्तं  शून्यं तत्त्वमिति   स्थितम् '। 
                                                            -सर्वदर्शनसिद्धान्तसंग्रहः ।
  अत एवाsस्य माध्यमिकमतस्य यत्र कुत्रापि शून्यवादीयं निराकरणं समनुभूयते तत् केवलं शून्यत्वेनाsभावं मन्यमानैरेव दार्शनिकैस्तथाविधं निराकरणं विधीयते, इयमेव चास्ति वस्तुस्थितिः । वस्तुस्थितिमाश्रित्य खलु शून्यवादो नहि कदापि कथमपि निराकर्तुं शक्यते । माध्यमिकमतेsस्य चराचरात्मकस्य जगतोsस्यैव शून्यवादस्य विवर्तयोपलभ्यमानत्वेन मिथ्यात्वं सत्ताशून्यत्वञ्च प्रमीयते । यथा वेदान्तिनां नये जगतो ब्रह्मविवर्तभूतत्वेन मिथ्यात्वं स्वयमस्तित्वविहीनत्वञ्च सिद्ध्यति । यथा वा रज्जौ भासमानस्य सर्पस्य रज्जुविवर्तत्वेन तस्यापि मिथ्यात्वं सत्ताशून्यत्वञ्च सुस्पष्टमेव । तथैव शून्यवादी माध्यमिकोsपि जगतो मिथ्यात्वं सत्ताशून्यत्वं च वदति, शून्यस्यैव च विवर्तभूतं प्रभूतं यावज्जगदिदं भासमानं भवतीति माध्यमिको माध्यमिको ब्रूते इति विज्ञेयम्  । उक्तञ्च-
                             'मुख्यो माध्यमिको विवर्तमखिलं शून्यस्य मेने जगत्' । 
                                                                                             -सर्वद० सं० बौ० द० ।
 सर्वथा शून्यं वदन् शून्ये च जगति सञ्चरन् खलु माध्यमिको बौद्धः सर्वमेव घट-पटादिरूपं विषयजातं तद्विषयकञ्च ज्ञानं सर्वथा मिथ्याभूतं सत्ताविहीनञ्चाsभिधत्ते  । 
   या कापि सत्तायाः प्रतीतिर्जायते सा केवलं भ्रान्तिभूता कल्पनामात्रमेव । 
यथा-रज्ज्वां जायमाना सर्पत्वप्रकारिका प्रतीतिर्मिथ्याभूता सती कल्पनामात्रत्वेन समनुभूयमाना केवलं भ्रान्तिभूताsनुभूयते, न तु प्रमात्मिकापीति । 
 वस्तुतस्तु महात्मा भगवान् श्रीबुद्धः स्वीयं समस्तमपि प्रवचनात्मकं सदुपदेशं पालिभाषायामेव कृतवान् । परन्तु तावतापि यावत्कालावच्छेदेन बौद्धधर्मस्य तद्दर्शनस्य वा हीनयान-महायानेति नाम्ना सिद्धान्तद्वयं प्रचलितं जातन्तत्र महायानधर्म-दर्शनपरा ग्रन्थाः सन्ति संस्कृतभाषायामेव सम्बद्धा निबद्धाश्च । 
   एवं बौद्धधर्मदर्शनप्रतिपादनपरा अपि अतीव प्राचीना ग्रन्था 'त्रिपिटके'ति नामधेयेन  प्रसिद्धिं गताः समनुभूयन्ते । येषां ग्रन्थानां निर्माणं प्रकाशनं  
                                                                      ७७ 
वा तदीयं प्राचीनतमत्वं सूचयति । तत्र च कतिपयपिटकानां नामधेयम्-
१. काश्ययपेनाsभिधम्मपिटकम्,  २. उपातिना-विनयपिटकम्, ३. आनन्देन सुत्तपिटकम्, मगधेषु राजगृहसभायां प्रागुक्तं श्रावितम् । 
  तत्रापि सुत्तपिटकं साकल्यावच्छिन्नेषु खलु पञ्चसु निकायेषु निम्नोल्लिखिततां गतेषु विभक्तं विहितं सत् समनुभूयते । तेषां निकायानां नामानि समुल्लिख्यन्ते, यथा-१. दीघनिकायः, २. मज्झिमनिकायः, ३. संयुत्तनिकायः, ४. अङ्गुत्तरनिकायः, ५. खुद्दकनिकायः, एतानि च सन्ति तेषां नामानि । 
  एवं विनयपिटक-अभिधम्मपिटके च सुत्तविभङ्गखण्डयोर्विभक्ते स्तः । बौद्धेषु प्रथमष्टीकाकारस्तथा विशुद्धिमग्ग-ग्रन्थलेखकः श्रीबुद्धघोष एवाssसीत् । तञ्च ग्रन्थं ४०० ईसवीये वर्षे स्वास्तित्वमक्षुण्णतया संरक्षणपरायणः सन् लिखितवानित्यहमपि श्रीशशिबालगौडस्तदीयपरम्पराक्रमानुसारतो मन्ये  । 
  बौद्धानामाक्रमणानन्तरं वैदिकधर्मस्य विलुप्त्यनन्तरं पुनरभ्युदयो जातः पुनरुत्यथानं वा जातम्, तदनन्तरकालावच्छेदेनैव बोद्धदार्शनिकग्रन्थानां सङ्कलनम्, प्रकाशनम्, निबन्धनं वा संस्कृतभाषायामेव गुप्तसाम्राज्ये समभूत् । 
  ततस्तेन निबन्धेन, प्रकाशनेन वा बौद्धदर्शनस्य तथाविधस्य धर्मस्य च प्रचुरप्रचारो जातो भारतेsपि वर्षे । 
  नैतावन्मात्रमेव पर्याप्तं बहवो जना वेदान्ताचार्यप्रभृतिपरीक्षां  समुत्तीर्णतां गता अपि अर्थपदलोलुपाश्च ते धर्मे मतिमददाना अश्रद्दधानाश्च ते संस्कृतविश्वविद्यालये वेदान्ताध्यापनलक्षणलक्षितमनित्यं कृत्यं समाप्तिं नयन्तः खलु धर्मपरिवर्तनतां गताः श्रूयन्ते, समनुभूयन्ते च बौद्धदर्शनकक्षाsध्यापनपदमधिकृत्य तत्रैव इतः कियत्पूर्वकालावच्छेदेन सन्तिष्ठमानाः सन्त इतीदानीं सेवा निवृत्तास्ते व्यावहारिकं सुखं समनुभवन्ति । 
                       योगाचारमतम्  
  योगाचारमतावलम्बिनो बौद्धदार्शनिकाः 'योगस्य आचारस्य च आश्रयणात् योगाचार-नाम्ना कथ्यन्ते' । योगस्य आचारस्य च विज्ञानसम्बन्धितया इमे वैज्ञानिका अपि व्याह्रियन्ते । 
  शून्यवादसिद्धान्तावलम्बिनो बौद्धदार्शनिका यथा 'माध्यमिक'-नाम्ना गीयन्ते, तथैव विज्ञानसिद्धान्तानुयायिनो बौद्धदार्शनिका 'योगाचारे'ति नाम्ना भण्यन्ते । अस्य योगाचारसम्प्रदायस्य प्रादुर्भावः पौर्वापर्यदृष्टितो विचार्यमाणे माध्यमिकस्य शून्यवादं निराकर्तुमेव जातः । 
  इदञ्च मतं दृष्टिसृष्टिभेदतः सिद्धान्तद्वये विभक्तं समभूदिति बौद्धसिद्धान्तविदो वदन्ति । यथा-आध्यात्मिक्या दृष्ट्या खल्विदं मतं 'विज्ञानवादे'ति नाम्ना व्यवह्रियते । अयमेव विज्ञानवादश्चास्ति बौद्धन्यायस्य कृते जन्मदाता । 
                                                                      ७८ 
  अस्य सम्प्रदायस्य सम्प्रवर्तको जन्मदाता वा चास्ति असङ्गोपाह्वः 'श्रीवसुबन्धुः' इति च बोद्धग्रन्थानां पौर्वापर्यक्रमानुशीलनतो विज्ञायते । अतोsस्य विज्ञानवादस्य मूलतः प्रचाररकर्तृत्वेनाsयमेव वसुबन्धुः श्रेयोभाजनभूतो भवतीत्यत्र नास्ति कापि विप्रतिपत्तिः  । 
  श्रीवसुबन्धोराविर्भावकालः 'सम्राट्' इति पदप्राप्तस्य 'समुद्रगुप्त'स्य चतर्थशताब्दी चास्तीति बहवो वदन्ति विवदन्ते चात्र मनीषिणः । 
 यद्यपि विज्ञानवादस्य मूलभूतसिद्धान्तानां समर्थकः श्रीअश्वघोष  एव सर्वप्राथम्येन परिगण्यते, अत एव श्रीअश्वघोषश्चास्ति ब्रह्माsद्वैतविज्ञानसिद्धान्तसमर्थकः । एतद्विज्ञानसिद्धान्तानां मूलतः समर्थनं प्रतिपादनं वा लङ्कावतारसूत्रे एव मिलति । 
  तथाप्यस्य विशेषतः प्रसिद्धिं ( निरूपणम्=प्रस्फोरणं वा ) श्रीमैत्रेयनाथस्य प्रधानशिष्यः श्रीवसुबन्धुरेव कृतवान् । अत एव विज्ञानवादसिद्धान्तस्य प्राधान्येन परिपोषकश्चास्ति केवलमसङ्गः ।   
   यद्यपि लङ्कावतारसूत्रान्तर्गतस्थलविशेषेषु महान् सिद्धान्तभेदः समुपलभ्यते । यथा तत्रैव बाह्यजगतः प्रवृत्तिविज्ञानकार्यत्वं स्वीकृतमस्ति । तत्रैव च पुनरग्रे प्रवृत्तिविज्ञानकार्यत्वं जगतो निषिध्याssलयविज्ञानकार्यत्वमङ्गीकृतम् । इदमेव चास्ति सैद्धान्तिकं रूपम् । 
  यत आलयविज्ञानस्य समष्टिविज्ञानरूपतास्वीक्रियमाणे सति तदेवाssलयविज्ञानं समष्टिरूपत्वेन सर्वस्यापि प्रवृत्तिविज्ञानस्य बाह्यजगतश्च कारणमस्तीति मन्तव्यम् । अथवा प्रवृत्तिविज्ञानं जगतोsवान्तरकारणमस्ति, आलयविज्ञानञ्च प्रधानमिति मत्वाsपि विरोधपरिहारो विधातुं शक्यते । 
  अपि च यथा समुद्रे परिदृश्यमाना वीचयो वायुना प्रेर्यमाणाः सन्तो नृत्यन्ति, नहि कदाचिद् विश्रान्तिं 
भजन्ते ।  तथैवाssलयविज्ञाने विषयरूपपवनप्रेरिताः प्रवृत्तिविज्ञानतरङ्गा अपि नृत्यमानाः सन्तो नहि ते कदाचिद् विश्रामं लभन्ते । 
 तथा  चोक्तम्-
        'तरङ्गा उदधेर्यद्वत् पवनप्रत्ययेरिताः । 
         नृत्यमानाः  प्रवर्तन्ते व्युच्छेदश्च न विद्यते'  ।।
     'आलयौघस्तथा नित्यं विषयपवनेरितः । 
     चित्रैस्तरङ्गविज्ञानैर्नृत्यमानः  प्रवर्तते' ।। 
                                            -न्या० सि० मु० विलासिनी-टीका  । 
  एतन्मते सर्वेsपि व्यवहारा जगतो मिथ्यात्वप्रतिपादनपरा शङ्कराभिमतवदेव सम्पादनीयाः, विज्ञानाsद्वैतवादोsपि शङ्कराचार्याsभ्युपगतब्रह्माsद्वैतसिद्धान्तवदेव विज्ञेयः ।   
                                                            ७९ 
  एतावांस्तु विशेषः यदत्र क्षणभङ्गुरवादः, नैरात्मवादः, निरीश्वरवादश्च स्वीक्रियन्ते । परन्तु श्रीशङ्करमते त्रयाणामभावः  । 
  लङ्कावतारसूत्रनिर्माता साक्षादस्ति भगवान् बुद्ध एव, अतः सूत्राणि च सन्ति साक्षाद् बुद्धवचनानीति चास्ति केषाञ्चिद् विदुषां कथनम् ।  अत्रेदमस्ति कारणं यत् खलु दक्षिणलङ्कायां वर्तमानस्य सीमान्तकूटपर्वतस्योपरि सन्तिष्ठमानो भगवान् बुद्ध एव साक्षात् लङ्कावतारसूत्राणि समुपदिदेश । 
  योगाचारस्येदमप्यस्ति कथनं यत् खलु बाह्यपदार्थानां व्यवहारं सम्पादयितुमेव केवलं घट-पटादीनां, चैत्र-मैत्रादीनां संज्ञाकथनमस्ति न पुनः स्वरूपपरिचयदृष्ट्या । यथोक्तम्-
                 'दृश्यं न विद्यते बाह्यं चित्तं चित्रं हि दृश्यते । 
                  देहयोगप्रतिष्ठानं चित्तमात्रं वदाम्यहम्' ।।
  अर्थात् बाह्यपदार्थो न दृश्यते, नापि च स्वास्तित्वं ब्रूते, अर्थात् नापि च तेषां कापि सत्ता । वेदान्तमतसिद्धघट-पटादिपदार्थवत् । केवलं चित्तमेव=विज्ञानमेव विचित्रं =नाना-रूपेण भासमानं भवतीति भावः । 
  योगाचारमते विज्ञप्तिः ( चित्तम्=विज्ञानञ्च ) अस्ति खलु तादात्म्यापन्नमेकमेव वस्तु । अस्यैव तादात्म्यापन्नस्य विज्ञानस्य चास्ति सत्त्वम् । घट-पटादयः सर्वेsपि पदार्थाः सन्ति तस्यैव विज्ञानस्य विवर्तभूता इति विज्ञानस्यैवाssकारविशेषस्वरूपतामान्नास्ते घट-पटादयः पदार्था नहि स्वातन्त्र्येण स्वास्तित्वं साधयितुं प्रभवन्तीति विज्ञानसत्तैव तेषां घट-पटादीनां सत्ता । 
  अपि चायं योगाचारमतप्रवर्तको 'वसुबन्धुः' विज्ञानात्मवादी चास्ति विज्ञानाsद्वैतवादी । यतः विज्ञानातिरिक्तो 
नास्ति कश्चिदपि पदार्थः स्वास्तित्वसम्पन्नः । घट-पटादयः सर्वेsपि पदार्थाः सन्ति विज्ञानस्यैवाssकारविशेषा
इत्युक्तं प्राक् । 
  तच्च विज्ञानं क्षणिकम् । क्षणिकत्वञ्चात्र स्वाsव्यवहितोत्तरक्षणवृत्तिध्वंसप्रतियोगित्वरूपम् । एतेन न केवलं विज्ञानस्य किन्तु विज्ञानाकारभूतानां सर्वेषामेव घट-पटादिपदार्थानां ( वस्तूनाम् ) एव क्षणिकत्वं विज्ञेयम् । 
  इदमत्रावधेयमस्ति सुषुप्तौ विषयानुभूतिर्नैव जायते । परन्तु सुषुप्तिकालावच्छेदेन निराकारा ( निर्विषयिणी ) 
क्षिणिकाssलयविज्ञानधारा सर्वथा निराबाधा सती सन्तिष्ठतेsतो न तदानीं गट-पटादिरूपविषयाsभासप्रसङ्गो दातुं शक्यते, विज्ञानधारायास्तदानीं सत्त्वेsपीति भावः ।    
     विज्ञान-बाह्यघट-पटादिविषयाणाञ्चास्त्यभेदः इत्युक्तं प्राक् । तथाहि-
                      'विज्ञानमात्रमत्रोक्तं योगाचारेण धीमता । 
                      ज्ञानं ज्ञेयं विना नास्ति बाह्यार्थोsप्यस्ति चेतनः' ।। 
                                                                                        ८० 
   'नीलपीतादिभिश्चित्रैर्बुद्ध्याकारैरिहान्तरैः । 
    सौत्रान्तिकमते नित्यं बाह्यार्थस्त्वनुमीयते' ।।
   'विषयत्वविरोधस्तु  क्षणिकत्वेsपि नास्ति नः । 
   विषयत्वं हि हेतुत्वं  ज्ञानाकारार्पणक्षमम्' ।।
                                                     -सर्वद० सं० योगा० प्र० । 
   अत्राशङ्कते यज्ज्ञानाद्भिन्नकालस्यार्थस्य ग्राह्यत्वमेवाsनुपपन्नमिति  चेत्तदप्यनुपपन्नम् । इन्द्रियसन्निकृष्टस्य विषयस्योत्पाद्ये ज्ञाने स्वाकारसमर्पकतया समर्पितेन चाssकारेण तस्याsर्थस्याsनुमेयतोपपत्तिरपि जायते सौत्रान्तिकनये । 
  उक्तञ्च-
                       'भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः ।
                      हेतुत्वमेव च व्यक्तेर्ज्ञानाकारार्पणक्षमम्' ।। 
                                                                      -सर्वद सं०  बौद द०  प्रक० । 
   इत्थं च यथा धूमेन वह्रिरनुमीयते, भाषया देशोsनुमीयते, शारीरिपुष्टिदर्शनेन च भोजनमनुमीयते, तथैव ज्ञानाकारेण ज्ञेयो विषयोsनुमीयते  । तथा 
चोक्तम्-
        'अर्थेन घटयत्येनां नहि मुक्त्वाsर्थरूपताम् । 
      तस्मात् प्रमेयाधिगतेः प्रमाणं भेदरूपता' ।।     -तत्रैव  । 
तत्र च 'अहम्'इत्याकारकं विज्ञानमालयविज्ञानम् ।  घट-पटाद्युल्लेखि 
'अयम्' इत्याकारकम्,  इदम्  इत्याकारकञ्च  विज्ञानं प्रवृत्तिविज्ञानं  कथयति । 
यथोक्तम्-
        'तत् स्यादालयविज्ञानं  यद्भवेदहमास्पदम् । 
         तत्  स्यात् प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेत्' ।।   -तत्रैव  । 
                            सौत्रान्तिकमतम्  
     'अर्थोsस्ति क्षणिकस्त्वसावनुमितो बुद्ध्येति सौत्रान्तिकाः' । 
                                                                      -सर्वद० सं० बौ० प्रकरणे । 
   अयं सौत्रान्तिकनाम्ना व्याह्रियमाणो बुद्धमतसमीक्षणविधानार्थमेव खलु सौत्रान्त्रिको बौद्धः सूत्रमेव अर्थात् सूत्रान्तमेव प्रामाणिकं मन्यमानोsयं स्वमात्मानं 'सौत्रान्तिके'ति संज्ञया संज्ञितवान्  । 
  एतावता खल्विदं समीचीनमेव प्रतिभाति यत् सर्वथा प्रामाणिकस्य सूत्रस्यान्ते गुरुं प्रति प्रश्नकर्तृत्वेन 'सौत्रान्तिके'ति नामकरणं नितान्तं युक्तियुक्तं रोचते  । 
  भगवतो बुद्धस्य सूत्रान्तानां सर्वथा प्रामाणिकानां शिक्षायाः मूलाधारभूतत्वेन भ्रान्तिविपर्ययादिदोषाणां तत्राsवसर एव नास्तीति सूत्राणां ( सूत्रान्तानां )   
                                                            ८१
 प्रामाणिकत्वम्,  अभ्रान्तत्वम्, सर्वथा निर्दोषत्वञ्च मन्यमानोsयं सौत्रान्तिकेति संज्ञया संज्ञितोsभूत् । 
  अर्थात् सन्ति त एव सौत्रान्तिका ये बुद्धवचनस्य केवलं प्रामाण्यं स्वीकुर्वन्ति सूत्रान्तञ्च प्रमाणयन्ति । अर्थाद् ये कात्यायनीपुत्रादिशास्त्रकारद्वारा विनिर्मित 'अभिधर्मग्रन्थानां  प्रामाण्यं नाsभ्युपगच्छन्ति' यतस्तेषां ग्रन्थानां बुद्धोक्तप्रामाण्यदिशा प्रामाण्यानवगाहनात्  । 
 अत एव अभिधर्मकोशव्याख्यायां पृ० ११; ३० पङ्क्तौ लिखितमस्ति यत्
            'ये सूत्रप्रामाणिका न तु शास्त्रप्रामाणिका  इति' । 
                                                                      -उपर्युक्तस्थले  द्रष्टव्यम् । 
 एतन्मतानुसारं ज्ञानमपि सत्यम्, ज्ञेयमपि सत्यम्, कथञ्चिदसत्यत्वप्रकारिकायां सम्भावनायां जायमानायामपि तात्त्विकी असत्यता तु नास्त्येव, यतोsनुभूयमानस्य घट-पटादेः कथमप्यपलपितुमशक्यत्वान्, मिथ्यात्वं वदितुमशक्यत्वादित्यर्थः । तथैव ज्ञानस्यापीति । 
  सौत्रान्तिकाः  खलु सत्ताविषये ज्ञान-ज्ञेययोः सत्तामङ्गीकुर्वाणाः सन्तः सर्वास्तितावादमभ्युपगच्छन्तीत्यस्ते सर्वेषामेव धर्माणां बाह्यपदार्थानाञ्चाsस्ति  त्वमङ्गीकुर्वन्ति, नहि केवलं चित्तस्वरूपस्यैव विज्ञानस्य सत्तां स्वीकुर्वन्ति । 
  एवमेतन्मते  पृथिवी-जल-तेजो-वायवश्चत्वार एव सन्ति पदार्थाः । घट पटादिकम्, तथा स्थूलजलादिकञ्च खल्वस्ति तत्तत्परमाणुपुञ्जरूपमिति नास्ति न्यायवैशेषिकमतसिद्धं तादृशपुञ्जातिरिक्तमवयविस्वरूपम् इति । 
  एवमत्र नये विशेष-समवायाsभावानां त्रयाणां पदार्थत्वमेव नाङ्गीक्रियते  । 
  गुणकर्मादीनां द्रव्यान्तर्भूतत्वान्नैव तेषां पार्थक्यकथनं साधु सङ्गच्छते । एवमेव सामान्यापरपर्यायभूताया जातेरपि पदार्थत्वमेव नास्ति । जातेरपोहवादाsङ्गीकारेणैव निराकरणात्  । अपि च-
      'न याति न च तत्रासीत् न चोत्पन्नं न चांशवत् । 
      जहाति पूर्वं नाधारमहो । व्यसनसन्ततिः' ।।-कणादसूत्रोप० । 
    इत्यादिना जातेर्निराकरणं स्वयमेवोहनीयम्  । 
आत्मा चैतन्मते शरीरेन्द्रियबुद्धिसुखदुःखधर्माsधर्मसमुदायस्वरूप एवेति ध्येयम् । प्रत्यक्षाsनुमानयोरेव चास्ति प्रामाण्यम् । न चैतन्मते शब्दस्यास्ति प्रामाण्यम्, तस्य प्रागेव दर्शितत्वात् । 
 प्रश्नः-बाह्यजगतश्चास्ति चेत् सत्यत्वम्  ( सत्त्वम्=सत्ता ) , तदा तस्य कीदृशी सत्ता स्वीकार्या, प्रत्यक्षसत्ता स्वीकार्या, अनुमेयसत्ता वेत्युच्यताम्  ? 
  उत्तरम्-विज्ञानस्य चास्ति प्रत्यक्षसत्ता, बाह्यजगतश्चास्ति अनुमेयसत्ता इति । सौत्रान्तिकाः खलु बाह्यार्थस्य घट-पटादेरनुमेयत्वं वदन्ति । तेषामय-
                                                                                      ८२  
माशयः यत्-यादृशक्षणावच्छेदेनापि केनचित् पादर्थेन सममस्माकमिन्द्रियाणां सम्बन्धो जायते तादृशक्षणाव्यवहितोत्तरद्वितीयक्षणस्तस्य पदार्थस्य प्राथमिको क्षणो गण्यते स चेन्द्रियसम्बद्धः पदार्थस्तस्मिन्नेव प्रथमक्षणे  क्षणिकत्वात् समुत्पद्य पुनस्ततो द्वितीयक्षणे स्वास्तित्वं  समापयति, अर्थात्  तद् द्वितीयक्षणे स्वसजातीयं समुत्पाद्य स्वयं स्वास्तित्वं समाप्तिx नयति । अत एव स्वाsव्यवहितोत्तरक्षणवृत्तिध्वंसप्रतियोगित्वरूपं क्षणिकत्वं सर्वेषु पदार्थेषु घट-पटादिषु सङ्घटते । 
  अत एवाsयं सौत्रान्तिकः सन्ततिवादी क्षणिकवादीति गण्यते । एतन्मते सर्वमेव वस्तु क्षिणिकम्, यद् वस्तु क्षणमात्रमेव सन्तिष्ठते तदेव क्षणिकं, नान्यत् । 
  तुल्यवित्तिवेद्यतया क्षणधर्मवान् क्षणिक इत्यपि वक्तुं शक्यते । यथा-दण्ड धर्मवान् दण्डी दण्डिको वेत्यलं पल्लवितेन  । 
                                     वैभाषिकमतम्  
  अयञ्च वैभाषिकसम्प्रदायो वर्ततेsतीव प्राचीनम् ।  अत एव वैभाषिका हीनयानाsवलम्बिनः सन्तीति कथयन्त्यन्ये दार्शनिका विद्वांसः । सम्प्रदायश्चायं प्राचीनकाले सर्वास्तितावादनाम्नैव प्रसिद्धिं प्राप्त आसीत्।
  वैभाषिकाणां सर्वास्तिवादित्वं श्रीशङ्कराचार्योsपि पुष्टीकृतवान् स्वीये शाङ्करभाष्ये । तथाहि-
  तत्र ते सर्वास्तिवादिनो बाह्यमन्तरञ्च वस्तु अभ्युपगच्छन्ति भूतञ्च, 
भौतिकञ्च, चितञ्च,  चैत्तञ्चेति  ।        -शां० भा० २।२।१८ । 
  एवं षड्दर्शनाचार्यः श्रीवाचस्पतिमिश्रोsपि शाङ्करभाष्यस्य भामतीटीकायां वैभाषिकनिष्ठं सर्वास्तिवादित्वं समर्थितवान् । तथा चोक्तम्-
  'यद्यपि वैभाषिक-सौत्रान्तिकयोरवान्तरभेदोsस्ति, तथापि सर्वास्तितायामस्ति सम्प्रतिपत्तिरित्येकीकृत्य उपन्यस्तः' ।                              -भामती, २।२।१८ । 
अपि  च-
   'अर्थो ज्ञानान्वितो  वैभाषिकेण बहु मन्यते  । 
  सौत्रान्तिकेन प्रत्यक्षग्राह्योsर्थो न बहिर्मतः' ।।
    'आकारसहिता बुद्धिर्योगाचारस्य सम्मता । 
     केवलां संविदं  स्वस्थां मन्यन्ते मध्यमाः पुनः' ।।
   एतेनेदमेवाssयातं यत् सौत्रान्तिक-वैभाषिकयोर्नास्ति महान् भेदः, स्वल्पमेवाsन्तरमस्तीति न दोष इति 
ध्येयम्  । 
  सर्वास्तिवादमतानुसारं सकलानेव जागतिकान् पदार्थान् बाह्याभ्यन्तररूपान् समभ्युपगच्छति वैभाषिकः । 
अत एवेदं सर्वास्तिवादीति संज्ञाविधानमस्य सर्वथाsन्वर्थकत्वेन साधु सङ्गच्छते ।  
                                                      ८३  
 बौद्धभिक्षूणां चतुर्थसङ्गीतेरवसरेsस्य सर्वास्तिवादसम्प्रदायस्य आर्यकात्यायनीपुत्रविनिर्मितस्य 'ज्ञानप्रस्थान' 
-नामकग्रन्थस्योपर्येका महती सर्वास्तिवादसिद्धान्तान् प्रकाशयित्री प्रामाणिकी टीका विनिर्मिता चास्तीति श्रूयते, या च 'विभाषा' इति नाम्ना महतीं प्रसिद्धिं प्राप्ता चास्तीति तां विभाषामदायैवाsस्य सम्प्रदायस्य वैभाषिकेति नामकरणं सर्वथा समीचीनमेव संवृत्तमिदमहं समुचितमेव मन्ये । 
  विभाषया दिव्यन्ति चरन्ति वेति वैभाषिकाः । आहोस्वित् विभाषां वदन्ति ( कथयन्ति ) इति वैभाषिका इत्यपि तुल्यवित्तिवेद्यन्यायेन सर्वथा व्याहर्तुं शक्यते । 
 अस्मिन् वैभाषिकनये केवलं ज्ञानस्य ज्ञानविषयीभूतानाञ्च बाह्यपदार्थानां सत्यत्वम्, प्रत्यक्षत्वम्, क्षणभङ्गुरत्वञ्च स्वीकृतमस्ति । 
तथा चोक्तम्-
    'प्रत्यक्षं क्षणभङ्गुरञ्च  सकलं वैभाषिको भाषते' । 
                                                     -स० द० सं०, वैभा० । 
अनेनैव चतुर्णां बौद्धानां मतानि प्रदर्शितानि भवन्ति । तथाहि-
    'मुख्यो माध्यमिको विवर्तमखिलं शून्यस्य मेने जगत् । 
  योगाचारमते तु सन्ति मतयस्तासां विवर्तोsखिलः' ।। 
    'अर्थोsस्ति क्षणिकस्त्वसावनुमितो बुद्ध्येति सौत्रान्तिकाः । 
      प्रत्यक्षं  क्षणभङ्गुरञ्च सकलं वैभाषिको भाषते' ।। 
                                                         -सर्वद० सं०, बौद्ध प्र० । 
  एतेन चतुर्णामेव बौद्धदार्शनिकानां स्वस्वमतानुसारमात्मविषयकं गूढं रहस्यं सङक्षेपेण दर्शितम्  इति न तत्र
काप्यनुपपत्तिरापत्तिर्वा इति विज्ञेयम् । 
  इदमत्राsवधेयमस्ति यद् वैभाषिका अपि सौत्रान्तिकवदेव बाह्यार्थघटपटादीनां सत्तां स्वीकुर्वन्ति । परन्तु एतावांस्तु विशेषः यत् सौत्रान्तिका बाह्यार्थघट-पटादीनामनुमेयत्वं मन्यन्ते । वैभाषिकाश्च पुनः प्रत्यक्षविषयतां स्वीकुर्वन्ति बाह्यघट-पटादिपदार्थानाम्  । 
                           अनात्मवादः 
  कतिपयाssस्तिकजना दार्शनिका आत्मनः स्वरूपमित्थं निरूपयन्ति विचारयन्ति च किमिदमात्मनोsस्तित्वं केवलमस्मिन्नेव जन्मनि  पर्याप्तमस्ति आहोस्विदेतज्जीवनान्तरं कालान्तरेsपि ( जन्मान्तरेsपि ) तदीयमस्तित्वं सन्तिष्ठमानं भवति । 
 यम-नचिकेतसोः संवादेन सुस्पष्टमिदं विज्ञायते यत्-आत्मनोsस्तित्वं कालान्तरेsपि अर्थात् सर्वस्मिन् काले स्वास्तित्वं संस्थापयन्नक्षुण्णतया वर्तते-
                                                           ८४  
इत्यत्र नास्ति लेशतोsपि विवादः । अन्यथा कृतहान-अकृताभ्यागमप्रसङ्गः स्यात् इत्यतो ह्यात्मनो नित्यत्वं नितान्तमावश्यकम् । 
  अपि च प्राणिमात्रान्तर्गता बहवः प्राणिनः खल्वेतद्वर्तमानकालीनं सुखं सम्यक् समनुभूय वदन्ति यदग्रिमेsपि जन्मनि वयमेवमेव सुखिनो भवेमः-इत्यनेनाप्यात्मनो नित्यत्वं सिद्ध्यति । उक्तञ्च-
                 'सुखी भवेयं दुःखी वा माsभूवमिति तृष्यतः । 
               यैवाहमिति धीः सैव सहजमात्मदर्शनम्'  ।।          -श्रुतमात्रम् । 
                    आत्मनः पारमार्थिकत्वखण्डनम्  
  बुद्धो हि भगवान् स्वयमनात्मवादस्य स्वभावत एव महान् पक्षधर आसीत् । अत एव बौद्धदर्शनस्य सर्वथाssधारभूतभित्तिश्चास्ति केवलमनात्मवादः । अस्मादेव हेतोर्भगवान् बुद्धः साभिनिवेशोsनात्मवादं व्यवस्थापयामास । 
  अनात्मवादमधिकृत्यैव साक्षाद् बुद्धो बौद्धाश्च स्वीयं सकलं बौद्धसिद्धान्तसिद्धमाचारविचारादिकं सम्पादयन्ति सञ्चालयन्ति च । 
  अनात्मवादस्थापनस्य महात्मनो बुद्धस्येदमेव चरमं लक्ष्यमासीत् यत् सर्वे एव सांसारिका जना आत्मनो यथार्थस्वरूपमविज्ञायैव तत्प्रसन्नतायै सर्वथा व्यर्थमेव खलूचितानुचितकर्मादिकं समाचरन्ति । 
यज्ञ-यागादिरूपं स्वशास्त्रसमर्थितं तथा सर्वथा निषिद्धं परस्त्रीगमनमपि समनुतिष्ठन्ति केवलमात्मनः प्रसन्नतायैः आत्मा कीदृश स्वरूपवान्, कीदृश रंगरूपादिमान्, का चास्ति तस्याकृतिः,  कीदृशश्चास्ति तस्य परिमाणः ह्रस्व-लघु-महदादिरूपः ? 
  इत्थञ्चेत्यादिरूपेण नैव वराका भवन्तो वेदप्रामाण्यमभ्युपगन्तारो दार्शनिका विद्वांसो यदाssत्मनः स्वरूपं विजानन्ति, परिचिन्वन्ति कथं पुनस्तत्प्रसन्नतायै यज्ञ-यागादिरूपकार्याणां समनुष्ठानं ब्रुवन्ति प्रकुर्वन्ति 
च-'छिन्ने मूले नैव पत्रं न शाखा' अर्थात् आत्मनः स्वरूपात्मके मूले छिन्ने सति तत्र पत्रशाखादिरूपेण नित्यत्वाsनित्यत्वादिप्रकारको विचारोsपि सर्वथा निरर्थक एवेति मन्तव्यम्  । 
   तत्रोदाहरणमाह-
 भगवान् बुद्धो ब्रूते यत्-हे भिक्षवः ! यथा कश्चित् चैत्रप्रभृतिर्व्यक्तिविशेषो मैत्रनामकं व्यक्तिविशेषं प्रति ब्रूते 
यत्-शकुन्तला-नाम्नी युवती महिला चास्त्यतीव सौन्दर्य-आह्लादकत्वादिधर्मावच्छिन्नेति तामदृष्ट्वैव केवलं श्रवणमात्रेण तां युवतीं हृदयङ्गमाञ्चेद् विधातुं कामयते मैत्रनामकः कश्चिद् विपश्चित्तदन्यो वा । 
  तदा हे भिक्षवः ! किमतः परं तेषामनभिज्ञत्वं मौर्ख्यं वेति ते एव वेदप्रामाण्याsभ्युपगन्तारो विदाङ्कुर्वन्तु विचारयन्तु च । अपि च-
                         'मुखमस्तीति वक्तव्यं दशहस्ता हरीतिकी' ।    -प्रायः श्रूयते ।   
                                                            ८५
इति प्राचीनोक्त्या दशहस्ता हरीतिकीवत् साsपि स्वरूपाssकृत्या दृष्टा युवती शकुन्तला मिथ्या । एवं स्थिते मैत्रनिष्ठस्य तदीयहृदयङ्गमत्वस्याsपि मिथ्यात्वेन वैयर्थ्यमेवेति मन्तव्यम् । 
   अत आशामोदकायमानायाः  केवलं श्रवणमात्रेण पदार्थोपस्थितिविषयीभूतायाः, शाब्दबोधविषयीभूताया वा तस्या युवत्याः परमार्थतो मिथ्यात्वेन सत्ताशून्यत्वमेव निश्चीयताम् । 
  आत्मनोsपि तथात्वेन वस्तुतः सत्ताशून्यत्वमेव प्रमीयताम् इति दूरेsपास्ता तदीया यज्ञ-यागादिभिः, परस्त्रीमहनादिभिश्च तस्याssत्मनः प्रसन्नतेति यज्ञयागादीनां भवच्छास्त्रविहितानामपि विधानं सर्वथा व्यर्थमेवेति ध्येयम् । 
  अतो हे भिक्षवो जनाः !  आत्मनो विषयेsपरिवर्तनशीलत्वस्य ध्वंसाप्रतियोगित्वे सति प्रागभावाsप्रतियोगित्वरूपस्य नित्यत्वस्य  च नहि कदापि सम्भावयितुं शक्यते । 
 अत एव तादृशी बुद्धोक्तां मूलभूतां प्रभूतां सरणि सरणिं समनुसरन्तो वैभाषिका अपि बोद्धदार्शनिका नहि कस्यापि मूलकारणस्यैकस्य जगदुत्पादनविषये व्यवस्थां प्रकुर्वन्ति । नहि ते कदापि कथमपि विष्णोर्वा, महादेवतो वा आहोस्वित् प्रकृतितो वा कस्मादप्येकस्मात् कारणात् जगतो जनि स्वीकुर्वन्ति । 
  यद्येवं स्यात् अर्थात् भावभूतपदार्थानां सर्वेषामेवैककारणतः समुत्पत्तिर्यदि स्यात्तदा कारणान्तरानपेक्षत्वेनेश्वरो युगपदेन अर्थात्  एककालावच्छेदेनैव जगतो जनि विदध्यात् । परन्तु नैवं भवति तत्र भावानां समुत्पत्तौ क्रमोsपेक्ष्यते ।  अतो कार्याणां कादाचित्कत्वं तत्राsपेक्षितं भवति । तथा चोक्तम्-
                   नेश्वरो जन्मिनां हेतुरुत्पत्तिविकलत्वतः । 
                 गगनाम्भोजवत् सर्वमन्यथा युगपद्भवेत् । 
                                                  -न्या० सि० मु०, विलासिनी टीका । 
  अतो नास्तीश्वर आत्मा वा परमार्थतो वस्तुभूतः पदार्थः । अत एवाsस्माभिर्बौद्धदार्शनिकैर्नैरात्म्यवादो निरीश्वरवादो वा स्वीक्रयते  । 
                                       श्रीअश्वघोषः 
  १८९२ ईसवीये वर्षे 'सिलवां लेवी' नामकः कश्चिन्महाशयः श्रीअश्वघोषस्य महाकवेर्महादार्शनिकस्य च 'बुद्धचरित'-नामकग्रन्थस्य प्रथमसर्गं प्रकाशितवान् । तावत्कालपूर्वकालावच्छेदेन 'योरोप'-प्रदेशे नहि कोsपि जानातिस्म यद् अश्वघोषश्चास्ति कश्चिदेको महान् कविः, महान् दार्शनिकश्चेति । 
  इदमत्रावधेयमस्ति यद् अश्वघोषोsपि पूर्वं वैदिकधर्मावलम्बी ब्राह्मणत्वजात्यवच्छिन्नश्च सन् साकेते साकेतम् वा स्वीयं निवासस्थानं विदधानः खलु बौद्धधर्मावलम्बी संवृत्तः । अयञ्च महानुभावो महानेव दार्शनिकः सन्   
                                                                                  ८६   
महाकविरप्यसीदित्यत्र सौन्दरनन्द-बुद्धचरितप्रभृतिग्रन्था एव सन्ति प्रमाणम् । 
तत्र महाकविः श्रीअश्वघोषः खलु बौद्धमतावलम्बनानन्तरमद्वैतं ब्रह्मेत्येकं परमार्थतत्त्वं प्रस्फोरितवान् । तथाहि
                                    'आकाशसममात्मानं सङक्षिप्य त्वपरो बुधः । 
                                    तदैवाsनन्ततः पश्यन् विशेषमधिगच्छति '।। 
                                                                                 -बुद्धच० १२ सर्गः, श्लो० ६२  । 
                  'अध्यात्मकुशलेष्वन्यो निर्वर्त्यात्मानमात्मना । 
                  किञ्चिन्नास्तीति सम्पश्यन्नाकिञ्चन्य इति स्मृतः' ।। 
                                                        -तत्रैव, श्लो० ६३ । 
         अपि च-'ततो मुञ्जादीषिकेव शकुनिः पञ्जरादिव । 
            क्षेत्रज्ञो निःसृतो देहान्मुक्त इत्यभिधीयते' ।। 
                                        -तत्रैव, श्लो० ६४ । 
                          'एतत्तत् परमं ब्रह्म निर्लिङगं ध्रुवमक्षरम् । 
                          यन्मोक्ष इति तत्त्वज्ञानं कथयन्ति मनीषिणः' ।।
                                                                           -तत्रैव, श्लो० ६५ । 
   इति बुद्धचरितनामकमहाकाव्यघटकीभूतैरेभिश्चतुर्भिः श्लोकात्मकैः पद्यैः श्रीअश्वघोषस्य महाकवित्व-महादर्शनिकत्वोभयधर्मावच्छिन्नत्वं सूचितं भवतीति विज्ञेयम् । 
   अस्य माता परमतपस्विनी जगद्वन्द्या श्रीसुवर्णाक्षी-नाम्नी परमसनातनधर्मावलम्बिनी आसीदित्यत्र नास्ति लेशतोsपि विचिकित्सावसरः । 
  अयञ्चाsप्यश्वघोषः कस्यचिज्जन्म-जन्मान्तरीणकर्मवैगुण्यरूपकारणवशादेवबौद्धधर्मावलम्बी संवृत्त इत्यहं 'शशिबालागौडः' अस्येतिहासं पौर्वापर्यक्रमञ्च विज्ञाय खल्वनुमानतो ब्रवीमि । 
एवमयं श्रीअश्वघोषो बौद्धधर्मावलम्बी सन् महायानमार्गीयधर्मोपदेष्टाsप्यासीत् । 
  राजा कनिष्कः ( १२०-१६० ईसवीये वर्षे ) 'पटना' इत्याख्यां पाटलिपुत्रेति बिहारप्रान्तीयराजधानीमाक्रम्य श्रीअश्वघोषं 'पुरुषपुरे' जायमानाया बौद्धधर्ममहासभाया उपसभापतिं नियुक्तवान् । अनेन महानुभावेन श्रीअश्वघोषेण निम्नोल्लिखिता बहवो ग्रन्था विरचिताः । तथाहि-
  १. 'बुद्धचरित'-नामकमेकं महाकाव्यम्, २. 'सौन्दरनन्द' -नामकं द्वितीयं महाकाव्यम्, ३. 'सूत्रालङ्कार', ४. 'महायानश्रद्धोत्पादः', ५. 'वज्र सूचि', ६. 'गण्डिस्तोत्रम्', ७. 'शारिपुत्रप्रकरणञ्चे'ति सप्तसङ्खयाकाः ग्रन्थाः विरचिताः ।  
                                                                                  ८७
  अपि च सौन्दरनन्दमहाकाव्येनाsप्यस्य श्रीअश्वघोषस्य महादार्शनिकत्वं महाकवित्वञ्च सुस्पष्टतया प्रतीयमानं भवति । तथाहि-
                 'रिरंसा यदि ते तस्मादध्यात्मे धीयतां मनः ।  
                प्रशान्ता चानवद्या च नास्त्यध्यात्मसमा रतिः' ।। 
                                                                        -सौन्दरनन्दः, ११।३४ । 
                                         दिङ्नागः 
  अयञ्च बौद्धदर्शनाचार्यो बौद्धदर्शनमहामनीषी श्रीदिङ्नागः ४८०-५२० ईसवीयवर्षीयः स्वीयजीवनास्तित्वसंरक्षणपरो बौद्धन्यायशास्त्रीयपदार्थानामतीव गूढज्ञानवत्त्वेन बौद्धनैयायिकेष्वतीव श्रेष्ठत्वेन परिगण्यमान आसीत् । 
  अस्य दिङ्नागस्य विषये तदानीन्तनानां बौद्धविदुषामियमासीत् किं वदन्ती यद्-बौद्धदर्शनाsध्ययनाsध्यापनयोस्तदर्थज्ञापनयोस्तथा बौद्धधर्म-दर्शनाचार्योक्तकर्मानुष्ठानाsनुष्ठापनयोश्चायमेवास्ति दक्षो बौद्धश्रेष्ठो दिङ्नागः । अतोsयं प्रमाणपुरुषो यदपि कार्यं नियमेनाsनुतिष्ठति तदेव कार्यं प्रमाणसिद्धं युक्तिसिद्धं कर्तव्यत्वेनाsनुष्ठेयञ्च मन्यते लोकः । 
  अयञ्च श्रीदिङ्नागश्चास्ति वसुबन्धुशिष्यस्तथा निम्नोल्लिखितानां नानाग्रन्थानाञ्चास्त्ययं निर्माणकर्ता । तथाहि-
 १. 'सटीकप्रमाणसमुच्चयः', २. 'न्यायप्रवेशः', ३. 'हेतुचक्रडमरूः', ४. 'आलम्बनपरीक्षा', ५. 'प्रमाणशास्त्रप्रवेशः', इत्यादिग्रन्थानां बौद्धदर्शनमार्गप्रदर्शकानां रचनां कृतवान् स्वयं दिङ्नागः । गोतमीयन्यायशास्त्रीयभाष्यभूतस्य प्रभूतस्य वात्स्यायनस्याsयं खण्डनमपि कृतवान् श्रीनागः । केवलं चत्वारिंशद् ( ४० ) वर्षावस्थायमेवाsयं प्रागुक्तम्  ( उपर्युक्तं ) सर्वमनित्यं कृत्यं परिसमापितवान्, गतवांश्चेति विज्ञेयम् । 
                         वसुबन्धुः 
  अयञ्च 'श्रीवसुबन्धु' -श्चासीत् साक्षादाचार्यप्रवरश्रीदिङ्नागस्य  विद्यागुरुः । सर्वानेव बौद्धशास्त्रसम्बन्धिनो धार्मिकान् दार्शनिकांश्च ग्रन्थान् श्रीवसुबन्धोः सकाशादेवाsधीतवान् श्रीनागः । अनेनैव श्रीवसुबन्धोः पाण्डित्यं ( बौद्धशास्त्रीयं वैदुष्यं ) सर्वथा महदुच्चकोटिकं प्रतीयते श्रीदिङ्नागगुरुत्वेन । 
   अयञ्च महानुभावः श्रीवसुबन्धुः श्रूयते यत्-'पेशावर' -नामकस्य प्रदेशविशेषस्य जनिमान् सन् कौशिकगोत्रोत्पन्न आसीत् । 
  अपि चाsयं खलु श्रीबन्धुः ४२०-५०० ईसवीये वर्षे स्वास्तित्वसंरक्षणपरायणः सन् नालन्दा-विद्यालयेsध्यापकस्य श्रीआसङ्ग स्याsनुजभ्राता चाssसीत् इति च कस्यचित् प्रामाणिकस्य बौद्धविदुषः प्रामाण्यं समुपस्थापितं मया शशिबालागौडेनेत्यत्र नास्ति लेशतोsपि सन्देहानध्यवसायावसर इति ।  
                                                                             ८८ 
  अयञ्च बौद्धदर्शनविद्वान् महामनीषी श्रीवसुबन्धुः ४८९ ईसवीये वर्षे श्रीसङ्घभद्रस्य समानकालीनतामापन्नः सन्नेवाsशीति ( ८० ) वर्षाsवस्थायां स्वर्गं प्रति प्रस्थितवान् विद्वान् । 
 अपि चाsयं श्रीबन्धुः काशी-गया-अयोध्या-काञ्ची-शाकल्य-कौशाम्बीप्रभृति तीर्थेषु परभ्रमन् चरन् विचरंश्च सात्विकतापूर्वकं स्वीयं सात्त्विकजीवनं यापयन् कालं नीतवानिति । 
'अभिधर्मकोश'-नामको ग्रन्थोsनेनैव महानुभावेन श्रीबन्धुना विरचित इति । अयञ्च ग्रन्थो वर्तमानकालावच्छेदेन द्वित्रिभागेषु मिलतीत्यपि विज्ञेयम् ।
                                   वसुबन्धुः कथयति यद्-आलयविज्ञानम् अनिवृत्तम्, अव्याकृतञ्चास्तीति प्रवाहवत् स्त्रोतसि सर्वथाsनुवर्तमानं सत् सन्तिष्ठते । 'तच्च वर्तते स्रोतसौघवत्' इति चास्ति कथनं श्रीवसुबन्धोः । तच्च कथनञ्चास्त सर्वथाsनुभवसिद्धं याथार्थ्यगर्भितमेवेति विज्ञेयम् । 
 यतः  यत् सत् तत् क्षणिकम् इति व्याप्तिबलेन भावमात्रस्यैव क्षणिकत्वेन विज्ञानस्यापि क्षणिकत्वात्, तदन्तर्गतस्याssलयविज्ञानस्यापि तथात्वेन क्षणिकत्वं विज्ञेयम् । 
   प्रश्नः-नन्वेवं क्षणिकत्वपक्षे सुषुप्त्यवस्थायामालयविज्ञानरूप आत्मा नैव सिद्ध्येत् । यतः पूर्वोत्पन्नविज्ञानस्य विनाशात्, विज्ञानान्तरस्योत्पादकाभावाच्च । 
  उत्तरम्-पूर्वपूर्वविज्ञानस्योत्तरविज्ञानं प्रति कारणत्वेन सुषुप्त्यवस्थायामप्यालयविज्ञानधारा 'अहम्' इत्याकारिकारिका निराबाधा सती सञ्चरति । अतः सुषुप्तावात्मा आलयविज्ञानरूपो निराबाधस्तिष्ठति । मृगमदवासनावासितवसन इव पूर्वपूर्वविज्ञानजनिताः संस्कारा उत्तरोत्तरविज्ञाने सङ्नक्रान्ता भवन्ति, इत्यतः स्मरणादेरिप नास्ति काचिदनुपपत्तिः । 
  अतश्चाssलयविज्ञानरूपोsयमात्मा नास्ति कदापि नित्यः शाश्वतो नापि चोच्छिन्नः । अत एवेदं विज्ञानसन्तानमनादिकालत एवोच्छेदं विनैवाsनवरतं प्रवाहितं भवतीति वसुबन्धुः स्वीयं प्रकाशं प्रकाशयति ।
क्षणिकत्वावच्छिन्नत्वेन चेदं विज्ञानं प्रतिक्षणं जायते नश्यति च पौर्वार्यक्रमेण परिवर्तितं प्रवर्तितञ्च भवति । 
                नागार्जुनः 
  अयञ्च  श्रीनागार्जुनः  खल्वार्यत्वेन व्यवह्रियमाणत्वेन 'आर्यनागार्जुने'ति नाम्ना तदानीन्तनकालावच्छिन्नैर्जनैर्व्याह्रियमाण आसीत् । 
 अयं खलु आर्यनागार्जुनः शतत्रयात्मके ( ३०० ) ईसवीये वर्षे माध्यमिकः शून्यतत्त्वस्य शून्यवादस्य वा पथप्रदर्शनप्रवर्तको बभूव । तस्मादेव कालादयं शून्यवादः पूर्णतया प्रचलितः प्रसृतश्चाsभूत् । 
                                                                       ८९ 
  तदानीमेव लम्बायमाने कालेsयमेव श्रीआर्यनागार्जुनः कृष्णा इति नाम्न्यो नद्यास्तटवर्तिनि श्रीपर्वते महतीं कठिनं तपश्चर्यां चरन्नासीत् । तादृशकठिनतमरूपावच्छिन्नतपोबलप्रभावेनैवाsयं श्रीनागार्जुनः स्वकीये बौद्धमतैकदेशीयं स्वतन्त्रमेकं स्वीयबुद्धिवैभवं शून्यवादम् आहोस्वित् शून्यतत्त्वं संस्थापितवान् । 
   श्रूयते यत् नालन्दा-विश्वविद्यालयस्याsमेव खलु श्रीनागार्जुनः संस्थापकः सम्प्रवर्तकश्चासीत् । 
  अयञ्च श्रीनागार्जुनः  श्रीनिमिचन्द्रस्य राज्ञः शतत्रयात्मके ( ३०० ) ईसवीये वर्षे स्वास्तित्वसम्पन्नः सन् समकालीन आसीत् । 
   अनेन श्रीनागार्जुनेन स्वयं विनिर्मिताः सम्पादिताश्च सन्ति बहवो ग्रन्था इित । येषां ग्रन्थानां नामानि सन्ति खल्वधो लिखितानि । तथाहि-
 १. 'माध्यमिककारिका' अथवा 'माध्यमिकसूत्रम्', २. 'अष्टसाहस्त्रिका', ३. 'प्रज्ञापारमिता', ४. 'उपायकौशल्यम्', 
५. 'विग्रहव्यावर्तिनी', ६. 'युक्तिषष्ठिका', ७. 'शून्यतासप्ततिः', ८. 'प्रतीत्यसमुत्पादहृदयः', इत्यादयः सन्ति ग्रन्थाः प्रसिद्धिं गताः श्रीनागार्जुनस्य । तत्र 'माध्यमिककारिका' -ग्रन्थे, 'माध्यमिकसूत्'र -नामके वा ग्रन्थे चतुःशतक ( ४०० ) कारिकाः सन्ति । अस्योपरि श्रीनागार्जुनः 'अकुतोभया' -नाम्नीमेकां टीकां लिखितवान् ।
अस्याः केवलं तिब्बतीभाषायामेवाsनुवादो मिलति नान्यत्र कुत्रापीति च । 
  अयमपि विषयः परम्परया कर्णाकर्णिकया श्रुतिगोचरतां गतः समायाति यत्-४०० ईसवीये वर्षे मिहिराकुलेन हूणजातीयेन गान्धारदेशं महता वेेगेन समाक्रम्य बौद्धदर्शनानां तादृशधर्मग्रन्थानाञ्च महती क्षतिर्व्यधायि । तेन संस्कृतभाषायां सुनिबद्धाः ग्रन्धाः-आधिक्येन विलोपं गताः श्रूयन्ते । येनाsधुनातनकालावच्छेदेनापि ते नोपलभ्यन्ते इति । 
 चीनदेशीयभाषायामवश्यमेवाsनुवादितास्ते मिलन्ति, परन्तु नैव ते सर्वजनसुखकरा सर्वजनसमुपयोगिनः सन्तीति नूनं विभावनीयम् । 
  अयमेव खलु नागार्जुनो माध्यमिकसम्प्रदायस्यापि स्थापनां कृतवान्, अयमेव च  शून्यवादोsप्यभिधीयते शून्यतत्त्वमेव वा । उक्तञ्च-
                        'मुख्यो माध्यमिको विवर्तमखिलं शून्यस्य मेने जगत्' । 
                                                                                 -शून्यतासप्ततिः । 
                                     शीधर्मकीर्तिः 
  ६०० ईसवीये वर्षे लब्धसत्ताकेन श्रीधर्मकीर्तिना-१. 'प्रमाणवार्तिक'स्य २. 'न्यायबिन्दो'श्चेत्येतद् द्वयस्य ग्रन्थस्य निर्माणं कृतम् । ग्रन्थद्वयमिदं श्रीसम्पूर्णानन्द-संस्कृत-विश्वविद्यालयीयपरीक्षायामपि चास्ति निर्धारितम् । मया शशिबालागोडेन स्वयमेवैतद् ग्रन्थद्वयं स्वीयाध्यापनकालावच्छेदेनाsनुभूतम्  ।  
                                                                    ९०   
  तथा-उद्योतकराsपरनामधेय-श्रीभारद्वाजविरचित-'न्यायवार्तिक'स्य चास्ति खण्डनकर्ताsयमेव खलु 
'धर्मकीर्ति'-नामको बौद्धदार्शनिको बौद्धविद्वान् इति विवादशून्यतापरोsयं विषयः । 
 अयञ्च वार्तिककारः श्रीधर्मकीर्तिर्भगवतो बुद्धस्य प्रामाण्यं बोधयितुं तदीयमभ्याससाध्यां करुणामेव साधनं ब्रूते । तथा चोक्तम्-
                          'साधनं करुणाsभ्यासात् सा बुद्धेर्देहसंश्रयात् । 
                           असिद्धोsभ्यास इति चेन्नाश्रयप्रतिषेधतः' ।।
                                                                                   -वा० व्या० -१।३६ । 
   'अभ्यासात् सा' इत्यस्य व्याख्यां कृतवान् मनोरथनन्दी । तथाहि-'गोत्रविशेषात्' कल्याणमित्रसंसर्गादनुशयदर्शनाच्च कश्चिन्महासत्त्वः कृपायामुपजातस्पृहः सादरनिरन्तराsनेकजन्म-जन्मान्तरीणपरम्पराप्रभवाsभ्यासेन सात्मीभूतकृपया प्रेर्यमाणः सर्वसत्त्वानां समुदयहान्या दुःखहानाय मार्गभावनया निरोधप्रापणाय च देशनां कर्तुकामः स्वयमसाक्षात्कृतस्य देशनायां विप्रलम्भसम्भावनाच्चतुरार्यसत्यानि साक्षात्करोतीति भगवति मार्गदर्शनं कृपाप्रामाण्यस्य' । 
                                                                                                                               -तत्रैव  । 
 अपि  च श्रावकात्  प्रत्येकबुद्धाच्च बुद्धानामेतावांस्तु विशेषः । यथोक्तवान् धर्मकीर्तिः-
                    'परार्थवृत्तेः खड्गादेर्विशेषोsयं महामुनेः । 
                    उपायाभ्यास एवाsयं तादर्थ्याच्छासनं मतम्' ।।
                                                                                 -तत्रैव, १।१७६ । 
  तत्र सम्यक्सम्बद्धस्य स्वयं परार्थवृत्तित्वेन सर्वोत्तमत्वं परिगण्यते । तां दयां सत्त्वदृष्टिमूलिकां मन्यमानो वार्तिककारः श्रीधर्मकीर्तिः वस्तुधर्मः सा  इति कथयति । उक्तञ्च-
                   'दुःखज्ञानेsविरुद्धस्य पूर्वसंस्कारवाहिनी  । 
                     वस्तुधर्मा दयोत्पत्तिर्न सा सत्त्वानुरोधिनी' ।।        -तत्रैव । 
      अपि च पुनस्तस्यैव पुष्टीकरणम्-
          'दुःखसन्तानसंस्पर्शमात्रेणैवं दयोदयः' ।      -तत्रैव, १।१७८ । 
                           महायानविचारः  
  महायानमपि वज्रयान-मन्त्रयानभेदेन भिन्नमेव जातम् । अर्थात् शाखाद्वये विभक्तमभूत् । तत्र वज्रयाने तन्त्राणाम्, मन्त्रयाने च मन्त्राणां प्रतिपादनमस्ति ।  द्वयोरेवाsनयोर्यानयोरधिकांशतो विचारो विशेषरूपेण बंगलाप्रदेशे, मिथिलाप्रदेशे च मिलति । एवम् उडीसाप्रदेशे तथा आसामप्रदेशेष्वपि कियन्मात्रं समुपलभ्यते इति महदेव चमत्काराधायकत्वं विज्ञेयम् ।  
                                                                        ९१ 
  तत्रेदं श्रूयते यद्-बंगलाप्रदेशे कमच्छातोsग्रिमक्षेत्रे चास्ति कश्चन महान् दुर्लङ्घ्यः पर्वतः, यस्मिन् पर्वते साक्षात् युञ्जानयोगिमहात्मवृन्दः सन्तिष्ठते । तत्रत्येयं किवदन्ती श्रूयते यद्-यदि कश्चन मृतव्यक्तिरपि तत्र कदाचित् कथञ्चित् गच्छेत्तदा तत्र सन्तिष्ठमानास्ते महात्मानो मृतशरीरेsपि प्राणसञ्चारं कुर्वन्ति स्म । 
  एवंविधा एव महात्मानो महान्तस्तान्त्रिका मिथिलायामपि मिलन्ति स्म । 
अधुना मिलन्ति न वेति नाsहं शशिबालागौडो जाने । 
  अस्तु विस्तृतोsयं विषयः, अस्य महायानस्य प्रवर्तकाः सन्ति महासाङ्घिकाः । अस्य महायानस्यैव परम्पराक्रमेण योगाचारमम्बन्धितविज्ञानवादस्य तथा माध्यमिकसम्मतशून्यवादस्य च विकासक्रमो जातः । 
  एवं योगाचारी योsस्ति विज्ञानवादः स समस्तं चराचरात्मकं जगदिदं चेतनभित्तौ संस्थाप्य जडवादं सर्वथा
समापितवान् । सर्वेsपि ये सन्ति घट-पटादयः पदार्थस्ते सर्वेsपि सन्ति विज्ञानस्यैवाssकारविशेषाः, नहि ते सन्ति विज्ञानतो भिन्ना इति । 
  एवं माध्यमिकस्य शून्यवादोsपि अभूतपूर्वचर्चितोsयमस्ति विषयः । यं शून्यवादमधिकृत्याsन्ततो गत्वा भगवान् शङ्कराचार्योsपि शून्यवादस्यैव शरणं  गतवान् । यथोक्तवान् श्रीहर्षः खण्डनखण्डखाद्यग्रन्थे-
                    'अन्तर्भावितसत्त्वं चेत् कारणं तदसत्ततः । 
                   नान्तर्भावितसत्त्वं चेत् कारणं तदसत्ततः' ।।
                                                             -खण्डनखण्ड० प्र० बा० । 
अन्यच्चापि श्रूयताम्-
                 'यदि कारण सत्तासहित यदि वा सत्ताहीन । 
               उभयपक्ष कारण असत् जानो तुम मतिपीन'  ।।         -तत्रैव  । 
                         महायानस्य प्रसिद्धा ग्रन्थाः 
 १. 'अष्टसाहस्त्रिका', २. 'प्रज्ञापारमिता', ३. 'गण्डव्यूहम्', ४. 'दशभूमीश्वरः', ५. 'समाधिराजः', 
६.   'लङ्कावतारः', ७. 'सद्धर्मपुण्डरीकम्'  ८. 'तथागतगुह्यकम्', ९. 'ललितविस्तरः', १०. 'सुवर्णप्रभासः'-एते च प्रसिद्धिं गता ग्रन्था महायानस्य मया शशिबालागौडेनोपर्युक्ता दर्शिताः । इतोsतिरिक्ता अपि सन्ति ग्रन्था ये च समयाभावात् लेखविस्तिरभयाच्च नैव प्रदर्श्यन्ते, प्रदर्शयितुं वा नैव शक्यन्ते इति । 
                           हीनयानमार्गः 
  अयञ्चास्ति सर्वानुभवसिद्धो विषयो यद्-यदा कस्यापि गृहस्य, संस्थाया वा जातिविशेषस्य वा जनानां सङ्ख्या वृद्धिं गता भवति तदा तत्र सर्वत्र परस्परं 
                                                                 ९२  
 पार्थक्यं विभाजनं वा नितान्तमावश्यकं भवतीत्यत्र नास्ति कोsपि विचिकित्सावसरः । 
 एवमेव भगवता बुद्धेन प्रचालितस्य बौद्धधर्मस्य, बौद्धदर्शनस्य च सङख्या यावत्कालपर्यन्तं न्यूनाssसीत् तावत्कालपर्यन्तं पार्थक्यं वा विभाजनं नैव जातम् । 
  परन्तु यदा बौद्धधर्मस्य बौद्धदर्शनाध्येतृणामबाधतया सङ्ख्या वृद्धिं गताsभूत् तदा तत्रापि मतभेदस्य जायमानत्वं सर्वथा स्वाभाविकमेव, अतस्तत्रापि हीनयान-महायानभेदेन विभाजनं समभूत् । तत्र हीनयानं प्राचीनानां महायानं नवीनानाम् । 
  तत्र हीनयानमपि कर्मवादं स्वीकरोति किन्तु नैवेश्वरवादमिति । महात्मनो बुद्धस्योपदेशा आधिक्येनाsत्रैव हीनयाने समुपलभ्यन्ते । 
  भगवान् बुद्धो भिक्षुजनान् प्रति ब्रूते-हे भिक्षवः ! भवन्तः सर्वे एव 'आत्मदीपो भव' अर्थात् आत्मानं प्रकाशयन्तः सर्वानेवाssत्मनः प्रकाशयन्तु । अर्थात् सर्वतः प्राक् स्वात्मनि प्रकाशं भवन्तः पश्चादन्यस्मिन्नप्यात्मनि प्रकाशं प्रयच्छन्तु विस्तारयन्तु च । इदञ्च खलु विषयजातमज्ञानाsन्धकारनिराकरणे पर्यवस्यति । 
    सकलमार्गसहितं बौद्धदर्शनमिदं तदवलम्बिभ्यः सर्वेभ्य एव स्वावलम्बित्वं प्रयच्छति शिक्षयति च, बौद्धधर्मावलम्बिनो जनाः बौद्धदर्शनाध्येतारो वा जना 'वीरपुरुषाः' इत्युपाधिधारिणो भवन्तु । अयमेव खलु हीनयानमार्गः श्रावकयान-नाम्ना तथा स्थविर-नाम्नापि कथ्यते इति । अयमेव वादः  स्थिरः साक्षाद् भगवता बुद्धेन समुपदिश्यमानत्वात् इति । 
                                हीनयानमार्गस्य प्रसिद्धाः ग्रन्थाः 
 १. 'अभिधर्मसङ्ग्रहः', २. 'खगाविसामसुत्तम्', ३. 'कारण्डव्यूहम्', ४. सुखावनीव्यूहम्', ५. 'अमितायुर्ध्यानसूत्रम्', ६. 'वज्रच्छेदिका'-इत्यादयो ग्रन्थाः सन्ति हीनयानमार्गप्रदर्शनपराः अयमेव खलु मार्गो वीरपुरुषत्वं प्रापयति । एवमेवाsत्रापि सन्ति बहवोsप्रसिद्धि प्राप्तिपरा ग्रन्था ये सर्वे नाsत्र लेखविस्तरभयात् प्रदर्श्यन्ते । 
                                   दर्शनविचारः 
  दृश्यते तत्त्वम् आत्मरूपम्, ब्रह्मरूपं तत्त्वं येन तद् दर्शनम् । तच्चाssत्मदर्शन-ब्रह्मदर्शनरूपतत्त्वदर्शनमध्यात्मदृष्ट्यैव भवितुमर्हति नातोsन्यथा इति । 
  यथोक्तम्-
 'आत्मा वाsरे द्रष्टव्यः श्रोतव्यः मन्तव्यो निदिध्यासितव्यः मैत्रेय्यात्मनि  खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितम्' ।-बृहदारण्यकोप०-४।५।७ । 
                                                                ९३ 
अपि च प्रमाणान्तरेणापि खल्वयमेव विषयः पुष्टीक्रियते । तथाहि-
      'तस्मादात्माsक्षरः शुद्धो बुद्धो नित्यः सर्वगतोsव्ययः । 
      उपासितव्यो मन्तव्यः श्रोतव्यश्च श्रोतव्यश्च मुमुक्षुभिः' ।। 
                                                           -अद्भुतरामा० । 
     'अन्यच्चापि माण्डक्योपनिषत्प्रमाणान्तरमप्याह- 
  'अद्वैतसिद्धान्तमेव हि सत्यं शिवं सुन्दरं सिद्धान्तमस्ति' । 'शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा' ।  
                                                                                  -माण्डूक्योप० ७ । 
  इदञ्चास्ति आत्मदर्शनम् ( अध्यात्मदर्शनम् ) अध्यात्मदृष्टिरपि कथ्यते । 
अतः सेयमध्यात्मविद्यापरपर्यायभूताsध्यात्मदृष्टिरेव चास्ति दर्शनम्, दर्शनशास्त्रं वेति । 
  तत्रापि सर्वेषां दर्शनानामुपरि चास्तीदं मूर्धन्यभूतं प्रभूतं दर्शनं भारतीयदर्शनमिदं परमं प्राचीनम् । तादृशप्राचीनकालत एव परस्परभेदावच्छिन्नं बाहुल्य-वृद्धि-पुनरुत्थानादिरूपाssरोपितदोषावच्छिन्नं सत् संसरति समागच्छति चेत्यस्ति क्रमपरम्परा । भूयो-भूयोsपीदमेव भारतीयं दर्शनं ससागरायां धरायां विभिन्नभेदावच्छिन्नेषु च प्रदेशेषु प्रसृतेभ्यो दर्शनेभ्योsतीव श्रेष्ठं श्रेष्ठतरञ्च प्राचीनञ्चापि निर्धारितवन्तः । 
  अस्य भारतीयदर्शनस्य समुद्भवावस्थायां प्रसरति किल-गौतम-कणाद कपिल-व्यासप्रभृतीनामाध्यात्मिकी दृष्टिर्वाणी वा, वाणीस्वरूपा तथाविधा दृष्टिरेवेति मन्तव्यम् । समस्तानामेव भारतीयदर्शनानां समुद्भवः प्रकाशो वाsनयैव दृष्ट्या जायते नान्यथा नान्यतो वेति सर्वेsपि समनुभवन्ति दार्शनिका इति । 
    तात्त्विकदृष्ट्या विचार्यमाणे खलु 'दर्शन'-शब्दार्थः ज्ञाने एव पर्यवस्यति । 
अत एवोक्तवान् गङगेशोपाध्यायः- 
            'प्रमाणादीनां तत्त्वज्ञानान्निःश्रेयसाधिगमः' ।          -प्रामाण्यवादः  ।
एवम्-'तत्त्वाभ्यासान्नास्मि न मे नाहमित्यपरिशेषम् ।  
        अविपर्ययाद्विशुद्धं केवलमुत्पद्यते  ज्ञानम्'  ।।       -साङ्ख्यका०  । 
     अन्यत्र वेदान्तप्रभृतिष्वपि दर्शनेषु चास्तीयमेव दर्शनस्वरूपा दृष्टिः । 
तथाहि-
     'आत्मानं चेद्विजानीयादहमस्मीति  पूरुषः ।
     किमिच्छन् कस्य कामाय संसारमनुसंसरेत्'  ।।       -पञ्चदशी  । 
अपि च पुनर्भागवतेsपि-
      आत्मानं चेद्विजानीयात् परमज्ञानधुताशयः  । 
      किमिच्छन् कस्य  हेतोश्च देहं पुष्णाति लम्पटः  ।।    -श्रीमद्भागवते  ।  
                                                           ९४  
  दर्शनानां दार्शनिक्या दृष्टेः, आध्यात्मिक्या दृष्टेश्चैतेसां सर्वेषामेव पर्यायवाचित्वान्नहि कोsपि 
भेदस्तत्रानुभूयते । तत्र सच्चिदानन्दो नन्दनन्दनः श्रीकृष्णचन्द्रः खलु ज्ञानदृष्टिलक्षणलक्षितस्य दर्शनस्येत्थं विशेषरूपेण स्वरूपवर्णनं कृतवान् । तथाहि-
                        'नहि ज्ञानेन सदृशं पवित्रामिह विद्यते' ।         -भगवद्गीता । 
  अत्राशङ्कते-यदि राजसूय-अश्वमेधादियज्ञैः, कन्यादिविधेयकपवित्रपुण्यमयदानैः, कठिन-जटिल-चान्द्रायणादितपश्चर्यादिभिरेव वा सकलदुरितक्षयसम्भवे काssवश्यकता खलु वर्तते दर्शनस्वरूपस्याssत्मज्ञानस्य । तन्न युक्तम्-औषधवद् यादृशमुद्देशं हृदि निधायाsश्चमेधादयः सम्पाद्यन्ते तादृशस्यैवोद्देशविषयीभूतस्य पापस्य निवृत्तिजनकीभूतास्ते यागादयो भवन्ति नेतरस्येति कतिपयदुरितविध्वंसने पटुतां गतत्वेsपि यागादीनाम्  । 
  तथापि बहुजन्मार्जितपापानां तथा जनन-मरण-जननीजठरे-शयनसम्पादकी भूतकर्मणां सर्वथाsशक्यत्वमेवावधार्यताम्, अतः सर्वेषामेव कर्मणां क्षयविधाने नास्ति तदीयं तादृशसामर्थ्यमत आत्मज्ञानापरपर्यायभूतस्याsनुष्ठेयताविधानकथनमेव साधु सङ्गच्छते । तदेवोक्तवान् साक्षाद् भगवान् कृष्णः-
           'नहि ज्ञानेन सदृशं पवित्रमिह विद्यते' ।    -भगवद्गीता, ४।३८ । 
अपि च शिवधर्मोत्तरेsपि-
        'यथा वह्निर्महान् दीप्तः शुष्कमार्द्रञ्च निर्दहेत् । 
         तथा शुभाsशुभं कर्म ज्ञानाग्निर्दहते क्षणात्'  ।। -शिवर्धमोत्तरः । 
एवम्-देहे ज्ञानेन दीपिते बुद्धिरखण्डाकाररूपा यदा भवति, तदा विद्वान् ब्रह्मज्ञानाग्निना कर्मबन्धं निर्दहेत्  । 
                                                                  -पैङ्गलोप०, ४।११ । 
   अपि च पुनस्तत्रैव-
                'कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । 
                 तस्मात् कर्म न कुर्वन्ति यतयः पारदर्शिनः' ।।-संन्यासोप०, २।९८ । 
तच्च दर्शनात्मकं ज्ञानं गुरूपदेशमन्तरा नहि कल्पकोटिभिरपि समवाप्तुं शक्नोति मुमुक्षुर्यतिर्योगी वा कश्चन शरीरावच्छिन्नो जीवः । उक्तञ्च-
              'यथा  जात्यन्धस्य रूपज्ञानं न विद्यते तथा । 
              गुरूपदेशेन विना कल्पकोटिभिस्तत्त्वज्ञानं न जायते' ।। 
                                                              -त्रिपाद्विभूतिमहाना०, ५।१ । 
अपि च गीतायामेव साक्षाद् भगवान् ब्रूते-
    'ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिति' । 
                                             -श्रीमद्भगवद्गीता,  ४।३९ ।  
                                                  ९५ 
   अर्थात् यस्मात् कारणात् सर्वथाsविकृतमस्ति खलु आत्मज्ञानरूपं दर्शनम्-
तथा नानायोनिषु चरण-विचरण-भ्रमणशीलानां जीवानां कृते नानाविधजन्मजातजनन-मरण-जननीजठरे-शयनरूपमहादुःखप्राप्तिकराणि यान्ति सन्ति पण्यपापमिश्रितानि नानाकल्पेष्वर्जितानि समस्तानि कर्माणि तानि समूलोन्मूलनं विधत्ते चेदमात्मज्ञानरूपं दर्शनम् । तस्मात् कारणात् तादृशज्ञानरूपसाधनेन सदृशं नास्ति शास्त्रे लोके च किमस्ति वस्त्वन्तरम् । 
   एतादृशमविशुद्ध्यदोषानवच्छिन्नं सर्वथा भेदाद्यनवच्छिन्नं सांसारिकबन्धननिवृत्तिलक्षणलक्षितमोक्षकारणीभूतम् अविद्यान्धकारतत्कार्यविध्वंसनकरं दर्शनरूपं ज्ञानमज्ञानतत्कार्याभासशून्यां नित्यनिरतिशयसुखस्वरूपां ब्रह्मात्मनाsवस्थितिलक्षणलक्षितां परां विदेहात्मिकां मुक्तिं प्रयच्छति, प्रापयति चेति विज्ञेयम् ।  उक्तञ्च- 
                   'सर्वेषां कैवल्यमुक्तिर्ज्ञानमात्रेणोक्ता । 
                    न कर्म  सांख्ययोगोपासनादिभिः' ।।-मुक्तिकोप० १।५६ । 
                    'ज्ञानादेव तु कैवल्यम्' ।            -श्रुतिः  । 
                    'ऋते ज्ञानान्न मुक्तिः' ।             -श्रुतिः । 
   अपि च-'ज्ञानस्वरूपस्यैव दर्शनं महत्त्वं ब्रूते  ।    
               ज्ञानयज्ञः स विज्ञेयः सर्वयज्ञोत्तमोत्तमः'  ।।
                                                                  -शाट्यायनीयोप०  १६ । 
        अभेददर्शनं  ज्ञानम् ।           -स्कन्दोप० ११ । 
   इत्यादिबहुप्रबलप्रमाणैर्दर्शनस्य  ज्ञानरूपा खलु  सुस्पष्टैवेति । 
अत्रैव वेदस्यापि  प्रामाण्यमाह-
      'अया विष्ठा जनयन् कर्वराणि स हि धृणिरुरुर्वरायगातुः  । 
      स प्रत्युदैद्धरुणं मध्वो अग्रं स्वया तन्वा तन्वमैरयत'  ।। 
                                                     -अथर्ववेदः, ७।३।१ । 
  अर्थात्-धृणिः =ब्रह्मज्ञानरूपतेजोवान् । उरुः=विस्तृतहृदयशाली । गातुः =ज्ञानमार्गोपरि चलनात्मकक्रियाशीलः । सः =स ज्ञानयोगी । अया=अनया । विष्ठा =(वि+स्था ) विशेषस्थित्या । कर्वरणि =नित्य-नैमित्तिकनिष्कामकर्माणि । जनयन् =कुर्वन् । मध्वः=मधुरज्ञानसम्बन्धिरसम् । धरुणम्=धारणार्थम् । अग्रं प्रति=सर्वतोsग्रभागे स्थितमुकत्यै । उदैत् =उपरि समुत्तिष्ठते । हि =यतः । स । स्वया तन्वा । वराय =वरणीयपरमात्मने । तन्वम् =स्वीयं शरीरम् । ऐरयत=प्रेरयतीत्यर्थः । 
  अयमाशयः-आत्मा वाsरे द्रष्टव्यः इति श्रुत्यनुसारेणैतेनेदमेव ध्वनितं भवति यद् दर्शनलक्षणलक्षितब्रह्मज्ञानरूपतेजोवान् विशालहृदयो ज्ञानमार्गोपरि   
                                                                                    ९६      
चलनात्मकक्रियाशीलो ज्ञानयोगी निष्कामभावनया खलु नित्यनैमित्तिककर्माणि समाचरन् वरणीयपरमात्मने समर्पयति तदर्थञ्च स्वात्मानं प्रेरयतीत्यर्थः । 
   अपि  च प्रमाणान्तेणाsप्येतदेव पुष्टीक्रियते-
   एष भूताधिपतिरेष भतपाल एष सेतुर्विधरणः एषां लोकानामसम्भेदाय तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाsनाशकेन  । 
                                             -बृहदारण्यकोप०  ४।४।२२ । 
   अर्थात् एष आत्मा सर्वेषां भूतानां स्वामी वर्तते, एष एव सर्वेषां भूतानां पालकोsस्ति, एष एव भवसागरतस्तारकः सेतुः, एष एव लोकानां संरक्षणाय तेषां धारकः, अत एव ब्रह्मजिज्ञासवो मुमुक्षवो ब्राह्मणा अनाशकेन, यज्ञेन, दानेन,  तपसा, वेदानुवचनेन ( ज्ञानद्वारा ) ब्रह्मलक्षणलक्षितमात्मानं विविदिषन्ति अर्थात् आत्मदर्शनं विधातुमिच्छन्ति, इदमस्ति सर्वं दर्शनस्यैव माहात्म्यम् इति निश्चप्रचं विज्ञेयम् । दर्शनदृष्टिस्वरूपज्ञानप्लवेनैव भवसागरं सन्तरन्तीत्यत्र नास्ति लेशतोsपि सन्देहानध्यवसायावसरः । 
                                   चार्वाकदर्शनम्  
  पूर्वोक्तषड्विधदर्शनानां मध्ये चार्वाकदर्शनस्याप्यस्त्येकं स्थानम् । चारुः ( सुन्दरम् ) वाको ( वचनम् ) यस्येति यौगिकव्युत्पत्त्या सुन्दरवचनप्रतिपादनपरं दर्शनमित्यर्थो लभ्यते इति । 
  अस्य चार्वाकदर्शनस्य प्रवक्ताssचार्यो बृहस्पतिरस्तीति अभियुक्तोक्त्या ज्ञायते । अत एवेदं दर्शनं बार्हस्पत्यदर्शनमित्यप्युच्यते, यतोsस्य दर्शनस्य बृहस्पतेर्जन्मदातृत्वात् । 
  लोकायतदर्शनमप्यस्यास्ति नामान्तरम्,  इदञ्चास्त्यन्वर्थकं नाम, यतो लोकेषु ( जगत्सु ) सर्वत्र आयतम् ( विस्तीर्णम् )  इति च तदर्थः  । इदानीन्तनकालावच्छेदेन सर्वोsपि लोकः चार्वाकमतं सिद्धान्तञ्चानुसरति । प्रमाणदृष्टया विचार्यमाणे प्रत्यक्षप्रमाणस्यैव प्रामाण्यं स्वीकरोति लोकोsपि । व्यवहारदर्शनेन तु सर्वेsपि सन्ति प्रायः चार्वाका एव, प्रतीयन्तेनपि च तथैवेति । 
  चार्वकनये यश्चास्तीन्द्रियजन्यज्ञानस्य विषयः स एव पारमार्थिकः सत्यः ( पारमार्थिकसत्तावान् इत्यर्थः )।
अनुमानप्रमाणजन्यज्ञानस्य विषयः, एवं शब्दप्रमाणजन्यज्ञानस्य विषयोsपि तन्मते नास्ति पारमार्थिकसत्तावान् सत्यो वेति । 
  चार्वाकसिद्धान्तप्रदर्शनपराणि सूत्राणि साक्षादाचार्यप्रवरः श्रीबृहस्पतिरेव प्रणीतवान् इति श्रूयते प्रामाणिकैर्गुकोटिकैरिति तेषां सूत्राणामितस्ततो दर्शनान्तरसम्बद्धग्रन्थेषु श्रवणात् समुल्लेखाद्वा श्रावणप्रत्यक्षविषयतामात्रं  
                                                                ९७ 
सम्पाद्यते निश्चीयते च । नहि तानि सूत्राणि अद्यतनकालावच्छेदेनापि कश्चिद् दार्शनिको विपश्चित् निर्मातुं शक्तिधरोsनुभूयते-
                          'यावज्जीवेत् सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत्' । 
  इति च प्रतिपादनपरं चार्वाकदर्शनं केनचिच्चार्वाकनामकेन दैत्येन प्रणीतमित्यपि केचिद् दार्शनिका वदन्ति विवदन्ते चात्र बहवः ।   
  चार्वाकाणां बहुत्वात् सन्ति केचन शरीरात्मवादिनः, अपरे चेन्द्रियात्मवादिनः, अन्ये च प्राणात्मवादिनः, इत्यादिरूपेण तेषां वर्णनं वैविध्येन मिलति ग्रन्थान्तरेषु वेदान्तसारप्रभृतिषु ।
  चार्वाकस्याsयमप्याशयः-यद् येषां पदार्थानां प्रत्यक्षप्रमाणातिरिक्ताsनुमान-शब्दादिभिः प्रमाणैः सिद्धिः क्रियते  चार्वाकमते सन्ति ते पदार्था मिथ्याभूताः स्वास्तित्वविहीनाश्चेति मन्तव्यम् । 
 चार्वाकदर्शने पृथिवी-जल-तेजो-वायवश्चेति सन्ति केवलं चत्वारि द्रव्याणि प्रत्यक्षप्रमाणजन्यज्ञानविषयीभूतानि । 
  एतेषां प्रत्येकं जडभूतानामपि चतुर्णामेव वैजात्यमापन्नानां द्रव्याणां परस्परं सम्मेलनेन सम्पाद्यमाने शरीरे चैतन्यमुपजायते । एवञ्चैतन्मते चैतन्यं शरीरनिष्ठमेव अर्थात् शरीरस्यैव धर्मश्चैतन्यमित्यतः शरीरमेवाssत्मा इति चार्वाको वदति, शरीरातिरिक्तः कश्चिच्चेतन आत्मा न्यायवैशेषिकाभिमतः, सांख्यप्रभृतिदार्शनिकाभिमतो वेति नूनं विचार्यताम्  । 
 पृथिवी-जल-वायु-स्वरूपचतुर्द्रव्योत्पन्नं जगदिदं प्रतिभासमानं सत् समनुभूयते । एतेषां चतुर्णां जडपदार्थानां पारस्परिकसंयोगेनैव चैतन्योत्पत्तिर्जायते । यथा-मधुघृतादिष्वेकत्र कृतेषु अर्थात् परस्परं संयुक्तेषु प्रत्येकं मध्वादौ स्वास्तित्वविहीना सती काचिदेका शक्तिर्विजातीया तेषां चतुर्णामेव द्रव्याणां सम्बन्धविषशेषमहिम्ना जायते । 
 अङ्गनालिङ्गनादिजन्यं केवलमिह लौकिकं सुखमेव पुरुषार्थः, स एव च स्वर्गपदाभिधेयतां गच्छति । 
 प्रियवस्तुनो वियोगेनाsप्रियवस्तुनः संयोगेन च जायमानं दुःखमेव चास्ति नरकः । एतन्मते जगति सुखस्यैवोपादेयत्वं सिद्ध्यति निश्चीयते च । यद्यपि सुखस्य सर्वमतेनोपादेयत्वं सिद्धमेव नाsसिद्धमिति पुनः पूर्वप्रबन्धेन तत्साधने सिद्धसाधनो दोषः समागच्छति । 
  परन्तु तथापि चार्वाकमते सन्मार्गेण असन्मार्गेण वा केनापि मार्गेण सुखं जायतामिति सुखप्राप्तिरेव चास्ति सर्वथा जीवनस्य प्रधानोद्देश्यीभूता ।  
तथा  चोक्तम्-   
                                                                ९८     
               'यावज्जीवेत् सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत् । 
                भस्मीभूतस्य देहस्य पुनरागमनं कुतः' ।।
                                                           -चार्वाकषष्टिः । 
एवं स्थितेsङ्गनाssलिङ्गनादिजन्यस्य धर्मादिरूपकारणाजन्यस्य स्वर्गरूपफलस्य सम्प्राप्तिरेव पुरुषार्थः । 
  एतन्मते धर्माधर्मौ नहि सुखदुःखयोः कारणे स्तः, भवितुं वाsर्हतः, अपि तु प्रियवस्तुनोsवियोगस्य, अप्रियवस्तुनः संयोगस्य च धर्माsधर्मौ प्रति हेतुत्वात् इति । 
  चार्वाका वराका अर्थकामयोरेव पुरुषार्थत्वं स्वीकुर्वन्ति । 'आद्यन्तौ टकितौ' इति न्यायेनाssद्यन्तयोः टित्-कित्संज्ञान्तर्गतत्वात् तादृशसंज्ञाया एव धर्मस्याsपुरुषार्थतायां मानत्वात् । तत्त्वतो धर्मस्य पुरुषार्थत्वमेव नास्ति, तस्य स्वयमेव खपुष्पायितत्वात्, वन्ध्यापुत्रायितत्वाच्चेत्यस्ति चार्वाकस्य हार्दिकोsभिप्रायः । अर्थात् यथा वन्ध्यापुत्रस्य, खपुष्पस्य च नास्ति किमपि सत्त्वम् ( अस्तित्वम् ), केवलं शब्दानुपूर्वीमात्रमेव समनुभूयते न तु तत्र चास्ति काsप्यर्थानुपूर्वी, तस्याः सर्वथा समाप्तत्वात् । 
  चार्वाकः, चार्वाकदर्शनं वा मोक्षविषये चेत्थं विचारयति यत्-देहोच्छेदरूपस्य मोक्षस्यापि नास्ति 
पुरुषार्थत्वम् । यतः-मोक्षस्य कोsस्ति अनुभवकर्ता, तथा कोsस्ति तस्य पूर्णतया ज्ञाता, कश्चास्ति मोक्षस्याssधारः आत्यन्तिकदुःखनिवृत्तिश्चेन्मोक्षस्तस्याsनुभवविधानन्तु, तथा प्राप्तिस्तु इदानीमप्यत्रैव भवितुमर्हति तेषां येषां पयोदधियुतस्य, सघृतस्य, भोजनस्य अङ्गनालिङ्गनादेश्चाsस्ति समीचीना साध्वी व्यवस्थेति ध्येयम् । 
  अपि च धर्मशास्त्रिणो वा, वेदशास्त्रिणो वा तथाsन्यशास्त्रशास्त्रिणो वा केवलं धर्माsधर्मयोरीश्वरस्य च विभीषिकां प्रदाय वेदशास्त्रमधिकृत्य सञ्चाल्यमानं लोकायतं निखिलमपि नित्यम्, नैमित्तिकञ्च वेदोक्तं कर्मकाण्डम् अस्या उदरदर्या आहोस्विज्जीविकाया उपायभूतं प्रभूतं साधनं कथयन्तो जनान् वराकान् सम्मोहयन्ति व्यामोहयन्ति मदयन्ति भ्रमान्धकारेsज्ञानान्धकारे वा पातयन्ति । उक्तञ्च-
                     'अग्नहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । 
                      बुद्धिपौरुषहीनानां जीविकेति  बृहस्पतिः' ।।  -चार्वाकषष्टिः । 
   अपि च-
        'अङ्गनालिङ्गनाज्जन्यं  सुखमेव  पुमर्थता । 
        कण्टकादिव्यथाजन्यं दुःखं निरय  उच्यते'  ।।     -तत्रैव ।  
                                                      ९९
एवम्- 
   'लोकासिद्धो भवेद्राजा परेशो नापरः स्मृतः । 
    देहस्य नाशो मुक्तिस्तु न ज्ञानान्मक्तिरिष्यते'  ।।     -तत्रैव । 
    'अत्र चत्वारि भूतानि भूमिवार्यनिलाsनलाः । 
    चतुर्भ्यः  खलु भूतेभ्यश्चैतन्यमुपजायते' ।।
     'किण्वादिभ्यः  समेतेभ्यो द्रव्येभ्यो  मदशक्तिवत् । 
      अहं स्थूलः कृशोsस्मीति  समानाधिकरण्यतः' ।।   -तत्रैव । 
अन्यत्रापि च-
     'निहतस्य  पशोर्यज्ञे   स्वर्गप्राप्तिर्यदीष्यते । 
      स्वपिता यजमानेन   किन्नु  तस्मान्न हन्यते' ।।   विष्णुपुराणम्  । 
                                आर्हतदर्शनम् 
   अर्हत इमे आर्हताः  ( जैनाः ) । इमे चाssर्हता जैनपदजन्यबोधविषयतावन्तः सन्तः 'अर्हत्'-पदसम्बोध्यं तं स्वीयं देवं समुपासते इति । तथा चोक्तम्-
         अर्हन्नित्यथ जैनशासनरताः ।       -सर्वद० सं० जैनप्रकरणे । 
  एतेषां नये 'अर्हत्' -पदजन्यबोधीयविषयतावानस्ति कश्चिदेतज्जैनसम्प्रदायानुगतोsभिमतश्चैको देवविशेषः । 
स चाssर्हतानामस्ति समुपास्यो देव इति । तत्र 'हेमजन्द्र' च-नामको जैनदार्शनिक आप्तनिश्चयाsलङ्कारे आह-
                 'सर्वज्ञो  जितरागादिः सर्वथा  लोकपूजितः । 
                  यथा स्थितार्थवादी च देवोsर्हन् परमेश्वरः'  ।। 
                                                           -सर्वद० सं० आर्हतद०  प्रकरणे । 
  एतेनाssर्हतानां सेश्वरवादिताsस्तित्वं सुस्पष्टमेव सिद्ध्यति ततो निरीश्वरवादिता च स्वयमेव निराकृता भवतीति कथं पुनः जैनशासनरताः नास्तिकशब्देनोच्यन्ते इत्युच्यताम्  ? 
  समाधानमाह-केवलं 'वेदानङ्गीकारात्'  इत्यनेन हेतुना, 'नास्तिको वेदनिन्दकः' इति न्यायेन च 
'नास्तिक' -पदजन्यबोधविषयतावत्त्वेन नास्तिकता-'आर्हत'-निष्ठासती, आर्हतमतनिष्ठा सती वा 'नास्तिके'ति शब्देन व्यपदिश्यमाना  अवश्यमेव खलु भवन्ति जैनाश्चार्वाकबौद्धदार्शनिकवत् । 
  परन्तु जैनापरनामधेयाः खलु आर्हता बौद्धानां क्षणभङ्गवादम्, निरीश्वरवादञ्च नाङ्गीकुर्वन्ति, नापि समादरन्ति च । यतस्तयोर्द्वयोरपि वादयोः सर्वथाsननुभवात् शास्त्रप्रामाण्यविरोधाच्चेति । 
     एवमेतन्मते  चार्वाकदर्शनानुसारं नास्ति सुखदुःखकारणीभूतयोर्धर्माsधर्म-
                                                             १०० 
योरनङ्गीकारः । अपि तु सुख-दुःखयोर्हेतुभूतौ धर्माsधर्मावपि जैनदर्शनाsभिमतौ स्वीकृतौ च वर्ततेsतोsस्मिन् दर्शने नास्ति तयोः कथमप्यनङ्गीकारः । 
    अपि च प्राणिनां धर्माsधर्मरूपाsदृष्टवशादेव परमाणूनां पारस्परिकसंयोगेन द्व्यणुकादिक्रमेण स्थूलपृथिवीजलप्रभृतिद्रव्याणां समुत्पत्तिर्जायतेsतो धर्माsधर्मावेव सृष्टेस्तज्जायमानस्य प्रपञ्चस्य तदन्तर्गतानां वा पदार्थनां कारणीभूतौ, तदवच्छेदकीभूतौ वा आहोस्वित्तदवच्छेदकतावच्छेदकीभूतौ स्तः इति धर्माsधर्मौ विना सृष्टेस्तदन्तर्गतप्रपञ्चस्य वाsनुपपत्तेर्जायमानत्वेन सृष्टिरेव व्याहन्येतेति सृष्टिं प्रति प्रयोजकत्वेनापि धर्माsधर्मयोरङ्गीकारो नितान्तमावश्यकः-इति जैनदर्शनरता दार्शनिका आर्हताश्च वदन्ति विवदन्ते चात्र बहवो बौद्धाश्चार्वाकाश्चेति ध्येयम् । 
   अथ यथा बौद्धवैशेषिकयोर्मते प्रत्यक्थमनुमानञ्चेति प्रमाणद्वयमेवाsङ्गीकुरुतस्तथैव जैनास्तदनुयायिनश्च प्रत्यक्षानुमानयोर्द्वयोरेव प्रमाणयोः प्रामाण्यमभ्युपगच्छन्ति न तु शब्दोपमानयोरपि, आहोस्वित् अर्थापत्त्यनुपलब्ध्यादीनां प्रमाणत्वेनाsभिमतानां प्रमाणानां सर्वेषामेव नास्ति प्रामाण्यं यतस्तेषां सर्वेषामेव प्रत्यक्षाsनुमानातिरिक्तानामनुमानेsन्तर्भावात् इति  । यथोक्तम्-
                 'शब्दोपमानयोर्नैव पृथक् प्रामाण्यमिष्यते  । 
                 अनुमानगतार्थत्वादिति जैनादिसम्मतम्' ।।
   अपि च-जैनदर्शने 'मा हिंस्यात् सर्वाभूतानि' । इत्यनया श्रुत्या पुष्टीकृतः अहिंसापरमो  धर्मः अयमेवोपनिषत्सु वर्णितः सिद्धान्तः परमसिद्धान्तत्वेन मान्यत्वेन चाङ्गीकृतो वर्तते । अत एवाsत्र दर्शने पिपीलिकाजीवमारणम्, पिपीलिकाण्डमारणम्, एवं तत्समवृश्चिकादिवधोsपि ब्रह्महत्यासदृश एव वधो मन्तव्यः।
तथा चीटिकावधोsपि तथाविध एवेति विचारयन्तु शास्त्रशास्त्रिण इति । 
  एवमस्मिन् दर्शने नास्ति-'अर्हतो'sतिरिक्तस्य वेदान्तसिद्धान्तसिद्धस्य परब्रह्मणः कृते नास्ति किमपि स्थानम् । नापि च न्याय-वैशेषिकमतसिद्धस्येश्वरस्य, परमेश्वरस्य कृतेsपि किमपि स्थानम् । तथा चोक्तं व्यतिरेकक्रमेण-
                'अर्हन्नित्यथ जैनशासनरताः' ।   -श्रुतिः इत्यभियुक्तोक्तेः । 
  अपि च जैनसम्प्रदायानुसारतो जीवः सङ्कोचविकासशाली, शरीरेन्द्रियादिजडवर्गतश्चास्ति सर्वथा भिन्नः परिणामी नित्यश्च । 
     सृष्टिरपि तन्मते परमविलक्षणा, सा च मूलपरमाणुस्वरूपा, जडत्वेनाsचेतनस्वरूपा, प्रवाहरूपेणाsनादिः स्वयम्भू चापीति मन्तव्यम् । जडस्वरूपपुद्गलतः कर्मणां समुत्पत्तिर्जायते । जीवो नानाविधानि कर्माणि अहर्निशमनिशं समाचरन्नेव नैव कदापि कथमपि विश्रमसुखशय्यां लभते । तेनैव च पुनर्जीवकर्मसम्बन्धेन जगदुत्पत्तिर्जायते देहिनाम् । तदनन्तरञ्च पुनस्तादृशे नैव  
                             आर्हतदर्शनम्      १०१ 
सम्बन्धेन कर्मण एवैतस्मिन् मते संस्कारोत्पत्तिर्जायते स्वीक्रियतेsपि च जैनदार्शनिकैः । 
  एवमेव पुनः संस्कारोत्पत्त्यनन्तरकालावच्छेदेनैव च स संस्कारः पौनःपुन्येन प्राणिनां मरणं दःखञ्च जनयति प्रापयति च । पुनश्च जन्मापि च संस्कारवशादेव भवतीति नहि तत्र संस्कारातिरिक्तं किमपि कारणान्तरमभ्युपेयम् । 
 तथाssर्हतानां धर्मोsपि सृष्ट्युत्पत्तिकालोत्तरकालत एवाsधुनातनकालपर्यन्तं समागच्छति । पुनश्चेतः पुरस्तादपि स एवमेव प्रचलिष्यतीति जैनसिद्धान्तावलम्बिनो वदन्ति । 
  जैनमतानुसारं चतुर्विंशतिसङ्ख्याकाः खलु तीर्थङ्कराः सञ्जायन्ते प्रत्येकमुत्सर्पिण्यवसर्पिण्योरिति चास्ति प्रामाणिको वादः । 
  तत्रापि च यथा न्याय-वैशेषिकमतानुसारं पुराणपुरुषोत्तमस्य भगवतो विष्णोः खलु रामकृष्णप्रभृतयोsवतारा जायन्ते, तथैव जैनमतेsपि तीर्थङ्करगतिगणनावसरेsपीदमेव निर्णीयते यदन्तिमाया अवसर्पिण्याः प्रथमस्तीर्थङ्कर आदिनाथापरनामधेयो ऋषभदेवो बभूव । 
अयञ्च श्रीऋषभदेवो भगवतः पुराणपुरुषोत्तमस्य श्रीविष्णोश्चतुर्विंशत्यवतारेषु परिगणितः ।  
  पुनरयं खलु ऋषभदेवोsवतारेष्वपि श्रीमनुवंशीयस्य श्री नाभिराजस्य पुत्रत्वेन परिगणितः प्रचलितश्चासीदिति जानन्ति सर्वेsपि ते जैनसिद्घान्तविदो वेत्तारः । 
  अस्य च श्रीऋषभदेवस्य तीर्थङ्करस्य श्रद्धास्पदीभूता पूज्या माता ( जन्मदात्री =जननी ) चासीत् 
'मरुदेवी' -नाम्नीति । सा एवम्भूतं प्रभूतमवतारस्वरूपं पुत्रं लब्ध्वा जनयित्वा चाssत्मानं कृतकृत्यां मन्यमाना सती धन्यवादभाजनभूताsभूत । 
  एवं शान्तिनाथः, नेमिनाथः, पार्श्वनाथः, तथा चतुर्विंशतितमस्तीर्थङ्करः 'श्रीमहावीरवर्धनः' मगधराजस्य क्षत्रियस्य सिद्धार्थस्य पुत्रोsयमासीदिति चास्ति महती प्रसिद्धिंर्जैनमतावलम्बिषु । जैनसम्प्रदायस्याsयमासीदन्तिमस्तीर्थङ्कर इति चापि विज्ञेयमिति तु परमार्थः । 
  एवमयं नन्दीवर्धनभ्रातृकः सन् 'त्रिंशला'-मातृकश्च सन् 'यशोदा' -पत्नीकश्च सन् काश्यपगोत्रीय आसीत् । 
 अयमेव च 'महावीरवर्धनः' खल्वस्य जैनसम्प्रदायस्य तथाविधमतस्य वा प्राधान्येन प्रवर्तक आसीदित्यपि प्रसिद्धिं गतो विषयः कर्णाकर्णिकया ग्रन्थशब्दानुपूर्वीकतया तदर्थानुपूर्वीकतया च श्रावणप्रत्यक्षविषयीक्रियते ।
                                                  १०२    
अयञ्च श्रीवर्धनः 'क्षत्रियकुण्ड'-नामके ग्रामे स्वीये स्वीयं जन्म लभमानः सन् 'पावा'-स्थाने स्वीयं पञ्चभूतविनिर्मितमिदं शरीरं परित्यक्तवान् । 
             जैनमतप्रतिपादकाः ग्रन्थाः 
जैनमतस्य तत्सिद्धान्तस्य वा प्रतिपादनपराः सन्तीमे ग्रन्थास्ते च संख्यावत्त्वेन सन्ति 
पञ्चचत्वारिंशत्  ( ४५ ) संख्याकाः । तथाहि-
 १. एकादशसंख्याकाः ( ११ ) सन्ति ग्रन्थाः 'अङ्ग' भूताः सिद्धान्तग्रन्थाः । 
 २. द्वादशसंख्याकाः ( १२ ) सन्ति ग्रन्था 'उपाङ्ग' भूताः सिद्धान्तग्रन्था जैनप्रस्फोरणपराः । 
३. दशसंख्याकाः ( १० ) सन्ति 'प्रकीर्ण'-भूता ग्रन्था ये जैनसिद्धान्तप्रकाशनपराः । 
४. षट्त्वसंख्याकाः ( ६ ) सन्ति 'छेदसूत्र' -भूताः ग्रन्था ये जैनमतं सैद्धान्तिकत्वेन प्रतिपादयन्ति । 
५. चतुष्ट्वसंक्याकाः ( ४ ) सन्ति ग्रन्था मूलसूत्र -भूताः ये जैनदर्शनस्य मूलं दर्शयन्ति । 
६. एकत्वसंख्याविशिष्टः ( १ ) 'अनुपयोगद्वारसूत्र' भूतः सिद्धान्तग्रन्थश्चास्ति जैनमतस्य । 
७. ( १ ) एकत्वसंख्यावच्छिन्नश्चास्ति नन्दीसूत्र -नामकोsयं ग्रन्थः सिद्धान्ततः आर्हतमतं समीचीनं प्रस्फोरयति । 
  इदानीं जैनमतप्रतिपादका ये सन्ति ग्रन्थाः सिद्धान्तग्रन्थाश्चाsङ्गभूतास्तथोपाङ्गभूतास्ते सर्वेsपि मिलित्वा पञ्चचत्वारिंशत् ( ४५ ) संख्यां पूरयन्तीति सैव संख्या प्रदर्श्यते । तथाहि-
  अङ्गभूतान् सिद्धान्तग्रन्थानाह-१. आचारः, २. सूत्रकृतः, ३. स्थानम्, ४. समवायः,  ५. भगवती, ६. ज्ञातृधर्मकथा, ७. उपासककथा, ८. अन्तकृद्दशा, ९. अनुत्तरौपपातिकदशा, १०. प्रश्नव्याकरणम्, ११. विपाकः । 
  इदानीमुपाङ्गभूतांस्तान् ग्रन्थान् आह-१. औपपातिकः, २. राजप्रश्नीयः,  ३. जीवाभिगमः,  ४. प्रज्ञापना, ५. जम्बूद्वीपप्रज्ञप्तिः, ६. चन्द्रप्रज्ञप्तिः, ७. सूर्यप्रज्ञप्तिः, ८. निरयावलिः, ९. कल्पावतंसिका, १०. पुष्पिका, ११. पुष्पचूलिका, १२. वह्निदशा । 
  इदानीं खलु प्रकीर्णग्रन्थानां प्रातिस्विकरूपतां प्रतिपादयति-१. चतुः शरणः, २. संस्तरकः, 
३. आतुरप्रत्याख्यानः,   ४. भक्तापरिज्ञा, ५. तण्डुलवैयासीयः, ६. चन्द्रवेध्यकः, ७. देवेन्द्रस्तवः,  ८. गणिवीज्जा, ९. महाप्रत्याख्यानः, १०. वीरस्तवः ।  
                                                                     १०३ 
 अधुना च छेदसूत्रसिद्धान्तग्रन्थानां प्रातिस्विकरूपेण गणनामाह-१. निशीथः, २. महानिशीथः,  ३. व्यवहारः,
४. दशाश्रुतस्कन्धः, ५. बृहत्कल्पः, ६. पञ्चकल्पः । 
  इदानीं खलु चतुर्विधत्वेन विभाजनपराणां मूलसूत्रसिद्धान्तग्रन्थानां प्रातिस्विकरूपेण गणनामाह-१. उत्तराध्ययनम्, २. दशवैकालिका, ३. आवश्यकः, ४. पिण्डनिर्युक्तिः । 
  अपरावपि द्वौ ग्रन्थाववशिष्टौ ब्रूते-
१. अनुपयोगद्वारसूत्रम्-इत्यप्यस्ति एकः सिद्धान्तग्रन्थः । 
२. नन्दीसूत्रम्-इति नामकोsप्यस्ति एकः सिद्धान्तग्रन्थो जैनमतप्रकाशकः । एवं क्रमेण मिलित्वा सर्वेsपि सिद्धान्तग्रन्थाः जैनमतसम्बन्धितः खलु पञ्चचत्वारिशत्संख्याकाः भवन्तीति ध्येयम् । 
                   जैनानां द्वैविध्यमाह 
  जैना द्विविधा भवन्ति, श्वेताम्बराः, दिगम्बराश्च । इत्थञ्च श्वेताम्बरदिगम्बरभेदेन पारस्परिकभेदमापन्नेषु जैनेषु श्वेताम्बरा इत्थं समुदगिरन्ति, यत्-दिगम्बरमतस्य 'शिवभूति'-कृतः प्रादुर्भावः खलु ईसवीये ८२ वर्षेsभूत् इति सर्वेsपि जैनशासनरता दार्शनिकास्तदितरे च विद्वांसो विदाङ्कुर्वन्ति । 
  एवं दिगम्बरमते प्रादुर्भूता दिगम्बरा आर्हताः श्वेताम्बरनयस्य भद्रबाहुविहितं प्रादुर्भावम् एकोनाsशीतितमे 
( ७९ ) वर्षे जात इति च प्रस्फोरयन्तीति ध्येयम् । 
  तत्रापि तात्त्विकदृष्ट्या विचार्यमाणे दिगम्बरमतावलम्बिनां खल्वार्हतानाञ्चास्ति प्राधान्यं दक्षिणे भारते । तत्र सर्वत्र प्रायो दिगम्बरवेषधारिणो दिगम्बरा एव चरन्तो विचरन्तश्च दर्शनगोचरीभूता भवन्ति । तत्र नैकोsपि प्रायः श्वेताम्बरश्चाक्षुष-श्रावण-प्रत्यक्ष-विषयतां गतो व्यक्तिविशेषो वा समुपलभ्यते इति । 
  एवमेवोत्तरभारतेsपि च श्वेताम्बराणामेव जैनानां मुख्यत्वम्  ( प्राधान्यम् ) अनुभूयते ।  उत्तरभारते चास्ति मदीया अर्थात् दर्शनेतिहासलेखिकायाः शशिबालायाः स्वीया वसतिः । तत्र च मयाsहर्निशमनिशं चरन्तो भ्रमन्तो दक्षिणभारते दिगम्बरवत् श्वेताम्बरा एव चाक्षुष-प्रत्यक्षविषयतां नीयन्ते । तत्र प्रायो नैकोsपि दिगम्बरमतावलम्बी दिगम्बरः समुपलभमानो भवति । इमांश्च श्वेताम्बरांश्चाsहं सम्यक्त्वेन विजानामि यदि मे श्वेताम्बरा महान्तो धनवन्तो दानवनतश्व जायन्ते इित नहि केषामपि प्रच्छन्नो विषयः । 
  तीर्थङ्कराणां विषये चास्तीयं धारणा दिमम्बराणां यत्ते तीर्तङ्करा भोजनमन्तरैव अर्थात् भोजनमकृत्वैव स्वीयं जीवनं प्रायो यापयितुं कामयन्ते काम-
                               १०४     
यन्ते स्म च । अर्थात् कन्दमूलफलादिकं भक्षयित्वैव स्वीयं जीवनं निर्वाहयन्ति निर्वाहयन्ति स्म चेतः पूर्वकालावच्छेदेनेति । एतादृशमापन्न एव च स्वीयां तपश्चर्यामपि चरन्ति स्म । एवमेतेषां तीर्थङ्कराणां विषये चेदमपि श्रूयते यद् यश्च तीर्थङ्करो भिक्षुर्भवति वस्त्रधारी सम्पत्तिधारी च स नैव कदापि कथमपि मोक्षं लभते। 
   नापि च सम्पत्तिमान् वस्त्रादिवेषभूषादिमान् तीर्थङ्करो  भिक्षुस्तुरीयपुरुषार्थमोक्षाधिकारी भवति, भवितुं वा प्रभवति, तदर्थं वैराग्यं  योगाभ्यासादिरूपं तत् साधनमपेक्षते । नापि चैतज्जैनमतेन स्त्रियोsपि मोक्षाधिकारिण्यो 
भवितुं प्रभवन्ति, मोक्षं वा समवाप्नुवन्ति-अयमेव चास्ति खलूभयपक्षयोर्विवादः । तथा चोक्तमपि । 
                     'भुङ्क्ते न केवली न स्त्री मोक्षमेति दिगम्बराः । 
                      प्राहुरेषामयं भेदो महान् श्वेताम्बरैः सह'  ।। 
    अधस्तादुल्लिखिताः सन्ति ग्रन्था ग्रन्थकाराश्च-
                      श्वेताम्बरसम्प्रदायमान्याः 
                        भद्रबाहुः 
  ई० पू० ४३३-३५७ दशवैकालिका-टीका-निर्माता वाचकाचार्योपाधिभूषणभूषित आर्हतेषु दृष्टिवादस्य चतुर्दशसूत्राणां सम्यक्त्वेन ज्ञानशीलो जैनसम्प्रदाये योsस्ति प्राचीनो गोत्रस्तादृशगोत्रसम्पन्नो जैनैर्युगप्रधानपुरुषत्वेन चाsङ्गीकृतोsयं भद्रबाहुः श्वेताम्बरजैनसम्प्रदायजन्मदाता श्रीयशोभद्रशिष्य आसीत् । 
  अयञ्च यशोभद्रः कस्मिन् काले प्रादुर्भूत इति तदीयं प्रादुर्भावकालं तथा तिरोभावकालञ्च वयं नैव निर्णेतुं शक्नुमः । नाद्यापि कालनिर्धारणं कर्तुं प्रभवति कश्चित् विपश्चित् । 
  केवलमस्य महानुभावस्य यशोभद्रस्य विषये वयमेतावन्मात्रमेव शक्नुमो वक्तुं यदयं महानुभावो विद्वान् विभिन्नेषु सूत्रेषु जैनसम्प्रदायसिद्धेषु नानाविधाष्टीकाः खलु रचितवान् । श्वेताम्बरसम्प्रदाये मान्योsयं मनीषी भद्रबाहुः दिगम्बरसाम्प्रदायिकैरपि स्वीक्रियते समाद्रियते चापीति ध्येयम् । 
                   उमास्वातिः 
  अयञ्च जैनसम्प्रदायस्य प्रवर्धको महामनीषी  'श्रीउमास्वातिः' -नामको दार्शनिको विद्वान् ( १-८५ ) स्वीयजीवनाsस्तित्वयापनपरायणस्तत्वार्थाधिगमसूत्रस्य तद्भाष्यस्य च निर्माणं कृतवान् इति । तथा वाचकाचार्योपाधिभूषणभूषितः सन् व्यावहारिकदूषणादिभिः सर्वथाsदूषितः सन् पाटलीपुत्र 
( पटना =बिहारप्रान्तीयराजधानी ) -निवासी चासीत्  ।  
                                                                                १०५ 
  एवमयं 'श्रीउमास्वातिः' 'कौभिषणि'-गोत्रोत्पन्नः स्वातिपुत्रश्चाssसीदित्यनेनेदं सूच्यते यत् 'स्वाति' -नामा  
कश्चिद् व्यक्तिविशेषश्चास्य जनकीभूतः पिताssसीत्, माता च 'उमा' -नाम्नी आसीदिति तदानीन्तना विद्वांसो व्याहरन्ति स्म । 
 अस्य महानुभावस्य  'उमास्वाति' नामकस्य महाविदुषो विषये चास्तीयं प्रसिद्धिं गता किवदन्ती यदयं दार्शनिको विद्वान् पञ्चाशत्प्रकरणग्रन्थानां लेखको विनिर्माताsप्यासीत् इत्यन्यत्र चास्ति विस्तरः । 
 एवम् अयञ्च खलु श्रीउमास्वातिर्मनीषी दिगम्बरैरपि जैनसम्प्रदायान्तर्गतैः समादृतः सम्मानप्राप्तश्चासीदिति च कथानकमधुनातनकालावच्छेदेनापि प्रचलिता वर्तते  । 
  अस्य महाविदुषो विषये इतोsतिरिक्ता अन्या अपि बह्व्यः किं वदन्त्यः श्रूयन्ते याश्च शास्त्रमधिकृत्य प्रवर्तन्ते, परन्तु ताः केवलं लेखविस्तरभयान्नात्रोल्लिख्यन्ते ।
                                     हेमचन्द्रसूरिः  
  'श्रीहेमचन्द्रसूरि' रासीत् खलु जैनदर्शनशास्त्रस्य महान् दार्शनिको विद्वान् । अयञ्च हेमचन्द्रसूरिर्महानुभावो मनीषी ( १०८८-११७२ ईसवीये वर्षे ) चतुरशीति ( ८४ ) वर्षपर्यन्तं स्वास्तित्वसम्पन्नः सन् श्रीदेवचन्द्रस्य शिष्य आसीत् । तथाsनेन श्रीहेमचन्द्रसूरिणा जैनदर्शनवैदुष्यभूषणभूषितेन प्रमाणमीमांसाप्रभृतीनां नानाविधमीमांसाशास्त्रग्रन्थानां रचनां पाण्डित्यपूर्णां कृतवान् । एवमयं 'कुमारपाल' -नाम्नो राज्ञः परिषत्पण्डितः सन् तत्सञ्चालकोsप्यासीत् । 
                          श्रीविद्यानन्दः  
  अयञ्च जैनदार्शनिकविद्वत्सु श्रीविद्यानन्दोsप्यासीदेको जैनदर्शनस्याsतीव प्रतिभासम्पन्नो विद्वान् । 
  श्रीविद्यानन्दश्च महामनीषी ८०० ईसवीये वर्षे स्वकीयसंस्थित्या विराजमानो महतीं वैदुष्यधर्मसमन्वितां यां प्रतिष्ठां तदानीन्तनकालावच्छेदेनार्जितवान् नहि तादृशीं वैदुष्यपूर्णां प्रतिष्ठां कोsपि तदानीन्तनकालावच्छिन्नो जैनदार्शनिको विद्वानर्जितवान् । 
  अयं खलु महाजैनदार्शनिको विद्वान् श्रीविद्यानन्दः-बिहारप्रान्तान्तर्गतपाटलि-पुत्र ( पटना ) निवासी चासीत्, 
तथा सर्वत्रोत्ररभारते जैनदर्शनपरिशीलनपरत्वेन श्रीआनन्दो महती प्रतिष्ठामपि प्राप्तवान् इति । संख्यातीताः संस्कृतविद्वांसो विशेषतश्च 'वैशाली' -क्षेत्रनिवासिनो जैनदार्शनिका  अहर्निशमनिशमस्य यशोगानं प्रकुर्वन्ति जैनदर्शनशास्त्रमधिकृत्य जैनदर्शनसम्भारोपनीताssनन्दसुधामहाह्रदावगाहिनः कुशलाः ।  
                                                                        १०६ 
  एवमयं श्रीविद्यानन्दो जैनदार्शनिको विद्वान् 'पात्रकेशरिस्वामी' इति नामोपाधिभूषणभूषितः खलु-इत्यनेनापि नाम्ना स्वीयां पूर्णां प्रसिद्धिं लभमानः श्रूयते । 
  अस्यैव महानुभावस्य श्रीविद्यानन्दस्य जैनदर्शनस्य परमं महत्त्वं गौरवञ्च प्राकाश्यं नयन्ती चास्तीयं खलु 'अष्टसाहस्त्री'-नाम्नी एका पुस्तिका, सैव च 'आप्तमीमांसालङ्कृति'-इत्यनेनापि नाम्ना गीयते । जैनदार्शनिकास्तां पुस्तिकां समधीत्य जैनदर्शनस्य महत्त्वं गौरवञ्च प्रमाणयन्ति । अस्या जैनदर्शनसारभूतायाः प्रभूतायाः पुस्तिकाया अयमेव श्रीआनन्द एव रचयिताsभूदिति । 
                 श्रीसिद्धसेनदिवाकरः 
  जैनदार्शनिकशिरोमणिरयं 'श्रीसिद्धसेनदिवाकर'-नामको जैनव्यवहार-धर्म दर्शनादीनाञ्च स्वरूपपरिशीलने नैपुण्यमादधानस्तथा जैनदर्शनप्रवचनपाटवे कौशलं बिभ्राणः,  स्यादस्ति-स्यान्नास्तीत्यनेकान्तवादान्तर्गतभावाsभावयोर्देशभेदावच्छेदेन, कालभेदावच्छेदेन चैकत्राsधिकरणे समावेष्टुं प्रयत्नशीलोsयं जैनमनीषी ४८०-५५० ईसवीये वर्षे स्वास्तित्वसंरक्षणपरायणः खलु निम्नोल्लिखितानां त्रयाणां पुस्तकानां ( ग्रन्थानां ) लेखको विनिर्माता चाsभूत् । तानीमानि सन्ति त्रीणि पुस्तकानि । तानि च 
यथा-१. 'न्यायावतारः', २. 'सन्मतितर्कसूत्रम्' ।  ३. 'कल्याणमन्दिरस्तवः' । एतेषां त्रयाणां ग्रन्थानां रचयिता, कर्ता, धर्ताsपि चाsयमेवाssसीत् श्रीसिद्धसेनदिवाकरः । अस्य च श्रीरचयिता, कर्ता, धर्ताsपि चाsयमेवाssसीत् श्रीसिद्धसेनदिवाकरः ।  अस्य च श्रीदिवाकरस्याsपरं नामधेयम् अर्थात् नामान्तरं 'क्षपणकः' इति चासीत् इत्यपि श्रूयते । 
  एवं 'तर्कमन्य' -पदेन सम्बोध्यमानोsयं श्रीदिवाकरः श्रीवृद्धवादिसूरिणोsन्तेवसन् , तत्रैव च पूर्णतयाsधीतविद्योsपि पूर्णतया जैनदार्शनिको बभूव । 
 अयञ्च श्रीदिवाकरः पूज्यं स्वीयं पितरं श्रीदेवर्षिम्, एवं श्रद्धेयां मातरं 'श्रीदेवश्री' -नाम्नी चापि स्वीयेन लब्धप्रतिष्ठेन दार्शनिकतासुशोभितेन च वैदुष्येण सर्वथा समलङ्कृतवान् इति ।  
                            श्रीदेवसूरिः 
    अयञ्च 'श्रीदेवसूरि' -नामको जैनसम्प्रदायमान्यतापरो जैनदार्शनिको विद्वान् जैनदर्शनस्याsतीन्द्रियपदार्थदर्शी विद्वान् १०८८-११७२ ईसवीये वर्षे स्वास्तित्वमक्षुण्णतया संरक्षणपरायणः स्वीयं शास्त्रीयं जीवनं जैनदर्शनशास्त्रीयवैदुष्यलेखनादिना-'दर्शनशास्त्रविनोदेने कालो गच्छति धीमताम्' इति न्यायेन शास्त्रविनोदेन च सुचारुतया यापयन् वादिप्रवरनाम्ना स्वीयां प्रसिद्धिं लब्धवान्  । 
  अपि च 'मुनिचन्द्रसूरि' -शिष्योsयं श्रीदेवसूरिः, असंवेद्यभावज्ञाता सन् खलु त्रयाणां ग्रन्थानां लेखकोsभूत् इति । तथाहि-१. 'प्रमाणनयतत्त्वालोकालङ्कारः',  २. अस्य 'टीकालेखकः', ३. 'स्याद्वादरत्नाकरः' । 
                                                                         १०७ 
                       श्रीप्रभाचन्द्रः 
  श्रीप्रभाचन्द्रो जैनदार्शनिक उद्भटो विद्वान् जैनदर्शने नवनवपदार्थवादकल्पनायां दक्षतां गतः सन् अविगीतशिष्टाचारतया ८२५ ईसवीये वर्षे स्वीयसत्तया सन्तिष्ठमानः खलु नवनवकठिनभावविचारालोकसमुद्दीपनतां गतस्य ग्रन्थद्वयस्य रचनां कृतवान् । तद् ग्रन्थद्वयमाह-१. 'प्रमेयकमलमार्तण्डः', २. 'न्यायकुमुदचन्द्रोदयः' । जैनदर्शनान्तर्गतं ग्रन्यद्वयमिदमनवगतार्थं विषयाsबाधितञ्चार्थं सर्वथा बोधयति, तथा पदार्थाssलोकेन्द्रियादिनिखिलपदार्थप्रकाशसामग्र्या अर्थोपलब्धौ साहाय्यमपि
 जनयति  । 
                                        श्रीसिद्धसेनगणीः 
  अयञ्च 'श्रीसिद्धसेनगणी' -नामको जैनदर्शनशास्त्रेsतीव लोकोत्तरप्रतिभाभास्वरो विद्वान् खलु अलौकिकवैदुष्यभूषणभूषितः सन् ६०० ईसवीये वर्षे स्वास्तित्वसम्पन्नः 'श्रीभास्वामिपादानां शिष्य'आसीत् । अपि  चायं महानुभावः ग्रन्थद्वयस्यापि रचनां कृतवान् । तथाहि-१.  'तत्त्वार्थाधिगमसूत्रम्', 
२. 'तत्त्वार्थटीका' । इत्यनयोर्द्वयोर्ग्रन्थयोरुपरि महानुभावस्यास्य परिश्रमो दृष्टिगोचरतां गतोsनुभूयते । 
                           श्रीअनन्तवीर्यः 
  अयञ्च 'श्रीअनन्तवीर्यः' जैनदर्शनेsलौकिकाsद्भुतवैदुष्यसमुपार्जनजन्यमहनीयकीर्तिः सन् १०३९ ईसवीये वर्षे स्वीयं जीवनं जैनदर्शनस्य, जैनदार्शनिकविदुषाञ्च सेवायां सम्यक्त्वेन समर्पितवान् । अयमपि महानुभावो जैनदर्शनस्य ग्रन्थद्वयं रचितवान्-'प्रमेयरत्नमाला'-sपरनामधेयां परीक्षामुखपञ्चिकाम् । 
तथा-२.  'न्यायविनिश्चयवृत्तिम्' चेत्यादिग्रन्थानपि रचितवान् ।
                                      श्रीहरिभद्रः 
  अज्ञातकालोsयं श्रीहरिभद्रः 'कलिकालगौतमे'ति नाम्ना प्रसिद्धिं गतः सन् 'षट्दर्शनसमुच्चय' -नामकग्रन्थस्याsत्यन्तमेव सुप्रसिद्धिं गतस्य रचनामपि अयमेव विद्वान् कृतवान् । 
                                          श्रीअमितचन्द्रः 
 श्रीअमितचन्द्रोsपि जैनदर्शनविभूतिभूषणभूषितः प्रभूतो विद्वान्  ९०० ईसवीये वर्षे स्वास्तित्वसम्पन्न आसीदिति सर्वेsपि विदाङ्कुर्वन्ति जैनदार्शनिकाः । अयञ्चापि माहनुभावस्त्रयाणां ग्रन्थानां रचनां कृतवान् ।
१. 'तत्त्वार्थसारः' । २. 'पुरुषार्तसिद्ध्युपायः' । ३. 'आत्मख्याति'श्चेति वर्तते जैनदर्शनशास्त्रस्य महती चास्त्युपकृतिः ।