Book Name 		:  व्युत्पत्तिवादः
Author			:  महामहोपाद्याय श्रीमद्गधरभट्टाचार्य
Editor			:  श्री पं० कीर्त्यानन्दझा न्यायवेदान्ताचार्यः
Publisher			: कृष्णदास अकादमी, वारणासी
Year of Publishing	: 2001
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: श्री महालक्ष्मी
Proofcheck by		: श्री महालक्ष्मी 
Sandhi Split by		: श्री महालक्ष्मी 
Sandhi Matched by 	: प्रीती लक्ष्मीस्वैन्


			व्युत्पत्तिवादः
	शब्दबोधाऽऽकाङ्क्षाज्ञानयोः कार्यकारणभावज्ञानं व्युत्पत्तिः, तदनुकूलव्यापारो वादपदार्थः |
 यद्यपि ज्ञानानुकूलव्यापारो वादपदार्थः, तत्त्ववुभुत्सोः कथाया वादपदार्थत्वात्, तथापि विशिष्टवाचकपदानामितिन्यायेनाऽनुकूलव्यापार एव तदर्थ इति |

 	ननु ग्रन्थनामनिर्देशेन व्युत्पत्तिवादो मया निरूप्यते इति प्रतिज्ञा लभ्यते,
 व्युत्पत्तिवादपदार्थश्चोक्तव्यापारः, तादृशव्यापारश्च "अभेदश्च प्रातिपदिकार्थे" इत्यादि ग्रन्थेनैव तदुपयोगितयैव "स च क्वचिदभेदः क्वचिच्च तदतिरिक्त एवे"त्यादि ग्रन्थसन्दर्भेण संबन्धद्वैविध्यमपि वक्तुमुचितम् |
 परन्तु शाब्दबोधे चेत्यादिग्रन्थस्तु अर्थान्तरग्रस्त एवाऽप्रतिज्ञातत्वादिति चेन्न |
 अवान्तरधर्मप्रकारकजिज्ञासां प्रति सामान्यधर्मप्रकारकज्ञानस्य कारणत्त्वात्तदर्थं शाब्दबोधे चेत्यादिग्रन्थः |
 सामान्यधर्मश्च एकपदार्थानुयोगिकाऽपरपदार्थप्रतियोगिकाऽऽकाङ्क्षाप्रयोज्यत्वरूपः |

वस्तुतस्तु वृत्त्युपस्थिता एव पदार्थाः शाब्दबोधे भासन्ते इति नियमेन संबन्धांशेपि शक्तिस्वीकर्तृणामन्विताभिधानवादिनां भट्टानां मतं दूषितं भट्टाचार्येण |
 तत्रेदमाशङ्कितम् |
 ननु वृत्त्युनुपस्थापितस्यापि पदार्थद्वयसंसर्गस्य शाब्दबोधविषयत्वोपगमे द्रव्यं घट इत्यादौ द्रव्यघटाद्योरभेदबोधस्येव संयोगसमवायकालिकानामबाधितयावत्संसर्गाणां भानापत्तिः,
एवं चैत्रः पचतीत्यादौ कालिकादेरपि भानसंभवेन पाकानुकूलकृत्यादिशून्येपि चैत्रादौ तादृशप्रयोगापत्तिरित्याशङ्कासमाधानपरोयं ग्रन्थः, शाब्दबोधे चेति |
 चस्त्वर्थे संसर्गपदोत्तरं योजनीयः |
 तथाचैकपदार्थेऽपरपदार्थस्य संसर्गस्तु इत्यर्थः |
 न च शाब्दबोधे च संसर्गः संसर्गमर्यादया भासते इत्येव कथं नोक्तमिति वाच्यम् |
 वृत्त्युपस्थाप्यसमवायादिसंसर्गस्यापि संग्रहापत्तेः, तथासति तदन्वयबुद्धेराकाङ्क्षाज्ञानव्यभिचारितायाऽऽकाङ्क्षाज्ञानविशेषकार्यकारणभावबोधकस्याऽभेदान्वयबोधश्चेत्यादेरसंगतिः स्यात् |
 अतोवृत्तिविषयसकलसंसर्गाऽसंग्राहकं आकाङ्क्षाभास्यसकलसंसर्गसंग्राहकं परिचायकमाह |
 शाब्दबोधे चेत्यादिना |
 शाब्दबोधे इत्यत्र निरूपितत्वं सप्तम्यर्थः |
 तस्य भासधात्वर्थविषयतायामन्वयः |
 शाब्दबोधत्वं च एकपदार्थेऽपरपदार्थसंसर्गावगाहिबुद्धित्वम् |
 एकपदार्थे इत्यत्र सप्तम्यर्थोनुयोगित्वम्, तत्र प्रकृत्यर्थस्याऽऽधेयतयाऽन्वयः |
 अनुयोगित्वस्य च प्रथमान्तार्थे संसर्गे निरूपकतयाऽन्वयः |
 एवमपरपदार्थस्येतिषष्ठ्यर्थः प्रतियोगित्वम्, अन्वयः पूर्ववत् |
 संसर्गमर्यादा-नाम आकाङ्क्षा,संसर्गस्य मर्यादा "भानं" यत इति व्युत्पत्तेः |
 प्रयोज्यत्वं तृतीयार्थः |
 तस्य भासधात्वर्थविषयतायामन्वयः |
 तस्याश्चाख्यातार्थाऽऽश्रयत्वे |
 तस्य प्रथमान्तार्थे संसर्गेऽन्वयः |

	तथा च एकपदार्थनिष्ठानुयोगितानिरूपकः अपरपदार्थनिष्ठप्रतियोगितानिरूपकः संसर्गः आकाङ्क्षाप्रयोज्यसंसर्गत्वाऽभिन्नशाब्दबोधनिरूपितविषयतावानिति बोधः |
 एवञ्च एकपदार्थानुयोगिकाऽपरपदार्थप्रतियोगिकसंसर्गत्वव्यापकत्वं "असतिबाधके "इति न्यायेन" यथा आकाङ्क्षाप्रयोज्यसांसर्गिकविषयतायां लभ्यते तथा विनिगमनाविरहेण
 एकपदार्थानुयोगिकापरपदार्थप्रतियोगिकसंसर्गत्वे आकाङ्क्षाप्रयोज्यसांसर्गिकविषयताव्याप्यत्वलाभात् एकपदार्थानुयोगिकापरपदार्थप्रतियोगिकसंसर्गो न वृत्तिभास्य इति फलितम् |
 
	अत्रेदं बोध्यम् |
 यत्र एकत्वाविवक्षायां घटः इति प्रथमान्तघटपदाद् घटोपस्थितिः प्रमाणान्तरादस्तित्वोपस्थितिः विनैवाऽऽकाङ्क्षाज्ञानं अस्ति तावान् घट इति शाब्दबोधोभट्टसम्मतः |
 
		प्रणतः श्वेतिमारूपं ह्रेषाशब्दं च श्रुण्वतः |

		(?)विक्षेपशब्दं च श्वेतोश्वोधावतीतिधीः |
 |

	इति भट्टोक्तेः |
 श्वेत्यादिज्ञानस्य प्रत्यक्षजन्यत्वेपि विशिष्टज्ञानस्य शाब्दबोधेऽन्तर्भावनीयतयाऽऽकाङ्क्षाज्ञानस्य व्यतिरेकव्यभिचारात्तन्न कारणमिति मीमांसकमतसमाधानाय शाब्दबोधत्वावच्छेदेन एकपदार्थानुयोगिकपरपदार्थप्रतियोगिकसंसर्गस्य आकाङ्क्षाप्रयोज्यविषयत्वबोधनाय शाब्दबोधे चेत्यादि ग्रन्थः |
 उक्तज्ञानद्वये चाऽलौकिकप्रत्यक्षत्वस्वीकारान्न व्यभिचारः |

	एतेन प्रत्यक्षविषयीभूतसंसर्गस्यापि उद्देश्यतावच्छेदकाक्रान्ततया तत्र विधेयाभावेन व्याप्यव्यापकभावविरहेपि न क्षतिः |
 उक्तग्रन्थस्य मीमांसकमतनिरासप्रयोजनकत्वात् |
 
   अथवा सप्तम्यन्तार्थशाब्दबोधनिरूपितत्वस्योद्देश्यतावच्छेदकीभूततादृशसंसर्गत्वेऽन्वयः |

तथा च शाब्दबोधनिरूपिता या एकपदार्थानुयोगिकाऽपरपदार्थप्रतियोगिकसंसर्गनिष्ठसंसर्गता तदाश्रयस्तादृशविषयतावानित्यर्थे तात्पर्यान्न व्यापकत्वहानिरिति ध्येयम् |
 
	शक्तिभास्यसंसर्गाऽसंग्रहार्थं एकत्वमपरत्वं चेत्युक्तम्, तथा च शक्तिभास्य संसर्गस्य न संग्रहः, एकपदार्थप्रतियोगिकत्व-एकभिन्नपदार्थानुयोगिकत्वयोरभावात् |

अथैकत्वामपरत्वयोर्यदि पदेऽन्वयस्तदा एकं यत्पदं तदर्थानुयोगिकः एकभिन्नं यत्पदं तदर्थप्रतियोगिक इत्यर्थः |
 नचैकत्वस्य केवलान्वयितया एकभेदाऽप्रसिद्धिः, द्वित्वादिना तद्भेदस्य प्रसिद्धावपि स्वस्मिन्नपि तद्भेदसत्वेन शक्तिभास्यसंसर्गसंग्रहापत्तिः |
 प्रातिस्विकरूपेण निवेशे तु अननुगम इति वाच्यम् |
 पदविशिष्टसंसर्गतानिवेशे दोषाभावात् |
 वै. स्वप्रयोज्यविशेष्यताकत्व, स्वभिन्नपदप्रयोज्यप्रकारताकत्वोभयसं |
 संसर्गतायां पदवैशिष्ट्यनिवेशेन एकस्यैव समवायस्य शक्तिभास्यतयाऽऽकाङ्क्षाभास्यतया च न वृत्तिभास्ये आकाङ्क्षाप्रयोज्यत्वापत्तिः, एकत्वप्रकारतानिरूपितघटविशेष्यताकसमवायनिष्ठसंसर्गतायाः पदविशिष्टत्वेपि घटत्वप्रकारतानिरूपितघटविशेष्यताकसमवायनिष्ठसंसर्गतायाः स्वभिन्नपदप्रयोज्यप्रकारताकत्वाभावेन पदविशिष्टत्वाभावादितिचेन्न |
 
	आख्यातार्थकालकृत्योराकाङ्क्षाभास्यस्याऽवच्छिन्नत्वसंसर्गस्य संग्रहो न स्यात् आख्यातस्यैक्यात् |
 नचाऽऽख्यातेन कालकृत्युभयबोधने सकृदुच्चरित इति व्युत्पत्तिविरोध इति वाच्यम् |
 सकृदुच्चरितपदस्याऽनेकशक्तिविषयार्थाऽबोधकत्वे तात्पर्यात् |
 वस्तुतस्तादृशव्युत्पत्तौ मानाभावः |
 सकृदुच्चरितादपि उभयबोधस्य मणिकारादिसम्मतत्वात् |
 अत एव तात्पर्यसत्वे सकृदुच्चरितादपि शब्दादुभयबोधस्येष्ठत्वादिति मणिकारेणोक्तमित्यन्यत्र विस्तरः |

	नचैकत्वाऽपरत्वयोः पदार्थ एवान्वयोस्तु |
 तथाचैकपदार्थानुयोगिकः एकभिन्नोयः पदार्थस्तत्प्रतियोगिक इत्यर्थः |
 पदार्थविशिष्टः संसर्गः इत्यनुगमः |
 वै. स्वनिष्ठविशेष्यताकत्व-स्वभिन्नपदार्थनिष्ठप्रकारताकत्वोभयसं |
 आख्यातस्थले च पदार्थद्वैविध्यात्तत्संसर्गस्य नाऽसंग्रहः इति वाच्यम् |
 नीलो घट इत्यादौ आकाङ्क्षाभास्यस्य तादात्म्यस्याऽसंग्रहप्रसङ्गात् , तत्र पदार्थयोरैक्येन संसर्गानुयोगिप्रतियोगिनोरभेदात् |
न चैकत्वापरत्वयोः पदार्थतावच्छेदके एवान्वयोस्तु |
 तथासति एकं यत्पदार्थतावच्छेदकं तदवच्छिन्नानुयोगिकः एकभिन्नं यत्पदार्थतावच्छेदकं तदवच्छिन्नप्रतियोगिक इत्यर्थः |
 उक्तस्थले च घटत्वलीलत्वयोर्भेदेन तादात्म्यस्य संग्रहः |
 अनुगमस्तु पदार्थतावच्छेदकविशिष्टः संसर्गइति |
   	वै.स्वावच्छिन्नाविशेष्यताकत्वस्वभिन्नधर्मावच्छिन्नप्रकारताकत्वोभयसंबन्धेनेति वाच्यम् |
 एवमपि सम्पन्नोव्रीहिरित्यादौ व्रीहित्वानुयोगिकैकत्वप्रतियोगिकसंसर्गस्य स्वरूपसंबन्धविशेषस्य संग्रहो न स्यात् |
 व्रीहित्वस्य स्वरूतो भानेन पदार्थतावच्छेदकानवच्छिन्नत्वात् |
न च व्रीहित्वेऽन्वयपक्षो न सिद्धान्तः, 
अन्वयितावच्छेदकरूपेणान्वयिनो
व्रीहित्वस्यानुपस्थितेरित्यग्रेव्यक्तीभविष्यतीति वाच्यम् |
 चैत्रस्य गुरुकुलमित्यत्र पदार्थतावच्छेदके गुरुत्वे षष्ठ्यर्थनिरूपितत्वस्याऽन्वयः सर्वसन्मतस्तस्याऽसंग्रहप्रसंगात् |
चैत्रनिरूपितगुरुत्ववत्कुलमिति बोधे गुरुत्वस्य गुरुत्वत्वेन भानेपि गुरुत्वत्वं न पदार्थतावच्छेदकं अपितु पदार्थतावच्छेदकतावच्छेदकमिति गुरुत्वत्वावच्छिन्नाविशेष्यतायाः पदार्थतावच्छेदकानवच्छिन्नत्वादिति |
 नच साक्षात्परंपरासाधारणावच्छेदकतानिवेशे नोक्तदोषः |
 तथाच धर्मविशिष्टःसंसर्गः इत्यर्थे तात्पर्यमितिवाच्यम् |
 तथापि लोमत्व-लाङ्गूलत्वयोरपि पशुपदार्थतावच्छेदकतया तदवच्छिन्नयोः संसर्गस्य संयोगस्य वृत्तिभास्यस्य संग्रहप्रसंगात् |

	अयं भावः |
 चैत्रस्य गुरुकुलमित्यत्र निरूपितत्वं षष्ठ्यर्थः, तस्याऽऽश्रयतासंबन्धेन गुरुत्वेऽन्वयः |
 पदार्थः पदार्थेनान्वेतीति व्युत्पत्तिविरोधस्तुसंपन्नो व्रीहिरित्यादावाविव यत्पदार्थस्य पदार्थतावच्छेदकेन सहान्वयः प्रामाणिकस्तत्पदार्थभिन्नत्वं निवेश्य परिहरणीयः |
यदि च षष्ठ्यर्थनिरूपितत्वस्य स्वाश्रयगुरुत्वसंबन्धेन गुरावेवाऽन्वयः स्वीक्रियते तदा घटो नास्तीत्यादौ स्वरूपतो भासमानघटत्वस्याऽवच्छिन्नप्रतियोगिताकत्वसंबन्धेनाभावेऽन्वयाभ्युपगमात्तत्संसर्गताया असंग्रहापत्तेः |
 
	उपस्थितीय विशेष्यताविशिष्ठः संसर्ग इत्यर्थे तात्पर्यात् |
 वै. स्वप्रयोज्यविशेष्यतानिरूपकत्व-स्वनिरूपितत्वाभाववदुपस्थितीयविशेष्यताप्रयोज्यप्रकारतानिरूपकत्वोभयसं |
यथा नीलो घट इत्यादौ उपस्थितीयघटनिष्ठविशेष्यताप्रयोज्या वा शाब्दबोधीयघटनिष्ठविशेष्यता तन्निरूपकत्वस्य स्वपदग्राह्योपस्थितीयघटविशेष्यतानिरूपितत्वाभाववती या उपस्थितीयनीलनिष्ठविशेष्यतातत्प्रयोज्यशाब्दबोधीयनीलनिष्ठप्रकारतानिरूपकत्वस्य च तादात्म्यनिष्ठसंसर्गतायां सत्वात्तादात्म्यसंग्रहः |
 वृत्तिभास्यसंसर्गस्य च न संग्रहः |
 उपस्थितीयघटनिष्ठविशेष्यताप्रयोज्यशाब्दबोधीयघटनिष्ठविशेष्यतानिरूपकत्वस्य समवायनिष्ठसंसर्गताया सत्वेपि उपस्थितीयघटत्वनिष्ठप्रकारतायां उपस्थितीयघटनिष्ठविशेष्यतानिरूपितत्वाभावविरहेण द्वितीयसंबन्धाभावात् |

	ननु संयोगेनाऽभावोनास्तीति वाक्यजन्यबोधे नञर्थाभावेऽभावत्वप्रतियोगिकस्याऽवच्छिन्नप्रतियोगिताकत्वसंसर्गस्याऽऽकाङ्क्षाभास्यस्य संग्रहानुपपत्तिः |
उपस्थितीयनञर्थाऽभावनिष्ठविशेष्यताप्रयोज्यशाब्दबोधीयाऽभावनिष्ठविशेष्यतानिरूपकत्वस्योक्तसंसर्गतायां सत्वेपि अभावपदजन्योपस्थितीयाऽभावत्वनिष्ठप्रकारतायां स्वपदग्राह्योपस्थितीयाऽभावनिष्ठविशेष्यतानिरूपितत्वाभावविरहात्, नञ्पदाऽभावपदजन्योपस्थित्योः समानाकारत्वेन तदीयविषयतोर्निरूप्यनिरूपकभावादितिचेन्न |
स्वप्रयोजकवृत्तिज्ञानीयविषयत्वाऽनिरूपितवृत्तिज्ञानीयविषयताप्रयोज्योपस्थितीयविषयताप्रयोज्यप्रकारतानिरूपकत्वस्य द्वितीयसम्बन्धत्वात् |
अभावपदवृत्तिज्ञानं चाऽभावपदजन्यबोधविषयत्वप्रकारतानिरूपितविशेष्यतावानभाव इति+आकारकम् |
 नञ्पदवृत्तिज्ञानं च नञ्पदजन्यबोधविषयत्वप्रकारतानिरूपितविशेष्यतावानभाव इति+आकारकम् |
तथा च नञ्पदाऽभावपदवृत्तिज्ञानयोः
असमानाकारत्वात्
तदीयविषयतयोर्न निरूप्यनिरूपकभावः |
 एवं च संयोगेनाऽभावो नास्तीत्यादौ अवच्छिन्नप्रतियोगिताकत्वसंसर्गे स्वपदग्राह्योपस्थितीयविशेष्यताप्रयोज्यविशेष्यतानिरूपकत्वस्य स्वपदग्राह्योपस्थितीयविशेष्यताप्रयोजकनञ्पदवृत्तिज्ञानीयविषयतानिरूपित्वाभाववती अभावपदवृत्तिज्ञानीयविषयता
 "तस्याः शाब्दबोधीयाभावत्वनिष्ठप्रकारताप्रयोजकत्वात्"
 तत्प्रयोज्योपस्थितीयविषयताप्रयोज्यप्रकारतानिरूपकत्वस्य च सत्वात्तत्संग्रहः |
 परन्तु अभावद्वयगर्भवाक्यस्थले संयोगेनाऽभावाभाव इत्यादौ वृत्तिज्ञानयोः समानाकारकत्वात्तद्विषययोर्निरूप्यनिरूपकभावादवच्छिन्नप्रतियोगिताकत्वसंसर्गस्याऽसंग्रहादुक्तानुगम उपेक्षणीयः |
एवं वृत्तिज्ञानीयविषयतानिरूपितविषयताप्रयोज्यस्य संसर्गत्वे लाघवात्  
वृत्त्यविषयः संसर्ग आखाङ्क्षाभास्य इत्येव वक्तुमुचितम्(१) |
अत्रोच्यते |
पदार्थान्तरत्वव्यवहारो हि पदभेदप्रयुक्तः--वृत्तिभेदप्रयुक्तश्च |
तदुभयसाधारणमेवापरपदार्थत्वमिह विवक्षितम् |
 एवं च संसर्गता विशिष्टसंसर्गत्वमर्थः |
 वै..स्वतादात्म्य-स्वनिरूपितप्रकारताविशिष्टविशेष्यताकत्वोभयसं |
विशेष्यतायां प्रकारतावै.स्वप्रयोजकपदभिन्नपदप्रयोज्यत्वस्वप्रयोजकवृत्तिज्ञानीयविषयतानिरूपितविषयत्वाप्रयोज्यत्वान्यतरसं(१)(वि-२)
नत्वा सदाशिवं साम्बं प्रणिपत्य गुरुं तथा |
 
		ज्वालाप्रसादगौडेन टिप्पण्यारम्यते मुदा |
 |

	(१)-एतेन पदार्थत्वं पदवृत्तिज्ञानीयविषयताप्रयोज्यविषयत्वम्, तद् घटकवृत्तिज्ञानीयविषयत्वे एकत्वाऽपरत्वयोरन्वयः |
 तथाच संसर्गताविशिष्टसंसर्गत्वमर्थः |
 
वै..स्वतादात्म्य स्वनिरूपकप्रकारताप्रयोजकवृत्तिज्ञानीयविषयत्वानिरूपितविषयताप्रयोज्यविशेष्यताकत्वोभयसंबन्धेन |
अवच्छिन्नप्रतियोगिताकत्वनिष्ठसंसर्गतानिरूपकाऽभावत्वनिष्ठप्रकारताप्रयोजिकाऽभावपदवृत्तिज्ञानीयाऽभावत्वविशेष्यतयैव न तु नञपदवृत्तिज्ञानीयविषयता तयोरसमानाकारकत्वात् "तादृशविषयतानिरूपितानञपदवृत्तिज्ञानीयभावविषयता तत्प्रयोज्यविषयताकत्वस्य च तादृशसंसर्गत्वे सत्वात्तत्संग्रहः |
 समवायनिष्ठसंसर्गतानिरूपकघटत्वप्रकारताप्रयोजकवृत्तिज्ञानीयघटत्वविषयतानिरूपितत्वस्यैव घटनिष्ठविशेष्यतायां सत्वा"न्निरूपितत्वभावविरहेण" न वृत्तिभास्यसंसर्गसंग्रह इति निरस्तम् |
 विशेष्यतायां तादृशविषयताप्रयोज्यत्वं च तादृशविषयताप्रयोज्योपस्थितिविषयताप्रयोज्यत्वम्, तथाचोपस्थितिविषयतयोः 
समानाकारकत्वादुक्तानुपपत्तितादवास्थ्याच्चेति ध्येयम् |
 
	(२)-संयोगेनाऽभावो नास्तीत्यादौ स्ववच्छिन्नप्रतियोगिताकत्वरूपसंसर्गतायामस्त्येव, स्वतादात्म्यस्य, स्वनिरूपिताऽभावत्वनिष्ठप्रकारतावैशिष्ट्यमपि प्रकारताप्रयोजकाऽभावपदभिन्ननञ्पदप्रयोज्यत्वसंबन्धेनाभावनिष्ठविशेष्यतायां सत्वात् |
 
द्रव्यं घट इत्यादौ द्रव्यत्वद्रव्ययोः समवायस्य वारणाय स्वतादात्म्यनिवेशः |
अन्यथा अभेदनिष्ठसंसर्गतावैशिष्ट्यस्य स्वपदग्राह्याभेदनिष्ठसंसर्गतानिरूपितप्रकारताप्रयोजकघटपदभिन्नद्रव्यपदप्रयोज्यत्वसंबन्धेन तादृशप्रकारतावैशिष्ट्यस्य द्रव्यत्वनिष्ठप्रकारतानिरूपितद्रव्यनिष्ठनिरवच्छिन्नविशेष्यतायां सत्वेन तादृशविशेष्यताकत्वस्य समवायनिष्ठसंसर्गतायां सत्वात्तत्समवायस्य संग्रहापत्तेः |
 शक्तिभास्यसंसर्गवारणाय द्वितीयसंबन्धनिवेशः |
प्रकारतावैशिष्ट्यघटकप्रथमसंबन्धनिवेशान्नञ्द्वयगर्भवाक्यस्थलेविशेष्यता प्रकारताप्रयोजकपदयोर्भिन्नत्वादेकनञर्थीभूताऽभावनिष्ठप्रकारतावैशिष्ट्यस्यापरनञर्थीभूताऽभावत्वष्ठविशेष्यतायां सत्वात्तन्निरूपितत्वसंसर्गतायाः संग्रहः |

द्वितीयसंबन्धनिवेशस्तु पचतीत्यादौ आख्यातार्थकालकृत्योः संसर्गसंग्रहार्थम् |
 अन्यथा पटभेदाभावात्तत्संग्रहो न स्यात् |
 
	नच यत्र घटोस्ति कलशोस्तीतिसमूहालंबनाकाङ्क्षाज्ञानं तत उभयपदवृत्तिज्ञानं ततो घटोपस्थितिः तदुत्तरघटविषयकशाब्दबोधे घटत्वप्रकारत्वघटविशेष्यत्वयोर्विनिगमनाविरहेण पदद्वस्यैव प्रयोजकतया विशेष्यतायां प्रकारताप्रयोजकपदभिन्नपदप्रयोज्यत्वसत्वात्तादृशविशेष्यतानिरूपितसंसर्गतायाः संग्रहापत्तिः |
 पदे स्वप्रयोजकपदसामान्यभिन्नत्वनिवेशे--विशेष्यतायां स्वप्रयोजकपदाऽस्वप्रयोजत्वस्य वा निवेशे उक्तापत्तिवारणेपि नञ्द्वयगर्भवाक्यस्थलीयसंसर्गाऽसंग्रहः इति वाच्यम् |
 स्वप्रयोजकपदनिष्ठाकाङ्क्षाज्ञानीयविषयतानिरूपितसांसर्गिकविषयतानिरूपितपदनिष्ठविषयताप्रयोज्यत्वसंसर्गस्य स्वप्रयोजकपदपदप्रयोज्यत्वस्थाने विवक्षणात् |
स्वं प्रकारता घटपदकलशविषयतयोर्निरूप्यनिरूपकभावविरहात् समूहालंबनाऽऽकाङ्क्षास्थले घटघटत्वयोः संसर्गताऽसंग्रहान्नोक्तापत्तिः |
 नञ्द्वयगर्भवाक्यस्थले नञ्द्वयविषयतयोर्निरूप्यनिरूपकभावात्संसर्गतासंग्रहः |
(वि-२)
	(वि-१)निरूप्यनिरूपकभावस्तु प्रकारताप्रयोजकपदविषयत्व-अव्यवहितोत्तरत्वाच्छिन्नविषयत्व-विशेष्यताप्रयोजकपदविषयत्वानामेव |
 अस्तिपदविषयत्वस्य तत्वेपि तत्प्रयोज्यत्वस्य घटनिष्ठविशेष्यतायामसत्वान्न संग्रहः |

	नन्वेवमपि घटोस्तीत्यादौ घटघटत्वयोः समवायस्य संग्रहापत्तिः घटपदाव्यवहितोत्तराऽस्तित्वज्ञानमिव, अस्तिपदाव्यवहितपूर्ववर्तिघटपदत्वज्ञानस्य कारणतया साक्षात्परंपरासाधारणकारणतावच्छेदत्वस्य वाऽस्तिविषयतायां सत्वाद् घटप्रकारताप्रयोजिका याऽऽकाङ्क्षाज्ञानीयाऽस्तिविषयता, तन्निरूपिता "व्यवहितपूर्वत्वं" सांसर्गिकविषयतानिरूपिताघटपदविषयताप्रयोज्यत्वस्य घटविशेष्यतायां सत्वादिति चेन्न |
 स्वप्रयोजकविषयत्वे स्वप्रयोजकवृत्तिज्ञानीयविषयतासामानाधिकरण्यनिवेशेनोक्तदोषाभावात् तथाहि-- उक्ताऽऽकाङ्क्षाज्ञानीयाऽस्ति "तिबन्ताऽस्धातु" विषयतायाः कारणतावच्छेदकतयाघटत्वप्रकारताप्रयोजकत्वेपि घटत्वप्रकारताप्रयोजकीभूतवृत्तिज्ञानीयघटविषयतासामानाधिकरण्यविरहादिति ध्येयम् |
 नचैवमपि घटत्वप्रकारताप्रयोजिका याऽकाङ्क्षाज्ञानीया घटपदविषयता तन्निरूपित "अव्यवहितोत्तरत्व" सांसर्गिकविषयतानिरूपिताऽस्तिविषयताप्रयोज्यत्वस्य घटविशेष्यतायां सत्वात्समवाय संग्रहापत्तिरिति वाच्यम् |
 स्वप्रयोज्यत्वपदेन स्वसमानाधिकरणवृत्तिज्ञानीयविषयताप्रयोज्यत्वस्य विवक्षणात् |
 अस्तिविषयताप्रयोज्यत्वस्य घटविशेष्यतायां सत्वेपि अस्तिपदविषयतासमानाधिकरणवृत्तिज्ञानीयविषयताप्रयोज्यत्वाभावात् |
 
	तथाच स्वविशिष्टा याऽकाङ्क्षाज्ञानीयपदनिष्ठविषयता तन्निरूपितसांसर्गिकविषयतानिरूपितपदनिष्ठविषयतासमानाधिकरणवृत्तिज्ञानीयविषयताप्रयोज्यत्व फलितम् |
 स्ववै.. स्वप्रयोजकत्व, स्वप्रयोजकवृत्तिज्ञानीयविषयतासामानाधिकरण्योभयसं |

	सच |
 आऽकाङ्क्षाभास्यसंबन्धश्च |
 क्वचित् नीलो घट इत्यादौ |
 अभेदः |
 तादात्म्यम् |
 यत्तु अभेदो न संसर्गः |
 संसर्गो द्विष्ठ इत्याभियुक्तोक्तेः |
 तदसत् |
 संसर्गे द्विष्ठत्वं न पदार्थद्वयवृत्तित्वम्, किन्तु द्वित्वविशिष्टत्वम्, वै. स्वसामानाधिकरण्य, स्वाश्रयसामानाधिकरण्यान्यतरसं |
एवं विशिष्टबुद्धित्वहेतुकानुमानेनापि अभेदस्य संसर्गत्वं साधनीयम् |
 क्वचिच्च |
 घटमित्यादौ |
 तदतिरिक्त एव |
 अभेदातिरिक्त एव |
 आधेयत्वादिः |
 शाब्दबोधो हि द्विविधः--अभेदविषयको भेदविषयकश्च |
 भेदशब्दश्चाऽभेदान्यसंबन्धेषु पारिभाषिकः |
 भेदसंबन्धविशेषानाह |
 आधाराधेयेत्यादि |
 अत्राऽऽधारश्चाऽऽधेयश्च प्रतियोगी चाऽनुयोगी च विषयश्च विषयी चेति द्वन्द्वः |
 तेषां भाव इति षष्ठीतत्पुरुषः |
 आदिपदाज्जन्यजनकभावस्वरूपसमवाय संयोगादिपरिग्रहः |
तथाचाऽऽधारताआधेयतेत्यादीना प्रत्येकस्यसंसर्गत्वम् |
 ननु आधेयत्वादौ द्विष्ठत्वमनुपपन्नं, निरूपकत्वस्य वृत्त्यनियामकत्वात् |
 संयोगसमवायादिकं विहायाऽऽधारतात्वेन संसर्गस्याऽदृष्टचरत्वाच्चेति चोत्सत्यम् |
 नवीनमतेऽनुयोगिनिष्ठधर्मस्यैव सम्बन्धत्वात् |
 प्राचीनमते आधारतानिरूपिताधेयत्वादिः संसर्गः |
 तन्मते आधाराधेयभावः प्रतियोग्यनुयोगिभावः विषयविषयिभाव इत्यर्थः |
 तत्र वह्नित्वावच्छिन्नप्रतियोगत्वस्य संसर्गत्वे वह्नित्वं-अवच्छिन्नत्व-प्रतियोगित्वानां संसर्गत्वमिवाऽऽधारत्वाऽऽधेयत्वयोः संसर्गत्वोपपत्तिरिति ध्येयम् |
 
	कुत्राऽभेदः संसर्गमर्यादया भासते इति समान्यतो नियमं दर्शयति |
 अभेदश्चेति |
 
अत्र प्रातिपदिकार्थे स्वसमानविभक्तिकेन स्वाव्यवहितपूर्वविना च पदे नोपस्थापितस्यैवाऽभेदः संसर्गमर्यादया भासते इति योजना |
 प्रातिपदिकार्थे इत्यत्र सप्तम्यर्थोऽनुयोगित्वम्, तत्र प्रकृत्यर्थस्याऽऽधेयतया, तस्य च निरूपकत्वसम्बन्धेनाऽभेदेऽन्वयः |
 उपस्थापितस्येत्यत्र षष्ट्यर्थः प्रतियोगत्वम्, तत्र प्रकृत्यर्थस्याऽऽधेयतया, तस्य च निरूपकत्वसम्बन्धेनाऽभेदेऽन्वयः |
 तथाच प्रातिपदिकविशिष्टोऽभेदः आकाङ्क्षाप्रयोज्यसांसर्गिकविषयतावानिति बोधः |
 वै..स्वप्रयोज्यविषयताकत्व-स्वविशिष्टपदप्रयोज्यप्रकारताकत्वोभयसम्बन्धेन |
 पदेस्ववै..स्वप्रकृतिकविभक्तिसजातीयविभक्तिकत्व-स्वाव्यवहितपूर्ववर्तित्वान्यतरसं |
 प्रातिपदिकपदेन स्वपञ्चकेन च विशेष्यवाचकपदग्रहणम् |
 उदाहरेति |
 यथेति |
नीलो घट इत्यत्र घटे घटसमानविभक्तिकनीलपदोपस्थापितस्य नीलस्य, नीलघटमित्यत्र घटपदाव्यवहितपूर्ववर्तिनीलपदोपस्थापितस्य नीलस्यचाऽभेदः संसर्गो भासते इत्यर्थः(१) |
(वि-१)
(वि-२)(१)-अत्रेदं बोध्यम् |
यथाश्रुतमूलग्रन्थतोऽभेदत्वमेवोद्देश्यतावच्छेदकं प्रतीयते |
 तथासति अभेदः प्रातिपदिकविशिष्टा याऽकाङ्क्षाप्रयोज्यसांसर्गिकविषयता तद्वान्नित्यानुगमः |
 वै..पूर्ववत् |
 अत्र कल्पे आकाङ्क्षाप्रयोज्यसांसर्गिकविषयता उद्देश्यतावच्छेदककोटौ निवेशनीया |
 तथासति आकाङ्क्षाप्रयोज्यभेदनिष्ठसांसर्गिकविषयता प्रातिपदिकविशिष्टा इत्यनुगमःवै.. पूर्ववत् |
 अन्यथा
घटपदस्य अभेदसंसर्गेण द्रव्यविशिष्टघटे लक्षणाधीनबोधे व्यापकत्वहानिः, प्रातिपदिकवै.शिष्ट्याभावात् |
 तच्च ग्रन्थकृदसम्मतं प्रतिभाति |
 
न च क्रियाविशेषणस्थले स्तोकं पचतीत्यादौ अभेदसंसर्गस्यासंग्रहः, प्रातिपदिकविशिष्टत्वाभावादिति वाच्यम् |
 तत्र नियामकान्तरस्य वक्ष्यमाणत्वात् |
 
	ननु पदविशिष्टोऽभेद इत्येवोच्यतां किं प्रातिपदिकविशिष्टोऽभेद इत्यनेन |
 तथाच यत्र यत्राऽऽकाङ्क्षाप्रयोज्याभेदनिष्ठसांसर्गिकविषयतात्वं तत्र तत्र पदविशिष्टत्वमिति व्याप्तौ स्तोकं पचतीत्यादावपि अभेदे धातुरूपपदविशिष्टत्वसत्त्वान्न व्यापकत्वहानिरिति चेन्न |
घटमित्यादौ अमात्मकपदविशिष्टत्वस्य(व्यापकस्य) आधेयत्वनिष्ठसांसर्गिकविषयतायां तत्र(व्याप्यस्य) आकाङ्क्षाप्रयोज्याऽभेदनिष्ठसांसर्गिकविषयतात्वस्य विरहेण व्याप्यव्यापकभावानुपपत्तेः |
 न च व्यापकसत्वे का क्षतिरिति वाच्यम् |
 तस्या वक्ष्यमाणत्त्वात् |
(वि-२)
	(वि-१)उपस्थापितस्यैवेति एवकारो भिन्नक्रमः |
 स्वसमानविभक्तिकेनैवेत्यन्वयः |
 एवकारव्यवच्छेद्यं दर्शयति |
 नत्विति |
 
	विरुद्धविभक्तिमत्पदार्थस्येति |
 विरुद्धविभक्तिकेन पदेनोपस्थापिस्येत्यर्थः |
 अभेदः संसर्गतया भासते इति पूर्वेणाऽन्वयः |
 ननु विरोधोऽसामानाधिकरण्यम्, तच्च प्रकृतेऽव्यवहितपूर्वत्वसम्बन्धेन विभक्तमति अव्यवहितपूर्वत्वसम्बन्धेनावृत्तित्वम्, न तु समवायघटितम् |
 शब्दात्मकविभक्तीनामसामानाधिकरण्यस्याऽसंभवात् |
 एवं च नीलो घट इत्यादौ विभक्त्योर्भिन्नतयाऽसामानाधिकरण्यादभेदान्वयबोधानुपपत्तिरिति चेन्न |
 विशब्दो विरुद्धवचनः |
 विरुद्धेन रुद्ध इत्यर्थात् विरुद्धधर्मवानित्यर्थः |
 विरोधप्रतियोगीधर्मश्च प्रथमत्वादिः |
 तथाच विशेष्यवाचकपदोत्तरविभक्तिवृत्तिप्रथमत्वादिधर्मविरुद्धधर्मवद्विभक्तिमत्पदार्थस्याऽभेदो नाकाङ्क्षाभास्य इति भावः |
ननु नीलस्य घट इत्यादौ प्रयोज्यत्त्वं सप्तम्यर्थः, तस्य बोधेऽन्वयो न संभवति, नीलस्य घट इत्यादिवाक्यजन्यनीलघटाऽभेदान्वयबोधाऽप्रसिद्धेरिति चेन्न |
 तस्यानुभवेऽन्वयात् |
 तथा च नीलघटाऽभेदान्वयबोधस्य नीलस्य घट इत्यादिवाक्यप्रयोज्यत्वप्रकारकसर्वानुभवविशेष्यत्वाभावादित्यर्थः |
 अनुभवश्च नीलघटाऽभेदबोधः नीलस्य घट इतिवाक्यप्रयोज्य इत्याकारकः |
 तथा च नाऽप्रसिद्धिः |
 
स्वसमानविभक्तिकेनेत्यत्र स्वं विशेष्यवाचकपदं तेन समाना विभक्तिर्यस्येति विग्रहः |
 तेन विशेषणवाचकपदोत्तरविभक्तितुल्यविभक्तिकत्वं विशेषणवाचकपदे लभ्यते, तच्च न संभवति, विभक्त्योरतुल्यत्वादाह |
 स्वसमानविभक्तिकत्वं चेति |
 स्वप्रकृतिकविभक्तिसजातीयेति |
 स्वोत्तरविभक्तिवृत्तिजातिमद्विभक्तिप्रकृतित्वमित्यर्थः |
 स्वं-विशेष्यवाचकपदम् |
सुप्त्वादिजातिमादाय नीलस्य घट इत्यादावभेदान्वयापत्तिवारणायाह साजात्यं चेति |
तथा च स्वोत्तरविभक्तिवृत्तिर्योविभक्तिविभाजकःप्रथमत्वाद्यन्यतमोधर्मः तद्विभक्तिप्रकृतित्वमिति समुदितार्थे सुप्त्वतिङ्त्वर्विभक्तिविभाजकत्वात्सुप्वेन साजात्यमादाय नीलस्य घट इत्यादौ अभेदबोधतादवस्थ्यात्, किं च विभक्तित्वव्याप्यत्वे सति विभक्तित्वव्याप्यव्याप्यत्वरूपस्य विभक्तिविभाजकत्वस्य प्रथमत्वेऽसंभवात्तस्य विभक्तित्वव्याप्यसुप्त्वव्याप्यत्त्वात् |
 प्रथमत्वादिनेत्यस्याऽसंगत्यापत्तेश्चातौ विभक्तिपद सुप्परम् |
न च सुब्विभाजकधर्मत्येव कथं नोक्तमिति वाच्यम् |
 कोसौ सुब्विभाजको धर्मइत्याकाङ्क्षानिवृत्तये प्रथमत्वादिनेति |
 प्रथमत्वादिनेत्येतावन्मात्रोक्तौ प्रथमोपस्थितत्वेन साजात्यापत्तौ नीलस्य घट इत्यादावप्यभेदबोधापत्तिरतोविभक्तिविभाजकेति |
 वस्तुतः प्रथमत्वाद्यन्यतमधर्मेण साजात्योक्त्तौ न कोपि दोषः इति विभावनीयम् |
 
	सुब्विभाजकत्वं तु सुप्त्वव्याप्यत्वे सति सुप्त्वव्याप्याऽव्याप्यत्वम् |
 विभक्तित्वस्य व्याप्यत्ववारणाय सत्यन्तम् |
 तच्च स्वसमानाधिकरण्ये सति स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वम् |
 स्वद्वयं सुप्त्वपरम् |
 विशेष्यदलोपादानात्सुप्त्वस्य न विभाजकत्वप्रसक्तिः |
 सत्यन्तोपादानातिङ्त्वादिवारणम् |
सुप्त्वादीनां विभाजकत्ववारणाय स्वव्याप्यव्याप्यत्वदलम् |
सुप्त्वव्याप्यसुप्त्वव्याप्यत्वस्यैव प्रथमात्वादौ सत्वात्स्वव्याप्यव्याप्यत्वघटकप्राथमिकं व्याप्यत्वं न्यूनवृत्तित्वरूपं बोध्यम् |
 तच्च सामानाधिकरण्याविशेषितं ग्राह्यम् |
 एवं सुप्त्वव्याप्यप्रथमत्वादिव्याप्यत्वस्यैव प्रथमात्वादौ सत्वात्तद्वारणाय द्वितीय अव्याप्यात्वघटकं व्याप्यत्वमपि न्यूनवृत्तित्वरूपं बोध्यम् |
 स्वव्याप्ये प्रथमत्वादिविशिष्टान्यत्वं विशेषणीयम् |
 वै..स्वाश्रयवृत्तित्व- स्वानाश्रयवृत्तित्वोभयसं |
 तेन सुप्त्वव्याप्यसुअमाद्यन्यतरत्व-सुट्त्वव्याप्यत्वस्य प्रथमत्वादौ सत्वेपि न क्षतिः |
 
	तथा च स्वसमानाधिकरणत्वे सति स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वे सति स्वन्यूनवृत्तिर्योधर्मस्तदन्यूनवृत्तित्वम् सुब्विभाजकत्वम् |
 स्वं सुप्त्वम् |
स्वन्यूनवृत्तिधर्मे प्रथमत्वादिविशिष्टान्यत्वं विशेषणीयम् |
 वै.स्वाश्रयवृत्तित्व- स्वानाश्रयवृत्तित्वोभयसं |
 
	सुप्त्वविशिष्टोधर्मः सुब्विभाजकः |
 वै. स्वविशिष्टत्व स्वविशिष्टाव्याप्यत्वं स्वव्याप्यघटितत्वै.तत्रितयसं |
 प्रथमत्ववै..स्वव्याप्यत्व,स्वभिन्नत्वोभयसं |
 उदासीनेघटत्वादौ सुब्विभाजकत्ववारणाय स्वव्याप्यत्वनिवेशः |
 सुप्त्वस्यापि सुप्त्वव्याप्यत्वात्तद्दोषवारणाय स्वभिन्नत्वनिवेशः |
 सुत्वादौ विभाजकत्ववारणाय द्वितीयसम्बन्धः |
 द्वितीयस्ववै..-स्वव्याप्यत्व स्वविशिष्टविशिष्टभिन्नत्वोभयसं |
 अन्यथा स्वव्याप्याव्याप्यत्वनिवेशे सुप्त्वव्याप्यं यत्सु--आम् एतदन्यतरत्वादिकं प्रथमत्वादेस्तद् व्याप्यत्वाद् विभाजकत्वानुपपत्तिः |
 एवं च तादृशान्यतरत्वव्याप्यसुत्वघटित्वादन्यतरत्वादेर्वारणम् |
 स्वविशिष्टवै. स्वसामानाधिकरण्य स्वाभावसमानाधिकरण्योभयसं |
 तेन सुप्त्वव्याप्यसुट्त्व- आप्त्वव्याप्यत्वेपि प्रथमत्वादेर्विभाजकत्वानुपपत्तिः |
 सुप्त्वव्याप्यतृतीयात्वविशिष्टमेवाऽऽप्त्वं न तु तद्भिन्नमिति नानुपपत्तिरितिजयायाम् |
 तद् गौरवभीरुभिरुपेक्षणीयम् |
 
	समानानुपूर्वीकत्वमिति |
 समाना-एका-आनुपूर्वीययोस्ते समानानुपूर्वीके |
 तत्त्वम् |
 स्ववृत्तिआनुपूर्वीसमानानुपूर्वीमत्वम् |
 स्वं विशेष्यवाचकपदोत्तरविभक्तिः |
विशेष्यवाचकपदोत्तरविभक्तिवृत्ति आनुपूर्वीमत्वं विशेषणवाचकपदोत्तरविभक्तिनिष्ठमिति यावत् |
 आनुपूर्वी च न तत्तद्वर्णोत्तरत्तत्तद्वर्णत्वरूपा तस्याः वर्णभेदेन भिन्नतया घटपदोत्तरसुविभक्तिवृत्तिसकारोत्तरत्त्वरूपानुपूर्व्याः नीलपदोत्तरसुविभक्तावसत्वात् |
 किन्तु आनुपूर्वीपदेन स्वाश्रयाव्यवहितोत्तरवृत्तित्वसम्बन्धेन सुत्वविशिष्टमेव ग्राह्यम्, तच्च न भिन्नम् |
 न च तादृशानुपूर्वी चरमवर्णे एवास्तीति न तत्र विशेष्यवाचकपदप्रकृतित्वं न वा तदानुपूर्व्याश्रयविभक्तिप्रकृतित्वं विशेष्यवाचकपदे इति वाच्यम् |
 विनिगमनविरहणोत्तरवर्णविशिष्टपूर्ववर्णत्वरूपानुपूर्व्याश्रयत्वेन पूर्ववर्णस्य ग्रहणात् |
 वै..अव्यवहितपूर्वत्वसं |

	ननु सकारो विभक्तिरिति व्यवहारविरहेण प्रत्येकवर्णे विभक्तित्वविरहाद् विशेष्यवाचकपदप्रकृतिकविभक्तित्वेन तस्य ग्रहणाऽसंभवः |
 न च विशेष्यवाचकपदोत्तरविभक्तिघटकमात्रवृत्तयो यावदानुपूर्व्यस्तान्वदानुपूर्वीमद्वर्णसमुदायघटितत्वं विशेषणवाचकपदोत्तरविभक्तिनिष्ठमित्यर्थे न दोष इति वाच्यम् |
 घटपदनीलघटपदयोः लतातालपदयोः समानानुपूर्विकत्वप्रसंगादिति चेन्न |
 पदविशिष्टपदत्वं समानानुपूर्वीकत्वम्(१) |
 वै..स्वघटकाऽवृत्तिश्रावणविषयतावच्छेदकधर्मावच्छिन्नघटितत्व-स्ववृत्तित्वोभयसं |
 स्ववृत्तित्वं च स्वघटकावृत्तिश्रावणविषयतावच्छेदकधर्मावच्छिन्नघटितत्वसम्बन्धेन |
 घटपदसमानानुपूर्वीकत्वस्य नीलघटपदे वारणायाऽद्यसम्बन्धः |
 नीलघटपदसमानानुपूर्वीकत्वस्य घटपदे वारणाय द्वितीयसम्बन्धः |
 
	विशेषतश्च घटपदसमानानुपूर्वीकत्वं स्वनिष्ठघटत्वावच्छिन्नविषयतानिरूपिताऽत्वावच्छिन्नविषयतानिरूपितघटत्वावच्छिन्नविषयतानिरूपितात्वाऽवच्छिन्नविषयत्वावच्छिन्नप्रतियोगिताकभेदप्रतियोगितावच्छेदकविषयतात्वसमनियतज्ञानीयविषयतापर्याप्त्यवच्छेदकधर्मवत्वम् |
 ज्ञाने विषयतात्वसमनैयत्वं च स्वनिरूपितविषयतावत्वसं |
 स्वं ज्ञानं, विषयतावत्वं च स्वावच्छेदकसम्बन्धावच्छिन्नत्व-स्वसमानाधिकरण्योभयसं |

	अन्वयबोधानुपपत्तेरिति |
 वेदपदोत्तरजस्विभक्तिवृत्तिआनुपूर्वीमत्वस्य प्रामाणपदोत्तरसुविभक्तौ अभावादभेदान्वयबोधानुपपत्तेरिति भावः |
 
	इदमुपलक्षणम् |
 सुन्दराभ्यां घटाभ्यामित्यादौ एक विभक्तौ तृतीयात्वग्रहेऽपरत्र च चतुर्थीत्वग्रहे विभक्त्योः समानानुपूर्वीकत्वात्ततोऽभेदान्वयापत्तिर्बोध्या |
 
	इदन्तु बोध्यम् |
सुन्दराभ्यामित्यत्र चतुर्थीत्वविरुद्धतृतीयात्वग्रहो करणत्वग्रहे सति भविष्यति, नान्यथा, करणत्वे तृतीयाविधानात् |
 तृतीयायाः करणत्वपरत्वेऽभेदान्वयबोधो दुर्घटः, करणत्वविशेषणत्वेनोपस्थितस्य सुन्दरस्याऽन्यत्राऽन्वयाऽयोगात् |
 एकत्र विशेषणस्याऽन्यत्र विशेषणत्वेनाऽन्वयायोगादिति समानानुपूर्वीकत्वेन साजात्यपक्षेपि नात्रापत्त्यवकाश इति ध्येयम् |
 
वेदाः प्रमाणमिति 
प्रयोगस्याऽसाधुत्वात्तदनुरोधोऽसंगत 
इत्याशंकते |
 नन्विति |

विंशत्याद्याः सदैकत्वं सर्वाः संख्येयसंख्ययोः संख्यायां द्वित्वबहुत्वे स्तः |
 (वि-१)
	(वि-२)(१)-लता-ताल-रस-सरेत्यादीनां च न समानानुपूर्वीकत्वम्, लताशब्दघटकावृत्तिश्रावणविषयतावच्छेदकोधर्मः--तकारोत्तरलत्वं तदवच्छिन्नघटितस्यैव तालशब्दे सत्वात् |
एवं सरशब्देपि बोध्यम् |
 
	अथ पदत्वस्याननुगमान्नोक्तानुगमसंभवः |
 नचार्थबोधप्रयोजकतावच्छेदकत्वेन पदत्वमनुगमनीयम् |
 तथा चार्थबोधप्रयोजकतानवच्छेदकधर्मवद्विशिष्टो यस्तादृशधर्मवान् तत्वं समानानुपूर्वीकत्वम् |
 वै..स्वघटकतावच्छेदकधर्मावच्छिन्नाऽघटितत्वस्ववृत्तित्वोभयसं |
 स्ववृत्तित्वं च स्वघटकतानवच्छेदकधर्मावच्छिन्नाघटितत्वसम्बन्धेन |
 स च धर्मो घ-घत्व-अ-अत्व-ट-टत्व-अ-अत्वएतद् गतसमुदायस्यरूपः |
 न च लता ताल शब्दयोः 
समानानुपूर्वीकत्वापत्तिः, तयोरिति 
तादृशधर्मवत्वादिति वाच्यम् |
 स्वावच्छिन्नप्रयोजकतानिरूपितप्रयोज्यतावद् बोधप्रयोजकतावच्छेदकत्वेन तत्प्रवेशे दोषाभावात् इति चेन्न |
 निरर्थकयोः समानानुपूर्वीकत्वानुपत्तेरिति चेद् यद्धर्मावच्छिन्ने यद्धर्मावच्छिन्नसमानानुपूर्वीकत्वं विवक्षितं तद्धर्मसमनियतज्ञानीय विषयतात्वसमनियतज्ञानसमनियततद्धर्मवत्वम् |
 ज्ञान धर्मसमनैयत्यं च स्वनिरूपितविषयताविशिष्टविषयतावत्वसं |
 वै..स्वानवच्छेदकसम्बन्धानवच्छिन्नत्व-स्वसामानाधिकरण्योभयसं |
 विषयतावत्ता च तादात्म्यसं |

	यथा घटपदसमानानुपूर्वीकत्वं घटपदे |
 तथाहि तद्धर्म उक्तसमुदायत्वरूपः तत्समनियतं घटज्ञानं, उक्तसमुदायत्वाधिकरणे घटे विषयतया घटज्ञानस्य सत्वात् |तादृशविषयतात्वं 
अव्यवहितोत्तरत्व
सम्बन्धावच्छिन्नघटत्वावच्छिन्न
प्रकारतायां एवं 
अत्व-टत्वावच्छिन्नप्रकारतायां 
अत्वावच्छिन्नविशेष्यतायां च तत्रैव घटज्ञानमपि उक्तोभयसम्बन्धावच्छिन्नस्वीयविषयतावत्वसम्बन्धेन वर्तते |
(वि-२)
	(वि-२)ज्ञाने च मुख्यविशेष्यताद्वयशून्यत्वं निवेशनीयम् |
 तेन समूहालंबनमादाय न लतातालपदयोः समानानुपूर्वीकत्वप्रसंगः |
 इदन्तु बोध्यम् |
 नीलघटपदे घटपदसमानानुपूर्वीकत्ववारणाय-घटपदे नीलघटपदसमानानुपूर्वीकत्ववारणाय प्रथमसमनियत्वघटकव्यापकत्वव्याप्यत्वयोर्निवेशः |
एवं द्वितीयसामनैयत्येपि |
तद्धर्मपदेन नीलघटपदगतकेवलघटगतसमुदायत्ववारणाय समानानुपूर्वीकत्वमापादनीयम् |
(वि-२)	(वि-१)-अस्यार्थः |
विंशत्याद्याः शब्दाःसंख्या प्रकारकसंख्येयाविशेष्यकबोधेच्छयोच्चरिताः एकवचनान्ता भवन्ति, संख्यापराश्च द्विवचनाबहुवचनान्ता भवन्तीति |
 तथा च विंशत्याया इत्यनुशासनाच्छतं ब्राह्मणा इतिप्रयोगस्य साधुत्वे "स्वप्रकृतिकविभक्तिसजातीयविभक्तित्व" मित्युक्तनियमशरीरे असति बाधके इत्युक्तौ नानुपपत्तिः,वेदा प्रमाणमित्यस्य च साधुतैव नास्ति क्व तत्रानुपपत्तिरिति समानानुपूर्वीकत्वेन साजात्योक्तौ न दोषः, प्रत्युत विभक्तिविभाजकप्रथमत्वादिना साजात्योकौ नीला घट इत्यादिप्रयोगापत्तिरित्याशयेनाह |
 कथं प्रथा |
 |
 इति |
 साधव इति शेषः |
 
या विशिष्येषु दृश्यन्ते लिङ्गसंख्याविभक्तयः |

	प्रायस्ता एव कर्तव्याः समानार्थे विशेषणे इत्युत्सर्ग इति भावः |
 प्रमाणपदं विशेष्यवाचकवेदपदसमानवचनकं विशेषानुशासनवचनकभिन्नत्वे सति विशेषणपरत्वात् |
 यद्यद्विशेषणानुशासनबोधितवचनकभिन्नं विशेषणवाचकपदं तत्तद्विशेष्यवाचकपदसमानवचनकमिति व्याप्तिं दर्शयति |
 विशेष्यविशेषणवाचकपदयोरिति |
 असति विशेषानुशासने |
 असति बाधके |
तथा च नियतवचनकत्वानुशिष्ट 
भेदकूटवत्प्रातिपदिक
विशिष्टप्रातिपदिकत्व यत्र तत्र 
तत्तद्विशेष्यवाचकपदप्रकृतिकविभक्ति
वृत्यानुपूर्वीमद्विभक्तिप्रकृतित्वमिति फलितार्थः |
 प्रातिपदिकवै..स्वप्रयोज्यविशेष्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नप्रकारताप्रयोजकत्व--नियतवचनकत्वानुशिष्टभेदकूटत्वोभयसं |

	तथेति |
 समानवचनत्वेत्यर्थः |
 साधुत्वोपपादनेपीति |
 असमानलिङ्गकत्वेन समानवचनकत्वाभावादिति भावः |
 कारिकाया इति |
 शक्तिर्निपुणतालोककाव्यशास्त्राद्यवेक्षणात् |
 
	काव्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे इति कारिकाया इत्यर्थः |
 अस्या अर्थः |
 शक्तिः-कवित्वबीजभूतः संस्कारविशेषः--प्रतिभाऽपरपर्यायः |
 लोककाव्यशास्त्राद्यवेक्षणाप्रयुक्तनिपुणता--व्युत्पत्तिविशेषः |
 काव्यज्ञशिक्षाप्रयुक्तोऽभ्यासः-काव्यकरणे योजने न पुनः पुनः प्रवृत्तिः |
 इति 
हेतुस्तदुद्भवे इत्यस्य व्याख्या इति त्रयः समुदिता हेतुरिति |
 अत्रेति शब्देन शक्ति-निपुणताऽभ्यासानां परामर्शः |
 कवित्वोद्भवे त्रयः समुदिता हेतुरित्यर्थः |
 असंगतिदुर्वारैवेति समुदिता हेतुरित्यनयोः समानलिङ्गकत्वेन समानवचनकत्वविरहादिति भावः |
 
	समानलिङ्गकत्वं च स्ववृत्तिपुंल्लिङ्गत्वाद्यन्यतमत्वम् |
 पुंल्लिङ्गत्वादिकं च पुंस्त्वादिप्रकारताबोधजनकतावच्छेदकानुपूर्वीमत्वम् |
 लिङ्गरोमवत्वं पुंस्त्वम् |
 
	अनुगमस्तु प्रातिपदिकवृत्ति आनुपूर्वीविशिष्टस्यानुपूर्वीकत्वम् पुंलिंङ्गत्वम् |
 स्वानुपूर्व्यामानुपूर्वीवै. |
 स्वविशिष्टविषयतात्वव्यापकत्वसं |
 विषयतायां स्ववै._स्वघटकवर्णावृत्तित्व--स्वावच्छिन्नविषयताप्रयोज्यविशेष्यतानिरूपितपुंस्त्वप्रकारताप्रयोजकत्वोभयसं |
 व्यापकता च स्वावच्छिन्नविषयताप्रयोज्यविशेष्यतानिरूपितसंख्यानिष्ठप्रकारताप्रयोजकविषयतावच्छेदकावच्छिन्नत्वसं |
तट इत्यादौ प्रातिपदिकपदेन न तटस्य ग्रहणम्, तत्र तादृशपुंस्त्वविरहात् |
 किन्तु ब्राह्मणस्य ग्रहणम्, तद् वृत्ति आनुपूर्वीवैशिष्ट्यस्य स्वपदग्राह्यतटवृत्त्यानुपूर्व्या सत्वात् पुल्लिङ्गत्वोपपत्तिः |
 ब्राह्मणवृत्ति आनुपूर्वीवै.शिष्टा या सुत्वरूपाऽनुपूर्व्यवच्छिन्नविषयता तादृशविषयतात्वव्यापकत्वस्य स्वपदग्राह्यतटवृत्त्यानुपूर्व्यवच्छिन्नविषयतायां सत्वात् |
 व्यापकताघटकत्वपदं तटपदपरम् |
 ब्राह्मण इत्यादौ यादृशानुपूर्व्यवच्छिन्नसुपदनिष्ठविषयता पुंस्त्वप्रकारकबोधजनिका नदी इत्यादौ तादृशानुपूर्व्यवच्छिन्नविषयता न संख्याबोधजनकतावच्छेदिका "विभक्तिवृत्ति आनुपूर्वाभेदात्" इति नदीपदे पुंस्त्वापत्तिः |
इदं च स्तनकेशवर्तीं स्त्री स्याल्लोमशः पुरुषः स्मृत इतिवाक्यानुरोधेन |
 अन्यथा तु प्राण्यप्राणिसाधारणं पदसंस्कारप्रयोजकं पुल्लिङ्गत्वादिना परिभाषितत्वं तद्बोध्यम् |
 तदुक्तम् |
स्त्रीलिङ्गमपि पुल्लिङ्गक्वीवल्लिङ्गमिति त्रिधा |

	शब्दसंस्कारसिद्ध्यर्थं भाषया नाम भिद्यते |
 
स्त्रीलिङ्गं पुल्लिङ्गं नपुंसकलिंङ्गमिति त्रिधा नाम भिद्यते |
 |

तत्र स्त्रीलिङ्गादिक स्त्रीलिङ्गत्वादिना परिभाषितत्वम् |
 न तु स्त्रीत्वादिवाचकत्वम्, तटः-तटी तटमित्यादौ तटादेः योन्यादिमत्वरूपस्त्रीत्वाभावादयोन्यतापत्तेः |
 परिभाषायाः प्रयाजनं चेह पदसंस्कारः(आकाङ्क्षा) |
यथा तटइत्यादौ पुंस्त्वेन सुबादिसद्भावः |
तटी इत्यादौ स्त्रीत्वेन ङीबादिसद्भावः |
 तटमित्यादौ क्लीबत्वेन सुबादेर्लुगादिः |
 यद्यपि सम्पदादिशब्दे नास्ति संस्कारस्य विशेषः |
 तथापि तत्रापि अभेदेन तद्विशेषणवाचकशोभनादिपदे अस्ति संस्कारस्य विशेषः |
 असति बाधके विशेषणपदस्य विशेष्यपदसमानलिंङ्गकत्वनियमात् |
 
	केचित्तु शक्त्या तटत्वावच्छिन्नस्य लक्षणया च स्त्रीत्वस्य बोधकं तटादिपदम् |
 
प्रत्ययास्तु तत्तदर्थे तात्पर्यग्राहका इत्याहुः |
 
एवं समानलिंङ्गकस्थले एव समानवचनकत्वनियमे |
 असमानलिंङ्गकस्थले |
 वेदाः प्रमाणमित्यादौ |
 तादृशस्थले |
 असमानलिंङ्गकस्थले |
 औत्सर्गिकं |
 अपदं न प्रत्युञ्जीतेतिन्यायादिति भावः |
अनेन नित्यद्विवचनबहुवचनसाकाङ्क्षविशेषणवाचकपदानसमानलिंङ्गकस्थले नैकवचनान्तत्वमिति सूचितम् |
 अनुपपत्तिरिति |
 असमानलिंङ्गकत्वेन समानवचनकत्वानुपपत्तिरिति भावः |
 
विशेष्यविशेषणवाचकपदयोरसति 
विशेषानुशासने समानवचनकत्वमिति नियमसंकोचेन समाधत्ते |
 यत्रेति |
 प्रत्यक्षानुमानोपमानशब्दाः, प्रमाणानीत्यत्र पितरो देवताः इत्यादौ चेत्यर्थः |
विशेष्यवाचकप्रत्यक्षानुमानोपमानशब्द 
पितृपदोत्तरजस् विभक्तितात्पर्यविषयीभूतबहुत्वसंख्याविरुद्धसंख्यायाः 
विशेषणवाचकप्रमाणपदेन देवतापदेन चाऽविवक्षिततया तत्रैव समानवचनकत्वनियमः |
वेदाः प्रमाणमित्यादौ तु न
समानवचनकत्वनियमः, विशेष्यवाचकवेदपदोत्तरजस् 
विभक्तितात्पर्यविषयीभूत बहुत्वसंख्याविरुद्धैकत्वसंख्यायाः
विशेषणवाचकप्रमाणपदोत्तरसुविभक्त्या विवक्षितत्वात् तथाच 
समानानुपूर्वीकत्वरूपं साजात्यं न विवक्षणीयमिति भावः |
 
	यत्रेति त्रल्प्रत्ययस्य घटकत्वमर्थः |
 तस्य विशेष्यवाचकपदेऽन्वयः |
 विशेष्यवाचकेत्यस्य विशेष्यबोधकेत्यर्थः |
 तेन लाक्षणिकविशेष्यपदस्थले कुमतिः पशुरित्यादौ न व्याप्यत्वहानिः |
 विशेष्यवाचकपदोत्तरत्वेनाऽनुसन्धीयमानेत्यर्थः |
 तेन सुन्दरं दधीत्यत्र विशेष्यवाचकदधिपदाऽव्यवहितोत्तरविभक्तेरप्रसिद्धावपि न क्षतिः |
 तथाच यद् वाक्यघटकविशेष्यबोधकपदाव्यवहितोत्तरत्वेनाऽनुसन्धीयमानेत्यर्थः |
 
अथ विभक्तित्वेनोपादानं किमर्थम्, 
विशेष्यवाचकपदोत्तरत्वेनोपादानस्य सम्यक्त्वात् |
नच तदनुपादाने सुन्दरं दधि बहवो गुणा इत्यत्र एकत्व विवक्षायां सुन्दरं दधीति समानवचनकत्वस्येष्टतया 
विशेष्यवाचकदधिपदाऽव्यवहितोत्तर 
बहुपदार्थबहुत्वसंख्याविरुद्धैकत्वस्य विवक्षिततया 
प्रयोजकभावात्समानवचनकत्वानुपपत्तिरिति वाच्यम् |
 व्याप्यविरहस्य व्यापकविरहाऽप्रयोजकतया उक्तस्थलेउक्ताऽविवक्षितत्वविरहेपि क्षत्यभावात् |
 तादृशस्थले विशेष्यवाचकपदाऽव्यवहितोत्तरविभक्तेरप्रसिद्धतयाऽव्यवहितोत्तरत्वेनाऽनुसन्धीयमानत्वस्य विवक्षणीयतया तथाविधविभक्तितात्पर्यविषयैकत्वविरुद्धत्वस्यैकत्वेऽसंभवाच्च |
 तदा विभक्तिपदं स्पष्टार्थम् |
 
परे तु स्तोकमत्त इत्यादौ समानवचनकत्वप्रसंगवारणाय विशेष्यवाचकपदे 
प्रातिपदिकत्वप्रवेशापेक्षया विशेष्यवाचकपदाव्यवहितोत्तरपदे सुप्त्वप्रवेशे लाघवात्तत्सूचनाय विभक्तित्वेनोपादानमिति प्राहुः |
 
अथ विशेष्यवाचकपदोत्तरविभक्त्यर्थसंख्याविरुद्धेत्यादिकमेवोच्यतां 
किं तात्पर्यानुसरणोनेति चेन्न |
 वेदाः प्रमाणमित्यादौ यदा जसि सुत्वभ्रमात्--एकत्वशक्तताभ्रमाद्वा एकत्वविषयकशाब्दबोधः तदा एकत्वस्य विभक्त्यर्थतया तद्विरुद्धसंख्याया अविवक्षितत्वात्समानवचनकत्वापत्तिरतस्तात्पर्यविषयेति |
 नच विभक्तिशक्यत्वप्रवेशे न दोष इति वाच्यम् |
 लाघवाभावादिति ध्येयम् |

	तथाच विशेष्यवाचकपदोत्तरत्वेनानुसन्धीयमानविभक्तिजन्यबोधविषयत्वप्रकारतानिरूपितेश्वरेच्छीयविशेष्यतावती संख्या इत्यर्थः |
यथाश्रुते तु वेदाः प्रमाणमित्यादावपि जस् पदं बहुत्वं 
बोधयतु सुपदं च एकत्वं बोधयतु इति समूहालंबनतात्पर्यस्यापि 
विशेष्यवाचकपदोत्तरविभक्तितात्पर्यत्त्वात्तद्विषयैकत्वविरुद्धत्वाभवेन विरुद्धसंख्याविवक्षितत्वाभावसत्वेन समानवचनकत्वापत्तिः |
 विभक्तिजन्यबोधविषयत्वेन निवेशे तु एकत्वस्य वेदपदोत्तरजस् पदजन्यबोधविषयत्वेनेच्छाविषयत्वाभावान्न दोषः |

	तात्पर्यविषयसंख्यायाः संख्यात्वेन प्रवेशात्प्रमाणं वेदेषु द्वित्वान्वयप्रमेयमित्यादौ वेदनिरूपिततादृशप्रमेयत्वावच्छिन्नाधेयत्वस्याधेयरूपत्वे "तात्पर्यविषयीभूतद्वित्वान्वयप्रमेयरूप तादृशविषयत्वावच्छिन्नभेदस्य" एकत्वे विरहेपि न समानवचनकत्वापत्तिः |
तात्पर्यविषयतावच्छेदकसंख्यात्वव्याप्यबहुत्वभेददस्य एकत्वे सत्वात् |
 
वस्तुतो विशेष्यवाचकपदोत्तरविभक्त्यर्थसंख्याविरुद्धसंख्यायाः अप्रसिद्ध्यातदनुपपत्तिरस्तात्पर्यविषयेति अपेक्षाबुद्धिविशेषविषयत्वस्याप्युपलक्षकम्, अन्यथा नीला वर्णाः इत्यादौ निरुक्ततात्पर्यविषयसंख्याया अप्रसिद्धत्वेन समानवचनकत्वानुपत्तिरिति नियमशरीरे संख्यायाः विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयत्वेनैव प्रवेश इति ध्येयम् |
 
तादात्म्यस्य विशेषणविभक्त्यर्थतापक्षे विशेषणवाचकपदोत्तरविभक्त्या तादात्म्यस्य सर्वत्र विवक्षिततया विशेषणवाचकपदोत्तरविभक्तिमात्रेऽविवक्षितत्वविरहेण 
समानवचनकत्वानुपपत्तिरतो 
विशेषणवाचकपदोत्तरविभक्तितात्पर्यविषयसंख्याविरुद्धस्य संख्यात्वेन प्रवेशः |
ननु संख्याविरुद्धत्वं न संख्याऽसामानाधिकरण्यम्, बहुत्वाधिकरणेपि वेदे 
स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्वसम्बन्धेनैकत्वस्य वर्तमानत्वादिति चेन्न |
 संख्याविरुद्धत्वमत्र संख्याभिन्नत्वमिति ध्येयम् |

	अविवक्षितत्वमिति |
 विशेषणवाचकपदोत्तरविभक्त्या इत्यादिः |
 तथाच विशेषणवाचकपदोत्तरत्वेनाऽनुसन्धीयमानविभक्तिजन्यबोधविषयत्वेनेच्छाविषयभिन्नत्वं तदर्थः |
 तत्रेति |
 घटकत्वं सप्तम्यर्थः |
 तस्य विशेष्यविशेषणवाचकपदयोरन्वयः |
 तथाच यद्वाक्यघटकविशेष्यवाचकपदोत्तरत्वेनानुसन्धीयमानविभक्तिजन्यबोधविषयत्वप्रकारतानिरूपितेच्छीयविशेष्यतावती संख्या विशेषण वाचकपदोत्तरत्वेनानुसन्धीयमानविभक्तिजन्यबोधविषयत्वप्रकारतानिरूपितेच्छीयविशेष्यतावद्भिन्ना न तद्वाक्यघटकविशेष्यविशेषणवाचकपदयोः समानवचनकत्वनियम इति फलितम्(१) |
(वि-१)
	(वि-१) (१) समानवचनकत्वं च स्वोत्तरविभक्तिवृत्तिएकवचनत्व-द्विवचनत्व- बहुवचनत्वाऽन्यतमधर्मवद्विभक्तिकत्वम् |
 नचैवं सुन्दरो घटमित्यादावपि समानवचनकत्वसत्वादभेदाऽन्वयापत्तिरिति वाच्यम् |
 समानानुपूर्वीकत्वस्यैव समानवचनकत्वरूपत्वात् घटो द्रव्यमित्यादौ स्थानिवृत्यानुपूर्वीमादाय समानवचनकत्वोपादानसंभवात् |
 कथमन्यथा "न तु समानानुपूर्वीकत्वं साजात्यमित्यत्र वन्द्यौ हरी इत्यादौ अनुपपत्तिमनुद्भाव्य वेदाः प्रमाणमित्त्याद्यसमानवचनकस्थले तदुद्भावनं नासंगत स्यात् |

एवं च यत्रयत्पदवत्वं तत्र तत्पदाव्यवहितोत्तरत्वेनाऽनुसन्धीयमान
विभक्तिवृत्त्यानुपूर्वीमद्विभक्तिकत्वमिति नियमः पर्यवसितः |
पदवत्ता च स्वप्रयोज्य
विशेष्यतानिरूपित
तादात्म्यसंबन्धावच्छिन्नप्रकारता
प्रयोजकत्व--स्वव्यवहितोत्तरत्वेनाऽनुसन्धीयमान 
विभक्तिजन्यबोधविषयत्वप्रकारता
निरूपितेच्छीयविशेष्यतावच्छेदक
संख्यावृत्तिधर्मभिन्नधर्मावच्छिन्न
संख्यानिष्ठविषयताकबोधजनकत्व
प्रकारतानिरूपितेच्छीयविशेष्यत्वा
भाववद्विभक्तिकत्वोभयसं |
 यत्तत्पदाभ्यां विशेष्यवाचकपदं धर्तव्यम् |
 
	नीलो घट इत्यादौ घटपदप्रयोज्यविशेष्यतानिरूपिततादात्म्यसंबन्धावच्छिन्नप्रकारताप्रयोजकत्वस्य,घटपदाऽव्यवहितोत्तरत्वेनाऽनुसन्धीयमानविभक्तिजन्यबोधविषयत्वप्रकारतानिरूपितेच्छी"(१)यविशेष्यतावच्छेदकसंख्यावृत्तिधर्मः "एकत्वत्वरूप", तद्भिन्नोधर्मः "द्वित्वत्वादिरूपः" तदवच्छिन्नसंख्यानिष्ठविषयताकबोधजनकत्वप्रकारतानिरूपितेच्छी(२)यविशेष्यता औजसादौ तदभावो नीलपदोत्तरसुविभक्तौ तत्कत्वस्य नीलपदे सत्वात्समानवचनकत्वम् |
 वेदाः प्रमाणमित्यादौ 
वेदपदाव्यवहितोत्तरत्वेनानुसन्धीयमानजस् 
विभक्तिजन्यबोधविषयत्व
प्रकारतानिरूपितेच्छीयविशेष्यता
वच्छेदकीभूतसंख्यावृत्ति
"बहुत्वत्वधर्मभिन्न"एकत्वत्वावच्छिन्न
संख्यानिष्ठविषयताकबोधजनकत्वप्रकारतानिरूपिते
च्छीय(3)विशेष्यता एव सौ इति विशेष्यत्वाभाववद्विभक्तिकत्वस्य प्रमाणपदे विरहान्न समानवचनकत्वम् |
 
अथ यत्र संख्याधर्मिकैवेच्छा जाता तत्राऽतिरेव, विभक्तेरिच्छाविशेष्यत्वाभावात् |
 तथा च वेदाः प्रमाणमित्यादौ समानवचनकत्वापत्तिः |
 न च द्वितीयसम्बन्धे तादृशसंख्यानिष्ठविशेष्यतानिरूपितेच्छीयप्रकारत्वाभाववद्विभक्तिकत्वमेवोपादेयमिति वाच्यम् |
 विभक्तिधर्मिकेच्छामादायोक्तदोषप्रसंगादिति चेन्न |
विभक्तिप्रयोजकेच्छीयसंख्यानिष्ठ
विषयतावच्छेदकधर्मभिन्नधर्मवच्छिन्नविषयतानिरूपकेच्छा 
प्रयोज्यत्वाभाववद्विभक्तिकत्वस्य द्वितीयसम्बन्धरूपत्वात् |
 एकत्वबोधेच्छया एकवचनविभक्तिः प्रयुज्यते एवं द्वित्वबोधेच्छया द्विवचनविभक्तिः |
 एवं चैकत्वधर्मिकबोधेच्छायाः विभक्तिधर्मिकबोधेच्छायाश्च एकवचनविभक्तिप्रयोजकत्वं बोध्यम् |

१)एकत्वं सुपदजन्यबोधविषयो भवतु इत्याकारिका |

		२)औजसादिर्द्वित्वाद्यवच्छिन्नविषयकबोधजनको भवतु 
		३)प्रमाणपदोत्तरं सुविभक्तिः एकत्वं बोधयतु |

	अत्रेदं बोध्यम् |
 यथाश्रुतग्रन्थतोऽविवक्षितत्वान्तस्य समानवचनकत्वव्याप्यत्वं लभ्यते |
 परन्तु परस्परं व्याप्यव्यापकबोधो बोध्यः |
(वि-२)
(वि-१)अथ यत्र विशेषणवाचकपदोत्तरविभक्त्या संख्याया अविवक्षितत्वं तत्रैव विशेष्यविशेषणवाचकपदयोः समानवचनकत्वनियम इत्येव कथं नोक्तं किं विरुद्धान्तनिवेशेन |
 
	तथा च यत्र यत्पदवत्वं तत्र तत्पदवत्वम् |
 यत्पदावत्ताच स्वप्रयोज्यविशेष्यतानिरूपिततादात्म्यसंबन्धावच्छिन्नप्रकारताप्रयोजकत्व--स्वकालीनसंख्याविषयकबोधजनकत्वप्रकारतानिरूपितेच्छीयविशेष्यत्वाभाववद्विभक्तिकत्वोभयसं |
 तत्पदवत्ता च स्वाव्यवहितोत्तरविभक्तिवृत्यानुपूर्वीमद्विभक्तिकत्वसं इति चेन्न |
 वेदत्वे एकत्व विवक्षया प्रामाण्यत्वे चैकत्वविवक्षया प्रयुक्तेः वेदः प्रमाणमिति वाक्ये समानवचनकत्वानुपपत्तिः, प्रमाणपदोत्तरविभक्त्या एकत्वस्य विवक्षितत्वात् |
 एवं प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीत्यत्र समानवचनकत्वानुपपत्तिः, प्रमाणपदोत्तरविभक्त्या बहुत्वस्य विवक्षितत्वात् |
 विरुद्धान्तनिवेशे च विशिष्टाभावसत्वान्नानुपपत्तिः |

	ननु विशेष्यवाचकपदोत्तरेत्यादिग्रन्थेनाऽविवक्षितत्वस्य समानवचनकत्वव्याप्यताया एव लाभेन विवक्षास्थले समानवचनकत्वसत्वे क्षत्यक्षावः समानवचनकत्वस्योक्तविवक्षितत्वव्यापकत्वात् |
 उक्ताऽविवक्षितत्वस्य समानवचनकत्वव्यापकत्वे वेदः प्रमाणमित्याद्युक्तस्थले समानवचनकत्वानुपपत्तिरिति 
चेत्--ग्रन्थलाघवार्थं तदुपादानात् |
 तथाहि--नीलो घटा इत्यादावभेदाऽन्वयवारणाय विशेषणवाचकपदे विशेष्यवाचकपदसमानवचनकत्वं विवक्षिणीयम् |
 तदपि विशेषणवाचकपदोत्तरविभक्त्या संख्याऽविवक्षास्थले वक्तव्यम्, अन्यथा वेदः प्रमाणमित्यादौ व्यभिचारः स्यात् |
एवमपि वेदः प्रमाणमित्यत्र 
व्यभिचारवारणाय विरुद्धान्तं निवेशनीयम् |
 एवं विभज्य कथने गौरवं स्यादितीत्थमभिधानम् |
 
	अपरे तु विरुद्धान्ताऽनिवेशे स्तोकं पचत इत्यादौ विशेषणवाचकस्तोकपदोत्तरविभक्त्या संख्याया अविवक्षितत्वात्समानवचनकत्वापत्तिः, विरुद्धान्तनिवेशे तु विशेष्यवाचकपच् धातुपदाव्यवहितोत्तरविभक्त्यभावेन तादृशविभक्तितात्पर्यविषयसंख्याविरुद्धादिविवक्षापर्यन्ताऽप्रसिद्ध्या तदभावस्याप्यसिद्ध्या न समानवचनकत्वापत्तिः |
 
नचाऽऽगमादेशविकरणादिव्यवधानेपि अव्यवहितोत्तरत्वमिष्टम्, 
तच्च यद्व्यवधानेन प्रकृतिप्रत्यययोरव्ययबोधौपयिकाकाङ्क्षा निर्वाह्यते, 
तत्तद्भिन्नप्रकृत्युत्तरानुत्तरत्वे सति प्रकृत्युत्तरत्वम्, एवं च स्तोकं पचत इत्यादौ समानवचनकत्वापत्तिदुर्वारेव, व्यवधानाभावात्,स्तोकमत्त इत्यादौ सुतरां तदापत्तरिति वाच्यम् |
 विशेष्यविशिष्टा या विभक्तिस्तत्तात्पर्यविषयसंख्या विरुद्धसंख्यायाः विशेषणवाचकपदोत्तरविभक्त्या अविवक्षितत्वमित्यर्थेनाऽदोषात् |
 वै..स्वनिष्ठसंख्याबोधकत्व-स्वबोधकपदाऽव्यवहितोत्तरत्वोभयसं |
 आख्यातार्थसंख्यायाः कर्तरि अन्वयेन विशेष्यीभूतधात्वर्थेऽनन्वयादित्याहुः |
 तच्चिन्त्यम् |
 विशेष्यान्वयित्वेन संख्याविषयकतात्पर्यविषयविभक्तिक
विशेष्यवाचकपदसमभिव्याहृतत्वे सति 
विशेषणवाचकपदोत्तरविभक्त्या संख्याया अविवक्षितत्वोपादानादेव 
विशेषणवाचकपदोत्तरसुप्समभिव्याहृतत्वे 
सतीत्युपादानादेव वा प्रातिपदिकपदप्रयोज्यविशेष्यतानिरूपितप्रकारताप्रयोजकपदोत्तरविभक्त्या यत्र संख्याया
अविवक्षितत्वमित्युपादानादेव वा उक्तदोषवारणसंभवे विरुद्धान्तनिवेशस्य वै.यर्थ्यात् |
 
	तथा च यत्र यत्पदावत्वं तत्र तत्पदवत्वम् |
 यत्पदावत्ता च स्वप्रयोज्यविशेष्यतानिरूपिततादात्म्यसंबन्धावच्छिन्नप्रकारताप्रयोजकत्व--स्वाऽव्यवहितोत्तरत्वेनानुसन्धीयमान
विभक्तिजन्यबोधविषयत्वप्रकारता
निरूपितेच्छीयविशेष्यतावच्छेदक
संख्यात्वव्याप्यधर्मावच्छिन्नसंख्या
विषयकबोधजनकत्वप्रकारता
निरूपितेच्छीयविशेष्यत्वाभाववद्विभक्तिप्रकृतिकत्वोभयसं |
 तत्पदवत्ता च स्वाव्यवहितोत्तरत्वेनाऽनुसन्धीयमानविभक्तिकत्वसं, इति फलितम् |

अथ विशेषणविभक्तेरभेदार्थकतापक्षे 
उक्ताऽविवक्षितत्वस्य नीलो घटइत्यादाविव प्रकृत्या चारव इत्यत्रापि सत्वात्समानवचनकत्वापत्तिः |
 नच तादृशविशेष्यत्वाभाववत्वेसति 
विशेषणवाचकपदोत्तरविभक्तिवृत्तिसुब्विभाजकधर्मवद्विभक्तिप्रकृतित्वनिवेशे नोक्तस्थले समानवचनकत्वापत्तिः, प्रकृतिपदोत्तरस्तृतीयाविभक्तौ तादृशप्रथमात्वविरहादिति वाच्यम् |
 प्रकृत्या चारुभिरित्यत्र तदापत्तितादवस्थ्यादिति चेन्न |
 स्वविशिष्टविभक्तिप्रकृतित्वस्य द्वितीयसम्बन्धत्वात् |
 विभक्तौ स्ववै.
स्वाऽव्यवहितोत्तरत्वेनानुसन्धीयमानविभक्तिजन्य
बोधविषयत्वप्रकारतानिरूपितेच्छीय
विशेष्यतावच्छेदकसंख्यात्वव्याप्य
धर्मभिन्नधर्मावच्छिन्नसंख्यानिष्ठ
विषयताकबोधजनकत्वप्रकारता
निरूपितेच्छीयविशेष्यत्वाभाववत्व--स्वाव्यवहितोत्तरविभक्तिवृत्ति
सुब्विभाजकधर्म
शून्यविभक्ति
प्रकृतिविशेष्यवाचकपदसमानानुपूर्वीक
पदार्थधर्मिकाऽभेदानुकूलाकांक्षाघटक विशेषणपदसमानानुपूर्वीकप्रकृतिक वृत्तिसुब्विभाजकधर्मशून्यत्वोभयसं |
 तथाच न समानवचनकत्वापत्तिः |
 तथाहि प्रकृत्या चारुभिरित्यत्र विशेष्यवाचकचारुपदोत्तरभिस् 
विभक्तिवृत्तिसुब्विभाजकतृतीयात्वधर्मशून्या या प्रकृत्या चारवः इत्यत्र जस् विभक्तिः 
तत्प्रकृतिविशेष्यवाचकचारुपद
समानानुपूर्वीकपदं प्रकृत्या चारुभिरित्यत्र चारुपदं तदर्थं 
चारुधर्मिकाऽभेदानुकूलाऽऽकांक्षाघटकीभूतविशेषणवाचकप्रकृतिपदसमानानुपूर्वीकपदं प्रकृत्या चारव इत्यत्र प्रकृतिपदं, तत्प्रकृतिकवृत्तिसुब्विभाजको धर्मस्तृतीयात्वं तच्छून्यत्वं प्रकृत्या चारुभिरित्यत्र प्रकृतिपदोत्तरतृतीयाविभक्तौ नास्तीतिस्ववै.शिष्ट्याभावादिति |
 नहि प्रकृत्या चारुभिरित्यत्र विशेषणविभक्तौ तादृशधर्मशून्यत्वं, प्रकृत्या चारुभिरित्यत्रेव प्रकृत्या चारव इत्यत्रापि अभेदबोधात् |
 नीलो घट इत्यत्र जात्वपि नीलो घटायेत्यत्राऽभेदबोधः |
 एवं चोक्तनिवेशस्य विरुद्धान्तोपादानेपि आवश्यकतया तावतैव स्तोकमत्त इत्यादेरपि वारणाद् व्यर्थमेव तदुपादानमिति ध्येयम् |

अप्रसिद्धप्रतियोगिकाभावानभ्युपगमेन "दाराः पुंसि च 
भूम्न्येवे" तिकोषादेकस्त्रीतात्पर्येणापि 
साधुत्वार्थकबहुवचनान्तदारापदघटिते दाराः शोभना इति वाक्ये 
समानवचनकत्वानुपपत्तिः, विशेष्यवाचकपदोत्तरविभक्ति
तात्पर्यविषयसंख्याया अप्रसिद्ध्या तादृशसंख्याविरुद्धसंख्या
विवक्षितत्वस्याप्यप्रसिद्धत्वेन तदभावस्याप्यप्रसिद्धेः |
 न च विशेष्यवाचकपदोत्तरविभक्त्यभावो विवक्षणीयः |
 अभावश्च 
स्वतात्पर्यविषयसंख्याविरुद्धसंख्या
विवक्षाविषयत्वसंबन्धावच्छिन्न
प्रतियोगिताको ग्राह्यः |
 स्वं-विशेष्यवाचकपदोत्तरविभक्तिः, प्रकृते दारपदोत्तरजस् विभक्तिर्न गृहीतुं शक्यते, 
तत्तात्पर्यविषयसंख्यायाः अप्रसिद्धेः, तथा च व्यधिकरणसंबन्धावच्छिन्नजस् विभक्त्यभावस्य 
केवलान्वयितया शोभनपदोत्तरजस् विभक्तौ 
सत्वात्तादृशविभक्त्यभाववद्विभक्तिप्रकृतित्वस्य शोभनपदे सत्वान्न
समानवचनकत्वानुपपत्तिः |
 
	तथा च यत्र यत्पदावत्वं तत्र तत्पदवत्वम् |
 यत्पदावत्ता च 
स्वप्रयोज्यविशेष्यतानिरूपिततादात्म्यसंबन्धावच्छिन्नप्रकारताप्रयोजकत्व--स्वाव्यवहितोत्तरत्वेनाऽनुसन्धीयमानविभक्तिविशिष्टविभक्तिप्रकृतिकत्वोभयसं |
 विभक्तौ विभक्तिवै.स्वाभावत्वसं |
 स्वाभावश्च स्वतात्पर्यविषयसंख्या
विरुद्धसंख्यानिष्ठविषयताकबोधजनकत्वप्रकारतानिरूपितेच्छीयविशेष्यत्वसंबन्धावच्छिन्नप्रतियोगिताकः |
 तत्त्पदवत्ता च स्वाव्यवहितोत्तरविभक्तिवृत्तिआनुपूर्वीमद्विभक्तिप्रकृतित्व संबन्धेनेति वाच्यम् |
 एवं सति मैथिली रामदारा इत्यस्य समानवचनकत्वापत्तिः |
 उपदर्शितस्वतात्पर्येत्यादिसंबन्धविरहेण तादृशसंबन्धावच्छिन्नप्रतियोगिताकदारपदोत्तरविभक्त्यभावस्य मैथिलीपदोत्तरसुविभक्तौ सत्वात्तादृशविभक्तिप्रकृतित्वस्य मैथिलीपदे सत्वात् इति चेन्न |
 स्वतात्पर्यविषयसंख्याऽ विरुद्धत्वसंबन्धावच्छिन्न
प्रतियोगिकविभक्त्यभाववत्संख्याविवक्षा
विषयत्वाभाववद्विभक्ति
प्रकृतित्वस्य विवक्षणात् |
 तथा च न समानवचनकत्वापत्तिः, विशेष्यवाचकपदोत्तरजस् विभक्तेः स्वपदाऽग्राह्यतया तादृशव्यधिकरणसंबन्धावच्छिन्नप्रतियोगिताकोक्तविभक्त्यभाववती एकत्वसंख्या तद्विवक्षाविषयत्वाभावस्य सुविभक्तौ विरहादिति भावः |

	अनुगमे तु द्वितीयसंबन्धे विशेषः |
  स्वाव्यवहितोत्तरत्वेनाऽनुसन्धीयमानविभक्तिविशिष्टसंख्यानिष्ठविषयताकबोधजनकत्वप्रकारतानिरूपितेच्छीयविशेष्यत्वाभाववद्विभक्तिप्रकृतित्वसं |
 वै. स्वाभाववत्वसं |
 स्वाभावश्च स्वतात्पर्यविषय 
संख्याऽविरुद्धित्व 
संबन्धावच्छिन्न
प्रतियोगिताकः|
 
अथ दारपदस्य विशेषणपरत्वे मैथिली रामदारा इत्यादौ समानवचनकत्वापत्ति तादवस्थ्यम्,
मैथिलीपदोत्तरसुविभक्तितात्पर्य
विषयसंख्याऽविरुद्धत्व
संबन्धावच्छिन्नप्रतियोगिताक
भाववती बहुत्वसंख्यातद्विवक्षा विषयत्वाभावस्य दारपदोत्तरजस् 
विभक्तौ सत्वात् तादृशविभक्तिप्रकृतित्वस्य दारपदे सत्वात् इति चेन्न |
 
	नियतवचनकान्ययत्पदावत्वं यत्र तत्र स्वाव्यवहितोत्तरविभक्तिवृत्तिआनुपूर्वीमद्विभक्तिप्रकृतित्व--नियतवचनकान्यत्वोभयसंबन्धेन तत्पदवत्वस्य विवक्षणान्न दोषः |
 
	नियतवचनकत्वं च धर्मविशिष्टत्वम् |
 वै.स्वावच्छिन्नपरत्व--स्वविशिष्टशाब्दजनकतावच्छेदकविभक्तिनिष्ठविशेष्यतानिरूपिताऽव्यवहितोत्तरत्वसंबन्धावच्छिन्नप्रकारतावच्छेदकानुपूर्वीमत्वोभयसं |
 विशेष्यतायां स्ववै.-स्वाभाववत्वसं |
 स्वाभावश्च स्वावच्छिन्नविषयतानिरूपितसंख्यानिष्ठप्रकारताप्रयोजकविषयतावत्वसंबन्धावच्छिन्नप्रतियोगिताकः |
 विषयतावत्वं च स्वसमानाधिकरणसुब्विभाजकधर्मसामानाधिकरण्य 
स्वावच्छेदकानवच्छिन्नत्व--स्वनिरूपिताऽव्यवहितोत्तरत्व संबन्धावच्छिन्नविषयतावच्छेदकावच्छिन्नविषयतानिरूपितत्वै.तत्र्त्रितय सं |
 
स्वं स्त्रीत्वं तदवच्छिन्नपरत्वं-एवं स्वं स्त्रीत्वं तद्विशिष्टा या 
दारपदजन्यशब्दबोधजनकतावच्छेदिका--अव्यवहितोत्तरत्त्वसंबन्धावच्छिन्नदारपदत्वावच्छिन्नप्रकारतानिरूपितजस्त्वरूपानुपूर्व्यवच्छिन्नविभक्तिनिष्ठविशेष्यता तन्निरूपिताऽव्यवहितोत्तरत्वसंबन्धावच्छिन्नदारत्वरूपानुपूर्व्यवच्छिन्नप्रकारतावच्छेदकदारत्वरूपानुपूर्व्यीमत्वं च दारपदेस्ति |
 विशेष्यतायां स्ववैशिष्ट्यमपि स्वं स्त्रीत्वं 
तदवच्छिन्नविशेष्यतानिरूपित
बहुत्वसंख्यानिष्ठशाब्दबोधीय
प्रकारताप्रयोजिका अव्यवहितोत्तरत्त्वसंबन्धावच्छिन्न
दारपदत्वावच्छिन्नप्रकारतानिरूपितजस्त्वाच्छिन्नविशेष्यता भवितुं नार्हति, तत्र जसो बहुत्वाऽबोधकत्वात्, किन्तु घटा इतिज्ञानोपजस् विषयतैव, तादृशविषयतावत्वसंबन्धावच्छिन्नप्रतियोगिकस्त्रीत्वाभावो विभक्तिनिष्ठविशेष्यतायाम् |
 तादृशविषयतावत्वं विशेष्यतायाम् नास्ति, स्वं जस् विषयता 
तत्समानाधिकरण 
सुब्विभाजक प्रथमात्वसामानाधिकरण्यस्य, स्वनिरूपिताऽव्यवहितोत्तरत्व संबन्धावच्छिन्नप्रकारतावच्छेदक दारत्वावच्छिन्नप्रकारतानिरूपितत्त्वस्य च द्वयोः सत्वेपिजस् विषयतावच्छेदकानवच्छिन्नत्वविरहात् |
 
	विषयतावदन्यत्वं वा नियतवचनकत्वम् |
 विषयतावत्वं च-स्वावच्छेदकावच्छिन्नपरत्व--स्वनिरूपकबोधजनकत्वप्रकारतातात्पर्यविषयतावच्छेदकाकानुपूर्वीमत्व, स्वविशिष्टविषयताबोधजनकत्वप्रकारकजात्ययविषयतावच्छेदकाऽऽनुपूर्वीमत्वै.तत्र्त्रितयसं |
 स्व वै.स्वनिरूपितप्रकारतावच्छेदक
संख्यात्वव्याप्यधर्मातिरिक्त
तादृशधर्मावच्छिन्नप्रकारताकत्व स्वावच्छेदकावच्छिन्नत्वोभयसं |
 
	विषयतापदेन बहुत्वावच्छिन्नप्रकारतानिरूपितस्त्रीत्वावच्छिन्नविशेष्यता ग्राह्या |
 स्त्रीत्वावच्छिन्नविशेष्यतावच्छेदकीभूतास्त्रीत्वावच्छिन्नपरत्वस्य दारपदे सत्वेपि स्त्रीत्वावच्छिन्नविषयतानिरूपकशाब्दबोधजनकत्वप्रकारकतात्पर्यविशेष्यतावच्छेदकभूतदारपदत्त्वरूपानुपूर्वीमत्वस्य च सत्वेपि बहुत्वत्वावच्छिन्नप्रकारतानिरूपितस्त्रीत्वावच्छिन्नविशेष्यताविशिष्टत्वं नास्ति, तादृशस्त्रीत्वावच्छिन्नविशेष्यतायाम् |
 तादृशविशेष्यतानिरूपित
बहुत्वत्वावच्छिन्नप्रकारता
वच्छेदकीभूतासंख्यात्व
व्याप्यैकत्वत्वावच्छिन्नप्रकारता
कत्वस्य स्त्रीपदजन्यबोधीयस्त्रीत्वावच्छिन्न
विशेष्यतायां सत्वेन" तादृशस्त्रीत्वावच्छिन्नविशेष्यतायां विरहेण स्वविशिष्टाविषयता अन्यैव, तादृशविषयताकबोधजनकत्वप्रकारकतात्पर्यविषयतावच्छेदकानुपूर्वीमत्वरूपतृतीयसम्बन्ध
विरहेण विषयतावदन्यत्वस्य दारपदे सत्वान्नियतवचनकत्वम् |
 उक्तसंबन्धत्रयेण घटत्वाद्यवच्छिन्नविशेष्यतावत्वस्य घटादिपदे सत्वान्न नियतवचनकत्वम् |
 
दारा इवाचरतीति विग्रहनिष्पन्नमाचारक्विबन्तदारपद
वृत्तिर्थाऽनुपूर्वी सैव स्त्रीवाचकदारपदेऽपि वर्तते, एवं च दारसदृशाचरणकर्तृत्वावच्छिन्न
विशेष्यतामादाय स्त्रीवाचकदारशब्दे नियतवचनकत्वानुपपत्तिरतः स्वावच्छेदकावच्छिन्नपरत्वनिवेशः |
 तथा च स्त्रीवाचकदारपदस्य तादृशविशेष्यतावच्छेदकीभूतदारसदृशाचरणकर्तृत्वावच्छिन्नपरत्वाभावानुपपत्तिः |
 
	द्वितीयसंबन्धाऽनिवेशे एकत्वप्रकारतानिरूपितस्त्रीत्वावच्छिन्नविशेष्यतामादाय दारपदस्य नियतवचनकत्वानुपपत्तिः--एकत्वप्रकारतानिरूपितस्त्रीत्वावच्छिन्नविशेष्यतावच्छेदकीभूतस्त्रीत्वावच्छिन्नपरत्वस्य दारपदे सत्वात् |
 एवं तादृशविशेष्यताविशिष्टा या बहुत्वप्रकारतानिरूपितस्त्रीत्वावच्छिन्नविशेष्यता तन्निरूपकबोधजनकत्वप्रकारकतात्पर्यविषयतावच्छेदकानुपूर्वीमत्वस्य च तत्र सत्वात् |
 एवं तादृशविशेष्यतायां तादृशविशेष्यतावैशिष्ट्यमपि, स्वपदग्राह्यतादृशविशेष्यतानिरुपितप्रकारतावच्छेदकसंख्याव्याप्यैकत्वभिन्नबहुत्वप्रकारतानिरूपितत्वस्य स्वावच्छेदकवच्छिन्नत्वस्य च सत्वात् |
 द्वितीयसंबन्धनिवेशे तु तादृशविशेष्यतानिरूपकबोधजनकत्वप्रकारकतात्पर्यविशेष्यतावच्छेदकानुपूर्वीमत्वस्य दारपदे विरहेण विषयतावदन्यत्वस्य सुवचत्वात् |

	तृतीयसंबन्धाऽनिवेशेपि तद्दोषतादवस्त्थम् |
 तत्रापि स्वावच्छेदकवच्छिन्नत्वाऽनिवेशे स एव दोषः |
 बहुत्वप्रकारतानिरूपितविशेष्यताया एव संबन्धत्रयेण दारपदे सत्वात् |
 बहुत्वप्रकारतानिरूपितस्त्रीत्वावच्छिन्नविशेष्यताविशिष्ट्या या या दारसदृशाचरणकर्तृत्वावच्छिन्नविशेष्यता तन्निरूपकदारसदृशाचरणकर्तृविषयकबोधजनकतावच्छेदकीभूतक्विबन्तदारपदत्वावच्छिन्नानुपूर्वीमत्वस्य दारपदे सत्वात् |
 अस्ति च तादृशविशेष्यताविशिष्ट्यमपि तादृशविशेष्यतानिरुपितप्रकारतावच्छेदकबहुत्वभिन्नैकत्वप्रकारतानिरूपितत्वस्य च तत्र सत्वात् |
 प्रथमद्वितीययोः संबन्धसत्वाच्च |
 तन्निवेशे च तादृशविशेष्यतावच्छेदकीभूतस्त्रीत्वावच्छिन्नत्वस्य तत्र विरहेण "दारसदृशाचरणकर्तृत्वावच्छिन्नत्वस्यैव तत्र सत्वेन" तृतीयसंबन्धाभावान्नानुपपत्तिः |

अत्र स्वार्थनिष्ठाऽभेदसंबन्धा वच्छिन्नप्रकारतानिरुपित विशेष्यताप्रयोजकत्व-
स्वोत्तरविभक्त्यर्थतावच्छेदकीभूत
धर्मावच्छिन्नसंख्यानिष्ठप्रकारता
निरुपितविशेष्यताप्रयोजकत्वोभयसंबन्धेन यत्र विशेषणवाचकपदवत्वं तत्र समानवचनकत्वमित्येव कथं नोक्तम् |
 न च 
विशेषणपदोत्तरविभक्तेर्निरर्थकतामते नीलो घट इत्यत्र समानवचनकत्वापपत्तिरिति वाच्यम् |
 स्वोत्तरविभक्तिवृत्त्यानुपूर्व्यवच्छिन्नशक्ततानिरुपितशक्यतावच्छेदकजात्यवच्छिन्नप्रकारतानिरुपितविशेष्यताप्रयोजकत्वस्य द्वितीयसंबन्धस्थाने विवक्षणात् |
 नच मैथिली रामदारा इत्यादौ मैथिल्या विशेषणत्वविवक्षणां समानवचनकत्वानुपपत्तिरिति वाच्यम् |
नियतवचनकान्यत्वस्य विवक्षणादिति विभावनीयम् |
(वि-२)
	(वि-१)अतएवेति |
 ईदृशनियमाङ्गीकारादेवेत्यर्थः |
 परूरव आर्द्रवसौ विश्वेदेवा इति |
 परूरव आर्द्रवसौ पार्वणे समुदाहृतौ इति वाक्यम् |
 अत्र विश्वेदेवा इत्याव्याहृत्य पार्वणे विश्वेदेवाः परूरव आर्द्रवसौ समुदाहृतौ इत्यन्वयः |
 द्वित्वविशिष्टयोः परूरव आर्द्रवसौः प्रभृत्योरिति |
 प्रभृतिग्रहणं विशेष्यवाचकविश्वेदेवपदोत्तरविभक्तितात्पर्यविषयबहुत्वसंख्यायाः अन्वययोग्यतां सूचयितुम्, विश्वेदेवानां बहुत्वात् |

	तथा च द्वित्वविशिष्टपरूरवआर्द्रवोऽभिन्ना बहुत्वविशिष्टविश्वेदेवा इति बोधः |
 न च बहुत्वविशिष्टेषु विश्वेदेवेषु द्वित्वविशिष्टयोः परूरव आर्द्रवसोरन्वये द्वौ बहव इति प्रयोगापत्तिरिति वाच्यम् |
 विशेषयतयेत्यस्य परंपरया विशेषणयतयेत्यर्थात् |
 परंपरा च स्वघटितसमुदायत्ववदभेद एव |
 स्वं परूरव आर्द्रवश्च |
 तादृशसमुदायत्वे द्वित्वान्वयः |
 तथा च द्वित्वाविशिष्टपरूरव आर्द्रवोघटितसमुदायत्ववदभिन्नाविश्वेदेवा इति बोधः |
 तद्वाचकपदस्य |
 परूरवआर्द्रवोवाचकपदस्य |
 द्विवचनान्तता |
 न समानवचनकत्वमिति शेषः |
 तथा च विशेष्यवाचकविश्वेदेवपदोत्तर विभक्तितात्पर्यविषयीभूत बहुत्वसंख्याविरुद्धद्वित्वसंख्यायाः परूरव आर्द्रवोरूपविशेषणपदोत्तरविभक्त्या विवक्षितत्त्वान्न समानवचनकत्वमिति भावः |

विश्वेदेवानां बहुत्वेपि तद्विरुद्धद्वित्वसंख्याविशिष्टयोरेव परूरवआर्द्रवसोस्तत्र तत्र कर्मणि पूज्यत्वस्य प्रतिपिपादयिषितत्वादिति ध्येयम् |
 |

	वेदाः प्रमाणमित्यत्र समानवचनकत्वभावामुपपदयति |
 वेदाः प्रमाणमित्यत्र चेति |

विशेषणपदोत्तरविभक्त्येति |
 विशेषणीभूतप्रमाणपदोत्तरसुविभक्त्या इत्यर्थः |
 एकत्वं विवक्षितमिति |
 तथा च वेदपदोत्तरजस् विभक्तितात्पर्यविषयबहुत्व संख्याविरुद्धैकत्व संख्यायाः प्रमाणपदोत्तरसुविभक्त्या विवक्षिततत्त्वान्न समानवचनकत्वमिति भावः |
 		
	ननु एकत्वं प्रकृत्यर्थे प्रमाणे बाधितम्, तेषां बहुत्वादित्यत्र आह |
 तच्चेति |
 एकत्वं चेत्यर्थः |
 प्रकृत्यर्थतावच्छेदके इति |
 ननु प्रकृत्यर्थप्रमाणानां बहुत्वेपि नानैकत्वानां प्रत्येकमन्वयेनैव सामंजस्ये प्रकृत्यर्थतावच्छेदके तदन्वयानुधावनं किमर्थमिति चेन्न |
 नहि एकत्वमात्रमेकवचनार्थः |
 किन्तु सजातीयद्वितीयरहितत्वम्, तच्च 
स्वसजातीयनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वरूपम् |
 तथाच चालनीन्यायेन प्रमाणगतैकत्वे तादृशभेदप्रतियोगितावच्छेदकत्वस्यैव सत्वादयोग्यत्वप्रसंगात् |
 न च प्रकृत्यर्थतावच्छेदकरूपेण सजातीयप्रमाणे प्रमाणत्त्वगतैकत्वस्याऽसत्वेन तत्र सजातीयनिष्ठभेदप्रतियोगितानवच्छेदकत्वविरहेण योग्यतायास्तथाप्यनुद्धार इति वाच्यम् |
 यत्र प्रकृत्यर्थतावच्छेदके एकत्वान्वयस्तत्र भेदीयप्रतियोगितावच्छेदकता स्वाश्रयाश्रयत्वसम्बन्धावच्छिन्ना ग्राह्या |

	प्रमितिकरणत्वे इति |
 करणत्वसामान्यं हि व्यापारसम्बन्धावच्छिन्नकारणत्वम् |
 कारणत्वं तु तादात्म्यादिविभिन्नसम्बन्धावच्छिन्नकारणत्वम्, न तु व्यापारसम्बन्धावच्छिन्नं व्यापारेऽव्याप्तेः, तस्यापि कारणत्वस्येष्टत्वात् |
 कारणत्वकरणत्वयोरयमेव विशेषः |

	प्रमाणत्वं तु प्रमात्त्वन्यूनवृत्तिधर्मावच्छिन्नप्रमानिष्ठकार्यतानिरूपितव्यापारसम्बन्धावच्छिन्नकारणत्वम् |
प्रमात्वं चानुगतमन्यत्र स्पष्टम् तथाच प्रमिति कारणत्वे एकत्वान्वये एकत्वविशिष्टप्रमितिकरणत्ववदभिन्ना वेदाः इति बोधः |
 
ननु एकत्वान्वयितावच्छेदकत्वस्य शाब्दप्रमितिकरणतात्वस्याऽऽश्रयभेदप्रयुक्तप्रमितिकारणताया भिन्नतया तद्भेदेन प्रमितिकरणतात्वस्य भिन्नत्वात् कथं परिष्कृतैकत्वान्वय इत्यत्र आह |
 शब्दत्वावच्छिन्नमिति |
 तथा च शब्दत्वस्यैवाऽन्वयिताच्छेदकतया तस्य चैकत्वात्तदवच्छिन्नस्य प्रमितिकारणतात्वस्याप्येकत्वेन तत्रैकत्वान्वयाऽबाधात् |
 
नीलाऽभिन्नो घट इति शाब्दबोधं प्रति नीलो घट इति वाक्यविशेषः कारणमिति रीत्या तत्तच्छाब्दं प्रति तत्तच्छब्दस्य कारणत्वमिति विशेषकार्यकारणभावे यद्विशेषयोः 
कार्यकारणभावस्तत्सामान्ययोरपीति न्यायेन शाब्दत्वावच्छिन्नं प्रति शाब्दत्वेन सामान्यतः कार्यकारणभावोपि वाच्यः |
 सामान्यधर्मावच्छिन्नकारणताया सामान्यधर्मस्वरूपतया कारणताया ऐक्येन तत्रैकत्वान्वयोपि निराबाध एवेत्याशयेन "शाब्दप्रमाणकत्व च शब्दत्वावच्छिन्नं यावच्छब्दनिष्ठमेकमेवेति नायोग्यते"ति भट्टाचार्येणोक्तम् |
(वि-१)
 	(वि-२)(१)-अत्रेदं चिन्त्यते |
 शाब्दप्रमाकरणत्वमित्यस्य यदि शाब्दत्वप्रमत्वोभयधर्मावच्छिन्नकार्यतानिरूपितकारणत्वमर्थः--तदा प्रमात्वस्य कार्यतावच्छेदकत्वेपि शब्दत्वावच्छिन्नकारणतानिरूपितकार्यताया भ्रमप्रमासाधारण्येन शाब्दप्रमात्वस्य कार्यतान्यूनवृत्तित्वेन कार्यतानवच्छेदकत्वात् |
 वस्तुतः प्रमात्वमर्थसमाजग्रस्तम् |
 तत्वं च वस्तुसद्भावाधीनत्वम्, विशेष्यप्रकारज्ञानसामग्रीप्रयोज्यत्वमिति यावत् |
 एतेन प्रमात्वस्य कार्यतानवच्छेदकत्वे प्रमाया आकस्मिकत्वापत्तिरिति निरस्तम् |
 यदि प्रमानिष्ठशाब्दत्वावच्छिन्नकार्यतानिरूपितकारणत्वमर्थः--तदा प्रमात्वस्योपलक्षणतया शाब्दत्वावच्छिन्नकार्यतानिरूपितव्यापारसंबन्धावच्छिन्नकारणत्वस्य प्रसिद्धतया तदप्रसिद्धिवारणेपि तादृशकारणत्वस्य वह्निना सिञ्चतीति वाक्येपि सत्वेन तत्रापि प्रमाणत्वव्यवहारापत्तेरिति चेन्न |
 शाब्दत्वावच्छिन्नकार्यतयाः शाब्दत्वावच्छिन्नकारणतानिरूपितायाः भ्रमप्रमासाधारणप्येपि प्रमावृत्तित्वविशिष्टायास्तयाः प्रमावृत्तित्ववत्तन्निरूपितकारणतापि प्रमाजनकवाक्ये एवेति नोक्तवाक्यस्य प्रमाणत्वप्रसक्तिः |
 तथाच प्रमात्वन्यूनवृत्तिशाब्दत्वघटितधर्मावच्छिन्नकार्यतानिरूपितकारणत्वमेव तदर्थः |
 
वस्तुतः प्रमात्वन्यूनवृत्तिशाब्दत्वघटितो 
धर्मः नीलाभिन्नो घट इत्यादि
तत्तच्छाब्दवृत्तित्वमेव 
तदवच्छिन्नकार्यतानिरूपित
कारणता न शाब्दत्वावच्छिन्ना किन्तु तत्तच्छाब्दत्वा
वच्छिन्नैवेति
सामान्यधर्मावच्छिन्नत्वविरहेण कारणत्वस्य नानात्वेन "एकमेवेति" ग्रन्थाऽसंगतिरतः शाब्दत्वजातौ एकत्वान्वयः |
 तथाच प्रमाणपदोत्तरस्वर्थैकत्वस्य शाब्दत्वजातावन्वयेन एकत्वविशिष्ट "प्रमात्वन्यूनवृत्ति" शाब्दत्वघटितधर्मावच्छिन्नकार्यतानिरूपितकारणतावदभिन्ना वेदा इति बोधः |
 एकत्वस्य स्वाश्रयप्रमात्वन्यूनवृत्तिशाब्दत्वघटितधर्मावच्छिन्नकार्यतानिरूपितत्वसम्बन्धेन तादृशप्रमाकरणत्वेऽन्वयबलात्कथंचिदेकमेवेति ग्रन्थः संगमनीयः |
 न च तादृशकारणतायाः प्रमाणीभूतशब्दनिष्ठत्वेन शब्दत्वावच्छिन्नं यावच्छब्दनिष्ठमित्यस्याऽसंगतिरिति वाच्यम् |
 शब्दत्वावच्छिन्नमित्यस्याऽऽनुपूर्व्यवच्छिन्नमित्यर्थात् |
 यावच्छब्दनिष्ठमित्यस्य च प्रमाणशब्दनिष्ठमित्यर्थात् |
 
(१)-न च लाङ्गूले शोभनान्वयतात्पर्येण शोभनः 
पशुरित्यादिप्रयोगस्य स नित्य इति प्रयोगस्य चापत्तिः. 
पशुपदजन्योपस्थितेर्विशेष्यता सम्बन्धेन लाङ्गूले सत्वात्, एवं जातावपि तत्पदजन्योपस्थितिर्बोध्येतिवाच्यम् |
 कारणतावच्छेदककोटौ मुख्यत्वनिवेशेन दोषाभावात् |
नचैवमपि व्यतिरेकव्यभिचारः, लाङ्गूले 
लोमनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधस्य सत्वादिति वाच्यम् |
 कार्यतावच्छेदककोटावपि विशेष्यतायां मुख्यत्वस्य निवेशेनीयत्वात् |
 तथा च लाङ्गूले मुख्यविशेष्यतासम्बन्धेन शाब्दबोधस्याप्यभावान्न व्यभिचारः |
 न च कार्यतावच्छेदककोटौ मुख्यत्वनिवेशे पशुपदार्थतावच्छेदकीभूतलाङ्गूले शोभनाद्यभेदान्वयापत्तिः, कार्यतावच्छेदकानाक्रान्तत्वादिति वाच्यम् |
 पदार्थान्तरनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेनैव शाब्दबुद्धित्वस्य कार्यतावच्छेदकत्वात् |
 लोमस्य तु पदार्थान्तरत्त्वाभावात् |
 पदार्थीन्तरत्वस्य केवलान्वयितया लोमस्यापि पदार्थान्तरत्वाद् व्यभिचारस्तदवस्थ इति चेद् |

	विशेष्यताविशिष्टविशेष्यतासम्बन्धेन शाब्दबोधं प्रति मुख्यविशेष्यतासम्बन्धेनोपस्थितेः कारणत्वात् |
 वै..स्वतादात्म्य-स्वप्रयोजकवृत्तिज्ञानीयविषयतानिरूपितविषयत्वप्रयोज्यविषयतानिरूपितत्वोभयसं |
 तथा च विशेष्यतापदेन लाङ्गूलनिष्ठविशेष्यतामादाय तत्वात्तादात्म्यस्य स्वपदग्राह्यतादृशविशेष्यताप्रयोजकपदवृत्तिज्ञानीय "लाङ्गूलवन्निष्ठ" विषयतानिरूपितविषयत्वाऽप्रयोज्यशाब्दबोधीयशोभननिष्ठ "प्रकारतात्मक" विषयतानिरूपितत्वस्य च लाङ्गूलविषयतायां सत्वेन कार्यतावच्छेदकानाक्रान्ततया तत्र मुख्यविशेष्यतासम्बन्धेन पशुपदजन्योपस्थितेरभावान्नापत्तिः |
 लोमनिष्ठप्रकारतात्मक विषयतायां 
तादृविषयत्वाऽप्रयोज्यत्वविरहेण तादृशशाब्दबुद्धित्वस्य कार्यतावच्छेदकानाक्रान्ततया तत्र मुख्यविशेष्यतासम्बन्धेन पशुपदजन्योपस्थितेरसत्वेपि न क्षतिः |
 
	तथा च नित्यो घट इत्यत्र नापत्तिः, विशेष्यताघटत्वनिष्ठा तद्विशिष्टा सैव, स्वतादात्म्यस्य स्वप्रयोजकघटपदवृत्तिज्ञानीयघटनिष्ठविषयतानिरूपितविषयत्वप्रयोज्यशाब्दबोधीयत्वा
नित्यनिष्ठप्रकारतानिरूपितत्वस्य च सत्वात्, तादृशविशेष्यतासम्बन्धेन शाब्दबोधस्य घटत्वे सत्वेन तत्र मुख्यविशेष्यतासम्बन्धेनोपस्थितेरभावात् |
 तुल्ययुक्त्या वेदाः प्रमाणमित्यत्रापि प्रमाणत्वे एकत्वान्वयानुपपत्तिः |
 प्रमाणत्वे मुख्यविशेष्यतासम्बन्धेनोपस्थितेरभावात् |
(वि-२)
वि-१)नचेति |
 एवमितिशेषः |
 एकदेशान्वये इति यावत् |
 पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेनेति व्युत्पत्तिः |
 आश्रयतासंबन्धावच्छिन्नपदजन्यबोधविषयत्वप्रकारतानिरूपितेश्वरीच्छीयविशेष्यतावान्पदार्थः |
 अवच्छेदकतासंबन्धावच्छिन्नपदजन्यबोधविषयत्वप्रकारतानिरूपितभगवदिच्छीयविशेष्यतावान्पदार्थैकदेशः |
 प्रकृते च प्रमाणपदार्थैकदेशे प्रमाणत्वे "प्रमितिकरणत्वे" एकत्वान्वयो 
न संभवति व्युत्पत्तिविरोधादिति भावः |
 एतस्या व्युत्पत्तेरङ्गीकारादेव घटत्वे नित्यान्वयतात्पर्येण नित्यो घट इत्यस्य नापत्तिः,घटत्वस्य पदार्थैकदेशत्वात् |
 न च स्वरूपत एव घटपदादुपस्थिते घटत्वे नित्यान्वयो न संभवति, अन्वयितावच्छेदकरूपेणोपस्थित्यभावादिति वाच्यम् |
 जातित्वविशिष्टजातिमत्तात्त्पर्यकतत्पदघटितस्य जातावन्वयतात्पर्येण स नित्य इति वाक्यस्य प्रमाण्यापत्तेः |
 
	कार्यकारणभावस्तु विशेष्यतासम्बन्धेन शाब्दबोधं प्रति विशेष्यतासम्बन्धेनोपस्थितिः कारणमित्याकारकः |
 एवं च घटत्वे विशेष्यतासम्बन्धेन घटपदजन्योपस्थितेरभावान्नोक्तापत्तिः(१) |
(वि-१)
	(वि-१) संपन्नो व्रीहिरित्यारित्यत्र व्रीहिरित्यापदोत्तरसुविभक्त्यर्थैकत्वस्य व्रीहिरित्यावन्वयो न संभवति,एकत्वविशिष्टसंपत्तिविशिष्टस्याऽभेदाऽन्वयाऽसंभवात्, अनिर्धारितबहुत्वसंख्या हि संपत्तिः |
 एवं च व्रीहित्वजातौ एकत्वान्वयस्याऽऽवश्यकत्ववत्प्रमाणत्वेपि एकत्वान्वयस्य संभव इति उक्तव्युत्पत्तिसंकोच आवश्यक इत्याशयेनाह |
संपन्नो व्रीहिरिति |
 उक्तव्युत्पत्तिसंकोचस्येति |
 कार्यकारणभावज्ञानरूपाया उक्तव्युत्पत्तेः--पदार्थःपदार्थेनान्वेतीति व्युत्पत्तेः--संकोचस्य-सामान्यतः कार्यकारणभावज्ञाने अशतो भ्रमत्वकल्पनस्येत्यर्थः |
 
	अत्रेदं बोध्यम् |
 उक्तवाक्यरूपा न व्युत्पत्तिः, तथासति व्युत्पन्नोयमिति व्यवहारानुपत्तिःवाक्यस्य पुरुषनिष्ठत्वाभावात् |
 स्वानुकूलकृतिमत्वसम्बन्धेन पुरुषनिष्ठत्वेन तदुपपादनेपि अर्थज्ञानशून्ये व्युत्पन्न इति व्यवहारापत्तेः |
 ग्रन्थे व्युत्पादकत्वव्यवहारानुपपत्तेश्च |
 
	सामान्यतः कार्यकारणभावस्तु स्वतादात्म्य स्वप्रयोजकवृत्तिज्ञानीयविषयतानिरूपितविषयत्वाप्रयोज्यविषयतानिरूपितत्वोभयसम्बन्धेन विशेष्यताविशिष्टविशेष्यतासम्बन्धेन शाब्दबोधं प्रति मुख्यविशेष्यतासम्बन्धेनोपस्थितिः कारणमित्याकारकः |
 तथाच व्रीहिरित्यात्वे मुख्यविशेष्यतासम्बन्धेनोपस्थितेरभावादन्वयबोधानुपपत्तिरिति भावः |
 
	नच कार्यतावच्छेदकीभूतविशेष्यतासम्बन्धे व्रीहिरित्यापदाऽप्रयोज्यत्वं-व्रीहिरित्यात्वं--प्रमाणत्वाद्यवृत्तित्वं वा निवेशनीयम्, तथा च पदाऽप्रयोज्या-व्रीहिरित्यात्व--प्रमाणत्वाद्यवृत्तिर्वा या विशेष्यताविशिष्टविशेष्यतां तत्संबन्धेन शाब्दंप्रतीत्युक्तौ न दोषः |
अथवा मुख्यविशेष्यत्वमनुपादाय 
मुख्यविशेष्यताभिन्नत्वव्रीह्यादिपदाऽप्रयोज्यत्वोभयाभाववद्विशेष्यतासंसर्गेणोनोपस्थितेः कारणत्वोक्तौ न दोष इति वाच्यम् |
 तथापि व्रीहिरित्यात्वे एकत्वस्येव नित्यपदार्थस्यापि अन्वयसंभवेन नित्यो व्रीहिरित्यारिति प्रयोगस्य प्रमाण्यापत्तेः |
 अत्रोच्यते |
 स्वादिप्रयोज्यैकत्वनिष्ठप्रकारतानिरूपितव्रीहिरित्यात्वनिष्ठविशेष्यताभिन्ना या विशेष्यताविशिष्टविशेष्यतां तत्संसर्गेण शाब्दं प्रति मुख्यविशेष्यतासम्बन्धेनोपस्थितेर्हेतुत्वोक्तौ न दोषः |
 नित्यो व्रीहिरित्यारित्यादौ एकत्वनिष्ठप्रकारतानिरूपितविशेष्यतातोनित्यनिष्ठप्रकारतानिरूपितविशेष्यताभिन्नैवेति नोक्तदोषतादवस्थ्यम् |
 विभक्तयप्रयोज्यप्रकारतानिरूपितविशेष्यतासंबन्धो वा कार्यतावच्छेदकः, तथाच न व्यभिचारः, स्वर्थैकत्वनिष्ठप्रकारताया विभक्तिप्रयोज्यत्त्वात् |

	यदि चेति |
 विवादप्रदर्शनार्थ |
 तथाहि-आकाशपदात्स्वरूपत उपस्थितस्याकाशस्य शाब्दबोधविषयत्वे अन्वयितावच्छेदकरूपेणैवान्वयिन उपस्थितेरपेक्षितत्वनियमाभावात् व्रीहिरित्यात्वेएकत्वान्वयस्वीकारात्केवलं पदार्थः पदार्थेनान्वेतीति नियमसंकोचो दोषः |
 शब्दाश्रयत्वादिनोपस्थितस्यैवाकाशास्य शाब्दबोधविषयत्वोपगमे व्रीहिरित्यात्वेऽन्वयोपगमे अन्वयितावच्छेदकरूपेणेत्यस्य-पदार्थः पदार्थेनान्वतीतिनियमद्वयस्य संकोचः, अतो व्रीहावेव एकत्वान्वयः स्वीकार्यः |
 अस्मिन्पक्षे च संख्यायाः पर्याप्तिसम्बन्धेनैवान्वय इति नियमस्य संकोचः, परंपरासंबन्धस्य कल्पने च दोषः |

	स्वाश्रयेति |
 स्वं-एकत्वं-तदाश्रयीभूतं प्रकृत्यर्थतावच्छेदकं-व्रीहिरित्यात्वं- तद्वत्वसम्बन्धेनेत्यर्थः |
 प्रकृत्यर्थेएवेति |
 व्रीहावेवेत्यर्थः |
 एवकारेण व्रीहिरित्यात्वस्य व्यवच्छेदः |
 व्रीहिरित्यात्वे एकत्वान्वये बाधकमाह |
 व्रीहिरित्यात्वजातेरिति |
 अस्यान्वयितावच्छेदकरूपेणाऽनुपस्थितेरित्यनेनाऽन्वयः |
 व्रीहित्वजातावन्वयपक्षे व्रीहित्वमन्वयितावच्छेदकं तेन 
रूपेणाऽनुपस्थितेरित्यर्थः |

अस्यान्वयितावच्छेदकतया संभाव्यमानं यद्रूपं 
तद्रूपेणाऽनुपस्थितेरिति यावत् |
 तेन प्रकृतेऽन्वयिता
वच्छेदकस्याऽप्रसिद्धावपि न क्षतिः |
 तत्र हेतुः स्वरूपतो व्रीह्यादि
पदशक्यतावच्छेदकतयेति |
 तत्र |
 व्रीहिरित्यात्वे |
 पदार्थान्तरस्य |
 सुविभक्त्यर्थैकत्वस्य |
 अन्वयानुपपत्तेरिति |तथाचाऽऽकाङ्क्षाभास्य
संबन्धावच्छिन्नप्रकारतानिरूपित
विशेष्यतासम्बन्धेन शाब्दबोधे किञ्चिद्धर्मावच्छिन्न
विशेष्यतासम्बन्धेनोपस्थितिः कारणमिति कार्यकारणभावमूलिका "अन्वयितावच्छेदकरूपेणान्वयिनः 
उपस्थितिरपेक्षणीयेति" नियमोपपत्तिः |
न चाऽनया पदार्थः पदार्थेनान्वेतीत्यस्य गतार्थता |
 लोम्नि पशुभेदान्वयतात्पर्येण पशुरपशुरिति प्रयोगवारणाय तस्याः आवश्यकत्वात्, अन्वयितावच्छेदकीभूतलोमत्वेन लोम्नः उपस्थितत्वात् |
 नापि पदार्थः पदार्थेनान्वेतीत्यनया तस्याः गतार्थता |
 घटघटत्वे घटपदाद्वोद्धव्ये इत्याकारकशक्तिज्ञानाधीनायां घटघटत्वयोः विश्टंखलभावेनोपस्थितौ घटत्वेऽभेदान्वयतात्पर्येण नित्यो घट इत्यादेः प्रमाण्यवारणाय तस्या आवश्यकत्वात् |
किंच प्रतिबध्यप्रतिबन्धक
भावानुरोधेनापि सा स्वीकार्या, हृदोवन्ह्यभाववानिति निश्चयस्य द्रव्यं वह्निमदितिबुद्धिं प्रत्यविरोधित्वात् |
 प्रकृतेपि |
 वेदाः प्रमाणमित्यादावपि |
 ईदृस्येव गतिः |
 यथा स्वाश्रयव्रीहित्ववत्तासम्बन्धेन व्रीहित्वेकत्वावन्वयेन संपन्नो व्रीहिरित्यत्र प्रमाण्योपपत्तिरूपा गतिः तथा स्वाश्रयप्रमाणत्ववत्वसम्बन्धेन प्रमाणे एकत्वान्वयेन प्रमाण्योपपत्तिरूपा गतिरित्यर्थः |
तथाच न तदर्थं व्युत्पत्तिसंकोच इति भावः |
 
एकमात्रवृत्तिएकत्वसंख्याया "अनिर्थारितबहुत्वसंख्यात्मक" संपन्नत्वन्यूनवृत्तितया तदनुयोगितावच्छेदकत्वं न संभवः, एकत्वसामान्यस्य चाऽतिप्रसक्तत्वेन तदसंभवात्, किन्तु 
एतद्देशविद्यमानव्रीहित्व समानाधिकरणैकत्व 
सामान्यस्य तदनुयोगिता वच्छेदकत्वमुपपादनीयम्, एवं च जातावेकत्वभानोपगमोऽनुचितः |
 तथाच न पदार्थः पदार्थेनेत्यादिनियमविरोधइतिमतं दूषयितुमुपन्यस्यति |
 यत्त्विति |
 एकवचनोपस्थितानि नानैकत्वानीति |
 सुपदादेकत्व बोद्धव्यमितीच्छात एकत्वत्वरूपेणानेकेषु एकत्वेषु शक्तिग्रहः ततो नानैकत्वानामुपस्थितिरिति भावः |
 
अथ "एकवचनोपस्थितानि नानैकत्वानीति" इत्यनेन 
नानैकत्वानामुपस्थितत्वोक्तिरसंगता,शाब्दबोधे अपूर्वव्यक्तिभानाय उपस्थितिशाब्दबोधयोः समानप्रकारकत्वेनैव कार्यकारणभावस्य सिद्धान्ततया एकत्वत्वेन यक्तिंचिदेकत्वोपस्थितावपि (नानैकत्वोपस्थितिविरहेपि)शाब्दबोधे योग्यानां नानैकत्वानाभानसंभवात् |
 न च शाब्दबोधविषयसकलव्रीहिषु एकत्वभानं न विवक्षणीयम्, निष्प्रयोजनत्त्वादिति वाच्यम् |
 अयं द्वौ इति प्रयोगवारणाय भासमानसंख्यानुयोगितावच्छेदकतया संख्याभानं स्वीकरणीयम् |
 संपन्नो व्रीहिरितिग्रन्थस्यैकत्वत्वजातीयेषु संपन्नत्वानुयोगितावच्छेदकत्त्वोपादानपरत्वेन संख्याभानस्यावश्योपेयत्वात्, अन्यथा "प्रत्येकं नानाव्रीहिषु" इत्याद्युक्तिवै.फल्यात्, यत्किंचिदव्रीहिव्यक्तौ यत्किंचिदेकत्वान्वयेनापि प्रमाण्यस्याऽक्षतेरिति चेन्न |
 सामान्यलक्षणास्वीकारापक्षे एवोक्तग्रन्थः, तत्पक्षे समानविषयतयैवोपस्थितिशाब्दयोः कार्यकारणभाव इति सकलैकत्वस्योपस्थितत्त्वापेक्षाऽस्तीति नासंगतिः |
 नानैकत्वानामेकव्रीहिरित्या अन्वयभ्रमवारणाय प्रत्येकमिति |

एकत्वं न संख्यारूपं किन्तु पारिभाषिकम्, तच्च व्रीहौ नोपयुज्यते इत्याशयेनाह |
 तदसदिति |
 स्वसजातीयेति |
 अत्र घटोस्तीत्यादौ स्वंघटः वक्ष्यमाणरीत्या तत्सजातीयः स एव 
तन्निष्ठभेदप्रतियोगिताऽनवच्छेदकत्वस्य तदेकत्वे प्रसिद्धिः,संपन्नोव्रीहिरित्यत्र स्वपदग्राह्यव्रीहिसजातीयव्रीह्यन्तरनिष्ठभेदप्रतियोगितावच्छेदकत्वस्यैव तदेकत्वे सत्वेन तादृशभेदप्रतियोगितानवच्छेदकत्वाऽप्रसिद्धिरतो व्रीहित्वजातौ एकत्वान्वयः |
 
	 ननु एवमपि स्वसजातीयव्रीहिनिष्ठभेदप्रतियोगितावच्छेदकत्वस्य व्रीहित्वगतैकत्वे सत्वात्पुनरप्रसिद्धिः |
 न च भेदीयप्रतियोगितावच्छेदकतायां स्वाश्रयप्रकृत्यर्थतावच्छेदकत्वसम्बन्धावच्छिन्नत्वं निवेशनीयमिति वाच्यम् |
 तथासति तादृशसम्बन्धावच्छिन्नावच्छेदकताकप्रयोगिताकभेदाऽप्रसिद्धेरिति चेन्न |
 स्वसजातीयनिष्ठभेदप्रतियोगितावच्छेदकत्वाभावस्य निवेशनीयत्वात् |
 अभावश्च स्वाश्रयप्रकृत्यर्थतावच्छेदकत्वसम्बन्धावच्छिन्नावच्छेदकताप्रयोगिताकत्वस्वरूपसम्बन्धावच्छिन्नप्रयोगिताकः |
 प्रकृते च तादृशाभावस्य व्यधिकरणसम्बन्धावच्छिन्नप्रयोगिताकतयां सर्वत्र सत्वेनाऽप्रसिद्ध्यभावात् |
एवं च तादृशावच्छेदकताया सम्बन्धावच्छिन्नत्वं न निवेशनीयम् |
 
	केचित्तु स्वसजातीयनिष्ठभेदप्रतियोगितावच्छेदकतासामान्ये यत्सम्बन्धावच्छिन्नत्वयन्निष्ठत्वोभयाभावस्तत्सम्बन्धेन तद्वत्वं समुदतार्थः इत्याहुः |
 
	अन्ये तु    स्वाश्रयप्रकृत्यर्थतावच्छेदकत्वसम्बन्धातिरिक्तसम्बन्धावच्छिन्नत्वंप्रकृत्यर्थतावच्छेदकगतैकत्वनिष्ठत्वोभयाभाववती याऽवच्छेदकता तदभाववदेकत्वं सजातीयद्वितीयरहितत्वमित्याहुः |

	नत्वेकत्वमात्रम् |
 अविशेषितैकत्वावच्छिन्नमात्रम् |
 तस्य |
 एकत्वस्य |
 वस्तुमात्रसाधारण्येन |
 केवलान्वयित्वेन |
 अर्थतएवेति |
 अर्थान्तरप्रतिपत्त्यर्थमवश्यप्रयोक्तव्यपदार्थादेवेत्यर्थः |
 एवकारेणैकत्वबोधनाय शब्दप्रयोगव्यवच्छेदः |
 लाभात् |
 ज्ञानात् |
 तथा च प्रकृतिं विना प्रत्ययस्य प्रयोगानर्हत्वेन प्रकृतिपदस्यावश्यप्रयोक्तव्यतया ततस्तदर्थलाभे तत्र शक्तिकल्पनमनुचितम्,सजातीयद्वितीयराहित्येन तु न प्रकृत्यर्थनियतम् इति तस्यानन्यलभ्यतया एकवचनार्थतासंभव इति भावः |
 अनुपयोगाच्चेति |
 एकत्वप्रतिपत्तेः फलमनेकव्यावृत्तिः, सा च एकत्वमात्रप्रतिपत्तेर्न संभवतीति विशेषस्य एकवचनार्थतेति भावः |

	अथ स्वसजातीयेत्यत्र स्वपदेन कस्य ग्रहणम्, न तावदेकत्वस्य, तद्ग्रर्न्थपर्यालोचनया प्रकृत्यर्थस्यैव साजात्यप्रतियोगित्वात् |
 नापि प्रकृत्यर्थस्य, स्वपदस्य हि साक्षात्परंपरया यः स्वार्थस्य विशेष्यः यश्च क्रियाकारकपदार्थस्तदुभयत्र श्कतिः, प्रकृते चोक्तस्वपदघटितवाक्यजबुद्धौ प्रकृत्यर्थो हि न स्वार्थघटितस्य विशेष्यः,तद्बोधकपदाऽभावात् प्रत्युत सजातीयद्वितीयरहितत्वस्यैव विशेष्यत्वात् |
 न हि अध्याहृतक्रियाकारकपदार्थोपिसः, अस्तीत्यादिक्रियापदानामेवाऽध्याहार्यतया उक्तराहित्यस्यैव तत्कारकतया प्रतीतेः |
 एवमत्र स्वपदेन प्रकृत्यर्थग्रहणे अग्रे स्वसमभिव्याहृतेत्यत्र स्वपदेन तस्यैव ग्रहणे तत्समभिव्याहृतत्वाप्रसिद्धिश्च, प्रकृत्यर्थस्य शब्दनात्मकत्वात् |
 नचाऽग्रे स्वपदेन एकवचनग्रहण संभवः, साजात्यस्य प्रतियोग्यनुयोगिउभयवृत्तित्वनियमेन एकवचनाऽवृत्तेः |
 वक्ष्यमाणधर्मस्य साजात्यरूपतानुपपत्तेश्चेति चेन्न |
 प्रकृत्यर्थे वर्तमानमित्यध्याहृत्य प्रकृत्यर्थस्य स्वपदेनोपादानसंभवात् तस्य च वर्तमानत्वरूपक्रियाकारकत्वात् |
एवं 
स्वसमभिव्याहृतेत्यस्य स्ववाचकपदसमभिव्याहृतेत्यर्थ इति ध्येयम् |

	अथ स्वसजातीयनिष्ठभेदप्रतियोगित्वाभाव एव सजातीयद्वितीयराहितत्वमस्तु किमवच्छेदकत्वोपादानेन |
 ननुभयभेदमादायाऽसंभव इति वाच्यम् |
 भेदेप्रतियोगिताविशिष्टान्यत्वस्य निवेशनीयत्वात् |
 वै..स्वनिरूपकत्वस्वसमानाधिकरण्योभयसं |
 उदासीनप्रतियोगितावारणाय स्वनिरूपकत्व दलम् |
भेदप्रतियोगितानवच्छेदकत्वविवक्षायामपि एकत्ववद् गगनोभयभेदवारणाय तन्निवेशस्यावश्यकत्वादिति चेत् |
 इष्टापत्तेः |
 अत एकैकशब्दशक्तिविचारे स्वसजातीयनिष्ठभेदप्रतियोगित्वाभावस्यैव सजातीयद्वितीयराहितत्वरूपतोक्ता |
 
	वस्तुतो द्वेकयोर्द्विवचनैकवचने इति शक्तिग्राहकशास्त्रतः संख्यारूपद्वित्वसहचार्यत्संख्यारूपमेवै.कत्वम्, न तु तादृशप्रतियोगित्वाभाव रूपमतोऽवच्छेदकत्वपर्यन्तानुधावनम् |

	अतएव |
 विशिष्टैकत्वस्यैकवचनार्थत्वादेव |
 पशुना यजतेत्यादौ |
 पशुना यजेतेतिवाक्यजन्यबोधे |
 एकपशुकरणको यागे इष्टसाधनमिति बोधः |
 तादृशैकत्वस्य |

स्वसजातीयनिष्ठभेदप्रतियोगितानवच्छेदकत्वरूपैकत्वस्य |
 नादृष्टसिद्धिरिति |
 अनेकपशुसत्वे स्वसजातीयपश्वन्तरनिष्ठभेदप्रतियोगितावच्छेदकत्वस्यैवै.कत्वे सत्वादिति भावः |

	ननु स्वसजातीयत्वं स्ववृत्तिधर्मवत्वम्, स च धर्मो यदि पशुत्वं तदाऽप्रसिद्धिस्तदवस्थैवेत्यत आह |
 साजात्यं चेति |
 स्वसमभिव्याहृतेति |
 स्वपदं स्वपदबोधकपदपरम्, अत्र घटोस्तीत्यादौ स्वं प्रकृत्यर्थो घटादिः 
तद्बोधकघटपदसमभिव्याहृतं अत्र पदम्, अस्तिपदं च, तदर्थः एतद्देशवृत्तित्वं, तत्संसर्गः, स्वरूपसम्बन्धः संसर्गित्वं घटे सामानाधिकरणसम्बन्धेन तत्सर्गित्वविशिष्टं यत्प्रकृत्यर्थतावच्छेदकं घटत्वं तद्वत्वरूपेणेत्यर्थः |
 तथाचैतद्देशे एकघटसत्वे एतद्देशवृत्तित्वविशिष्टघटत्वेन रूपेण घटसजातीयः एतद् घट एव तन्निष्ठभेदप्रतियोगितानवच्छेदकत्वस्य तदेकत्वे सत्वात्तादृशैकत्वमेकवचनार्थः |

	पशुना यजतेत्यत्र स्वं पशुस्तत्सजातीयः स एव |
 तथाहि स्वं पशुस्तत्समभिव्याहृतयजघटत्वर्थयागसंसर्गित्वविशिष्टपशुत्ववत्वरूपेण स्वस्यैव स्वसजातीयत्वात्, तन्निष्ठभेदप्रतियोगितानवच्छेदकत्वस्य पशुत्वगतैकत्वे सत्वादेकत्वमुपपन्नम् |
 
यद्यपि उक्तरूपेण साजात्यं यागान्तरकरणपशुसाधारणं तत्तद्यागकरणत्वं च न समभिव्याहृतपदार्थःतेनरूपेण पदादनुपस्थितेः |
 तथापि स्वाश्रयनिष्ठभेदप्रतियोगिपश्वकरणकत्व, स्वाश्रयपशुकरणकत्वोभयसम्बन्धेनैकत्वस्य यागे अन्वया(१)न्नानुपपत्तिः |
(वि-१)
(वि-२) (१)अथात्र प्रत्ययार्थ संख्यायाः प्रकृत्यर्थेऽन्वयस्य सर्वानुभवसिद्धस्य विलयप्रसंग इति चेन्न |
 एकवचनस्यैकत्वत्वावच्छिन्न एव शक्तिः, परन्तु प्रकृते एकत्वस्यस्वाश्रयत्व स्वानाश्रयपशुकरणक यागकरणत्व सम्बन्धावच्छिन्नत्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदत्वोभयसम्बन्धेन पशावेशाऽन्वयात्तादृशान्वयबोधस्यैकवचनसाकाङ्क्षात्वात् |
 
एवं सम्पन्नोव्रीहिरित्यादौ स्वाश्रयप्रकृत्यर्थतावच्छेदकत्व
स्वाश्रयाश्रयभिन्नोयः 
प्रयोक्तुस्वत्ववान् |
 तद्वृत्तिसंपन्नत्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदत्वोभयसम्बन्धेनैकत्वप्रकारकव्रीहिविशेष्यकबोधे एकवचनसाकाङ्क्षात्वात् |
 
	यत्तु स्वपदार्थः स्वादिरिति |
 तन्न,साजात्यस्य प्रतियोग्यनुयोग्युभयवृत्तित्वेनैकवचनाऽवृत्तेः, स्वसमभिव्याहृतेत्यादिधर्मस्य साजात्यानुपपत्तेश्च |
 
	ननु संसर्गित्वं संसर्गानुयोगित्वं तदा पशुनायजतेत्यादौ पशुबोधकपदसमभिव्याहृत पदार्थायागस्तत्संसर्गित्वं न पशो यागनिरूपितकरणतासंसर्गित्वेन पशोरभावात्, प्रत्युत पशुकरणकत्वस्यैव यागे भानात् |
 न हि तुल्यवृत्तिवेद्यतया पशोरपि यागकरणतासंसर्गित्वेन भानं प्रामाणिकम्, प्रत्यक्षे एव तुल्यवृत्तिवेद्यतया भानोपगमादिति चेन्न |
 स्वसमभिव्याहृतपदार्थस्य संसर्गे यत्र, एवं स्वसमभिव्याहृतपदार्थे 
संसर्गो यस्येति व्युत्पत्त्या च 
प्रतियोगिताऽनुयोगिताऽन्यतरसम्बन्धेन 
तादृशसंसर्गवत्वमर्थस्तथा च नानुपपत्तिरिति ध्येयम् |
 
	प्रकृत्यर्थतावच्छेदके तादृससंसर्गित्ववै. सामानाधिकरण्यसम्बन्धेन |
 तच्च तादृससंसर्गितावन्निरूपितवृत्तितावत्वम् |
 संसर्गितावत्वं चात्र स्वरूपेण |
 वृत्तित्वं च प्रकृत्यर्थतावच्छेदकतावच्छेदकसं |
 तेन कालिकेनाऽधिकरणतां वृत्तितां वाऽऽदाय नाप्रसिद्धिः |
 
	स्वसमभिव्याहृतत्वं च स्वविशिष्टपदत्वम् |
 पदे स्ववै. स्वप्रयोज्यविषयतानिरूपितविषयताप्रयोजकत्व स्वभिन्नत्वोभयसं |
 निरूपकत्वं चात्र साक्षात्परंपरासाधारणम् |
 
	अथ स्वसमभिव्याहृतपदार्थविशिष्टप्रकृत्यर्थतावच्छेदकवत्वमेवोच्यतां किं संसर्गित्वं निवेशेनेति चेन्न |

	अत्र घटोस्तीत्यादौ घटपदसमभिव्याहृताऽत्रपदार्थैतद्देशवृत्तित्वंस्य 
कालिकसम्बन्धेन देशान्तरोघटसाधारणतया तद्विशिष्टघटत्ववद् 
वृत्तिभेदप्रतियोगितानवच्छेदकैकत्वाऽप्रसिद्धितादवस्थ्यात् |
 न च तदुपादानेति कालिकादिकमादाय तद्दोषतादवस्थ्यमितिवाच्यम् |
 संसर्गित्वस्याऽऽकाङ्क्षाप्रयोज्यसंसर्गवत्वार्थकत्वात् |

	अथ स्वसमभिव्याहृतयत्किंचित्पदार्थसंसर्गित्वं यदि विवक्षितम्, तदा नीलघटपीतघटोयवति अत्र नीलघटोस्तीत्यस्याऽनुपपत्तिः, नीलघटपदसमभिव्याहृताऽत्रपदार्थेतद्देशवृत्तित्वसंसर्गित्वस्य पीतघटे सत्वात्, तन्निष्ठभेदप्रतियोगितावच्छेदकत्वस्यैव नीलघटत्वगतैकत्वे सत्वात् |
 एवं भेजनकर्तृशयनकर्तृब्राह्मणद्वयवति अत्र ब्राह्मणोर्भुंक्ते इत्यस्य चानुपपत्तिः, 
ब्राह्मणपदसमभिव्याहृतैतद्देशवृत्तित्वसंसर्गित्वस्य शयनकर्तृब्राह्मणे सत्वात् |
 न च समभिव्याहृतयावत्पदार्थसंसर्गित्वं 
विवक्षणीयम्, तथा च नोक्तानुपपत्तिः, 
घटपदसमभिव्याहृत 
यावत्पदार्थान्तरनीलपदार्थसंसर्गित्वस्य पीतघटेऽभावादिति वाच्यम् |
यावत्वघटितकल्पे चत्वारः पक्षाः |
 तथाहि--यत्किंचित्संसर्गोग्राह्यः |
स्वसमभिव्याहृतयावत्पदार्थ निरूपितयत्किंचित्संसर्गित्वविशिष्टेत्यादि |
 2)-प्रकृतशाब्दबोधविषयो वा |
 तथा च स्वसमभिव्याहृतयावत्पदार्थनिरूपितप्रकृतशाब्दबोधविषयइत्यर्थः |
 3)-शाब्दबोधविषयो वा |
 तथा च स्वसमभिव्याहृतयावत्पदार्थनिरूपितशाब्दबोधविषयसंसर्गो वा इत्यर्थः |
 )शाब्दबोधविषयोपि साक्षात्परंपरासाधारणोवा |
 नाद्यः--नीलादेरपि कालिकसंसर्गस्य पीतघटादौ सत्वात्,
तन्निष्ठभेदप्रतियोगितानवच्छेदकत्वस्य नीलघटत्वगतैकत्वे सत्वात् |
 न द्वितीयः--कालिकेन नीलरूपवति अत्र नीलोघटइत्यत्र कालिकस्यापि प्रकृतशाब्दबोधविषयत्वात् |
 न तृतीयः--समभिव्याहृत 
तत्पदार्थनिष्ठविषयतासंसर्गित्वं विवक्षणे च निरूपितत्वस्य साक्षात्प्रदेशे 
नीलघटोपियावत्पदार्थान्तर अत्रेति पदघटकेदमर्थस्य 
एतद्देशस्य त्रलर्थवृत्तित्वे निरूपितत्व संसर्गेण प्रकारतया 
इतमर्थेतद्देशनिष्ठ
विषयतासाक्षान्निरूपित
संसर्गतावन्निरूपित
त्वानुयोगित्वाभावेन सजातीयाऽप्रसिद्धेः |
 5)-साक्षात्परंपरा 
साधारणेनानिरूपितत्वप्रवेशे च 
कालिकस्याप्युक्तस्थले संग्रहप्रसंगात्, पीतघटस्यापि 
यावत्पदार्थसंसर्गित्वापत्त्या तदनुपपत्तेश्च एवं ब्राह्मणो ब्राह्मणाय गां ददातीत्यत्र कर्तृब्राह्मणस्य संप्रदानभूतब्राह्मणस्य 
चैकत्वानुपपत्तिः, समभिव्याहृतपदार्थदानक्रियाया द्वयोरेव संबद्धत्वादिति चेत् |

	एकवचनविशिष्टैकत्वमेकवचनार्थः |
 वै..स्वविशिष्टनिष्ठभेदप्रतियोगितानवच्छेदकत्वसंबंवै. 
स्वप्रकृत्यर्थतावच्छेदकवत्व
विशिष्टसंसर्गतानिरूपकत्वोभयसं 
संसर्गतानिरूपकत्वं च प्रतियोगितानुयोगिताऽन्यतर सम्बन्धेन संसर्गतावत्वम् |
 स्वंएकवचनम् |
 संसर्गतायाः स्ववै. स्वप्रयोज्यशाब्दबोधीयविषयतासामानाधिकरण्य स्वप्रकृत्यर्थनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकप्रत्ययप्रयोज्यशाब्दबोधीयविषयतासामानाधिकरण्यान्यतरसं |
 
	अत्र घटोस्तीत्यादौ स्वपदग्राह्य घटपदोत्तरसुविभक्तिविशिष्टोघटः--घटे सुविभक्तिप्रकृत्यर्थतावच्छेदकवत्वं - सुविभक्तिविशिष्टैतद्देश वृत्तित्वरूपसंसर्गताऽनुयोगित्वमपि |
 आधेयत्वसंसर्गतायां सुविभक्तिवैशिष्ट्यमपि 
सुप्रकृत्यर्थघटनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकत्रल्प्रत्ययप्रयोज्यशाब्दबोधीयविषयतासामानाधिकरण्य सत्वात् |

	नीलघटपीतघटोभयवति अत्र नीलघटइति वाक्यजन्यबोधे एतद्देश वृत्तित्वं नीलघटे एव भासते न तु पीतघटे, स्वसमानाधिकरण्यं तादृशवृत्तित्वनिष्ठसंसर्गत्वे एव न तु पीतघटनिष्ठवृत्तित्वसंसर्गत्वे इति नैकबोधानुपपत्तिः |
 भेजनकर्तृशयनकर्तृब्राह्मणद्वयवति ब्राह्मणोर्भुंक्ते इत्यादौ भेजनकर्तृत्वमेव शाब्दबोधीयविषयं न तु शयनकर्तृत्वं, तादृशशाब्दबोधीयविषयता सामानाधिकरण्य कृतिनिष्ठसंसर्गतायां 
तन्निरूपकतद् ब्राह्मणवृत्तिभेदप्रतियोगितानवच्छेदकत्वस्य तद् ब्राह्मणगतैकत्वे सत्वान्नानुपपत्तिः |

 अथ स्वप्रकृत्यर्थतावच्छेदकत्व सम्बन्धोपादानं किमर्थमितिचेद्--भूतले घट इत्यत्र 
भूतलपदोत्तरसप्तम्या एकत्ववाचकत्वरक्षायै |
 अन्यथा स्वपदग्राह्यभूतल पदोत्तरङिविभक्तिविशिष्टाऽऽधेयतारूपसंसर्गतानिरूपकघटवृत्तिभेदप्रतियोगितानवच्छेदकत्वस्य भूतलवृत्तिएकत्वे सत्वात् |
आधेयत्वनिष्ठसंसर्गतायां 
ङिविभक्तिवैशिष्ट्यमपि 
स्वपदग्राह्यैकवचनप्रयोज्यशाब्द
बोधीयाऽधेयनिष्ठविषयतासामानाधिकरण्यस्य संसर्गतायां सत्वात् |
 न चाऽऽधेयत्वनिष्ठसंसर्गता
निरूपकत्वं भूतले एवं न घटो इति वाच्यम् |
 निरूपकत्वस्य प्रतियोगितानुयोगितान्यतररूपत्वात् |
 प्रकृत्यर्थतावच्छेदकवत्वोपादाने तु स्वप्रकृत्यर्थतावच्छेदकत्वस्य घटे विरहान्न दोषः |
 स्वसमानाधिकरणप्रत्ययप्रयोज्यशाब्दबोधीयविषयतासामानाधिकरण्यमात्रोक्तौ फलं भुक्ते इत्यत्र द्वितीयार्थैकत्वबोधानुपपत्तिः |
 तथाहि स्वमेकवचनं 
अम प्रत्ययः 
तत्समानाधिकरणः "तद्घटितवाक्यघटकः" "ते" प्रत्ययः 
तत्प्रयोज्यकृतिनिष्ठविषयतासामानाधिकरण्यस्य कृतिनिष्ठसंसर्गतायां सत्वात् |
स्वप्रयोज्यशाब्दबोधीयविषयता
समानाधिकरण्योपादाने तु 
नानुपपत्तिः, 
स्वपदग्राह्यैकवचनप्रयोज्य
शाब्दबोधीयकर्मत्वविषयता
सामानाधिकरण्यस्य कर्मत्वनिष्ठसंसर्गत्वे 
सत्वातन्निरूपकफलनिष्ठ
भेदप्रतियोगितानवच्छेदकत्वस्य 
फलगतैकत्वे सत्वादिति |
स्वसमानाधिकरणप्रत्ययार्थ निष्ठत्वोपादानेपि 
कर्तृत्वत्वेन शयनकर्तृत्वस्यापि आख्यातार्थतया 
शयनानुकूल कृतिनिष्ठसंसर्गताया अपि संग्रहः 
स्यादतः प्रत्ययप्रयोज्यशाब्द बोधीयविषयता सामानाधिकरण्यमुपात्तम् |
 
	 अथ स्वघटितवाक्यघटकत्वेनैव निवेशोस्तु किं सामानाधिकरण्यनिवेशेनेति चेन्न |
 सुप्तब्राह्मणे अत्र ब्राह्मणोर्भुंक्ते इत्यादौ स्वघटितवाक्यघटक प्रत्ययप्रयोज्यत्वस्य शयनकर्तृत्वेपि सत्वेन एकत्वबोधानुपपत्तिरतः स्वसमानाधिकरण्योपादानम् |
 तत्वं च स्वप्रकृत्यर्थनिष्ठ विशेष्यतानिरूपितप्रकारता प्रयोजकत्वमित्युक्तं प्राक् |
 
	स्वप्रयोज्यशाब्दबोधीयविषयतासामानाधिकरण्यमात्रोक्तौ अत्र घटोस्तीत्यादौ प्रथमाया एकत्ववाचकत्वानुपपत्तिः |
 स्वंएकवचनं सुविभक्तिः तत्प्रयोज्यशाब्दबोधीयविषयता एकत्वनिष्ठा तादृशविषयतासमानाधिकरण्यं एकत्वनिष्ठसंसर्गतायां 
तन्निरूपकत्वस्य प्रकृत्यर्थतावच्छेदकीभूतघटत्वस्य च देशान्तरीयघटेपि सत्वेन तद् वृत्तिभेदप्रतियोगितानवच्छेदकत्वस्यैव एतद्देशवृत्तिगतैकत्वे सत्वात् |
 स्वसामानाधिकरण्यप्रयोज्यशाब्दबोधीयविषयतासमानाधिकरण्योपादाने तु स्वमेकवचनं सु प्रत्ययः तत्समानाधिकरणस्त्रल्प्रत्ययः तत्प्रयोज्यशाब्दबोधीयविषयता वृत्तित्वनिष्ठा 
तत्समानाधिकरण्यं वृत्तित्वसंसर्गतायां 
तन्निरूपकतद् 
घटवृत्तिभेदप्रतियोगितानवच्छेदकत्वस्य तद् घटगतैकत्वे सत्वान्नानुपपत्तिः |
(वि-)
	अतः |
 ईदृशसाजात्यविवक्षणात् |
 तन्न |
 घटोस्तीत्यादौ |
 तस्य चेति |
 एतद्देशवृत्तित्वविशिष्टसंसर्गित्वविशिष्टघटः तद् वृत्तिभेदप्रतियोगितानवच्छेदकत्वस्य चेत्यर्थः |
 प्रसिद्धित्वात् |
 एतद् घटगतैकत्वे प्रसिद्धित्वात् |
 ननु एतद्देशेबहुघटसत्वकाले अत्रघटोस्तीत्यस्य का गतिः, घटसजातीयैतद्देशवृत्तिघटान्तरनिष्ठभेदप्रतियोगितानवच्छेदकत्वस्यैवेतद्घटवृत्तिएकत्वे सत्वादित्यत आह |
 एतद्देशे इति |
 तादृशवाक्यप्रयोगस्तु इति |
 अत्रघटोस्तीतिवाक्यप्रयोगस्तु इत्यतः |
 जात्येकत्वादेवेति |
 जातावेकत्वान्वयादेवेत्यर्थः |
 एवकारेण व्यक्तौ एकत्वान्वयव्यवच्छेदः |
 
अत्रेदं बोध्यम् |
 यत्र परंपरया स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्वसम्बन्धेन प्रकृत्यर्थे एकत्वान्वयः |
 तत्र समभिव्याहृतपदार्थसंसर्गतात्वरूपेणैव साजात्यं विवक्षणीयम् , न तु
प्रकृत्यर्थतावच्छेदकवत्वस्यापि प्रवेशः |
(परंपरया तस्याऽवेशात् |
) यत्र "एकघटसत्वेघटोस्तीत्यादौ" साक्षात्सम्बन्धेन प्रकृत्यर्थे एकत्वान्वयः तत्र ग्रन्थकृदुक्तरूपेण तथा |
 
एतेन संपन्नोव्रीहिरित्यत्र एकत्वविवक्षायाः किं फलम्, न तावद् यत्रब्रीह्यनुभव संपन्नदशायां संपन्नोव्रीहियवौ इत्येव साधुः, न तु संपन्नोव्रीहिरित्यपि साधुरिति वक्तुं शक्यते, प्रकृत्यर्थतावच्छेदकव्रीहित्वस्य यवादावसत्वात्, यवसंपत्तिदशायामपि स्वजातीयनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वस्य स्वाश्रयव्रीहित्वत्वसम्बन्धेन प्रकृत्यर्थव्रीहौ 
सत्वात्प्रयोगप्रमाण्यस्याऽवारणादिति निरस्तम् |
 व्रीहियवसंपत्तिदशायां संपन्नोव्रीहिरित्यत्र समभिव्याहृतपदार्थःसंपन्नः तत्प्रयोगिकतादात्म्यसंसर्गित्वविशिष्टवृत्तिभेदप्रतियोगितानवच्छेदकत्वस्य व्रीहित्वगतैकत्वे
सत्वेनानवच्छेदकत्वाऽप्रसिद्ध्याऽप्रमाण्यमुपपद्यते |
 केवलव्रीहियवसंपत्तिदशायां तु साजात्यं व्रीहिरेव 
तन्निष्ठभेदप्रतियोगिता नवच्छेदकत्वस्य व्रीहित्वगतैकत्वे सत्वेनप्रमाण्यमुपपद्यते |
 तथाच यवसंपत्तिनिरासार्थमेकवचनप्रयोगइति ध्येयम् |
 
	कस्यचिन्मतमाह |
 यत्त्विति |
 भावाख्यातस्थले कर्तृकर्मकारकाणां तिङ् वाच्यत्वाभावाद् भावाख्यातप्रयोगस्य न संभवः, युष्मात्पदार्थवृत्तियुष्मत्वे--एवमस्मत्पदवाच्यवृत्तिअस्मत्त्वे वा तिङ्र्थसंख्यासमानाधिकरणे सति मध्यमोत्तमपुरुषौ स्तः |
 एवं युष्मत्वाऽस्मत्त्वाऽसमानाधिकरणे कर्तृत्वे तिङ्र्थसंख्यासमानाधिकरणे सति प्रथमपुरुषौ भवतीत्यभियुक्तोक्तेः |
(१)
यद्यपि वर्तमानत्वाद्यर्थकतया 
भावाख्यातप्रयोगआवश्यकस्तथापि 
यं यं भावनान्वेति तं तं 
संख्यानुधावतीत्याचार्योक्त्या भावनान्वयिनि संख्यान्वयनियमेनाऽत्र भावनान्वयविरहेण संख्यान्वयिविरहादित्याह |
 एकत्वविवक्षायामपीति |
 इदं तु बोध्यम् |
 चैत्रेण गम्यते ग्राम इत्यत्र चैत्रे आख्यातार्थसंख्यान्वयवारणाय विशेष्यतासम्बन्धेनाऽख्यातार्थसंख्याप्रकारकशाब्दबोधंप्रति विशेष्यतासम्बन्धेन प्रथमान्तपदजन्योपस्थितेः कारणता वाच्या |
 न च चैत्रे संख्यान्वये का क्षतिः |
 तथासतिचैत्रेण ग्रामौ गम्यते इति प्रयोगानुपपत्तिः,एकत्वावरुद्धे कर्तरिआख्यातार्थद्वित्वान्वयाऽसंभवात् |
 कर्त्टगटसंख्याभिधाने तृतीयानुपपत्तेश्च |
 इत्थं च चैत्रेण स्थीयते इत्यत्र भावाख्यातस्थले आख्यातार्थभावनया अन्वयो न संभवति,प्रथमान्तपदजन्योपस्थितेरभावात् |
 न च भावाख्यातस्य सार्थकत्वाय कार्यतावच्छेदककोटौ आख्याते भावाख्यातभिन्नत्वं निवेशनीयम्, एवं च चैत्रे आख्यातार्थैकत्वाऽन्वये बाधकमाह इति वाच्यम् |
 चैत्रमैत्राभ्यां स्थीयते इत्यादौ द्वित्वावरुद्धयोश्चैत्रमैत्रयोरेकत्वान्वयाऽसंभवात्, तृतीयानुपपत्तिश्चेति नापि धात्वर्थे |
 धात्वर्थेसंख्यान्वय आख्यातस्य निराकाङ्क्षत्वात्, तच्चानुपदमेव स्फुटीभविष्यति |
एवंचाऽन्यत्राऽख्यातस्यसंख्यावाचकत्वेपि यथा भावाख्यातस्थले आख्यातस्य न संख्यावाचकत्व विवक्षा 
तथासुविभक्तेरेकत्ववाचकत्वेपि संपन्नोव्रीहिरित्यादौ नैकत्वविवक्षा इत्याशयेनाह |
 संख्याया अविवक्षणेपीति |
 जात्येकत्वपरतया |
 जातावेकत्वान्वयपरतया |
 तत्र संपन्नोव्रीहिरित्यादौ |
 समर्थनेन |
 एकत्वसमर्थनेन |
 प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वनियमभंगापत्तेरिति भावः |

	तन्मतं निरस्यति |
 तदप्यकिञ्चित्करमिति |
 गत्यन्तरविरहेणेति |
 
उक्तरीत्याअविवक्षितातिरिक्तगतिविरहेणेत्यर्थः |
 निरर्थकत्वोपगमादिति |
 न च कालबोधकत्वत्कथं निरर्थकत्वमिति वाच्यम् |
 संख्याविषयबोधजनकत्वप्रकारकेच्छाविशेष्यत्वाभावोपगमादिति तदर्थम् |
 भावाख्यातस्थले स्थीयते इत्यादौ धात्वर्थे स्थितावेवै.कत्वाऽन्वयोवाच्यः, तच्चैकत्वं स्थितत्वव्याप्यनादिकर्तृकस्थितित्व बहुकर्तृकस्थितित्वानां व्यावृत्यर्थमेव वाच्यम्, व्यावृत्तिश्च न संभवति व्यावर्त्त्यनामनवगमादिति एकत्वविशेषणं व्यर्थमतोभावाख्यातसंख्यार्थेऽनास्ति |
 स्थीयते इत्येतावन्मात्रं श्रुणवतः कतिपयैः स्थीयते इति प्रश्नाऽसंगतिश्च |
 तथाहि--स्थीयते इत्यत्राऽऽख्यातार्थैकत्वस्य धात्वर्थे स्थितौ अन्वयाङ्गीकारे एका स्थितिरित्यन्वय बोधोवाच्यः, तत्रैकस्यां स्थितौ "कतिपयैरिति जिज्ञासाविषयीभूत"बहुनिष्ठकृतिजन्यत्वं बाधितम् |
 एवं स्थितौद्वित्वबहुत्वयोरपि संभवात् स्थीयते स्थीयन्तेइतिप्रयोगापत्तिरपि द्रष्टव्या |
 तस्मादाख्यातार्थ संख्यान्वयेन स्थितिरूप धात्वर्थे तृतीयान्तोपस्थाप्यकर्तृः तृतीयार्थकृतिद्वारा संख्यायाअन्वयाऽभ्युपगमादुक्तप्रश्नसंगतिर्बोध्या |

	तत्रचेति |
 संपन्नोव्रीहिरित्यादौ तु इत्यर्थः |
 सार्थकत्वसंभवे |
 संख्याविषयकबोधजनकत्वप्रकारकेच्छाविशेष्यत्वोपगमसंभवे |
 भावाख्यातस्थलवदत्राऽविवक्षाकारणं नास्ति, द्वयंहिअविवक्षाहेतुः विवक्षणीयस्यऽसंभवनिश्चयः तत्प्रयोजनत्वाऽप्रतिसंधानं च |
 अत्र नैकस्याप्यवसर इति तत्त्वम् |

	तत्परित्यागस्य |
 सार्थकत्वपरित्यागस्य |
 अथ संपन्नोव्रीहिमात्रबुबोधविषया प्रयुक्ते "संपन्नोव्रीहिरितिवाक्ये न केवलं प्रत्ययः प्रयोक्तव्यः नापिकेवलं प्रकृतिः" इतिन्यायेनापि
प्रत्ययः प्रयोक्तव्यः परन्तुविभक्त्यर्थस्याऽबुबोधविषयिततया यस्मिन्, कस्मिंश्चित्प्रयोक्तव्ये औत्सर्गिकमेकवचनं प्रयुज्यते तथा च नैकदेशान्वयनियममङ्गोपि चैकत्वस्याविवक्षितत्वं दुर्वारमित्यत आह |
 सति तात्पर्ये इति |
 अत्र सुपदमेकत्वं बोधयतु इति तात्पर्ये इत्यर्थः |
 तद्बोधस्य |
 संख्याबोधस्य |
 आनुभविकत्वाच्चेति |
 एकत्ववद्व्रीहित्वावच्छिन्नः सर्वोपिव्रीहिः संपन्न इति बोधस्यानुभवसिद्धस्याच्चेत्यर्थः |

ननु असतिविशेषानुशासने विशेष्यविशेषणवाचकपदयोः समानवचनकत्वमितिनियमस्य समानलिङ्गकस्थले 
एवाभ्युपगमेन वेदाः 
प्रमाणमित्यत्र साधुत्वोपपादनेपि त्रयः समुदितहेतुरिति काव्यप्रकाशव्याख्यायाअसंगतिदुर्वारेवै.त्यत आह |
एवमिति |
अत्र त्रय इति पदं विशेषणवाचकम् |
तदुत्तरजस्विभक्ति तात्पर्यविषयीभूतबहुत्व
संख्याविरुद्धैकत्व
संख्याहेतुपदोत्तरसुविभक्त्या विवक्षितत्वादेवाऽसमानवचनकत्वोपपत्तिः |
 कार्योत्पादप्रयोजकतावच्छेदकेति |
कार्ये--कवित्वं--
तस्योत्पादः--उत्पत्तिः--
तत्प्रयोजकता--
शक्तिनिपुणताऽभ्यासानां--तदवच्छेदकेत्यर्थः |
 तादृशेति |
कवित्वोत्पत्ति प्रयोजकतावच्छेदकेत्यर्थः |
कवित्वोत्पत्ति प्रयोजकता वच्छेदकीभूतं यच्छक्तिनिपुणताभ्यासगत समुदायत्वं तदन्वयमतिभावः |
 एकवचनार्थ इति |
 तथाचैकत्वविशिष्टं यत्कार्योत्पादप्रयोजकतावच्छेदकसमुदायत्वं तादृशसमुदायत्ववदभिन्नस्त्रय इति बोधः |
 
	अथ हेतुपदस्य कार्योत्पादप्रयोजकतावच्छेदकसमुदायत्वावच्छिन्ने लक्षणाव्यर्था,तादृशसमुदायत्वे एकत्वान्वयश्चव्यर्थः, हेतुत्वे एवै.कत्वान्वय संभवात् |
न च हेतुत्वावच्छेदकं शक्तित्वं निपुणतात्वं अभ्यासत्वं चेति त्रयम् |
 एवं च हेतुतावच्छेदकभेदात् हेतुत्वं भिन्नमेवेति न 
तत्रैकत्वान्वय संभव इति वाच्यम् |
 उक्तत्रयाणां समुदायत्वे 
नैकहेतुत्वस्य संभवात् |
 अन्यथा समुदिता इत्यस्य वै.यर्थ्यापत्तेः |
 तथा च समुदायत्वरूपैकधर्मावच्छिन्नहेतुतया आश्रयभेदेप्यभिन्नत्वात् |
 इत्थमेवै.कैकस्मात्कार्योत्पत्तिव्यतिरेकलाभेनैकत्वविवक्षाया नानर्थक्यमितिचेन्न |
 समुदायत्वस्यैकविशिष्टपरत्वरूपतया विशेष्यविशेषणभावे विनिगमनाविरहेण गुरुतरानेककारणत्वोपेक्षया शक्तित्वेन निपुणतात्वेनाऽभ्यासत्वेन च पृथक्पृथगेव कारणत्वम् |
 नचैवमेकैकशः कार्योत्पादप्रसङ्गः |
 घटं प्रति दण्डचक्रादेः परस्परसहकारित्वस्येव शक्त्यादेः परस्परसहकारित्वोपगमात् |
 न च समुदिताइत्यस्य वै.यर्थ्यम् |
 हेतुपदस्य तादृशसमुदायत्वावच्छिन्ने तात्पर्यग्राहकत्वात् |
 तथाचैक समुदायत्वाश्रयाणामेव शक्त्यादि त्रयाणां हेतुत्वमितिबोधनमेवैकत्व विवक्षायाः फलमिति ध्येयम् |
 
	अतएवेति |
 शक्त्यादि त्रयाणां परस्परसहकारित्वेन त्रितयपर्याप्त समुदायत्वस्य प्रयोजकतावच्छेदकत्वादेवेत्यर्थः |
 तृणारणिमणिन्यायेनेति |
 तृणारणिमणीनधिकृत्य प्रवृत्तो न्यायः |
 न्यायश्चात्र परस्परनैरपेक्ष्येण प्रत्येकधर्मपुरस्कारेण करणत्वसाधिका युक्तिः, तयेत्यर्थः |
 प्रयोज्यत्वं तृतीयार्थः |
तस्यहेतुत्वेऽन्वयः |
तथाचोक्तयुक्तिप्रयोज्यं यद्धेतुत्वं तच्छङ्कानिरास इति भावः |
तथासति |
 तृणारणिमणिन्यायेन शक्त्यादीनां कारणत्वेसति |
 एषां |
 शक्तिर्निपुणताऽभ्यासानां |
 एकैकसमवधानदशायां |
 एषां मध्ये एकैकसत्वकाले |
कार्योत्पत्तेरावश्यकतया |
 तथा च न शक्तित्वादिकमेव कार्योत्पादप्रयोजकतावच्छेदकंस्यादिति भावः |
 प्रयोजकतानवच्छेदकतयेति प्रयोजकतातिप्रसक्तित्वादिति भावः |
 तेषां त्रयाणां |
 शक्तित्वादीनां त्रयाणां |
 तथाविधेति |
 कार्योत्पादप्रयोजकतावच्छेदकेत्यर्थः |
एक समुदायत्वाश्रयत्वानुपपत्तेरिति |
 तथा च शक्तित्वादीनां प्रत्येकस्य हेतुतावच्छेदकत्वे हेतुतावच्छेदकत्वेभेदेन हेतुताया अपि 
भिन्नत्वात्तत्रस्वर्थैकत्व स्यान्वयासंभवादविवक्षितत्वेन त्रयः समुदुतहेतुरित्यत्राऽसमानवाचकत्वानुपपत्तेरिति भावः |
 विशेष्यविशेषणवाचकपदयोः समानलिङ्गत्वेपि न समानवचनकत्वमुक्त नियमानाक्रान्तत्वादित्याह |
 एवमिति |
 त्रितयनिष्ठस्य |
 जात्याकृतिव्यक्तिनिष्ठस्य |
 तत्र |
 जात्याकृतिव्यक्तयः पदार्थ इत्यत्र |
 विशेष्यपदस्य |
 विशेष्यविशेषणवाचकपदार्थस्य |
 एकवचनान्तोपपत्तिरिति |
 क्त नियमानाक्रान्तत्वादिति भावः |
तथाचात्र विशेष्यवाचकं 
जात्याकृतिव्यक्तिपदं एव जात्याकृतिव्यक्तयइत्यत्र त्रितयनिष्ठस्य पदशक्तिरूप 
पदार्थत्वस्यैकत्वं विवक्षितमिति तत्र विशेष्यपदस्य 
बहुवचनान्तत्वेपि |
 विशेषणपदस्यैकवचनान्तोपपत्तिः |
तदुत्तरजस्विभक्तितात्पर्य विषयीभूतबहुत्वसंख्याविरुद्धैकत्व 
संख्याविशेषणवाचकपदार्थ पदोत्तरसुविभक्त्या 
विवक्षितैवेति न विशेष्यविशेषणवाचकपदयोः समानवचनकत्वम् |
 तथा च एकत्वविशिष्टं यत्पदशक्तिरूप पदार्थत्वं तद्वदभिन्नाः जात्याकृतिव्यक्तय(१)इति बोधेः |
 (वि-)
(वि-)(१)-घटत्वजातौ समवाये घटव्यक्तौ च घटपदनिरूपिता एकैवशक्तिः, तत्रैवै.कत्वान्वयः तथा च पदार्थेषु एकत्वबाधेपि न क्षतिः |
 अथेश्वरेच्छारूपायाः शक्तेः सकलपदार्थविषयिण्याः समूहालंबनरूपायाः एकत्वेन तत्र एकत्रान्वयसंभवेपि जात्याकृतिव्यकत्यः पदार्थ इतिवत्, घटपटमठाः पदार्थ इत्यपि स्यात्, एवं पदशक्तिरित्यस्य पदनिरूपिता पदनिष्ठावा शक्तिरित्यर्थद्वयस्यापि न संभवः, ईश्वरेच्छारूपायाः शक्तेः पदनिरूपित्त्वाभावात्, पदनिष्ठात्वाभावाच्च |
 ईश्वरेच्छीयविषयतायाः शक्तिरूपत्वे जात्याकृतिव्यकत्यः पदार्थः इत्यपि न स्यात्, तस्याः पदार्थतत्त्वावच्छेदकादिभेदेन भिन्नत्वादिति चेन्न |
 पदजन्यबोधीयविषयतायाः शक्तिपदार्थत्वात् |
 तद्वत्ता च स्वनिष्ठाऽऽश्रयत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यत्व-स्वनिष्ठाऽवच्छेदकत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यत्व-स्वनिष्ठाऽवच्छेदकतावच्छेदकत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यत्वान्यतमसं |
 शक्तेरैक्यप्रवादस्तु तादृशविषयतानिरूपकबोधनिष्ठविषयताया ऐक्यादिति ध्येयम् |

	अथवा पदजन्यबोधविषयत्वप्रकारता शक्तिः |
 तन्नियामकसम्बन्धश्च स्वनिरूपितविशेष्यत्व स्वावच्छेद्य "विशेष्यता" निरूपिताऽवच्छेद्यत्वनिष्ठविषयतानिरूपिताऽवच्छेदकत्वनिष्ठविषयतावत्त्वान्यतरसं |
 "पदजन्यबोधविषयतानिष्ठयोः प्रकारता" घटत्वावच्छिन्नत्वप्रकारतानिरूपितविशेष्यतयोरवच्छेद्यावच्छेदकाभावात् |
एकज्ञानीयसमानाधिकरणविषयत योरिवैकेच्छीय समानाधिकरण विषयतायोरप्यवच्छेद्यावच्छेदकभावात्" |
 विषयतावत्वं च स्वनिरूपिताऽऽधेयत्वसम्बन्धावच्छिन्नावच्छेदकतावत्त्वस्वनिरूपितसंसर्गत्वनिष्ठविषयतानिरूपितविषयतावत्त्वान्यतरसं |
 स्वं प्रकारता आश्रयतासम्बन्धावच्छिन्नतन्निरूपितविशेष्यत्वं घटे |
 स्वं प्रकारता तदवच्छेद्या या विशेष्यता तन्निरूपितवच्छेद्यत्वनिष्ठविषयतानिरूपिताऽवच्छेदकत्वनिष्ठविषयतावत्वस्य स्वनिरूपिताऽऽधेयतासम्बन्धावच्छिन्नावच्छेदकतावत्त्वरूपाऽऽद्यसम्बन्धेन घटत्वे, स्वनिरूपितसंसर्गत्वनिष्ठविषयतानिरूपितविषयतावत्वरूपद्वितीयसम्बन्धेन समवाये च सत्वम् |
घटो घटपदजन्यबोधविषयोभवतु इतीच्छायां 
घटत्वावच्छेदेन बोधविषयत्वमवगाहमानायां बोधविषयत्वांशे समवायसम्बन्धावच्छिन्नघटत्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यत्व भानादिति |
 तथा चेश्वरेच्छीयपदजन्यबोधविषयत्वनिष्ठप्रकारताया ऐक्यात्तत्रैवै.कत्वान्वयः |
 इत्थं च एकत्वविशिष्टप्रकारतावदभिन्नाः जात्याकृतिव्यकत्यः इति बोधः |
 
प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि पितरोदेवताः इत्यादौ उक्तां 
प्रमाणपद--देवतापदोत्तर बहुवचनानुपपत्ति समाधत्ते |
 प्रत्यक्षानुमानादिसूत्रेइति |
 अत्र विशेष्यवाचकं प्रत्यक्षानुमानोपमानशब्दपदं पितृपदं च तदुत्तरजसविभक्तितात्पर्यविषयबहुत्वसंख्यविरुद्धसंख्यायाः प्रमाण देवतापदोत्तरजसविभक्त्या अविवक्षितत्वात्समानवचनकत्वेपपत्तिः |

अथ पूर्वोक्तरीत्या एकत्वसंख्या कथं न विवक्षिता, तस्याश्च प्रकृत्यर्थतावच्छेदकीभूत
प्रमाणत्वेऽन्वयोस्तु इत्यत आह |
 प्रकृत्यर्थतावच्छेदकस्येति |
 एकतायाबाधितत्वेनेति |
 प्रत्यक्षादिचतुर्णां प्रमाणनां यदि चतुष्ट्वेनैकरूपेण प्रमाकरणत्वं स्यात्तदा एकैकस्मात्कार्यानुत्पादप्रसंगात् |
यदिचाऽन्यतमत्वेन तेषां कारणत्वं तदा 
प्रत्यक्षादनुमितिःस्यात्, अतः 
प्रत्यक्षादिप्रमांप्रति प्रत्यक्षत्वादिना पृथक् पृथगेव कारणता वाच्या, 
तथाचाऽवच्छेदकभेदात्कारणताया 
भिन्नत्वात्प्रमाणत्वे नैकत्वान्वयः संभवति बाधित्वादिति भावः |
(वि-)
	(वि-)अथ प्रमात्वन्यूनवृत्तिवर्मावच्छिन्नकारणत्वं प्रमाणत्वं, प्रमात्वं च प्रमाइत्यनुगतप्रतीतिसिद्धम् तत्रैवै.कत्वान्वयाय विभक्त्थैकत्वविवक्षास्तु इति चेन्न |
 प्रमात्वे एकत्वबोधं प्रति प्रमाणमित्यस्यनिराकाङ्क्षत्वात् |
 प्रवृत्तिनिमित्ततदाश्रयान्यरस्मिन्नेकत्वप्रकारककोर्धप्रत्येव प्रकृतिप्रत्ययानुपूर्वीरूपाऽकाङ्क्षात्वाभ्युपगमात् |

	तत्र देवतात्वे |
 बहुवचनान्ततेति |
 तथा च पितृपित्तामहादौ 
त्यागोद्देश्यत्वरूपदेवतात्वं भिन्नमेव, 
पितृत्त्वपितामहात्वादिरूपोद्देश्यता
वच्छेदकभेदेनोद्देश्यता
भेदाद्देवतात्वे 
एकत्वान्वयस्य बाधितत्वाद् बहुवचनमिति भावः |
 
	स्वप्रकृतिकत्वंचेति |
 स्वप्रकृतिकविभक्तिसजातीयेत्यत्र स्वप्रकृतिकत्वं चेत्यर्थः |
 तादृशेति |
 स्वप्रकृतिकेत्यर्थः |
 तथाविधेति |
 विशेष्यवाचकपदोत्तरत्वेनानुसन्धीयमानविभक्तिसजातीयेत्यर्थः |
 न क्षतिः |
 न समानवचनकत्वानुपपत्तिः |
 तथा च स्वप्रकृतिकत्वं न स्वाव्यवहितोत्तरत्वम् |
तादृशविभक्तिकत्वमपि न तादृशविभक्त्यव्यवहितपूर्वत्वमिति भावः |
 
	अथेति |
 पदार्थोपस्थित्यादिति |
 नीलपदजन्यनीलोपस्थिति घटपदजन्यघटोपस्थित्यादीत्यर्थः |
 आदिना अभेदसंसर्गक नीलप्रकारकघटविशेष्यकयोग्यताज्ञानपरिग्रहः |
 
	अभेदाऽन्वयाबोधइति |
 अभेदसम्बन्धावच्छिन्ननीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताशालिबोधः |
 कथं न जायते इति भावः |
(वि-)सामग्रन्था कार्यजनने |
उपस्थितियोग्यताज्ञानादिना शाब्दबोधजनने |
 उक्तनियमभङ्गेति |
स्वसमानविभक्तिकेनस्वाव्यवहित
पूर्ववर्त्तिना च 
पदेनोपस्थापितस्यैवाऽभेदान्वय बोध इति नियमभङ्गेत्यर्थः |
 अकिञ्चित्करत्वादिति |
 अप्रतिबन्दकत्वादित्यर्थः, फलानुसारित्वात्कल्पनाया इति भावः |
 समाधत्ते |
 तथाविधान्वयबोधोपयिकेति |
 अभेदसंसर्गकनीलप्रकारकघटविशेष्यकान्वयबोधजनकेत्यर्थः |
 आकाङ्क्षाविरहादिति |
 विशेष्यविशेषणवाचपदयोः समानविभक्तिकत्वरूपाऽऽकाङ्क्षाविरहादिति भावः |
 आकाङ्क्षां दर्शयति |
 तथाहीत्यादिना |
 तादृशान्वयबोधे |
 अभेदसंसर्गकनीलप्रकारकघटविशेष्यकबोधे |
 प्रथमाविभक्त्यन्तेति |
 इदमुपलक्षणम् |
सुविभक्त्यन्तघटादिपद समभिव्याहृतत्वन्तनीलादिपदत्वं बोध्यम् 
एवमाबन्तघटपदसमभिव्याहृतेत्यादि
क्रमेणैविंशतिआकाङ्क्षाबोध्या |
 विनिगमनाविरहेण स्वन्तनीलपदसमभिव्याहृतेत्यादिक्रमेण एकविंशति आकाङ्क्षा अथापिबोध्या |
एवं रीत्या व्यासस्थले द्वाचत्त्वारिंशदाकाङ्क्षा भवन्ति |
	
अत्रेदं बोध्यम् |
 अत्र प्रथमान्तत्वेन न प्रवेशः, प्रथमत्वाऽज्ञानेपि शाब्दबोधोदयात् |
 नापि सुत्वादिना, घट इत्यानुपूर्वीमात्रज्ञानेपि शाब्दबोधोदयात् |
 किन्तु 
नीलइत्यानुपूर्वीविशिष्टस्य घटइत्यानुपूर्वीविशिष्टस्य च समभिव्याहाररूपाऽऽकाङ्क्षाज्ञानं कारणम् |
 एवं नालौ घटौ नीलाः घटाः इत्यादावपि बोध्यम् |
 समभिव्याहारश्च पदविशिष्टपदत्वम् |
 वै. समासस्थले च घटपदाद्य व्यवहितपूवर्त्तिनीलादिपदत्वं,नीलादिपदाऽव्यवहितोत्तरवर्तिघटादिपदत्वं, वा आकाङ्क्षा |
 स्वप्रयोज्यविषयतानिरूपितविषयताप्रयोज्यत्व स्वभिन्नत्वोभयसं |
 उक्तग्रन्थस्तु शिष्यव्युत्पादनार्थः |
 नीलश्चैत्रस्य घट इत्यादौ नीलो घट इत्यानुपूर्वीमद्वाक्यं कल्ययित्वैवाऽकाङ्क्षा संपादनीया |
 अत एवाऽसत्तिरप्युपपद्यते |

	विनिगमकाभावात्समासस्थले आकाङ्क्षाद्वयमाह |
 समासस्थले चेति |
 अत समासस्थले नीलपदाव्यवहितोत्तरवर्तिघटपदत्वादेराकाङ्क्षात्वे पदार्थोपस्थित्यादिकारणकलापसत्वे निर्विभक्तिक "नीलघट" इत्येतावन्मात्रज्ञानेपि अभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधापत्तिः |
 नीलपदाऽव्यवहितोत्तरघटपदत्वरूपाऽकाङ्क्षाज्ञानस्य सत्वात् |
 एतेन नीलघटः नीलघटौ नीलघटाः इत्यादिविभक्त्यन्तसमुदायपर्याप्तानुपूर्वीणां कारणतावच्छेदकत्वापेक्षया समासस्थले नीलघटत्वरूपाऽऽनुपूर्वीप्रकारकज्ञानत्वेनैव कारणत्वे लाघवम् |
 उक्तं च "नीलपदाऽव्यवहितोत्तरवर्तिघटपदत्वं घटपदाऽव्यवहितोत्तरवर्तिनीलपदत्वं वा आकाङ्क्षे" ति निरस्तम् |
 तथा सति निर्विभक्तिनीलघटेति समुदायाच्छाब्दबोधापत्तेरिति चेन्न |
अनुमिताविव शाब्दबोधेपि विधेयताया भाननियमेन समासस्थले नीलप्रकारकशाब्दबोधो न भवति उपसर्जनीभूतनीलादिपदप्रयोज्यविषयतायाः विधेयत्वाऽसंभवात् |
 
विधेयीभवदेकत्वादिप्रकारकनीलघटविशेष्यकशाब्दबोधादेरेव समासोत्तरं प्रसिद्धतया तत्सामग्र्याः सविभक्तिकनीलघटादिपदघटितत्वेन निर्विभक्तिनीलघटादिपदस्थले तादृशसामग्र्याअभावेनाऽऽपत्त्यभावात् |
 विधेयीभवन्नीलादिप्रकारकस्य घटविशेष्यकशाब्दबोधस्य च व्यासस्थले एव प्रसिद्धत्वेन तत्सामग्र्याश्चापि उक्तस्थलेऽभावात् |

	ननु उपस्थित्यादिकारणकलापसत्वे नीलपदाऽव्यवहितोत्तरवर्त्तिघटपदत्वरूपाऽऽकाङ्क्षाज्ञानादभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधापत्तिरिति चेन्न |
 व्यापकधर्माच्छिन्ने कार्येजननीये व्याप्यधर्माच्छिन्नसामग्र्या अपेक्षिततया नोक्तापत्तिः |
 व्याप्यधर्मश्च नीलघट इति ज्ञानाव्यवहितोत्तरनीलघटविशेष्यकैकत्वप्रकारकशाब्दबुद्धित्वम् |
 व्यापकधर्मश्च नीलघटपदज्ञानाव्यवहितोत्तरनीलप्रकारकघटविशेष्यकबुद्धित्वम् |

	  उक्तस्थले |
 नीलस्य घट इत्यत्र च |
 तादृश्याः |
 समासव्यासस्थलीयोभयविधायाः |
 एकस्याअप्याकाङ्क्षाया विरहादिति |
 चतुश्तत्त्वारिंशदाकाङ्क्षासु मध्येइत्यादिः |
 नापत्तिरिति |
 नाऽभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधापत्तिरित्यर्थः |
 
	ननु नीलोघट इत्याकाङ्क्षाविरहेपि नीलौ घटौ इत्याकाङ्क्षाज्ञानादभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधोत्पत्तेः |
 एवं नीलाघटा इत्यादितोपि |
 तथा च परस्परजन्ये व्यतिरेकव्यभिचार इत्यत आह |
 कार्यतावच्छेदककोटाविति |
 अव्यवहितोत्तरत्वनिवेशादिति |
 तथा च नीलोघट इत्याकाङ्क्षाज्ञानाऽव्यवहितोत्तराऽभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधं प्रत्येव नीलोघट इत्याकाङ्क्षाज्ञानं कारणमतो न व्यभिचारः |
एवं च नीलोघट इत्याकाङ्क्षाज्ञानविशिष्टशाब्दबोधं प्रति नीलोघट इत्याकाङ्क्षाज्ञानं कारणम् |
 वै.स्वाव्यवहितोत्तरत्व-स्व समानाधिकरण्योभयसं |
 द्वितीयसंबन्धनिवेशादेकस्याकाङ्क्षाज्ञानसत्वेऽपरस्य न शाब्दबोधः(१) |
(वि-)
(वि-1) (१)अथ तादृशाऽकाङ्क्षाज्ञानविशिष्टं प्रति नीलोघट इत्याकाङ्क्षाज्ञानं कारणमित्यस्यैव सम्यक्त्वे कार्यतावच्छेदककोटौ अभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दत्वनिवेशो व्यर्थः |
 वै. उक्तोभयसं |
 न च यत्र चैत्रस्य नीलोघट इत्याकाङ्क्षाज्ञानं ततोऽपेक्षाबुद्ध्या द्वित्वोत्पत्तिः, तत्र द्वित्वे व्यभिचारः, तस्य मैत्रेपि सत्वात् |
 तावतापि तादृशाकाङ्क्षाज्ञानविशिष्टबुद्धित्वं शाब्दबुद्धित्वमेव वा कार्यतावच्छेदकमस्तु किं प्रकारताविशेष्यतानिवेशेन |
न चाऽप्रमाण्या ज्ञानास्कन्दितनीलोघट इत्याकाङ्क्षाज्ञानादभेद
संसर्गकनीलप्रकारकघटविशेष्यकबोधवारणाय 
कारणतावच्छेदककोटौ अप्रमाण्यज्ञानानास्कन्दितत्वं निवेशेनीयम्, एवं च यत्र नीलोघटः घटवद् भूतलविषयकबोधो व्यभिचारः,अप्रमाण्यज्ञानानास्कन्दिततादृशाकाङ्क्षाज्ञानरूपकारणा, भावात्, तद्वारणाय कार्यतावच्छेदककोटौ विषयनिवेशआवश्यकः तथा च नीलोघट इत्याकाङ्क्षाज्ञानविशिष्टनीलप्रकारकाऽभेदसंसर्गकघटविशेष्यकशाब्दबोधं प्रति अप्रमाण्यज्ञानानास्कन्दितनीलोघट इत्याकाङ्क्षाज्ञानस्य कारणत्वान्नव्यभिचारः |
 घटवद् भूतलविषयकबुद्धित्वस्य कार्यतावच्छेदकाऽनाक्रान्तत्वादिति वाच्यम् |
 कार्यतावच्छेदककोटावपि अप्रमाण्यज्ञानानास्कन्दितत्वनिवेशादेव विषयनिवेशेपि अप्रमाण्यज्ञानानास्कन्दितत्वनिवेश आवश्यकः अन्यथा नीलोघटः ,श्यामः कलशः इतिपर्यायशब्दानां समूहालंबनमाकाङ्क्षाज्ञानं नीलोघट इत्यंशेऽप्रमाण्यज्ञानानास्कन्दितं--ततोऽभेदसंसर्गकनीलप्रकारतोकघटविशेष्यकबोध उत्पद्यते तत्र व्यभिचारः अप्रमाण्यज्ञानानास्कन्दिताऽऽकाङ्क्षाज्ञान कारणा भावात् |
एतेन बोधो शाब्दत्वनिवेशे यत्र नीलोघट इत्याकाङ्क्षाज्ञानमप्रमाण्य ज्ञानानास्कन्दितं नीलोघट इत्यनुमितिसामग्री च ततोऽनुमितौ व्यभिचारः तत्र निरुक्ताकाङ्क्षाज्ञानविशिष्टबुद्धित्वस्य सत्वात्, अथ 
चाऽप्रमाण्यज्ञानानास्कन्दिताऽऽकाङ्क्षाज्ञानरूपकारणाभावादतः शाब्दत्वनिवेश इति परस्तम् |
 कार्यतावच्छेदककोटौ अप्रमाण्यज्ञानानास्कन्दितत्वनिवेशेनैव वारणात् |
 तथाहि तादृशाऽनुमितित्वस्याऽप्रमाण्यज्ञानानास्कन्दिताकाङ्क्षाज्ञानविशिष्टबुद्धित्वभावेन
कार्यतावच्छेदकाऽनाक्रान्तत्वात् |
 
एवं कार्यतावच्छेदककोटौ विषयनिवेशेपि व्यर्थ एव |
 घटवद्भूतलविषयक बोधस्यापि अप्रमाण्यज्ञानानास्कन्दिताऽऽकाङ्क्षाज्ञानविशिष्टत्वाभावादिति चेन्न |

	अप्रमाण्यधर्मिकाऽप्रमाण्याग्रहे कार्यमुत्पद्यते तत्रापि अप्रमाण्यग्रहे नोत्पद्यते इति रीत्याऽनन्ताऽप्रमाण्यज्ञानव्यक्तीनामभावसमुदायस्य कार्यतावच्छेदककोटौ निवेशे महागौरवमतो विषयनिवेश इति ध्येयम् |
 
	वस्तुतस्तु प्रवृत्तिं प्रति इष्टसाधनताज्ञानं हेतुः |
 इष्टश्चाऽभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधः |
 तत्साधनत्वस्य नीलोघट इतिवाक्येऽतत्र प्रवृत्तिर्नस्यादतो विषयनिवेश आवश्यकः |
 
	ननु कार्यतावच्छेदककोटौ कारणान्तर्यनिवेशापेक्षयाकाङ्क्षाज्ञानामन्यतमत्वेनैककार्यकारणाभावोस्तु इतिचेत्--अन्यतमत्वं हि भेदकूटावच्छिन्नप्रतियोगिताकभेदत्वम् |
 प्रकृते च प्रथमान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञानप्रतियोगिताकभेदविशिष्ट 
द्वितीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाकाङ्क्षाज्ञानप्रतियोगिताकभेदविशिष्टेत्यादिरीत्या सप्तम्यन्तनीलपदसमभिव्याहृतसप्तम्यन्तघटपदत्वरूपाकाङ्क्षाज्ञानप्रतियोगिताकभेदकूटावच्छिन्नप्रतियोगिताकभेदत्वम् |
 तत्र विशेष्यविशेषणभावे विनिगमनाविरहप्रयुक्तकारणताबाहुल्यं तदवस्थमेव, अथ च कारणतावच्छेदकगौरवमतिरिच्यते |
 
	न च तत्तदाकाङ्क्षाज्ञानानां यावन्तोभेदाः तदुगतसमुदायत्वावच्छिन्नप्रतियोगिताकभावोऽन्यतमत्वम् |
अत्र वैशिष्ट्यस्याऽप्रवेशेन न कारणताबाहुल्यं विनिगमनाविरहप्रयुक्तमिति वाच्यम् |
 समुदायत्वस्यापेक्षाबुद्धिविशेषविषयत्वस्यापेक्षाबुद्धिभेदेन नानात्वात् |
कारणताबाहुल्यात्, अवच्छेदकगौरवतादवस्थ्याच्च |
अत्रेदं बोध्यम् |
 शाब्दबोधं प्रति शाब्देच्छाविरहविशिष्टसमानविषयकप्रत्यक्षसामग्रीप्रतिबन्धिका |
 अन्यतमत्वेन कारणतापेक्षाऽन्यतमाकाङ्क्षाज्ञानं "अन्यतमाकाङ्क्षाज्ञानाधीनविरहविशिष्टसमानविषयकप्रत्यक्षसामग्रीविरहविशिष्टं समानविषयकप्रत्यक्षसामग्रीविरहविशिष्टं" अभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधं प्रति कारणमिति कार्यकारणभावे समानविषयकप्रत्यक्षसामग्र्यां सत्यां कस्माश्चिदन्मतमाकाङ्क्षाज्ञानादन्मतमाकाङ्क्षाज्ञानाधीनशाब्देच्छायां शाब्दापत्तिः |
 तथाहि यत्र नीलोघट इत्याकाङ्क्षाज्ञानं समानविषयकप्रत्यक्षसामग्री च द्वितीयान्तनीलपदसमभिव्याहृतद्वितीयान्तघटपदत्वरूपाऽऽकाङ्क्षाज्ञानशाब्दबोधोजायतामितीच्छातः शाब्दापत्तिः अन्यतमाऽऽकाङ्क्षाज्ञानाधीनशाब्देच्छाविरहविशिष्टसमानविषयकप्रत्यक्षसामग्रीविरहविशिष्टान्यतमाऽकाङ्क्षाज्ञान सत्वात् |
 
तत्तद्रूपेऽऽकाङ्क्षाज्ञानस्य कारणत्वे तु प्रथमान्तनीलपदसमभिव्याहृत
प्रथमान्तघटपदत्वरूपाकाङ्क्षाज्ञान
विरहोत्तरऽभेदसंसर्गक नीलप्रकारकघटविशेष्यकशाब्द
बोधं प्रति 
तादृशाकाङ्क्षाज्ञानाधीन शाब्देच्छाविरहविशिष्टसमान
विषयकप्रत्यक्षसामग्रीविरहविशिष्ट
तादृशाऽकाङ्क्षाज्ञानं कारणमिति कार्यकारणभावे नापत्तिः |
 अन्यादृशाऽकाङ्क्षाज्ञानेऽन्यादृशाऽकाङ्क्षाज्ञानाधीनशाब्देच्छा सत्वेपि समानविषयकप्रत्यक्षसामग्र्या बलवत्वात् |
 
	(१)-इदमत्रतत्त्वम् |
 सामान्याधर्मावच्छिन्नेकार्ये जननीये विशेषधर्मावच्छिन्न 
कार्योत्पादकसामग्री अपेक्षिता, तेन नीलस्य घट इति वाक्यादापाद्यमानशाब्दबोधस्योक्तचतुश्चत्वार्विशदाकाङ्क्षाज्ञानकार्यतावच्छेदकाऽनाक्रान्तततया सामान्यसामग्रीतोनापत्तिः |
(वि-)
	(वि-)-अथ सामग्र्या कारणकूटएव, कारणसमुदाय इति यावत् |
 तथा च व्यापकधर्मावच्छिन्ने कार्ये जननीये व्याप्यधर्मावच्छिन्न कार्यस्य कारणसमुदाय इति फलम् |
 एवं च कारणसमुदायस्यैकत्राऽसंभवेन कुत्रापि शाब्दबोधोन स्यादिति चेन्न |
 विशेषधर्मावच्छिन्न कार्योत्पत्ति प्रयोजकतावच्छेदकसमुदायत्वावच्छिन्नोऽपेक्षितइति तदर्थात् |
एकैकाऽकाङ्क्षाज्ञानघटितसमुदायस्यैव तथात्वेन तदवच्छिन्नस्य नीलो घट इत्यादौ सुलभत्वान्नानुपपत्तिः |
 एतेनाऽपेक्षाबुद्धिव्शेषविषयत्वरूपसमुदायत्वस्याऽननुगतत्वेपि न क्षतिः |
 कार्योत्पत्ति प्रयोजकतावच्छेदकत्वेनानुगमादिति ध्येयम् |
(वि-)
	(वि-)उक्ताऽऽकाङ्क्षाज्ञानयोरिति |
 समासव्यासस्थलीयोक्ताऽऽकाङ्क्षाज्ञानानयोरित्यर्थः |
 परस्परबोधे |
 समासव्यासस्थलीयबोधे व्यासस्थलीयोक्ताऽऽकाङ्क्षाज्ञानस्य व्यासस्थलीयबोधे समासस्थलीयोक्ताऽऽकाङ्क्षाज्ञानस्येत्यर्थः |
 न व्यभिचारः |
 न व्यतिरेकव्यक्षिचारः |
 कार्यतावच्छेदककोटौ अव्ययवहितोत्तर त्व
निवेशादित्यस्याऽन्वयः |
 इदमुपलक्षणम् |
समासस्थलेपि नीलोघटः कृष्णघटः-श्यामकलशः इत्यादिपर्यायवाचकशाब्द 
घटिताऽकाङ्क्षाज्ञान जन्यशाब्दबोधे परस्परव्यभिचारवारणाय, कार्यतावच्छेदककोटाव्ययवहितोत्तरत्वनिवेश्यम् |
 एवं नीलोघटः-श्यामकलशः इत्यादिपर्यायवाचक
वाक्यघटिताऽकाङ्क्षा ज्ञानजन्यशाब्दबोधे व्यभिचारवारणाय,तथा नीलोघटः नीलौघटौ नीलाःघटाः इत्याद्याकाङ्क्षा ज्ञानजन्यशाब्दबोधे परस्परव्यभिचारवारणाय च स्वन्तनीलपदसमभिव्याहृत स्वन्तघटपदत्वरूपाकाङ्क्षाज्ञान विरहोत्तराऽभेदसंसर्गक नीलप्रकारकघटविशेष्यक शाब्दबोधं प्रति तादृशाकाङ्क्षाज्ञानं कारणम् |
 एवमाबन्तनीलपदसमभिव्याहृताऽऽबन्तन्तघटपदत्वरूपाऽऽकाङ्क्षाज्ञानाऽऽव्यनहितोत्तराऽभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधं प्रति तादृशाकाङ्क्षाज्ञानत्वेनेत्यादिरीत्या एकविंशतिसंख्याका अपराश्च स्वन्तघटपदसमभिव्याहृतस्वन्तनीलपदत्वेनेत्यादिरीत्या एकविंशतिसंख्याकाः कार्यकारणभावाः व्यासस्थलेर्बोध्याः(१) |
 
	समस्ताऽसमस्तोभयसाधारणैकमाकाङ्क्षामाह |
 यत्त्विति |
 समासव्याससाधारणमिति |
 समस्ताऽसमस्तोभयवृत्तीत्यर्थः |
 विशेषणपदस्येति |
 विशेषणवाचकपदस्येत्यर्थः |
 निष्ठत्वं षष्ठ्यार्थः |
 विरुद्धविभक्तिराहित्यमेवेति |
 
विशेषणवाचकपदोत्तरविभक्तिविरुद्धविभक्तिराहित्यमेवेत्यर्थः |
 एवकारणोक्तचतुश्चत्वारिंशदाकाङ्क्षाणां व्यवच्छेदः |
 विरुद्धविभक्तिराहित्यं परिष्करोति |
 विशेषणपदस्येति |
 विशेषणवाचकपदस्येत्यर्थः |
 निष्ठत्वं षष्ठ्यार्थः |
 अन्वयश्चास्याऽप्रकृतित्वे |
 विशेषणवाचकपदं अप्रकृतिर्यस्याः--एवं भूता या विभक्तिस्तदप्रकृतित्वमर्थ- |
 तादृशान्वयबोधौपथिकेति |
 अभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोध जनिका इत्यर्थः |
 तथा च विशेषणवाचकपदनिष्ठ विशेष्यवाचकपदाऽप्रकृतिकविभक्त्यप्रकृतित्वं तादृशशाब्दबोधजनिका आकाङ्क्षेति समुदितार्थः |
 नीलोघटःइत्यत्र विशेष्यवाचकघटपदं तदप्रकृतिका या द्वितीयादिविभक्तिः तदप्रकृतिकत्वं विशेष्यवाचकनीलपदेऽस्ति |
 एवं नीलघट इत्यत्रापि विशेष्यवाचकं घटपदं तदप्रकृतिका द्वितीयादिविभक्तिस्तद प्रकृतिकत्वं नीलपदेऽस्ति, नीलपदोत्तरविभक्तेरभावात् |
 नीलस्यघट इत्यादौ तु विशेष्यवाचकघटपदाऽप्रकृतिका षष्ठीविभक्तिस्त्प्रकृतित्वस्यैव नीलपदे सत्वान्नाऽकाङ्क्षा |
 
	न चाऽत्र नञ्द्वयोपादानं किमर्थम् |
विशेष्यवाचकपदप्रकृतिकविभक्ति प्रकृतित्वस्यैव सम्यक्त्वादिति वाच्यम् |
नीलोघट इत्यादौ आकाङ्क्षाविरहप्रसंगात् |
 
	ननु विनिगमनाविरहाद्विशेष्यवाचकपदनिष्ठ विशेषणवाचकपदप्रकृतिक विभक्त्यप्रकृतित्वरूपापि आकाङ्क्षा वक्तुं शक्यते, नीलोघट इत्यत्र विशेषणवाचकनीलपदाऽप्रकृतिका या द्वितीयादिविभक्तिस्तदप्रकृतिकत्वं विशेष्यवाचकपदेऽस्ति |
 तथा च न परस्परजन्ये व्यभिचारवारणाय कार्यतावच्छेदककोटौ अव्ययवहितोत्तरत्वनिवेश आवश्यक इत्यत आह |
 विशेष्यवाचकपदनिष्ठेति |
 न तथा |
 नाऽभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधजनिका आकाङ्क्षा इत्यर्थः |
 असंभवात् |
 अभावात् |
नीलघटमित्यादौ विशेषणवाचकनील
पदाऽप्रकृतिका या द्वितीयादिविभक्तिस्तद प्रकृतिकत्वस्यैव घटपदेसत्वादिति भावः |
 विशेषणवाचकपदाऽप्रकृतिकेत्यस्य विशेषणवाचकपदोत्तरत्वेनाऽप्रतिसन्धीयमानेत्यर्थकरणेन नीलघट इत्यत्रानुपपत्तिविरहात् द्वितीयान्तानुसरणम् |
 तदपि प्रथमान्तेन कर्मधारय इति मतेन |
 तेन नीलघटमानयेत्यत्रापि नीलं च तं घटं चेति 
समासाऽश्रयणेऽनुपपत्तिविरहेपि नासंगतिः |
यत्तुमतं निरस्यति |
 तदसदिति |
 तादृशेति |
विशेष्यवाचकेत्यर्थः |
 तथा च विशेषणवाचकपदनिष्ठ विशेष्यवाचकपदानुत्तर विभक्त्यप्रकृतित्वरूपं विरुद्धविभक्तिराहित्यमाकाङ्क्षा चेति भावः |
 ननु तस्या न संभवः |
 विशेष्यवाचकघटपदानुत्तरा नीलपदोत्तकसुविभक्तिः तत्प्रकृतित्वस्यैव नीलपदे सत्वात्, उच्चारणभेदेन नीलपदोत्तकसुविभक्तेर्घटपदोत्तकसुविभक्तिभिन्नत्वात्, सुन्दरं दधीत्यादौ
विशेष्यवाचकदधिपदोत्तरसुविभक्तेरप्रसिद्धेश्चाह |
 तदुत्तरत्वेनेति |
 विशेष्यवाचकपदोत्तरत्वेनेत्यर्थः |
 अप्रतिसन्धीयमानत्वस्येति |
 अस्य नीलादिपदसमभिव्याहृतविभक्तौ सत्वादित्यानेनाऽन्वयः |
 तत्र हेतुमाह |
घटपदसमभिव्याहृतविभक्तभिन्नतयेति |
 तथा च विशेष्यवाचक पदोत्तरत्वेनाऽप्रतिसन्धीयमान विभक्त्यप्रकृतित्वरूपं 
विरुद्धविभक्तिराहित्यमपि नीलो घटइत्यादौ न संभवति विशेष्यवाचकघट 
पदोत्तरत्वेनाऽप्रति 
सन्धीयमाननीलपदोत्तर सुविभक्ति प्रकृतित्वस्यैव नीलपदे 
सत्वादसंभव इति भावः।
एतेन वेदाः प्रमाणमित्यत्रैव विशेष्यवाचकवेदपदाप्रकृतिकसुविभक्तिप्रकृतित्वस्य प्रमाणपदे सत्वादाकाङ्क्षानुपपत्तिः कथंनोक्तेति शंकासमाहिता |
 असंभवेन तस्या अपि संग्रहात् |
 
विभक्तीनां भेदेपि विभक्तिविभाजकप्रथमात्वा
दीनामभेदात्तदूघटितस्यैवाऽऽकाङ्क्षात्वे नोक्तानुपपत्तिरित्याशंकते |
 अथेति |
विशेष्यवाचकपदोत्तरस्मिन्नवृत्तिर्यो 
विभक्तिविभाजकोधर्मस्तद्वतीया विभक्तिः स्वाव्यवहितपूर्वसम्बन्धेन तद्राहित्यस्य विशेषणवाचकपदे विवक्षणादित्यर्थः |
 न दोषः |
 नोक्तापत्यानुपपत्ती |
 तथा हि-- नीलो घट इत्यत्र विशेष्यवाचकं घटपदं तदुत्तरस्मिन्नवृत्तिर्योविभक्तिविभाजकोधर्मस्तद्वतीयात्वास्तद्वद्वितीयादिविभक्तिराहित्यं नीलपदे |
 (नीलघटमानयेत्यादौ अपि विशेष्यवाचकघटपदोत्तरस्मिन्नवृत्ति तृतीयात्वरूपविभक्तिविभाजकधर्म वृत्तृतीयात्वरूपविभक्तिविभाजक धर्मवत्तृतीयाराहित्यं नीलपदे |
 नीलस्य घट इत्यादौ तु विशेष्यवाचकघटपदोत्तरस्मिन्नवृत्ति षष्ठीत्वरूपविभक्तिविभाजकधर्मवत् षष्ठीविभक्तिराहित्यस्य 
नीलपदेऽसत्वान्नापत्तिरभेदसंसर्गकनीलप्रकारक घटविशेष्यकशाब्दबोधस्येति |
 
	समाधत्ते |
 विभक्तित्वादितमजानत इति |
 विभक्तित्वादिज्ञानशून्यस्येत्यर्थः |
विभक्तित्वज्ञानविरहेपि आनुपूर्वीज्ञानवतः 
शाब्दबोधो भवति स न स्यादिति भावः |
 तादृशधर्मज्ञानाऽसंभवादिति |
 विभक्तित्वज्ञानाभावेन विभक्तित्वघटितविशेष्यवाचकपदोत्तरावृत्तिविभक्तिविभाजकधर्मज्ञानाऽसंभवादित्यर्थः |
 शाब्दबोधानुपपत्तिरिति |
 आकाङ्क्षाज्ञानाभावादिति भावः |
 
	न च विशेष्यवाचकपदोत्तराऽवृत्तित्वेनैव धर्मः प्रवेश्यतां किं विभक्तिविभाजकत्वनिवेशेन, तथा च न विभक्तित्वज्ञानापेक्षेति वाच्यम् |
 नीलादिपदोत्तरस्वादिनिष्ठतद्व्यक्तित्वस्य घटपदोत्तरस्वादिद्व्यक्तौ अवृत्तित्वात् |

	न च विशेष्यवाचकपदोत्तरावृत्तिश्रावणप्रत्यक्षविषयतावच्छेदकधर्मवद्विभक्तिराहित्यमेवोच्यताम्, तद्व्यक्तित्वस्य श्रावणप्रत्यक्षविषयतानवच्छेदकत्वाद्वारणम् |
 विभक्तित्वाद्यप्रवेशाच्च तदज्ञानदशायां नानुपपत्तिरिति वाच्यम् |
 नीलोघट इत्यत्र सुपदयोस्तारमन्दरूपत्वे श्रावणप्रत्यक्षविषयतावच्छेदकतारत्वजातिमादायाऽऽकाङ्क्षानुपपत्तेः |

अथ विशेष्यवाचकपदोत्तराऽवृत्ति विभक्तिविभाजकत्वोपलक्षित धर्मवद्विभक्त्यभावज्ञानस्य विशेष्यवाचकपदोत्तरवृत्तिनिष्ठा या विभक्तिविभाजकत्व समानाधिकरणविषयता  
तन्निरूपितविभक्ति निष्ठविषयतानिरूपिताभावनिष्ठ विषयतानिरूपितविशेषणवाचक पदनिष्ठविषयताज्ञानत्वेन कारणत्वमस्तु--एवं च विभक्तित्वाज्ञानेपि न शाब्दबोधानुपपत्तिरिति चेन्न |
 ईदृशाऽभावाऽज्ञानेपि केवलानुपूर्व्यवच्छिन्नज्ञानेपि शाब्दबोधोत्पत्तेः |
अत एव विभक्तित्वादिकमित्यत्राऽऽदिपदमुपात्तम्(१) |
 (वि-२) 
	(वि-१) -किं च विशेष्यवाचकपदोत्तरवृत्तियत्किञ्चिद्धर्मवद्विभक्त्यभावः तादृशधर्मसामान्यवद्विभक्त्यभावः विशेष्यवाचकपदोत्तराऽवृत्तिविभक्तिविभाजकधर्मवद्विभक्त्यभावो वा विषयतया कारणतावच्छेदकः |
 नाद्यः नीलं घट इत्यत्रापि टात्वादियत्किञ्चिद्धर्मवद्विभक्तिराहित्यस्य सत्वेनाऽऽकाङ्क्षापत्तेः |
 न द्वितीयः नीलोघट इत्यत्रापि घटपदोत्तरस्वाद्यवृत्तिनीलपदाव्यवहितोत्तरत्वविशिष्टसुत्वादिमद्विभक्तिमत्वस्यैव नीलपदे सत्वेनाऽऽकाङ्क्षानुपपत्तेः |
 न तृतीयः मूलोक्तविभक्तित्वादिकमजानत इत्यादिदोषतादवस्थ्यात् |
 
	अथ विशेष्यवाचकपदानां विशेष्यवाचकपदत्वेन प्रवेशः विशेष्यवाचकघटपदत्वेन वा तत्तद्व्यक्तित्वेन वा |
 नाद्यः सर्वस्यैव सुत्वादिधर्मस्य तत्तत्स्थलभेदेन विशेष्यवाचकपदोत्तरवृत्तित्वेन विशेष्यवाचकपदोत्तराऽवृत्तिविभक्तिविभाजकधर्माऽप्रसिद्धेः |
 न द्वितीयः अप्रसिद्धिदोषतादवस्थ्यात् |
 तथा हि विभक्तित्वस्य सुप् तिङ् साधारणत्वेन सुत्वादेर्विभक्तिविभाजकत्वाभावाद् विभक्तिविभाजकपदेन सुत्वौत्वादेरेव धर्तव्यतया सर्वस्यैव तत्तत्स्थलभेदेन घटपदोत्तरवृत्तित्वात् |
 न तृतीयः नीलोघट इति वाक्यघटकघटपदोत्तरावृत्तीति क्रमेण तत्तत्पदानां विशिष्य निवेशे एकाकाङ्क्षासंभवप्रसंगात् |

एवं द्वितीयोऽपि घटपदोत्तरत्ववन्निरूपित वृत्तित्वसामान्याभावो निवेश्यते यत्किञ्चिन्निरूपितवृत्तित्वभावो वा |
 नाद्यः नीलस्य घट इत्यत्राऽऽकाङ्क्षाप्रसंगात् ङस्त्वादिष्वपि घटपदाव्यवहितोत्तरनिरूपितवृत्तित्वसामान्याभावविरहात्, ङस् विभक्तेरपि प्रातिपदिकादुत्पत्तेः |
 न द्वितीयः नीलोघट इत्यत्राऽऽकाङ्क्षानुपपत्ति प्रसंगात् |
 घटपदत्वादिना घटपदव्यवहितोत्तर "यत्किञ्चित्" द्वितीयीदिनिरूपितवृत्तित्वसामान्याभावस्य प्रथमात्वेपि सत्वात् |

एवं तृतीयेपि यत्किञ्चिद्विभक्तिराहित्यं विवक्षणीयम्, विभक्तिसामान्याभावः विभक्त्यभावकूटो वा |
 नाद्यः नीलस्य घट इत्यत्रापि आकाङ्क्षाप्रसंगात्, नीलपदे यत्किञ्चिद्विभक्तिराहित्यसत्वात् |
 न द्वितीयः प्रथमभिन्नविभक्तित्वापेक्षया तादृशधर्मवद्विभक्तित्वस्य गुरुतया तदवच्छिन्नाभावाऽप्रसिद्धेः |
 न तृतीयः कूटस्वस्यैकविशिष्टापरत्वरूपतयाऽभावव्यक्तीनामानन्त्येन कारणतावच्छेदकाऽनन्त्यप्रसंगात् |

	नच नीलादिपदे घटादिपदत्वमेवाऽकाङ्क्षा |
 पदवत्ता च स्वाभाववत्व सं |
 उभावश्च 
स्वोत्तरत्ववन्निरूपितवृत्तित्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभाववद्विभक्तिविभाजकधर्मवत्वसम्बन्धावच्छिन्नप्रतियोगिताकः |
 स्वं घटादिपदम् |
 धर्मवत्ता च स्वाव्यवहितपूर्वत्त्वसं |
 स्वं धर्मः, नीलोघट इत्यादौ घटपदवत्वं नीलपदे, स्वं-
एतद्वाक्यघटकघटपदं तदुत्तरसुविभक्तिनिरूपित 
वृत्तित्वं सुत्वे तादृशवृत्तित्वसम्बन्धावच्छिन्न प्रतियोगिताकघटपदाभाववान् विभक्तिविभाजकोधर्मः ओत्वादिः तदाश्रयाऽव्यवहितपूर्वत्वं न नीलपदे |

	नीलस्य घट इत्यादौ घटपदवत्वं नीलपदे तद्वाक्यघटकघटपदोत्तरसुनिरूपितवृत्तित्वसम्बन्धावच्छिन्नप्रतियोगिताकघटपदाऽभाववत्वस्य ङ्स्त्वेसत्त्वात्तादृशङस्त्वधर्मवत्वस्यैव स्वाश्रयाऽव्यवहितपूर्वत्वसम्बन्धेन नीलपदे सत्वात् |
 तथा च नीलपदं घटवदित्याकारकं नीलपदधर्मिकघटपदत्वावगाहिआकाङ्क्षाज्ञानं नीलोघट इति शाब्दबोधे कारणम् |
 नापि, विभक्तित्वादिकमजानत इत्यादिदोषाऽसंगतिः, अनुपस्थितस्यापि संसर्गतया भानाभ्युपगमात्, अन्यथाऽन्वये शक्तिखण्डनमसंगतं स्यादिति वाच्यम् |
 यत्र घटपदे एवाऽव्यवहितोत्तरत्वमात्रेण नीलादिपदवत्वग्रहस्तत्रापि शाब्दबोधस्याऽनुभविकतया तत्र नीलपद घटपदवदितिज्ञानाभावादनुपपत्तौ तात्पर्यात् |
 
	अत्र स्वसमभिव्याहृतत्व--स्वाभाववत्वोभयसम्बन्धेन घटपदवत्वं वाच्यम् |
 तेन नीलस्य घट इत्यादौ नीलपदे घटस्येतिषष्ठी विभक्त्यन्तघटपदवत्वस्य स्वभाववत्वसम्बन्धेन सत्वेपि नक्षतिरितिध्येयम् |
 उक्तविभक्तिराहित्येत्यत्र विभक्तिपदप्रयोजनं न पश्यामः)(वि-२)
	(वि-१) अथोक्तविभक्तिराहित्यज्ञानं नापेक्षणीयम्, येन विभक्तित्वज्ञानाऽपेक्षास्यात्, किन्तु वस्तुतो विभक्तिराहित्यमपेक्षणीयम्, तथाच नोक्तानुपपत्तिरित्यतोदोषान्तरमाह |
 नीलोघट इत्यादावपीति |
 सुपदस्येति |
 नीलादिपदोत्तरेत्यादिः |
 तादृशबोधस्येति |
 अभेदसंसर्गकनीलप्रकारकघटविशेष्यकबोधस्येत्यर्थः |
 अनुदयात् |
 अनुत्पादात् |
 अन्वयव्यभिचारादिति शेषः |
 अस्य स्वरूपतोविभक्तिराहित्यस्याप्रयोजकत्वादित्यनेनाऽन्वयः |
 आपत्तिमुक्ताऽनुपपत्तिमाह |
 नीलस्य घट इत्यादाविति |
 शाब्दबोधौत्पत्त्या |
 अभेदसंसर्गकनीलप्रकारघटविशेष्यकशाब्दबोधोत्पत्त्या |
 व्यतिरेकव्यभिचारादिति शेषः |
 स्वरूपतः |
 वस्तुतः |
 अज्ञातस्येति यावत् |
 विरूद्धविभक्तिराहित्यस्येति |
 उक्ताऽकाङ्क्षायाइत्यर्थः |
 अप्रयोजकत्वात् |
 अकारणत्वात् |
 इत्थं च विरूद्धविभक्तिराहित्यज्ञानस्यैव कारणत्वे विभक्तित्वादिमजानतः पुरुषस्य विशेष्यवाचकपदोत्तरावृत्तिविभक्ति विभाजकधर्मज्ञानाऽसंभवात् नीलोघट इति वाक्यादभेदसंसर्गकनीलप्रकारक घटविशेष्यकशाब्दबोधानुपपत्ति र्दुर्वारैवेति ध्येयम् |

	विरूद्धविभक्तिराहित्यज्ञानस्य कारणत्वेपि नोक्तशाब्दबोधानुपपत्तिरित्याशंकते |
 
अथेति |
 द्विविधबोधसाधारणमिति |
 समासव्याससाधारणमित्यर्थः |
 तथा च पृथक् पृथगाकाङ्क्षाभ्युपगमे गौरवमिति भावः |
 स्वोत्तरेति |
 स्वं विशेष्यवाचकपदं |
 वै..सामानाधिकरण्यसं |
 तथा च नीलादिपदविशिष्टस्वन्तघटादिपदत्वमाकाङ्क्षा |
 वै.. स्वोत्तरसुपदभिन्नपदानुत्तरत्व--स्वोत्तरत्वोभयसं |
 तथा नीलोघट इत्यत्र स्वं नीलपदं तदनुत्तरत्वं स्वोत्तरत्वमपि घटपदेऽस्ति |
 नीलोघट इत्यत्रापि स्वपदग्राह्यनीलपदोत्तरसुपदभिन्नं घटपद तदनुत्तरत्वं घटपदे |
 नीलौघटौ इत्यादौ च स्वोत्तरौपदभिन्नपदानुत्तरत्व स्वोत्तरत्वोभयसम्बन्धेन नीलादिपदविशिष्टआवन्तघटपदत्वं घटपदे |
 एवमन्यत्राप्यूह्यम् |
 नीलस्य घट इत्यत्रस्वपदग्राह्यनीलपदोत्तरङसपदभिन्नपदानुत्तरत्व स्वोत्तरत्वोभयसम्बन्धेन नीलपदविशिष्टङसन्तघटपदत्वरूपाऽऽकाङ्क्षाविरहान्नापत्तिः |

	अत्र स्वोत्तरसुपदभिन्नपदानुत्तरत्वानुक्तौ नीलः पटः पीतोघट इत्यादौ नीलघटयोराकाङ्क्षापत्तिः |
 स्वोत्तरत्वानुक्तौ उक्तस्थले पीतपटयोराकाङ्क्षापत्तिः |
 घटपदे स्वन्तत्वानुक्तौ नीलो घटा इत्यादौ आकाङ्क्षापत्तिरतस्तदुपादानम्(१) |
(वि-१)
(वि-२ ) (१) अथ घटोनील इत्यत्राऽऽकाङ्क्षानुपपत्तिः, स्वोत्तरत्वघटितोभयसम्बन्धेन घटपदे नीलपदवत्वाभावात् |
 न च स्वोत्तरत्वं नोपादेयमिति वाच्यम् |
 घटस्य नील इत्यत्राऽऽकाङ्क्षाप्रसंगात्, नीलपदोत्तरसुपदभिन्नपदानुत्तरत्वस्य घटपदे सत्वात् |
 न च नीलोघट इति व्यासमात्रसाधारणाऽऽकाङ्क्षैव विवक्षतेति वाच्यम् |
 एवं सति समाससाधारण्यसंपादने आयासौ वृथैव,आकाङ्क्षाधिक्यस्य वक्तव्यत्वात् |
 न च घटोनील इत्यत्र नीलोघट इति योजनया शाब्दबोधः सुलभ इति वाच्यम् |
 नीलादेर्विधेयतया बुबोधयिषितत्वे उद्देश्यवचनं पूर्वमिति न्यायेन घटादेर्नीलादिपूर्वत्तित्वज्ञानस्यैव शाब्दबोधप्रयोजकत्वात् |
 अतएव पूर्वतोवह्निमानित्यादिकमेव प्रतिज्ञावाक्यं प्रयुञ्जते अभियुक्ताः |
 
	किं च नीलोस्ति घट इत्यत्राऽऽकाङ्क्षानुपपत्तिः |
 नीलपदोत्तरसुपदभिन्नाऽस्त्यादिपदाव्यवहितोत्तरत्वस्यैव घटपदे सत्वात् |
 नीलपदाऽव्यवहितोत्तरसुपदभिन्नपदानुत्तरत्वोक्तौ तु नीलोघट इत्यादावप्रसिद्धिः, सुपा व्यवधानादिति चेन्न |
 आकाङ्क्षायाः समाससाधारणीकरणमेव पूर्वपक्ष्यभिप्रेतमित्यभिप्रायेणैव समासस्थले एव आकाङ्क्षान्तरानुसरणं नीलघटरूपमित्यादौ दर्शितम् |
 वस्तुतो व्यासस्थलेपि आकाङ्क्षान्तरानुसरणस्योपलक्षणं बोध्यम् |

	अथ नीलादिपदविशिष्टस्वन्तघटादिपदत्वमेवाऽऽकाङ्क्षास्तु |
 वै.. स्वाभाववत्व 
स्वोत्तरत्वोभयसं |
 स्वाभावश्च स्वाव्यवहितोत्तरसुपदभिन्नविभक्त्यव्यवहितोत्तरत्वसम्बन्धावच्छिन्नप्रतियोगिताकः |
 नीलोऽस्ति घट इत्यत्र घटपदे स्वपदग्राह्यनीलपदोत्तसुपदभिन्नविभक्त्यव्यवहितोत्तरत्वाभावात्तादृशाऽव्यवहितोत्तरत्वसम्बन्धावच्छिन्नप्रतियोगिताकनीलपदाभावस्य सत्वान्नानुपपत्तिः |

	न च वृत्यनियामकसम्बन्धस्य प्रतियोगितानवच्छेदकत्वे तत्सम्बन्धावच्छिन्नप्रतियोगित्वाऽप्रसिद्धिरिति वाच्यम् |
  स्वाव्यवहितोत्तरसुपदभिन्नविभक्त्यव्यवहितोत्तरत्वसम्बन्धावच्छिन्नस्वनिष्ठप्रकारतानिरूपितविशेष्यत्वाभावस्य तदर्थत्वात् |
 विशेष्यत्वाभावश्च प्रमोयविशेष्यताप्रतियोगिकस्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकः |
 भ्रमीयविशेष्यतामादायानुपपत्तिवारणाय प्रमापदम् |
 
	यत्तु नीलोस्ति घट इत्यत्र नीलोघटोस्तीति योजनयैव शाब्दबोध इति |
 तन्न |
 अभ्रान्तस्याऽश्रुततादृशसमभिव्याहारस्यापि उक्तवाक्याच्छाब्दबोधस्याऽनुभवसिद्धत्वादिति संक्षेपः |
 
	अथ नीलपदार्थस्याऽभेदेन घटीयरूपेऽन्वये घटरूपपदस्यैव विशेष्यवाचकत्वात्तत्र च नीलपदोत्तरसुपदभिन्नपदानुत्तरत्वस्य सत्वान्नानुपपत्तिः |
 न च नीलश्चासौ घटश्चेति नीलघटः नीलघटस्य रूपमिति नीलघटरूपमिति विग्रहे नीलघटयोराकाङ्क्षानुपपत्तिः, घटपदस्य स्वन्तत्वविरहात् |
 यद्यपि सुन्दर दधीत्याकाङ्क्षात्वोपपत्तये स्वन्तत्वमित्यनेनाऽनुसन्धीयमानस्वन्तत्वं विवक्षणीयम् |
 तथापि तादृशवाक्यज्ञानोत्तरं रूपं नीलमन्यद्वेति संशयानुच्छेदप्रसंगात् |
 न च स्वन्तत्वमिह सुभिन्नविभक्त्यव्यवहित पूर्वत्वाभावरूपं वाच्यं, तावतैव नीलोघटमित्यस्य वारणात्, नीलघटरूपमित्यत्र च नानुपपत्तिरिति वाच्यम् |
 नीलोघटरूपमित्यादौ घटपदे सुभिन्नविभक्त्यव्यवहितपूर्वत्वाभावस्य सत्वादाकाङ्क्षापत्तिरिति चेन्न |
 नीलश्चासौ घटश्चेति नीलघटः नीलघटस्य रूपमिति नीलघटरूपमिति विग्रहे निपातातिरिक्तनामार्थयोः साक्षादभेदेनाऽन्वयस्याऽव्युत्पन्नतया घटपदस्य घटोये लक्षणाया रूपपदार्थेन सहाऽभेदान्वयार्थमावश्यकतया नीलपदार्थस्य घटोयैकदेशे घटेऽन्वये एकदेशान्वयापत्त्या घटपदस्यैव नीलघटोये लक्षणा नीलपदतात्पर्यग्राहकमित्येव युक्तम्, तथा च घटपदस्यैव विशेषणवाचकत्वाद् घटपदतोत्तरसुपदभिन्नपदानुत्तरत्वविशिष्टघटपदतोत्तरत्वस्य स्वन्तत्वस्य च रूपपदे सत्वेनाऽनुपपत्त्यभावात् |
 यदि च स्तोकनभ्रेत्यादाविवाऽत्रापि एकदेशान्वयस्य प्रामाणिकत्वे उक्तस्थले आकाङ्क्षानुपपत्तिः संभवत्येवेति ध्येयम् |

एवं यत्र घटोये लाक्षणिकघटशब्देन सह नीलपदस्य कर्मधारयः,ततो 
नीलो घटस्य रूपेण सहकर्मधारयः तत्र चाभेदेन नीलविशिष्टं यद्घटीयमभेदेन तद्विशिष्टं रूपमिति वाक्यार्थः, तत्रैव विशेषणवाचकनीलपदोत्तरसुपदभिन्नपदानुत्तरत्वविशिष्टस्वोत्तरत्वसम्बन्धेन घटपदेसत्वेपि घटपदस्य स्वन्तत्वविरहादाकाङ्क्षानुपपत्तिर्बोध्या |

	इदमुपलक्षणम् |
नीलो घटो नीलाःघटाः  
इत्यादि सर्वविभक्त्यन्त 
वाक्यानां नीलो घटो नीलाःघटाः इत्यादिसमस्तवाक्यानां 
चैकविधाऽऽकाङ्क्षा विरहो बोध्यः |
 अथ स्वोत्तरसुप्पदभिन्नपदानुत्तरत्व-स्वोत्तरत्वोभयसम्बन्धेन नीलपदविशिष्टसुबन्तघटपदत्वरूपाऽऽकाङ्क्षात्वोक्तौ नैकविधत्वानुपपत्तिः सर्वत्र सुबन्तघटपदत्वसत्वात् |
 स्वोत्तरसुपदभिन्नेत्यस्य विशेष्यवाचकपदोत्तरविभक्तिवृत्तिविभक्तिविभाजकधर्मावच्छिन्नभिन्नेत्यर्थः |
 तेन नीलस्य घट इत्यादेर्न साकाङ्क्षात्वम् |
 नीलपदोत्तरषष्ठ्याः प्रथमत्वावच्छिन्नभिन्नत्वादिति चेन्न |
 एवमपि नीलोघटाः इत्यादेः साकाङ्क्षात्वापत्तेः |
 घटो नीलः नीलोस्ति घट इत्यादौ आकाङ्क्षान्तरानुसरणस्याऽऽवश्यकत्वादिति संक्षेपः |
(वि-२)
	(वि-१) समाधत्ते |
 नचेति |
 नीलघटरूपमित्यादीति |
 घटस्य रूपं घटरूपमिति षष्ठीतत्पुरुषोत्तरं नीलं च तद्घटरूपं चेति कर्मधारयः |
 अत्र नीलरूपपदयोराकाङ्क्षानुपपत्तिः, स्वं नीलपदं तदुत्तरं सुपदभिन्नं घटपदं तदुत्तरस्यैव रूपपदे सत्वात् |
 अन्यादृश्या अप्याकाङ्क्षाया इति |
 स्वोत्तरसुपदभिन्ने निराकाङ्क्षत्वं विशेषणीयमिति भावः |
 घटपदं तु रूपपदसाकाङ्क्षमेवेति नानुपपत्तिः |
 तथा च स्वोत्तरसुपदभिन्नं यन्निराकाङ्क्षपदं तदुत्तरभिन्नत्व-स्वोत्तरत्वोभयसम्बन्धेन नीलपदविशिष्टघटपदत्वरूपाऽऽकाङ्क्षाया उपगन्तव्यतयेतिभावः |
 उपदर्शितेति |
 नीलपदविशिष्टघटपदत्वरूपेत्यर्थः |
 वै..स्वोत्तरसुपदभिन्नपदानुत्तरत्व-स्वोत्तरत्वोभयसं |

आकाङ्क्षासरणस्येति |
 त्वदुक्ताऽऽकाङ्क्षासरणस्येत्यर्थः |
 अप्रयोजकत्वादिति |
 न च नीलादिपदविशिष्टस्वन्तघटपदत्वमेवाऽऽकाङ्क्षास्तु वै.. स्वोत्तरसुपदभिन्न निराकाङ्क्षपदानुत्तरत्व-स्वोत्तरत्वोभयसं इति वाच्यम् |
 स्वोत्तरसुपदभिन्नं यन्निराकाङ्क्षपदं तदुत्तरंयत्तद्भिन्नत्वरूपस्य भेदकूटनिवेशेन गौरवाद् दुर्जेयत्वाच्च |

नीलं घटमानयेत्यादौ घटपदोत्तराऽम् विभक्तेरिव नीलपदोत्तराऽम् विभक्तिरपि कारकविभक्तिः 
अनुशासनान्तराऽभावात्,कारकस्य क्रियान्वयित्वनियमेन तस्याः धातुसाकाङ्क्षत्वम्, एवं च कर्मत्वेन तस्या अर्थः |
 अर्थान्तरबोधनेऽनुशासनविरहात् |
तथा च नीलकर्मताकं घटकर्मताकं चाऽऽनयनमिति मीमांसकमते बोधः |
 तन्मतेनाऽशंकते |
 अथेति |
 नीलादेर्घटादावन्वयोपगमे इति |
 अभेदसम्बन्धेन नीलादेर्घटादावन्वयोपगमे इत्यर्थः |
 विभक्त्यर्थकर्मत्वादेः कुत्रान्वय इति |
 अभेदसम्बन्धेन नीलादेर्घटादावन्वयोपगमे केवलकर्मत्वस्य क्रियायामन्वयो न संभवति, प्रकृत्यर्थान्वितस्वार्थ  
बोधकत्वं प्रत्ययानामिति व्युत्पत्तेः |
 नीलस्य कर्मत्वेन सहान्वये तु सर्वानुभवसिद्धस्य नीलघटयोरभेदान्वयबोधस्यापलापप्रसंगात् |
 नापि नीलस्योभयत्राऽन्वयः, सकृदुच्चरित इति न्यायविरोधात् |
 न च प्रकृत्यर्थे नीले एव कर्मत्वेन्वयोस्तु तथा च न न्यायविरोधोपीति वाच्यम् |
संख्यातिरिक्तप्रत्ययार्थस्य प्रकृत्यर्थविशेष्यत्वनियम भंगापत्तेरिति 
कुत्रान्वय इत्यस्य तात्पर्यं बोध्यम् |
 तथा च नीलकर्मताकं घटकर्मताकं चाऽऽनयनमिति बोधः |
 अभेदान्वयबोधस्तु तदुत्तरकालीनो मानस इति मीमांसकमतमेव ज्यायइति भावः |
 विशेषणवाचकपदोत्तरविभक्तेर्न कर्मत्वमर्थः सर्वानुभवसिद्धस्याऽभेदसंसर्गकशाब्दबोधस्यापलापप्रसंगात् |
 न वाऽनुभवविरुद्ध कर्मत्वद्वयमानमुचितं प्रतिभाति |
 न च न केवलप्रत्ययः प्रयोक्तव्यः नापि केवलाप्रकृतिरित्यनुशासनाद्विभक्तेरावश्यकत्वे औत्सर्गिकी प्रथमैव किमिति न प्रयुज्यते इति वाच्यम् |
 अभेदसंसर्गकशाब्दबोधं प्रति समानविभक्तिकपदज्ञानस्य कारणतया समानविभक्तिकत्वरूपाऽऽकाङ्क्षासंपादनार्थं द्वितीयाया एव आवश्यकत्वात् |
 तथा च साधुत्वार्थमेव विशेषणवाचकपदोत्तरविभक्तिरित्याशयेनाह |
 न कुत्रापीति |
 अन्वय इत्यनुषज्यते |
 तदुक्तं विभक्तिपदमित्यादिना |
 साधुत्वार्थमेवेति |
 एवकारेण कर्मत्वव्यवच्छेदः |
 तथा च तत्र यदि कर्मत्वाद्यर्थः प्रतीयते तदा स्यादपि कुत्रान्वयः अत्र तु कर्मत्वस्य भानमेव नास्तीति भावः |
 
	पदसाधुत्वार्थं प्रयुक्तस्य द्वितीयादेरर्थानवभासकत्वान्निरर्थकत्वमेवेत्यतः समाधानान्तरमाह |
 अभेदएवेत्यादिना वदन्तीत्यन्तेन |
 एवकारेण कर्मत्वस्य निरर्थकत्वस्य वा व्यवच्छेदः |
 तथा चाऽभेदस्य पदार्थतया प्रकारतयैव भानम् |
 एवमपि न कारकविभक्तिरिति हृदयम् |
 समासस्थले एवेति |
 तेननाऽभेदश्च प्रातिपदिकार्थे संसर्गतयैव भासते ग्रन्थविरोधः |
 समासस्थले अभेदोपस्थापक पदाभावादभेदस्य प्रकारतया भानासंभवात्, संसर्गस्याऽनुपस्थितव्यापि मानसंभवादिति भावः |
 ननु समासस्थलेपि विभक्त्यनुसन्धानेनाऽभेदोविभक्त्यर्थ एवास्तु इत्यत आह |
 तत्रेति |
 समासे इत्यर्थः |
 लुप्तविभक्त्यनुसन्धानं विनापीति |

	अभेदोपस्थापकलुप्तविभक्तिप्रतिसन्धानविरहेपीत्यर्थः |
 सन्निहितप्रातिपदिकल्लक्षणयाऽभेदस्योपस्थितत्वेपि नामार्थतया नामान्तरार्थे साक्षादन्वयाऽयोग्यतया समासस्थले नाऽभेदप्रकारकशाब्दबोधसंभव इति भावः |
 शाब्दबुद्धेरानुभविकत्वादिति |
 अभेदसंसर्गकशाब्दबोधोदयादित्यर्थः |

	संसर्गतावादी शङ्कते |
 अथेति |
 एतन्मते |
 प्रकारतावादिमते |
 भेदत्वावच्छिन्नाभाव इति |
 भेदत्वपर्याप्तावच्छेदकताकप्रतियोगिताकभाव इत्यर्थः |
 तेन नीलभेदाभावस्यापि भेदत्वावच्छिन्नाभावस्वरूपस्य प्रसिद्धत्वेपि न क्षतिः |
 भेदत्वगतैकत्ववृत्तिप्रतियोगिताकभाव इत्यर्थः |
 वृत्तित्वं च प्रतियोगितायां स्वावच्छेदकत्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्व स्वनिरूपकानुयोगितानिरूपितनिरूपकतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वोभयसं |
 स्वं प्रतियोगिता |
 विस्तरस्तु माथुरीगंगायाम् |
 तदा |
 अभेदस्य भेदत्वावच्छिन्नाभावरूपत्वे |
 अप्रसिद्धिः |
भेदस्य केवलान्वयित्वादिति भावः |
 अप्रसिद्धिरित्यस्य अभावे भेदत्वावच्छिन्नप्रतियोगिताकत्वस्याप्रसिद्धिरित्यर्थः |
 तेन भेदत्वावच्छिन्नप्रतियोगिताकाभावप्रसिद्धिरूपप्रतियोग्यप्रसिद्धावपि न क्षतिः |
 भेदत्वावच्छिन्नप्रतियोगिताकत्वस्य भेदे एव प्रसिद्धत्वात् |
 एवं भेदनिष्ठप्रकारतायां प्रसिद्धस्य भेदत्वावच्छिन्नत्वस्याऽत्यन्ताभावीय प्रतियोगितायामप्रसिद्धिरित्यर्थोपि बोध्यः |
 यदि चेति |
 अभेदोयदीत्यर्थः |
 तथा च यत्किञ्चिद्भेदसत्वेपि तत्तद्व्यक्तित्वेन भेदाभावस्यापि सत्वान्नाऽप्रसिद्धिरिति भावः |
 नीलो घट इत्यादौ स्वनिष्ठप्रतियोगिताकत्वसम्बन्धेन नीलस्य विभक्त्यर्थभेदभावैक देशेभेदेऽन्वयः |
 भेदस्य चोक्तसम्बन्धेनाभावेऽन्वयः |
 अभावस्य च स्वरूपसम्बन्धेन घटेऽन्वयः |
 तथा च नीलविशिष्टभेदविशिष्टाऽभाववान् घट इति बोधः |
 तदा |
 अभेदस्य भेदप्रतियोगिताकाभावरूपत्वे |
 प्रामाण्यापत्तिरिति |
 प्रमाकरणत्वापत्तिरित्यर्थः |
ननु जले नीलभेदाभाव विरहात्कथं प्रामाण्यापत्तिः, तत्र नीलभेदस्यैव सत्वादित्यत आह |
 जले द्वित्वादिनेति |
 नीलभेदघटोभयाभावस्य जले सत्वादित्यर्थः |
 भेदत्वपर्याप्तावच्छेदकताकप्रतियोगिताकाभाववोक्तौ अप्रसिद्धिरुक्तैव |
 नचाऽभावे स्वप्रतियोगितवै.यधिकरण्यनिवेशेनोभयोभाववारणम्, तस्य भेदरूपप्रतियोगिसमानाधिकरणत्वादिति वाच्यम् |
 तस्य स्वत्वघटितत्वेनाऽननुगमात् |
 न च तथापि भेदनिष्ठप्रगियोगितायां वैशिष्ट्यव्यासज्यवृत्तिधर्मानवच्छिन्नत्वं निवेशनीयम् |
 एवं च पृथिवीवृत्तित्वविशिष्टभेदाभावस्यापि वारणमिति वाच्यम् |
 घटत्वेन भेदाभावमादाय प्रामाण्यापत्तेर्दुर्वारत्वात् |
 नचाऽभावे प्रतियोगिता विशिष्टान्यत्वं निवेशनीयम् |
 वै.. स्वनिरूपकत्वस्वाश्रयसमानाधिकरण्योभयसं |
 तथा च नोक्तप्रामाण्यापत्तिरिति वाच्यम् |
 प्रतियोगिताविशिष्टान्यत्वं हि प्रतियोगिताविशिष्टभेदवत्वं प्रतियोगिताविशिष्टघटोभयभेदवत्वमपि तथा |
 तस्य द्वित्वादिना नीलभेदाभावेपि सत्वात्प्रामाण्यापत्तेर्दुर्वारत्वात् |
 यदि प्रगियोगिभूतवैशिष्ट्यनिष्ठावच्छेदकतायाः पर्याप्तिर्निवेश्यते तदा महागौरवम् |
 एवं नीलभेदः स्वाभाववत्वसम्बन्धेन नीलत्वसमनियतत्वान्नीलत्वरूपः, तथा च नीलभेदाभावस्य नीलभेद इव नीलत्वमपि प्रतियोगि तत्समानाधिकरण एव नीलभेदाभाव इति प्रगियोगिताविशिष्टान्योनीलभेदाभावोऽप्रसिद्धि एवेत्यपि बोध्यम् |
 
	नीलभेदत्वावच्छिन्नाभावस्येति |
 नीलभेदत्वपर्याप्तावच्छेदकताकप्रतियोगिताकाभवस्येत्यर्थः |
 तेननाऽप्रसिद्धिर्नवोक्तप्रमाण्यम् |
 नचैवं पीतोघटः--शुक्लो घट इत्यादौ पीतभेदत्वादितत्तधर्मावच्छिन्न प्रतियोगिताकाभावानां विभक्त्यर्थतया शक्त्यानन्त्यप्रसंग इति वाच्यम् |
 तदादिसर्वनामवदुपलक्षणीभूतेन प्रकृत्यर्थतावच्छेदकत्वेन नीलत्वपीतत्वादिधर्माननुगमय्य स्वप्रकृत्यर्थतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नाऽभावत्वस्यैक्याच्छक्तेरैक्यात् |
 नीलपदार्थानन्वयप्रसंग इति |
 प्रकृत्यर्थनीलस्य विभक्त्यर्थैकदेशेनीले नाऽन्वयसंभवः |
 तद्धर्मावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासंबन्धेन शाब्दबोधं प्रति तद्धर्मभेदस्य कारणतया विशेष्यतावच्छेदके प्रकारतावच्छेदकभेदविरहात् |
 एकदेशान्वयप्रसंगाच्च |
 नापि नीलभेदे स्वनिष्ठप्रतियोगिताकत्वसंबन्धेन नीलस्यान्वयसंभवः उद्देश्यतावच्छेदकविधेययोरैक्यात् |
 प्रकृत्यर्थनीलस्याऽऽधेयतया विभक्त्यर्थनीलत्वेऽन्वये एकदेशान्वयविरहेपि आकाङ्क्षाविरहादिति भावः |
 तच्चाग्रेस्फुटीभविष्यति |
 
    शंकते |
 न चेति |
 भेदप्रतियोगिताकाभाव एवेति |
 प्रतियोगितासंबन्धेन भेदविशिष्टाभावः इत्यर्थः |
 तेन भेदरूपपदार्थतावच्छेदकत्येत्यादिग्रन्थसंगतिः |
 एवकारोभेदत्वावच्छिन्नाभावं व्यवच्छिनत्ति--पूर्वोक्तिंद्रढयति च |
 नीलंजलमितिवाक्यस्य प्रामाण्यापत्तिं निराकरोति |
 नीलपदसमभिव्याहारादिति नीलभेदत्वावच्छिन्नप्रतियोगितासंबन्धेन भेदविशिष्टोऽभावः प्रतीयते इत्यर्थः |
 अभावे सामान्यतः प्रतियोगितासंसर्गस्य क्लुप्ततया समभिव्याहारबलेन नीलभेदत्वावच्छिन्नप्रतियोगितासंसर्गो बोध्यः |
 एवं च नीलभेदत्वावच्छिन्न प्रतियोगिताकभेदत्वावच्छिन्न प्रतियोगिताकाभावस्य जले बाधितत्वान्न नीलं जलमित्यस्य प्रामाण्यापत्तिरिति भावः |
 अत्र नीलभेदत्वावच्छिन्नप्रतियोगितासंसर्गाऽऽकाङ्क्षया भानं न संभवतीत्याह |
 पदार्थद्वयसंसर्गभानस्यैवाऽऽकाङ्क्षानियम्यत्वादिति |
 एवकारेणपदार्थतत्वावच्छेदकयोः संसर्गव्यावृत्तिः |
 भेदश्चात्र पदार्थतावच्छेदक एव |
 अभावपदार्थे तस्य यो नीलभेदत्वावच्छिन्नप्रतियोगिताकरूपः संसर्गस्तस्य व्यावृत्तिरिति भावः |
 वृत्ति विनेति |
 शक्तिं विनेत्यर्थः |
 तादृशसंबन्धेन |
 नीलभेदत्वावच्छिन्नतियोगित्वसंबन्धेन |
 भानाऽसंभवादिति |
 शक्तिस्तु भेदप्रतियोगिताकाभावे एवेति भावः |
 समाधत्ते |
 भेदोऽभावच्चेति |
 तथा च तयोःसंसर्गस्याकाङ्क्षाभास्यतया नीलत्वावच्छिन्नप्रतियोगितत्व संबन्धेन नीलस्य भेदे नीलपदसमभिव्याहारान्नील भेदत्वावच्छिन्नतियोगित्वसंबन्धेन भेदस्याऽभावेऽन्वयान्नोक्तस्थले प्रामाण्यापत्तिरिति भावः |
 विशिष्टलाभस्त्विति |
 नीलभेदत्वावच्छिन्नप्रतियोगिताकाभावलाभस्तु इत्यर्थः |
 एतेन |
 भेदेअभावे च पृथक् शक्तिस्वीकारेण |
 निरस्तमिति |
भेदस्यापि पदार्थत्वादिति भावः |
 अत्रभेदस्याऽव्याप्य वृत्तित्वे कपिसंयोगवान् वृक्ष इत्यत्राऽभेदानुपपत्तिः, कपिसंयोगवद्भेदस्यैव सत्वादिति वाच्यम् |
 भेदस्याऽव्याप्यवृत्तित्वे भेदाभावस्याव्याप्यवृत्तितया वृक्षे सत्वात् |
 
अथ नीलो घट इत्यादौ अभेदानुपपत्तिः, कालिकेन नीलभेदस्यैव घटे सत्वात् |
 न च भेदनिष्ठप्रतियोगितायां स्वरूपसंबन्धावच्छिन्नत्वं विवक्षणीयमिति वाच्यम् |
पर्वतीयवह्न्यभाववानितिप्रयोगस्य प्रामाण्यापत्तेः |
 वह्न्यभाववद्भेदस्य वह्निस्वरूपतया स्वरूपेण तदभावस्य पर्वते सत्वात् |
 न च भेदनिष्ठप्रतियोगितायां स्वरूप-संयोगान्यतरसंबन्धावच्छिन्नत्वं निवेशनीयमिति वाच्यम् |
 घटो घटत्वाभाववानिति प्रयोगस्य प्रामाण्यापत्तेः |
 घटत्वाभाववद्भेदस्य घटत्वरूपतयाऽन्यतरसंबन्धेन तदभावस्य घटे सत्वात् |
 न च समवायघटिताऽन्यतमसंबन्धेन सा निवेशनीयेति वाच्यम् |
 घटाभाववद्भूतलमितिप्रयोगस्यप्रामाण्यापत्तेः |
 घटाभाववद्भेदस्य घटस्वरूपतयाऽन्यतमसंबन्धान्तर्गतसमवायेन तदभावस्य भूतले सत्वादिति चेन्न |
 स्वप्रतियोगिमत्ताग्रहप्रतिबन्धकतावच्छेदकीभूतप्रकारतावच्छेदकसंबन्धावच्छिन्नत्वस्य भेदनिष्ठप्रतियोगितायां निवेशनीयत्वात् |
 स च संबन्धः भावप्रकारकस्थले स्वरूपः |
 अभावप्रकारकस्थले यथायथं संयोगसमवायादिः |

शंकते नचेति |
 विशेषणविभक्तेरभेदार्थकत्वेइति |
 विशेषणवाचकपदोत्तरविभक्तेरभेदार्थकत्वे इत्यर्थः |
 अभेद एव वा विशेषणविभक्त्यर्थ इति मते इति यावत् |
 तृतीययाऽभेदबोधतादिति |
 तृतीयाविभक्तिजन्याऽभेदप्रकारकबोधदर्शनादित्यर्थः |
 बोधश्च धान्याभिन्नधनवानित्याकारकः |
 अनपेक्षणादिति |
समानविभक्तिकस्याऽतन्त्रत्वादिति भावः |
विशेषणविभक्तेरभेदार्थकत्वे इत्यनेनाऽभेदस्य संसर्गतामते नीलंघट इत्यादौ नाऽभेदसंसर्गकबोधापत्तिरिति सूचितम्, तत्र समानविभक्तिकत्वस्य तन्त्रत्वात् |
 नाचाऽभेदस्य संसर्गतामते धान्येन धनवानित्यादावपि 
अभेदसंसर्गकबोधस्यैव स्वीकर्तव्यतया 
संसर्गतामतेपि समानविभक्तिकत्वस्याऽप्रयोजकतया 
तन्मतेपि नीलं घट इत्यादावापत्तिस्तुल्यैवेति 
"विशेषणविभक्तेरभेदार्थकत्वे" 
इत्युक्तिरसंगतैवेति वाच्यम् |
 धान्येन धनवानित्यादौ अभेदप्रकारकबोधस्यैव संसर्गतावादिनापि स्वीकारात् |
 तथा च संसर्गतावादिमते नोक्तनियमव्यभिचारः |
 अभेदसंसर्गकबोधे एव 
विशेष्यविशेषणवाचकपदयोःसमानविभक्तिकत्वस्य तन्त्रत्वात् |
 एवं च नीलं घटइत्यादौअभेदप्रकारकबोधापत्तिरित्यत आह |
 द्वि(१)तीयादिनेति |
 विशेषणवाचकपदोत्तरद्वितीयादिनेत्यर्थः |
 प्रयोजकत्वमिति |
 तथा च समानविभक्तिकत्वं तन्त्रमित्यर्थः |
 अभेदसंसर्गक एव बोधस्तत्रेति भावः |
 तादृशबोधतात्पर्येण नीलं घट इति प्रयोगाऽसाधुरिति यावत् |
)(वि-१)
	(वि-२)१-द्वितीयादिनेति |
 अथाऽऽदिना तृतीयापरिग्रहे धान्येन धनवान् प्रकृत्या चारुरित्यादिप्रयोगानुपपत्तिः, विशेष्यवाचकपदस्य विशेषणपदसमानविभक्तिकत्वाभावात् |
 अपरिग्रहे तु सन्दरेण घट इत्यादावभेदान्वयापत्तिरिति चेन्न |
 प्रकृत्यादिशब्दोत्तरतृतीयातिरिक्तातृतीयविभक्तिरादिपदेन ग्राह्येति नानुपपत्तिः |
 न च प्रकृत्यादिगणस्याऽकृतिगणत्वात्सुन्दरेण घट इति प्रयोगापत्तिरिति वाच्यम् |
 यत्र सूत्रेण तृतीया न प्राप्ता प्रयोगश्च प्रामाणिकस्तस्य प्रकृत्यादिगणत्वम्, तत्र च तृतीयायाः साधुत्वार्थं भगवता कात्यायनेन वार्तिककृता प्रोक्तं प्रकृत्यादिभ्यः उपसंख्यानमिति |
 सुन्दरेणघट इति न प्रामाणिकः प्रयोगः इति तत्र न तृतीयायाः संभवः |
 प्रयोगप्रमाण्येनाऽनुमीयते प्रकृत्यादिगणीयत्वमस्येति ध्येयम् |
)(वि-२)
(वि-२)शब्दरत्ने तु सर्वविभक्त्यपवाद इत्युक्तं---तथा हि-प्रकृत्या चारुरित्यत्र षष्ठ्याः, सुखेन यातीत्यत्र द्वितीयायाः,गोत्रेण गोर्ग्यं इत्यत्र प्रथमायाः, बाधिकातृतीया |
 प्रकृतेश्चारुः-सुखं याति-गोत्रो गोर्ग्यः इत्यादि प्रयोगादर्शनात् |
 प्रकृत्यादिगणाशब्दाद्यत्रतृतीया तत्र न विभक्त्यन्तरसंभवः |
 दृश्यते च सुन्दरो घट इति प्रयोगः |
 अतो न तत्र तृतीया विभक्तिरिति संक्षेपः |
)(वि-२)
(वि-१)अयं भावः |
 विशेषणविभक्तेरभेदार्थे संकेतग्राहकं यत्रास्ति तत्राऽभेदप्रकारको बोधो भवति |
यथा कर्मत्वग्राहकं 
कर्मणिद्वितीत्येत्यनुशासनम्  
प्रकृत्यादिभ्य उपसंख्यानमित्यपि 
तृतीया विधायकम्, 
अर्थान्तराऽयोग्यत्वात्, 
लाघवाच्चाभेदे 
संकेतग्राहकमिति धान्येन धनवानित्यादौ अभेदः प्रकारतया भासते |
 नीलं घट इत्यादौ विशेषणविभक्तेरभेदाबोधकविधायकानुशासनभावान्नाऽभेदो विशेषणविभक्तेरर्थः |
 किन्तु संसर्गविधया तस्य भानामिति संसर्गतावादिनामाशयः |
 
	प्रमेयो घट इत्यत्र विभक्त्यर्थे भेदे प्रमेयत्वावच्छिन्नप्रतियोगिताकत्वसंबन्धेन प्रमेयस्याऽन्वयोवाच्यः,स च संभवतीत्याह |
 प्रमेयत्वावच्छिन्नाभेदाऽप्रसिद्ध्येति |
 प्रमेयत्वावच्छिन्नप्रतियोगिताकभेदाऽप्रसिद्ध्येत्यर्थः |
भासमानवैशिष्ट्यप्रतियोगित्वस्य प्रप्रकारतारूपत्वे प्रमेयवानितिज्ञानीयप्रमेयनिष्ठप्रतियोगितायाः, एवं संयोगेन प्रमेयाभावीयप्रतियोगितायाः प्रमेयत्वावच्छिन्नतया प्रमेयत्वावच्छिन्नप्रतियोगित्वस्य नाप्रसिद्धिरतो भेदपर्यन्तानुसरणम् |
अभावप्रतियोगितानवच्छेदकत्वे इति |
कम्बुग्रीवादिमानिति 
प्रतीत्यनुरोधेन कम्बुग्रीवादिमत्वरूपधर्मस्य 
विषयतावच्छेदकत्वमावश्यकम् इत्यत उक्तम्, प्रतियोगितानवच्छेदकत्वे इति |
 भासमानवैशिष्ट्यप्रतियोगित्वं प्रकारत्वमितिमते गुरुधर्मस्यापि प्रतियोगितावच्छेदकत्वात्प्रतियोगितायामभावीयत्वविशेषणम् |
 दोषान्तरमाह |
 एवमिति |
 नीलत्वादिना पटादेर्भेदाभावस्येति |
 निरवच्छिन्ननीलत्वनिष्ठावच्छेदकताकनीलनिष्ठावच्छेदकताकपटनिष्ठप्रतियोगिताको यो भेदाःनीलोनेत्याकारकस्तदभावस्येत्यर्थः |
 एतेन |
 नीलपटपरनीलघटितस्य नीलोघट इति वाक्यस्य प्रामाण्यप्रसङ्गेन |
 नीलत्व-प्रमेयत्वादिकमेवेति |
 एवकारेणाऽभेदव्यावृत्तिः |
 विशेषणविभक्त्यर्थ इति |
 विशेषणवाचकपदोत्तरविभक्त्यर्थ इत्यर्थः |
 तथा च प्रमेयो घट इत्यत्र प्रमेयवृत्तिप्रमेयत्ववान् घट इति बोधः |
कम्बुग्रीवादिमान् घट इत्यत्र 
कम्बुग्रीवादिमद्वृत्ति
कम्बुग्रीवादिमत्त्ववान् घट इति बोधः।
नीलत्वावच्छिन्नेति |
नीलत्वावच्छिन्नप्रतियोगिताकेत्यर्थः |
नीलभेदाभावरूपतयेति यावत् |
 भेदाभावस्य प्रतियोगितावच्छेदकरूपत्वादिति भावः |
अभेदार्थकत्वप्रवादोपपत्तिरिति |
 न च प्रमेयत्वावच्छिन्नभेदाऽप्रसिद्ध्याप्रमेयत्वस्याऽभेदानात्मककतया प्रमेयोघट इत्यादिस्थलीयविशेषणविभक्तेरभेदार्थकत्वानुपत्तिरिति वाच्यम् |
 अभेदशब्दस्य क्वचिन्मुख्यार्थो यथा नीलो घटइत्यादौ, 
क्वचिद्गौणः यथा प्रमेयोघट इत्यादौ प्रमेयत्वमित्याशयात् |
 निरस्तमिति |
 उक्तवाक्यस्य प्रामाण्यापत्तेः |
 उपलक्षणमेतत् |
 नीलपटादिपरद्रव्यघटितस्य द्रव्यंघट इति वाक्यस्य प्रामाण्यापत्तिर्बोध्या |
 घटवृत्तिद्रव्यत्वस्य घटेपि सत्वात् |
एतेन घटपदसमानाधिकरणस्य नीलपदस्य गुणिपरत्वेन 
नीलत्वमत्र 
नीलरूपमेव, 
एवं च कथं पटवृत्तिनीलत्वं घटे इति शंका समाहिता |
 यद्वा नीलत्वजातेः स्वाश्रयाश्रयत्वसंबन्धेन घटे पटे च सत्वाद् ग्रन्थसंगतिः |
 नीलत्वजात्यवच्छिन्नाधिकरणत्वनीलत्वं तच्चानुगतमधिकरणताया ऐक्यात्तद्विशिष्टपरमेव नीलपदमित्युक्तप्रयोगप्रामाण्यापत्तिर्बोध्या |
विशेषणविभक्तेरभेदार्थ कत्वे दोषान्तरमप्याह |
नीलत्वादाविति |
 तथा च नीलो घट इत्यत्र विशेषणवाचकनीलपदोत्तरविभक्त्यर्थे नीलत्वे प्रकृत्यर्थस्य नीलत्ववतः स्ववृत्तित्वसम्बन्धेनान्वयो वाच्यः, स च न संभवति आकाङ्क्षाविरहादित्यर्थः |
 आकाङ्क्षाविरहमेवोपपादयति |
 यथाहीत्यादिना |
 तद्विशिष्टे |
 नीलत्वविशिष्टे |
 अधिकरणे |
 नीले |
 आश्रयतया |
 समवायादिसम्बन्धेन |
 तदन्वयः |
 नीलत्वान्वयः |
 अनुभवविरुद्धः |
 नीलत्ववान्नीलत्ववानितिबोधाभावात् |
 उद्देश्यतावच्छेदकविषययोरैक्यादिति भावः |
 तथा तद्धर्मे |
 नीलत्वे |
 आधेयतया |
 स्ववृत्तित्वसम्बन्धेन |
 तद्धर्मवतः |
 नीलत्ववतः |
 अन्वयोपि |
 अनुभवविरुद्ध इत्यनुवर्तते |
नीलत्ववति नीलत्वमित्यनुभवाभावात् |
 एवं च प्रकृते विशेष्यवाचकनीलपदोत्तरविभक्त्यर्थनीलत्वे प्रकृत्यर्थनीलत्ववतो (नीलस्य)अन्वयो न संभवति आकाङ्क्षाविरहादिति भावः |
 अतएव |
 तद्धर्मे तद्धर्मवत आधेयतयाऽन्वयविरहादेव |
 निराकाङ्क्षतेति |
 द्वितीयार्थे कर्मत्वे प्रकृत्यर्थस्य कर्मत्ववतः (कर्मणः) आधेयतयाऽन्वये निराकाङ्क्षतेत्यर्थः |
 
	ननु अभेदस्य संसर्गतामतेपि अभेदो यदि भेदत्वावच्छिन्नाभावस्तदाऽप्रसिद्धिः, यदि भेदप्रतियोगिकाभावस्तदा नीलं जलमित्यस्य प्रामाण्यापत्तिः, अतो विशेषणतावच्छेदकीभूतनीलत्व- प्रमेयत्वादिकमेव संसर्गो वाच्यः, तथासति नीलपटपरनीलपदघटितस्य नीलोघट इतिवाक्यस्य प्रामाण्यापत्तिर्दुर्वारैवेत्याशंकते |
 नचेति |
 एवं नीलत्वादिना पटादेर्भेदाभावस्य घटादौ सत्वेन |
 उक्तस्थले |
 नीलपटपरनीलपदघटितनीलोघट इति वाक्ये |
 दुर्वारत्वादिति |
 नीलपटवृत्तिनीलत्वस्य 
घटेपि सत्वादिति भावः |
 समाधत्ते |
 स्ववृत्तिनीलत्वादेरिति |
 स्ववृत्तित्वविशिष्टनीलत्वादेरित्यर्थः |
 स्वं नीलपदार्थोनीलपटः |
 वृत्तित्वं विशेषणम्, नोपलक्षणम् |
 अतः स्ववृत्तित्वविशिष्टनीलत्वादिमत्वसम्बन्धस्य स्वस्मिन्पटे एव सत्वाद् घटेऽसत्वाच्च नोक्तवाक्यस्य प्रामाण्यापत्तिः |
 प्रकारतावादिमते तु नीलत्वमात्रं विभक्त्यर्थः |
 वृत्तित्वं संसर्गः |
 न च प्रकार-संसर्गविधया भासमानयोर्विशेष्यविशेषणभाव इति |
 प्रकारताया नीलत्वत्वमात्रावच्छिन्नत्वे वृत्तित्वस्योपलक्षणत्वे प्रामाण्यापत्तेर्वारणायोगादिति ध्येयम् |
 
	विशेषणतावच्छेदकीभूतनीलत्वादेः संसर्गत्वे भेदस्य पारिभाषिकत्वापत्तिरतोभेदाभावत्वेनैव संसर्गतामाह |
 वस्तुतस्त्विति तत्तद्व्यक्तित्वावच्छिन्नभेदाभावएवेति |
 अस्य सम्बन्धतया भासते इत्यनेनाऽन्वयः |
 नीलोघट इत्यत्र नील(घट)निष्ठतत्तद्व्यक्तित्वावच्छिन्नभेदाभाव एवेत्यर्थः |
 एवकारेण नीलत्वावच्छिन्नप्रतियोगिताकभेदाभावव्यावृत्तिः |
 तत्तद्व्यक्तीनां नीलादिव्यक्तीनां |
 स्वस्मिन् |
 घटे |
 तथा च तत्तद्व्यक्तिनिष्ठप्रतियोगितानिरूपिता घटादितत्तद्व्यक्तिनिष्ठानुयोगितानिरूपिता या संसर्गता तद्वान्तत्तद्व्यक्तित्वावच्छिन्नभेदाभाव इत्यर्थः |
 नीलपटपरनीलपदघटितनीलोघट इति वाक्यस्यापि नीलपटपरनीलव्यक्तिगततत्तद्व्यक्तित्वावच्छिन्नभेदस्यैव घटे सत्वान्न प्रामाण्यापत्तिः |
 तस्य |
 तत्तद्व्यक्तित्वावच्छिन्नभेदाभावस्य |
 अन्यदेतदिति |
 तत्तद्व्यक्तित्वावच्छिन्नाभेदाभावनिष्ठसंसर्गता-भेदप्रतियोगिताकाभावत्वावच्छिन्ना-तत्तद्व्यक्तित्वावच्छिन्नभेदाभावत्वावच्छिन्ना वा भवतु उभयथापि उक्तप्रयोगप्रामाण्यापत्तिनिरासादिति भावः |
 
न च भेदत्वावच्छिन्ना भावत्वस्याऽप्रसिद्धिः, भेदप्रतियोगिताकाभावत्वस्य प्रसिद्धत्वेपि तत्तद्व्यक्तिभेदघटोभया भावादिसाधारणतया उक्तरीत्या नीलजलमिति प्रयोगस्याऽप्रामाण्यापत्तिरिति वाच्यम् |
 भेदप्रतियोगिताकाभावत्वावच्छिन्नापि संसर्गता तत्तद्व्यक्तित्वावच्छिन्नभेदाभावनिष्ठैवेत्याशयात् |
 अतिप्रसक्तधर्मस्य प्रतियोगितानवच्छेदकत्वेपि विषयतावच्छेदकत्वं स्वीक्रियते |
 अत एव समवायेन द्रव्यवत्कपालमितिज्ञानेऽतिप्रसक्तमपि द्रव्यत्वं प्रकारतावच्छेदकं न तु घटत्वं, द्रव्यवत्कपाल-घटवत्कपालमिति प्रतीत्योरविशेषप्रसंगात् |
 इत्थं चाऽतिप्रसक्तेनापि भेदप्रतियोगिताकाभावत्वेवच्छिन्ना संसर्गता विषयतारूपा तत्तद्व्यक्तित्वावच्छिन्नभेदाभावनिष्ठैव न तु नीलभेदघटोभयाभावनिष्ठेति न नीलजलमित्यस्य प्रामाण्यापत्तिः |
 
	शंकते |
 नचेति |
एवं तत्तद्व्यक्तित्वावच्छिन्नाभेदाभावस्य संसर्गत्वे |
 तत्तद्व्यक्तित्वावच्छिन्नाऽभेद एवेति |
 
तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदत्वावच्छिन्नप्रतियोगिताकभाव एवेत्यर्थः |
 एवकारेण विशेषणतावच्छेदकीभूतनीलत्वप्रमेयत्वव्यावृत्तिः |
 तेन नीलपटपरनीलपदघटितनीलोघट इति वाक्यस्य प्रामाण्यम् |
 समाधत्ते |
 तथासति |
 तत्तद्व्यक्तित्वावच्छिन्नाऽभेदस्य विभक्त्यर्थत्वे सति |
 अपूर्वव्यक्तिनिष्ठतत्तद्व्यक्तित्वस्येति |
 नीलोघटो भविष्यतीत्यत्र तत्तद्व्यक्तित्वावच्छिन्नभेदाभावो नीलपदोत्तरसुविभक्त्यर्थः, तदेकदेशे तद्व्यक्तित्वे प्रकृत्यर्थस्य नीलादेरन्वयः |
 तथा च भविष्यतीया नीलव्यक्तिस्तन्निष्ठतत्तद्व्यक्तित्वस्येत्यर्थः |
 कथंचिदपि भानाऽसंभवेनेति |
 तत्तद्व्यक्तित्वस्य विशेषधर्मतया सामान्यलक्षणारूपभासकविरहादिति भावः |
 तदवच्छिन्नेति |
 अपूर्वव्यक्तिनिष्ठतत्तद्व्यक्तित्वावच्छिन्नेत्यर्थः |
 अपूर्वव्यक्तीनामभेदान्वयबोधानुपपत्तेरिति |
 इदमुपलक्षणम् |
 विभक्त्येकदेशे तद्व्यक्तित्वेऽपूर्वव्यक्तीनामेकदेशान्वयोपि बोध्यः |
 अभेदस्य संसर्गतामते नानुपपत्तेरित्याह |
 संसर्गज्ञानस्येति |
 अनुपस्थितस्यापीति |
 अभेदस्येति शेषः |
 अनुपपत्यभावादिति |
 अपूर्वव्यक्तीनामभेदान्वयबोधे इत्यादिः |
 
अथ शेब्दबोधे तत्तद्व्यक्तित्वावच्छिन्नभेदाभावसंसर्गस्य संसर्गमर्यादया भानेपि नीलो घट इति वाक्ये तत्तद्व्यक्तित्वावच्छिन्नभेदा
भावसंबन्धावच्छिन्न नीलनिष्ठप्रकारताक
बोधेच्छयोच्चरितमिति तात्पर्यज्ञानेऽवच्छिन्नत्वांशे प्रकारतयैव संसर्गस्य भानेन तद्घटिततात्पर्यज्ञानं तस्य हेतुत्वमावश्यकमिति चेन्न |
 नीलो घट इति वाक्यं नीलविषयताविशिष्ट बोधेच्छयोच्चरितमिति तात्पर्यज्ञानस्य कारणत्वात् |
 वै. स्वनिरूपितसांसर्गिकविषयतानिरूपितघटविषयताकत्वसं |
 एवं च तत्तद्व्यक्तित्वोपस्थितेर्नापेक्षेति ध्येयम् |
 भेदाऽभावश्च विशेषणविभक्त्यर्थ इत्यभिप्रायेण पुनः शंकते |
 नचेति |
 नीलत्वादिनेति |
 तृतीयार्थे वैशिष्ट्यम् |
 नीलत्वादिविशिष्टतत्तद्व्यक्तीनामित्यर्थः |
 तेन कम्बुग्रीवादिमान् घट इत्यत्र कम्बुग्रीवादिमत्वरूपेण कम्बुग्रीवादिमद्व्यक्तीनां तत्तद्व्यक्तित्वावच्छिन्न प्रतियोगिताकत्वसम्बन्धेन भेदेऽन्वयान्न गुरुधर्मावच्छिन्न
प्रतियोगित्वाऽप्रसिद्धि निबन्धनाऽनुपपत्तिः |
 प्रमेयोघटइत्यादौ प्रमेयत्वावच्छिन्न प्रतियोगिताकत्वस्याऽप्रसिद्धावपि प्रमेयनिष्ठ तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वस्य प्रसिद्धर्बोध्या |
 तादृशेति |
 तत्तद्व्यक्तिविशिष्टेत्यर्थः |
 तावतैव |
 उक्तरीत्याऽन्वयाङ्गीकारेणैव |
 न किंचिदनुपपन्नमिति |
नाऽपूर्वव्यक्तीनामभेदान्वय
बोधानुपपत्तिः |
नापि नीलपटपरनीलपदघटितस्य नीलो घट इति वाक्यस्य प्रामाण्यापत्तिः, तत्तद्व्यक्तित्वावच्छिन्न प्रतियोगिताकत्वसम्बन्धेन नीलविशिष्टभेदस्यैव घटे सत्वात् |
 आशङ्कां निरस्यति |
विशेषणतावच्छेदकावच्छिन्नाया एवेति |
 विशेषणतावच्छेदकं नीलत्वं न तु नीलनिष्ठं तत्तद्व्यक्तित्वं तदवच्छिन्नाया एवेत्यर्थः |
 एवकारेण विशेषणतानवच्छेदकीभूततत्तद्व्यक्तित्वादेर्व्यवच्छेदः |
अभावे |
भेदे |
 प्रतियोगिनः |
नीलस्य |
 सम्बन्धतया भानादिति |
 तथा च नीलत्वावच्छिन्नभेदाभावस्य घटे सत्वान्नीलपटपरनीलोघट इति वाक्यस्य प्रामाण्यापत्तिरिति भावः |
 अन्यथा |
 विशेषणतावच्छेदकीभूतनीलत्वावच्छिन्नप्रतियोगितायाः संसर्गत्वविरहे |
 विशेषणतानवच्छेदकीभूततत्तद्व्यक्तित्वावच्छिन्नप्रतियोगितायाः संसर्गत्वे इति यावत् |
 विशिष्टवैशिष्ट्यबुद्धित्वानुपपत्तिरिति |
 अयंभावः |
 बोधोद्विविधः |
 विशिष्टस्य वैशिष्ट्यमितिरीत्या-- विशेष्ये विशेषणमितिरीत्या च |
 आद्यः विशिष्टवै.शिष्ट्यावगाहीत्युच्यचे |
 तत्वं च विशेषण- विशेषणतावच्छेदकोभयप्रतियोगिकसम्बन्धावगाहित्वम् |
 अभावस्थले अभावे विशेषणस्य प्रतियोगित्वं सम्बन्धः |
 विशेषणतावच्छेदकस्य स्वावच्छिन्नप्रतियोगित्वं सम्बन्धः |
 विशेषणे विशेषणतावच्छेदकवै.शिष्ट्यौक्तौ प्रतियोगितायां स्वसामानाधिकरण्य निवेशे वा घटवति घटोनास्तीति प्रतीत्यापत्तेः |
 विशिष्टवै.शिष्ट्यावगाहिबोधे विशेषणतावच्छेदकप्रकारकज्ञानं कारणम् |
 यच्च ज्ञानं विशेष्ये विशेषणं तत्रापि विशेषणमिति रीत्या ज्ञायते, तदुपलक्षित
वैशिष्ट्यावगाहीत्युच्यते यथा गुणकर्मान्यत्वविशिष्टसत्तावान् गुण इति ज्ञानस्य विशिष्टवैशिष्ट्यावगाहित्वे भ्रमत्वम् |
 यतोऽत्र गुणे भासमानसत्ताया यद्विशेषणं गुणकर्मान्यत्वं तदपि गुणे भासते तच्च न गुणवृत्ति किन्तु द्रव्यधर्मिकमेवै.तादृशं ज्ञानं प्रमा |
 उपलक्षितवै.शिष्ट्यावगाहि तु तद्ज्ञानं प्रमैव, यतोऽत्र गुणे भासमानसत्ताया गुणकर्मान्यत्वं भासते न तु गुणे |
 उपलक्षितवैशिष्ट्यावगाहिज्ञाने तु विशेषणज्ञानमेव कारणमिति लाघवं बोध्यम् |
 अभावबोधस्य विशिष्टवै.शिष्ट्यावगाहित्वे गमकमाह |
 प्रतियोगिविशेषणताभावज्ञानं चेति |
 प्रतियोगिना विशेषितं प्रतियोगिविशेषितम्, प्रतियोगिविशेषितं च तदभावज्ञानं चेति तत् |
 प्रतियोगिप्रकारकमित्यर्थः |
 अभावज्ञानंचेति |
 अभावप्रत्ययोहीत्यर्थः |
 मर्यादाम्, रीतिम् |
 नातिशेते न जहातीत्यर्थः |
 तथा च तद्विशिष्टवैशिष्ट्यावगाहिबोधे तत्प्रकारकं ज्ञानं कारणमिति भावः |
 
	अभावप्रत्ययस्थले तु अभावांशे प्रतियोगितासम्बन्धेन प्रतियोगी भासते प्रतियोगिनि भासमानं घटत्वादिकमपि स्वावच्छिन्नप्रतियोगितासम्बन्धेनाऽभावांशे भासते अतो घटोनास्तीति प्रत्ययो विशिष्टवै.शिष्ट्यावगाही भवति |
 घटत्वस्याभावे भानानङ्गीकारे (विशेष्येविशेषणमितिभानाङ्गीकारे) स्वसमानाधिकरणप्रतियोगिताकत्वसम्बन्धेन भानाङ्गीकारे वा घटवति घटोनास्तीति प्रत्ययस्य प्रामाण्यापत्तिः, द्वित्वावच्छिन्नाभावस्य तत्र सत्वात् |
 इत्थं च प्रतियोगिनः अभावे प्रतियोगितामात्रसम्बन्धावगाहिनेपि न द्वित्वावच्छिन्नत्वस्य भानम्, एकस्मिन्नभावे विशेषणतावच्छेदकीभूतघटत्वावच्छिन्नप्रतियोगिताकत्व द्वित्वावच्छिन्नप्रतियोगिताकत्वयोर्विरोधात् |
 प्रकृते नीलपटपरनीलपदघटितनीलोघट इत्यादावपि विभक्त्यर्थे भेदे नीलः प्रतियोगितासम्बन्धेन नीलत्वं च स्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन भासते न तु तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनेति उक्तप्रयोगस्य प्रामाण्यापत्तिर्दुर्वारैवेति ध्येयम् |
 
	अथ केवलं विशेष्ये विशेषणमितिरीत्या बोधस्वीकारे नोक्तप्रयोगप्रामाण्यापत्तिरतआह |
 न कश्चिदभ्युपैतीति |
 अभावप्रत्ययस्थले तादृशबोधो न भवतीत्यर्थः |
 विशेषणे प्रकारीभूतधर्मस्याऽभावेन सहाऽसम्बद्धत्वमिह कैवल्यम् |
 अभावप्रत्यये तन्न स्वीक्रियते इति भावः |

	इदमत्रावधेयम् प्रतीतिकालेप्रतियोगिनि विद्यमानस्य प्रकारस्य विशेषणत्वम् |
 तत्स्थलीयाऽभावप्रत्ययो हि विशिष्टवै.शिष्ट्यावगाहीत्युच्यते |
 प्रतीतिकाले प्रकारस्याऽविद्यमानत्वे तु उपलक्षणत्वम् |
 तत्स्थलीयाऽभावप्रत्ययः उपलक्षितवै.शिष्ट्यावगाहीत्युच्यते |
 अत एव गन्धप्रागभाववान्नास्ति रक्तदण्डोनास्तीत्यादौ गन्धप्रागभावत्व रक्तत्वादेरुपलक्षणता |
 अत एव च अभावबोधो विशिष्टवै.शिष्ट्यावगाह्येव भवतीत्यनाभिधाय विशिष्टवैशिष्ट्यबोधमर्यादा नातिशेते इत्युक्तम् |
 मर्यादा रीतिः, सा च विशेषण-विशेषणतावच्छेदकोभयप्रतियोगिकसम्बन्धावगाहित्वलक्षणतां न जहातीत्यर्थः |

परन्तु तद्व्यक्तिर्नास्तीत्यभावीय प्रतियोगितावच्छेदकीभूत तद्व्यक्तित्वे भासमानं घटत्वसमानाधिकरणोभय वृत्तित्वमुपलक्षणमेव अभावांशेऽप्रकारत्वादिति ध्येयम् |
 
	प्रकारतावादीसिद्धान्तयति-अभेद इति |
 तच्च |
 तादात्म्यं च |
 स्ववृत्तीति |
 स्वं प्रकृत्यर्थः वृत्तित्वं संसर्गः आकाङ्क्षया भासते, अनुपदमेव वक्ष्यति |
 वृत्तिश्च तत्र संसर्गमर्यादया भासते इति |
 तत्र |
 प्रत्ययार्थेऽसाधारणधर्मे |
 असाधारणधर्ममात्रं विभक्त्यर्थः |
 एकमात्रवृत्तित्वमिति |
 तच्च एकेतरावृत्तित्वे सति एकवृत्तित्वम्, यथाश्रुतमप्रसिद्धमेव, एकत्वस्य केवलान्वयित्वादित्यत आह |
 तच्चेति |
 एकमात्रवृत्तित्वं चेत्यर्थः स्वं तद्घटभेदस्तद्वै.शिष्ट्यं घटत्वे, तथाहि तद्घटभेदसामानाधिकरण्यस्य तद्घटभेदप्रतियोगिवृत्तित्वस्य च तत्र सत्वात् तदन्यत्व घटगततद्व्यक्तित्वे |
 एकमात्रवृत्तिधर्म एवेति |
 तद्व्यक्तित्वरूपधर्मएवेत्यर्थः |
 एवकारेण सामान्यधर्मव्यवच्छेदः |
 वक्ष्यति च तादृशोधर्मस्तत्तद्व्यक्तित्वादिरूप एवेति |

	अत्र स्वसामानाधिकरण्यमात्रोक्तौ स्वपदग्राह्यपटभेदसामानाधिकरण्यस्य घटगततद्व्यक्तित्वे सत्वेन पटभेदवैशिष्ट्यमेवाऽतः स्वप्रतियोगिवृत्तित्वनिवेशः |
 तथा च स्वपदग्राह्यपटभेदप्रतियोगिनि घटे घटगततद्व्यक्तित्वस्य वृत्तित्वविरहाद्विशिष्टान्यत्वमक्षतमेव घटगततद्व्यक्तित्वे |
 तन्मात्रोक्तौ च स्वपदग्राह्यतद्व्यक्तिभेदप्रतियोगिनि तद्घटव्यक्तौ तद्व्यक्तित्वस्य वृत्तित्वाद् तद्व्यक्तिभेदवैशिष्ट्यमेव स्यादतः स्वसामानाधिकरण्यस्य निवेशः |
 तथा च स्वपदग्राह्यव्यक्तिभेदसामानाधिकरण्यविरहात्तद्व्यक्तिभेदवै.शिष्टान्यत्वं सुलभम्(१) |
(वि-२)
	(वि-१)अथ सामानाधिकरण्यघटकवृत्तित्वं स्वप्रतियोगिवृत्तित्वं च "वृत्तित्वद्वयं" संबन्धसामान्येन-स्वरूपसंबन्धेन-कालिकान्यसंबन्धेन वा |
 नाद्यः--तद्व्यक्तित्वेपि भेदविशिष्टान्यत्वविरहप्रसंगात् |
 तद्व्यक्तिभेदाधिकरणपटे कालिकेन तद्व्यक्तित्वस्य वृत्तित्वात् |
 न द्वितीयः--तद्घटभेदाधिकरणपटनिरूपितवृत्तित्वस्य स्वरूपेण तद्व्यक्तित्वे विरहेण तद्घटभेदविशिष्टान्यत्वसंभवेपि समवायेन वृत्तित्ववतां घटत्वद्रव्यत्वादीनां भेदविशिष्टान्यत्वापत्तिः |
 नचेष्टापत्तिः |
 नीलपटपरनीलोघट इति वाक्यप्रमाण्यापत्तिः |
 तत्तन्नीलव्यक्तिभेदशिष्टान्यद्रव्यत्ववत्वस्य घटे सत्वात् |
 नापि तृतीयः--घटगततद्व्यक्तित्वस्यापि शिष्टान्यत्वानुपपत्तिः, घटगततद्व्यक्तित्व विषयकज्ञानभेदशिष्टत्वात् |
 घटगतद्व्यक्तित्वस्य स्वरूपेण तादृशभेदाधिकरणवृत्तित्वात्, तादृशभेदप्रतियोगवृत्तित्वाच्चेति चेन्न |
 भेदविशिष्टान्ये "असाधारणधर्म" प्रकृत्यर्थस्याधेयत्वसंसर्गेण न प्रकारत्वम्. किन्तु स्वरूपसंबन्धावच्छिन्नाऽऽधेयत्वसंबन्धेन, उक्तवृत्तित्वद्वयं स्वरूपेणैव,तथा च द्रव्यत्वाद्वरसाधारण्येपि शाब्दबोधविषयत्वाऽसंभवादुक्तवाक्यस्य न प्रमाण्यापत्तिः, अथवा साधारणधर्ममात्र न विशेषणविभक्त्यर्थः, किन्तु स्वरूपेण वृत्तिमान् सः |
 ततोपि द्रव्यत्वादवारणात् |

	अथ घटभेदाभावनिष्ठतद्व्यक्तित्वस्य घटभेदविशिष्टत्वादिसाधारण्यानुपपत्तिः |
 तस्य घटभेदाधिकरणघटभेदाभाववृत्तित्वात्, घटभेदात्मकघटभेदाभावाभावप्रतियोगिवृत्तित्वाच्च |
 न च स्वनिरूपितप्रतियोगितासामानाधिकरण्य विवक्षणीयम्, तथा च घटभेदनिरूपितप्रतियोगितासामान्धिकरण्याविरहान्नानुपपत्तिरिति वाच्यम् |
 एवमपि घटभेदत्वाभावनिष्ठतद्व्यक्तित्वस्य घटभेदशिष्टात्वादसाधारण्यानुपपत्तिः, तस्य घटभेदसामान्धिकरण्यात्, घटभेदत्वरूपानुयोगितात्मकघटभेदत्वाभावाभावनिरूपित प्रतियोगितासामान्धिकरण्याच्चेति चेन्न |
 स्वनिरूपितप्रतियोगितावन्निरूपितवृत्तितानवच्छेदकानुयागिताविशिष्टान्यत्वनिवेशे तात्पर्यात् |
 वै. स्ववच्छिन्नवद् वृत्तित्व, स्वावच्छिन्ननिरूपकतानिपितनिरूप्यतावत्प्रतियोगितासामान्धिकरण्योभयसं |
 आद्ये तत्तद्भेदनिरूपितप्रतियोगिताया इव तत्तद्भेदनिष्ठानुयागित्वमपि अखण्डोपाधिरूपं भिन्नमेव तस्यैव परिग्रहणं न 
घटभेदत्वाभावाभावत्वरूपानुयागिताया इति तन्निरूपितप्रतियोगितावद् वृत्तित्वेपि नाऽसाधारण्यक्षतिः |
 घटभेदनिष्ठानुयागितानिरूपितप्रतियोगितावद् वृत्तित्वाभावात् |
 द्वितीये घटभेदत्वेन घटभेदत्वाभावनिष्ठप्रतियोगित्वेन निरूप्यनिरूपकभावविरहेण(किन्तु घटभेदत्वेन घटनिष्ठप्रतियोगित्वेनैव निरूप्यनिरूपकभावात् |
) घटभेदत्वरूपानुयागितात्मकघटभेदत्वाभावाभावनिरूपितघटभेदत्वाभावनिष्ठप्रतियोगित्वस्य घटभेदत्वाभावे सत्वेपि नासाधारण्यक्षतिः |

	न च एकमात्रवृत्तित्वं एकत्वविशिष्टान्यत्वं यथाश्रुतमेवास्तु वै..स्वसामान्धिकरण्य स्वावच्छिन्नप्रतियोगिताकभेदसामान्धिकरण्योभयसं |
 तच्च तद्व्यक्तित्वेप्रसिद्धमिति वाच्यम् |
 संख्यारूपैकत्वस्य गुणादावभावेन गुणगततद्व्यक्तित्वस्येव तद्गतगुणत्वादिजातेदपि असाधारण्यापत्तेः |
 अपेक्षाबुद्धिविशेषविषयत्वस्य चानुगमकाभावात् |
 एवं धर्माविशिष्टान्यत्वमपि उदक्षरत्वाद्धेयम् |

	अथ भेदस्तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकः, तादात्म्यं चोक्तोभयसंबन्धेन भेदविशिष्टान्यत्वमित्यन्योन्याश्रय इति चेन्न |
 उक्तोभयसंबन्धेनाऽभावविशिष्टान्यत्वस्य तादात्म्यरूपत्वात् |
 तद्व्यक्तित्वाभावमादाय समन्वयः |
 अभावत्वस्येव भेदत्वामपि अखण्डोपाधिः, तेनान्यत्वमादाय नोक्तदोषः |
 (वि-२)
	(वि-१)ताधृशधर्मः |
 भेदविशिष्टान्यरूपोधर्मः |
 तत्तद्व्यक्तित्वादिरूपएवेति |
 तथा च नालोघट इत्यत्र तद्व्यक्तित्वं विशेषणविभक्त्यर्थः |
 तत्र स्वरूपसंबन्धावच्छिन्नाधेयतासंबन्धेन प्रकृत्यर्थनीलस्याऽन्वयः |
 विभक्त्यर्थस्य च स्वरूपेणघटेऽन्वयः |
 तथा च नीलवृत्तितद्व्यक्तित्ववान् घट इतिबोधः |
 
	नीलोघटो भविष्यतीत्यत्र घटनिष्ठतद्व्यक्तित्वस्य कथंचिदपि भानाऽसंभवेन तद्व्यक्तित्वे शक्तिग्रहाभावात्तदनुपस्थित्यापि शाब्दबोधविषयत्वमुपपादयति |
 अपूर्वव्यक्तिनिष्ठेति |
 ताधृशधर्मस्य |
 तद्व्यक्तित्वस्य |
 विशिष्य |
 तद्व्यक्तित्वेन |
 ज्ञातुमशक्त्यत्वेपीति |
 तस्य भावित्वादिति भावः |
 एकमात्रवृत्तिधर्मत्वादिनेति |
 भेदशिष्टान्यत्वेनेत्यर्थः |
 सामान्यप्रत्यासत्तितः |
 सामान्यलक्षणाप्रत्यासत्तितः |
 सुग्रहत्वमेवेति |
 तथा च भेदविशिष्टान्यत्वेन रूपेण निखिलैकमात्रवृत्तिधर्माः सुग्रहा इति भावः |
 एतादृशानुगताऽभेदस्यैवेति |
भेदशिष्टान्यस्यैवेत्यर्थः |
 तथात्वं |
 संसर्गत्वम् |
 एवकारव्यवच्छेद्यमाह |
 तत्तद्व्यक्तित्वावच्छिन्नभेदाभावकूटस्येति |
 विशिष्य |
 तादृशकूटत्वेन |
 तथात्वे |
 संसर्गत्वे |
 घटो न नील इति वाक्यजन्यबोधे इति |
 
अस्य तादृशाननुगतसंबन्धावच्छिन्नप्रतियोगिताकाऽननुगता अभावा एव भासेरन्नित्यनेनाऽन्वयः |
 नीलोघट इत्यत्र तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदाभाव एव नीलस्य घटे संसर्गः |
 नीलो न घट इत्यत्रापि तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकभेदाभावसंबन्धावच्छिन्नप्रतियोगिताकनीलाभाव एव घटे बोध्येतेति भावः |
 तत्र हेतुमाह |
 प्रतियोग्यभावान्वयौ च तुल्ययोगक्षेमौ इति न्यायेनेति |
 अस्यार्थः "प्रतियोग्यभावान्वयौचेत्यादेरयमेवार्थ" इति ग्रन्थेन स्वयमेव वक्ष्यति |
 अक्षरार्थस्तुयोगः प्राप्तिः, क्षेमः लब्धपरिरक्षणम् |
 तुल्यौ योगक्षेमौ यस्येति व्युत्पत्तिः |
 तुल्यत्वं च न अर्थतत्संसर्गपरिहारेण सर्वथैकविषयत्वम् |
 एवकारव्यवच्छेद्यमाह |
 नत्त्विति |
 नीलवृत्तिः |
 नीलघटवृत्तिः |
 एकोऽभावः |
 अनुगतोऽभावः |
 अयं भावः--नीलो घट इति वाक्यजन्यबोधे तद्व्यक्तित्वावच्छिन्न प्रतियोगिताकाभावत्वेन एका संसर्गता एकमपरेण तादृशभावत्वेनाऽपरा एवं क्रमेणाऽनन्ताः संसर्गताः कल्पनीयाः नत्वेकेति यावन्तस्तद्व्यक्तित्वा वच्छिन्नभेदाभावा भासेरन्,तावतामेकरूपेण संसर्गत्वाऽसंभवः |
 तत्तद्व्यक्तिभेदाभावकूटत्वेन संसर्गता न संभवति तद्व्यक्तिभेदाभावस्य तद्व्यक्तित्वरूपतया तादृशभावकूटाधिकरणाऽप्रसिद्धेः |
 किन्तु अननुगतेनैव तत्तद्व्यक्तिभेदाभावसंसर्गेण नीलादिपदार्थानां घटादिपदार्थेष्वन्वयो वाच्यः, तदाऽऽपत्तिमाह--नीलेऽपि न नील इति वाक्यस्य प्रामाण्यं स्यादिति |
 उक्तन्यायेन तत्तद्व्यक्तिभेदाभावसंबन्धावच्छिन्नप्रतियोगिताकनीलाभावस्यैव प्रत्येतव्यतया स्वेतरनीलगततद्व्यक्तित्वघटितोक्तसंबन्धस्याभावेन तत्संबन्धावच्छिन्नप्रतियोगिताकनीलाभावस्य सत्वेन तेषांचाऽभावानां चालनीयन्यायेन नीलघटादिषु सत्वेन च नीलेऽपि न नील इति प्रयोगापत्तिरिति भावः |
 भेदविसिष्टान्यत्वेन संसर्गत्वे तेन रूपेण निखिल "नीलगत" तद्व्यक्तित्वानामनुगमसंभवेन
अनुगतसंबन्धावच्छिन्ननीलत्वावच्छिन्नप्रतियोगिताकाभावस्यैकतया तस्य नीलघटादावसत्वान्नापत्तिः |
 एवकारव्यवच्छेद्यमाह |
 नत्विति |
 नीलादिभेद इति |
 नीलादिभेदत्वेन नीलादिभेद इत्यर्थः |
 तेन नीलभेद नीलतादात्म्यभावयोरैक्येपि न क्षतिः |
 व्युत्पत्तिसिद्धत्वादिति |
 प्रकृतेनञसत्वे नीलाऽभेदः प्रतीयते, नञ् सत्वे नीलाऽभेदाभावबोधस्य व्युत्पत्तिसिद्धत्वादित्यर्थः |
 एवं च |
 नञो भेदाभावबोधकत्वे च |
घटपदसामानाधिकरण्यानुरोधेनेति |
 पदसामानाधिकरणं च तदर्थयोरभेदः |
 उपगन्तव्यत्वादिति |
 तथा च भेदमुख्यविशेष्यकोपस्थितिजनकत्वं नञो व्याहतमिति भावः |
अभेदस्य संसर्गत्वं व्यवस्थापयति |
 इदन्तु तत्त्वमिति |
 असमस्त नीलोघट इत्यादिस्थले इति |
 अथात्र नीलोघट इत्यादिस्थले इत्यस्यैव सम्यक्त्वे असमस्तेत्युक्तिव्यर्थैवेति चेन्न |
 नीलोघट इत्यादिस्थले इत्यत्राऽऽदिपदेन नीलः पट इत्यादिसंग्रहवत्समासस्यापि संग्रहनिराकरणाय तदुपादानात् |
 संग्रहे तु "अभेदस्य संसर्गतया भानं तु समासस्थले एवेतिग्रन्थेन पौनरूक्त्यंस्यात् |
 समासे विशेषण विभक्तिरभावेन तत्र विशेषणविभक्तेर्वृत्ति कल्पनमनुचितमिति ग्रन्थाऽसंगतिश्च स्यात् |
 अभेदस्य संसर्गतोपगमेपीति |
 अपिना प्रकारतोपगमस्य समुच्चयः|
 तथा च अभेदस्य प्रकारतपक्षे वृत्तिकल्पनागौरवातिरिक्तगौरवविरहः तथा संसर्गतापक्षेऽपीत्यर्थः |
 गौरवविरहादिति |
 इदं च भिन्नविषयकप्रत्यक्षे शाब्दसामग्रीप्रतिबन्धकतालाघवम् कार्यतावच्छेदककोटौ अव्यवहितोत्तरत्वमात्रस्य प्रवेशमाहृत्य |
 अग्रेचाऽव्यवहितोत्तरत्वनिवेशस्य निर्युक्तिकत्वं दर्शितम् |
 तथाहि--कार्यकारणभावस्य प्रवृत्तिनिवृत्तिफलकत्वेन प्रवृत्तेश्चेष्टसाधनताज्ञानजन्यत्वेन इष्टसाधनताज्ञानस्य च फलविशेषाऽनिर्णयेनाऽसंभवात्तदधीनप्रवृत्त्यनुपपत्तेः |
 एवं च फलविशेषज्ञानार्थ कार्यतावच्छेदककोटौ विषयनिवेशस्यावश्यकत्वे क्व लाघवम् |
 
	किन्तु यत्र गत्यन्तरविरहस्तत्रैव कार्यतावच्छेदककोटौ अव्यवहितोत्तरत्वनिवेशः |
 अत एव तृणादिजन्यवह्नौ वै.जात्यं कल्प्यते |
 न चैवं "कार्यतावच्छेदककोटौ अव्यवहितोत्तरत्वनिवेशान्नोक्ताऽऽकाङ्क्षाज्ञानयोः परस्परजन्यबोधे व्यभिचार इतिग्रन्थविरोध इति वाच्यम् |
 शाब्दबोधे वै.जात्यं स्वीकर्तुं न शक्यते साङ्कर्यात् |
 तथाहि एकैकाऽऽकाङ्क्षाज्ञानाऽव्यवहितोत्तरशाब्दबोधे तत्तद्वै.जात्याभावसामानाधिकरण्यात्, आकाङ्क्षाज्ञानद्वयोत्तरशाब्दबोधे तयोः सामानाधिकरण्याच्च |
 तत्र |
 उक्तस्थले |
 वृत्तिकल्पनमनुचितमिति |
 वृत्तिश्च पदेन सह पदार्थस्य संमन्धः |
 तथा च विशेषणविभक्तिर्निरर्थिका प्रतिपत्सितार्थप्रतिपत्त्यनुपपत्तिरहितवाक्यघटकत्वे सति पदसंस्कारकत्वात् विकरणादिवदित्यनुमानं बोध्यम् |
 न च विशेषणविभक्तिरर्थवती विभक्तित्वादितरविभक्तीवदित्यनेन सत्प्रतिपक्ष इति वाच्यम् |
 पक्षे व्यभिचारसन्देहेन समानवलत्वाभावात् |
 न च तवाऽनुमानेपि सोऽस्तीति वाच्यम् |
 
वृत्त्यकल्पनलाघवतर्केण वृत्तिकल्पनागौरवप्रतिकूलेन निरासात् |
 
	संसर्गतावादिमते कार्यकारणभावे प्रतिबध्यप्रतिबन्धकभावे च गौरवमाशङ्कते |
 नचेति |
 यत्र |
 नीलोघट इत्यादौ |
 विशेषणविभक्तेः |
 नीलपदोत्तरसुविभक्तेः |
 शक्तिभ्रमः |
 अभेदः सुपदवाच्य इति भ्रमः |
 
स्वारसिकलक्षणाग्रहो वेति |
 विवक्षितार्थतात्पर्यानुपपत्तिप्रतिसन्धानमूला लक्षणा स्वारसिकलक्षणा तादृशसमभिव्याहारज्ञानस्य |
 नीलोघट इतिसमभिव्याहारज्ञनस्य |
 द्विविधबोधे |
 अभेदप्रकारके अभेदसंसर्गके च बोधे |
 हेतुताद्वयं कल्पनीयमिति |
 नीलस्य घट इत्यादौअभेदप्रकारकस्य अभेदसंसर्गकस्य च बोधस्य वारणाय संसर्गतावादिमते तत्तद्बोदे आकाङ्क्षाज्ञानस्य कारणताद्वयम् |
 एवं योग्यताज्ञानमपि अभेदसंसर्गकनीलप्रकारकं स्वरूपसंसर्गकाऽभेद प्रकारकं चेति योग्यताज्ञानस्य कारणताद्वयमिति भावः |
 प्रकारतावादिमते तु एकविधमेवाऽऽकाङ्क्षाज्ञानं योग्यताज्ञानं च कारणम् |

	अथ नीलोघट इत्याकाङ्क्षाज्ञानं विनापि श्यामः कलशः इत्याकाङ्क्षाज्ञानात्तथाविधशाब्दबोधस्य जायमानत्वेन व्यतिरेकव्यभिचारवारणाय कार्यतावच्छेदककोटौ अव्यवहितोत्तरत्वनिवेशस्याऽऽवश्यकत्वेपि विषयनिवेशे प्रयोजनाभावात् क्व कार्यकारणभावद्वयम् |
 न च सकलाकाङ्क्षाज्ञानामेकरूपेणैव 
हेतुत्वम् |
 एवं चाऽव्यवहितोत्तरत्वनिवेशस्याऽनावश्यकतया कार्यकारणभावद्वै.विध्यापत्तिः |
 अभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दबोधं प्रति उपस्थितिविशिष्टज्ञानं कारणम् |
 वै.. स्वविशिष्टसुत्वावच्छिन्नविषय(१-घटपदोत्तरसुत्वावच्छिन्नविषयता |
) ताकत्वसं |
 वै.स्वीयनीलत्वावच्छिन्नविषयताप्रयोजकवृत्तिनिष्ठविषयतानिरूपितविषय(२-नीलत्वश्यामत्वाद्यवच्छिन्नविषयता) तावच्छेदकतापर्याप्त्यधिकरणानुपूर्व्यवच्छिन्नविषयतानिरूपितसुत्वावच्छिन्नविषयतानिरूपितत्व,स्वकालीनघटत्वावच्छिन्नविषयताप्रयोजकवृत्तिनिष्ठविषयतानिरूपितविषय (३-घटत्वकलशत्वाद्यवच्छिन्नविषयता) तावच्छेदकतापर्याप्त्यधिकरणानुपूर्व्यवच्छिन्नविषयतानिरूपितत्वोभयसंबन्धेनेतिवाच्यम् |
 तत्तद्वर्णत्वेन पदार्थानन्तरावगाहिवृत्तिज्ञानीयविषयतावच्छेदकत्वस्य भ्रमात्मकाऽऽकाङ्क्षाज्ञानीयविषयतावच्छेदकत्वस्य च विशिष्टानिपूर्व्यामभावादिति चेन्न |
 कारणाव्यवहितोत्तरत्वमात्रस्य कार्यतावच्छेदकत्वे प्रवृत्याद्यनुपपत्तिरित्यनुपदमेवोक्तत्वात् |
 
	तथापि संसर्गतावादिमते प्रतिबन्धकताद्वयकल्पनमावश्यकमित्याह |
 एवमिति |
 तादृशसमभिव्याहारज्ञानघटितसामग्र्याइति |
 नीलोघटइत्यादौ प्रथमान्तनीलपदसमभिव्याहृतप्रथमान्तघटपदसमभिव्याहारज्ञानघटितसामग्र्या इत्यर्थः |
 भिन्नयोग्यताज्ञानघटितत्वेन |
 अभेदसंसर्गकयोग्यताज्ञानघटितत्वेन अभेदे शक्तिभ्रमे-लक्षणग्रहे वा अभेदप्रकारकयोग्यताज्ञानघटितत्वेन च |
 तादृशेति |
भिन्नयोग्यताज्ञानघटितेत्यर्थः |
 शाब्दसामग्रीप्रतिबन्धकताया इति |
 द्विविधशाब्दसामग्रीनिष्ठप्रतिबन्धकताया इत्यर्थः |
 उक्तस्थलेपीति |
 यत्र सुपदे अभेदस्य शक्तिभ्रमो लक्षणग्रहो वा तत्रेत्यर्थः |
 तत्संसर्गकबोधस्यैवेति |
 अभेदसंसर्गबोधस्यैवेत्यर्थः |
एवकारेणाऽभेदप्रकारकबोध्यव्यवच्छेदः तथा च न कारणतायाः प्रतिबन्धकताया वा आधिक्यमिति भावः |
 अथ सामग्रीसत्वात्कथं नाऽभेदप्रकारको बोधः |
 न चाऽभेदसंसर्गकशाब्दबोधं प्रत्येवोक्तसमभिव्याहारस्य कारणत्वादभेदप्रकारकबोधे आकाङ्क्षाज्ञानविरहात्सामग्र्येव नास्तीति वाच्यम् |
 फलत्वरूपाऽनिर्णये कार्यकारणभावस्य निर्णेतुमशक्यत्वात् |
 विपरीते विनिगमकाभावाच्चेति चेन्न |
 अभेदस्य प्रकारत्वे तत्संसर्गान्तरोपस्थापकाऽपेक्षाप्रसंगात् |
 एवं विशेषणविभक्त्याऽभेदोपस्थाने यदि अनुशासनं स्यात्तदा विशेषणविभक्तिरभेदे शक्ता भवेत् गृहीतशक्तिश्च स्यात् |
 किन्तु निर्विभक्तिक प्रयोगस्याऽसाधुत्वादर्थ विशेषस्यानुपस्थापनाद्विशेष्यवाचकपदोत्तर विभक्तिपरतन्त्रा विशेषणविभक्तिस्थितिः नार्थोपस्थापनपरतन्त्रा विकरणागमादिवदिति ध्येयम् |
 ननु स्वसमानविभक्तिकेन स्वाव्यवहितपूर्ववर्तिना वा पदेनोपस्थापितस्यैवाऽर्थस्याऽभेदः संसर्गमर्यादया भासते इत्युक्ताऽकाङ्क्षयोरेकस्या अप्यभावात्कथं स्तोकं पचतीत्यादौ अभोदाऽन्वयबोध इत्यतो नामार्थधात्वर्थयोरन्वय बोधौपयिकमाङ्क्षान्तरं निर्वक्ति |
 स्तोकं पचतीति |
 विरुद्धविभक्त्यवरुद्धपदोपस्थापितस्यापीति |
 तिङ्विभक्तिविरुद्धसुब्विभक्तिमत्पदोपस्थापितस्यापीत्यर्थः |
 अभेदान्वयः |
 स्तोकाभिन्न पाकः--मृद्वभिन्नः पाकः इत्याकारकः |
 व्युत्पत्तिसिद्धः |
 कार्यकारणभावामूलकः |
 तदनुरोधेन च |
 अभेदान्वयबोधानुरोधेन च |
 उपगम्यते इति |
 तथा च नामार्थधात्वर्थयोरभेदाऽन्वयबोधं प्रति द्वितीयान्तनामपदसमभिव्याहृतप्रत्ययान्तधातुपदत्वरूपाऽकाङ्क्षाज्ञानं कारणमिति भावः |
 प्रकृते चाऽभेदसंबन्धावच्छिन्नस्तोकत्वावच्छिन्नप्रकारतानिरूपितपाकत्वावच्छिन्नविशेष्यताशालिबोधं प्रति द्वितीयान्तस्तोकपदसमभिव्याहृतपचतिपदत्वरूपाऽकाङ्क्षाज्ञानं कारणम् |
 ननु क्रियाजन्यफलशालित्वरूपकर्मत्वाभावात्कथं स्तोकपदाद् द्वितीया स्तोकं स्थीयते इत्यत्र फलस्यैवाऽभावादित्यत आह |
 क्रियाविशेषणानामिति |
 कर्मत्वमिति |
 नपुंसकत्वमित्यपि बोध्यम् |
 |
 कर्मत्वातिदेशादिति |
 कर्मत्वोपचारादित्यर्थः |
 धात्वर्थतावच्छेदकफलशालित्वरूपकर्मत्वस्य 
बाधितत्वादिति भावः(१) |

	(१-फलितार्थमिदं क्रियाविशेषणानां कर्मत्वम्, न तु स्वतन्त्रानुशासनमिति प्राचीनवै याकरणमते हि तादात्म्यफलतावच्छेदकान्यतरसम्बन्धेन धात्वर्थतावच्छेदकफलत्वमेव कर्मत्वम् |
 एवं च स्तोकमृद्वादेस्तादात्म्येन धात्वर्थे फलेऽन्वयात्कर्मणि द्वितीयेति |
 सूत्रानुशिष्टैव द्वितीया |
 न च सर्वत्र फलस्य धात्वर्थघटकत्वे सकर्मकत्वाऽकर्मकत्वयो व्यवस्थानुपपत्तिरिति वाच्यम् |
 फलसमानाधिकरणव्यापारवाचकस्याऽकर्मकत्वात् |
 फलव्यधिकरणव्यापारवाचकस्य
सकर्मकत्वात् |
 उक्तं च |
-
		फलव्यापारयोरेकनिष्ठतायामकर्मकः |

		धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृत इति |

	एतेनाऽकर्मकधातोर्व्यापारमात्रवाचित्वेन तद्विशेषणस्तोकादिपदाद् द्वितीयानुपपत्तिरिति निरस्तम् |
 तन्मते फलावच्छिन्नव्यापारस्यैव तदर्थत्वात् |
 तन्न सम्यक् |
 स्तोकादेर्मुख्यकर्मत्वे स्तोकः पच्यते स्तोकः स्थीयते इति प्रयोगापत्तिः |
 न च तादात्म्यातिरिक्तसम्बन्धेन धात्वर्थतावच्छेदकफलवत्कर्मण्येव लकारो भवतीति नोक्तप्रयोगापत्तिरिति वाच्यम् |
 विशेष्यविशेषणभावं मुक्त्वा कर्तृकर्मलकारघटितवाक्ययोरनुभवसिद्धस्य समानविषयकत्वस्यापलापत्तेः, तादात्म्यातिरिक्तसम्बन्धेन फलाश्रयस्य कर्मत्वात्, तादात्म्यघटितान्यतरसम्बन्धेन फलाश्रयस्य द्वितीयाथत्वात् |
 
यदपि द्वितीयाऽऽकाङ्क्षा संपादिका, व्रैहेयमोदनं पचतीत्यादौ व्रैहेयादिपदवदिति |
 तदपि न |
 विना विशेषविधिं प्रातिपदिकार्थमात्रे प्रथमत्यागयोगाद् द्वितीयानुपपत्तेः |
 तस्मात् "ततोऽन्यत्रापि दृश्यते" इत्यनेन क्रियाविशेषणं कर्म भवतीति कल्प्यते |
 तेन तत्राऽतिदिष्टं कर्म भवति |
 अतिदेशस्य द्वितीयैव फलं कर्मप्रवचनीयसंज्ञावत् |
 अतिदेशस्थले च सर्वमुख्यकार्याभावान्न कर्मणि लकार इत्यलम् |
)(वि-२)
	(वि-१)एवं |
 क्रियाविशेषणानां कर्मत्वे |
 क्रियायामेवेति |
 एवकारेण प्रातिपदिकव्यावृत्तिः |
 व्यावृत्ति स्पष्टयति |
 भावकृतामिति |
 भावार्थकृत्प्रत्ययानामित्यर्थः |
 धातुनैवेति |
 एवकारे कृदन्त व्यावृत्तिः |
 तत्र |
 पाक इत्यत्र |
 तत्र |
 क्रियाविशेषणानां कर्मत्वमित्यनुशासने |
 सार्थकप्रत्ययान्तधातूपस्थाप्यार्थपरत्वादिति |
 तथा च सार्थकप्रत्ययान्तधातूपस्थाप्या या क्रिया तद्विशेषणानां कर्मत्वमित्यनुशासनार्थः |
 स्तोकः पाक इत्यत्र घञो निरर्थकतया सार्थकप्रत्ययान्तधातूपस्थाप्यत्वाभावात्पाकक्रियाविशेषणेपि स्तोके न कर्मत्वम्, न 
वा द्वितीयेति भावः |
 ननु स्तोकं स्थीयते इत्यत्रापि द्वितीया न स्यात्तिङो भावार्थकत्वादित्यत्र आह |
 स्तोकं स्थीयते इति |
 सार्थकत्वादिति |
 सार्थकत्वं च वृत्तिमत्त्वम् |
 अर्थबोधस्वरूपयोग्यत्वं च अर्थबोधजनकतावच्छेदकाऽनुपूर्वीमत्वम् |

स्तोकं स्थीयते इत्यादौ वर्तमानत्वविवक्षायां स्तोकाऽभिन्नावर्तमानस्थितिरित्याकारकबोधजनकतावच्छेदकीभूता या स्थाधातूत्तरयगुत्तरतेत्वरूपाऽऽकाङ्क्षाया अविवक्षास्थलेऽपि सत्वमित्याह |
 तदविवक्षास्थलेपीति |
 वर्तमानत्वाद्यविवक्षास्थलेपीत्यर्थः |
 न चाऽकाङ्क्षासत्वे कथं न बोध इति वाच्यम् |
 विवक्षारूपतात्पर्याभावात् |
 पाक इत्यादौ पचधातूत्तरघञ् त्वरूपाऽऽकाङ्क्षानार्थबोधजनकतावच्छेदिका, अकर्तरि च कारके संज्ञायामिति सूत्रसहकारेण करणाधिकरणायोश्च सूत्रेण करणे अधिकारणे वा सज्ञायां घञो विधानात् |
 न च घञो भाव एवार्थोस्तु इति वाच्यम् |
 तस्य धातुत एव लाभात् |
 धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते इति वचनात् |
 अनन्यलभ्यो हि शब्दार्थ इति न्यायात् |
 धात्वर्थपाकप्रत्ययार्थपाकयोर्विरूपोपस्थितत्वाभावेनाऽन्वयबोधाऽसंभवाच्चेति ध्येयम् |
 अर्थबोधजनकतावच्छेदकाऽऽकाङ्क्षाज्ञानीयविषयतावच्छेदकानुपूर्वीमत्वं 
सार्थकत्वम् |
 यद्रूपावच्छिन्ने यद्रूपावच्छिन्नाव्यवहितोत्तरत्त्वमर्थबोधजनकतावच्छेदकं
तद्रूपावच्छिन्नान्तत्वं तद्रूपावच्छिन्नस्य सार्थकप्रत्ययान्तत्वमिति निष्कर्षः(१) |
(वि-१)	
(वि-२)(१)-स्वोत्तरवर्तिप्रत्ययसजातीयप्रत्ययप्रयोज्यविषयतानिरूपितस्वार्थविषयताकशाब्दबोधजनकतावच्छेदकानुपूर्वीरूपाऽऽकाङ्क्षाश्रयप्रत्ययान्तत्वमेव सार्थकप्रत्ययान्तत्वम् |
 साजात्यं च स्ववृत्ति आनुपूर्वीविशिष्टभावविहितत्वतदभावान्यतररूपेण |
 एवं च स्थाधातूत्तरवर्ति अविवक्षास्थलीयभावाख्यातते प्रत्ययसजातीयविवक्षास्थलीयभावाख्यातते प्रत्ययार्थवर्तमानविषयतानिरूपितस्थाधात्वर्थविषयकबोधजनकतावच्छेदकीभूतस्थाधातूत्तरयगुत्तरतेत्वरूपानुपूर्वीमत्प्रत्ययान्तत्वस्य स्थाप्रभृतौ सत्वद् द्वितीयाया उपपत्तिः |
अत्र स्वोत्तरवर्तिप्रत्ययपदेनाऽविवक्षस्थलीयप्रत्ययो ग्राह्यः |
 अन्यथाऽविवक्षास्थलीयप्रत्ययविषयताप्रयोज्यत्वाऽप्रसिद्धिः स्यात् |
 
	अथवा भावविहितत्वेन प्रतिसन्धीयमानवृत्तित्वविशिष्टा अर्थबोधजनकतावच्छेदकाकाङ्क्षाज्ञानीयविषयतावच्छेदिका याऽऽनुपूर्वीं तच्छून्यत्वं, किंचिदर्थनिष्ठविषयत्वाऽप्रयोजकत्वोभयाभाववत्वं सार्थकप्रत्ययत्वम् |
 भावाख्यतास्थले वर्तमानत्वरूपार्थबोधजनकतावच्छेदकानुपूर्वीमत्वादुभयाभावः |
 ल्युडादीनां भावविहितत्वेन प्रतिसन्धानदशायामर्थाबोधकत्वान्नोभयाभाव इति ध्येयम् |
 
	एवं चाऽर्थबोधजनकतावच्छेदकीभूताऽऽकाङ्क्षाज्ञानीयविषयतावच्छेदकानुपूर्वींमत्प्रत्यप्रकृतिधातुवाच्यक्रियान्निष्ठविशेष्यतानिरूपिततादात्म्यसम्बबन्धावच्छिन्नप्रकारताप्रयोजकपदाद् द्वितीयेति नियमो बोध्यः |
(वि-२)
	(वि-१)तिङ्समभिव्याहारे धातोरिव भावार्थककृत्समभिव्याहारे समुदायस्यैव धात्वर्थपाकादौ शक्तिस्वीकर्तृणां केषांचिन्मतमाह |
 केचित्विति |
 अन्यथा |
 समुदायशक्त्यस्वीकारे |
 कर्मत्वादीनामिति षष्ठ्यर्थः |
 प्रतियोगित्वम्, पाकादौ इत्यत्र सप्तम्यर्थोऽनुयोगित्वम्, तथा च पाक इत्यत्र सुबर्थसंख्याप्रतियोगिकपाकानुयोगिकान्वयबोधानुपपत्तेरित्यर्थः |
 ननु पाकमित्यत्र द्वितीयार्थकर्मत्वप्रतियोगिकपाकानुयोगिकान्वयबोधाभाव इष्ट एवेति चेन्न |
 प्रतियोगित्वानुयोगित्वसाधारणविषयतामात्रस्य तदर्थत्वात् सुप्पदं तिङोप्युपलक्षकम् |
 एवं च पाकोऽस्तीत्यादौ तिङर्थकर्तृत्वादेः पाकादौ अन्वयबोधानुपपत्तेरपि द्रष्टव्या |
 तिङर्थकर्तृत्वादेः प्रथमाविभक्तिप्रकृत्यर्थे एवान्वयात् |
 
	तत्र |
 घञन्तस्थले |
 अन्वयबोधानुपपत्तेरिति |
 तथा च पाकमित्यादौ कर्मत्वविषयतानिरूपितपाकनिष्ठविषयताशालिबोधानुपपत्तेरित्यर्थः |
 अनुपपत्तौ हेतुमाह |
 धातूनामिति |
 तत्रापि हेतुमाह |
 प्रकृत्यर्थान्वितेति |
 स्वप्रकृत्यर्थान्वितेति तदर्थः |
 तेन पचधातोर्घञः प्रकृतित्वेपि न क्षतिः, तस्य स्वपदग्राह्यसुपोऽप्रकृतित्वात् |
 
	स्वनिरूपितप्रकृतित्वं च स्वनिष्ठविधेयतानिरूपितोद्देश्यतावत्वम् |
 प्रकृतिमुद्दिश्य प्रत्यया विधीयन्ते |
 इति उद्देश्यविधेयभावोऽनुभवसिद्धः |
 स्वं----प्रत्ययः |
 न च स्वपूर्ववर्त्तित्वमेव तदस्तु इति वाच्यम् |
 पटो घटश्च इत्यादौ पटादेरपि घटपदोत्तरसुप्प्रकृतित्वापत्तेः |
 स्वाव्यवहितपूर्वत्वोक्तौ आपत्तिवारणेपि धातुप्रतिपादिकयोः प्रकृतित्वानुपपत्तिः, विकरणाऽऽगमादिना प्रत्ययव्यवधानात् |
 एवं बहुगुड इत्यादौ गुडस्य प्रकृतित्वानुपपत्तिः, प्रत्ययपूर्वत्वाभावात् |
 एवमव्यसर्वनाम्नोः अकञ्चत्प्रत्ययानाऽव्यवहितोत्तरपूर्वत्वाभावात्प्रकृतित्वानुपपत्तिः |
 अकच्प्रत्ययाऽव्यवहितपूर्वत्वास्यभावात्प्रकृतित्वानुपपत्तिः, अकच्प्रत्ययस्य टिपूर्वविहितत्वात् |
 एतेनाऽऽगमादिभिन्नत्व पूर्वपूर्वत्व-शून्यत्व-स्वाव्यवहितोत्तरत्वान्यतरवत्वं तत् |
 चैत्रः पचतीत्यादौ पचधातोः स्वादिप्रकृतित्वापत्तिर्न शक्या |
 स्वपूर्ववर्तित्वे सतीत्यनेन विशेषणीयत्वादिति निरस्तम् |
 विभक्तिप्रकृतित्वस्यैव प्राकृतत्वात्प्रत्ययसामान्यप्रकृतित्वस्यानुपयोगाच्च |
(१) |
(वि-१)
	(वि-२) (१)न चैवमपि घटपदोत्तरविभक्तिप्रकृतित्वं घटपदे दुर्वारम्,
स्वनिष्ठसुप्त्वावच्छिन्नविधेयतानिरूपितोद्देश्यतायास्तत्र सत्वादिति वाच्यम् |
 स्ववृत्तित्वविशिष्टविधेयतात्वावच्छिन्ननिरूपकतानिरूपितानिरूप्यतावत्वस्यतावत्वस्य तत्प्रत्ययप्रकृतादेव सत्वोपगमात् तस्यैव च विवक्षितत्वात् |
 
	यद्वा स्वविधायकशास्त्रजन्यबोधीयत्वनिष्ठविषयतानिरूपिताऽव्यवहितोत्तरत्वाऽव्यवहितपूर्वत्वान्यतरविषयतानिरूपिताविषयतावत्त्वमेव स्वं प्रकृतित्वम् |
 प्रातिपदिकादेवसुपो विधानात् प्रातिपदिकत्वं च क्लिबन्ते एवातो निरुक्तविषयता धातो नास्तीति नोक्तदोषः |
 स्व--प्रत्ययः |
 
	प्रकृत्यर्थत्वं च प्रत्ययनिष्ठविधेयतानिरूपितोद्देश्यतासमानाधिकरणनिरूपकतानिरूपितानिरूप्यतावद् वृत्तिप्रयोज्यविषयत्वम् |
 (पदनिरूपिताशक्तिरित्यस्य पदनिष्ठनिरूपकतानिरूप्यतावती शक्तिरित्यर्थः |
 यथा घटः इत्यादौ सुप्रत्ययनिष्ठविधेयतानिरूपितोद्देश्यतासमानाधिकरणनिरूपकतानिरूपितानिरूप्यतावती शक्तिः,"घटो घटपदनिरूपितवाच्यतावानित्याकारिका" तत्प्रयोज्यज्ञानविषयत्वस्य घटे सत्वाद् घटस्य प्रकृत्यर्थत्वम् |
 पाचक इत्यादौ सुप्रत्ययनिष्ठविधेयतानिरूपितोद्देश्यताप्रातिपदिकनिष्ठा प्रातिपदिकत्वं च तत्तद्गुणोत्तरतत्तद्वर्णत्वम्, तथा च प्रकृतिघटकचरमवर्णनिष्ठा उद्देश्यताऽस्ति |
 एवं च पाचकपदघटकाऽकपदनिरूपिता या कर्तृनिष्ठवृत्तिः तन्निष्ठनिरूप्यतानिरूपकताऽकपदे "अकपदत्वं अकारोत्तरककारोत्तरअत्वम् |
 एवं च निरूपकताया अन्तिमवर्णे सत्वादुद्देश्यतासामानाधिकरण्या तादृशनिरूपकतानिरूप्यतावती या वृत्तिः "अकपदवाच्यः कर्ता" इत्याकारिका तत्प्रयोज्यज्ञानविषयत्वस्य कर्तृरूपार्थे सत्वात्, विशिष्टशुद्धयोरैक्यात्पाककर्तृः प्रकृत्यर्थत्वम्, न तु धात्वर्थमात्रस्य धातुवृत्तिनिष्ठनिरूप्यतानिरूपितनिरूपकतायास्तादृशोद्देश्यता सामानाधिकरण्याभावात् नातिप्रसंगः |
 
	न च प्रकृत्यर्थत्वं प्रकृतिवृत्त्युपभ्याप्यत्वमेवास्तु इति वाच्यम् |
 पाचकादिकृदन्तनाम्नां वाक्यतया वृत्तिविरहेण तदुपस्थाप्यर्थाऽप्रसिद्धेः |
पाचकघटकाऽकप्रत्यवृत्तिमादाय प्रकृत्यर्थत्वोपपादने तु 
तद्घटकधातुवृत्तिमादाय धात्वर्थेपि प्रकृत्यर्थत्वापत्तेश्च |

	न च भावार्थककृदन्तानामिव पाचकादिशाब्दानामपि समुदाये शक्तिरस्तु इति वाच्यम् |
 एकैककृत्समभिव्याहृतानामानन्तधातुघटितकृदन्तसमुदायानुपूर्वीणां धातुभेदेनाऽनन्तत्वेन तदवच्छिन्नानामानन्तशक्तिकल्पने गौरवात्, लाघवेन कृदन्तस्थलेपि धात्वर्थभागभानस्य क्लुप्तशक्तिकधातुत एव स्वीकरणीयत्वात्, अनुशासनबलेन कर्त्रादौ कृतां शक्तेरभ्युपगमाच्च |
 भावविहितकृतामपि भावरूपार्थः कृतो न स्वीक्रियते इति न शंक्यम् |
 दत्तोरत्तत्त्वात् |
 
	अथ प्रकृतिप्रयोज्यशाब्दबोधविषयत्वमेव प्रकृत्यर्थत्वमस्तु इति चेन्न |
 पचन्तौ इत्यादौ शत्रन्तसमुदायप्रयोज्यविषयत्वस्य धात्वर्थेपि सत्त्वात्तस्यापि
प्रकृत्यर्थत्वापत्तेः |
)(वि-२)
	ननु समुदाये शक्त्यनंगीकारेपि पचधातूपस्थाप्यपाकेन सहैव एकत्वान्वयान्न पाक इत्यादावनुपपत्तिः |
 धातूनां सुब्विभक्त्यप्रकृतित्वान्नाऽन्वयसंभव इति तु न शंक्यम् |
 प्रकृत्यर्थान्वितत्वार्थबोधकत्वं प्रत्ययानामिति व्युत्पत्तौ प्रकृत्यर्थत्वस्य प्रकृतिजन्यबोधविषयत्वरूपस्य प्रकृत्यर्थप्रकृत्येकदेशार्थसाधारणत्वादित्याशंकां निरस्यति |
 प्रकृत्येकदेशार्थेपीति |
 प्रकृत्यर्थे इव प्रत्ययान्तपचधात्वर्थेपीत्यर्थः |
 प्रत्ययार्थान्वयोपगमे इति |
 तथा च प्रकृतितदेकदेशार्थाऽन्यतरान्वितस्वार्थबोधकत्वं प्रत्ययानामिति व्युत्पत्तौ तात्पर्योपगमे इत्यर्थः |
 पाकादौ द्वितीयार्थकर्मत्वाद्यन्वयबोधप्रसंगादिति |
 पाकादेः द्वितीयार्थकर्मत्वेऽन्वयबोधप्रसंगादित्यर्थः |
 सिद्धान्ते पाककर्तुः कर्मत्वेऽन्वयो भवतीति बोध्यम् |
 शंकते |
 एकत्रेति |
 शत्रर्थकर्त्तरीत्यर्थः |
 विशेषणत्वेनोपस्थितस्य |
 पाकस्य |
 अन्यत्र |
 कर्मत्वे |
 अव्युत्पन्नतयेति |
 सुकृदुच्चरित इति न्यायादिति भावः |
 तत्र |
 पचन्तं पश्यतीत्यादौ |
 प्रत्ययार्थविशेषणपाकादेरिति |
 शतृप्रत्ययार्थकर्तृविशेषणपाकादेरित्यर्थः |
 
	अथ विशेषणत्वेनोपस्थितस्येपि न युक्तम्, पचन् पचमानेत्यादीनां वाक्यतया विशिष्टे शक्तिविरहेण न शत्राद्यार्थकर्तृविशेषणतया पाकस्योपस्थितिः किन्तु विशेष्यतयैव पाकस्योपस्थितिरिति पाकादीनामेकत्र विशेषणत्वेनोपस्थितत्वविरहादिति चेत् |
 सत्वम् |
 अयमाशयः |
 एकत्रेति त्रलर्थो विशेष्यत्वम्, तस्य विशेष्यत्वेऽन्वयः |
 तृतीयार्थः प्रयोजकत्वम्, तस्योपस्थितिविषयतायामन्वयः |
 उपस्थितत्वं चोपस्थितिविषयत्वम् |
 अन्यत्रेति त्रलर्थः पूर्ववत् |
 तृतीयार्थः सम्बन्धित्वम् |
 तथा च एकनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकोपस्थितीयविषयतावतावतोऽपरनिष्ठविशेष्यतानिरूपितप्रकारतायोगो भवतीत्यर्थः |
 तथा च शत्राद्यर्थकर्तृनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकोपस्थितीयविशेष्यतावतः पाकस्य कर्मत्वनिष्ठविशेष्यतानिरूपितशाब्दबोधीयप्रकारतायोगो न स्यादिति |
 अत एव घटो जातिरित्यादयो न प्रयोगाः |
 घटे विशेषणत्वेनोपस्थितस्य घटत्वस्य जातावभेदेन विशेषणत्वायोगात्(१) |
(वि-१)
	वि-२)(१)अथ विक्लितिं जानानस्तण्डुलं पचतीत्यादौ विकिलित्यनुक्तव्यापारस्य पाकपदार्थतया व्यापारविशेषणत्वेनोपस्थिताया विक्लतेः कर्मत्वविशेषणत्वादुक्तव्युत्पत्तिविरोध इति चेन्न |
 विषयताविशिष्टोपस्थितिविषयता--स्वविशिष्टान्यविशेष्यतानिरूपितप्रकारताप्रयोजकत्वाभाववतीत्यत्रोक्तव्युत्पत्तेस्तात्पर्यात् |
 विषयता वै. स्वतादात्म्य--स्वविशिष्टत्वोभयसं |
 स्वं पचधातुपदजन्यं उपस्थितीयविक्लितिनिष्ठप्रकारताख्यविषयता |
 स्ववै. स्वप्रयोजकवृत्तिज्ञानीयविषयतानिरूपितविषयताप्रयोज्यविशेष्यतानिरूपितत्व,स्वप्रयोज्यप्रकारतानिरूपितविशेष्यताप्रयोजकत्वस्वरूपयोग्यपदघटितवृत्तिघटकपदप्रयोज्यत्वान्यतरसं |

	स्वविशिष्टन्यत्वघटकस्ववै. स्वप्रयोजकवृत्तिज्ञानीयविषयतानिरूपितविषयताप्रयोज्यत्व, स्वप्रयोजकपदघटितवृत्तिघटकपदप्रयोज्यत्वान्यतरसं |
 
	स्वं पचधातुजन्योपस्थितीयविषयतातद्विशिष्टा सैव, तत्र स्वपदग्राह्यतादृशविषयताप्रयोजक विक्लित्यवच्छिन्नव्यापारः पचधातुवाच्यः इति वृत्तिज्ञानं तदीयवृत्तिनिष्ठविषयतानिरूपितव्यापारनिष्ठविषयताप्रयोज्यव्यापारविशेष्यतानिरूपितत्वस्य "अन्यतरान्तर्गतस्य" स्वतादात्म्यस्य च सत्वात् |
 तादृशविक्लितिविषयताविशिष्टान्यत्वं कर्मत्वविशेष्यतायां नास्तीति नानुपत्तिः |
 पचन्तं पश्यतीत्यादौ च उपस्थितीयपचधात्वर्थपाकनिष्ठविषयतावैशिष्ट्यस्य अन्यतरघटकद्वितीयसम्बन्धेन--तादात्म्येन च पाकविषयतायां सत्वात् |
 तथाहि--स्वपदग्राह्योपस्थितीयपाकविषयताप्रयोज्यप्रकारतानिरूपितविशेष्यताप्रयोजक शतृपदघटितवृत्तिघटकपाकपदप्रयोज्यत्वसत्वात् |
 तादृशविषयताविशिष्टान्यकर्मत्वनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकत्वस्यैव सत्वान्नापत्तिः |
 उपस्थितीयनीलादिविषयतायाः स्वविशिष्टान्यघटनिष्ठविशेष्यतानिरूपितप्रकारताप्रयोजकत्वाद् व्यभिचारवारणाय विषयतावै.शिष्ट्यं निवेशितम् |
 
	उपस्थितावेवास्वविशिष्टविषयताविशिष्टप्रकारताप्रयोजकत्वाभावो निवेशनीयः |
 स्ववै. स्वनिरूपितत्व--स्वविशिष्टत्वोभयसं |
 स्ववै.-स्वजनकवृत्तिज्ञानीयविषयताप्रयोज्यविशेष्यतानिरूपितत्व-- स्वप्रयोजकपदघटितवृत्तिघटकपदप्रयोज्यविशेष्यतानिरूपितप्रकारताप्रयोजकत्वान्यतरसं |
 स्वं--उपस्थितिः |
 प्रकारतायां विषयतावै. |
 स्वसामानाधिकरण्य-- स्वविशिष्टान्यविशेष्यतानिरूपितत्वोभयसं |
 विशिष्टान्यत्वघटकवै. पूर्ववत् |
 स्वं--- विषयता |
 स्वप्रयोजकपदघटितत्वं च स्वघटितवृत्त्यघटितत्वे सति स्वघटितत्वम् |
 तेन राजपुरुषधनमित्यादौ राज्ञो धनांशेऽन्वयोपि न क्षतिः |
 राजपुरुषात्मकवृत्तिघटितवृत्तिघटकत्वाद्धनपदस्य |
(वि-२)
	(वि-१)प्रकृत्येकदेशार्थपाकस्य विशेष्यत्वं दुर्वारमिति समाधत्ते |
 तथापीति |
 उक्तव्युत्पत्या  शत्रर्थकर्तृविशेषणपाकस्याऽन्यत्र कर्मत्वादौ विशेषणतयाऽन्वयबोधाऽसंभवेपीत्यर्थः |
 अन्वयसंभवादिति |
 एकत्वविशिष्टपाकानुकूलकृतिमन्तं पश्येत्वन्वयबोधप्रसंगादित्यर्थः |
 न चेष्टापत्तिरित्याह |
 यत्रेति |
 स्थलविशेषे इत्यर्थः |
 द्वित्वादिकं बाधितमिति |
 एक एव पाककर्तेति भावः |
 तदबाधितमिति |
 द्वित्वादिकमबाधितमित्यर्थः |
 द्वौ पाकौ इति भावः |
 तत्र |
 स्थलविशेषे |
 दुर्वारत्वादिति |
 पाककर्तृरूपप्रकृत्यर्थैकदेशे पाके द्वित्वसंख्याया अन्वयसंभवादिति भावः |
 उपगम्येति |
 धात्वर्थविशेष्यकसुबर्थप्रकारकबोधं प्रति तत्तद्धातूत्तरप्रत्ययविशेष्यककिंचिदर्थविषयकबोधेच्छायोच्चरितत्त्वप्रकारकज्ञानस्य प्रतिबन्धकतां स्वीकृत्येत्यर्थः |
 एतादृशातिप्रसंगवारणे चेति |
 तथा च पचन्तौ पश्येत्यादौ शत्रुप्रत्ययधर्मिककर्तृपरत्वज्ञानस्य प्रतिबन्धकत्वान्नाऽऽपत्तिरिति भावः |
 पाकः इत्यादौ घञो निरर्थकत्वेन घञ् प्रत्ययधर्मिककिंचिदर्थपरत्वज्ञानविरहात्पाकादौ सुबर्थान्वयबोधः |
(१)
	दोषान्तरमाह |
 एवमिति |
 भावविहितल्युडन्तसमुदायस्य शक्त्यकल्पने इत्यर्थः |
 धातुमात्रेणेति |
 मात्रपदेन |
 ल्युटो व्यावृत्तिः |
 तत्र |
 धात्वर्थ पाके |
 अभेदान्वयबोधानुपपत्तौ हेतुमाह |
 विशेषणविभक्तिसजातीयविभक्तिप्रकृत्यनुपस्थाप्यत्वादिति |
 पाकस्येति शेषः |
 विशेषणविभक्तिः |
 विशेषणवाचकपदोत्तरविभक्तिः प्रकृते शोभनपदोत्तरसुविभक्तिः तत्सजातीयविभक्तिः --पचनपदोत्तरसुविभक्तिः तत्प्रकृतिभूतपचनानुपस्थाप्यत्वादित्यर्थः |
पचधातुनैवोपस्थाप्यत्वादिति भावः |
 स्वसमानविभक्तिकपदयोपस्थापितयोरेवार्थयोरभेदः |
 संसर्गमर्यादया भासते इति नियमादिति यावत् |
 ननु स्वसमानविभक्तिकपदविशिष्टपदोपस्थापितयोरेवाऽभेदः |
 संसर्गमर्यादया भासते इति तदर्थः |
 वै. स्वतादात्म्य--स्वघटकत्वान्यतरसं |
 प्रकृते पचनपदघटकत्वस्य पचपदे सत्वान्नोक्तानुपपत्तिरत आह |
 प्रकृत्येकदेशसाधारणेति |
 अस्य प्रकृतित्वेऽन्वयः |
 तादृशेति |
 विशेषणविभक्तिसजातीयेत्यर्थः |
 तत्र |
(वि-१)
	(वि-२) (१)न च यत्र राजद्वयसम्बन्धी एकः पुरुषः तत्र राजपुरुषौ पश्येति प्रयोगापत्तिःराजरदार्थस्य धातूपस्थाप्यत्वाभावेन प्रतिबध्यतावच्छेदकानाक्रान्तत्वाद् राजपदार्थे द्वित्वान्वयबोधसंभवादिति चेन्न |
 तत्तत्पदार्थे सुबर्थान्वयबोधं प्रति तत्तत्पदाव्यवहितोत्तरसुब्भिन्नपदधर्मिकतत्तत्पदार्थान्वितार्थपरत्वज्ञानस्य प्रतिबन्धकत्वे तात्पर्यात् |
 घट इत्यादौ घटे एकत्वान्वयबोधं प्रति सुधर्मिकत्वान्वयबोध परत्वज्ञानस्य प्रतिबन्धकत्ववारणाय सुब्भिन्नेति |
 घटपटावित्यादिद्वन्द्वे घटे विभक्त्यर्थद्वित्वान्वयबोधार्थं तत्तत्पदार्थान्वितेति |
 न चैवमर्द्धकायादिपूर्वपदार्थप्रधानसमासस्थले विभक्त्यर्थन्वयानुपपत्तिः |
 अर्द्धपदाव्यवहितोत्तरकार्यपदधर्मिककिंचिदर्थपरत्वज्ञानरूपप्रतिबन्धकसत्वादिति वाच्यम् |

पूर्वपदस्य तात्पर्यग्राहकत्वे दोषाभावात् |
 गौरवादिति |
 तथाचोक्तातिप्रसंगभिया प्रत्ययार्थानां प्रकृत्येकदेशार्थेऽनन्वयाद् घञन्तसमुदायस्यैव शक्तिः स्वीकार्या |
 वि-२)
	शोभनं पचनमित्यत्र |
 अधिकरणापरत्वेपीति |
 अधिकरणपरत्वग्रहेपीत्यर्थः |
 
तथाविधान्वयेति |
 पाके अभेदेन शोभनान्वयेत्यर्थः |
 न चेष्टापत्तिः |
 ल्युडादेरधिरणपरत्वग्रहे पाकाधिकरणे एवाऽभेदेव शोभनान्वयात् |
 कस्यचित्प्रतिबन्धकतामिति |
 धातूपस्थाप्यर्थे द्वितीयाभिन्नसुबर्थप्रकारकान्वयबोधं प्रति तद्धातूत्तरप्रत्ययधर्मिककिंचिदर्थपरत्वज्ञानस्य प्रतिबन्धकतामित्यर्थः |
 स्तोकं पचतीत्यादौ 
सार्थकप्रत्ययान्तपचधातूपस्थाप्यपाकादौ अन्वयबोधोपपत्तये द्वितीयाभिन्नत्वोपादानम् |
 तथा च घञाद्यन्तसमुदाये एव शक्तिः स्वीकार्येति भावः |
 
	एवं |
 प्रकृत्येकदेशार्थे विभक्त्यर्थानन्वये शोभनाद्यभेदाऽनन्वये च |
 कुम्भसमीप-पिप्पल्यर्द्धादाविति |
 कुम्भसमीप-पिप्पल्यर्द्धादिनेत्यर्थः |
 विभक्त्यर्थान्वयस्य |
 विभक्त्यर्थकर्मत्वाद्यन्वयस्य |
 प्रातिपदिकान्तरार्थाऽभेदान्वयस्य च |
 सुन्दरमुपकुम्भमित्यादौ सुन्दराऽभेदान्वयस्य च |
 पूर्ववदस्य |
उपपदस्य--अर्द्धपदस्य च |
 अप्रकृतित्वात् |
 प्रकृत्येकदेशत्वादिति यावत् |
 तथा च प्रकृत्यर्थान्वितस्वार्थबोधकत्वं प्रत्ययानामिति व्युत्पत्ति विरोध इति भावः |
 तदनुरोधेनैव |
 उक्तव्युत्पत्यनुरोधेनैव |
 तत्र |
 उपकुम्भं अर्द्धपिप्पलीत्यादौ |
 पूर्वपदस्य |
 उपपदस्य |
 अर्द्धपदस्य च |
 तथा च नैकदेशान्वयः |
 नाप्युक्तव्युत्पत्तिविरोधः |
 एवं च विशिष्टेशक्तिर्न स्वीकरणीयेति ध्येयम् |
 
	पूर्वपदार्थप्रधानसमासस्थलेऽन्यादृश्या आकाङ्क्षाया एव कल्पनेन नोक्तव्युत्पत्तिविरोध इत्याह |
 वस्तुतस्त्विति |
 प्रत्ययार्थाऽन्वयबोधे |
 कर्मत्वं कुम्भसमीपवृत्तीति बोधे |
 तादृशसमस्तपदप्रत्ययपदयोः |
 उपकुम्भपदाऽम्पदयोः अव्यवहितपूर्वाऽपरीभाषोप्याकाङ्क्षेति |
 तथा च कर्मत्वं कुम्भसमीपवृत्तीति बोधे उपकुम्भपदाव्यवहितोत्तराऽपदत्वरूपाऽऽऽकाङ्क्षेत्यर्थः |
 तत्र |
 सुन्दरमुपकुम्भमित्यादौ |
 प्रातिपदिकान्तरार्थाऽभेदान्वयबोधे |
 शोभनाभिन्नं कुम्भसमीपमितिबोधे |
 तादृशपदपदान्तरयोश्चेति |
 समस्तेत्यर्थः |
 समभिव्याहारोप्याकाङ्क्षेति |
 तथा च शोभनाभिन्नं कुम्भसमीपमिति बोधे द्वितीयान्तशोभनपदसमभिव्याहृतोपकुम्भपदत्वरूपाऽऽकाङ्क्षेत्यर्थः |
 तथा सति |
 उक्ताऽऽकाङ्क्षाया नियामकत्वे सति |
 अतिप्रसंगाविरहादिति |
 अत्रानुपपत्तिविरहादित्येव पाठः सम्यक् प्रतिभाति |
 
	ननु समुदायशक्त्यनंगीकर्तुमतेपि पाकः--पचनमित्यादौ सुबर्थैकत्वादिप्रकारकधात्वर्थपाकविशेष्यकबोधे घञन्तपाकपदाव्यवहितोत्तरसुपदत्वरूपा एवं ल्युडन्तपचनपदाव्यवहितोत्तरसुपदत्वरूपा--एवमभेदेन शोभनप्रकारकधात्वर्थपाकविशेष्यकबोधे प्रथमान्तशोभनपदसमभिव्याहृतप्रथमान्तपाकपदत्वरूपा--तथा प्रथमान्तशोभनपदसमभिव्याहृतप्रथमान्तपचनपदत्वरूपाऽऽऽकाङ्क्षा वाच्या तदभावादेव पचन्तमित्यादौ सुबर्थैकत्वादेर्न धात्वर्थेऽन्वय इत्याशंका निराकरोति |
 धात्वर्थपाकादाविति |
 ल्युट्घञाद्यन्तसमुदायप्रत्यययोः |
 पाकः--पचनमित्यनयोः |
 समभिव्याहारस्येति |
 शोभनः पाकः शोभनं पचनमिति समभिव्याहारस्येत्यर्थः |
 अतिप्रसंगस्य दुरुद्धरतयेति |
 अधिकरण्यार्थकल्युडन्तपचनपदस्थलेपि शोभनं पचनमित्यत्र धात्वर्थपाकादौ द्वितीयार्थसंख्याकर्मत्वादेः शोभनस्य चाऽतिप्रसंगस्य |
 दुर्वारतयेत्यर्थः |
 न तत्संभवः |
 न पाकपदाऽव्यवहितोत्तरसुप्पदत्व, एवं पचनपदाव्यवहितोत्तरसुप्पदत्व, एवं शोभनपदसमभिव्याहृतपचनपदसमभिव्याहाररूपायाआकाङ्क्षाया न संभवः |
 पाकाधिकरणे शोभनाऽभेदाऽन्वयेन धात्वर्थपाकेऽन्वयविरहादुक्ताऽऽकाङ्क्षाज्ञानस्य व्यभिचार इति भावः |
 तथा च घञन्तसमुदायस्य शक्तिः स्वीकार्येति ध्येयम् |

	 घञन्तसमुदायस्य पाकादौ शक्तिस्वीकारे दीधितिविरोधमाशंकते |
 अथेति घञन्तसमुदायस्य पाकाद्यर्थकत्वे इति |
 अस्य संयोगविभागादिशब्दानां नैमित्तिकसंज्ञात्वनिराकरणं दीधितिकृतां विरुद्ध्येतेनेनाऽन्वयः |
 नैमित्तिकसंज्ञा च जात्यवच्छिन्नसंकेतवती संज्ञा |
 घञोऽसत्वेपि संयुज्यते--विभजते इत्यादौ संयोगत्व विभागत्वजातिविशिष्टेक्लुप्तया धातुशक्त्यैव संयोगत्वविभागत्वविशिष्टबोधनिर्वाहे घञन्तसमुदायस्य शक्तिकल्पनमनुचितम् इति घञन्तसमुदायस्य संयोगत्व विभागत्वविशिष्टाऽवाचकत्वं प्रसाध्य संयोगविभागादिपदानां न नैमित्तिकसंज्ञात्वमित्याशयो दीधितिकृताम् |
 धातुमात्रस्य संयोगत्वरूपजात्यवच्छिन्नवाचकत्वस्याऽऽवश्यकत्वे प्रत्ययविशिष्टस्य जात्यवच्छिन्नवाचकत्वरूपनैमित्तिकसंज्ञात्वं न संयोगादिपदानामिति दीधितिग्रन्थः |
 तद्विरुद्ध्येतेति भावः |
 अस्तु विरोध इत्याह |
 का क्षतिरिति |
 विरोधे न क्षतिरित्यर्थः |
 क्षत्यभावे हेतुमाह |
 न हि कस्यचिद्ग्रन्थकृतो विपरीतलिखनमिति |
 अस्य च बाधकमित्यनेनाऽन्वयः |
 बाधकाभावे हेतुमाह |
 युक्तिबलाद्वस्तुसिद्धौ इति |
 स्तोकः पाकः शोभनं पचनमित्यत्र धातुमात्रेण पाकाद्युपस्थितौ स्तोकेन शोभनेन च सह पाकाद्यभेदाऽन्वयानुपपत्तिः विशेषणविभक्तिसजातीयविभक्तिप्रकृत्यनुपस्थाप्यत्वादित्युक्तहेतुना घञन्तसमुदायस्य वाचकत्वसिद्धौ इत्यर्थः |
 तथा च दीधितिग्रन्थो न बाधक इति भावः |
 
	एवं चेति |
 घञन्तसमुदायस्य शक्तिसिद्धौ चेत्यर्थः |
 धातुमात्रस्यैवेति |
 एवकारेण घञादिव्यावृत्तिः |
 तत्र |
 स्तोकं पाक इत्यत्र |
 तद्विशेषणवाचकपदात् |
 द्वितीयैवेति |
 एवकारेण प्रथमाया व्यावृत्तिः |
 क्रियाविशेषणनां कर्मत्वमित्यनुशासनादिति भावः |
 अत्र सुबर्थसंख्यादेधात्वर्थपाकेऽन्वयानुपपत्या सुबर्थस्याऽविवक्षा बोध्या |
 यत्र तु |
 स्तोकः पाक इत्यत्र तु |
 कृदन्तसमुदायस्य तात्पर्यमिति |
 तत्र |
 स्तोकः पाकः इत्यत्र |
 तादृशपदं |
 विशेषणवाचकस्तोकपदं |
 तथाविधेति |
 पाकाद्यर्थोपस्थापकेत्यर्थः |
 कृदन्तसमुदायसमानविभक्तिकमेवेति |
 विशेष्यवाचकपदसमानविभक्तिकमेवेत्यर्थः |
 अत्र सुबर्थस्य विवक्षा बोध्या |
 धात्वर्थकाधिकरण्ये त्विति |
 धात्वर्थेन सहाऽभेदे विवक्षिते तु इत्यर्थः |
 धात्वैकाधिरकरण्ये तु इति पठे तु स्तोकपदस्येति शेषः |
 तथा च स्तोकपदस्य धातुप्रतिपाद्यप्रतिपादकत्वे तु इत्यर्थः |
 धातोरेव शक्तेः क्लुप्ततया तत एव विवक्षितान्वयबोधोपपत्तौ कृदन्तसमुदायस्य शक्तिकल्पने गौरवं वदन्तीत्यस्वरसबीजं बोध्यम्(१) |
(वि-१)
	(वि-२) (१)न च समुदायशक्त्यस्वीकारे पाकमित्यत्र द्वितीयार्थकर्मत्वे धात्वर्थपाकादेरन्वयानुपपत्तिः |
 प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वात् |
 एवं शोभनं पचनमित्यादौ विशेष्यवाचकधातुपदस्य विशेषणविभक्तिसजातीयविभक्तिप्रकृत्यनुपस्थाप्यत्वात्तदर्थे प्रथमान्तशोभनपदार्थस्याऽनुपपत्तिश्च |
 प्रकृतिपदस्य तदेकसाधारणपरत्वे पचन्तौ इत्यादौ धात्वर्थपाकादौ द्वित्वान्वयप्रसंगः तथा च प्रामाणिकं गौरवं न दोषायेति वाच्यम् |
धात्वर्थप्रकारककर्मताविशेष्यकबोधे घञन्तपाकपदाव्यवहितोत्तराऽपदत्वरूपाऽऽकाङ्क्षात्वस्य एवं पाकादौ शोभनाद्यभेदान्वये स्वन्तशोभनपदसमभिव्याहृतपचनपदत्वरूपाऽऽकाङ्क्षात्वस्य कल्पनेन पाकादौ द्वित्वप्रकारकबोधे पचन्तौ ----पचमानौ इत्याकाङ्क्षात्वस्याऽकल्पनेनैव निर्वाहे गौरवस्याऽप्रामाणिकत्वात् |
 
	न च पाकादौ शोभनाद्यभेदान्वयबोधे स्वन्तशोभनपदसमभिव्याहृतपचनपदत्वरूपाऽऽकाङ्क्षात्वोपगमे दर्शिताऽधिकरणार्थकल्युट्प्रत्ययस्थले पाके शोभनान्वयापत्तिरिति वाच्यम् |
 धात्वर्थे
शोभनान्वयबोधे तत्तद्धातूत्तरप्रत्ययधर्मिककिंचिदर्थपरत्वज्ञानस्य प्रतिबन्धकत्वात् |
 
	अथ समुदायशक्त्यस्वीकारे प्रतिबन्धकताकल्पनागौरवम् |
 न च समुदायशक्तिस्वीकारेऽपि प्रतिबन्धकताकल्पनमावश्यकम्, अन्यथा ल्युडादेरधिकरणा परत्वाग्रहे शोभनाऽभिन्न पाकाद्यन्वयबोधं प्रति शोभनं पचनमिति समभिहारस्याकाङ्क्षात्वं स्वीकरणीयम्, एवं च तादृशाऽऽकाङ्क्षाज्ञानाल्युडादेरधिकरणापरत्वग्रहे उक्तान्वयबोधापत्तेरवारणादिति वाच्यम् |
 उक्तान्वयबोधे निरुक्ताकांङ्क्षाज्ञानस्य समुदायशक्तिज्ञानजन्यपाकाद्युपस्थितेः सहकारित्वोपगमात् |
 ल्युडादेरधिकरणापरत्वग्रहकाले धातुशक्तिग्रहजन्यपाकोपस्थितेरेव सत्वान्नोक्तदोष इति चेन्न |
 यत्र यत्र समुदायशक्त्यभावपक्षे प्रतिबन्धकत्वकल्पनम्, तत्र तत्र समुदायशक्तिपक्षे तादृशशक्तिज्ञानजन्योपस्थितेरतिरिक्तकारणताकल्पने साम्यात् |
(वि-२)
	समानवचनविशेषणवाचकपदोत्तरविभक्तिः साधुत्वार्थेत्युक्तम् "विभक्त्यपदं साधुत्वार्थमेव प्रयुज्यते" इति ग्रन्थेन |
 कार्यकारणभावमाह |
 तदर्थकेति |
 प्रकृत्यर्थकेत्यर्थः |
 तदर्थविषयतेति |
 प्रकृत्यर्थनिष्ठाविषयतेत्यर्थः |
 सा च द्वयी--भेदसम्बन्धावच्छिन्नप्रकारता एका, अपरा च विशेष्यता |
 तथा च तदर्थकपदोत्तरविभक्त्यर्थ संख्याविशेष्यकबोधं प्रति अभेदसम्बन्धावच्छिन्न प्रकारताभिन्नतदर्थनिष्ठविषयताशालिशाब्दाबोधसामग्री कारणम् |
 नीलो घट इत्यादौ प्रकारीभूतनीलनिष्ठविषयता अभेदसम्बन्धावच्छिन्नप्रकारतारूपैवेति न नीले संख्यान्वयः |
 तत्रैव घटनिष्ठविषयताविशेष्यतारूपा "अभेदसम्बन्धावच्छिन्नप्रकारताभिन्ना एवं राज्ञः पुरुष इत्यादौ राजनिष्ठनिरूपितत्वसम्बन्धावच्छिन्नप्रकारतापि अभेदसम्बन्धावच्छिन्नप्रकारताभिन्नैवेति घटे राज्ञि चैकत्वसंख्याऽन्वयः तदेवाह |
 तादृशाश्च बोध इति |
 अभेदसम्बन्धावच्छिन्नप्रकारताभिन्नतदर्थनिष्ठविषयताशालिबोधश्चेत्यर्थः |
 तदर्थविशेष्यक इति |
 प्रकृत्यर्थविशेष्यक इत्यर्थः |
 तथा च नीलो घट इति वाक्याद् घटविशेष्यकस्तादृशो बोध इत्यर्थः |
 तदर्थनिरूपितेति |
 प्रकृत्यर्थनिरूपितेत्यर्थः |
 तादृशो भेदान्वयः |
 अभेदातिरिक्तः संसर्गः |
 तद्विषयक इत्यर्थः |
 यथा राज्ञः पुरुष इति 
वाक्यान्निरूपितत्वसम्बन्धावच्छिन्नराजनिष्ठप्रकारकस्तादृशो बोध इति भावः |
 तथा च विभक्त्यर्थसंख्याप्रकारकबोधेऽभेदसम्बन्धावच्छिन्नप्रकारताश्रयत्वज्ञानं प्रतिबन्धकमिति भावः |
(१)(वि-१)
	(वि-2)(1)ननु पुरूरव आर्द्रेवसौ विश्वेदेवा इत्यादौ पुरूरव आर्द्रेवः पदोत्तरविभक्त्या द्वित्वबोधनाद्व्भिचारः, पुरूरव आर्द्रवोनिष्ठविषयतायाः अभेदसम्बन्धावच्छिन्नप्रकारतात्मकत्वादिति चेन्न |
 अभेदसम्बन्धावच्छिन्न प्रकारतायां विशेष्यान्वयिसंख्याविरुद्धसंख्याऽनवच्छिन्नत्वस्य विशेषणीयत्वात् |
 उक्तस्थले च तादृशप्रकारतायाः विशेष्यीभूत विश्वेदेवान्वयिबहुत्वसंख्या विरुद्ध द्वित्वसंख्यावच्छिन्नत्वान्न व्यभिचारः |
(वि-2)
	प्रत्युदाहरणमाह |
 12नीलौ घटौ इत्यादौ 12चेति |
 एकत्वस्य केवलान्वयितया नीलेपि भानसंभवान्नीलौघटौ इत्युक्तम् |
 विशेष्यवाचकपदोत्तरविभक्त्यैवेति2 |
 घटपदोत्तरविभक्त्यैवेत्यर्थः |
 एवकारेण विशेषणवाचकपदोत्तरविभक्तिव्यवच्छेदः |
 यतो नीलौ घटौ इत्यत्र विशेषणीभीतनीलनिष्ठ विषयताऽभेद सम्बन्धावच्छिन्न प्रकारतात्मिकैव न तद्भिन्नेति अभेदसम्बन्धावच्छिन्न प्रकारताभिन्नतदर्थनिष्ठ विषयताशालिशाब्द सामग्र्यभावान्न नीलपदोत्तरविभक्त्या संख्याबोधः तथा च समानवचनकविशेषण वाचकपदोत्तरविभक्त्या क्वापि संख्याबोधनाऽसंभवाद्विशेषण वाचकपदोत्तरविभक्तिः साधुत्वार्थिकैवेति ध्येयम् |
(1)(वि-1)
	(वि-2)(1-)-अथ तथापि नीलौ घटौ इत्यत्र नीले विभक्त्यर्थद्वित्वान्वयापत्तिस्तदवस्थैव, नीलत्वनिष्ठप्रकारतानिरूपितविशेष्यतायाः तादात्म्यसम्बन्धावच्छिन्नप्रकारतानात्मकत्वादिति चेन्न |
 अन्तराभासमानविषयतयोरभेदमते दोषाभावात् |
 तयोरवच्छेद्यावच्छेदकपक्षे--तदर्थकपदोत्तर विभक्त्यर्थसंख्यानिष्ठ प्रकारतानिरूपितविशेष्यता शालिशाब्दबोधं प्रति अभेदसम्बन्धावच्छिन्न प्रकारताविशिष्टान्यविषयता शालिशाब्दसामग्र्याः विवक्षणात् |
 वै स्वप्रयोजकपदप्रयोज्योपस्थितीयविषयताप्रयोज्यत्वसं |
नीलौ घटौ इत्यादौ च तादृशोपस्थितीयविशेष्यता, नीलत्वनिष्ठप्रकारतानिरूपितनीलनिष्ठविशेष्यता, तत्प्रयोज्यत्वस्यैव शाब्दबोधीयनीलत्वनिष्ठप्रकारतानिरूपितनीलनिष्ठविशेष्यतायां नीलत्वावच्छिन्नप्रकारतायां च सत्वेनोभयत्र वैशिष्ट्यसत्वान्न द्वित्वान्वयबोधापत्तिः |
 
	अथ नीलो घट इत्यत्र नीलपदार्थेपि विभक्त्यर्थैकन्वायापत्तिः, नीलघटयोरभिन्नतया नीलपदार्थघटनिष्ठविषयतायामभेदसम्बन्धावच्छिन्नप्रकारताभेदसत्वात्वादिति चेन्न |
 तदर्थकपदोत्तरविभक्त्यर्थ संख्यानिष्ठप्रकारतानिरूपित विशेष्यताशालिशाब्दबोधं प्रति अभेदसम्बन्धावच्छिन्न प्रकारताभिन्नतदर्थनिष्ठ तत्पदप्रयोज्यविषयताक शाब्दसामग्र्याः कारणत्वस्य विवक्षितत्वात् |
 नीलपदार्थघटनिष्ठविषयताया नीलपदाऽप्रयोज्यत्वान्न दोषः |
(वि-2)
(वि-1)एवं चेति |
 संख्यान्वयबोधेऽभेदसम्बन्धावच्छिन्नप्रकारताभिन्नतदर्थनिष्ठविषयताशालिशाब्दसामग्र्या आपेक्षणे चेत्यर्थः |
 12क्रियाविशेषणवाचकपदोत्तरविभक्त्येति12 |
 स्तोकादिपदोत्तरविभक्त्येत्यर्थः |
अबाधितयोरपि द्वित्वबहुत्वयोरिति |
 यत्र कर्त्रा पाकद्वयं पाकत्रयं वा क्रियते तत्राबाधितयोरपि द्वित्वबहुत्वयोरित्यर्थः |
 प्रत्ययानाऽसंभवादिति |
द्वित्ववचनादिविभक्त्या द्वित्वबहुत्वबोधनाऽसंभवादित्यर्थः |
 क्रियाविशेषणस्तोकादीनां क्रियायामभेदसम्बन्धेनैव प्रकारतया तन्निष्ठप्रकारताया अभेदसम्बन्धावच्छिन्नत्वादिति भावः |
 तथा चेति शेषः |
 तादृशपदोत्तरं |
 क्रियाविशेषणवाचकपदोत्तरं |
 पदसाधुत्वार्थं यस्य कस्यचित्प्रयोगे प्राप्ते प्राथमिकमेकवचनमेव प्रयोक्तव्यमित्याशयेनाह |
 12एकवचनमेवेति12 |
 तदपि अनियतलिंगकस्थलाभिप्रायेण |
 12औत्सर्गिकमिति12 |
 सामान्ये नपुंसकमिति क्लीबत्वमपि |
 एवं क्रियाविशेषणानां कर्मत्वमपि |
भावाऽऽख्यातस्थलवदिति |
 यथा भावाख्यातस्थले एकवचनप्रयोगस्तद्वत्क्रियाविशेषणानामपीति भावः |
 
	अभेदाऽन्वयबोधे नियामकान्तरमप्याह |
 12अभेदान्वयबोधश्चेति12 |
 अभेदसंसर्गकबोधश्चेत्यर्थः |
 विरूपोपस्थितयोरेवेति |
 विभिन्नाभ्यां धर्माभ्यामुपस्थितयोरर्थयोरेवेत्यर्थः |
 यथा नील घट इत्यादौ नीलत्व घटत्वाभ्यामुपस्थितयोरर्थयोर्नीलघटपदार्थयोः |
एवकारव्यवच्छेद्यमाह |
 घटो घट इत्यादि तत्तत्दूपावच्छिन्नस्य |
 घटत्व दण्डवत्व पाकत्वावच्छिन्नस्य |
 तथाविधेति |
 अभेदसंसर्गकेत्यर्थः |
 अन्वयबोधानुदयादिति |
विभिन्नरूपेणानुपस्थितत्वादिति भावः |
(1)(वि-1)
	अथ विरूपोपस्थितयोरिति द्विवचनमसंगतम्, नीलपदार्थस्य घटपदार्थस्य चैक्यात् इति चेन्न |
 विरूपाभ्यामुपस्थितो याभ्यां तौ विरूपोपस्थितौ तयोरित्यर्थः |
 इदं चाऽव्याहृतस्य पदयोरित्यस्य विशेषणम् |
 जन्यत्वं षष्ठ्यर्थः |
 तथा च विभिन्नरूपेणोपस्थितिजनकपदजन्य एवाऽभेदान्वयबोध इति नियमः पर्यवसितः |
 तथा च पद एव द्वित्वान्वय इति भावः |
 
	अथवा उपस्थितयोरित्यत्र भावे क्तः |
 उपस्थित्योरित्यर्थः |
 विषयत्वं षष्ठ्यर्थः |
 विषयता च प्रकारतारूपा विशेष्यतारूपा च |
 तत्रोपस्थितेः प्रयोज्यतासम्बन्धेनाऽन्वयः |
 तथा चोपस्थितविषयताविशिष्टैवाऽभेदनिष्ठशाब्दबोधीयसंसर्गता इति नियमः |
 वै स्वप्रयोज्यप्रकारतानिरूपितत्व, स्वावच्छेदकधर्मेतरधर्मावच्छिन्नविषयताप्रयोज्यविशेष्यतानिरूपितत्वोभयसं |
 न चोपस्थितिविषयतयोः प्रकारताविशेष्यतयोः प्रायशो निरवच्छिन्नतया स्वावच्छेदकधर्माप्रसिद्धिरिति वाच्यम् |
 स्वनिरूपितविषयतावद्धर्मेतरधर्मावच्छिन्नविषयताप्रयोज्यविशेष्यतानिरूपितत्वस्य तदर्थत्वात् |
 एवं च स्वरूपोपस्थितस्यापि पदद्वयार्थस्य किंचिदपेक्षया विरूपोपस्थितत्वेपि न क्षतिः |
 
आशङ्कते। अथेति। 
तत्प्रयोजकेति। 
सामान्यतोऽभेदान्वय बोधप्रयोजकेत्यर्थः। 
समानधर्मावच्छिन्नप्रकारता विशेष्यताकाऽभेदान्वय बोधप्रयोजकेत्यर्थ इति तु सम्यक्। तथा च तत्पदं सामान्यतोऽभेदान्वय बोधपरम् न तु तथा विधान्वयबोधपरमिति भावः। समानविभक्तिकत्वादेरिति।
 आदिना पदार्थोपस्थित्यादिपरिग्रहः। समाधत्ते। अत्राहुरिति। यादृशं। 
यद्धर्मावच्छिन्नं। फलं 
चात्र शाब्दबोधः। तादृशस्यैव। तद्धर्मावच्छिन्नस्यैव। 
एवकारेणाऽसिद्धस्य व्यावृत्तिः। 
क्लृप्तसामग्रीबलादिति। 
आकाङ्क्षायोग्यतादिबलादित्यर्थः। 
तथा च यादृशयद्धर्मावच्छिन्न कार्यतानिरूपित कारणताश्रयरूपाऽऽपादक बलात्तद्धर्मावच्छिन्न कार्यस्याऽऽपत्तिर्भवतीत्यर्थः। 
तेनोत्पन्नव्यक्तेः पुनरुत्पादाऽसंभवेपि न क्षतिः। यादृशं च। यद्रूपावच्छिन्नं च। तादृशस्य। तद्रूपावच्छिन्नस्य। 
आपत्तिरशक्यैवेति। अयंभावः। आपत्तिं प्रति आपाद्यव्यतिरेकनिश्चयः-- आपाद्यव्याप्याऽऽपादकवत्तानिश्चयस्य कारणम्। 
आपत्तिश्च शाब्दबोधः अभेदसंसग्रकघटप्रकारकघट विशेष्यकः स्यादित्याकारिका। 
अत्राऽभेदसंसर्गक घटप्रकारकघटविशेष्यकत्व मापाद्यम्, तदप्रसिद्ध्या 
नापाद्यव्यतिरेक निश्चयः, आपादकाऽप्रसिद्ध्या 
नापि आपाद्य व्याप्याऽऽपादकवत्ता निश्चयस्य संभवति। एवं च कारणाभावादापत्तिरशक्यैवेति भावः। तदेवाह। 
क्वचिदप्यनुदयादिति। 
अनुत्पादोदित्यर्थः। आपादकाऽप्रसिद्ध्याऽऽपाद्याप्रसिद्धेरिति यावत्। 
अभेदसंसर्गक घटप्रकारक घटविशेष्यक शाब्दसामग्र्या, 
आपादकत्वान्नाऽऽपादकाऽप्रसिद्धिः।
नवाऽऽपत्तिरशक्येत्याशंकते|
 अथेति |
 तादृशशाब्दबोधस्य |
 नीलत्वादेरधिकस्य भानेपि अधिकन्तु इत्यादिन्यायादिति हृदयम् |
 विरूपोपस्थित्यभावात्कथं शाब्दबोध इत्यत आह |
 विधेयकोटावधिकावगाहिन इति |
 विधेयघटकतयाऽखिलोद्देश्यघटकावगाहिनः तदघटकमवगाहमानस्येत्यर्थः |
 अभेदान्वयबोधस्थले विधेयीभूताश्रयस्य नियमतो भानादखिलेत्युक्तम् |
नवीनैः स्वीकारादिति |
 उद्देश्यवाचकपदेनोद्देश्यस्याऽऽदाववगततया तत्र बुबोधयिषाया अभावेन तस्याऽज्ञातज्ञापकत्वरूपविधेयतया न भानसंभवः, किन्तु अधिकांशस्यैव |
 अतो घटो नीलघट इत्यादावपि नीलभिन्नो घट इत्येव शाब्दबोधः |
 न चैवं नीलघटइत्यत्रापि नैल्यमात्रस्य विधेयत्वमुचितम्, नत्वाश्रयस्यापी"ति वाच्यम् |
 सर्वानुभवसिद्धाऽभेदाऽन्वयबोधस्यापलापप्रसंगात् |
 घटो नीलघट इत्यादौ तु विधेयतया नीलस्य भाने क्षतिविरहादिति प्राचीनमते नीलस्यैव विधेयत्वमात्रमुक्तम् |
 नवीनैरिति |

	वाक्यरचनायाः प्रयोजनद्वयम् |
 विशिष्टज्ञानं संशयनुनिवृत्तिश्च |
 तत्र घटो नीलघटो नवेति संशयं प्रति नीलघटाभिन्नो घट इति निश्चय एव प्रतिबन्धकः,न तु नीलाऽभिन्नोघट इति निश्चयः असमानप्रकारत्वादतो विधेयांशेऽधिकावगाहिशाब्दबोधः स्वीकर्तव्य इति नवीनाः |

	12स्वीकारादिति12 |
 तथा च घटोनीलघट इतिवाक्यजन्यशाब्दबोधस्य घटत्वावच्छिन्नविशेष्यतानिरूपितनीलघटत्वावच्छिन्नप्रकारताकत्वे घटत्वावच्छिन्नप्रकारताकत्वमपि सुलभम्, अधिकन्तु प्रविष्टमित्यादिन्यायात् |
 परन्तु विधेयांशे अधिकावगाहिशाब्दबोधस्वीकर्तुनवीनमते अधिकविषयता नियामिका सामग्री वक्तव्या तादृशसामग्र्याश्च घटोघट इत्यादिस्थलेपि सत्वादभेदसंसर्गकघटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताशालिशाब्दबोधापत्तिरिति भावः |
 कारणकूटस्यैव कार्योत्पादिनियामकत्वमित्याशयेन समाधत्ते |
 तर्हीति |
 अधिकावगाहिशाब्दबोधस्वीकर्तुभिर्नवीनैरधिकांशविषयतानियामिका सामग्री वाच्या, सा च सामग्री घटोनीलघट इत्यादौ घटे नीलरूपविशिष्टो घटो विशेषणतया भासते, तत्र नीलभाननियामिका सामग्री च नीलपदजन्यनीलपदोपस्थितिः घटपदं नीलघटान्वितस्वार्थं बोधयतु, घटः नीलघटाऽभेदसंसर्गवान् घटपदसमभिव्याहृतनीलघटपदत्वरूपाऽऽकाङ्क्षाज्ञानं तद् घटितसामग्री अत्र नास्तीत्याह |
 घटाद्यं"शे इति |
 तदभावादेव |
 उक्तसामग्र्याभावादेव |
 12न तादृशशाब्दबोधापत्तिः12 |
 न घटत्वावच्छिन्नविशेष्यकाभेदसंसर्गकघटप्रकारकशाब्दबोधापत्तिः |
 
	अथ घटत्वावच्छिन्नविशेष्यतानिरूपितघटत्वावच्छिन्नप्रकारताशालिशाब्दबोधं प्रति नीलाद्युपस्थितेर्व्यभिचारितया कारणत्वं न संभवति |
 12तथाहि12 नीलोपस्थितिविरहेपि घटप्रकारकघटविशेष्यकशाब्दबोधस्य घटोरक्तघट इति वाक्यादुत्पत्तेः |
 एवं रक्तोपस्थितिविरहेपि घटः पीतघट इति वाक्यात्तादृशशाब्दबोधोत्पत्तेः |
 तथा च नीलाद्युपस्थितिविरहस्यात्किंचित्करत्वाद् घटो घट इतिवाक्याच्छाब्दबोधापत्तिरिति चेन्न |
 अभेदसंबन्धेन घटप्रकारघटविशेष्य शाब्दबोधं प्रति न हि कश्चिदपि स्वातन्त्र्येण हेतुः किन्तु नीलघटत्वावच्छिन्न प्रकारताशालिबोधं प्रत्येवेति एतादृशशाब्दसामग्रीप्रयोज्य एव तादृशशाब्दबोधोपि वक्तव्यः, सा च सामग्री नीलाद्युपस्थितिघटितेति नीलाद्युपस्थिति विरहे कथं तादृशः शाब्दबोध इति ध्येयम् |
 
	वस्तुतः सामान्यधर्मावच्छिन्नकार्योत्पत्तौ विशेष्यधर्मावच्छिन्नकार्योत्पादक सामग्र्या अपेक्षितत्वनियमेन अभेदसंसर्गकघटप्रकारकघटविशेष्यकशाब्दत्वरूप सामान्यधर्मावच्छिन्नकार्योत्पत्तौ नीलघटत्वावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताशालिशाब्दत्वरूपविशेष्यधर्मावच्छिन्नकार्योत्पादकसामग्र्या अपेक्षितत्वे नीलाद्युपस्थितेरवश्यापेक्षणीयत्वादिति |

	तथा च धर्मितावच्छेदकतासम्बन्धेन घटप्रकारकशाब्दबोधं प्रति तादृशसम्बन्धेनाऽऽकाङ्क्षाज्ञानंकारणमिति |
 विशेष्यतावच्छेदकाऽनिवेश्प्रयुक्तलाधवानुरोधेन विषयनिष्ठप्रत्यासाया कार्यकारणभावं स्वीकृत्याऽपत्तिं पुनरापादयति |
 12अथेति12 |
 तन्नेत्यपि पाठान्तरम्, द्रव्यं घट इत्यादौ अभेदसंसर्गेण घटप्रकारकशाब्दबोधो धर्मितावच्छेदकतासम्बन्धेन द्रव्यत्वे जायते |
 तत्र द्रव्यं घट इति
वाक्यजन्याऽभेद सम्बन्धावच्छिन्न घटत्वावच्छिन्नप्रकारता निरूपितद्रव्यत्वावच्छिन्न विशेष्यताशालिबोधविशेष्यकेच्छावानयमिति तात्पर्यज्ञानं विशेष्यतावच्छेदकता सम्बन्धेन वर्तते- एवं द्रव्यं घटत्वावच्छिन्नभेद संसर्गवानिति योग्यताज्ञानं च तेन सम्बन्धेन तत्र वर्तते इति द्रव्यत्वे प्रसिद्धस्याऽभेद सम्बन्धेन-घटप्रकारकशाब्दबोधस्य घटत्वे आपत्तिरित्याशयेनाह |
 द्रव्यत्वादाविति |
 द्रव्यं घट इत्यत्रेत्यादिः |
धर्मितावच्छेदकतासंसर्गेणेति12 |
 विशेष्यतावच्छेदकतासम्बन्धेनेत्यर्थः |
 
	अथ धर्मितासम्बन्धेनेत्येव कथंनोक्तमिति चेन्न |
 सामान्यधर्मावच्छिन्नधर्मिताया धर्मिभेदेपि ऐक्यमते अपूर्वव्यक्तावपि शाब्दबोधो जायते तत्र धर्मितासम्बन्धेन योग्यता ज्ञानादेरभावाद्वयतिरेकव्यभिचारः, द्रव्यत्वेन घटावगाहि द्रव्यंनीलमिति योग्यताज्ञानसत्वे नीलो घट इति वाक्याच्छाब्द बोधापत्तिश्च |
 12शुद्धघटत्वावच्छिन्नप्रकारकेति12 |
 केवलघटत्वावच्छिन्नप्रकारकेत्यर्थः |
 विधेयांशेऽधिकावगाहिशाब्दबोधस्वीकारपक्षे घटत्वावच्छिन्नप्रकारकशाब्दबोधस्य घटत्वे इष्टत्वादाह |
 शुद्धेति |
 12घटत्वादावापत्तिसंभवादिति |
आपत्तिश्चघटत्वं यदि अभेदसंसर्गकघटप्रकारकान्वयबोधप्रयोजकसामग्रीमत्स्यात् तदाऽभेदसंसर्गकघटप्रकारकान्वयबोधवत्स्यादित्याकारिका |
 अत्राऽऽपाद्यः शाब्दबोधः स च प्रसिद्धएव |
 आपाद्याव्याप्यापादकवत्तिनिश्चयोपि प्रसिद्धएव |
 
	अथ कार्यापत्तौ कार्यव्याप्यसामग्र्या एवाऽऽपादकत्वम्, प्रकृते च शुद्धघटत्वावच्छिन्नप्रकारकशाब्दबोधं प्रति न कापि सामग्री क्लुप्तेत्याशंकते |
नचेति |
 तत्र |
 शुद्धघटप्रकारकशाब्दबोधे |
 आपादकाभाव इति |
 तथा च न शाब्दबोधापत्तिरिति भावः |
 आपादिकां सामग्रीं संवादयति तात्पर्य12ज्ञानविशेषादिघटिताया 12इति |
 अस्य सामग्र्या इत्यनेनान्वयः 12धर्मितावच्छेदकतासम्बन्धेनेति12 |
 विलक्षणविषयतासम्बन्धेनेत्यर्थः |
 तदुत्पादनियामकेति |
 द्रव्यत्वेऽभेदसंसर्गकघटप्रकारकान्वयबोधोत्पत्तिनियामकेत्यर्थः |
 12सामग्र्या एवेति12 |
 सा च सामग्री द्रव्यं घट इति वाक्यजन्यघटत्वावच्छिन्न प्रकारतनिरूपितद्रव्यत्वा वच्छिन्नविशेष्यताशालिबोध विशेष्यकेच्छावानयमिति तात्पर्यज्ञानीयेच्छा निष्ठविषयतानिरूपित बोधनिष्ठविशेष्यता निरूपिताऽवच्छिन्नत्व निष्ठविषयतानिरूपित विषयताद्रव्यत्वे वर्तते |
 अथ धर्मितावच्छेदकतासम्बन्धेन द्रव्यत्वे अभेदसंसर्गकघटप्रकारक शाब्दबोधोत्पत्तिनियामिका सामग्री द्रव्यत्वावच्छिन्नविशेष्यक योग्यताज्ञानोक्ततात्पर्य ज्ञानघटितैव सा च द्रव्यत्वे एवेति घटत्वे कथं तदुत्पादनियामकत्वमिति चेन्न |
 यादृशी सामग्री द्रव्यत्वादौ तदुत्पादनियामिका तादृश्यास्तात्पर्यज्ञान विशेषादिघटितायाः सामग्र्या एवाऽऽपादकत्वादिति तदर्थात् |
 तथा चाऽभेद संसर्गकस्थले तेन संसर्गेण तद्वद्विशेष्यकज्ञानत्वेन यथा द्रव्यं घट इति ज्ञानस्य
योग्यताज्ञानत्वम्, एवं तद्बोधकपदयोः समानविभक्तिकयोः समभिव्याहारस्याऽऽकाङ्क्षात्वेन द्रव्यं घट इति वाक्यजन्यस्याऽऽकाङ्क्षा ज्ञानत्वम्, 
एवं तदर्थान्वित
तदर्थपरत्वस्य तात्पर्यरूपत्वेन द्रव्यं घट इति वाक्यं घटान्वितद्रव्यपरमिति ज्ञानस्य तात्पर्यज्ञानत्वम् |
 तथा घटो घट इतिज्ञानस्यापि योग्यताज्ञानत्वम्, एवं घटो घट इतिवाक्यज्ञानस्यापि आकाङ्क्षाज्ञानत्वम् एवं घटो घट इति वाक्यं घटान्वितघटपदमितितात्पर्यज्ञानस्यापि तात्पर्यज्ञानत्वम् |
 तथा च धर्मितावच्छेदकतासम्बन्धेन समस्तसामग्री द्रव्यत्वे घटप्रकारकशाब्दबोधमुत्पादयेदिति तथा घटत्वेपि घटप्रकारकशाब्दबोधमुत्पादयति भावः |
 
	पुनः घटोघटइत्यत्र शाब्दबोधापत्तिमुद्धर्तुं शंकते |
नचेति तादृशान्वयबोधोत्पत्तिप्रयोजिका |
घटप्रकारकाऽभेदान्वय बोधोत्पत्तिप्रयोजिका |
 12तदवच्छिन्नविशेष्यकेति12 |
 द्रव्यत्वावच्छिन्नविशेष्यकेत्यर्थः |
 1सामग्र्येवेति1 |
 आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावाभिप्रायेण |
 स च धर्मितावच्छेदकावच्छिन्नविशेष्यत्वमन्तर्भाव्यैव समवायेन बोध्यः |
 एवकारेण धर्मितावच्छेदकावच्छिन्नविशेष्यत्वमन्तर्भाव्य केवलघटप्रकारकाऽभेदसंसर्गकयोग्यताज्ञानादीनां व्यवच्छेदः |
 अभेदसंसर्गकघटप्रकारकयोग्यताज्ञानमात्रस्य कारणत्वे प्रमेयत्वावच्छिन्नविशेष्यकयोग्यताज्ञानादितो द्रव्यत्वावच्छिन्नविशेष्यकशाब्दबोधापत्तेः |
 तथा च द्रव्यत्वावच्छिन्नविशेष्यक योग्यताज्ञानाद्याभावान्न घटो घट इत्यादौ घटत्वे घटप्रकारकाभेदसंसर्गक शाब्दबोधापत्तिः |

	अत्रद्रव्यत्वादौ इत्यत्र सप्तम्यर्थोऽवच्छेदकत्वं तस्योत्पत्तावन्यः |
द्रव्यत्वावच्छिन्नतादृशान्वय बोधोत्पत्ति प्रयोजिकेत्यर्थः धर्मितावच्छेदकतासम्बन्धेन बोधाधिकरणद्रव्यत्वादेर्बोध निष्ठोत्पत्त्यवच्छेदकत्वम्,तदधिकणस्यैव तन्निष्ठधर्मावच्छेदकत्वात् |
 
	अथ आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावे कार्य-कारणतावच्छेदकसम्बन्धसमवायो न तु धर्मितावच्छेदकता |
 समवायेन तु कार्याधिकरणमात्मा, न तु द्रव्यत्वादिः, तथा चाऽऽत्मा कार्योत्पत्त्यावच्छेदकः,12 तेन सम्बन्धेन तदधिकरणस्यैव तन्निष्ठधर्मावच्छेदकत्वनियमात्12 |
 नियमानङ्गीकारे कपाले घट उत्पद्यते इतिवत्पर्वते घट उत्पद्यते इति व्यवहारापत्तिः |
तथा च "धर्मितावच्छेदकतासम्बन्धेन द्रव्यत्वादौ तादृशान्वयबोधोत्पत्ति प्रयोजिकेतिग्रन्थोऽसंगतः, द्रव्यत्वादेस्तादृश बोधोत्पत्त्यनवच्छेदकत्वादिति चेन्न |
 तेन सम्बन्धेन तदधिकरणमित्यस्य "नियमघटकस्य" साक्षात्परम्परासाधारणोयः "धर्मसम्बन्धसाधारणः"कार्यतावच्छेदकः
तदात्मकेन संसर्गेण तदधिकरणं विवक्षणीयम् |
 यदि कार्यतावच्छेदकसम्बन्धेनैव कार्याधिकरणे सामग्र्याः कार्योत्पत्तिप्रयोजकत्वं स्यात्तदा धर्मितावच्छेदकतायाः समवायस्य च प्रत्यासत्यित्वेपि द्रव्ये घटत्वावच्छिन्नप्रकारताकः शाब्दबोध उत्पद्यते इति व्यवहारानुत्पत्तिः |
 धर्मितावच्छेदकतासम्बन्धेन समवायसम्बन्धेन वा द्रव्यस्योक्तशाब्दबोधानधिकरणत्वात् |
 धर्मसाधारणकार्यतावच्छेदकेन तदधिकरणविवक्षणे तु समवायस्य संसर्गतापक्षे द्रव्यत्वावच्छिन्नविशेष्यतायाः कार्यतावच्छेदककोटिप्रविष्टत्वेन परंपरया विशेष्यतापि कार्यतावच्छेदिका तत्सम्बन्धेन द्रव्ये शाब्दबोधस्य सत्वात् |
 धर्मितावच्छेदकतायाः संसर्गत्वेपि तद् धर्मितापि संसर्गतावच्छेदिका तेन च सम्बन्धेन शाब्दबोधस्य द्रव्ये सत्वान्नानुपपत्तिदित्याशयवानाह |
 12धर्मितावच्छेदकताया इति12 |
 द्रव्यत्वा निष्ठाया इत्यादिः |
तत्कार्यतावच्छेदकसंसर्गता विरहेपीति |
द्रव्यत्वनिष्ठधर्मिता वच्छेदकताया द्रव्यपदजन्यद्रव्यत्वा वच्छिन्नोपस्थिति-- द्रव्यत्वावच्छिन्नविशेष्यक योग्यताज्ञानादिघटित सामग्रीकार्यतावच्छेदक सम्बन्धत्वाभावेपीत्यर्थः |
 12तस्याः12 |
 धर्मितावच्छेदकतायाः |
 2तत्कार्यतावच्छेदकधर्मघटकत्वादिति |
द्रव्यपदजन्यद्रव्यत्वावच्छिन्नोपस्थिति-द्रव्यविशेष्यकयोग्यताज्ञानादिघटितसामग्रीकार्यतावच्छेदकीभूतद्रव्यत्वावच्छिन्नविशेष्यकाभेदसंसर्गकघटप्रकारकशाब्दत्वरूपधर्मघटकत्वादित्यर्थः |
 एवं च धर्मितावच्छेदकतासम्बन्धेन द्रव्यत्वादौ तादृशन्वयबोधोत्पत्तिप्रयोजिका" इति ग्रन्थोपि सङ्गतः |
द्रव्यत्वानिष्ठधर्मिता वच्छेदकतायाः धर्मविधया कार्यतावच्छेदकघटकतया तेनसम्बन्धेन कार्याधिकरणे द्रव्यत्वे शाब्दोत्पत्त्यवच्छेदकत्वं उक्तसामग्र्याश्च प्रयोजकत्वं तत्राऽव्याहतम् |
 इत्थं च धर्मितावच्छेदकावच्छिन्नविशेष्यत्वमन्तर्भाव्यैव कार्यकारणभावे घटत्वावच्छिन्नविशेष्यकाऽभेदसंसर्गकघटप्रकारकाऽऽपाद्याऽऽप्रसिद्ध्यानाऽऽपत्तिरिति भावः |
 12तादृशसामग्र्याश्चेति12 |
 अथ व्याप्ततया इत्यनेन आपादकत्वं न संभवतीत्यनेन च सम्बन्धः |
 द्रव्यपदजन्यद्रव्यत्वावच्छिन्नोपस्थिति- द्रव्यत्वावच्छिन्नविशेष्यकयोग्यताज्ञानादिघटितसामग्र्याश्चेत्यर्थः |
 12आत्मनिष्ठप्रत्यासत्त्या12 समवायेन |
 स्वीयेति |
 तादृशसामग्रीनिरूपितेत्यर्थः |
 तथा च तादृशबुद्धित्वरूपं यत्तादृशसामग्री कार्यतावच्छेदकं तदवच्छिन्नोत्पत्तेरेवेति यावत् |
एवकारेण धर्मितावच्छेदकमनिवेश्य केवलाऽभेद संसर्गघटप्रकारकबोधत्व व्यवच्छेदः |
 12व्याप्यतया12 |
 प्रयोजकतया |
 न संभवतीति |
 यद्धर्मावच्छिन्नं प्रति यस्याः सामग्र्याः व्याप्तत्वं 12स एव धर्मस्तत्सामग्र्याः कार्यतावच्छेदकः इति नियमात् |
 घटो घट इत्यादौ 
शाब्दबोधमापादयितु मात्मनिष्ठ प्रत्यासत्तिं दूषयित्वा धर्मितावच्छेदकता प्रत्यासत्त्या शाब्दबोधमुप पादयति |
 12योग्यताज्ञानस्येति12 |
 योग्यताज्ञानशाब्दबोधौसमानाकारौ |
 शाब्दबोधो निश्चयात्मकः--योग्यताज्ञानं तु संशयनिश्चयसाधारणं कारणमिति विशेषः |
धर्मितावच्छेदकं निवेश्येति |
अन्यथाऽभेदसंसर्गक घटप्रकारकयोग्यताज्ञानस्य समवायेन कारणत्वे द्रव्यं घट इति योग्यताज्ञानात्प्रमेयविशेष्यक घटप्रकारकशाब्दबोधापत्तेः |
 तद् भेदेन |
 धर्मितावच्छेदकभेदेन |
12अनन्तकारणताकल्पनमपेक्ष्येति12 |
 द्रव्यं घट इत्यत्र समवायेन द्रव्यत्वावच्छिन्नविशेष्यताक घटत्वावच्छिन्नप्रकारताक शाब्दबोधे तादृशयोग्यताज्ञानं कारणम् |
 एवं प्रमेयो घट इत्यत्र समवायेन प्रमेयत्वावच्छिन्न विशेष्यताकघटत्वावच्छिन्न प्रकारताकशाब्दबोधे तादृशयोग्यताज्ञानं कारणमितिरीत्या विशेष्यता वच्छेदकानामानन्त्यादनन्त कारणताकल्पनमपेक्ष्येत्यर्थः |
धर्मितावच्छेदकतासम्बन्धेन। 
विशेष्यतावच्छेदकतासम्बन्धेन |
शाब्दबुद्धौ|
 घटप्रकारकशाब्दबुद्धौ |
 2तादृशसम्बन्धेन2 |
 विशेष्यतावच्छेदकतासम्बन्धेन युक्तत्वादिति |
 विशेष्यतावच्छेदकतासम्बन्धेन घटप्रकारकशाब्दबोधे तेन सम्बन्धेन |
 घटप्रकारकयोग्यताज्ञानस्य कारणत्वे विशेष्यतावच्छेदकधर्माणामनन्तत्वेपि तेषां कार्यकारणतावच्छेदककोटावनिवेशेनैक एव कार्यकारणभाव इति लाघवं बोध्यम् |
(1)(वि-1)
(1)-(वि-2)-ननु विशेष्यतावच्छेदकता सम्बन्धेन तत्प्रकारक शाब्दबोधं प्रति तेन सम्बन्धेन तत्प्रकारक योग्यताज्ञानस्य कारणत्वे चैत्रस्य द्रव्यत्वावच्छिन्न विशेष्यकघटप्रकारक योग्यताज्ञानान्मैत्रस्य घटप्रकारकशाब्दबोधापत्तिः, द्रव्यत्वादौ धर्मितावच्छेदकतासम्बन्धेन चैत्रीययोग्यताज्ञानास्य सत्वात् |
 समवायस्य प्रत्यासत्तित्वे तु नापत्तिः |
 चैत्रीययोग्यताज्ञानस्य समवायेन मैत्रे विरहात् |
 यदि तु धर्मितावच्छेदकतासम्बन्धेन तत्पुरुषीयघटप्रकारक शाब्दबोधं प्रति तेन सम्बन्धेन तत्पुरुषीय घटप्रकारकयोग्यताज्ञानं कारणमित्युच्यते तदा धर्मितावच्छेदकानामिव पुरुषाणामनन्तत्वेन क्व लाघवमिति निश्चेतुं न शक्यते इति चेद् |
 चैत्रोद्रव्यं- मैत्रे
द्रव्यमितिरीत्या दशपुरुषविशेष्यकद्रव्य प्रकारकदशज्ञानानि |
एवं घटादिदशविशेष्यक द्रव्यप्रकारकदशज्ञानानि संवृत्तानि तत्र लाघवगौरवस्य सुज्ञेयत्वात् |
 तथाहि-आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावे तत्तत्पुरुषत्वरूपधर्मितावच्छेदकभेदेन घटत्वरूपधर्मितावच्छेदकभेदेन च विंशतिः कार्यकारणभावाः संवृत्ताः |
 धर्मितावच्छेदकताप्रत्यासत्त्या कार्यकारणभावे तु धर्मितावच्छेदकाप्रवेशेन  तत्तत्पुरुषीयत्वमात्रानिवेशः |
 न तु घटत्वादिधर्माणां प्रवेश अतो दशैव कार्यकार्यकारणभावाः संवृत्ता इति लाघवं बोध्यम् |
 इदमुपलक्षणम् |
 एकस्यैव पुंसो यत्र द्रव्यप्रकारकघटादिपञ्चाशद्विषयविशेष्यकपञ्चाशद् ज्ञानानि जातानि तत्र विशेष्यतावच्छेदकभेदेन पञ्चाशत्कार्यकारणभावाः आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावस्वीकर्तुमते |
एवं तद्धर्मावच्छिन्नविशेष्यत्वस्य कारणतावच्छेदकत्वे तत्तद्धर्माणां तत्संम्बन्धस्य आधेयत्वस्य कारणतावच्छेदकघटकतया गौरवमिति ध्येयम् |
 ननु यत्र द्रव्यं घटः, प्रमेयो घट इति समूहालंबनयोग्यज्ञानं इदं ज्ञानं घटाभाववति द्रव्ये घटप्रकारकमित्यत्र प्रामाण्यज्ञानास्कन्दितं तत्र प्रमेयो घट इति शाब्दस्याप्यनुपपत्तिः, अप्रामाण्यज्ञानानास्कन्दित घटत्वावच्छिन्नप्रकारता शालियोग्यताज्ञानविरहात् |
 समवायेन कार्यकारणभावे तु प्रमेयत्वावच्छिन्नविशेष्यकशाब्दबोधे प्रमेयत्वावच्छिन्नविशेष्यत्वघटिताऽप्रामाण्यज्ञानविरहान्नानुपपत्तिरिति चेन्न |
धर्मितावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति स्वविशिष्टावच्छेदकता सम्बन्धेन ज्ञानं कारणमिति नानुपपत्तिः |
 स्वं "योग्यता 'ज्ञानं |
 स्ववैस्वीयघटत्वावच्छिन्नप्रकारतानिरूपितविशेष्यताकत्व स्वाभाववत्वोभयसं |
 स्वाभावश्च स्वनिष्ठविशेष्यतानिरूपितघटत्वावच्छिन्नप्रकारताकत्वनिष्ठप्रकारतानिरूपितघटाभाववन्निष्ठविशेष्यत्वनिष्ठविषयतानिरूपिताऽवच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतावत्सम्बन्धावच्छिन्नाप्रतियोगिताकः |
 अवच्छेदकतावत्ता च प्रसिद्धचतुष्टयसं |
 इदं ज्ञानं घटाभाववति द्रव्ये घटप्रकारकमित्यप्रामाण्यज्ञाने द्रव्ये इति सप्तम्यर्थो विशेष्यत्वं, तत्र धर्मिपारतन्त्र्येण द्रव्यत्वस्यान्वयः, आधेयतया घटभाववतोपि तत्रान्वया, एतादृशावच्छेदकतासम्बन्धेनोक्ताऽप्रामाण्यज्ञानास्कन्दितयोग्यताज्ञानस्य द्रव्यत्वनिष्ठावच्छेदकतायां सत्वेन प्रमेयत्वनिष्ठावच्छेदकतायां तदभावसत्वान्नानुपपत्तिः |
 न च द्रव्यं घट इतिज्ञानं घटाभाववति घटप्रकारकमित्य प्रामाण्यज्ञानानास्कन्दित योग्यताज्ञानाच्छाब्दापत्तिः, द्रव्यत्वनिष्ठावच्छेदकताया अभानेन तादृशावच्छेदकतावत्व सम्बन्धावच्छिन्न प्रतियोगिताकस्वाभावस्य केवलान्वयित्वादिति वाच्यम् |
तादृशाऽप्रामाण्य ज्ञानभावायां स्वातन्त्र्येण कारणतावच्छेदककोटौ निवेशनीयत्वादिति संक्षेपः |
 (वि-2)
	(वि-1) इत्थं च धर्मितावच्छेदकतायाः प्रत्यासत्तित्वे घटत्वावच्छिन्नप्रकारकाऽभेदसंसर्गकयोग्यताज्ञानं द्रव्यत्वप्रमेयत्वादाविव घटत्वेऽप्यस्तीति घटो घट इत्यत्र शाब्दापत्तिरित्याह |
 12घटत्वादिधर्मितावच्छेदककेति12 |
 12घटत्वावच्छिन्नप्रकारकयोग्यताज्ञानबलादेवेति12 |
 घटो घट इति योग्यताज्ञानबलादेवेत्यर्थः |
 एवकारेण द्रव्यं घट इत्यादेर्व्यवच्छेदः |
 घटत्वावच्छिन्नप्रकारकाऽभेदसंसर्गकयोग्यताज्ञानस्य कारणत्वे तद्घटितसमुदायस्यापि सामग्रीत्वेन तस्याः धर्मितावच्छेदकतासम्बन्धेन 
घटत्वावच्छिन्नप्रकारकाऽभेदसंसर्गकशाब्दबोधापादकत्वसंभवादिति भावः |
 
	ननु योग्यताज्ञानस्य विषयनिष्ठप्रत्यासत्त्या लाघवेन हेतुत्वेपि उपस्थितेः समवायेनैव हेतुत्वं वाच्यम्, प्रकारता विशेष्यतासम्बन्धेनोपस्थितेः सत्वेपि  धर्मितावच्छेदकतासम्बन्धेन तस्याः कुत्राऽप्यसत्वात् समवायेनात्मनि सत्वेपि द्रव्यत्वादौ तद्विरहादुपस्थितेः कारणत्वमेव न संभवतीत्याशंकते |
 12न चेति12 |
 12द्रव्यत्वावच्छिन्नस्य पदादनुपस्थितत्वेपीति12 |
 द्रव्यपदजन्यद्रव्यत्वावच्छिन्नविषयकोपस्थितेरभावेपीत्यर्थः |
 अपिना उपस्थितेः समुच्चयः |
 उपस्थितेः समवायेनाऽऽत्मनिष्ठतया द्रव्यत्वादावसत्वेन योग्यताज्ञानसहकारित्वाभावात् |
 तादृशप्रत्यासत्त्या धर्मितावच्छेदकतासम्बन्धेन प्रत्यासन्नेति संबद्धेत्यर्थः |
 तत्र |
 द्रव्यत्वे |
 12तादृशप्रत्यासत्त्याः12 |
 धर्मितावच्छेदकताप्रत्यासत्त्या |
 12शाब्दबोधापत्तिः12 |
 द्रव्यत्वे घटप्रकारकशाब्दबोधापत्तिः |
 समवायस्य प्रत्यासत्तित्वे तु द्रव्यत्वावच्छिन्नविशेष्यक घटत्वावच्छिन्नप्रकारक शाब्दत्वस्य कार्यतावच्छेदकतया तदाश्रयः शाब्दबोधो द्रव्यपदजन्य द्रव्यत्वावच्छिन्नोपस्थितिं विना नोत्पद्यते इति तदुपस्थितियोग्यताज्ञानयोः सहकारित्वमिति ध्येयम् |
 विषयनिष्ठप्रत्यसत्त्या कारणतापक्षे कारणत्वं तदुपस्थितियोग्यताज्ञानयोः सहकारित्वमिति ध्येयम् |
 विषयनिष्ठप्रत्यासत्त्या कारणतापक्षे द्रव्यपदजन्यद्रव्यत्वावच्छिन्नोपस्थितेः कारणत्वं न संभवति |
 अभेदसंसर्गकघटप्रकारकशाब्दबोधस्य प्रमेयत्वेपि सत्वात्तत्र द्रव्यत्वावच्छिन्नोपस्थितेर्व्यभिचारः |
 एवं द्रव्यत्वे प्रमेयत्वावच्छिन्नोपस्थितेर्व्यभिचारः |
 तं दर्शयति |
 2आत्मनिष्ठप्रत्यासत्त्येति2 |
 सावधारणम् |
 समवायेनैवेत्यर्थः |
 12तादृशेति12 |
 आत्मनिष्ठप्रत्यासत्त्या हेतुभूतप्रमेयपदजन्येत्यर्थः |
 12फलजनकत्वात्12 |
 शाब्दधीजनकत्वात् |
तादृशेति |
 आत्मनिष्ठप्रत्यासत्त्या हेतुभूत द्रव्यपदजन्येत्यर्थः |
 12अकिञ्चित्करत्वादिति12 |
 व्यभिचारित्वादिति यावत् |
 धर्मितावच्छेदकताप्रत्यासत्त्याऽभेदसंसर्गकघटप्रकारकशाब्दाधिकरणे प्रमेयत्वे द्रव्यपदजन्यद्रव्यत्वावच्छिन्नोपस्थितेः एवं तादृशशाब्दाधिकरणे द्रव्यत्वे प्रमेयत्वावच्छिन्नोपस्थितेर्व्यभिचारोबोध्यः |
 तथा च विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावो न युक्त इति भावः |
 
	 विषयनिष्ठप्रत्यासत्यैवोपस्थितेरपि कार्यकारणभावं समर्थयति |
 12हेतुत्वोपगमादिति12 |
 तथा च प्रकारतासम्बन्धेन शाब्दबोधं प्रति प्रकारतासम्बन्धेनोपस्थितिः कारणमिति भावः |
 व्याप्यधर्मावच्छिन्ने कार्ये जननीये व्यापकधर्मावच्छिन्नकार्योत्पादकसामग्र्या अपेक्षिततया धर्मितावच्छेदकतासम्बन्धेन शाब्दबोधे जननीये तादृशशाब्दबोधव्यापकीभूतस्य प्रकारतासम्बन्धेन  शाब्दबोधोत्पादकसामग्र्या अपेक्षितत्वमाह |
 12येन सम्बन्धेनेति |
धर्मितावच्छेदकतासम्बन्धेनेत्यर्थः |
यद्धर्मावच्छिन्नकार्यं प्रति |
अभेदसंसर्गकघटप्रकारक शाब्दं प्रति |
येन सम्बन्धेन |
प्रकारतासम्बन्धेन |
यद्धर्मावच्छिन्नकार्यंस्य व्यापकता |
अभेदसम्बन्धेन घटप्रकारकशाब्दस्य व्यापकता |
तेन सम्बन्धेन |
 प्रकारतासम्बन्धेन |
 12तद्धर्मावच्छिन्नकार्योत्पादकसामग्र्याः |
शाब्दत्वरूपसामान्यधर्मावच्छिन्नोत्पादकसामग्र्याः |
तेन सम्बन्धेन|
 धर्मितावच्छेदकतासम्बन्धेन |
 12तद्धर्मावच्छिन्नकार्योत्पत्तौ12 |
 व्याप्तीभूताऽभेदसंसर्गकघटप्रकारकशाब्दत्वावच्छिन्नकार्योत्पत्तौ |
 पदजन्यपदार्थोपस्थित्यसत्वे |
 सामान्यधर्मावच्छिन्नकार्योत्पादकसामग्रीविरहे इति यावत् |
 तत्र |
 द्रव्यत्वे |
अयोगात्|
 असंभवात्। तथा च धर्मितावच्छेदकता
सम्बन्धेनाऽभेदसंसर्गक घटप्रकारकशाब्दबोधे प्रकारतासम्बन्धेन शाब्दोत्पादकसामग्र्याः अपेक्षणीतया प्रकारतासम्बन्धेनोपस्थितिविरहे धर्मितावच्छेदकतासम्बन्धेनापि द्रव्यत्वे शाब्दबोधाऽसंभवादिति भावः |
(1)(वि-1)
	(1)-(वि-2)-यद्धर्मं प्रति यद्धर्मस्य व्यापकता तद्धर्मावच्छिन्नकार्यतावच्छेदकसम्बन्धेन तद्धर्मावच्छिन्नकार्योत्पत्तौ व्यापकीभूतकार्योत्पादकसामग्री अपेक्षिता इत्युक्तावेव सामञ्जस्ये येन सम्बन्धेनेत्याद्युक्तिः कार्यकारणतावच्छेदकसम्बन्धलाभाय |
 
	 व्यापकता चात्र तद्धर्मावच्छिन्नोत्पत्तिकालावच्छेदेन तद्धर्मावच्छिन्नकार्यसमानाधिकरणात्यन्ताभावाऽप्रतियोगित्वम् |
 एतेन व्यापकत्वमत्र प्रतियोगिवैयधिकरण्यघटितम्, तदघटितं वा |
 अद्ये संयोगं प्रति विभागस्यापि व्यापकत्वापत्त्या संयोगोत्पत्तौ विभागसामग्र्या अपेक्षितत्वापत्तेः |
 द्वितीये तत्पुरुषीयघटप्रकारकशाब्दाधिकरणे द्रव्यत्वे तत्पुरुषीयशाब्दाभावस्य तादृशशाब्दानधिकरणकालावच्छेदेन सत्वात्तस्यापि व्यापकत्वानुपपत्तेरिति निरस्तम् |
 
	अथ द्रव्यत्वे धर्मितावच्छेदकतासम्बन्धेन योग्यताज्ञानस्य प्रकारतासम्बन्धेनोपस्थितेश्च सत्वाद् घटस्य द्रव्यमित्यादावपि द्रव्यत्वे धर्मितावच्छेदकतासम्बन्धेनाऽभेदसंसर्गकघटप्रकारकशाब्दाबोधापत्तिः |
न च प्रथमान्तघटपद समभिव्याहृतप्रथमान्तद्रव्य पदत्वरूपाऽऽकाङ्क्षाविरहान्नापत्तिरिति वाच्यम् |
प्रमेयो घट इत्यादौ 
उक्ताऽऽकाङ्क्षाविरहेपि धर्मितावच्छेदकताप्रकारता सम्बन्धाभ्याम् योग्यताज्ञानोपस्थितिभ्याम् प्रमेयत्वे धर्मितावच्छेदकता सम्बन्धेनाभेदसंसर्गक घटप्रकारकबोधोत्पत्त्या तादृशाऽऽकाङ्क्षाज्ञान विरहस्य धर्मितावच्छेदकतासम्बन्धेन 
शाब्दाबोधेऽकिञ्चित्करत्वादिति चेन्न |
 आत्मनिष्ठप्रत्यासत्त्या आकाङ्क्षाज्ञानस्य कार्यतावच्छेदकं द्रव्यत्वावच्छिन्न विशेष्यताकशाब्दत्वं, तत्र च द्रव्यत्वनिष्ठायाः धर्मितावच्छेदकतायाः सत्वेन द्रव्यत्वनिष्ठधर्मिता वच्छेदकतासम्बन्धेन शाब्दत्वसमनियतम्, एवं च समनियतधर्मावच्छिन्ने कार्ये जननीये समनियतधर्मावच्छिन्न कार्योत्पादकसामग्री अपेक्षिता, तथा च द्रव्यत्वावच्छिन्न विशेष्यकशाब्दकारणीभूत निरुक्ताऽऽकाङ्क्षाज्ञानविरहान्नापत्तिः |
 
द्रव्यं घट इति वाक्यजन्यघटत्वावच्छिन्न प्रकारतानिरूपित द्रव्यत्वावच्छिन्नविशेष्यता शालिबोध 
विशेष्यकेच्छावानयमिति 
तात्पर्यज्ञानमपि स्वीयेच्छानिष्ठविषयता निरूपितबोधनिष्ठविशेष्यता निरूपितनिरूपकत्वनिष्ठ विषयतानिरूपितविशेष्यत्व निष्ठविषयता 
निरूपिताऽवच्छिन्नत्व निष्ठविषयतानिरूपित विषयतासम्बन्धेन द्रव्यत्वे वर्तते |
 अत्रेदं बोध्यम् |
उपस्थितयोग्यता तात्पर्यज्ञानानां विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावे आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावापेक्षया लाघवमतः स एव स्वीकृतः |
 आऽकाङ्क्षाज्ञानस्य तु कार्यकारणभावो विषयनिष्ठप्रत्यासत्त्या न संभवतीति आत्मनिष्ठप्रत्यासत्त्यैव दर्शितः |
 
	अथ स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेनैवोपस्थितेर्हेतुताऽस्तु किं प्रकारतानिवेशेनेति चेन्न |
 यत्र द्रव्यं द्रव्यपद शक्यं प्रमेयं प्रमेयपदशक्यमिति समूहालंबनज्ञानं प्रमेयत्वावच्छिन्ने प्रामाण्यज्ञानास्कन्दितम्, तत्र तदनन्तरजायमान द्रव्यत्वावच्छिन्नमात्र विषयकोपस्थितेर्निरुक्त धर्मितावच्छेदकता संसर्गेण प्रमेयत्वेपि सत्वात्प्रमेयत्वेपि शाब्दापत्तिरतः प्रकारताया उपादानम् |
 उपादाने चोक्तधर्मितावच्छेदकताविशिष्टप्रकारताया द्रव्यत्वे एव सत्वान्नापत्तिः |
 
	यत्तु प्रकारतायां तादृशावच्छेदकतावै स्वसामानाधिकरण्य-स्वावच्छेदक-- सम्बन्धावच्छिन्नत्व-स्वानवच्छेदकानवच्छिन्नत्व-स्ववृत्तित्वैतच्चतुयसं |
 स्ववृत्तित्वं न स्वानवच्छेदकानवच्छिन्नत्वरूपेण |
 यत्र द्रव्यं द्रव्यपदजन्यं घटश्च द्रव्यसम्बन्धीति समूहालंबनं ततःप्रतिबन्धकवशाद्द्रव्यविषयकोपस्थितिर्नजाता किन्तु घटोपस्थितिः तत्र घटत्वे शाब्दापत्तिवारणायाऽऽद्यः सम्बन्धः |
उद्बोधकादुपस्थित द्रव्यत्वे शाब्दापत्तिः, कालिकेन प्रमेयत्वनिष्ठतादृशा वच्छेदकतासामानाधिकरण्यस्य द्रव्यत्वनिष्ठप्रकारतायां सत्वादतो द्वितीयसम्बन्धनिवेशः |
 घटो घटपदशक्य इतिवृत्तिज्ञानाद्घटोपस्थितौ उद्बोधकाञ्च प्रमेयवय उपस्थितौ प्रमेये शाब्दापत्तिवारणाय तृतीयसम्बन्धनिवेशः |
 प्रमेयवान्प्रमेयपदशक्य इति वृत्तिज्ञानात्प्रमेय प्रकारकोपस्थितौ उद्बोधकाञ्च घटोपस्थितिस्तत्र घटत्वे शाब्दापत्तिवारणायचतुर्थ सम्बन्धप्रवेशः |
तन्न सम्यक् |
यत्र द्रव्यं द्रव्यपद 
शक्यमिति वृत्तिज्ञानेन प्रामाण्यज्ञानास्कन्दितम्,
उद्बोधकाञ्च 
द्रव्योपस्थितिस्तत्र द्रव्यत्वे शाब्दापत्तिदुर्वारैवेति ध्येयम् |
 अत्रेदं बोध्यम् |
 घटो घटपदशक्यः घटपदं घटे शक्तम् घटः घटपदशक्य सम्बन्धी |
 घटपदं पटसम्बन्धिशक्तमित्यादि अनेकविधानि वृत्तिज्ञानानि कारणानि |
 तथा च स्वजनकज्ञानीयशक्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टप्रकारता,स्वजनकज्ञानीयपटत्वावच्छिन्नविशेष्यतानिरूपितशक्तित्वनिष्ठप्रकारत्वावच्छिन्नविशेष्यतानिरूपितनिरूपितत्वसम्बन्धावच्छिन्नप्रकारतावच्छेदकताविशिष्टप्रकारता,
स्वजनकज्ञानीयशक्यसम्बन्धित्व"रूपलक्षणा" निष्ठप्रकारतानिरूपितविशेष्यताविशिष्टप्रकारता, स्वजनकज्ञानीयपटत्वावच्छिन्नविशेष्यतानिरूपितशक्तत्वनिष्ठप्रकारत्वावच्छिन्नविशेष्यतानिरूपितसम्बन्धिनिष्ठप्रकारत्वावच्छिन्नविशेष्यतानिरूपितप्रकारतावच्छेदकताविशिष्ट प्रकारताऽन्यतमसम्बन्धेनोपस्थितेः कारणत्वम् |

	(वि-1)- प्रकारतासम्बन्धेनोपस्थितेः कारणत्वे दोषमाह |
 न चेति |
 आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभाववादिनः शंका, 12प्रमेयत्वावच्छिन्नविशेष्यकवृत्तिज्ञानजन्येति12 |
प्रमेयं प्रमेयपद 
शक्यमिति वृत्तिज्ञानजन्येत्यर्थः |
 उद्बोधकान्तरात् |
 इन्द्रियसन्निकर्षादितः |
 12द्रव्यत्वावच्छिन्नस्य भानमिति |
द्रव्यं प्रमेयं चेति |
समूहालंबन नोपस्थितिरित्यर्थः |
 द्रव्यत्वावच्छिन्नविषयक शाब्दापत्तिवारणायेति |
प्रमेयपदजन्यसमूहालंबन
नोपस्थितेः प्रकारतासम्बन्धेन द्रव्यत्वेपि सत्वात्तत्र धर्मितावच्छेदकता सम्बन्धेनाऽभेद संसर्गकघटप्रकारक शाब्दापत्तिवारणायेत्यर्थः |
वाच्येति |
तथाचोद्बोधकान्तर जन्यद्रव्यत्वावच्छिन्न विषयकोपस्थितेर्द्रव्यत्वा वच्छिन्नविशेष्यकं यद् वृत्तिज्ञानं "द्रव्यं द्रव्यपद 
शक्यमित्याकारकं" तज्जन्यत्वाभावान्नापत्तिः |
तथा च|
 तादृशोपस्थितेः कारणत्वे च |
आवश्यकत्वे|
 द्रव्यत्व-प्रमेयत्वादिधर्माणां कार्यकारणतावच्छेदककोटौ निवेशेन आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावे साम्ये इति यावत् |
 विषयनिष्ठप्रत्यासत्त्या हेतुताकल्पनमयुक्तमिति |
धर्मितावच्छेदकतासम्बन्धेन तद्धर्मावच्छिन्नप्रकारक शाब्दबोधं प्रति तद्धर्मावच्छिन्नविशेष्यक वृत्तिज्ञानजन्यतद्धर्मावच्छिन्न विषयकोपस्थितेः प्रकारतासम्बन्धेन हेतुत्वकल्पनमयुक्तमित्यर्थः |
तथा सति |
 विषयनिष्ठप्रत्यासत्त्या हेतुत्वे सति |
पुरुषभेदेनेति|
 प्रकारतासम्बन्धेन तद्धर्मावच्छिन्नविषयक शाब्दबोधं प्रति प्रकारतासम्बन्धेन तद्धर्मावच्छिन्नविशेष्यक वृत्तिज्ञानजन्यतद्धर्मावच्छिन्न विषयकोपस्थितेः कारणत्वे चैत्रस्य द्रव्यत्वप्रकारकोपस्थितिसत्वे मैत्रस्य द्रव्यत्वावच्छिन्नविषयक शाब्दबोधपत्तिः |
 चैत्रीयोपस्थितेः प्रकारतासम्बन्धेन द्रव्यत्वे सत्वात् तत्पुरुषीयत्वं निवेश्यमिति भावः |
 आत्मनिष्ठप्रत्यासत्त्या च 
द्रव्यत्वावच्छिन्नधर्मिकयोग्यताज्ञानादिरूपसामग्र्यभावान्न घटोघट इत्यत्र शाब्दबोधापत्तिरिति शंकितुराशयः |

	 (वि-2)-न च परस्परजन्ये व्यभिचारवारणाय कार्यतावच्छेदककोटावव्यवहितोत्तरत्वनिवेशस्यावश्यकतया कस्यापि कार्यतावच्छेदकस्याभेदसंसर्गकघटप्रकारकशाब्दाबोधत्वाऽव्यापकतयाऽसमनियततया चाऽनपेक्षणत्पदादनुपस्थितत्वेपि द्रव्यत्वे शाब्दबोधापत्तिदुर्वारैवेति वाच्यम् |
 व्यापकधर्मावच्छिन्ने कार्ये जननीये व्याप्यधर्मावच्छिन्नकार्योत्पादकसामग्र्या अपि अपेक्षणादुक्तस्थले कस्या अपि सामग्र्या विरहादिति ध्येयम् |
 )(वि-2)
समाधत्ते |
स्वजनकेति |
 स्वमुपस्थितिः |
 तज्जनकत्वं तदव्यवहितपूर्ववृत्तित्वमात्रम्, शेषवैयर्थ्यात् |
 उपस्थित्यव्यवहितपूर्ववर्त्तियत्प्रमेयं प्रमेयपदशक्यमितिवृत्तिज्ञानं तदीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकता प्रमेयत्वे, अयं च प्रमेयपदजन्योपस्थितीयप्रकारतापि प्रमेयत्वे इतिरीत्यातादृशवच्छेदकतावैशिष्ट्य प्रमेयपदजन्योपस्थितीयप्रकारतायां नतूद्बोधकान्तरजन्यद्रव्योपस्थितीयद्रव्यत्वनिष्ठप्रकारतायां, तस्याः स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताप्रयोज्यत्वाभावात् |
 प्रकारतायां तादृशधर्मितावच्छेदकतावै स्वप्रयोज्यत्वसं |
उपस्थितीयविषयता वृत्तिज्ञानीयविषयता प्रयोज्येति नियमात् |
 				प्रकारतासम्बन्धेन शाब्दबोधे स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टप्रकारतासम्बन्धेनोपस्थितेः कारणत्वे व्यभिचारमाशंकते |
 न चेति |
पदार्थेपीति|
 अपिना पदार्थतावच्छेदकसमुच्चयः |
 द्रव्यं घट इत्यत्र घटेपीति यावत् |
 तत्र|
 घटे |
 अभावादिति|
 घटपदजन्योपस्थितेः प्रकारतासम्बन्धेन घटत्वे एव सत्वादिति भावः |
 प्रकारनिष्ठनिष्ठप्रत्यासत्त्या |
प्रकारतासम्बन्धेन |
व्यभिचारेण |
 व्यतिरेकव्यभिचारेण |
 न च स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टत्वेनैव प्रकारतानिवेशोस्तु |
 वैस्वप्रयोज्यत्व-स्वनिरूपकधर्मिताप्रयोज्यत्वान्यतरसम्बन्धेन |
 तथा चान्यतरान्तर्गतद्वितीयसम्बन्धसत्वान्न व्यतिरेकव्यभिचार इति वाच्यम् |
 तादृशविशिष्टस्य मुख्यविशेष्येपि समाधत्ते |
परामर्शेत्यादि |
परामर्शनिष्ठकारणतायाः यो विचारः तत्र दर्शिता या दिक् रीतिः तया तद्रीत्या व्यभिचारो वारणीय इत्यर्थः |
रीतिश्च धर्मितावच्छेदकतासम्बन्धेन धूमलिंगकवह्निविधेयकानुमितिं प्रति धर्मितावच्छेदकतासम्बन्धेन वह्निव्याप्यवत्ताधूमवत्तापरामर्शस्य कारणत्वे यत्र भाविज्ञानमप्रमेयत्य प्रामाण्यज्ञानं ततो वह्निव्याप्यवत्ता धूमवत्तापरामर्शः ततो वह्निव्याप्याऽऽलोकवद्द्रव्यमिति परामर्शः अप्रामाण्य ज्ञाननाशश्च |
 ततो वह्निमान्पर्वतः द्रव्यंवह्निमदिति समूहालंबनानुमितिः |
 तत्र समूहालंबनानुमित्यधिकरणे द्रव्यत्वे, धूमलिंगपरामर्शस्य आलोकलिंगकपरामर्शस्य च धूमत्वे विरहाद्व्यभिचारवारणाय तत्तत्परामर्शधर्मितावच्छेदकताविशिष्टधर्मितावच्छेदकता कार्यतावच्छेदकतासम्बन्धोदर्शितः |
 तद्वत्प्रकृतेपि स्वजनकज्ञानीयवृत्तिनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकताविशिष्टप्रकारताकार्यतावच्छेदकतासम्बन्धस्तथाच नोक्तव्यभिचार इति भावः |
(1)(वि-1)
	(वि-2)सत्वात्तत्र प्रकारतासम्बन्धेनशाब्दबोधानुत्पत्तेरन्वयव्यभिचारात् |
 विषयतायाः कार्यतावच्छेदकतासम्बन्धत्वेऽन्वयव्यभिचारणेपि संसर्गे व्यतिरेकव्यभिचारः तत्र विषयतासम्बन्धेन शाब्दबोधोत्पत्तेस्तत्र कारणाभावात् |
 इत्थं च कारणतावच्छेदककोटौ प्रकारतास्थाने विषयतानिवेशेपि न निस्तारः |
 द्रव्यं घट इत्यादौ तादृशविषयता संसर्गेणोपस्थितेर्मुख्य विशेष्येपि सत्वात्, तत्र प्रकारतासम्बन्धेन शाब्दबोधविरहात् |
 संसर्गेपि तद्दोषतादवस्थ्यात् |
 न च कार्यतावच्छेदककोटावेव विषयतानिवेश्या, विषयतायां संसर्गताभिन्नत्वं निवेशनीयमिति वाच्यम् |
 सामान्यलक्षणानभ्युपगन्तुमते शक्तिग्रहाऽविषयस्यापूर्वव्यक्तेरपि योग्यताबलेन शाब्दबोधोत्पत्त्या तत्र व्यभिचारापत्तेः |
 
अथ सः प्रमेय इत्यादौ 
तच्छब्दान्नीलघटयोः विश्रृङ्खलोपस्थितिः तत्र नीलघटत्वावच्छिन्न विशेष्यकप्रमेयत्वावच्छिन्न प्रकारकशाब्दापत्तिः |
 नीलत्वे घटत्वे च प्रकारतासम्बन्धेन शाब्दबोधस्य, तादृशप्रकारतासम्बन्धेनोपस्थितेश्च सत्वात् |
नचाऽऽकाङ्क्षाज्ञान विरहान्न तथेति वाच्यम् |
 नीलत्वसंसर्गस्य वृत्तिभास्यतया आकाङ्क्षायाअप्रयोजकत्वादिति तेन्न |
 उपस्थितौ यद्विषयतयोर्न निरूप्यनिरूपकभावः शाब्दबोधेनिरूप्यनिरूपक भावापन्नयोस्तयोराकाङ्क्षा प्रयोज्यत्वोपगमात |
 प्रकृते चाऽऽकाङ्क्षाज्ञानरूपकारणविरहान्नापत्तिरिति ध्येयम् |
 
	अयमत्रसंग्रहः |
 विशेष्यतावच्छेदकतासम्बन्धेन घटप्रकारकशाब्दबोधं प्रति विशेष्यतावच्छेदकतासम्बन्धेन घटप्रकारकयोग्यताज्ञानस्य हेतुत्वेन समवायेन द्रव्यत्वावच्छिन्नविषयकशाब्दबोधं प्रति द्रव्यत्वावच्छिन्नविशेष्यकद्रव्यपदवृत्तिज्ञानजन्यद्रव्यत्वावच्छिन्नविषयकोपस्थितेः समवायेन हेतुत्वे द्रव्यपदवृत्तिज्ञानजन्योपस्थितिं विनापि प्रमेयपदवृत्तिज्ञानजन्यप्रमेयोपस्थितितो यथा प्रमेयत्वे धर्मितावच्छेदकतासम्बन्धेन घटप्रकारकयोग्यताज्ञानबलात्तत्र धर्मितावच्छेदकतासम्बन्धेन शाब्दबोधो भवति तथा द्रव्यत्वे तादृशयोग्यताज्ञानबलात्कथं न घटप्रकारकशाब्दबोधो जायते |
 न च द्रव्यत्वावच्छिन्नविशेष्यकोपस्थितिरूपकारणविरहान्न शाब्दबोध इति वाच्यम् |
 तादृशोपस्थितेः समवायेन कारणत्वे समवायेन तादृशोपस्थितेर्द्रव्यत्वे विरहेण तादृशोपस्थितिविरहस्याकिञ्चित्करत्वात् |
 अतः प्रकारतासम्बन्धेन द्रव्यत्वावच्छिन्नविशेष्यकशाब्दबोधं प्रति द्रव्यपदवृत्तिज्ञानजन्यद्रव्यत्वावच्छिन्नविषयकोपस्थितिः प्रकारतासम्बन्धेन कारणमिति वक्तव्यम् |
 तथा सति द्रव्यत्वे प्रकारतासम्बन्धेन तदानीं द्रव्यपदवृत्तिज्ञानजन्यद्रव्यत्वावच्छिन्नोपस्थितिविरहान्न धर्मितावच्छेदकतासम्बन्धेन शाब्दबोधापत्तिः |
 एवं चैकपुरुषस्य द्रव्यपदवृत्तिज्ञानजन्य द्रव्यत्वावच्छिन्न विषयकोपस्थितितः पुरुषान्तरस्य द्रव्यत्वावच्छिन्न विषयकशाब्दबोधवारणाय तत्पुरुषीयद्रव्यत्वावच्छिन्न विषयकशाब्दबोधं प्रति तत्पुरुषीयद्रव्यपदवृत्ति ज्ञानजन्यद्रव्यत्वावच्छिन्न विशेष्यकोपस्थितेः प्रकारतासम्बन्धेन कारणत्वं वाच्यमिति पुरुषभेदेन कारणताबाहुल्यभिया समवायसम्बन्धेन द्रव्यत्वावच्छिन्नविशेष्यक शाब्दबोधं प्रति द्रव्यत्वावच्छिन्नविशेष्यक द्रव्यपदवृत्तिज्ञानजन्य द्रव्यत्वावच्छिन्नोपस्थितेः समवायेन कारणत्वं
वक्तव्यम्, एवं द्रव्यत्वावच्छिन्नविशेष्यक--घटप्रकारकशाब्दबोधं प्रति द्रव्यत्वावच्छिन्नविशेष्यक योग्यताज्ञानस्यापि समवायेनैव हेतुत्वं वक्तव्यम्, तथा च तादृशयोग्यताज्ञानद्रव्य पदवृत्तिज्ञानजन्य द्रव्यत्वावच्छिन्नोपस्थित्योः परस्परसहकारितया द्रव्यत्वावच्छिन्नोपस्थितिं विना न द्रव्यत्वधर्मितावच्छेदक योग्यताज्ञानाद् द्रव्यत्वधर्मितावच्छेदक शाब्दपत्तिः |
 एवं च घटो इत्यत्र न शाब्दपत्तिः |
 अभेदसंसर्गेण घटप्रकारकघटविशेष्यकशाब्दबोधान्तर्भावेण योग्यताज्ञानस्य हेतुत्वाकल्पनेनैव तादृशापत्तिविरहात् |
 
	ननु पदार्थोपस्थितेः प्रकारतासम्बन्धेन हेतुत्वे तत्तत्पुरुषभेदेन कार्यकारणभाव बाहुल्यम् |
 घटप्रकारकयोग्यताज्ञानस्य समवायसम्बन्धेन तादृशशाब्दबोधं प्रति हेतुत्वे तु धर्मितावच्छेदकभेदेन कार्यकारणभावानन्त्यम्, इति पुरुषापेक्षया धर्मितावच्छेदकानां बाहुल्येन धर्मितावच्छेदकाननिवेश्य विशेष्यतावच्छेदकता सम्बन्धेन घटप्रकारकशाब्दबोधं प्रति विशेष्यतावच्छेदकतासम्बन्धेन योग्यताज्ञानस्य कारणत्वकल्पने पदार्थोपस्थितेश्च पुरुषान्निवेश्य कारणताकल्पने लाघवम् |
 तथा च धर्मितावच्छेदकतासम्बन्धेन घटप्रकारकयोग्यताज्ञानबलाद् घटत्वे घटप्रकारकशाब्दबोधापत्तिदुर्वारैव |
 न च प्रकारतासम्बन्धेन तत्पुरुषीयद्रव्यत्वावच्छिन्नविशेष्यकशाब्दबोधं प्रति प्रकारतासम्बन्धेन पदवृत्तिज्ञानजन्यद्रव्यत्वावच्छिन्नविशेष्यकोपस्थितेः समवायेन हेतुत्वे द्रव्यत्वमन्तर्भाव्यैव कार्यकारणभावो न तु पुरुषमन्तर्भाव्य पुरुषभेदेन तद्भेदापत्तेः |
 एवमेव घटादिस्थलेपि |
तथा च समवायेन द्रव्यत्वावच्छिन्नविशेष्यकशाब्दबोधं प्रति द्रव्यपदवृत्तिज्ञानजन्यद्रव्यत्वावच्छिन्नविशेष्यकोपस्थितेः समवायेन लाघवाद्धेतुत्वे योग्यताज्ञानस्य समवायेन धर्मितावच्छेदकामन्तर्भाव्य हेतुत्वमावश्यकम् |
 अन्यथा द्रव्यत्वावच्छिन्नोपस्थितिं विना यथा प्रमेयत्वे घटप्रकारकयोग्यता ज्ञानबलाच्छाब्दबोध उत्पद्यते तथा द्रव्यत्वेपि संभवादिति वाच्यम् |
 घटप्रकारकशाब्दबोधं प्रति घटप्रकारकयोग्यताज्ञानस्य समवायेन हेतुत्वे तत्तत्स्थले धर्मितावच्छेदकभेदेन कार्यकारणभावबाहुल्यम् |
 न च योग्यताज्ञानस्य धर्मितावच्छेदकामनिवेश्य धर्मितावच्छेदकतासम्बन्धेन हेतुत्वे एकघटस्थले यावन्तः पुरुषास्तद्भेदेन कार्यकारणभावानन्त्यम् |
 एवं एकघटस्थलेपि |
 एवं द्रव्यत्वा वच्छिन्नोपस्थितेर्हेतुतायामपि पुरुषभेदेन कार्यकारणभावानन्त्यमिति गौरवमतोधर्मिता वच्छेदकघटितस्य समवायेन हेतुत्वकल्पने एव लाघवमिति वाच्यम् |
 एवमपि पुरुषापेक्षया धर्मितावच्छेदकानां बाहुल्येन तद्भेदात्कार्य कारणभावभेदेन गौरवस्य दुर्वारत्वात् |
अत्रोच्यते |
द्रव्यत्वावच्छिन्नविषयक शाब्दबोधं प्रति सामान्यतो द्रव्यत्वावच्छिन्नविशेष्यक पदवृत्तिज्ञानजन्योपस्थितेर्हेतुत्वे यदा द्रव्यं घटपदशक्यमिति शक्तिभ्रमजन्य द्रव्यत्वावच्छिन्नोपस्थितिर्वर्तते तत्र द्रव्यत्वावच्छिन्न विशेष्यकाभेदसंसर्गक शाब्दापत्तिर्दुर्वारैवेति द्रव्यत्वावच्छिन्नविशेष्यक द्रव्यपदवृत्तिज्ञानजन्य द्रव्यत्वावच्छिन्नोपस्थितित्वेन हेतुता वाच्या |
 एवं च द्रव्यं घट इत्यानुपूर्वीज्ञानत्वेनापि कारणत्वान्तरं वाच्यमिति तयोः परस्परसहकारितया एकपदवृत्तिज्ञानजन्योपस्थिति अन्यपदघटीताऽऽकांक्षाज्ञानाभ्यां शाब्दबोधापत्तिः |
 एवं च पदभेदेन पदार्थोपस्थितेः कारणताया अनन्ततया तत्पुरुषीयत्वमन्तर्भाव्य प्रकारतासम्बन्धावच्छिन्नहेतुत्वकल्पने एकद्रव्यपदस्थलेपि यावन्तः पुरुषास्तद्भेदेन कार्यकारणभावानन्त्यम्, एकद्रव्यत्वावच्छिन्नोपस्थितिस्थलेपीति महागौरवमतोधर्मिता वच्छेदकं निवेश्य पुरुषविशेषाननिवेश्य समवायेन हेतुत्वे एव लाघवम् |
 अथ शुद्धघटत्वधर्मितावच्छेदककाभेदसंसर्गकघटप्रकारकशाब्दापत्तिविरहेपि विशेष्यतावच्छेदकतासम्बन्धेनाऽभेदसंसर्गकघटप्रकारकशाब्दबोधस्य घटत्वादौ विशेष्यतावच्छेदकतासम्बन्धेन प्रत्यक्षात्मकघटप्रकारकयोग्यताज्ञानमादायापत्तिरबाधितैव |

न च द्रव्यत्वधर्मिता वच्छेदकाभेदसंसर्गक घटप्रकारकशाब्दबोधं प्रति द्रव्यं घट इत्यानुपूर्वीप्रकारताज्ञानस्य कारणता समवायेनैव, आनुपूर्वीरूपाऽऽकाङ्क्षाया
अर्थाऽघटिततया विषयनिष्ठप्रत्यासत्त्या हेतुत्वासंभवात् |
 एवं च विशेष्यतावच्छेदकतासम्बन्धेन घटप्रकारकयोग्यताज्ञानेन कार्ये जननीये द्रव्यं घट इत्यानुपूर्वीज्ञानस्य यथा सहकारिता तथा प्रमेयो घट इत्यानुपूर्वीज्ञानस्यापि तादृशाऽऽकाङ्क्षाज्ञानदपि प्रमेयत्वे शाब्दबोधोदयात् |
 तथा चाभेद संसर्गकघटप्रकारक योग्यताज्ञानाद् द्रव्यं घट इत्याकाङ्क्षाज्ञानं विनापि प्रमेयो घट इत्याकाङ्क्षाज्ञानद्यथा प्रमेयत्वे धर्मितावच्छेदकतासम्बन्धेन घटप्रकारकयोग्यताज्ञानाद् घटप्रकारकशाब्दबोधो जायते, तथा 
तादृशाकाङ्क्षाज्ञानद् द्रव्यं घट इत्याकाङ्क्षाज्ञानं विनापि द्रव्यत्वे कथं न जायते अतो द्रव्यत्वधर्मितावच्छेदकाभेद संसर्गकघटप्रकारक शाब्दबोधं प्रति द्रव्यत्वधर्मितावच्छेदकाभेद संसर्गकघटप्रकारक योग्यताज्ञानत्वेनैका कारणता अपरा च
द्रव्यं घट इत्यानुपूर्वीज्ञानत्वेन तयोः परस्परं सहकारिता |
 एवं प्रमेयत्वधर्मितावच्छेदकाऽभेद संसर्गकघटप्रकारक शाब्दबोधं प्रति प्रमेयत्वधर्मितावच्छेदक घटप्रकारकयोग्यताज्ञानत्वेन, प्रमेयो घट इत्यानुपूर्वीज्ञानत्वेन च कारणता तयोः परस्परं सहकारिता |
 एवं च घटत्वधर्मितावच्छेदकाभेद संसर्गकघटप्रकारक शाब्दबोधस्याऽप्रसिद्ध्याऽऽकाङ्क्षाज्ञानयोग्यता ज्ञानयोस्तत्र कारणत्वानभ्युपगमान्न तस्यापत्तिः संभवतीति वाच्यम् |
 आकाङ्क्षाज्ञानस्य शाब्दबोधं प्रति न साक्षात्कारणत्वम्, अपि तु पदार्थोपस्थितिनिष्ठ कारणतायां जन्यतासम्बन्धेनाऽव्यवहितोत्तरत्वसम्बन्धेनाऽवच्छेदकत्वमेवेति "नव्यास्तु इत्यादिना" आकाङ्क्षाग्रन्थे मणिकृताऽभिधानात् |
 इत्थं द्रव्यं घटइत्यानुपूर्वीघटकद्रव्यपदस्य 
घटत्ववच्छिन्ने शक्तिभ्रमो लक्षणग्रहो वा तादृशवृत्तिग्रहाद् घटत्ववच्छिन्नोपस्थितिः तस्याः प्रकारतासम्बन्धेन घटत्वेपि सत्वाद् धर्मितावच्छेदकतासम्बन्धेन घटत्वेपि अभेदसंसर्गकघटप्रकारक शाब्दबोधापत्तिर्दुर्वारैव |
 घटोघट इत्यानुपूर्वीघटकघटपदवृत्तिज्ञानजन्योपस्तितेरपि प्रकारतासम्बन्धेनाभेदसंसर्गकघटप्रकारकशाब्दं प्रति हेतुता वाच्या |
 अन्यथा तादृशानुपूर्वीघटकघटपदस्य द्रव्यत्वावच्छिन्ने शक्तिभ्रमो लक्षणग्रहो वा तादृशवृत्तिग्रहाद् द्रव्यत्वावच्छिन्नोपस्थितौ सत्यां द्रव्यत्वेऽभेद संसर्गकघटप्रकारक शाब्दानुपपत्तिः |
 एवं च घटो घट इत्यानुपूर्वीघटकघटपदस्य घटत्वावच्छिन्ने शक्तिप्रमातो घटत्वावच्छिन्नोपस्थितौ घटत्वेपि अभेदसंसर्गकघट प्रकारकशाब्दापत्तिदुर्वारैव |

एवं मिश्रमते आकाङ्क्षाज्ञानस्य स्वातन्त्र्येण कारणत्वं नास्ति किन्तु तात्पर्यज्ञानधर्मितावच्छेदक तयैवाकाङ्क्षाज्ञानस्य कारणत्वम् |
 ननु तात्पर्यज्ञानं वाक्यधर्मिकमेव शाब्दबोधकारणम् |
 तथा च द्रव्यत्वावच्छिन्न विशेष्यकाऽभेद संसर्गकघटप्रकारक शाब्दबोधं प्रति द्रव्यं घट इत्यानुपूर्व्यवच्छिन्न धर्मिकघटप्रकारक शाब्दबोधेच्छयोच्चरितत्व रूपतात्पर्यज्ञानस्य समवायेनैव हेतुत्वम्, न तु धर्मितावच्छेदकतासम्बन्धेन, तेन सम्बन्धेन तस्य द्रव्यत्वादौ विरहात् |
 तथा च तथैव द्रव्यत्वावच्छिन्नविशेष्यकाभेदसंसर्गकघटप्रकारकयोग्यताज्ञानस्यापि समवायेनैव हेतुत्वम् |
 तयोः परस्परम् सहकारिता तदैवोपपद्यते |
 तथा च घटत्वावच्छिन्न विशेष्यकाभेदसंसर्गकघट प्रकारकशाब्दबोधेच्छयोच्चरितत्वरूपतात्पर्यज्ञानस्य घटत्वावच्छिन्नविशेष्यकाभेदसंसर्गकघटप्रकारकशाब्दबोधे हेतुता न कल्प्यते तादृशशाब्दबोधस्याप्रसिद्धत्वात्, एवं च नापत्तिरिति चेन्न |
 तात्पर्यज्ञानस्य न समवायेन हेतुत्वम्, किन्तु विशेष्यतावच्छेदकतासम्बन्धेनाऽभेदसंसर्गकघटप्रकारकशाब्दं प्रति द्रव्यं घट इत्यानुपूर्व्यवच्छिन्नविशेष्यतानिरूपितोच्चरितत्वनिष्ठप्रकारतानिरूपितोच्छानिष्ठप्रकारतनिरूपितबोधनिष्ठा या निरूपकत्वसम्बन्धावच्छिन्न प्रकारतानिरूपित विशेष्यतातन्निरूपक निरूपकत्वसम्बन्धावच्छिन्न प्रकारतानिष्ठप्रकारता निरूपकावच्छिन्नवत्व सम्बन्धावच्छिन्नप्रकारतावत्व सं |
 निरूपकाभेदसम्बन्धावच्छिन्नत्वनिष्ठप्रकारतानिरूपकनिरूपकतत्वंसम्बन्धावच्छिन्नविशेष्यत्यनिष्ठप्रकारतातथा च द्रव्यं घट इत्यानुपूर्व्यवच्छिन्नं वाक्यं द्रव्यत्वावच्छिन्नविशेष्यतानिरूपिताभेदसम्बन्धावच्छिन्नघटप्रकारतानिरूपकशाब्दबोधेच्छेयोच्चरितमिति तात्पर्यज्ञानस्य निरुक्तप्रकारतारूपपरंपरासम्बन्धेन द्रव्यत्वे सत्वात्तत्र च योग्यताज्ञानस्य च सत्वाद् घटत्वे आपत्तिः सुदृढैव |
 घटो घट इति प्रत्यक्षात्मकयोग्यताज्ञानस्य च घटत्वे सत्वादिति ध्येयम् |
 (वि-2)
(वि-1)-द्रव्यं घट इत्यादौ विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावे कार्यकारणतावच्छेदककोटौ धर्मितावच्छेदकाऽप्रवेशेनाऽभेदसंसर्गकघटप्रकारकबोधस्य द्रव्यत्वे प्रसिद्धस्य घटत्वे आपत्तिरिति "अथ द्रव्यत्वादौ प्रसिद्धस्येत्यारभ्य इति चेदिति ग्रन्थेनाऽऽशंकितं समाधत्ते |
 तर्हीत्यादिना |
 तद्धर्मपदेन प्रकारतावच्छेदकधर्मो ग्राह्यः |
 अग्रिमतद्धर्मपदेनापि स एव |
 12स्वीकरणीयतयेति12 |
 तथाचाऽभेदसंसर्गकबोधे विशेष्यतावच्छेदक प्रकारतावच्छेदकभेदः कारणमिति भावः |
न शाब्दबोधापत्ति |
 विशेष्यतावच्छेदकीभूतघटत्वे प्रकारतावच्छेदकीभूतघटत्वभेदविरहादिति भावः |

	स घट इत्यत्र तत्पदार्थो जातिमान्, विशेष्यतावच्छेदकताजातित्वावच्छिन्ना |
 घटः स इत्यत्र तत्पदार्थो जातिमान् प्रकारतावच्छेदकता जातित्वावच्छिन्नेति पूर्वस्माद्विशेषः |
 12जातित्वादिना घटत्वादि धर्मितावच्छेदकस्येति12 |
 अस्य शाब्दबोधस्योपपत्तये इत्यनेनाऽन्वयः |
 यथाश्रुते शाब्दबोधो न स्यात्, विशेष्यतावच्छेदकप्रकारतावच्छेदकयोरैक्यादिति ध्येयम् |
 विशेष्यत्वप्रकारत्वयोरवच्छेदकत्वे इति |
 विशेष्यतावच्छेदकता--प्रकारतावच्छेदकताचेत्यर्थः |
 निरवच्छिन्नत्वेन विशेषणीये इति |
 निरवच्छिन्नाग्राह्या इत्यर्थः |
 
तथा च तद्धर्मनिष्ठ निरवच्छिन्नावच्छेदकताकाभेद सम्बन्धावच्छिन्नप्रकारता निरूपितविशेष्यतानिरूपित निरवच्छिन्नावच्छेदकता सम्बन्धेन शाब्दबोधे तद्धर्मभेदः कारणमिति भावः |
 आद्ये विशेष्यतावच्छेदकता जातित्वावच्छिन्ना |
द्वितीये च प्रकारतावच्छेदकता जातित्वावच्छिन्नेति तयोः कार्यतावच्छेदकानाक्रान्तत्वं बोध्यम् |
 
अथ घटो नीलघट इति वाक्यादन्वयबोधानुपपत्तिः विशेष्यतावच्छेदकीभूतघटत्वे प्रकारतावच्छेदकीभूतघटत्व भेदाऽसत्वादत आह |
अन्वयबोधस्येति |
 अभेदसंसर्गकनीलघटप्रकारकघटविशेष्यकाऽन्वयबोधस्येत्यर्थः |
 विधेयांशे अधिकावगाहिशाब्दबोधस्य प्राचीनानुनुमतत्वादाह |
 12प्रामाणिकत्वे12 इति |
 12अन्यत्रदर्शितरीत्येति12 |
 पर्याप्तिविवक्षयेत्यर्थः |
 12सोपि12 |
 अन्वयबोधोपि |
 तथा च तद्धर्मनिष्ठ निरवच्छिन्नावच्छेदकताक भिन्नावच्छेदकत्वानिरूपक प्रकारतानिरूपित विशेष्यतानिरूपित निरवच्छिन्नावच्छेदकता सम्बन्धेन शाब्दबोधं प्रति तद्धर्मभेदः कारणमिति भावः |
(वि-1)
	(वि-2)-ननु नीलघटत्वावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति नीलभेद घटत्वभेदोभयं कारणम् नीलघटत्वोभयभेदो वा |
 नाद्यः विधेयांशे अधिकावगाहिन उक्तशाब्दबोधस्यानुपपत्तिः, उक्तभेदद्वयस्य घटत्वेऽसत्वात् |
 न द्वितीयः |
 नीलघटो नीलघटइतिवाक्याच्छाब्धबोधापपत्तिः विशेष्यतावच्छेदकीभूतनीले घटत्वे च नीलघटत्वोभयभेदस्य सत्वात् उभयभेदस्य केवलान्वयित्वादिति चेन्न |
 तद्रूपवृत्तिभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतानिरूपितनिरवच्छिन्नावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन शाब्दबोधं प्रति तद्रूपभेदस्य कारणत्वात् |
 प्रकारतायां रूपवृत्तित्वं च स्वनिरूपित निरवच्छिन्नावच्छेदकतात्वा वच्छिन्नप्रतियोगिताक पर्याप्त्यनुयोगिता वच्छेदकत्वसं |
 अथ तथापि विधेयांशे अधिकावगाहिशाब्द बोधानुपपत्तिस्तदवस्थैव |
 नीलघटत्वावच्छिन्नप्रकारतानिरूपितनिरवच्छिन्नावच्छेदकताया घटत्वे एव सत्वात् |
 न च साक्षात्परंपरासाधारणावच्छेदकतायाश्च स्वीकारे न दोषः नील नीलत्व घटत्व समुदायेऽवच्छेदकतासत्वात् |
 तादृशसमुदायत्वभेदस्य घटत्वगतैकत्वे सत्वादिति वाच्यम् |
 एवं सति निरवच्छिन्नत्वनिवेशस्य वैयर्थ्यापातात्, जातिजातित्व-घटत्व-समुदायेऽवच्छेदकता सत्वादिति चेन्न |
 घटत्वगतैकत्ववृत्तिप्रकारतानिरूपितविशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन शाब्दबोधं प्रति घटत्वनिष्ठनिरवच्छिन्नावच्छेदकताप्रकारत्वावदन्यत्वस्य हेतुत्वविवक्षणात् |
 प्रकारतावत्ता च  स्वावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसं |
 
	वस्तुतस्तु विशेष्यतात्वसम्बन्धेन शाब्दबोधे प्रकारतावदन्यत्वं हेतुः |
 प्रकारतावत्ता च स्वनिरूपितत्व, स्वनिरूपितावच्छेदकतात्वव्यापकत्वोभयसं |
 स्वं प्रकारता |
 व्यापकता च स्वनिरूपितावच्छेदकतावत्वसं |
 स्वं विशेष्यता |
 एवं घटोघट इत्यादौ नापत्तिः |
 तत्र विशेष्यतायां प्रकारतावदन्यत्वविरहात् |
 अवच्छेदकतावत्ता च स्वसामानाधिकरण्य, स्वावच्छेदकसम्बन्धावच्छिन्नत्व, स्वावच्छेदकतानवच्छिन्नत्व, स्ववृत्तित्वैतच्चतुष्टयसम्बन्धेन |
 स्ववृत्तित्वं च स्वावच्छेदकानवच्छिन्नत्वसं |
 तेन द्रव्यं घट इत्यादौ द्रव्यत्वे न शाब्दानुपपत्तिः द्रव्यत्वनिष्ठविशेष्यता वच्छेदकतायां घटत्वनिष्ठप्रकारताव च्छेदकतासामानाधिकरण्य विरहात् |
 न वा कालिकेन घटत्वविशिष्टपरतच्छब्दघटितात्सघटइतिवाक्याच्छाब्दबोधानुपपत्तिः |
 न वा उद्देश्यांशेऽधिकावगाहिशाब्दबोधापत्तिः |
 स स इत्यादिग्रन्थस्तु अवच्छेदकतायां निरवच्छिन्नत्वाभिप्रायेणाति ध्येयम् |
(वि-2)
	(वि-1)-तद्धर्मनिष्ठनिरवच्छिन्नावच्छेदकताप्रकारतानिरूपितविशेष्यतानिरूपितनिरवच्छिन्नावच्छेदकतासम्बन्धेन शाब्दं प्रत्येव तद्धर्मभेदस्य कारणत्वे यत्र प्रकारतावच्छेदकता विशेष्यतावच्छेदकता च न निरवच्छिन्ना न किन्तु किंचिद्धर्मावच्छिन्नैव |
 तत्रापत्तिं परिहरति |
12 स स इत्यादिवाक्यादिति|
 जातिमान् जातिमानित्यादिवाक्यादित्यर्थः |
 12जातित्वावच्छिन्नेति12 |
 अस्य धर्मितावच्छेदकतायामन्वयः |
 12तद्धर्मावच्छिन्नेति12 |
 जातित्वावच्छिन्नेत्यर्थः |
 अस्य प्रकारतावच्छेदकतायामन्वयः |
 12अभेदान्वयबोधस्य |
 अभेदसंसर्गकजातिमत्प्रकारकजातिमद्विशेष्यकबोधस्य |
12तद्धर्मावच्छिन्नेति |
 जातित्वावच्छिन्नेत्यर्थः |
 12तद्धर्मभेदस्यापीति12 |
 जातित्वभेदस्यापीत्यर्थः |
 12कल्पनीयमिति12 |
 तथा च किंचिद्धर्मावच्छिन्नावच्छेदकता
प्रकारताकबोधं प्रति विशेष्यतावच्छेदकतावच्छेदके प्रकारतावच्छेदकतावच्छेदकभेदस्य कारणत्वें कल्पनीयमिति भावः |
 जातिमद्वान् दण्डवानित्यादौ विशेष्यतावच्छेदकतावच्छेदकतावच्छेदकजातौ प्रकारतावच्छेदकतावच्छेदकतावच्छेदकदण्डत्वभेदविरहेणाऽन्वयबोधानुपपत्तिरत आह |
 12अवच्छेदकतायामिति12 |
 चरमावच्छेदकतायामित्यर्थः |
इदमुपलक्षणम् |
 प्रथमावच्छेदकतायामपीत्यर्थः |
 
	अनुगतकार्यकारणभावमाह |
वस्तुतस्त्विति |
तद्धर्मान्यवृत्तीति |
 तद्धर्मपदेन प्रकारतावच्छेदक-तत्वावच्छेदक-तत्वावच्छेदकाः ग्राह्याः |
 अन्यपदेन विशेष्यतावच्छेदक-तत्तावच्छेदक तत्तावच्छेदका ग्राह्याः |
 वस्तुतो यस्मिन्धर्मे विषयताविशेषसम्बन्धेन-शाब्दबोधस्तिष्ठति तदन्यधर्मस्तत्पदेन ग्राह्यः |
 यत्र यत्र धर्मितावच्छेदकताख्यविषयतासम्बन्धेन शाब्दबोधस्तत्र तत्र तद्धर्मान्यवृत्तिविषयतासम्बन्धेन ज्ञानमिति शाब्दबोधं प्रति ज्ञानस्य व्यापकता |
 ज्ञानमात्रं घटत्वान्यवृत्तिविषयतासम्बन्धेन घटत्वभिन्ने एव वर्तते इति घटत्वभिन्ने घटत्वभेदस्य सत्वाद् घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानं प्रति घटत्वभेदः कारणत्वम् |
 एवं च व्याप्यधर्मावच्छिन्ने कार्ये जननीये व्यापकधर्मावच्छिन्न कार्योत्पादकसामग्र्या अपेक्षिततया व्यापकीभूत तद्धर्मान्यवृत्तिविषयता सम्बन्धेन ज्ञानसामग्री घटत्वभेदः |
 एवं च द्रव्यं घट इत्यादौ धर्मितावच्छेदकता सम्बन्धेनाऽभेदसंसर्गक घटप्रकारकशाब्दंबोधं प्रति घटत्वभेदः कारणमिति फलितम् |
 तथा च घटो घट इत्यत्र नापत्तिः |
 ननु कार्यतावच्छेदकाऽनिर्वचने ज्ञानं घटत्वान्यवृत्तिविषयतासम्बन्धेन घटेऽपि वर्तते तत्र घटत्वभेदसत्वाद् घटो घट इति वाक्याच्छाब्धबोधापत्तिरति आह |
एवं चेति |
 तद्धर्मन्यवृत्तिविषयतासम्बन्धेन ज्ञानं प्रति तद्धर्मभेदस्य हेतुत्वे चेत्यर्थः |
 12व्यापकतयेति12 |
 विशेष्यतावच्छेदकतासम्बन्धेन यत्रयत्राऽभेदसंसर्गकघटप्रकारकशाब्दबोधः तत्र तत्र घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानं यथा द्रव्यत्वप्रमेयत्वादौ इति भावः |
(1) तादृशेति |
 घटत्वान्यवृत्तीत्यर्थः |
 सामग्रीविरहेणेति |
 द्रव्यत्वादौ तादृशज्ञानोत्पादिकासामग्रीघटत्वभेदः स च घटत्वे नास्तीति भावः |
 तत्र |
 घटत्वे |
(वि-1)
(वि-2)-अथापि धर्मितावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानं न व्यापकं जातिमान् घट इत्यादौ तादृशसम्बन्धेन तादृशशाब्दबोधस्य घटत्वेपि सत्वात्तत्र तादृशविषयतासम्बन्धेन ज्ञानाभावात् |
 न च घटत्वनिष्ठनिरवच्छिन्नावच्छेदकताकप्रकारतानिरूपितविशेष्यतानिरूपितनिरवच्छिन्नावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानस्य व्यापकत्वे न दोष इति वाच्यम् |
 कालिकेन जातिमान् समवायेन जातिमानित्यादौ जातित्वान्यवृत्तिविषयतासम्बन्धेनज्ञानस्य व्यापकत्वानुपपत्तेः |
अवच्छेदकत्वयोरेक सम्बन्धावच्छिन्नत्वस्य व्याप्यशरीरे प्रवेशेन तु विधेयांशे अधिकावगाहिशाब्दबोध स्वीकर्तृपक्षे घटो नीलघट इत्यादौ ज्ञाने शाब्दबोधव्यापकत्वानुपपत्तेः |
 तादृशावच्छेदकतासम्बन्धेन शाब्दाधिकरणे घटत्वे घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानविरहात् |
 न च व्याप्यशरीरे प्रकारतायां घटत्वमात्रावच्छिन्नत्वं निवेशनीयमिति वाच्यम् |
 नीलघटो नीलघट इत्यादौ शाब्दबोधापत्तेः |
 न च   घटत्वगतैकत्वान्यवृत्तिविषयतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन ज्ञानं प्रति घटत्वगतैकत्वादिभेदस्य कारणत्वं वाच्यम् |
 तथा च तादृशज्ञानस्य घटत्वगतैकत्ववृत्तिप्रकारतानिरूपितविशेष्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन शाब्दव्यापकतया नापत्तिरिति वाच्यम् |
 एवं सति उद्देश्यांशे अधिकावगाहिशाब्दबोधापत्तेः |
 उच्यते |
 निरवच्छिन्नघटत्वमात्रावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासम्बन्धेन शाब्दबोधं प्रति घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानस्य, निरवच्छिन्नघटत्वनिष्ठावच्छेदकताकनीलत्वावच्छिन्नप्रकारतानिरूपितनीलत्वावच्छिन्नविशेष्यतानिरूपितनिरवच्छिन्नावच्छेदकतासम्बन्धेन "नीलघटो नीलघटः"शाब्दं प्रति घटत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानस्य, निरवच्छिन्नघटत्वनिष्ठावच्छेदकतानिरूपितनीलत्वावच्छिन्नप्रकारतानिरूपितघटत्वनिष्ठनिरवच्छिन्नावच्छेदकताकधर्मितावच्छेदकतासम्बन्धेन शाब्दबोधे नीलत्वान्यवृत्तिविषयतासम्बन्धेन ज्ञानस्य च व्यापकत्वसंभवेन न कोपि दोषः |
 एवं घटत्वानवच्छिन्न विशेष्यतात्वसम्बन्धेन ज्ञानं प्रति घटत्वावच्छिन्न विशेष्यताभेदः कारणम् |
 तस्य च घटत्वावच्छिन्नप्रकारतानिरूपितविशेष्यतात्वसम्बन्धेन शाब्दबोधव्यापकतया घटो घट इत्यादौ शाब्दापत्तेर्वारणं संभवति परन्तु आत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावस्यैव संप्रदायसिद्धतया लघुभूतस्यापि विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावस्योपेक्षा कृतेति संक्षेपः |
)(वि-2)
	(वि-1)-लाघवान्तरमपि दर्शयति |
एवं चेति |
 तद्धर्मन्यवृत्तिविषयतासम्बन्धेन ज्ञानं प्रति तद्धर्मभेदत्वेन हेतुत्वाङ्गीकारे चेत्यर्थः |
 2कारणत्वान्तरमपीति2 |
 तद्धर्मावच्छिन्नावच्छेदकताकभेदसंबन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतावच्छेदकतासम्बन्धेन तद्धर्मभेदस्य कारणत्वान्तरमपीत्यर्थः |
 एवं दण्डवान् दण्डवानित्यत्रापि बोध्यम् |
 भेदान्वयबोधस्थले लाघवान्तरं दर्शयति |
 12एवमिति |
 भेदान्वयबोधानुदयादिति12 |
 एकत्ववान् एकत्ववानिति द्वित्ववान् द्वित्ववानिति च बोधानुदयादित्यर्थः |
 12कर्मत्वत्वाद्यवच्छिन्ने12 द्वितीयार्थे |
 तद्वतः |
 कर्मत्ववतः |
 प्रकृत्यर्थस्य |
एकत्वत्वादिभेदस्य |
 कर्मत्वत्वादिभेदस्य चाग्रे हेतुत्वान्तरकल्पनमित्यनेनाऽन्वयः |
तद्धर्मभेदस्येति |
 तद्धर्मन्यवृत्तिविषयतासम्बन्धेन ज्ञानं प्रति तद्धर्मभेदस्येत्यर्थः |

	भेदाऽन्वयबोधप्रकारं दर्शयति |
 12भेदान्वयबोधश्चेति12 |
 भेदशब्दश्चात्रा भेदातिरिक्तसम्बन्धे पारिभाषिकः |
 अभेदातिरिक्तसंसर्गविषयकबोधश्चेत्यर्थः |
 प्रातिपदिकार्थधात्वर्थयोरिति |
 निरूपितत्वं षष्ठ्यर्थः |
 तच्च प्रतियोगित्वाऽनुयोगित्वसाधारणम् |
 तथा च प्रातिपदिकार्थप्रतियोगिकः प्रातिपदिकार्थानुयोगिकः एवं धात्वर्थप्रतियोगिकः धात्वर्थानुयोगिकश्च योऽभेदातिरिक्त संसर्गस्तद्विषयबोधश्चेत्यर्थः |
 द्वितीयार्थकर्मत्वानुयोगिकाऽऽधेयत्वसंसर्गे प्रातिपदिकार्थप्रतियोगिकत्वमेवं त्वर्थैकत्वप्रतियोगिकसमवाये प्रातिपदिकार्थनुयोगिकत्वं बोध्यम् |
 एवमाख्यातार्थानुयोगिकसंसर्गे धात्वर्थप्रतियोगिकत्वं द्वितीयार्थकर्मत्वप्रतियोगिकसंसर्गे धात्वर्थानुयोगिकत्वं बोध्यम् |
 12अत्रेदंबोध्यम्12 |
 प्रातिपदिकार्थधात्वर्थयोरित्यस्य न बोधेऽन्वयस्तथासति प्रातिपदिकार्थधात्वर्थविषयकोबोधः प्रत्ययार्थनिपातार्थविषयक एव न तु प्रत्ययार्थनिपातार्थन्यविषयक इत्यर्थःस्यात्सचाऽनुपपन्नः तादृशबोधस्य 
प्रातिपदिकार्थधात्वर्थात्मकान्यविषयकत्वात् |
 किन्तु बोधविशेषणीभूतभेदे एव तदन्वयः |
 तथा च प्रातिपदिकार्थनिरूपितः धात्वर्थनिरूपितश्च यः भेदान्वयः स प्रत्ययार्थनिपातार्थन्यतरनिरूपितोस्तद्विषयक एव बोधोजायते न तु तादृशान्यतरानिरूपितभेदान्वयविषयक इति समुदितार्थः |
शाब्दबोधीयाऽभेदान्य सम्बन्धावच्छिन्न प्रातिपदिकार्थधात्वर्थान्यतर विषयता प्रत्ययार्थनिपातार्थान्यतर विषयतानिरूपितैवनान्यार्थ विषयतानिरूपितेति नियमः फलितः |
 
 	न च प्रत्ययार्थनिपातार्थान्यतरविषयतानिरूपितैव नान्यार्थविषयतानिरूपितेत्यसंगतम्, प्रातिपदिकार्थविषयतायाः संसर्गतानिरूपितत्वात्पदार्थतावच्छेदकविषयतानिरूपितत्वाच्च |
अभेदातिरिक्तसंसर्ग विषयतायां प्रत्ययनिपातार्थान्यतर विषयतानिरूपितत्वनियम इत्यपि न युक्तम् |
 संसर्गताविषयतायाः प्रातिपदिकार्थविषयतानिरूपितत्वात् संसर्गतावच्छेदकीभूतविषयतानिरूपितत्वाच्चेति वाच्यम् |
 प्रातिपदिकवृत्तिज्ञानीयमुख्यविशेष्यताप्रयोज्यशाब्दबोधीयविषयता आकाङ्क्षाप्रयोज्यतादात्म्यातिरिक्तसांसर्गिकविषयतायानिरूपितप्रत्ययादिप्रयोज्यविषयतानिरूपितैव न तु आकाङ्क्षाप्रयोज्यतादात्म्यातिरिक्तसांसर्गिकविषयतायानिरूपितप्रत्ययादिप्रयोज्यविषयतानिरूपितेति नियमस्य विवक्षणात् |
 पदार्थतावच्छेदकविषयतायाः संसर्गविषयतायाश्चवृत्तिप्रयोज्यायाः आकाङ्क्षाप्रयोज्यत्वाभावात्तदसंग्रहः |
 
अयं निष्कर्षः |
 प्रातिपदिकार्थस्य प्रत्ययार्थनिपातार्थाभ्यां सह भेदान्वय बोधो भवति इति |
 तण्डुलमित्यत्रतण्डुलस्य द्वितीयार्थकर्मत्वे आधेयतासम्बन्धेनाऽन्वयादाधेयतासम्बन्धेन तण्डुलवती कर्मतेति बोधः |
 एवं चन्द्रइवमुखमित्यत्रेवार्थसादृश्ये चन्द्रस्य स्वप्रतियोगिकत्व सम्बन्धेनान्वयात्सादृश्यस्य चाऽनुयोगिकत्वसम्बन्धेन मुखेऽन्वयाच्चन्द्र प्रतियोगिकसादृश्यानुयोगिक मुखमिति बोधः |
 एवं धात्वर्थस्य प्रत्ययार्थनिपातार्थाभ्यामेव सह भेदान्वयो बोध्यः |
 तत्सिद्धमुक्तनियमबलात्प्रातिपदिकार्थस्य निपातातिरिक्तप्रातिपदिकार्थेन धात्वर्थेन च सह भेदान्वयो न भवति |
 उक्तनियमाऽस्वीकारे आपत्तिमाह |
 12सत्यपीति12 |
 12पुरुषाद्यंशे12 |
 आदिना घटपरिग्रहः |
 12स्वत्वाऽऽधेयतासम्बन्धेनेति12 |
 अस्याऽन्वयाऽबोधादित्यनेनाऽन्वयः |
 स्वत्वसम्बन्धेन राजविशिष्टः पुरुषः आधेयतासम्बन्धेन भूतलविशिष्टो घट इति बोधोविरहादुक्तनियमाऽस्वीकारे बोधापत्तिरिति भावः |
 
	प्रातिपदिकार्थयोर्भेदान्वये आपत्तिमुक्त्वा क्रियाप्रातिपदिकार्थयोर्भेदान्वये आपत्तिमाह |
तण्डुलःपचतीत्यादि| पाकादेरिति |
अस्याऽन्वयाबोधादित्यनेनान्वयः |
 कर्मतासम्बन्धेन पाकविशिष्टस्तण्डुलः एवं कर्तृतासम्बन्धेन पाकादिविशिष्टश्चैत्र इति बोधविरहादिति भावः |
 तथा च बोधाभाव एवोक्तनियमे हेतुरिति ध्येयम् |
 न च तण्डुलः पचती चैत्रः पच्यते इत्यादिप्रयोगाणां न साधुत्वम्, कर्मकर्त्रारनभिहितत्वाद् द्वितीयातृतीयाप्रसक्तेरिति वाच्यम् |
 तत्तत्प्रातिपदिकार्थविशेष्यतया12 कर्मत्वकर्तृत्वादेर्विवक्षितत्वे द्वितीयातृतीयाभवतीति तत्तदनुशासनार्थत्वात्, प्रकृते तु कर्मत्वकर्तृत्वादेः संसर्गतयैव भानाद् द्वितीयादेरसंभवेन प्रातिपदिकार्थे प्रथमायाः संभवात् |
 
	यत्तु धात्वर्थपाकादेः कर्मत्वकर्तृत्वादिसम्बन्धेन तण्डुलश्चैत्रादावन्वये तत्रैवाऽऽख्यातार्थसंख्यान्वयो वाच्यः, यं यं भावनान्वेति तं तं 12संख्यानुधावतीति वचनात् |
 एवं च न द्वितीयातृतीययोः प्रसक्तिः कर्मकर्तृगतसंख्याभिधानस्यैव द्वितीयातृतीयानियमकत्वादिति |
तन्न |
कर्मकर्त्रुगतसंख्यानभिधानस्यैव कर्मकर्त्राद्यभिधानरूपतया यक्शयोरेवप्राप्तत्वेन तण्डुलः पचति चैत्रः पच्यते इति प्रयोगाऽसंभवात् |
 स्वकर्मकत्व स्वकर्तृकत्वसम्बन्धेन तण्डुलः चैत्रादेः पाकादावन्वयपक्षे 
तण्डुलचैत्रादौ संख्यान्वयस्य प्रसक्तेरसंभवेन द्वितीयाद्यापत्तेर्दुर्वारत्वाच्च |
ननु कर्मार्थे कर्त्रर्थे वाऽनुशासनेन लः 12कर्मणि12 चेत्यादिना आख्यातानि विहितानि तेषां तदर्थाऽविवक्षाया वक्तुमशक्यतया तत एव कर्मत्वकर्तृत्वादेरुपस्थिर्भवति |
 एवं च धात्वर्थपाकादेस्तत्रैवाऽन्वयो न नु प्रातिपदिकार्थे एकपदोपात्तत्वादित्यतो धात्वर्थे प्रातिपदिकार्थस्याऽभेदातिरिक्तसम्बन्धेनावन्वये आपत्तिमाह |
स्वकर्मकत्वेत्यादि |
 स्वद्वयं कर्मकर्तृपरम् |
 प्रातिपदिकार्थधात्वर्थयोरन्योन्यविशेषणभावेनाऽन्वयाभिप्रायेण तदुक्तिरित्यपिकश्चित् |
 अन्वयाऽबोधादिति |
 स्वकर्मकत्वसम्बन्धेन तण्डुलविशिष्टः पाकः स्वकर्तुकत्वसम्बन्धेन चैत्रःविशिष्टः पाक इत्यन्वयबोधविरहादित्यर्थः |
 
राजा पुरुषः भूतलं घटः तण्डुलः पचति चैत्रः पच्यते इत्यादौ स्वत्वाऽऽधेयतादि सम्बन्धेनाऽन्वय बोधानुत्पत्या तादृशान्वयबोधं प्रति प्रतिबन्धकमाह |
 12निपातातिरिक्तेति12 |
 12प्रातिपदिकार्थयोरिति12 |
 अस्य भेदेन साक्षादन्वयबोधस्याऽव्युत्पन्नत्वादित्यनेनान्वयः |
 तेन राजा पुरुष इत्यादौ स्वत्वादि सम्बन्धेन न शाब्दबोधः राजा पुरुष इत्यत्राऽभेदनाऽन्वय बोधादाह ।
भेदेनेति|
 अभेदातिरिक्तसम्बन्धेनेति यावत् राजपुरुषयोर्निपातातिरिक्तप्रातिपदिकार्थत्वात् |
तादृशेति |
 निपातातिरिक्तेत्यर्थः |
धात्वर्थनिपातातिरिक्त प्रातिपदिकार्थयोरिति यावत्।
भेदेनाऽन्वयबोधस्याऽव्युत्पन्नत्वादिति12 |
तेन तण्डुलः पचति चैत्रः पच्यते इत्यादौ कर्मत्वकर्तृत्वादिसम्बन्धेन पाकस्य तण्डुल चैत्रादौ स्वकर्मकत्वस्वकर्तुकत्व सम्बन्धेन तण्डुल चैत्रयोर्वापाकादौ नान्वयः |
 राज्ञः पुरुषइत्यादौ विभक्त्यर्थस्वत्वद्वाराप्रातिपदिकार्थयोरपि भेदनाऽन्वयादाह |
 12साक्षादिति12 |
 विभक्त्यर्थमद्वारीकृत्येत्यर्थः |
 तथैवाह |
 12विभक्त्यर्थमन्तराकृत्येति12 |
 ङसर्थत्वमन्तराकृत्येत्यर्थः |
 तयोरपीति |
 प्रातिपदिकार्थयोरपीत्यर्थः |
 राजपुरुषयोरपीति यावत् |
 12अन्वयबोधादिति12 |
 भेदेनान्वयबोधादित्यर्थः |
 राज्ञोनिरूपितत्वसम्बन्धेन स्वत्वे स्वत्वस्य च स्वरूपेणपुरुषेऽन्वयदिति भावः |
 
	तथा च विभक्त्यर्थातिरिक्तभेदसम्बन्धावच्छिन्ननिपातातिरिक्तनामार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन बोधं प्रति नामपदवृत्तिग्रहाधीनोपस्थितिः विशेष्यतासम्बन्धेन प्रतिबन्धिका |
  राज्ञः पुरुषइत्यादौ पुरुषे राजस्वत्वस्येव राज्ञोपि स्वत्वसम्बन्धेन भानादिति भावः |
निपातातिरिक्त प्रातिपदिकार्थयोर्निपातातिरिक्त प्रातिपदिकार्थधात्वर्थेयोश्च भेदेन साक्षादन्वयबोधस्याव्युत्पन्नत्वे निपातार्थप्रातिपदिकार्थयोर्धात्वर्थनिपातार्थयोस्तु भेदसम्बन्धेनाऽन्वयः साक्षादभवत्येवेति मनसि निधायाह |
निपातातिरिक्तत्वविशेषणादिति12 |
 नञर्थाऽभावेनेति |
 अस्य प्रतियोगितयाऽन्वयेपि न क्षतिरित्यनेनाऽन्वयः एवमुत्तरत्रापि |
 तथा च प्रतियोगितासम्बन्धेन घट विशिष्टाभावो भूतलवृत्तिरिति बोधः |
नञसत्वे तत्र धर्मिणि येन सम्बन्धेन यद्वत्ताप्रतीयते इति न्यायानुरोधेन प्रतियोगितासम्बन्धेन भूतलवृत्तिताविशिष्टाभाववान् घट इति बोधः |
 घटो न पट इत्यत्र घटस्य प्रतियोगितया नञर्थभेदे भेदस्य च स्वरूपेण पटेऽन्वयः |
 तथा च प्रतियोगितासम्बन्धेन घट विशिष्टाभेदवान्पट इति बोधः |
सादृश्यादिनेति |
 अस्य प्रतियोगितयाऽन्वयेपि न क्षतिरित्यनेनाऽन्वयः |
 प्रतियोगितया चन्द्रस्य सादृशो तस्य स्वरूपेण मुखेऽन्वयः |
 तथा च प्रतियोगितासम्बन्धेन चन्द्रविशिष्टसादृश्यवन्मुखमिति बोधः |
 अत्र नञः इव निपातस्य च प्रातिपदिकतया तदर्थस्य प्रातिपदिकार्थे भेदेनाऽन्वयान्निपातातिरिक्तेति विशेषणमिति भावः |
 प्रातिपदिकार्थनिपातार्थयोर्भेदेन साक्षादन्वयमुपक्त्वा धात्वर्थे निपातार्थस्य साक्षाद्भेदेनान्वयमाह |
 न कलञ्जमिति |
 विषोक्ताबाणहतमृगपक्षिमांसं शुष्कमांसं वा कलञ्जम् |
 भक्षयेदित्यत्र धात्वर्थो भक्षणम् |
 कृतिसाध्यत्वं इष्टसाधनत्वं बलवदनिष्ठाननुबन्धित्वं चेति प्रत्येकमेव विध्यर्थः |
 पङ्गुः समुद्रं न तरेदित्यादौ समुद्रतरणस्य पङ्गुसमवेतकृतिसाध्यत्वनिषेधानुरोधात्कृतिसाध्यत्वं विध्यर्थः |
 अत एव चन्द्रमण्डलाऽऽनयनादौ न प्रवृत्तिः, चन्द्रमण्डलानयनस्येष्टसाधनत्वेपि कृतिसाध्यत्वाभावात् |
 तृप्तिकामो जलं न ताडयेदित्यादौ जलताडने इष्टसाधनत्वनिषेधानुरोधेनेष्टसाधनत्वमपि विध्यर्थः |
 न कलञ्जं भक्षयेदित्यादौ कलञ्जभक्षणे बलवदनिष्ठाननुबन्धित्वमपि विध्यर्थः |
 तच्च बलवदनिष्ठाजनकत्वम् |
 कलञ्जभक्षणे कृतिसाध्यत्वाभावस्य इष्टसाधनत्वाभावस्य च बाधात् |
 न च कलञ्जभक्षणाभाव इष्टसाधनमित्येव बोधोस्तु इति वाच्यम् |
 12नञसत्वे यद्धर्मिणीत्यादि12 न्यायविरोधात् |
 तावतापि कलञ्जभक्षणस्यानिष्टहेतुत्वानवगमेन ततो निवृत्त्यनुपपत्तेश्च |
 बलवदनिष्ठाऽजनकत्वं च नरकाजनकत्वम्, पापाजनकत्वं वा |
 विधित्वं च प्रवर्तकचिकीर्षाजनकता वच्छेदकप्रकारताश्रयत्वम् |
 तच्च कृतिसाध्यत्वम्, इष्टसाधनत्वम्, बलवदनिष्ठाननुबन्धित्वं च |
धात्वर्थमुख्यविशेष्यकश्चात्र बोधः |
 एवं च कलञ्जभक्षणं बलवदनिष्ठाननुबन्धित्वाभाववदिति बोधः |
 अत्र च बलवदनिष्ठाजनकत्वाऽभावस्याऽनुयोगितया "स्वरूपेण" अन्वयः |
तथा च निपातार्थस्याऽभावस्य धात्वर्थभक्षणे भेदेनाऽन्वय इत्याह |
 नैयायिकमते त्विति |
 अनुयोगितयेति |
 अस्याऽन्वयेपि न क्षतिरत्यग्रेऽन्वयः |
 
	कार्ये "अपूर्वे" लिङ्शक्तिरितिप्राभाकराः |
 तन्मते न कलञ्जं भक्षणयेदित्यादिस्थले 
नञर्थाभावे धात्वर्थभक्षणस्य प्रतियोगिताऽन्वयः |
 कलञ्जंभक्षणभावस्य च जन्यतासम्बन्धेना पूर्वे लिङर्थेऽन्वयः |
 तथा च कलञ्जभक्षणाभावजन्यमपूर्वमित्याख्यातार्थमुख्यविशेष्यको बोधः |
 ततश्च कलञ्जभक्षणस्याऽपूर्वसाधनत्वं कलञ्जभक्षणभावस्याऽनिष्ठसाधनत्वं विनाऽनुपपन्नमित्यर्थापत्त्या कलञ्जभक्षणेऽनिष्ठसाधनत्वमवगम्य ततो निर्वर्त्तते इति प्राभाकरमते धात्वर्थभक्षणस्य निपातार्थेऽभावे भेदेन (प्रतियोगितया) अन्वयान्निपातातिरिक्तत्वविशेषणमित्याह |
 "गुरुमतेत्विति" न क्षतिः |
 निपातातिरिक्तत्वविशेषणान्नोक्तनियमानुपपत्तिः |
 
अथैवमपि निपातातिरिक्तानामर्थयोः साक्षाद्भेदेन नान्वय इति नियमो न संगच्छते |
 न च राज्ञः पुरुष इत्यादौ षष्ट्यर्थस्वत्वादिसंबन्धमन्तराकृत्य बोधदर्शनादुक्तनियमोपपत्तिरिति वाच्यम् |
 राजपुरुष इत्यादि समासस्थले विभक्तेरभावेन स्वत्वादिसंबन्धस्य तदर्थत्वाभावात् |
 न च लुप्तसुपः स्मरणात्सम्बन्धावगम इति वाच्यम् |
 तल्लोपमजानतोपि अन्वयबोधात् |
 समृद्धस्य राजपुरुष इत्यादौ समृद्धराजपदयोरभेदान्वयप्रसंगाच्च |
 राजसंबन्धिनि लक्षणायां तु तत्पुरुषस्यापि समस्यमानपदार्थयोरभेदान्वयबोधकत्वे कर्मधारयत्वापत्तेः |
 राज्ञः पुरुष इति विग्रहवाक्यस्य समासतुल्यार्थकत्वहान्यापत्तेश्च |
 अतो राजपदस्य राजसंबन्धे एव लक्षणा युक्ता, तस्य स्वरूपेण पुरुषे |
 अत एव "राजपुरुष इत्यादौ पूर्वपदे षष्ट्यर्थसंबन्धे लक्षणेति "मणिकृदुक्तमपि संगच्छते |
 न च नामार्थयोरपि यदि भेदेनाऽन्वयोव्युत्पन्नस्तर्हि राजपुरुष इत्यादौ स्वत्वादिसंसर्गेणैव राजादेः पुरुषादौ अन्वयोस्तु अलं राजपदस्य राजस्वत्वलक्षणयेति वाच्यम् |
 विग्रहवाक्यानां समाससमानार्थकत्वरक्षणाय लक्षणस्वीकारात् |
 तथाचोक्तनियमे व्यभिचारः |
 उक्तनियमभावे राजपुरुष इत्यादावपि भेदान्वयापत्तिरिति न शंक्यम् |
 वक्ष्यमाणाऽकांङ्क्ष्यावैचित्र्यकल्पनयोक्तापत्तेर्वारणादित्यत आह |
 12राजपुरुषइत्यादिसमासस्थले12 इति |
 12तेन सम12 |
 पुरुषादिपदार्थेन समं |
 12विभक्त्यन्तार्थः12 |
 12राजसंबन्धः |
 तद्विशिष्टे |
 राजसंबन्धिनिलाक्षणिकं यद्राजपदं तदुपस्थाप्येत्यर्थः |
 अभेदान्वयबोध एवेति |
 राजसंबन्ध्यभिन्नःपुरुषइत्याकारकबोध एवेत्यर्थः |
 एवकारेण राजसंबन्धे लक्षणामाश्रित्य भेदान्वयबोधव्यवच्छेदः |
 नचैवं समासविग्रहयोस्तुल्यार्थकत्वहानिरिति वाच्यम् |
 तयोस्तुल्यार्थकत्वस्याऽसार्वत्रिकत्वात् |
 पीतमम्बरयस्येति विग्रहतोयत्सम्बन्धिपीताऽभिन्नाऽम्बरमितिबोधस्य पीताम्बरं इति बहुव्रीहेश्च पीताऽभिन्नाम्बरवानितिबोधस्याऽतुल्यार्थत्वात् |
 कर्मधारयलक्षणे तत्पुरुषभिन्नत्वेसतीति निवेशान्न तत्पुरुषेऽतिव्याप्तिः |
 तथा च तादात्म्यसम्बन्धावच्छिन्नयादृशनामार्थनिष्ठप्रकारतानिरूपितयादृशनामार्थनिष्ठनिष्ठविशेष्यताशालिशाब्दजनकं अव्यवहितोत्तरत्वसम्बन्धेन यन्नामविशिष्टं यन्नाम तत्पुरुषभिन्नत्वेसति तन्नामद्वयं कर्मधारयः |
 नदोषः |
 न भेदान्वयबोधापत्तिः |
अयमाशयः |
 यत्र भेदसम्बन्धावच्छिन्नप्रातिपदिकार्थधात्वर्थान्तरविषयतात्वं तत्र प्रत्ययनिपातार्थान्तरविषयतानिरूपितत्वमित्यन्वयव्यतिरेकाभ्यां पर्यवसन्नस्य "निपातातिरिक्तानामार्थयोर्नामार्थधात्वर्थयोश्चाऽभेदेनैवाऽन्वयोभवतीति नियमस्यानुरोधेन
राजसंबन्धिन्येव लक्षणोचिता विभक्तेर्वाचकत्वपक्षे |
 न च समासविग्रहयोस्तुल्यार्थकत्वनियमभङ्गः |
 तादृशनियमे मानाभावात् |
 विभक्तेर्द्योतकत्वपक्षे समासविग्रहवाक्ययोर्भेदसम्बन्धेनान्वयबोधजनकत्वपक्षः सम्यक् |
 संबन्धलक्षणापक्षन्तु न सम्यगितिध्येयम् |
 
	अथ समर्थः पदवधिरिति सूत्रे सामर्थ्यं एकार्थीभावात्मकं तच्च एकधर्मावच्छिन्नशक्तिमत्वम् |
 तथा च समासवृत्तौ शक्तिरवश्यमभ्युपगन्तव्येति राजपदस्य राजसंबन्धिनि लक्षणाऽमभ्युपगमो व्यर्थः, शक्त्यैव राजसंबन्धिपुरुषबोधसंभवात् |
 एवं समासविग्रहवाक्ययोः समानार्थकत्वमभ्युपपद्यते |
 नापि नामार्थयोरभेदेन नियमभंगः |
 न च समासावयवप्रत्येकपदात् क्लुप्तशक्तिकाच्छाक्त्या लक्षणया वा बोधसंभवेऽतिरिक्तशक्तिर्नकल्प्या, अनन्यलभ्योहिशब्दार्थ इति न्यायादिति वाच्यम् |
 शक्त्याभावे हि प्रातिपदिकसंज्ञा-प्राचीनविभक्तिलोप-विभक्त्यन्तरोत्पत्त्यादिकार्यं न स्यात् |
 अर्थवदितिसूत्रेऽर्थवत्वस्य वृत्तिमत्वलक्षणस्यैव सद् भावात् इति चेन्न |
 अर्थवदितिसूत्रेऽर्थवत्वं न वृत्तिमत्वं किन्तु वृत्तिमदविषयकप्रतीत्यविषयत्वम् |
 वृत्तिमत्संधातरूपे समासादौ वृत्तिविनैवार्थवत्त्वोपपत्तेः प्रातिपदिकसंज्ञानुपपत्त्यभावात् |
 न च निषेधद्वयप्रवेशोव्यर्थः, वृत्तिमद्विषयक प्रतीकविषयत्वस्यैव सम्यक्त्वादिति वाच्यम् |
 समूहालम्बनमादाय निरर्थकेपि अर्थवत्वं स्यादतोनिषेधद्वयगर्भता |
 न चैवं घनं वनमित्यादौ प्रत्येकवर्णस्य प्रातिपदिकसंज्ञास्यात् नकारलोपश्चस्यादिति वाच्यम् |
 अर्थवत्वं हि समुदायशक्त्या विवक्षितम्, अवयवशक्त्या वा |
 नाद्यः--तादृशशक्तिः, मत्समुदायविषयकप्रत्येकविषयकप्रतीतिविषयत्वात्प्रत्येकस्य |
 न द्वितीयः-- शाब्दबोधानुकूलपदार्थोपस्थितिजनकवृत्तेरेव प्रवेश्यत्वात्समुदायघटकप्रत्येकवर्णशक्तेः शाब्दानुकूलपदार्थोपस्थितिजनकत्वात् |
 
अत्रेदं बोध्यम् |
 समासस्य राजसंबन्धिपुरुषादौ शक्तिपक्षे विशिष्टस्य शशश्रुङ्गादिपदार्थस्याऽलोकतया शक्त्यसंभवेन समुदायशक्त्याविशिष्टैकार्थप्रतिपादकत्वरूपैकार्थीभावविरहेण समासानुपपत्तिः प्रातिपदिकसंज्ञानुपपत्तिश्च |
 सिद्धान्ते स्वार्थे पर्यवसायिनां पदानामाकाङ्क्षावशात्परस्परसम्बन्धरूपव्यपेक्षारूपसामर्थ्यमादाय समासादिरुपपद्यते |
 न 
चाऽन्यथाख्यात्युपनीते शशश्रुङ्गशक्तिसंभव इति वाच्यम् |
 असत्पदार्थे ज्ञानकरणेन्द्रियव्यापाराभावेन असत्ख्यातेरस्वीकारात् |
 किं च शक्तेरज्ञाताया अनुपयोगित्वेन तस्या ज्ञानमपेक्षितम्, तच्च न संभवति अलीके व्यवहाराभावात् परबुद्धेरप्रत्यक्षत्वाच्च |
 न च शशश्रुङ्गादिशब्द उच्चारयितुतात्पर्यकः बालशुकादिशब्दभिन्न वाक्यत्वादित्यनुमानेन तात्पर्यसिद्धौ तात्पर्यं सविषयकमित्यनुमानेन
तात्पर्यविषये सिद्धे शशश्रुङ्गशब्दसंकेतग्रहात्सामान्यत उपस्थितिरिति वाच्यम् |
 तादृससंकेतग्रहस्य शब्दानुपयोगित्वात् |
 अन्यथा गोत्वविशिष्टे शक्तिमजानतः सामान्यतः शक्तिग्रहाच्छाब्दबोधप्रसंगात् |
 न चाऽन्यत्र तात्पर्यविषयत्वेन सामान्यतः संकेतग्रहस्य शब्दाबोधानुपयोगित्वेपि प्रकृते निर्धर्मकेऽलीके तात्पर्यविषयत्वोपलक्षिते एव शक्तिग्रहः शब्दबोधोपयोगो अतो विशेषधर्मं विनैव कल्पनामात्रविषयः शशश्रुङ्गादिपदवाच्य इति वाच्यम् |
 कूर्मरोमशशविषाणयोर्ज्ञानस्य निर्विषयकतया तद्विषयस्य व्यावर्तकाभावेन कूर्मरोमशशश्रुङ्गादिपदजन्यबुद्धेर्वैलक्ष्यस्यानुभवसिद्धस्याऽपलापापत्तेः |
 तत्र शक्तिग्रहस्यैवाऽसंभवादिति ध्येयम् |
 
	अत्र तथापि समासे शक्तिरवश्यमभ्युपगन्तव्या |
 अन्यथा ऋद्धस्य राजपुरुष इत्यादिप्रयोगापत्तिः |
 समासे विशिष्टशक्तिस्वीकारे नापत्तिः, राजादेः पदार्थैकदेशत्वात् |
 न च नैयायिकमतेपि राजपदस्य राजसम्बन्धिनि लक्षणासत्वे नोक्तापत्तिरिति वाच्यम् |
 लुप्तविभक्त्यनुसन्धाने तस्य पदार्थत्वात् |
 उक्तापत्तिवारणाय सविशेषणानां वृत्तिर्न वृत्तस्य च विशेषणायोगो न |
 चैत्रस्य गुरुकुलमित्याद्यनुरोधेन च "नित्यसापेक्षे समास" इतिन्यायस्य कल्पने गौरवाच्च |
 शोभनेवनेचरः मिताया वाचस्पतिरित्याद्यलुक्समासे वनप्रभृतेः पदार्थैकदेशत्वाभावात् |
 एतेन लुप्तविभक्त्यनुसन्धानस्यानावश्यकत्वेन नोक्तापत्तिरिति निरस्तम् |
 विशिष्टशक्तिस्वीकर्तृवैयाकरणमतेऽलुक् समासे वनादेः पदार्थैकदेशत्वाभावात् |
 नामार्थयोर्विभक्त्यर्थसम्बन्धेनाऽन्वये तु सुतरामापत्तिरिति चेन्न |
 अनन्ताऽप्रामाणिकशक्तिकल्पनापेक्षयोक्तवार्तिकयोर्विधायकत्वे गौरवाभावात् |
 
	वस्तुत उक्तवार्तिकयोरनुवादकत्वमेव सापेक्षामसमर्थवद्भवतीति न्यायेनोक्तप्रयोगापत्तेर्वारणात् |
 सापेक्षत्वं च समासाऽघटकपदार्थन्वितस्वार्थकत्वम् |
 ऋद्धस्य राजपुरुषः शोभने वनेचरः इत्यादौ समासाऽघटकर्द्धशोभन पदार्थान्वितस्वार्थकत्वस्य राजवनादिपदे सत्वेन सापेक्षतया तयोः पुरुषचरपदाभ्यां समासासंभवेनासाधुतया न प्रयोगापत्तिः |
 न च शोभनो राजपुरुष इत्यत्र पुरुषस्य समासाघटकशोभनपदार्थान्वितस्वार्थकतया सापेक्षतापत्तिरिति वाच्यम् |
 स्वार्थस्याऽप्रधानीभूतेत्यनेन विशेषणीयत्वात् तथा च समासाघटकपदार्थान्विताऽप्रधानीभूतस्वार्थकत्वं सापेक्षत्वम् |
 प्रधानत्वं च प्रकृतसमासजन्यबोधे मुख्यविशेष्यत्वम् |
 न च दर्शनीयं राजपुरुषमानेत्यादौ पुरुषस्य मुख्यविशेष्यत्वाभावात्सापेक्षता स्यादिति वाच्यम् |
 समासजन्याऽवान्तरवाक्यार्थबोधे मुख्यविशेष्यत्वस्य पुरुषे संभवात् |
 वस्तुतः समासाघटकपदप्रयोज्यविशेष्यतानिरूपितप्रकारत्वानवच्छिन्नविषयत्वम् प्रधानत्वम् |
 विशेष्यतायां समासघटकपदप्रयोज्यत्वनिवेशादुक्तस्थले पुरुषस्य समासवहिर्भूतद्वितीयार्थकर्मत्वे प्रकारत्वेपि प्रधान्यम् |
 न वा विशेष्ये विशेषणमितिरीत्या शाब्दबोधस्याऽवान्तरशाब्दबोधस्याऽनपेक्षितत्वेन तत्र सापेक्षताप्रसंगतादवस्थ्यम् |
 विशेष्ये विशेषणमितिरीत्या बोधो न स्वीक्रियते इति वक्तुं न शक्यते, यत्र शाब्दबोधस्य सकलकारणस्य संपत्तिः तत्र विशेष्ये विशेषणमितिरीत्या बोधस्य व्यवस्थापितत्वात् |
 नित्यसापेक्षस्य सामासाघटकपदसापेक्षत्वेपि नाऽसामर्थ्यम् |
 तेन चैत्रस्य गुरुकुलं शरैः शातितपत्रक इत्यादौ गुरुशातितपदानां सापेक्षत्वेपि नाऽसामर्थ्यम् |
 नित्यसापेक्षकत्वं च स्वार्थान्वय्यर्थजिज्ञासात्मकाऽऽकाङ्क्षानियतस्वार्थप्रतिपत्तिकत्वम् |
 गुरुशातनपदार्थे ज्ञाते कस्य गुरुः कैः शातनमिति जिज्ञासाया नियमेनोत्पादाद् गुर्वादिपदानां नित्यसाकाङ्क्षत्वम् |
 
	अथवा समासाघटकपदार्थान्वितेत्यत्राऽभेदाऽन्वयो वा निवेशनीयः तथा च समासाघटकपदार्थाऽभेदान्वितस्वार्थकत्वं सापेक्षत्वम् |
 ऋद्धस्य राजपुरुष इत्यत्र ऋद्धपदार्थस्याभेदेनैवाऽन्वयस्य विवक्षितत्वाद्राजपदस्य सापेक्षत्वम् |
 समासाघटकचैत्रनिरूपितत्व-शरकरणकत्वादेर्भेदेनाऽन्वयान्न सापेक्षत्वम् |
 
	 अथैवमपि समासे शक्त्यस्वीकारे चित्रगुरित्यादौ चित्राऽभिन्नगोस्वामिबोधानुपपत्तिः |
 तथा हि |
 गोपदस्य गोस्वामिलक्षकत्वे गवि न चित्राऽभेदाऽन्वयसंभवः गोः पदार्थैकदेशत्वात् |
 
न च चित्रपदमेव चित्राऽभिन्न गोस्वामिलक्षकं,गोपदं तादृशार्थे तात्पर्यग्राहकमिति वाच्यम् |
 चित्रगुरस्तीत्यत्र चित्रपदस्य प्रथमान्तत्वाभावेन तदर्थेऽस्तित्वान्वयस्यानुपपत्तेः |
प्रथमान्तपदोपस्थाप्यस्यैव भावनाविशेष्यत्वात् |
 उक्तिनियमानंगीकारे राजपुरुषोस्तीत्यादौ राजनि अस्तित्वान्वयप्रसंगात् |
 प्रकृत्यर्थे एव सुपः संख्या बोधकत्वात् |
 गोपदोत्तरप्रथमया चित्रपदोपस्थाप्ये चित्राऽभिन्नगोस्वामिनि एकत्वबोधनायोगाच्च |

न च गोपदमेव चित्राऽभिन्न गोस्वामिलक्षकं चित्रपदं तात्पर्यग्राहकमिति वाच्यम् |
 सामर्थ्यम् द्विविधम्, एकार्थीभावरूपं व्यपेक्षारूपं च |
 पृथगर्थानां पदानां समुदायशक्त्या विशिष्टैकार्थप्रातिपदिकं एकधर्मावच्छिन्नशक्तिमत्वं यावदाद्यम् |
 द्वितीयस्तु स्वार्थपर्यवसायिनां पदानां आकाङ्क्षावशात्परस्परं सम्बन्धः पृथगर्थानां पदानां समुदायशक्त्या विशिष्टैकार्थप्रातिपदिकं वा द्विविधम् |
 एकार्थीभावरूप सामर्थ्यानभ्युपगमे व्यपेक्षारूपसामर्थ्यस्यैव समासप्रयोजकत्वेन चित्रपदप्रयोज्यविषयत्वस्य तत्र विरहे व्यपेक्षाया अप्यसंभवात्समासानुपपत्तेः |
 न च गोपदस्य शक्त्या गौरर्थः, लक्षणया च स्वामी लक्ष्यार्थे स्वामिनि गौविशेषणम् |
 तत्र चित्राऽभेदान्वयः |
 एवं सति नैकदेशाऽन्वयप्रसंगो न वा व्यपेक्षा हानिरिति वाच्यम् |
 युगपद्वृत्तिद्वयानंगीकारात्, प्रातिपददिकार्थयोः शक्त्यलक्ष्यार्थयोर्भेदेनाऽन्वयस्याऽव्युत्पन्नत्वाच्च इति चेत् |
 सत्यम् |
 क्लुप्तशक्तिकात्पदाल्लक्षणयाऽभिमतार्थसंमभवेऽनन्तसमासेषु अनन्तशक्तिकल्पनाया अन्याय्यत्वात् |
 न हि समासानुपपत्तिः |
 गोपदस्य चित्राऽभिन्नगोस्वामिलक्षकत्वे गोपदाऽव्यवहितपूर्ववर्ति ह्रस्वाऽकारान्तचित्रस्य तादृशार्थे तात्पर्यग्राहकतया चित्रगुपदजन्यबोधे तादृशसमाभिव्याहारज्ञान्यस्य कारणतया च निरूप्यनिरूपकभावापन्नस्वस्वार्थनिष्ठविषयताकशाब्दबोधप्रयोजकाकाङ्क्षाशालित्वरूपव्यपेक्षा तत्राऽक्षतैवेति न समासानुपपत्तिः |
 स्वार्थत्वं च स्वप्रयोज्यविषयताश्रयत्वम् |
 प्रकृतशाब्दबोधीयचित्रपदार्थविषयत्वे चित्रापदप्रयोज्यत्वस्य "उपस्थितिद्वारकत्वस्या" सत्वेपि तात्पर्यग्रहद्वारा आकाङ्क्षाघटकत्वेन चित्रापदप्रयोज्यत्वस्य संभवात् |
)(वि-2)
	(वि-1)-12एवमिति12 |
 राजपुरुष इत्यादिसमासस्थले पूर्वपदस्य राजसम्बन्धिनिलक्षणासिद्धायामित्यर्थः2 |
 चन्द्रसदृशाऽभेदान्वयबोध एवेति |
चन्द्रसदृशाऽभिन्नं मुखमिति बोध एवेत्यर्थः |
 एवकारव्यवच्छेद्यं दर्शयति |
नत्विति |
तत्र |
रूपकस्थले |
न व्यभिचार इति |
निपातातिरिक्तनामार्थधात्वर्थयोः साक्षाद्भेदेन नान्वय इति नियमस्य न व्यभिचारः इत्यर्थः |
 चन्द्र इव मुखमित्युपमालंकारे मुखं चन्द्र इति रूपकालंकारयोर्भेदो न स्याद्विषयवैलक्षण्याभावात्, रूपकालंकारे उपमानोपमेययोरभेदप्रतीतेश्चेत्यालङ्कारिकमतमाह |
केचित्त्विति |
तत्र |
 रूपकस्थले |
 न शाब्दोऽभेदप्रत्यय इति |
 न चन्द्राऽभिन्नं मुखमिति बोध इत्यर्थः |
 लौकिकसन्निकर्षाजन्यदोषविशेषाजन्यतद्धर्मिकतद्वत्ताबुद्धिं प्रति अनाहार्याऽप्रामाण्यज्ञानानास्कन्दिततद्धर्मिकतदभावनिश्चयस्य विरोधित्वादिति भावः |
 विशकलितेति |
 परस्परं सम्बन्धरहितेत्यर्थः |
 मानस एवेति |
 तथा च रूपकस्थलेऽभेदप्रत्ययो न शाब्दो भवतीत्यर्थः |
 मानसप्रत्ययोपि आहार्य एव तस्य च विपरीतनिश्चयाऽप्रतिबध्यत्वादिति भावः |
 स्ववृत्त्याह्लादकत्वादीति |
 स्ववृत्तित्वोपलक्षितेत्यर्थः |
 अत्र च नञसत्वे यद्धर्मिणि येन सम्बन्धेन यद्वत्ता प्रतीयते इति न्यायात्मुखं न चन्द्र इत्यादौ स्ववृत्तिआह्लादकत्वादिमत्त्वसम्बन्धावच्छिन्नप्रतियोगिताकचन्द्राभावः प्रतीयेत स च बाधितः |
 अन्यसम्बन्धावच्छिन्नप्रतियोगिताकतदभावादभ्युपगमे च विरोधित्वानुपपत्तिरित्यस्वरसो वदन्तीत्युक्त्वा सूचितः |
 
	वस्तुतस्तु गङ्गातीरे घोष इति वाक्यजन्यप्रतीतेः गङ्गायां घोष इति वाक्याल्लक्षणया जायमानप्रतीतेश्च साम्येपि गङ्गापदात्तीरोपस्थितिमहिम्ना तीरे शैत्यपावनादिविशेषः प्रतीयते |
 तथा सादृश्यप्रत्ययस्योभयत्र साम्येपि अभेदान्वयबोधप्रयोजकसमानविभक्तिकत्वं रूपकस्थले चमत्कारवैलक्षण्यं निर्वहतीति किमभेदप्रत्ययेनेति ध्येयम् |
निपातातिरिक्तनामार्थयोस्तादृशनामार्थधात्वर्थयोश्चाऽभेदेनैवान्वयबोधो भवतीति नियमपर्यवसितं अभेदसम्बन्धेन नामार्थप्रकारकाऽन्वयबोधं प्रति नामपदजन्यनामोपस्थितिः समानविशेष्यतासम्बन्धेन कारणमिति कार्यकारणभावं पक्षप्रतिपक्षाभ्यां व्यवस्थापपति |
 अथेति |
 भेदाऽन्वयबोध इति |
 स्वत्वसम्बन्धेन राजविशिष्टः पुरुषइत्याकारक इत्यर्थः |
 सामग्र्या इति |
 भेदान्वयबोधकसामग्र्या इत्यर्थः |
 राजपदजन्यराजोपस्थिति पुरुषपदजन्यपुरुषोपस्थितिस्वत्वसम्बन्धेन राजविशिष्टः पुरुष इति योग्यताज्ञान--राजसम्बन्धिपुरुषविषयकबोधोभवतु इति तात्पर्यज्ञानरूपाया इति यावत् |
कार्यजनने |
 12उक्तनियमभङ्गरूपाया12 इति |
 निपातातिरिक्तनामार्थयोरभेदान्वयबोध एवेति नियमभङ्गरूपाया इत्यर्थः |
 प्रयोजनं|
 नियमः |
 तस्य 2क्षतिः2 |
 हानिः |
 नियमभङ्ग इति यावत् |
 2अकिञ्चित्करत्वादिति2 |
 कार्यप्रतिरोधाऽक्षमत्वादित्यर्थः |
 12नियमादिति12 |
 सामग्र्याः कार्यव्याप्यत्वादित्यर्थः |
 12शङ्कते12 |
 12न चेति |
 तत्र12 |
 राजपुरुष इत्यत्र |
 12भेदान्वयबोधौपायिकाकाङ्क्षाविरहादिति12 |
 भेदान्वयबोधश्च आधेयत्वसंसर्गककर्मत्वादिविशेष्यकराजप्रकारकान्वयबोधः तत्प्रयोजिकाऽकाङ्क्षा च राजानं राज्ञा राज्ञे राज्ञः राजनीति तद्विरहादित्यर्थः |
 प्रकारान्तररेणोपस्थितयोरर्थयोरन्वयबोधवारणाय तत्तदर्थोपस्थापकपदयोः समभिव्याहारस्याऽन्वयबोधे हेतुत्वमुपेयम्, अथ च भेदान्वयबोधं प्रति आनुपूर्वीज्ञानानां परस्परजन्ये व्यभिचारवारणाय नानाकारणत्वापेक्षया प्रकारविशेष्यवाचकपदयोः समभिव्याहारज्ञानस्यैव कारणत्वम्, तादृशः राजपुरुषपदयोः समभिव्याहारोऽस्त्येवेत्याह |
 समभिव्याहाररूपाया इति |
 तत्रापि |
 राजपुरुष इत्यत्रापि |
 घटः कर्मत्वमित्यादौ घटकर्मत्वोपस्थापकपदयोः समभिव्याहाराद् घटीया कर्मता इत्यन्वयबोधानुदयात् यादृशी आनुपूर्वी भेदान्वयबुद्धौ अपेक्ष्यते तादृश्या घटमित्यापूर्व्या भेदान्वयबोधजनकत्वं वाच्यम्, यादृशानुपूर्वी भेदान्वयबुद्धौ अपेक्षते तादृशानुपूर्वीं राजा पुरुष इत्यादौ नास्तीत्याशंकते |
 न चेति |
 12तादृशाकाङ्क्षायाः12 |
 समभिव्याहाररूपाऽऽकाङ्क्षायाः |
 तत्र |
 राजपुरुषइत्यादौ |
 सत्वेपीति |
राजपदार्थप्रकारकभेद
संसर्गकबोधानुदयादिति शेषः |
आकाङ्क्षाया अपीति |
 अपिना राजपदाव्यवहितोत्तराङस् पदत्वादिरूपाऽऽकाङ्क्षायाः समुच्चयः |
 तदभावादेवेति |
 उक्ताकाङ्क्षाऽभावादेवेत्यर्थः |
 तत्र |
 राजपुरुषइत्यादौ |
 राजप्रकारकभेदान्वयबोधं प्रति राजानं-राज्ञा-राज्ञे-राज्ञः राज्ञि-इत्यादिवाक्यानां कारणत्वे तेषां परस्परजन्ये व्यभिचारवारणाय कर्मत्वविशेष्यकराजप्रकारक भेदान्वयबोधं प्रति राजानमित्याकाङ्क्षाज्ञानं कारणमित्यादिरीत्या विशेष्यैव तादृशाशानुपूर्विज्ञानानां हेतुता वाच्या |
एवं च पुरुषविशेष्यकबोधस्य 
तादृशाकाङ्क्षाविरहाऽकिञ्चित्कर इत्यापत्तितादवस्थ्यमित्याह|
 सम्बन्धादिविशेष्यकेति |
 आदिना कर्मत्वादिपरिग्रहः |
 राजादिप्रकारकान्वयबोधे एवेति |
 निरूपितत्वसम्बन्धेन राजवत्स्वत्वामितिबोधे एवेत्यर्थः |
 एवकारेण पुरुषविशेष्यकबोधस्य व्यवच्छेदः |
 तादृशाऽऽकाङ्क्षाज्ञानस्य |
 राजपदाव्यवहितोत्तराङस् पदत्वरूपाऽऽकाङ्क्षाज्ञानस्य |
पुरुषादौ |
पुरुषादिविशेष्यके इत्यर्थः |
 तादृशाकाङ्क्षाज्ञानविरहस्य |
राजपदाऽव्यवहितोत्तराङस्पदत्वरूपाऽऽकाङ्क्षाज्ञानविरहस्य |
अकिञ्चित्करत्वादिति |
कारणत्वाभावाऽसंपादकत्वादित्यर्थः |
 पुरुषविशेष्यकराजप्रकारकभेदान्वयबोधं प्रति राजपदाऽव्यवहितोत्तरङस्पदत्वादिरूपाऽऽकाङ्क्षाज्ञानस्याऽकारणत्वादिति भावः |
 तथा च राजपुरुष इत्यत्र पुरुषविशेष्यकराजप्रकारकभेदान्वयबोधापत्तिरिति ध्येयम् |
 
	राजानं-राज्ञा-राज्ञे- राज्ञः राज्ञि-इत्यत्राऽऽधेयत्व- निरूपितत्वसम्बन्धावच्छिन्नराजनिष्ठप्रकारतानिरूपितकर्मत्वस्वत्वादिनिष्ठविशेष्यताकशाब्दं प्रति अम्प्रत्ययादिजन्यकर्मत्वाद्युपस्थितिः ङस् प्रत्ययजन्यस्वत्वोपस्थितिः कारणमित्यादिक्रमेणाऽऽत्मनिष्ठप्रत्यासत्त्या कार्यकारणभावे गौरवाद्विषयनिष्ठप्रत्यासत्त्या कार्यकारणभावो वाच्यो लाघवात्, स च विशेष्यतासम्बन्धेन नामार्थप्रकारकभेदान्वयबोधं प्रति विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितिः कारणमित्याकारकः |
 राजपुरुष इत्यादौ न भेदान्वयबोधापत्तिः, विशेष्यतासम्बन्धेन राजपदार्थप्रकारकभेदान्वयबोधाश्रयेपुरुषे विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेरभावादिति मतमुपन्यस्यति |
 12अत्रकेचिदित्यादिना |
 नामार्थप्रकारकेति12 |
 
निपातातिरिक्तार्थविशेष्यकेत्यपि योजनीयम् |
 अन्यथा घटोनास्तीत्यादौ घटप्रकारकान्वयबोधस्य विशेष्यतासम्बन्धेन नञर्थेऽभावे सत्वेन तत्र च प्रत्ययजन्योपस्थितेरसत्वेन व्यतिरेकव्यभिचारः स्यात् |
 विशेष्यतासम्बन्धः कार्यतावच्छेदक इति द्योतयितुं समानेति |
 अन्यथा विशेष्यताप्रत्यासत्त्येति तृतीयान्तस्य हेतुत्वेऽन्वयात् हेतुतावच्छेदकत्वमात्रलाभः स्यात् |
 समानत्वं च यद्धर्मावच्छिन्नविशेष्यतायाः कार्यतावच्छेदकसम्बन्धत्वम्, तद्धर्मावच्छिन्नविशेष्यतात्वमतोविशेष्यतायाः कार्यतावच्छेदकसम्बन्धत्वस्य विशेष्यतयोरेकधर्मावच्छिन्नत्वस्य च लाभः |
 तेन द्रव्यत्वेनोपस्थिते घटत्वे न शाब्दबोधः |
 हेतुत्वकल्पनादिति |
विशेष्यतासम्बन्धेन नामार्थनिष्ठभेद सम्बन्धावच्छिन्नप्रकारता शालिशाब्दं प्रति विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेर्हेतुत्व कल्पनादित्यर्थः। तथा च राजपुरुष इति 
वाक्यात्स्वत्ववत्वसंसर्गक राजप्रकारकशाब्दबोधस्य विशेष्यतासम्बन्धेन पुरुषे 
नापत्तिः,पुरुषे विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेरभावा दिति भावः। 
प्रत्ययार्थस्यवेत्येवकार व्यवच्छेदॆ दर्शयति। नत्त्विति। 
नामार्थान्तरस्येति। 
इदं च वस्तुगतमनुरुध्य। भेदसम्बन्धेन नामार्थप्रकारकबोधे 
नामार्थान्तरस्यैव विशेष्यत्वात्। 
यद्वा नीलो घट इति वाक्यजन्यबोधे घटत्वनिष्ठप्रकारतानिरूपित विशेष्यताया घटे 
सत्त्वात्तत्र प्रत्यय जन्योपस्थितेरभावाद् व्यतिरेकव्यभिचारवाणाय नामार्थान्तरेति। नामान्तरार्थेति पाठो युक्तः। 
तेन चित्रगुरित्यादि बहुव्रीहौ 
गोपदलक्ष्यार्थगोर्गोस्वा मिनोगोपदार्थयोरन्व याभ्युपगमे व्यतिरेकव्यभिचारवाणाय नामार्थान्तरार्थे।
 राज्ञः पुरुषइत्यादौ षष्ठ्यर्थस्वत्वस्य "सम्बन्धरूपनामार्थतया" तन्निष्ठस्वरूप सम्बन्धावच्छिन्नप्रकारता निरूपितविश्ष्यतायाः पुरुषे सत्वात्तत्र च प्रत्यजन्योपस्थितेरभावाद् व्यतिरेकव्यभिचारमाशंकते |
 न चेति |
 तत्प्रकारकबोधे |
 सत्वात्मकसम्बन्धप्रकारकबोधे |
 भानानुपपत्तिरिति |
 पुरुषे विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेरभावाद् व्यतिरेकव्यभिचार इति भावः |
 व्यभिचारं निराकर्त्तुमुपक्रमते |
तत्तन्नामपदजन्येति |
 तथा च राज्ञः पुरुष इत्यादौ सम्बन्धरूपनामार्थस्वत्व प्रकारकबोधस्य ङस् प्रत्ययजन्यत्वेन सम्बन्धात्मकनामपद जन्यत्वाभावान्न व्यभिचारः |
 राज्ञः पुरुष इत्यादिवाक्यजन्यबोधस्य
सम्बन्धारूपनामार्थ"स्वत्व"सम्बन्धप्रकारकत्वात्, राजादिनामपदजन्यत्वाच्च कार्यतावच्छेदकताक्रान्ततया विशेष्यतासम्बन्धेन तादृशबोधस्य पुरुषे सत्वेन तत्र प्रत्यजन्योपस्थित्यभावाद् व्यभिचारवारणाय तत्तदितिनामविशेषणम् |
 तथा च तस्य नामपदजन्यत्वाभावान्न व्यभिचार |
 अथ राजपदजन्यस्य राजपदार्थप्रकारकस्य राज्ञः पुरुष इति वाक्यजन्यबोधस्य पुरुषे विशेष्यतया सत्वेन तत्र प्रत्यजन्योपस्थित्यभावाद् व्यभिचारवारणाय तत्तन्नामपदप्रयोज्यतत्तन्नामार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधं प्रत्येव प्रत्ययजन्योपस्थितेः कारणत्वोक्तौ तत्तदितिव्यर्थम्, पुरुषनिष्ठविशेष्यतानिरूपितप्रकारताया "षष्ठ्यर्थस्वत्वनिष्ठायाः" नामपदप्रयोज्यत्वविरहेण व्यभिचाराभावात् |
 नापि राजसम्बन्धः प्रमेयः राज्ञः पुरुष इति वाक्यजन्यसमूहालंबनबोधे पुरुषस्य विशेष्यतया भानानुपपत्तिः, पुरुषनिष्ठविशेष्यतानिरूपित"षष्ठ्यर्थस्वत्वनिष्ठ"प्रकारतायाः सम्बन्धपदाऽप्रयोज्यत्वादिति चेत् तदा नोपादेयमेव तत्तदिति |
तत्तन्नामेत्यादिकन्तु तत्तन्नामार्थनिष्ठप्रकारता निरूपितविशेष्यतासम्बन्धेन तत्तन्नामपदजन्य शाब्दबोधं प्रति प्रत्ययजन्योपस्थितेः कारणत्वाभिप्रायेणोक्तम् |
राजादिनामार्थनिष्ठ प्रकारतानिरूपितविशेष्यता सम्बन्धेन शाब्दबोधः स्वत्वे एव न तु पुरुषेऽतो न व्यभिचारः |
अत्रापि व्यभिचारमाह |
 1राजसम्बन्धः1 प्रमेयः 1राज्ञः पुरुष1 इति |
 12वाक्यार्थद्वयान्वयबोधे 12इति |
 वाक्यद्वयजन्यसमूहालम्बनबोधे इत्यर्थः |
 स च राजसम्बन्धाऽभिन्नः प्रमेयः राजनिरूपितस्वत्ववान्पुरुष इत्याकारकः |
 भानानुपपत्तिरिति अत्र स्वत्वोपस्थितिः सम्बन्धपदेन ङस् पदेन च |
 तथा च स्वत्वनिष्ठप्रकारता ङस् पदप्रयोज्या सम्बन्धपदप्रयोज्या च |
एवं च सम्बन्धात्मकनामपदजन्य नामार्थस्वत्वप्रकारता शाब्दबोधस्य विशेष्यतासम्बन्धेन पुरुषे सत्वेन तत्र प्रत्यय जन्योपस्थितेरभावाद् व्यभिचार इति भावः |
 व्यभिचारं परिहरति |
 प्रत्ययाधीनेति |
राजसम्बन्धाभिन्नः प्रमेयः राजनिरूपित 
स्वत्ववान्पुरुष 
इत्युक्त समूहालम्बनबोधस्य सम्बन्धरूपनामार्थस्वत्व प्रकारकत्वेपि ङस् प्रत्ययाधीनस्वत्वोपस्थिति जन्यत्वस्यापि तत्र सत्वेन प्रत्ययाधी
तत्तत्पदार्थोप स्थित्यजन्यत्वविरहेण कार्यतावच्छेदकाक्रान्ततया तत्र प्रत्ययजन्योप 
स्थितेर्हेतुत्वादिति भावः |
तत्तदित्यस्योभयत्र निवेशात्प्रत्ययाधीनोपस्थितिविषयत्वाप्रयोज्यनामार्थनिष्ठभेदसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधं प्रति प्रत्ययजन्योपस्थितेः कारणतालाभः |
प्रत्ययजन्योपस्थितेर्विशेष्यतासम्बन्धेन कारणत्वेऽन्वयव्यभिचारमाशंकते |
अथेति |
 एवमपि |
प्रत्ययाधीतत्तत्पदार्थोपस्थितिजन्यतत्तत्पदार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धस्य कार्यतावच्छेदकत्वेपि |
यत्र |
यदा |
प्रत्ययवशात् |
 पुरुषपदोत्तरसुपदात् |
प्रत्ययार्थोपि|
एकत्वमपि |
तत्र |
तदा |
तथाविधेति |
पुरुषविषयकेत्यर्थः |
समूहालंबनोपस्थितेः पुरुषः एकत्वं 
चेत्याकारिकायाः।
पुरुषेपीति |
 अपिना एकत्वस्य समुच्चयः |
 तादृशैकत्वोपस्थिर्यथा सुपदजन्या तथा पुरुषपदजन्योपीति बोध्यम् |
तस्य |
 पुरुषस्य |
 राजप्रकारकान्वयबोधे |
भानापत्तिरिति |
विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेः पुरुषेपि सत्वादिति भावः |
समूहालंबनोपस्थितीयविशेष्यतायाः पुरुषे सत्वेपि पुरुषनिष्ठविशेष्यता न प्रत्ययजन्यतावच्छेदिकेति प्रत्ययजन्यतावच्छेदिकीभूतविशेष्यतासम्बन्धेनोपस्थितेः पुरुषेऽभावेन नापत्तिरित्याशंकते |
नचेति |
 हेतुत्वोपगमादिति |
नामार्थप्रकारकभेदान्वयबोधं प्रतीतिशेषः |
 आपत्त्यभावे हेतुमाह |
तादृशेति |
 पुरुषः एकत्वं चेत्याकारिकेत्यर्थः |
नाम्न एवेति |
 पुरुषपदस्यैवेत्यर्थः |
 एवकारेण सुप्रत्ययव्यावृत्तिः |
तादृशोपस्थितेः पुरुषपदाधीनत्वादिति भावः |
 आपत्ति दृढयात |
ज्ञानभेदेन विशेष्यताभेदभावादिति |
 विशेष्यतावच्छेदकभेदेन तद् भेदादिति भावः |
 अयं विशेष्यताया अभिन्नतयेत्यत्र हेतुः |
यत्रकुत्रचित्|
 राज्ञः इत्यत्र |
 प्रत्ययादेव |
 ङस् प्रत्ययादेव |
 एवकारेण पुरुषपदव्यावृत्तिः |
 तत्र |
 राज्ञः इत्यत्र |
 तादृशेति |
 प्रत्ययलक्षणाधीनेत्यर्थः |
 विशेष्यतातः |
 पुरुषनिष्ठविशेष्यतातः लक्षणया सुप्रत्ययजन्यतावच्छेदकीभूतपुरुषनिष्ठविशेष्यतात इति यावत् |
 पुरुषाद्युपस्थितिविशेष्यतायाः |
 समूहालम्बनोपस्थितीयपुरुषनिष्ठविशेष्यतायाः |
 तावतापि |
 विशेष्यतायां प्रत्ययजन्यतावच्छेदकीभूतत्वोपादानेपि |
 अतिप्रसंगवारणाऽसंभवादिति |
लक्षणया ङस्  प्रत्ययजन्यतावच्छेदकीभूत"पुरुषत्वावच्छिन्न" विशेष्यतासम्बन्धेन "पुरुषः एकत्वं चेति समूहालंबनोपस्थितेः पुरुषे सत्वादिति भावः |
राजा पुरुष इत्यत्र पुरुषे प्रसक्तां राजप्रकारकभेधान्वयबोधापत्तिं परिहरति |
स्वजनकेति |
 तथा च तत्तन्नामपदजन्यनामार्थनिष्ठसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधं प्रति स्वजनकज्ञानीयप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतासम्बन्धेनोपस्थितिः कारणम् |
 स्वं-उपस्थितिः |
 उक्तातिप्रसंगं निराकरोति |
उक्तेति |
 स्वं राजापुरुषइत्यत्र "पुरुषः एकत्वं चेति समूहालंबनोपस्थितिः तज्जनकं एकत्वं सुपदशक्यमितिप्रत्ययवृत्तिज्ञानं तदीयवृत्तिनिष्ठ प्रकारतानिरूपितैकत्व निष्ठविशेष्यतासामानाधिकरण्यस्य  पुरुषनिष्ठविशेष्यतायामसत्वात्तेनसम्बन्धेन प्रत्ययजन्योपस्थितेः पुरुषेऽभावान्नव्यभिचारः |
ननु राजा पुरुष इत्यादौ पुरुषपदात्प्रत्ययपदाच्च पुरुषविषयिणी एकैकोपस्थिर्जाता तत्रातिप्रसंगो दुर्वारः, तादृशोपस्थितिजनक प्रत्ययवृत्तिप्रकारतानिरूपित विशेष्यतायाः पुरुष सत्वादिति चेन्न |
 तत्तन्नामार्थप्रकारकाऽन्वयबुद्धौ तत्तन्नामपदसाकाङ्क्षप्रत्ययजन्योपस्थितेर्हेतुत्वात् |
 पुरुषपदोत्तरसुप्रत्ययस्य प्रकारीभूतराजपदसाकाङ्क्षत्वाभावान्नापत्तिः |
 
नचैवमपि राज्ञः पुरुष इत्यादौ स्वत्वं ङस् पदशक्यं पुरुषः पुरुषपदशक्यं इति समूहालंबनवृत्ति 
ज्ञानात्स्वत्वं 
पुरुषश्चेति समूहालंबनोपस्थितिस्तस्याः सत्वे इव पुरुषेपि सत्वाद् भेदाऽन्वयापत्तिरिति वाच्यम् |
 12स्वीयविषयताप्रयोज्यविशेष्यतानिरूपितप्रकारताप्रयोजकनामसाकाङ्क्षप्रत्ययवृत्तिप्रकारतानिरूपितविशेष्यताविशिष्टविशेष्यतासम्बन्धेन हेतुत्वस्य विवक्षणात् |
 12स्वं समूहालंबनोपस्थितिः |
 तादृशस्वत्वनिष्ठविशेष्यतावैशिष्ट्यस्य पुरुषनिष्ठविशेष्यतायामसत्वान्नापत्तिः |
 
	केषांचिन्मतं निरास्यति |
 तदसदिति |
 अनुगतस्य |
 सकलप्रत्ययानुगतस्य |
 अनतिप्रसक्तस्य च |
 दुर्वचतयेति |
 पाणिनिसंकेतसम्बन्धेनप्रत्ययपदवत्वं सुऔजसाद्यन्यतमत्वं वा प्रत्ययत्वमित्यनुगमादाह--12राजसम्बन्ध12 इति |
 स्वत्वविशेष्यकेत्यर्थः |
 अन्वयबोधानुपपत्तेरिति |
 वृत्तौ प्रत्ययनिरूपितत्वाभावात् |
 अन्वयबोधापत्तेश्चेति |
 तत्र वस्तुतो वृत्तौ प्रत्ययनिरूपितसत्वादिति भावः |
 प्रत्ययत्वेन ज्ञातं यत्पदमिति |
 प्रकारत्वं तृतीयार्थः |
 प्रत्ययत्वप्रकारकज्ञानविशेष्यं यत्पदमित्यर्थः |
 एतद्दोषद्वयस्य |
 आपत्त्यनुपपत्त्योः |
 2नावकाश इति2 |
 सम्बन्धपदे प्रत्ययत्वभ्रमदशायां प्रत्ययत्वेन ज्ञातं यत्सम्बन्धपदं तज्जन्योपस्थितेः विशेष्यतासम्बन्धेन सत्वे सत्वान्नानुपपत्तिः |
 ङस् प्रत्यये सम्बन्धत्वभ्रमदशायां ङस् प्रत्ययस्य प्रत्ययत्वेन ज्ञातत्वाभावान्नापत्तिः |
 12तदर्थोपस्थितिसत्वे12 |
 षष्ठ्यर्थस्वत्वोपस्थितिसत्वे |
 12शाब्दबोधोत्पत्त्या12 |
 राजप्रकारकस्वत्वविशेष्यकबोधोत्पत्त्या |
 प्रत्ययत्वप्रकारकज्ञानानिवशाऽसंभवादिति |
 न च प्रत्ययत्वव्याप्यधर्मेण ज्ञातं यत्पदं तज्जन्योपस्थितेः कारणत्वे न दोषः, ङस् पदादौ सम्बन्धत्वभ्रमदशायां सम्बन्धपदत्वस्य प्रत्ययत्वव्याप्यत्वाभावान्नापत्तिः |
 सम्बन्धपदे ङस् त्वभ्रमदशायां ङस् त्वस्य प्रत्ययत्वव्याप्यत्वान्नानुपपत्तिरिति वाच्यम् |
 आनुपूर्वींविशेषाऽज्ञानदशायां तद्व्यक्तित्वादिना ङसादिज्ञानदशायां शाब्दबोधापत्तेर्दुर्वारत्वात् |
 
	यादृशं फलं क्वचित्प्रसिद्ध्यति तादृशस्यैवाऽऽपत्तिः सम्भवति क्लृप्तसामग्रीबलात् यादृशं च सर्वथैवाऽप्रसिद्धं तादृशस्य चाऽऽपादकाऽप्रसिद्धेरापत्तिरशक्यैवेति न भेदान्वयबोधापत्तिरित्याह |
 2इदं पुनरत्र तत्वमिति |
 तत्र2 |
 राज्ञः पुरुष इत्यत्र |
 षष्ठ्यादिविभक्तेरेवेति |
 अस्य पुरुषाद्युपस्थितिरित्यनेनान्वयः |
 एवकारेण पुरुषपदव्यावृत्तिः |
 तत्र |
 राज्ञः पुरुष इत्यत्र |
 तद्विशेष्यकेति |
 पुरुषविशेष्यकेत्यर्थः |
 तादृशबोधे |
 पुरुषविशेष्यकराजप्रकारकभेदान्वयबोधे |
 तथाविधेति |
 राज इत्याकारकेत्यर्थः |
 तत्तद्विभक्तिजन्येति |
 ङस् विभक्तिजन्येत्यर्थः |
 सामग्र्या एवेति |
 एवकारेण राजा पुरुष इत्यत्र पुरुषपदजन्य पुरुषोपस्थितिघटितसामग्र्या व्यवच्छेदः |
 तादृशेति |
 राजप्रकारकपुरुषविशेष्यकभेदसंसर्गकेत्यर्थः |
 तदभावादेवेति |
 राज्ञ इत्यानुपूर्वीरूपाऽऽकाङ्क्षाज्ञानसहकृतङस् विभक्तिजन्यपुरुषाद्युपस्थितिघटितसामग्र्याभावादेवेत्यर्थः |
 न तदापत्तिरिति |
 न राजा पुरुष इत्यादौ पुरुषविशेष्यकराजप्रकारक भेदान्वयबोधापत्तिरित्यर्थः |
 
अतएव |
 वक्ष्यमाणसामग्र्याभावादेव |
 तादृशशाब्दबोधापत्तिः |
 पुरुषविशेष्यकस्वत्वसंसर्गकराजप्रकारकशाब्दबोधापत्तिः |
 तदभावादेवेति |
स 
सुन्दरइत्यानुपूर्वीविशेषाऽऽकाङ्क्षाज्ञानसहकृततत्पदजन्यस्वत्वसंसर्गकराजप्रकारकपुरुषविशेष्यकोपस्थितिघटितसामग्र्याभावादेवेत्यर्थः |
 आपत्त्यभावादिति|
 राजा पुरुष इत्यादौ पुरुषविशेष्यकस्वत्वसंसर्गक राजप्रकारक शाब्दापत्त्ययोगादित्यर्थः |
 
	संसर्गतावादी उपतिष्ठते |
 अथेति |
 एतादृशरीत्या |
आनुपूर्वीविशेषरूपाऽऽकाङ्क्षायाः प्रयोजकत्वकल्पनया |
 आपत्तिवारणे |
 राजा पुरुष इत्यादौ भेदान्वयबोधापत्तिवारणे |
 क्षतिविरहादिति |
 राजा पुरुष इत्यादौ षष्ठ्यन्तराजपदसमभिव्याहाराभावेन भेदान्वयबोधापत्तिरूपायाः क्षतेरभावादित्यर्थः |
 उक्तव्युत्पत्तिः |
 निपातातिरिक्तनामार्थयोः साक्षाद् भेदेन नान्वय इति नियमः |
 12सम्बन्धादिवाचकत्वमपि12 |
 आदिना कर्मत्व--करणत्वादि परिग्रहः |
 अपिनोक्तव्युत्पत्तेः समुच्चयः |
 सर्वेविभक्तीनामिति |
 विशेष्यवाचकपदोत्तरविभक्तीनामपीत्यर्थः |
 साधुत्वमात्रार्थकत्वस्यैवेति |
 एवकारेण सम्बन्धादिव्यावृत्तिः |
 12उचितत्वादिति12 |
 न च घटमित्यादौ द्वितीयादिविभक्तेः कर्मत्वादिवाचकत्वमावश्यकम्, अन्यथा घटीया कर्मतेति कर्मताविशेष्यकशाब्दबोधो न स्यादिति वाच्यम् |
 घटमानयेत्यादिविभक्त्यन्तपदद्वयसमभिव्याहारादेव शाब्दबोधः, विभक्त्यन्तैकपदस्थले मानसबोध एव प्रत्ययस्य शक्तिभ्रमेण वा बोध इत्यभिप्रायेण तदुक्तेरिति ध्येयम् |
 संसर्गतावादीस्वाभिप्रायं प्रकटयति |
 12नहीति12 |
 12तत्र12 |
 राज्ञः पुरुष इत्यत्र |
 12तथाविधेति12 |
 स्वत्वसम्बन्धेन राजवान्पुरुष इत्याकारकेत्यर्थः |
 12तत्स्थलीयेति12 |
 राज्ञः पुरुष एतत्स्थलीयेत्यर्थः |
 12तथाविधेति12 |
 स्वत्वसम्बन्धेन राजविशिष्टः पुरुष इत्याकारकेत्यर्थः |
 2तत्स्थलीयेति2 |
 राज्ञः पुरुष एतत्स्थलीयेत्यर्थः |
 तदभावादेव |
 तादृशाकाङ्क्षाऽभावादेव |
तत्र |
 राजापरुष इत्यादौ |
 तादृशेति |
 आकाङ्क्षाघटितेत्यर्थः |
 एवं च |
 राज्ञः पुरुष इत्यत्र भेदाऽन्वयबोधस्वीकारे च |
 तत्र |
 राजपुरुष इत्यत्र |
 राजपुरुष इत्यत्र राजपुरुषपदयोः समभिव्याहाररूपाऽऽकाङ्क्षाज्ञानस्यैव कारणत्वं न तु राजपदे षष्ठ्यन्तत्वनिवेश इत्याशयेन शंकते |
 नचेति |
 तत्र |
 राजपुरुष इत्यत्र |
  तत्स्थलीयेति |
 राज्ञपुरुष एतत्स्थलीयेत्यर्थः |
 तादृशेति |
स्वत्वसंसर्गकराजप्रकारकविशेष्यकेत्यर्थः |
 तत्स्थलीयशाब्दबोधे |
 राजपुरुष इति स्थलीयशाब्दबोधे |
 असमासस्थले |
 राजा पुरुष इत्यादौ |
 तादृशेति |
राजपदाऽव्यवहितोत्तरपुरुषपदत्वरूपेत्यर्थः |
 तादृशेति |
 भेदान्वयेत्यर्थः |
स्वत्वसंसर्गकराजप्रकारकपुरुषविशेष्यकेति यावत् |
 असिद्धेरिति |
 विरहादित्यर्थः |
 प्रकारतावादी राजपुरुष इत्यत्राऽऽकाङ्क्षानुपपत्तिमाशंकते |
 न चेति |
 आनुपूर्वीविशेषरूपस्येति |
 घटपदाऽव्यवहितोत्तराऽम्पदत्वरूपानुपूर्वीविशेषस्येत्यर्थः |
 आकाङ्क्षत्वादिति |
 घटः कर्मत्वमिति घटकर्मत्वोपस्थापकपदयोः समभिव्याहारे ज्ञातेपि कर्मत्वं घटीयमिति शाब्दानुदयादिति भावः |
 निष्प्रामाणिकमिति |
राजपदाऽव्यवहितोत्तर पुरुषपदत्वरूपानुपूर्वी विशेषस्याऽऽकाङ्क्षत्वं निष्प्रामाणिकमित्यर्थः |
 तथा च राजपुरुषपदसमभिव्याहाररूपाकाङ्क्षैव प्रयोजिका वाच्या, तस्याश्च राजपुरुषइत्यादाविव राजपुरुषइत्यादावपि सत्वाद् भेदान्वयबोधापत्तिरिति भावः |
आपत्तिंपरिहरति |
 भवन्मतेपीति |
 प्रकारतावादिमतेपीत्यर्थः |
 यादृशसामग्रीबलादिति|
राजपुरुषपदसमभिव्याहाररूपसामग्रीबलादित्यर्थः |
 तादृशसामग्रीबलादिति |
राजपुरुषपदसमभिव्याहाररूपसामग्रीबलादित्यर्थः |
 तादृशेति |
 राजसम्बन्धीत्यर्थः |
 तथाविधेति |
राजपदाऽव्यवहितोत्तरपुरुषपदत्वरूपेत्यर्थः |
 समासजन्यबोधे |
 राजपुरुषइतिवाक्यजन्यबोधे |
 अस्माभिः |
 संसर्गतावादिभिः |
 2तादृशानुपूर्वीविशेषेति2 |
 राजपदाऽव्यवहितोत्तरपुरुषपदत्वरूपानुपूर्वीविशेषेत्यर्थः |
 12कल्पनीयत्वादिति12 |
 तथा च प्रतिपादिकद्वयाऽव्यवधानरूपानुपूर्वीविशेषस्यापि आकाङ्क्षत्वान्न राजपुरुष इत्यत्र भेदान्वयबोधापत्तिरिति ध्येयम् |
 
		प्रकारतावादी राज पुरुष इत्यत्र भेदान्वयबोधस्वीकर्तुसंसर्गतावादिमते गौरवं प्रदर्शयति |
 नचेति |
 अस्मन्मते |
 प्रकारतावादिमते |
 भवन्मते |
 संसर्गतावादिमते |
 एवं च |
स्वारसिकलक्षणाग्रहेणाऽभेदान्वयबोधस्वीकारे च |
 भेदाऽन्वयबोधे |
 संसर्गतावादिमते इति शेषः |
 तादृशेति |
 राजपदाव्यवहितोत्तरपुरुषपदत्वरूपेत्यर्थः |
 संसर्गतावादी गौरवं निरस्यति |
 उक्ताऽभेदान्वयबोधे इति |
 राजसम्बन्धभिन्नः पुरुष इत्यन्वयबोधे इत्यर्थः |
तथाविधेति |
राजपदाव्यवहितोत्तरपुरुषपदत्वरूपेत्यर्थः |
 पर्यायशब्दान्तरघटितेति |
नृपपुरुषघटितनृपपदाव्यवहितोत्तरपुरुषपदत्वरूपेत्यर्थः |
 तथाविधेति |
 राजसम्बन्ध्यभिन्नः पुरुषइत्याकारकेत्यर्थः |
 12व्यभिचारवारणाय |
 परस्परजन्ये व्यभिचारवारणाय |
 1निवेशनीयतयेति1 |
 अयंभावः-राजपदाऽव्यवहितोत्तरपुरुषपदत्वरूपानुपूर्वीज्ञानाव्यवहितोत्तरत्वविशिष्टाऽभेदसंसर्गकराजसम्बन्धिप्रकारकपुरुषविशेष्यकशाब्दबोधं प्रति राजपुरुषइत्यानुपूर्वीज्ञानं कारणम् |
 एवं नृपपुरुषइत्यादावपि बोध्यम् |
 तत्र |
 कार्यतावच्छेदककोटौ |
 विषयनिवेशे |
अभेदसंसर्गकराजसम्बन्धि प्रकारकपुरुषविशेष्यकत्वनिवेशे |
 तादृशेति |
 राज पुरुषइतिज्ञानाऽव्यवहितोत्तरत्वरूपेत्यर्थः |
 कार्यतावच्छेदकस्यैवेति |
 एवकारेण विषयनिवेशव्यावृत्तिः |
 अनाधिक्यादिति |
 तथा च राज पुरुषइतिज्ञानाव्यवहितोत्तरत्वविशिष्टशाब्दबोधं प्रति राजपुरुषइत्याकाङ्क्षाज्ञानं कारणमिति कार्यकारणभावे पर्यवसिते तत्र राजपुरुष इति ज्ञानाऽव्यवहितोत्तरत्वस्य स्वत्वसंसर्गकराजप्रकारकेअभेदसंसर्गकराजसम्बन्धिप्रकारके च शाब्दबोधे सत्वान्न कारणताधिक्यमिति भावः |
(वि-1)
	(वि-2) तादृशरीतिश्च कार्यतावच्छेदकावच्छिन्ना यावत्योव्यक्तयस्तप्रत्येकाधिकरणायत्किञ्चिद्व्यक्तिनिष्ठाभावाप्रतियोगित्वं कारणत्वम् |
 तथा च राजपुरुष इत्याकाङ्क्षाविशिष्टं प्रति तादृशाकाङ्क्षाज्ञानम् कारणम् |
 वै स्वव्यवहितोत्तरत्व, स्वसामानाधिकरण्योभयसं |
 न च यत्र चैत्रस्याकाङ्क्षाज्ञानं ततो यज्ञदत्तोयाऽपेक्षाबुद्धितउत्पन्ने चैत्रमैत्रगते द्वित्वे व्यभिचारः, आकाङ्क्षाज्ञानविरहिणि मैत्रे द्वित्वसत्वादिति वाच्यम् |
 क्रियासंयोगकार्यकारणभावोक्तरीत्या व्यभिचारस्य वारणीयत्वात् |
 अथवोव्यक्तव्यभिचारवारणाय शाब्दत्वस्य कार्यतावच्छेदककोटौ आवश्यकत्वेपि विषयनिवेशे मानाभावात् |

	न चाऽऽकाङ्क्षाज्ञानाऽव्यवहितोत्तरशाब्दं प्रति आकाङ्क्षाज्ञानस्य न हेतुत्वम्, तथा सति अप्रामाण्यज्ञानास्कन्दिताऽकाङ्क्षाज्ञानादपि शाब्दबोधापत्तेः |
 किन्तु आकाङ्क्षाज्ञानाऽव्य वहितोत्तरशाब्दबोधं प्रति अप्रामाण्यज्ञानानास्कन्दिताऽकाङ्क्षाज्ञानस्य कारणत्वं वाच्यम्, यत्र 
राजपुरुषःनीलो घट इति समूहालंबनमाकाङ्क्षाज्ञानं ततो राजपुरुष इति ज्ञानं राजपदाव्यवहितोत्तरत्वाभाववति राजपदाव्यवहितोत्तरत्व प्रकारकमित्यप्रामाण्यज्ञानं ततो नीलो घटइतिवाक्यादपि शाब्दबोधानुपपत्तिः |
अभेदसंसर्गकनीलप्रकारकघटविशेष्यकशाब्दक्षणे तत्पूर्वं वा अप्रामाण्यज्ञानानास्कन्दिताऽऽकाङ्क्षाज्ञानविरहात् |
 राजसम्बन्ध्यभिन्नः पुरुष इति शाब्दप्रत्येवाप्रामाण्य ज्ञानास्कन्दितमाकाङ्क्षा ज्ञानस्यपेक्षिततया कार्यतावच्छेदककोटौ विषयनिवेश आवश्यकः |
 तथा च नीलो घट इत्याकाङ्क्षाज्ञानाव्यवहितोत्तरत्व विशिष्टाऽभेदसंसर्गक नीलप्रकारकघटविशेष्यक शाब्दबोधं प्रति अप्रामाण्यज्ञानास्कन्दित नीलो घट इत्याकाङ्क्षाज्ञानस्य कारणत्वान्नानुपपत्तिरिति वाच्यम् |
 कार्यतावच्छेदककोटौ विषयनिवेशेपि यत्र राजपुरुष नृपतिपुरुष इति समूहालंबनमाकाङ्क्षाज्ञानं ततः एकत्राऽप्रामाण्यज्ञानं ततः शाब्दानुपपत्तिवारणाय कार्यतावच्छेदककोटावपि अप्रामाण्यज्ञानानास्कन्दितत्वं निवेश्यम्, तथा चाऽप्रामाण्यज्ञानानास्कन्दिततत्तदाकाङ्क्षाज्ञानाव्यवहितोत्तरशाब्दबोधं प्रति अप्रामाण्यज्ञानानास्कन्दिततत्तदाकाङ्क्षाज्ञानस्य कारणत्वावश्यकतया विषयनिवेशे प्रयोजनाभावात् |
 नचाऽप्रामाण्यग्रहधर्मिकाप्रामाण्यग्रहसत्वे कार्यमुत्पद्यते पुनस्तद्धर्मिकाऽप्रामाण्यग्रहसत्वे नोत्पद्यते इत्यप्रामाण्यज्ञानव्यक्तीनां तत्तद्व्यक्तित्वेनाऽभावः कारणतावच्छेदककोटौ निवेशनीयः |
 राजसम्बन्ध्यभिन्नः पुरुष इत्येकविषयकशाब्दबोधानुकूलाकाङ्क्षाज्ञानद्वयस्थलीयैकतराऽप्रामाण्यज्ञानव्यक्तेरभावः कारणतावच्छेदककोटौ न निवेशनीयः, शाब्दबोधोत्पत्या व्यभिचाराभावात्, कार्यतावच्छेदककोटौ अप्रामाण्यज्ञानास्कन्दितत्वनिवेशोऽनावश्यकः |
 तथा च कार्यतावच्छेदककोटौ विषयो निवेश्य इति वाच्यम् |
 
यत्रादौ राजपुरुष इति आकाङ्क्षाज्ञानं तत अप्रामाण्यज्ञानास्कन्दितं नीलो घट इति आकाङ्क्षाज्ञानं ततो राजसम्बन्ध्यभिन्नः पुरुष इति बोधः तदनन्तरं नीलोऽभिन्नो घट इति
बोधापत्तिवारणाय कार्यतावच्छेदककोटौ तदप्रामाण्यज्ञानव्यक्तेरभावस्य निवेशोनीयतया द्वितीयक्षणे शाब्दबोधानुपपत्तिवारणाय कार्यतावच्छेदककोटावपि तन्निवेश आवश्यकः |
 तथाचाऽप्रामाण्यज्ञानानास्कन्दिततत्तदाकाङ्क्षाज्ञानाव्यवहितोत्तरशाब्दबोधं प्रति अप्रामाण्यज्ञानानास्कन्दिततत्तदाकाङ्क्षाज्ञानस्य कारणत्वे विषयनिवेशे व्यर्थं इति ध्येयम् |
 (वि-2)
	(वि-1)-एवं |
 राज्ञः पुरुष इत्यादौ स्वत्वसंसर्गकबोधस्वीकारे |
 कर्मत्वप्रकारत्वे गौरवमाह |
 कर्मत्वस्येत्यादिना |
निरूपकतासम्बन्धेनेत्यादिः |
 तत्र तत्र |
 कर्मत्वे कर्मत्वादौ च |
 शक्तिकल्पने |
 अस्य गौरवादित्यनेनाऽन्वयः |
 इदमुपलक्षणम् |
 वृत्तिज्ञानाधीनोपस्थितिकल्पने इत्यपि बोध्यम् |
 2तादृशवाक्यजन्येति2 |
 तण्डुलं पचतीतिवाक्यजन्येत्यर्थः |
 12कर्मत्वादिसंसर्गस्येति 12कर्मत्वादीनां संसर्गस्येत्यर्थः |
 निरूपकत्वत्वसंसर्गस्येति यावत् |
 |
 एवं प्रकृत्यर्थ प्रतियोगिकाऽऽधेयता संसर्गस्येत्यपि बोध्यम् |
 गौरवादिति |
 कर्मत्वस्य संसर्गत्वे तु तत्संसर्गो न भासते,अनवस्थाभयेन संसर्गसंसर्गभानानुपगमात् |
 तथाविधेति |
 कर्मतासम्बन्धेन तण्डुलविशिष्टः पाक इत्याकारकेत्यर्थः |
 तादृशसामग्र्या इति |
 द्वितीयान्ततण्डुलपदसमभिव्याहारघटितसामग्र्या इत्यर्थः |
 अन्वयबोधस्वीकार इति |
 कृतिसम्बन्धेन |
 पाकविशिष्टश्चैत्र इति बोधस्वीकार इत्यर्थः |
 अन्यथा |
 चैत्राद्यंशे कृतेः प्रकारत्वे |
 उक्तरीत्या |
 कृतौ आख्यातस्य शक्तिकल्पने धात्वर्थव्यापारस्य कृतावनुकूलत्वसंसर्गकल्पने कृतेश्चाऽश्रयतासंसर्गकल्पने इति भावः |
 तत्र |
 चैत्रः पचतीत्यत्र |
 तादृशेति |
 कृतिसम्बन्धेन पाकविशिष्टश्चैत्र इत्याकारकेत्यर्थः |
तथाविधेति |
 कृतिसम्बन्धेन पाकविशिष्टश्चैत्र इत्याकारकेत्यर्थः |
 उक्तरीत्यैवेति |
 शच्चिकरणविशिष्टाख्यातान्तधातुपदसमभिव्याहृतप्रथमान्तचैत्रपदसमभिव्याहाररूपाया आकाङ्क्षायाः प्रयोजकत्वकल्पनेनेत्यर्थः |
 एतावता संसर्गतावादिमतं परिष्कृतम् (1) |
(वि-1)
	(वि-2)(1)-अत्र जगदीशः--युज्यते चोत्तरःकल्प इति |
 कर्मत्वादेः संसर्गविषया भानं युज्यते इति तदर्थः |
 अत एव |
-
		दर्शते राजमातङ्गास्तस्यैवाऽमी तुरङ्गमाः |

		चैत्रो ग्रामगतस्तत्र मैत्रः किं कुरुतेऽधुना |
 |

इत्यादौ तस्य तत्रेति तत्पदाभ्यां राज-ग्रामयोः परामर्शः |
 राजपदस्य राजसम्बन्धिलक्षकत्वे ग्रामपदस्य ग्रामकर्मकलक्षकत्वे तत्पदेन राजग्रामयोः परामर्शो न स्यात् |
 तयोर्लक्ष्यार्थैकदेशत्वात् |
 तदादिशब्दानां पदवृत्तिज्ञानाधीनोपस्थितिविशेष्य परामर्शकत्वात् |
 अन्यथा--
		न हि प्रजावतीयं मे त्वं तस्मै देहि केवलम् |
 
		नीलोमणिर्गुणः सोऽत्र भ्रात्रादिर्बोध्यते तदा |
 |

नहीत्यस्यबोध्यते इत्यनेनाऽन्वयः |
 प्रजावती |
 भ्रातृजाया |
 मणिः मणिसम्बन्धी |
 सः |
 मणिः |
 तदा |
 तच्छब्देन |
 इत्यसंगतं स्यात् |
 अतो विभक्त्यर्थस्य संसर्गतामतमेवोचितमिति |
 
अत्रेदं विचारणीयम् |
 राज्ञः पुरुष इत्यत्र शक्तिभ्रमेण षष्ठीविभक्त्या स्वत्वोपस्थितौ स्वत्वप्रकारकबोध एव स्वीकर्तव्यस्तथा च संसर्गतावादिमते गौरवम् |
 एवं भिन्नविषयकप्रत्यक्षे द्विविधशाब्दसामग्र्याः प्रतिबन्धकत्वकल्पने चाऽति गौरवम् |
 विभक्त्यर्थस्य प्रकारतामते च स्वत्वादिसंसर्गकबोधस्याऽक्लृप्तत्वेन शाब्दसामग्र्या एकविधत्वात् |
 अथ विभक्त्या स्वत्वोपस्थितावपि स्वत्वसंसर्गकबोध एवाऽभ्युपेतव्यः, शक्त्यकल्पनस्वत्वप्रतियोगिकसंसर्गभानाऽभावप्रयुक्तलाघवसद्भावात् |
 तादात्म्यसंसर्गताविचारे विशेषणाविभक्त्या तादात्म्योपस्थितावपि तत्संसर्गकबोधं एव स्वीकृतोग्रन्थकृतेति संसर्गतावादिमतमेव ज्यायः |
 न च राज्ञः पुरुषइत्यादौ राज पुरुषइत्यादौ च राजस्वत्वेलक्षणायां राजस्वत्वप्रकारकबोधस्य संसर्गतावादिमते स्वीकरणीयतया द्विविधसामग्रीकल्पने गौरवादिति वाच्यम् |
 राज्ञः पुरुष इत्यत्र राजपदस्य राजस्वत्वे लक्षणायां राजस्वत्वसंबन्ध प्रकारकबोधस्य संसर्गतामतेऽनभ्युपगमेन सामग्रीद्वयस्य तुल्यत्वात् |
 न च राजस्वत्व संबन्धलक्षणायां संसर्गतामतेपि तत्प्रकारकबोधः स्वीकरणीय एवेतिसामग्रीत्रयकल्पनाद् गौरवामिति वाच्यम् |
स्वत्वादिशक्त्यकल्पना लाघवनिश्चयेन तादृशगौरवस्य दूषकत्वाऽसंभवात् |
 न च वक्ष्यमाणसामग्री प्रतिबन्धकताकल्पनागौरवं संसर्गतावादिमतप्रतिकूलमिति वाच्यम् |
 दर्शते राजमातंगा इत्यादि प्रामाणिकपद्यस्य प्रकारतापक्षे दुरुपपादतया गौरवस्याऽकिञ्चित्करत्वादिति ध्येयम् |
(वि-2)
(वि-1) उक्तपद्यानां प्रामाणिकत्वस्य सविषादतया अकिञ्चित्करत्वम्, समासस्थले तत्पदस्य लक्ष्यार्थघटकविभक्त्यर्थ विशेषणीभूतार्थ परामर्शकत्वं वेतिव्युत्पत्त्यन्तरं मनसि निधाय प्रकारतापक्षं परिष्करोति |
 मैवमिति |
स्वत्वादिवाचकत्वमावश्यकमिति12 |
 अत्रायं संशयः |
 स्वत्वत्वेन वाच्यतां संबन्धत्वेन वा |
 आद्ये स्वत्वत्वादिना विशेषरूपेण वाच्यत्वे संबन्धानामनन्ततयाऽनन्तशक्तिकल्पनापत्तिः |
 अतः संबन्धत्वेनैव वाच्यतोचिता |
 क्वचित्स्वत्वत्वादिना भानन्तु इतरबाधबलात् |
 अत एवाग्रे राजस्वत्वाभावरूपबाधप्रदर्शनम् |
 तन्न युक्तम् |
विशिष्टबुद्धिनियामकत्वरूप संबन्धत्वानुपस्थितिदशायामपि राज्ञः पुरुष इत्यादिवाक्याच्छाब्दबोधदर्शनात् |
 राजस्वत्वाभाववानिति बाधनिश्चयेपि राज्ञः पुरुष इति वाक्याच्छाब्दबोधप्रसङ्गाच्च |
 विशेषाभाववत्तानिश्चयस्य सामान्यवत्ताबुद्ध्यप्रतिबन्धकत्वात् |
एवं च स्वत्वत्वादिनैव शक्तिरुचिता |
 पूर्वग्रन्थे गजसंबन्धत्वेन स्वत्वकीर्तनं तु ग्रन्थकारशैली एव |
 अत एवाग्रे ग्रामवृत्तिसंयोगादीनां ग्रामवृत्तिकर्मतात्वेन कीर्तनम् |
 
	 12अन्यथा12 |
 स्वत्वादेः संसर्गत्वे |
 पुरुषे इति |
 विशेष्यकत्वं सप्तम्यर्थः |
 राजस्वत्वाभाववान्पुरुष इति बोधानुपपत्तेरित्यर्थः |
 ननु स्वत्वसम्बन्धावच्छिन्न प्रतियोगिताक राजाभाववान्पुरुष इत्येव बोधोऽस्तु इत्यत आह |
 नहीति |
 अस्य संभवतीत्यनेनाऽन्वयः |
 तत्र |
 राज्ञः पुरुष इत्यत्र |
 एवकारव्यवच्छेद्यमाह |
 नत्विति |
 प्रतियोगितानवच्छेदकत्वेनेति12 |
 येन सम्बन्धेन प्रतियोगिनोवृतित्वं प्रत्यक्षसिद्ध स एव प्रतियोगितावच्छेदकसम्बन्धः |
 कुण्डलादिस्वामिन्यपि कुण्डलाऽसंयुक्ते कुण्डली 
देवदत्त इति प्रत्यक्षानुदयात् वृत्यनियामकस्य न प्रतियोगितावच्छेदक सम्बन्धत्वमिति भावः |
 स्वरूप-संयोग-समवाय-कालिक-दौशिकाः वृत्तिनियामकसम्बन्धाः |
 अत एव |
 वृत्यनियामकसम्बन्धस्य प्रतियोगितानवच्छेदकत्वादेव |
 तस्य |
 वामित्वस्य |
 12अन्वयसंभवेपीति12 |
 निरूपकतासम्बन्धेन राजनिष्ठस्वामिताविशिष्ठः पुरुष इत्यन्वयसंभवेपीत्यर्थः |
 तादृशसम्बन्धस्य |
 निरूपकतासम्बन्धस्य |
 वृत्यनियामकतादात्म्यसम्बन्धस्यान्योन्याभावप्रतियोगितावच्छेदकत्वादाह |
 संसर्गाभावेति |
 12तत्सम्बन्धावच्छिन्नाभावस्य12 |
 निरूपकतासम्बन्धावच्छिन्नप्रतियोगिताकाभावस्य |
 12नव्याप्रत्ययानाऽसंभवादिति12 |
 तथा च पुरुषो न राज्ञ इत्यादौ निरूपकतासम्बन्धावच्छिन्न प्रतियोगिताकराज स्वामित्वाभाववान्पुरुष इति बोधासंभवादित्यर्थः |
 आश्रयतासम्बन्धेति |
 आश्रयताप्रतीतिनियामकस्वरूपसमवायसम्बन्धेत्यर्थः |
 आश्रयतात्वेन संसर्गत्वे यथाश्रुतमेव सम्यक् |
 न चाऽश्रयतात्वेन संसर्गत्वे मानाभाव इति वाच्यम् |
 वह्निमानयमितिनिश्चयेपि समवायेन संयोगेन वा
वह्निरिति संशयदर्शनादाश्रयतायाः संसर्गत्वमावश्यकमिति केचित् |
 एतादृशसमभिव्याहारस्थले |
 पुरुषोन राज्ञ इति नञ्समभिव्याहारस्थले |
 प्रयोगापत्तिरिति |
निरूपकतासम्बन्धेन स्वामित्वस्य धने सत्वेनाऽऽश्रयता सम्बन्धावच्छिन्न प्रतियोगिताक चैत्रवृत्तिस्वामित्वाभाव सत्वादिति भावः |
 इदमुपलक्षणम् |
 आश्रयतासम्बन्धेन स्वामित्वस्य पुरुषेऽसत्वेन राजपुरुषेपि पुरुषो न राज्ञ इति प्रयोगापत्तिर्बोध्या |
 12संसर्गमर्यादया भानमुचितमिति12 |
 नञ्समभिव्याहारस्थले षष्ठीविभक्तेरुभयमतेपि स्वत्वोपस्थापकतया स्वत्वोपस्थापितौ षष्ठीविभक्तेरवश्यक्लृप्तनियतपूर्ववृत्तितया स्वत्वस्य संसर्गत्वेन भानं नोचितम् |
 किंच राजसम्बन्धितया पुरुषं बुबोधयिषुः राज्ञः पुरुष इतिवाक्यं प्रयुङ्क्ते न तु राज्ञपुरुष इति वाक्यम् |
 परन्तु लाघवात्स्वत्वादेः संसर्गतया भाने षष्ठीविभक्तेः स्वत्वोपस्थापकत्वस्याऽनावश्यकतया पदसाधुत्वमात्रार्थकत्वात्,साधुत्वस्य च प्रथमया निर्वाहकसंभवात् |
 वस्तुत एवं लाघवादरे राजपुरुष इत्यादौ पुरुषपदोत्तरैकवचनार्थैकत्वसंसर्गकोटौ राजपदार्थघटकीकृत्य स्वसमानाधिकरणराजस्वत्व सम्बन्धेनैकत्वप्रकारक पुरुषविशेष्यकबोधस्वीकारे कुसृष्टिकल्पना स्यादिति ध्येयम् |
 तस्य |
 षष्ठ्याद्यर्थस्य |
 नञ्समभिव्याहारस्यैवेति एवकारेण तदसमभिव्याहारस्य व्यवच्छेदः |
 तत्प्रकारकेति |
 स्वत्वप्रकारकेत्यर्थः |
 सामग्रीविरहादिति |
नञ्समभिव्याहाररूपसामग्रीविरहादित्यर्थः |
 तत्प्रकारकबोधस्य |
 स्वत्वप्रकारकबोधस्य |
 तदसमभिव्याहारस्थले |
 नञोऽसमभिव्याहारस्थले |
 एवं सति |
 नञोसमभिव्याहारस्थले स्वत्वसंसर्गकबोधस्वीकारे सति |
 मानाभावादिति |

ननु स्वत्वाभावप्रकारक बोधानुत्पाद एव 
लाघवज्ञानसहकृतस्वत्व संसर्गकनिश्चयस्य प्रतिबन्धकत्वे मानमिति चेन्न |
 राजस्वत्वाभाववान्पुरुष इति बोधं प्रति अनुमित्यादिसाधारणस्वरूपसम्बन्धावच्छिन्नस्वत्वप्रकारताशालिनिश्चयत्वेन प्रतिबन्धकत्वस्य क्लृप्ततया तदन्यप्रतिबन्धकत्वकल्पने गोरवात् |
 उक्तबोधानुत्पादस्य स्वत्वप्रकारकबोधे एव प्रतिबन्धकताकल्पकत्वात् स्वत्वसंसर्गकबोधस्य प्रतिबन्धकत्वे मानाभावादिति भावः |
वृत्यनियामक 
सम्बन्धस्याऽभाव प्रतियोगितावच्छेदकत्वपक्षेपि स्वत्वादेः प्रकारतां व्यवस्थापयति |
वृत्यनियामक 
सम्बन्धस्याऽभाव प्रतियोगिता वच्छेदकत्वेपीति |
अयंभावः |
पारिमाण्डल्यान्न घट इत्यादौ जन्यत्वसम्बन्धावच्छिन्न प्रतियोगिताकपारिमाण्डल्या भाववान्घट इत्येव बोधः स्वीक्रियते न तु पारिमाण्डल्यनिरूपित जन्यत्वभाववान्घट इत्याकारकोपि |
पारिमाण्डल्यनिरूपित जन्यत्वप्रसिद्धेः |
 इत्थं च जन्यत्वस्येव सम्बन्धान्तरस्यापि प्रतियोगितावच्छेदकत्वं स्वीकार्यम् |
 वक्ष्यति च वृत्त्यनियामकसम्बन्धस्य प्रतियोगितावच्छेदकत्वे को दोष इति |
पारिमाण्डल्यन्न घट इत्यादौ पारिमाण्डल्यपदस्य पारिमाण्डल्यनिरूपितत्वे लक्षणा, तथा च पारिमाण्डल्यनिरूपितत्त्वा भाववज्जन्यतावान्घट इति बोधः |
 तेन वृत्त्यनियामकसम्बन्धस्य प्रतियोगितानवच्छेदकत्वेपि न क्षतिः |
 न च पारिमाण्डल्यान्न गमनमिति प्रतीतेः प्रमात्वानुपपत्तिः, जन्यताया गगनेऽभावादिति वाच्यम् |
 नञर्थाभावस्य द्विधा भानात् |
पारिमाण्डल्यनिरूपितत्वा भाववज्जन्यत्वाभाववद् गगनमिति बोधः |
 स्पष्टञ्चैतदन्ध आकाशं नपश्यतीत्यग्रे इति विभावनीयम् |
 
अन्यथा |
 सत्वादेः संसर्गत्वे |
 तादृशसमभिव्याहारेति |
 राज्ञः पुरुष इति समभिव्याहारेत्यर्थः |
 शाब्दसामग्रीकाले |
 स्वत्वसम्बन्धेन राजवान्पुरुष इति शाब्दसामग्रीकाले |
 तत्र |
 प्रत्यक्षे तादृशसामग्र्याः |
 स्वत्वसम्बन्धेन राजवान्पुरुष इति शाब्दसामग्र्याः |
 ननु तादृशगौरवं प्रकारतावादिनां समानमतआह |
 अस्मन्मते इति |
 प्रकारतावादिमते इत्यर्थः |
 तादृशसमभिव्याहारेति |
 राज्ञः पुरुष इति समभिव्याहारेत्यर्थः |
 बाधाभाव धटिततयेति |
 बाधाभावो योग्यता तद् ज्ञानधटिततयेत्यर्थः |
 तत्सत्त्वे |
 बाधाभावरूपयोग्यताज्ञानधटितसामग्रीसत्वे |
 कारणाविरहादेवेति |
 धर्मितावच्छेदकप्रकारकनिश्चयरूपप्रत्यक्षकारणाविरहादेवेत्यर्थः |
 तथाविधेति |
 राजस्वत्वाभावरूपेत्यर्थः |
 प्रत्यक्षोत्पत्यसंभवेनेति |
 राजस्वत्वाभाववान् पुरुषः सुन्दर इति प्रत्यक्षानुत्पादादित्यर्थः |
 तादृशसामग्र्या इति|
 राजनिरूपितस्वत्ववान्पुरुष इति शाब्दसामग्र्या इत्यर्थः |
 तत्र |
 प्रत्यक्षे |
 अकल्पनादिति |
कारणाऽभावप्रयुक्त 
एवोक्त प्रत्यक्षानुत्पाद इति उक्तप्रत्यक्षं प्रति  प्रतिबन्धकत्वस्याऽकल्पनादित्यर्थः |
 तथा च एकदा विरुद्धसामग्रीद्वयसमावेशाऽसंभवान्न प्रतिबन्धकताकल्पनावसर इति भावः |
 संसर्गतावादिमते उक्तप्रत्यक्षस्य भिन्नविषयकत्वेन प्रतिबन्धकताधिक्याद् गोरवं बोध्यम् |

	 भिन्नविषयकप्रत्यक्षे शाब्दसामग्र्याः प्रतिबन्धकत्वं चेत्थम् |
 यत्र प्रत्यक्षसामग्री शाब्दसामग्री वर्तते तत्र समूहालंबनम् एक ज्ञानं "प्रत्यक्षशाब्दात्मकं"नाभ्युपगन्तुं शक्यम्, प्रत्यक्षत्वशाब्दत्वयोः साङ्कर्यप्रसंगात् |
 नापि ज्ञानद्वयमेकदा संभवति यौगपद्यानभ्युपगमात् |
 अत एकतरसामग्र्याः प्रतिबन्धकत्वं स्वीकृत्यैकतरज्ञानमेव स्वीकार्यम् |
 तत्र प्रत्यक्षसामग्र्याः प्रतिबन्धकत्वे शाब्दमात्रमुच्छिद्येत, योग्यताज्ञानादेर्मानस प्रत्यक्षसामग्रीसत्वादतः शाब्दसामग्र्याः भिन्नविषयकप्रत्यक्षे समानविषयकानुमितौ च प्रतिबन्धकत्वमिति ध्येयम् |
 
	अथ राज्ञः पुरुष इति वाक्यजन्यशाब्दसामग्री भिन्नविषयकप्रत्यक्षे प्रतिबन्धका |
 तत्र भिन्नविषयकप्रत्यक्षत्वस्याननुगततया लाघवाद् राजत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यत्वावच्छिन्नप्रतियोगिताकभेदप्रतियोगितानवच्छेदकविषयताशालिप्रत्यक्षत्वं प्रतिबध्यतावच्छेदकम्, तथा च संसर्गतामतेपि न प्रतिबन्धकताधिक्यम् |
 तथा हि |
 तादृशभेदप्रतियोगितानवच्छेदकविषयताकत्वस्य घटपटादिविषयताशालिप्रत्यक्षत्वे इव राजस्वत्वाभाववान्पुरुषः सुन्दर इति प्रत्यक्षेपि सत्वात्तस्यापि उक्तप्रतिबध्यतावच्छेदकाक्रान्तत्वादित्याशंकां निराकुरुते |
 अन्यादृशप्रत्यक्षस्थलीयप्रतिबन्धकतया चेति |
 घटपटादिप्रत्यक्षस्थलीयप्रतिबन्धकतया चेत्यर्थः |
 त्वन्मते |
 संसर्गतावादिमते |
 अनिर्वाहे हेतुमाह |
 अन्यत्रेति |
 घटप्रत्यक्षे इत्यर्थः |
 अन्यविधप्रत्यक्षेच्छानाम् |
घटप्रत्यक्षं मे जायतामितीच्छानाम् |
 अन्यादृशविषयताया एवेति |
 घटादिप्रत्यक्षविषयताया एवेत्यर्थः |
 एवकारेण राजत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यत्वावच्छिन्नप्रतियोगिताकभेदप्रतियोगितानवच्छेदकविषयताया व्यावृत्तिः |
 तथा च घटप्रत्यक्षं प्रति घटप्रत्यक्षेच्छाविरहविशिष्टशाब्दसामग्रीप्रतिबन्धकेति विशेषरूपेणैव प्रतिबध्यप्रतिबन्धकभावो वाच्यः |
 यदि तु तादृशभेदप्रतियोगितानवच्छेदकविषयतारूपानुगतविषयताकप्रत्यक्षं प्रति घटप्रत्यक्षेच्छा विरहविशिष्टशाब्दसामग्री प्रतिबन्धकेत्युच्यते तदाऽनुपपत्तिमाह |
 12तादृशेच्छायामसत्यामिति12 |
 घटप्रत्यक्षं जायतामितीच्छायामसत्यामित्यर्थः |
 12उपदर्शितविशिष्टवैशिष्ट्यबोधोपपत्तये इति12 |
 तथा चोक्तानुगतरूपेण प्रतिबध्यत्वे यत्र राज्ञः पुरुष इति शाब्दसामग्री राजस्वत्वाभाववान्पुरुषः सुन्दर इति प्रत्यक्षेच्छा तादृशप्रत्यक्षसामग्री च तत्र तादृशप्रत्यक्षत्वस्यापि तादृशभेदप्रतियोगितानवच्छेदकविषयताकत्वरूपप्रतिबध्यतावच्छेदकाक्रान्ततया 
तादृशप्रत्यक्षानुपपत्तिः,घटप्रत्यक्षेच्छाविरहविशिष्टशाब्दसामग्र्याः सत्वात् |
 अतो घटप्रत्यक्षं प्रत्येव घटप्रत्यक्षेच्छाविरहविशिष्टशाब्दसामग्री प्रतिबन्धका वाच्या |
तथाचोक्त प्रत्यक्षनुपपत्तिविरहेपि प्रतिबन्धकताधिक्यमिति भावः |

अयंभावः--राज्ञः पुरुष इति शाब्दसामग्रीसत्वे घटप्रत्यक्षं जायतामितीच्छासत्वे घटप्रत्यक्षसामग्रीसत्वे च घटप्रत्यक्षं जायते न तु शाब्दबोधः,अतः प्रत्यक्षोपपत्तये "तादृशभेदप्रतियोगितानवच्छेदकविषयताकत्वरूपवद्" भिन्नविषयकप्रत्यक्षं प्रति घटप्रत्यक्षेच्छाविरहविशिष्टराज्ञः पुरुष इति शाब्दसामग्र्याः प्रतिबन्धकत्वे घटप्रत्यक्षेच्छासत्वे पटप्रत्यक्षेच्छाविरहेपि पटप्रत्यक्षसामग्री सत्वे राज्ञः पुरुष इति शाब्दसामग्रीसत्वे पटप्रत्यक्षापत्तिः,घटप्रत्यक्षेच्छाविरहविशिष्ट राज्ञः पुरुष इति शाब्दसामग्रीरूपप्रतिबन्धकविरहात् |
 एवं राजस्वत्त्वा भाववान्पुरुषः सुन्दर इति प्रत्यक्षसामग्रीसत्वे घटप्रत्यक्षेच्छासत्वे राज्ञः पुरुष इति शाब्दसामग्रीसत्वे राजस्वत्त्वाभाववान्पुरुषः सुन्दर इति प्रत्यक्षापत्तिः |
 घटप्रत्यक्षेच्छाविरहविशिष्टशाब्दसामग्र्या अभावात् |
 
	न च भिन्नविषयकप्रत्यक्षं प्रति राजस्वत्वाभाववान्पुरुषः सुन्दर इति प्रत्यक्षेच्छाविरहविशिष्टराज्ञः पुरुष इति शाब्दसामग्री प्रतिबन्धिका वाच्या |
 उक्तस्थलद्वये राजस्वत्त्वाभाववान्पुरुषः सुन्दर इति प्रत्यक्षेच्छाविरहविशिष्ट राज्ञः पुरुष इति शाब्दसामग्र्याः प्रतिबन्धकसद्भावान्नापत्तिरिति वाच्यम् |
 तथा सति उक्त प्रत्यक्षेच्छाया सत्यां राज्ञः पुरुष इति शाब्दसामग्रीसत्वे घटप्रत्यक्षसामग्रीसत्वे च घटप्रत्यक्षेच्छाविरहेपि घटप्रत्यक्षापत्तिः राजस्वत्वाभाववान्पुरुषः सुन्दर इति प्रत्यक्षेच्छाविरहविशिष्टराज्ञः पुरुष इति शाब्दसामग्रीविरहात् |
 अतो घटप्रत्यक्षं प्रति घटप्रत्यक्षेच्छाविरहविशिष्टराज्ञः पुरुष इति शाब्दसामग्रीप्रतिबन्धका |
 राजस्वत्वाभाववान्पुरुषः सुन्दर इति प्रत्यक्षं प्रति
राजस्वत्वाभाववान्पुरुषः सुन्दर इति प्रत्यक्षेच्छा विरहविशिष्टराज्ञः पुरुष इति शाब्दप्रतिबन्धकेति 
रीत्याऽननुगत एव प्रतिबध्यप्रतिबन्धकभावो वाच्यः |
 तथा च संसर्गतावादिमते प्रतिबन्धकताधिक्यं सुदृढम्(1)(वि-1)
 	(वि-2)(1)-अथात्र यद्यदिच्छासत्वे राज्ञः पुरुष इति शाब्दसामग्रीसत्वे राजत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यत्वावच्छिन्नप्रतियोगिताकभेदप्रतियोगितानवच्छेदकविषयताशालिप्रत्यक्षमुत्पद्यते तादृशप्रत्यक्षं प्रति तादृशेच्छानिष्ठतत्तद्व्यक्तित्त्वावच्छिन्नाभावकूटविशिष्टराज्ञः पुरुष इति शाब्दसामग्री प्रतिबन्धिका वाच्या |
 तथा च राजस्वत्वाभाववान्पुरुषः सुन्दरः इति प्रत्यक्षेच्छा सत्वे तादृशप्रत्यक्षसामग्रीसत्वे च न तादृशप्रत्यक्षानुपपत्तिः, तादृशेच्छाविरहविशिष्टशाब्दसामग्रीरूपप्रतिबन्धकाभावात् |
 तथा च संसर्गतामतेपि न प्रतिबन्धकताधिक्यमिति चेन्न |
 राज्ञः पुरुष इति शाब्दसामग्रीसत्वेघटस्य पटस्य च राज्ञः पुरुष इति प्रत्यक्षसामग्रीसत्वे घटप्रत्यक्षेच्छायां घटप्रत्यक्षमिव पटप्रत्यक्षापत्तिः |
 घटप्रत्यक्षानुरोधेन तदिच्छाव्यक्तेरुत्तेजकत्वात्। तदिच्छाव्यक्तेरुतेजकत्वात् |
 तदिच्छाविरहकूटविशिष्टशाब्दसामग्रीरूपप्रतिबन्धकाभावात् |
 उत्तेजकत्वं च प्रतिबन्धकतावच्छेदकीभूताभावप्रतियोगित्वम् |
 अनुगतरूपेण प्रतिबध्यत्वाऽस्वीकारे तु पटप्रत्यक्षं प्रति पटप्रत्यक्षेच्छाविरहविशिष्टया एव राज्ञः पुरुष इति शाब्दसामग्र्याः प्रतिबन्धकत्वान्नापत्तिः |
 
	एतेन तादृशभेदप्रतियोगितानवच्छेदकविषयताशालिप्रत्यक्षं प्रति इच्छासामान्याभावविशिष्टाशाब्दसामग्री प्रतिबन्धिका |
 इच्छाभावश्च स्वविषयताधर्मावच्छिन्नप्रत्यक्षसामग्रीविशिष्टत्व--स्वविषयतावच्छेदकावच्छिन्नशाब्दसामग्रीविशिष्टत्व--सम्बन्धावच्छिन्नप्रतियोगिताकस्वाभाववत्व--स्वसमानाधिकरण्यैतत्रितयसम्बन्धावच्छिन्नप्रतियोगिताकः |
 स्वचतुष्ट्यम् इच्छापरम् |
 
	घटप्रत्यक्षेच्छा सत्वे घटप्रत्यक्षसामग्रसत्वे राज्ञः पुरुष इति शाब्दसामग्रीसत्वे न पटप्रत्यक्षापत्तिः |
 तत्र राज्ञः पुरुष इति शाब्दसामग्र्याः प्रतिबन्धकत्वात् |
 तादृशसामग्र्यामिच्छाभावोपि--प्रथमसम्बन्धविरहात् |
 तथा हि स्वपदग्राह्यघटप्रत्यक्षेच्छाविषयतावच्छेदकीभूतघटप्रत्यक्षावच्छिन्नसामग्रीविरहात् |
 अत एव प्रथमसम्बन्धनिवेशः इति निरस्तम् |
 स्वत्वघटितत्वेनाननुगतरूपेणप्रतिबध्यप्रतिबन्धकभावात् |
 अथेच्छावदन्यप्रत्यक्षं प्रति राज्ञः पुरुष इति शाब्दसामग्र्याः प्रतिबन्धकत्वं वाच्यम् |
 इच्छावत्ता च प्रयोज्यत्वसम्बन्धनेति चेत् |
 तादृशप्रत्यक्षत्वस्य शाब्दसामग्र्याभावकार्यतावच्छेदकत्वमपि स्वीकरणीयम् |
 एवं च प्रयोज्यत्वस्य कार्यतावच्छेदक घटकत्वमात्माश्रयादिदोष दूषितम् |

ननु इच्छावदन्यत्वमेव प्रतिबध्यतावच्छेदकं वाच्यम्, इच्छावत्ता च स्वसामानाधिकरण्य--स्वविषयत्वोभयसं |
 तथा च नोक्तदोष इति चेन्न |
 प्रत्यक्षत्वेन शाब्दावगाहीच्छायां प्रत्यक्षानुत्पादप्रसंगात् |
 
स्वविषयतावच्छेदकतावच्छेदकतापर्याप्त्यिधिकरणधर्मवत्वस्य संसर्गत्वे घटप्रत्यक्षेच्छा सत्वे राज्ञः पुरुष इति शाब्दसामग्रीसत्वे घटपटयोः समूहालंबन प्रत्यक्षापत्तिः |
 न चाऽत्र कल्पे तत्तद्विषयक प्रत्यक्षं प्रति तत्तद्विषयकप्रत्यक्षेच्छायाः कारणत्वे पटप्रत्यक्षेच्छाविरहान्नोक्तसमूहालंबनापत्तिरिति वाच्यम् |
 ज्ञानं जायतामितीच्छायामपि शाब्दसामग्र्यां प्रत्यक्षोत्पत्तौ तदापत्तेर्वारयितुमशक्यत्वात् |
 अव्यवहितोत्तरत्त्ववत्फलानिर्णयस्यापि कार्यतावच्छेदककोटौ निवेशास्वीकाराच्च |

	अप्रामाण्यग्रहविशिष्टज्ञानक्षणेऽप्रामाण्यग्रहाभावशिष्टज्ञानत्वावच्छिन्नाधिकरणविरहेण तादृशज्ञानत्वावच्छिन्नाभावत्वस्य सत्वेपि प्रतिबन्धकत्वेन तादृशज्ञानाधिकरणत्वस्याऽविलक्षणत्वेन तदवच्छिन्नाभावस्य सत्वाऽसंभवात्तद्घटितशाब्दसामग्र्यास्तदानीमसत्वात् |
 प्रतिबन्धकत्वस्याऽव्याप्यवृत्तित्वाभावेऽप्रामाण्यग्रहकालेपि बाधज्ञाने प्रतिबन्धकत्वसत्त्वापत्त्या तदुत्तरक्षणे कार्यप्रतिरोधापत्त्या तस्याऽव्याप्यवृत्तित्वमवश्यं वाच्यम्, तथाचाऽव्याप्यवृत्तित्वमवच्छिन्नाभावस्तादृशधर्माभावकाले संभवत्येवेति नोक्तदोषः |
 यदि च कारणीभूताभावप्रतियोगित्वमेव प्रतिबन्धकत्वप्रतियोगित्वं च व्याप्यवृत्ति, कार्यानुत्पादे प्रतिबन्धकतावच्छेदकावच्छिन्नसत्वमेव प्रयोजकं कार्योत्पादे च प्रतिबन्धकतावच्छेदकावच्छिन्नभावस्यैव सत्वमित्युक्तदोषस्य विरहादित्युच्यते तदापि निरक्तप्रतिबन्धकतावच्छेदकावच्छिन्नभावत्वेनाभावानां प्रवेशे न दोषः |
(वि-2)
	(वि-1) संसर्गतावादी प्रतिबन्धताधिक्यमाशंकते |
 नचेति |
 तथाविधसामग्र्याः |
 राज्ञः पुरुष इति शाब्दसामग्र्याः |
 प्रतिबन्धकत्वाधिक्येनेति |
 प्रकारतावादिमते तादृशप्रत्यक्षस्य भिन्नविषयकत्वादिति भावः |
 तत्संसर्गतामते |
 स्वत्वस्यसंसर्गतामते |
 तादृशसामग्र्याः |
 स्वत्वसंसर्गकराजप्रकारकपुरुषविशेष्यकशाब्दसामग्र्याः |
 निश्चयाभावघटिततयेति |
 बाधनिश्चयाभावघटिततयेत्यर्थः |
 तत्स्वत्वे |
 स्वत्वसंसर्गकशाब्दसामग्रीसत्वे इत्यर्थः |
 कारणविरहादेवेति |
 विशेष्यतावच्छेदकप्रकारकनिश्चयरूपकारणभावादेवेत्यर्थः |
 तथाविधप्रत्यक्षेति |
 स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववान्पुरुषःसुन्दर इति प्रत्यक्षेत्यर्थः |
 वारणसंभवादिति |
 तथा च संसर्गतामते न प्रतिबन्धकताधिक्यमिति भावः |
 
	प्रकारतावादी आशङ्का निराकरोति |
 मन्मते |
 इति प्रकारतावादिमते इत्यर्थः |
 तादृशप्रत्यक्षं प्रति स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववान्पुरुषः सुन्दर इतिप्रत्यक्षं प्रति |
 तथाविधसामग्र्याः |
 राज्ञः पुरुष इति शाब्दसामग्र्याः |
 स्वत्वादिवैशिष्ट्यबोधे |
 निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववत्स्वत्ववानिति बोधे |
 तथाविधसामग्र्याः |
 राज्ञः पुरुष इति शाब्दसामग्र्याः |
 तदंशे |
 संसर्गतावादिनः 
स्वत्वादिवैशिष्ट्यबोधे प्रतिबन्धकत्वकल्पने |
 साम्यादिति |
 यथा प्रकारतावादिमते स्वत्वसम्बन्धेनराजाभाववान्पुरुषः सुन्दर इति प्रत्यक्षे राज्ञः पुरुष इति शाब्दसामग्र्याः प्रतिबन्धकत्वम् |
 तथा संसर्गतावादिमते निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववत्स्वत्ववानिति प्रत्यक्षे राज्ञः पुरुष इति शाब्दसामग्र्याः प्रतिबन्धकत्वमित्युभयोः साम्यादिति भावः |
 अत्र राजस्वत्वाभाववान्पुरुषः सुन्दरः इति प्रत्यक्षं प्रतिबन्धकत्वाधिक्यं संसर्गतावादिमते |
 तदेवाह। तथाचेति |
 साम्येचेत्यर्थः |

	संसर्गतावादी पुनः आक्षापत्ति |
 न चेति |
 तादृशसामग्रीप्रतिबन्धकतायां राज्ञः पुरुष इति शाब्दसामग्रीनिष्ठप्रतिबन्धकतायां |
 स्वत्वाद्यापस्थितीति |
 आदिना निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववत्स्वत्वरूपबाधाभावपरिग्रहः |
 बाधाधभावेति |
 आदिना राजस्वत्वभावव्याप्य स्वत्वसम्बन्धावच्छिन्न प्रतियोगिताक राजाभाववान्पुरुषः सुन्दर इत्यादि निश्चयाभावपरिग्रहः |
 स्वमते लाघवं दर्शयति |
 अस्मन्मते इति |
 संसर्गतावादिमते इत्यर्थः |
 तादृशोपस्थितीति |
 विभक्तिजन्यस्वत्वोपस्थितीत्यर्थः |
 तथाविधेति |
 राजस्वत्वाभाववान्पुरुष इत्याकारकेत्यर्थः |
 तथाविधवाक्यजन्येति |
 राज्ञः पुरुष इति वाक्यजन्येत्यर्थः |
 सामग्रीप्रतिबन्धकतायामिति |
 सामग्रीनिष्ठप्रतिबन्धकतायामित्यर्थः |
 तेषां |
 तादृशोपस्थिति-- तथाविधबाधभावादीनां |
 अनिवेशादिति |
 कारणकूटस्यैव सामग्रीत्वादिति भावः |
 
	प्रकारतावादी आक्षेपं समाधत्ते |
 भवन्मतेपीति |
 संसर्गतावादिमतेपीति |
 तादृशवाक्यजन्येति |
 तादृशनिश्चयाभावस्य |
 स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभावव्याप्य राजस्वत्वाभाववान्पुरुष इति निश्चयाभावस्य |
 तथाविधसामग्रीप्रतिबन्धकतायां |
 राज्ञः पुरुष इति शाब्दसामग्रीनिष्ठप्रतिबन्धकतायाम् |
 गौरवमिति(1) |
(वि-1)
(वि-2)(1)-अथ प्रत्यक्षत्ववान् राजाभाववान्प्रमेयत्ववान्पुरुषः इत्यादिनिश्चयाभावाभावानामवश्य निवेश्यनीयतया तेषामनुगतरूपेणैव प्रवेशः कार्यः, एवं च राजाभावव्याप्य राजस्वत्वाभाववान्पुरुष इति निश्चयाभावस्य पृथग् निवेशे प्रयोजनाभावः |
 तस्यापि राजस्वत्वाभाववान् राजाभाववान् राजस्वत्वाभाववान्पुरुष इति निश्चयाभावरूपत्वात् |
 निश्चयविशिष्टनिश्चयाभावः सामग्रीप्रतिबन्धकतायां निवेशनीयः |
 वै स्वसामानाधिकरण्य, स्वीयराजाभावत्वावच्छिन्नप्रकारतावृत्तिविशेष्यतावच्छेदकताविशिष्टप्रकारतानिरूपितपुरुषत्वावच्छिन्नाविशेष्यताकत्वोभयसं |
विशेष्यतायां 
प्रकारतावृत्तित्वं च 
स्वावच्छेदकधर्मव्यापक 
राजाभावप्रतियोगिकत्वकिं 
विशिष्ट स्वरूपत्वावच्छिन्न 
संसर्गतानिरूपितत्व-
स्वरूपतानिरूपितत्वोभय 
सम्बन्धेन |
 प्रकारतायां विशेष्यतावच्छेदकतावै |
 स्वावच्छेदकधर्मावच्छिन्नत्व, स्वावच्छेदकसम्बन्धावच्छिन्नत्वोभयसं इति चेन्न |
अनुमितिजनकयोग्य व्याप्यवत्तानिश्चयस्यैव प्रतिबन्धकतायाः स्वीकृतत्वेन प्रमेयत्वव्यापकराजभाव सामानाधिकरण्य वाच्यत्ववत्तानिश्चयस्य चानुमिति जननायोग्यतयाऽप्रतिबन्धकत्वेन तत्सत्वेपि शाब्दसामग्र्या इष्टत्वेऽनोक्तरूपेणाऽभाव प्रवेशे तदनुपपत्तेः |

	इदन्तुबोध्यम्, अप्रामाण्यजानाभावस्यानुगतरूपेण निवेशः संभवति तथाहि निश्चये अभावविशिष्टान्यत्वं निवेशनीयम् |
 वै स्वाभाववत्व--स्वावच्छिन्नप्रतिबन्धकतावच्छेदकविषयितानिरूपकतावच्छेदकधर्मावच्छिन्निरूपकताकविषयितावत्वोभयसं |
 स्वाभाववत्ता च स्वरूपविशेष्यत्वान्यतरसम्बन्धेन |
 अत्राभावपदेनाऽऽहार्यत्वाभाव अप्रामाण्यज्ञानाभाव- संशयत्वाभावानामुपादानम् |
तत्तद्व्यक्तित्वेनाऽप्रामाण्य ज्ञानाभावस्य प्रतिबन्धकतावच्छेदककोटौ प्रवेशे वाऽनुगतैक धर्मस्य संभव इति न संसर्गतामतखण्डनं साधीयः, जगदीशप्रभृतिभिश्च संसर्गतामतमेवानुमोदितमपि, परन्तूक्तकूटत्वस्याऽसर्वत्राऽज्ञेयत्वमनुचिन्त्य भट्टाचार्येण प्रकारतामतमेव स्वीकृतम् |
तथा च संसर्गतावादिमते राजस्वत्वा भाववान्पुरुषः सुन्दरः एवं निरूपितत्वसम्बन्धावच्छिन्न प्रतियोगिताकराजाभाववत्स्वत्ववानिति प्रत्यक्षद्वये शाब्दसामग्र्याः प्रतिबन्धकत्वम्, तयोर्भिन्न विषयकत्वात् |
 प्रकारतावादिमते प्रतिबन्धकताद्वयं न कल्पनीयम्, तयोः प्रत्यक्षयोवधिरूपतया बाधाभावस्य शाब्दसामग्री घटकत्वेन विशेष्यतावच्छेदकप्रकारकनिश्चयाभावादेव प्रत्यक्षानुपपत्तेः |

	एवं संसर्गतावादिमते स्वत्वसम्बन्धावच्छिन्न प्रतियोगिताकराजाभावव्याप्य निरूपितत्वसम्बन्धावच्छिन्न प्रतियोगिताकराजाभाववत्स्वत्ववत्पुरुषनिश्चयस्य तादृशराजाभावव्याप्य राजस्वत्वाभाववत्पुरुष निश्चयस्य च तदभावव्याप्यवत्तामुद्रया शाब्दधीप्रतिबन्धकताया तत्सामग्र्यां तयोरभावोपि निवेश्यः |
(वि-2)
	(वि-1)प्रकारतावादिमते उक्तनिश्चयसत्वे प्रत्यक्षमेवोत्पत्पद्यते न शाब्दबोधः |
 बाधाभावस्य शाब्दसामग्र्याभावात्, उक्तनिश्चयाऽसत्वे विशेष्यतावच्छेदकनिश्चयरूपकारणविरहादेव न प्रत्यक्षोप संभवः, इति न प्रतिबध्यप्रतिबन्धकभावकल्पनापत्तिरित्याह |
 मन्मते |
 प्रकारतावादिमते इत्यर्थः |
 निवेशेनैवेति |
 राज्ञः पुरुष इति वाक्यजन्य शाब्दसामग्र्यामित्यादिः |
 एवकारेण व्याप्यवत्तानिश्चयमुद्रयोक्तनिश्चययोर्व्यावृत्तिः |
 तादृशनिश्चयकाले |
 स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभावव्याप्यराजस्वत्वाभाववान्पुरुष इति निश्चयकाले |
 प्रत्यक्षाभ्युपपत्तेरिति |
स्वत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववान्पुरुष इति प्रत्यक्षस्वीकारादित्यर्थः |
 तदभावाऽनिवेशादिति |
शाब्दसामग्रीनिष्ठप्रतिबन्धकतायां राजाभावव्याप्यराजस्वत्वाभाववान्पुरुष इति बाधस्याभावाऽनिवेशात्प्रकारतावादिमते लाघवं बोध्यम्(1) |
(वि-1)
(वि-2)(1)-अथ राजाभावव्याप्य राजस्वत्वाभाववान्पुरुष इति 
निश्चयाभावानिवेशेपि "न च स्वत्त्वादेः प्रकारतामते घटप्रत्यक्षादिकं प्रति" 
इत्यादिनाऽनुपदं प्रदर्शितस्य राजस्वत्वाभाववान्पुरुषः निरूपितत्वसम्बन्धावच्छिन्न प्रतियोगिताक राजाभाववत्स्वत्वमिति बाधनिश्चयाभावद्वयस्य, एवं राजस्वत्वाभावव्याप्य स्वत्वसम्बन्धावच्छिन्न प्रतियोगिताक 
राजाभाववान्पुरुषः--निरूपितत्वसम्बन्धावच्छिन्न प्रतियोगिताकराजाभावव्याप्य 
वत्स्वत्वमिति बाधव्याप्यवत्ता निश्चयद्वयस्य,एवं 
विभक्तिजन्यस्वत्वाद्युपस्थितेरपि राज्ञः पुरुष इति शाब्दसामग्रीनिष्ठ प्रतिबन्धकतायाम् निवेशनीयतया गौरवम् संसर्गतावादिमते तु स्वत्वसम्बन्धावच्छिन्न प्रतियोगिताक 
राजाभाववान्पुरुष इत्येकविधबाधनिश्चयाभाव द्वयस्य एवं स्वत्व सम्बन्धावच्छिन्न प्रतियोगिताकराजाभावव्याप्य राजस्वत्वाभाववान्पुरुष इत्येकविधबाध व्याप्यवत्तानिश्चयाभावस्यैव निवेशनीयतया लाघवमिति चेदत्र मान्याः |
 (1)-राजस्वत्वाभाववान्पुरुषः |
 (2)-राजस्वत्वाव्यापकाभाववान्पुरुषः |

(3)-राजस्वत्वाभावव्याप्यवान्पुरुषः |

(4)-स्वत्वाभाववान्पुरुषः |

(5)-स्वत्वव्यापकाभाववान्पुरुषः |
 
(6)-स्वत्वाभावव्याप्यवान्पुरुषः |
 (7)-निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकराजाभाववत्स्वत्वम् |
 राजव्यापकाभाववत्स्वत्वम् |
(9)-तादृशराजाभावव्याप्य वत्स्वत्वमिति प्रकारतावादिमते नवविधो बाधः |
 शाब्दसामग्र्यां नवविधबाधनिश्चयाभावा निवेशनीयाः |
 संसर्गतावादिमते च |
(1)-स्वत्वसम्बन्धावच्छिन्न प्रतियोगिताक राजाभाववान्पुरुषः |
(2)-राजव्यापका भाववान्पुरुषः |
(3)-तादृशराजाभावव्याप्यवान्पुरुषः |
 इति त्रिविधो बाधः |
 एवमुक्तनवविधबाधव्याप्यसंसर्गतावादिमतसिद्धेकैकबाधविषयकनिश्चयो बोध्यः |
 यथा राजस्वत्वाभावव्याप्यराजाभाववान्पुरुषः |
 राजस्वत्वाभावव्यापकराजाभाववान्पुरुषः |
 राजस्वत्वाभावराजाभावव्याप्यवान्पुरुषः |
 एवमवशिष्टोबाधनिश्चया अपि |
 इति रीत्यासप्तविंशति |
 (27)संख्याकाः अभावाः प्रवेशनीयाः |
एवं संसर्गतावादिमतसिद्धेषु 
त्रिषुबाधेषु विनिगमनाविरहेण परस्परविशेष्यविशेषणभावे एकबाधविशिष्टापरबाधे प्रकारतावादिमतसिद्धनवबाधेषु मध्ये एकैकबाधव्याप्यत्वविषयकनिश्चयाः चतुः पञ्चाशत्संख्याकाः ते यथा
(1)-राजस्वत्वाभावव्याप्यराजाभावविशिष्टराजव्यापकाभाववान्पुरुषः |

{9}(2)-राजस्वत्वाभावव्याप्यराजाव्यापकाभावविशिष्टराजाभाववान्पुरुषः |
 
{9}(3)-राजस्वत्वाभावव्याप्यराजाव्यापकाभावविशिष्टराजाभावव्याप्यवान्पुरुषः |
 
{9}(4)-राजस्वत्वाभावव्याप्यराजभावव्याप्यविशिष्टराजव्यापकाभाववान्पुरुषः |
 
{9}(5)-राजस्वत्वाभावव्याप्यराजभावविशिष्टराजभावव्याप्यवान्पुरुषः |
 
{9}(6)-राजस्वत्वाभावव्याप्यराजभावव्याप्यविशिष्टराजाभाववान्पुरुषः |
 {9} इति |
 तेषामभावा अपि चतुः पञ्चाशत्संख्याकाः शाब्दसामग्र्यां निवेशनीयाः |
 एवं संसर्गतावादिमतसिद्धेषु त्रिषु बाधेषु विनिगमनाविरहेण परस्परविशेष्यविशेषणभावे एकबाधविशिष्टापरबाधविशिष्टापरबाधे प्रकारतावादिमतसिद्धनवबाधेषु मध्ये एकैकबाधव्याप्यत्वविषयकनिश्चयाः चतुः पञ्चाशत्संख्याकाः |
 यथा (1)-राजस्वत्वाभावव्याप्यराजाभावविशिष्टराजव्यापकाभावविशिष्टराजस्वत्वाभावव्याप्यवान्पुरुषः |

{9}(2)-राजस्वत्वाभावव्याप्य राजस्वत्वाभावव्याप्यविशिष्टराजाव्यापकाभावविशिष्टराज भाववान्पुरुषः |

{9}(3)-राजस्वत्वाभावव्याप्य राजाव्यापकाभावविशिष्ट राजभावविशिष्ट राजस्वत्वाभावव्याप्यवान्पुरुषः |
 
{9}(4)-राजस्वत्वाभावव्याप्य राजस्वत्वाभावव्याप्य विशिष्टराजभावविशिष्ट राजव्यापकाभाववान्पुरुषः |
 
{9} (5)-राजस्वत्वाभावव्याप्य राजस्वत्वाभावव्याप्य विशिष्टराजभावविशिष्ट राजभावव्यापकभाववान्पुरुषः |
 
{9}(6)-राजस्वत्वाभावव्याप्य,राजभावव्यापकभावविशिष्ट राजभावविशिष्ट राजस्वत्वाभावव्याप्यवान्पुरुषः |
{9}इति |
 तेषामभावा अपि चतुः पञ्चाशत्संख्याकाः शाब्दसामग्र्यां राज्ञःपुरुष इति वाक्यघटितायां निवेशनीयाः |
 सर्वेषामेव संकलने च प्रकारतावादिमते(१४४)चतुश्चत्वारिंशदधिकशतसंख्याकानामभावानां शाब्दसामग्रीकोटौ प्रवेशः पर्यवसति |

	संसर्गतावादिमते तु स्वमतसिद्धबाधत्रयान्तर्गतैकैकबाधव्याप्यत्वं प्रकारतावादिमतसिद्धेषु नव बाधेषु मध्ये एकैकबाधेऽवगाहमानाः सप्तविंशतिनिश्चयाः 
--यथा राजभावव्याप्यराजस्वत्वाभाववान्पुरुषः |
राजव्यापकभावव्याप्य राजस्वत्वाभाववान्पुरुषः |
 राजवदवृत्तिवव्याप्यराजस्वत्वाभाववान्पुरुषः |
 एवमष्टषु बाधेषु संसर्गतावादिमतसिद्धबाध व्याप्यत्वं बोध्यम् |

परन्तु एवं प्रकारेण प्रकारतावादिमत सिद्धनवसुबाधेषु मध्ये द्वयोत्रयाणां चतुर्णां पञ्चानां षण्णां सप्तानामष्टानां नवानां विशेष्यविशेषणभावे विनिगमनाविरहादनन्तबाधेषु संसर्गतामतसिद्धबाधत्र यव्याप्यत्वावगाहि निश्चयानामभावः प्रवेशनीया इति महागौरवमिति |
 एवं प्रकारतावाद्युद्भावित राजस्वत्वाभाववान्पुरुषः सुन्दर इत्यादि भिन्नविषयक प्रत्यक्षे एव प्रतिबन्धकतागौरवम् सुदृढं संसर्गतावादिमते |
(वि-1)पुनरपि संसर्गतावादिदोषमुद्भावयति यत्त्विति |
 तदतिरिक्तविषयकत्वेनेति |
 राजस्वत्वावान्पुरुष इति शाब्दबोधविषयातिरिक्ताऽविषयकत्वेनेत्यर्थः(1) |

	तादृशानुमितिं प्रतीति |
 तादृशानुमितिद्वयं प्रतीत्यर्थः |
 प्रतिबन्धकत्वद्वयमिति प्रतिबध्यताभेदादिति भावः |
 अस्मन्मते |
 संसर्गतावादिमते |
 तत्र |
 अनुमितौ |
 नास्तीति |
 समानविषयकानुमिति प्रत्येव शाब्दसामग्र्याः प्रतिबन्धकत्वादिति भावः |
 अनुमितिरेवोत्पत्तेरिति |
 भिन्नविषयकत्वादिति भावः |
 एवकारेण शाब्दस्यव्यावृत्तिः |
 भिन्नविषयकशाब्दं प्रति अनुमितिसामग्र्या बलवत्वादिति यावत् |
 राजकीय पुरुषःइत्याकारकेति |
 पुरुषः स्वत्वसम्बन्धेन राजवानित्याकारकेत्यर्थः |
 अनुमितिंप्रत्येवेति |
 एवकारेणोक्तानुमितिद्वयस्यव्यावृत्तिः |
तयोरसमानविषयकत्वादिति भावः |
 प्रतिबन्धकत्वं कल्पनीयमिति |
 तस्याः समानविषयकत्वादिति भावः |
 उद्भावितदोषं निरास्यति |
 भवन्मते इति |
 संसर्गतावादिमते इत्यर्थः |
 अस्मन्मते |
 प्रकारतावादिमते |
 स्वीकरणायतयेति |
 तथाचोभयमते प्रतिबध्यप्रतिबन्धकभावः,समानएवेत्यर्थः |
 उपदर्शितस्थले |
 स्वस्वं राजकीयं स्वत्वावान्पुरुष इतिस्थले |
 भवद्भिः |
 संसर्गतावादिभिः |
 अस्माभिः |
 प्रकारतावादिभिः |
 न स्वीक्रियते इति |
 ननु प्रकारतावादिनामुक्तानुमितिद्वयस्वीकारो न संभवति, समानविषयकशाब्दसामग्र्याः प्रतिबन्धकत्वादिति चेन्न |
 इच्छायाउत्तेजकत्वानुरोधने विशिष्यैव प्रतिबध्यप्रतिबन्धकभावः फलबलेन कल्पनीयः |
 एवञ्चोक्तानुमितिद्वयस्य प्रमाणिकत्वेन तत्रोक्तशाब्दसामग्र्याः प्रतिबन्धकत्वं भवद्भिरिवाऽस्माभिरपि न स्वीक्रियते इति भावः |
 (वि-1)
		 (वि-2)(1)-तदतिरिक्तविषयकत्वं च तद्विषयताविशिष्टान्यविषयताशून्यत्वम् |
 वैस्वसामानाधिकरण्य-स्वावच्छेदकसम्बन्धावच्छिन्नत्वोभयसं |
 पर्वतोवह्निमान्-घ
टवद्भूतलमितिज्ञानयोरनतिरिक्तविषयकत्ववारणायाऽऽद्यः सम्बन्धः |
पर्वतोवह्निमान्-पर्वतवान्वह्निरितिज्ञानयोरनतिरिक्त विषयकत्वावारणायद्वितीय सम्बन्धः |
स्वानवच्छेदकसम्बन्धानवच्छिन्नत्वरूपः |
 नचैवमपि पर्वतोवह्निमान् महानसं धूमवदितिसमूहालंबनज्ञानस्याऽनतिरिक्तविषयकत्वं पर्वतोधूममान् महानसं वह्निमदितिसमूहालंबनेस्यादिति वाच्यम् |
 तद्विशेष्यतावदन्यप्रकारताशून्यत्वस्य विवक्षितत्वात् |
 विशेष्यतावत्ता च स्वानवच्छेदकावच्छिन्नविशेष्यतावन्निरूपितत्व-स्वन्निरूपितप्रकारतावत्त्वोभयसं |
 प्रकारतावत्ता च स्वावच्छेदकावच्छिन्नत्व-स्वावच्छेदकसम्बन्धानवच्छिन्नत्वोभयसं |
पर्वतोवह्निमान् द्रव्यं वह्निमदिति ज्ञानयोरनतिरिक्त विषयकत्ववारणायाऽऽद्यः सम्बन्धः |
 पर्वतः संयोगेन घटवान्+पर्वतो वह्निमानिति ज्ञानयोस्तद्वारणाय द्वितीयसम्बन्धः |
 तत्रापि प्रथमसम्बन्धनिवेशे उक्तदोषतादवस्थ्यम् |
 पर्वतः संयोगेन वह्निमान् पर्वतः समवायेन पर्वतो वह्निमानिति ज्ञानयोस्तद्वारणाय द्वितीयसम्बन्धनिवेशः |
 प्रकारतावत्ता च सामानाधिकरण्य सम्बन्धेनापि विशेषणीया |
 तेन
वह्नित्वेन वह्न्यावगाहि-वह्नित्वेन घटावगाहि ज्ञानयोस्तद्वारणम् |
 पर्याप्तिनिवेशः स्वयमूहनीयः |
(वि-2)
	 (वि-1)समाधानान्तरमप्याह |
 भवतापीति |
 संसर्गतावादिनापीत्यर्थः |
 तादृशशाब्दं प्रति |
 स्वत्वसंसर्गक राजप्रकारक शाब्दबोधं प्रति |
 वाच्यतयेति |
 भिन्नविषयकशाब्दबोधं प्रति अनुमितिसामग्र्या बलवत्वादिति भावः |
 साम्यच्चेति |
 संसर्गतावादिना प्रतिबन्धकताद्वयकल्पने साम्यादिति भावः |
 
एवं च राजपुरुष इत्यादि समासे राजादिपदस्य राजसम्बन्ध्यादिलक्षणा स्वीकारोपि व्यर्थः, 
तत्रभेदाऽन्वयस्वीकारेपि क्षतिविरहादित्युक्तं दूषयति |
 एवमिति |
 तादृशेति |
 स्वत्वसंसर्गक राजप्रकारकेत्यर्थः |
 तत्र |
 राजपुरुष इत्यादौ |
 स्वीकार एवेति, एवकारेण स्वत्वसंसर्गक राजप्रकारक शाब्दबोध व्यावृत्तिः |
 प्रकारतावादिमतेपि प्रतिबन्धकत्वं तुल्यमित्याशंकते |
 नचेति |
 भवन्मतेपि |
 प्रकारतावादिमतेपि भिन्नविषयकप्रत्यक्षे शाब्दसामग्र्याः प्रतिबन्धकत्वेनेति शेषः |
 तादृशेति |
 राजसम्बन्धिप्रकारकेत्यर्थः |
 भवन्मतेपि |
 संसर्गतावादिमतेपि |
 तथाविधसमासवाक्यादिति |
 राजपुरुष इति समासवाक्यादित्यर्थः |
 राजसम्बन्ध्यभिन्नः पुरुष इत्याकारकेत्यर्थः |
 तादृशसामग्रीप्रतिबन्धकतायाः |
 अभेदान्वयबोधसामग्रीप्रतिबन्धकतायाः |
 उभयमतसिद्धत्वादिति |
 तथा च स्वत्वसंसर्गक राजप्रकारकपुरुष विशेष्यक शाब्दबोधसामग्र्याः प्रतिबन्धकत्वं संसर्गतावादिनामधिकमिति भावः |
 राजपुरुष इत्यत्र लुप्तषष्ठीविभक्तिस्मरणेन स्वत्वोपस्थितौ स्वत्वस्य स्वरूपेण पुरुषेऽन्वयाद्राजस्वत्ववान्पुरुष इति भेदान्वयबोधोपगमे न निपातातिरिक्तनामार्थभेदेन नान्वय इति नियमविरोधः |
 प्रत्ययार्थमन्तराकृत्य तयोरन्वयबोधात् |
एवं समासविग्रहवाक्ययोस्तुल्यार्थकत्वमप्युपपद्यते |
 तथा च राजसम्बन्धिनि लक्षणा न युक्तोत्याशङ्क्य निराकरोति |
 यत्त्विति |
 लुप्तद्वितीयाविभक्तिस्मरणेनेति |
 प्रकारतावादिमतेपि दधिपदोत्तरलुप्तद्वितीयविभक्तेः स्मरणमावश्यकम् |
 अन्यथा दधिपदार्थस्य धात्वर्थदर्शने साक्षादन्वयानुपपत्तेः |

	ननु राजपुरुष इत्यत्र लुप्तषष्ठीविभक्तेरनुसन्धाने ऋद्धस्य राजमातङ्गा इति प्रयोगापत्तिरित्याशंकते |
 न चेति |
 लुप्तविभक्तिस्मरणे एवेति एवकारेण राजसम्बन्धिनि लक्षणा व्यावृत्तिः |
 तदा |
 लुप्तषष्ठीविभक्तिस्मरणात् |
 ऋद्धरजोभेदान्वयबोधतात्पर्येणेतिशेषः |
 प्रयोगापत्तिरिति |
 ऋद्धस्य राज्ञोमातङ्गा इति वदिति भावः |
 न च राज्ञे ऋद्ध समानविभक्तिकत्वाभावान्न प्रयोगापत्तिरित्यत आह |
 तत्रेति |
 ऋद्धस्य राजमातङ्गा इत्यत्रेत्यर्थः |

	अभेदान्वयबोधानुपपत्त्या ऋद्धस्य राज्ञोमातङ्गा इति प्रयोगे न भवतीति न युक्तम्, किन्तु ऋद्धपदार्थ राजपदार्थयोन्वयये राजपदार्थमातङ्गपदार्थयोः समासवृत्तिर्न स्यात् |
 सविशेषणानां, वृत्तिर्न वृत्तस्य विशेषणयोगेनेति नियमात् |
 अस्यार्थः-- सविशेषणानां विशेषणसहितानां विशेषणानां वृत्तिर्न |
 यथा प्रकृते ऋद्धविशेषणयुक्त राज्ञोमातङ्गेन सह वृत्तिर्न स्यात् |
 वृत्तस्य च-विशेषणस्यचविषणेन योगोनेति |
 विशेषणस्य चेति सावधारणम् विशेषणस्यैवेत्यर्थः |
 तेन सुन्दरा राजमातङ्गा इत्यत्र सुन्दर विशेषणस्य राजमातङ्गे विशेष्येऽन्वयः |
 तथा च ऋद्धविशेषणयुक्तस्य राज्ञो विशेषणस्य समासरूपावृत्तिर्न, एवं वृत्तस्य समस्तस्य राज्ञोविशेषणेन योगोपि नेति तदर्थः |
 असामर्ध्यातिदेशादिति |
सापेक्षमसमर्थवद्भवतीत्यदिदेशादित्यर्थः |
 तथा च समासाऽघटकपदसापेक्षसामर्थ्यम् |
 अतएवेति |
 तदर्थान्वितस्वार्थपरत्वमित्यस्य तदर्थान्वितस्वीयवृत्तिग्रहमुख्यविशेष्यत्वपरत्वेदेवेत्यर्थः |
 अभेदान्वयोवेति |
 तथाचाऽभेदेन तदर्थान्वितस्वार्थकत्वमित्यर्थो बोध्यः |
 एवंचाऽभेदेन तदर्थान्वितस्वीयवृत्त्युपस्थाप्यत्वमेव विवक्षणीयम् |
 न तु स्वीयवृत्तिग्रहमुख्यविशेष्यत्वम्, प्रयोजनभावादिति ध्येयम् |
 तदा च ऋद्धस्य राजमातङ्गा इति प्रयोगापत्तिवारणाद्राजसम्बन्धिनि लक्षणा न युक्तेति भावः |
 निराकरोति |
 तदसदिति |
 तादृशसमभिव्याहारेति |
 राजपुरुष इति समभिव्याहारेत्यर्थः |
 तधाविधेति |
 राजसम्बन्ध्यभिन्नःपुरुषइत्याकारकेत्यर्थः |
 तत्र |
 राजपुरुषइत्यादौ |
 तादृशबोधस्य |
 राजसम्बन्ध्यभिन्नःपुरुष इति बोधस्य |
 उभयमतसिद्धतयेति |
 विभक्त्यनुसन्धानेन भेदान्वयाभ्युपगन्तुरभेदान्वयाभ्युपगन्तुश्चोभयगतसिद्धतयेत्यर्थः,न तु संसर्गतावादिप्रकारतावाद्युभयमतसिद्धतयेत्यर्थः |
 संसर्गतावादिना विभक्तश्रवणस्थलेपि विभक्त्यर्थप्रकारकबोधानभ्युपगमेन यत्त्वित्यादिग्रन्थस्य तन्मतानवलंबित्वात् |
 तादृशेति |
 राजपुरुषइत्यर्थः |
 तयैव |
 लक्षणयैव |
 सवत्रेति |
 राजपुरुषइत्यादौ |
 तत्र |
 राजपुरुषइत्यत्र |
 तादृशबोधस्य |
 उभयवादिसिद्धत्वेपीति |
 विभक्त्यनुसन्धानेन 
भेदान्वयवादिनोऽभेदान्वयवादिनश्रेष्ठत्वेपीत्यर्थः |
 गौरवविरहादिति |
तात्पर्यस्याऽनादित्व कल्पनेऽपि अनादित्वज्ञानस्याऽकारणत्वादिति भावः |
 
एवं |
 राजपुरुषइत्यादौ लक्षणस्वीकारे तस्य दधिकर्मस्य तत्रापि |
 दधि 	पस्यतीत्यादावपि |
 तस्य |
 दध्यादिपदस्य |
 उक्तस्थलेपि |
 दधिपश्यतीत्यत्रापि |
दधिकर्मकदर्शनान्वयबोधानुदयादिति |
यथा दधिकर्मकः पश्यति दधिकर्मकेण 
पश्यतीत्यादौ दधिकर्मकदर्शनबोधां न भवति किन्तु 
दर्शनाश्रयो दधिकर्मकः एवं दधिकर्मककरणदर्शनाश्रय इत्येव बोधो 
भवति तथोक्त भ्रमदशायां 
दधिपश्यतीत्यादौ दधिकर्मकदर्शनं न प्रतीयते इति भावः |
भवन्मते दधिकर्मके लक्षणस्वीकर्तृमते |
 अन्वयबोधस्यापत्तेरिति |
द्वितीयेतरविभक्त्यन्तत्व भ्रमदशायामिति शेषः |
ननु राजपुरुषइत्यादावपि राजपदस्य राजसम्बन्धिनि लक्षणाग्रहे राजपदस्य तृतीयान्तत्वभ्रमदशायां राजसम्बन्ध्यभिन्नःपुरुष इति बोधापत्तिरत आह |
 राजसम्बन्धिपुरुषाद्यन्वयबोधेचेति |
 ननु मयापि द्वितीयान्तदधिपदाव्यवहितोत्तरपश्यतिपदत्वरूप समभिव्याहारज्ञानस्याकाकांक्षत्वमुपेयम्, तथा च द्वितीयेतरविभक्त्यन्तत्वभ्रमदशायां नापत्तिरित्यत आह |
 दधिपश्यतीत्यादाविति |
 अक्लुप्तत्वादिति |
 दधिपद पश्यतिपदयोः समभिव्याहारस्यैवाऽऽकाङ्क्षत्वमिति भावः |
 ननु दधिपश्यतीत्यत्र द्वितीयेतरविभक्त्यन्तत्वभ्रमदशायामापत्तिवारणायैव दधिपदाव्यवहितोत्तरपश्यतिपदत्वरूपाऽनुपीर्वीज्ञानस्य हेतुत्वमावश्यकमत आह |
 पश्यतिदधीति |
 तादृशज्ञानहेतुतायाः |
 दधिपद पश्यतिपदयोः समभिव्याहारज्ञानहेतुतायाः |
 अवश्यकल्पनीयत्वाच्चेति |
 तथा च दधिपश्यतीत्यादौ तृतीयाद्यन्तत्वभ्रमदशायां दधिकर्मकदर्शनान्वयबोधपत्तिदुर्वारैवेति भावः |
 
	तण्डुलादिपदस्यैवेति |
 एवकारेण द्वितीयाविभक्तिव्यावृत्तिः |
 तण्डुलादिकर्मके लक्षणेति |
 नामार्थधात्वर्थयोः साक्षाद् भेदेनानन्वयनियमेन कर्मत्वे लक्षणापरित्यागः |
 तत्तद्विभक्त्यन्तसमभिव्याहारस्येति |
 अभेदसंसर्गकतण्डुलकर्मकप्रकारकधात्वर्थविशेष्यकबोधं प्रति द्वितीयान्ततण्डुलपदसमभिव्याहृतपचतिपदत्वरूपसमभिव्याहारस्येत्यर्थः |
 नातिप्रसंगः |
 तण्डुलःपचतीतिवाक्यान्न तादृशशाब्दबोधापत्तिः |
 ननु विनिगमनाविरहेण विभक्तेरेवलक्षणा किं न स्वीक्रियते इत्यत आह |
 विभक्तेरेवेति |
 एवकारेण प्रकृतिव्यवच्छेदः |
 प्रकृत्यर्थ विशेषितस्वार्थे |
 तण्डुलकर्मकादौ |
 तत्र |
 तण्डुलकर्मकादौ |
 प्रकृतिलक्षणायां विनिगमकमाह |
 तण्डुलः प्रमेय इति |
 तत्र |
 तण्डुलकर्मकादौ |

	चिन्ताबीजामह |
 राजादिपदस्येति |
 राज्ञः पुरुष इत्यादावित्यादिः |
 तदर्थेति |
 राजपदार्थेत्यर्थः |
 इत्यादाविवेति |
राजपुरुषइत्यत्रेति शेषः |
सर्वजनानामनुभवसिद्धत्वादिति |
 तथा च राजपुरुषइत्यत्र राजमात्रस्य राजपदार्थत्वे राज सम्बन्धी पुरुषइति बोधः |
 राजसम्बन्धिनी राजपदार्थत्वे राजसम्बन्धसम्बन्धी पुरुषइति बोधः |
 विभक्तेरशक्तत्वे तादृशानुभवापलापो बोध्यः |
एवं विभक्तेरशक्तत्वे तण्डुलं 
पचतीतिवाक्यस्य तण्डुलं परत्वे मुख्यप्रयोगत्वम्, माषादिपरत्वे गौणप्रयोगत्वमिति सर्वानुभवसिद्धमुख्याऽमुख्यत्व व्यवस्थानुपपत्तिरिति बोध्या, लक्षणया उभयत्र तुल्यत्वात् |
 न च यत्र मुख्यार्थघटिते लक्षणा तत्र मुख्यत्वव्यवहार, यथा तण्डुलकर्मकेलक्षणायां मुख्यत्वव्यवहार इति वाच्यम् |
 तण्डुलपदस्य तण्डुलसंपृक्तलक्षणास्थले मुख्यत्वापत्तेर्दुर्वारत्वात् |
 यत्र लक्षणविभक्त्यर्थमात्रघटिता तत्र मुख्यत्वमित्यपि न वक्तुं शक्यम्, भवन्मते विभक्त्यर्थस्यैवाऽभावात् |
 पराभिमतविभक्त्यर्थघटिता यत्र लक्षणा तत्र मुख्यत्वमित्यपि न सम्यक् |
 तण्डुलकर्मकेलक्षणा स्वीकर्तृ भवन्मते विभक्त्यर्थकर्मत्वातिरिक्तक्रियाघटितत्वादुक्तलक्षणार्थस्य |
 संप्रदानतण्डुलदिलक्षणायां क्रियाकर्मतण्डुलदिलक्षणायां च मुख्यत्वं स्यादिति |
 
"एवं पचति चैत्र इत्यादावपि कृतिसम्बन्धेन पाकादेश्चैत्राद्यंशेऽन्वय बोधस्वीकार उचितः"इत्याद्युक्तं तत्राह |
 पचतीति |
 तद् बोधानाऽसंभवादिति |
 कृतिसम्बन्धावच्छिन्नप्रतियोगिताकरूपाभावबोधानाऽसंभवादित्यर्थः |
 
	एवमपीति |
 वृत्त्यनियामकस्याऽभावप्रतियोगितानवच्छेदकत्वेन न पचतीत्यादानुक्तरीत्याबोधानुपपत्त्या पचतीत्यादावाख्यातस्य कृत्यर्थकत्वेपीत्यर्थः |
 तादृशान्वयबोधे |
 आश्रयतासंसर्गकधात्वर्थप्रकारकबोधे |
 भवतोपि |
 प्रकारतावादिनोपि |
  ज्ञानाश्रयत्वावांश्चत्र इत्याकारकबोधे |
 तादृशसमभिव्याहारज्ञानस्य |
 ज्ञा धातूत्तरतिप्पदत्वरूपसमभिव्याहारज्ञानस्य |
 आवश्यकत्वादिति |
 अन्यथा ज्ञानं आश्रयत्वं चैत्र इत्यादावपि तादृशबोधप्रसंगादिति शेषः |
 न च प्रकारतावादिमते नामार्थधात्वर्थयोर्नामार्थनामार्थयोश्च 
भेदेनाऽन्वयस्या
स्वीकारादेवोक्तस्थले न शाब्दप्रसंग इति वाच्यम् |
 तादृशनियमस्यापि ज्ञानं चैत्र इति समभिव्याहारस्य निराकाङ्क्षामूलकत्वात्, नियममात्रस्याऽकिञ्चित्करत्वादिति ध्येयम् |
 तथा च जानातीत्यत्राऽऽख्यातस्याश्रयत्वं निर्युक्तमेव, आश्रयतासंसर्गकशाब्दबोधे आख्यातान्तधातु समभिव्याहारज्ञानस्य कारणत्वादिति भावः |
जानातीत्यत्र प्रकरणेऽऽख्यातस्य सार्थक्यंसमर्थयति |
 यत्त्विति |
 आख्यातार्थकारकेति |
 आख्यातस्य संसर्गमर्यादया भानं तु वृत्त्यनियामकसम्बन्धस्याऽभावप्रतियोगितानवच्छेदकत्वे न संभवतीत्यनुपदमेवोक्तम् |
 तत्र |
आख्यातार्थकारकशाब्दबोधे |
 आवश्यकमिति |
 अन्यथाकृतेः प्रकारत्वं न स्यात् |
 शक्यलक्षणसहस्रार्थभेदेनेति |
 पचतीत्यादौ शक्यार्थकृतिभेदेन--रथोगच्छति--नश्यति-जानाति इत्यादौ 
लक्ष्यार्थव्यापार--प्रतियोगित्व-आश्रयत्वादिभेदेनेत्यर्थः |
 समानविशेष्यताप्रत्यासत्त्यैवेति |
 एवकारेण समवायव्यवच्छेदः |
 तथा च |
 विशेष्यतासम्बन्धेन धात्वर्थप्रकारकशाब्दबोधं प्रति विशेष्यतासम्बन्धेनाऽऽख्यातजन्योपस्थितेर्हेतुत्वे च |
 तादृशकारणबाधेन |
 चैत्रे, विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितेरभावेन |
 न संभवतीति |
 एवं च चैत्रोजानातीत्यत्राऽऽख्यातस्या सार्थक्यमुपपन्नमिति भावः |
 यदचेति मन्यते इति |
 उक्तकार्यकारणभावविरहे आश्रयतासंसर्गेण शाब्दबोधोपपत्तौ जानातीत्यत्राऽऽख्यातस्य वृत्तिकल्पनं व्यर्थमिति भावः |
 यदिचैत्राद्युक्तमाक्षेपं समाधत्ते |
 तदापीति |
 धात्वर्थप्रकारकबोधे प्रत्ययजन्योपस्थितेरकारणत्वेपीत्यर्थः |
 यत्र |
 चैत्रोजानातीत्यत्र |
 पाककृत्यादिप्रकारकेति |
 पाकानुकूलकृत्यादिप्रकारकेत्यर्थः |
 कृतेः संसर्गतया भानं तु निरस्तम् |
 अन्वयबोधोत्पत्त्या |
 पाकानुकूलकृतिमांश्चैत्र इत्यन्वयबोधोत्पत्त्या |
 तत्र |
 शाब्दबोधे |
 तादृशकारणबाधादिति |
 विशेष्यतासम्बन्धेन ज्ञा धात्वर्थप्रकारकशाब्दं प्रति विशेष्यतासम्बन्धेन तिबादिज्ञानजन्योपस्थितिरूपकारणभावादित्यर्थः |
 तथा च तादृशोपस्थिति रूपकारणादाख्यातार्थाऽश्रयत्वे धात्वर्थज्ञानस्य निरूपितत्वसम्बन्धेनाऽन्वयार्थमाख्यातार्थाऽश्रयत्वे वृत्तिकल्पनमावश्यकमिति भावः |
 यत्तुमतं निरस्यति |
 तदप्यसदिति |
प्रत्ययान्तरार्थविशेष्यकशाब्दबोधे |
 व्यभिचारवारणायेति |
 ज्ञा धात्वर्थप्रकारकशाब्दबोधे ज्ञाधात्वर्थव्यवहितोत्तर तिबादिज्ञानजन्योपस्थितेः कारणत्वे व्यभिचारः ज्ञानीते इत्यत्र तिबादिज्ञानजन्योपस्थितेरभावात्तद्वारणयेत्यर्थः |
 तादृशोपस्थितिवैशिष्ट्यस्य |
 ज्ञाधात्वर्थव्यवहितोत्तरतिबादिज्ञानजन्योपस्थितिवैशिष्ट्यस्य |
 तादृशेति |
 ज्ञाधात्वर्थव्यवहितोत्तरतिबादिज्ञानजन्येत्यर्थः |
 निवेशानयितयेति |
 तथा च ज्ञाधात्वर्थव्यवहितोत्तरतिबादिज्ञानजन्योपस्थितव्यवहितोत्तरजायमानज्ञाधात्वर्थप्रकारकशाब्दबोधं प्रति ज्ञाधात्वर्थव्यवहितोत्तरतिबादिज्ञानजन्योपस्थितिः समानविशेष्यतासम्बन्धेन कारणम् |
 एवं च चैत्रोजानातीत्यादौ आश्रयतासंसर्गेण ज्ञानप्रकारचैत्रादिविशेष्यकशाब्दस्य तिप्पदज्ञानजन्योपस्थित्यव्यवहितोत्तरत्वाभावेन कार्यतावच्छेदकानाक्रान्ततया न तिबादिज्ञानजन्योपस्थितेरपेक्षेत्याह |
 तदनुत्तरशाब्दबोधे इति |
 तिप्पदज्ञानजन्योपस्थित्यनुत्तरशाब्दबोधे |
 तादृशकारणबाधस्य |
 ज्ञाधात्वर्थव्यवहितोत्तरतिबादिज्ञानजन्योपस्थित्यभावस्य |
 अकिञ्चित्करत्वादिति |
उक्तरीत्याश्रयताऽऽसंसर्गकज्ञानप्रकारकशाब्दबोधस्य कार्यतावच्छेदकानाक्रान्तत्वादिति भावः |
 तादृशानुपूर्वीघटकेति |
 चैत्रोजानातीत्यानुपूर्वीघटकेत्यर्थः |
 आश्रयतासंसर्गकशाब्दबोधजनने |
 आश्रयतासम्बन्धेन ज्ञानवांश्चैव इत्याकारक शाब्दबोधोत्पत्तौ |
 बाधकाभावादिति |
 तथाचाश्रयतायाः संसर्गतया भानसंभवे आख्यातस्य तत्र वृत्तिकल्पने गौरवमिति संक्षेपः |

	अथ प्रकारतादिमते ज्ञाधात्वर्थो ज्ञानं पाकोवा--आख्यातार्थ--आश्रयत्वं कृतिर्वा |
 उभयथापि ज्ञाधात्वर्थनिष्ठप्रकारतानिरूपितज्ञाधातूत्तरतिबर्थनिष्ठविशेष्यताशालियोग्यताज्ञानस्यैकविधस्यैव कारणत्वम् |
 
	संसर्गतावादिमते ज्ञाधातोः पाके लक्षणायां आख्यातस्य कृत्यर्थकत्वे आख्यातार्थकृतिप्रकारकयोग्यताज्ञानस्य पाकानुकूलकृतिप्रकारकयोग्यताज्ञानस्यपाकानुकूलकृतिमांश्चैत्र इति बोधे कारणत्वम् |
ज्ञाधातोर्मुख्यार्थपरत्वे आख्यातस्य निरर्थकतया आश्रयता संसर्गकज्ञानप्रकारक शाब्दबोधे आश्रयतासम्बन्धेन ज्ञानवांश्चैत्र इत्याकारके आश्रयतासम्बन्धेन ज्ञानप्रकारकयोग्यताज्ञानस्य कारणत्वान्तरं कल्पनीयमित्याशंकते |
 नचेति |
 एतन्मत |
 संसर्गतावादिमते |
 आधिक्यमिति |
 ज्ञाधातोः पाकादौ लक्षणासत्वे आख्यातस्य कृत्यर्थकत्वे पाकानुकूलकृतिप्रकारक योग्यताज्ञानस्य
कारणत्वमुभयमतसिद्धमिति भावः |
 सर्वनाम्नः |
 तदादिशब्दात् |
 स गच्छतीति वाक्यादिति यावत् |
 सांकेतिकशब्दन्तराद्वेति |
 डित्यादिशब्दादित्यर्थः |
 तादृशसम्बन्धेन |
 ज्ञानादिविशिष्टचैत्रविशेष्यकगमनानुकूलकृतिप्रकारकशाब्दबोधे |
 पदार्थान्तरेति |
 गमनानुकूलकृतिरूपपदार्थान्तरेत्यर्थः |
 अन्यथा कावलतच्छब्दात्पदार्थोपस्थितिरेवस्यात् |
तन्मिश्रितेति|
 पदार्थान्तरमिश्रितेत्यर्थः |
 तत्र |
 शाब्दबोधे |
 चैत्रादिमान्नेति |
मात्रपदेन पदार्थान्तरव्यावृत्तिः |
 अक्लुप्तत्वादिति |
 तथा च स गच्छतीति वाक्यादाश्रयतासम्बन्धेन
ज्ञानादिविशिष्टचैत्र परतत्पदघटितज्जायमाने शाब्दबोधे आश्रयतासम्बन्धेन ज्ञानविशिष्टचैत्रविषयक योग्यताज्ञानस्य कारणत्वेपि तादृशस्थले गच्छतीति वाक्यार्थस्यापि 
भानात्तदंशेपि योग्यताज्ञानस्यापे 
क्षणात्तत्स्थलीयशाब्दसामग्र्या भिन्नतया चैत्रो 
जानातीत्यादौ आश्रयता संसर्गकज्ञानविशिष्टचैत्र विषयकचैत्रादिमात्रविषयक योग्यताज्ञानस्य हेतुत्वं संसर्गतावादिमतेऽआधिकमिति भावः |
 भवन्मतेपि |
 प्रकारतावादिमतेपि |
 तथाविधेति |
 आश्रयत्वप्रकारकेत्यर्थः |
 संसर्गतावादिमते लाघवमप्याह |
 आश्रयता संसर्गकज्ञानीयेति |
आश्रयता संसर्गकशाब्दबोधनिरूपितेत्यर्थः |
कारणतावच्छेदकस्य |
 योग्यताज्ञानत्वस्य |
अस्य लघुशरीरतया इत्यनेनान्वयः |
 प्रकारतावादिमते गौरवं दर्शयति |
 तदीयसंसर्गविषयताघटिततयेति |
 आश्रयत्वस्य यः संसर्गः "स्वरूपः" तन्निष्ठविषयताघटिततयेत्यर्थः |
 इदमुपलक्षणम् |
 आश्रयत्वस्य प्रकारत्वे पदजन्याश्रयत्वोपस्थितिघटिततयेत्यपि बोध्यम् |
तत्प्रकारक ज्ञानकारणतावच्छेदकापेक्षयेति |
आश्रयत्वप्रकारकशब्दबोधनिरूपितकारणतावच्छेदकापेक्षया इत्यर्थः |
 प्रकारतावादिमते गौरवभावं दर्शयति |
 नचेति |
 यत्र |
 जानातीत्यत्र |
 तत्र |
 जानातीत्यादौ |
 तादृशेति |
 आश्रयताप्रकारकेत्यर्थः |
 तत्रापि |
 आख्यातस्याऽऽश्रायत्वे शक्तिभ्रमे--स्वारसिकलक्षणाग्रहेपि |
 अनभ्युपगन्तव्यत्वादिति |
 किन्तु आश्रयता संसर्गकबोधस्यैवोपगमादिति भावः |
 एतदभिप्रायेणैवेति |
 शक्तिभ्रमलक्षणाग्रहस्थलेपि आश्रयत्वस्य संसर्गतास्वीकाराभिप्रायेणैवेत्यर्थः |
तत्र |
 तत्र |
 जानातीत्यादौ |
 यत्र |
 जानातीत्यत्र |
 तत्र चैत्रो जानातीत्यादौ |
 अन्वयानुपपत्त्या इति |
 आश्रयत्वे विशेषणतयाऽन्वययोगादिति भावः |
 अन्वयबोधएवेति |
 एवकारेण ज्ञानप्रकारकत्वस्य व्यवच्छेदः |
 तत्र |
 जानातीत्यादौ |
 तथा च ज्ञानाश्रयता प्रकारकबोधस्वीकारे च |
 तत्र |
 जानातीत्यत्र । मणिकृन्मते इति |
 प्रकारतावादिमते तु ज्ञानाश्रयत्वप्रकारक योग्यताज्ञानस्यैव हेतुत्वादिति लाघवम्+ बोध्यम् |
प्रकारतावादिदीधितिकृन्मते गौरवं दर्शयति |
 नचेति |
 तादृशेति |
 आश्रयतासंसर्गकेत्यर्थः |
 आनुपूर्वीज्ञानघटितेति |
 इदं च सामग्र्या विशेषणम् |
 भवन्मतेपि |
 संसर्गतावादिमतेपि |
 प्रतिबन्धकताधिक्येनेति |
 त्वन्मते उक्तप्रत्यक्षस्य भिन्नविषयकत्वादिति भावः |
 मन्मते |
 प्रकारतावादिमते |
 तादृशसामग्र्याः |
 चैत्रो जानातीत्यानुपूर्वीज्ञानघटितसामग्र्याः |
 ननु प्रकारतावादिमतेपि आश्रयत्वसम्बन्धावच्छिन्न प्रतियोगिताकज्ञानभाववांश्चैत्रः सुन्दर इति प्रत्यक्षे चैत्रो जानातीत्यानुपूर्वीज्ञानघटितशाब्दसामग्र्याः प्रतिबन्धकत्वम् वाच्यम्, तादृशप्रत्यक्षस्य भिन्नविषयकत्वात् |
 संसर्गतावादिमतेतूक्त प्रत्यक्षस्य बाधितघटितशाब्दसामग्र्याश्च बाधनिश्चयाभावघटिततयोक्तप्रत्यक्षसामग्र्योरेकदाऽसंबलनेन प्रतिबन्धकत्वाऽकल्पनेन लाघवमित्यत आह |
 अधिकमिति |
 निरूपित्वसम्बन्धावच्छिन्न प्रतियोगिताकज्ञानानाभाववदाश्रयतावांश्चैत्र इति प्रत्यक्षे संसर्गतावादिमते |
 शाब्दसामग्र्याः प्रतिबन्धकताधिक्यमिति पूर्वोक्त रीतिरनुसरणीयेति भावः |
एवं रीत्येति |
 प्रतिबन्धकत्वाऽकल्पनप्रयुक्तलाघवेन प्रकारतास्वीकारे इत्यर्थः |
 भूतलवृत्तिरिति |
 इदमुपलक्षणम् |
 घटत्वावच्छिन्न प्रतियोगिताकाभावो भूतलवृत्तिरित्यपि बोध्यम् |
 प्रतियोगिताप्रकारकशाब्दबोधोपगम एवेति |
 एवकारेण प्रतियोगितासम्बन्धेन घटविशिष्टभावो भूतलवृत्तिरित्यस्य, भूतलवृत्तित्वाभाववान् घट इत्यस्य च व्यावृत्तिः |
 न च घटप्रतियोगिताकाभावो भूतलवृत्तिरिति बोधो न प्रतियोगिताप्रकारकः, किन्तु तादात्म्येन घटप्रतियोगिताकप्रकारक इति वाच्यम् |
 सविभक्तेः प्रतियोगितायां लक्षणापक्षे-घटस्ययत्राधेयताऽन्वयः |
 प्रतियोगितायाश्च निरूपकत्वसम्बन्धेन नञर्थाऽभावेऽन्वयः |
 तथा च घटनिष्ठप्रतियोगितानिरूपकाभावो भूतलवृत्तिरिति बोधः |
 प्रतियोगिताप्रकारक इति ध्येयम् |
 लाघवं दर्शयति |
 तथासति |
प्रतियोगिताप्रकारकशाब्दबोधस्वीकारे सति |
घटप्रतियोगिताप्रकारकशाब्दबोधस्वीकारे सतीत्यपि बोध्यम् |
 तथाविधेति |
 भूतलं न घट इत्याकारकेत्यर्थः |
 घटप्रतियोगिकत्वाभाववान्प्रमेय इत्यादीति |
 आदिना घटनिष्ठप्रतियोगितानिरूपकत्वाभाववान्भावः प्रमेय इति प्रत्यक्षस्य संग्रहः |
 प्रतिबन्धकत्वाऽकल्पनेनेति |
 उक्तप्रत्यक्षसामग्र्याः भूतले न घट इति समभिव्याहारज्ञानघटितसामग्र्याश्च युगपदवस्थानाऽसंभवादिति भावः |
 उक्तनियमे |
 निपातातिरिक्तप्रातिपदिकार्थयो क्रियातादृशप्रातिपदिकार्थयोश्च साक्षाद्भेदेन नान्वय इति नियमे |
 निपातातिरिक्तत्वविशेषणावैयर्थ्यमिति |
 निपातातिरिक्तनामार्थयोर्भेदेनान्वयो न भवतीति नियमेन निपातार्थनामार्थयोर्भेदेनान्वयो भवतीति ज्ञायते |
 प्रकृते च घटपदार्थघटप्रतियोगिकस्य नञर्थाभावेनाऽभेदेनैवान्वयान्निपातातिरिक्तत्वविशेषणावैयर्थ्यमिति भावः |
 एवं चन्द्र इव मुखमित्यत्र चन्द्रपदस्य चन्द्रप्रतियोगिके लक्षणा, तस्य इवार्थसादृश्येऽभेदेनान्वयो बोध्यः |
 अन्यथा |
 भूतले न घट इति वाक्याद् भूतल वृत्तित्वाभाववान्घट इति बोधानुगमे |
 तादृशवाक्यजन्यस्य |
 भूतले न घट इति वाक्यजन्यस्य |
 बोधस्य |
 घटाभावो भूतल वृत्तिरीत्याकारकस्य |
 भूतले न घट इत्यादि वाक्यजन्येति |
 अस्य बोधेऽन्वयः |
 स च भूतल वृत्तित्वाभाववान्घट इत्याकारकः |
 तद्विरोधिताया इत्यर्थः |
 अनुपपत्तेरिति |
 इदं च समानकारकज्ञानस्य विरोधित्वमभ्युपेत्य |
 ननु असमानप्रकारकज्ञानानामपि विरोधित्वं स्वीकृतम्, यथा ह्रदौ वह्निमानिति बुद्धिं प्रति ह्रदे वह्यभाव वह्न्याभावो ह्रद वृत्तिरित्यादिनिश्चयानाम् |
 प्रकृतेपि घटाभावो भूतल वृत्तिरीत्यसमानप्रकारकनिश्चयस्यैव भूतलनिरूपित वृत्तित्वाभाववान्घट इति बुद्धि विरोधित्वमस्यु इत्यत आह |
 नञ्पदं विनेति |
 एवं च |
 तादृशानुभवानुरोधे च |
 नञर्थाभावे इति |
 षष्ठ्यर्थे सप्तमी |
 अनुयोगितया |
 सरूपेण |

	ननु जातौ जाति नास्तीत्यादौ जात्यभावो जातिवृत्तिरिति न बोधः, नञः प्रथमान्तत्वाभावात्, नञ्पदं विना यत्र धर्मिणीतायादिनियमानुरोधेन जातिनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वाभावो नञा बोधनीयः, स च प्रतियोग्यप्रसिद्ध्याऽप्सिद्ध्य एव |
 समवायवच्छिन्नवृत्तित्वप्रतियोगिकस्वरूपेण जातिनिरूपितवृत्तित्वस्याभावो बोधनीय इति वाच्यम् |
 विशेषरूपेण संसर्गत्वानभ्युपगमात् |
 अतो जात्यभावो जातिवृत्तिरित्येव बोधो वाच्यः |
 एवं च नायं नियमः सार्वत्रिक इत्यत आह |
 एवं न पचतीति |
 पाककृतिचैत्रस्वत्वाद्यभावस्येति |
 पाककृत्यभावस्य चैत्रस्वत्वाभावस्येत्यर्थः, अभावपदस्य द्वन्द्वान्ते श्रूयमाणत्वात् |
 नञर्थस्य |
 नञन्तार्थस्य |
 अन्वयबोधोपपत्तये इति |
 नञर्थेति |
 अस्य तदावश्यकमित्यनेनान्वयः |
 नञर्थेति |
 नञन्तार्थेत्यर्थः |
 तदावश्यकमिति |
 निपातातिरिक्तत्व विशेषणमावश्यकमित्यर्थः |
 आशंकते |
 नचेति |
 उक्तस्थलेषु |
 भूतले न घटः --न पचति चैत्रः--चैत्रस्य घनमिति स्थलेषु |
 अभेदान्वयबाधएवेति |
 एवकारेण भूतलवृत्तित्वाभाववान्घटः पाककृत्यभाववांश्चैत्रः चैत्रस्वत्वाभाववद्धनमिति भेदान्वयबोधस्य व्यावृत्तिः |
 तथा च भूतल वृत्तित्वाभाववदभिन्नोघटः पाककृत्यभाववदभिन्नश्चैत्रः, चैत्रस्वत्वाभाववदिभिन्नं घनमित्यभेदान्वयबोधस्वीकारे व्यर्थमेव निपातातिरिक्तत्वविशेषणमिति भावः |
 आशंका निराकरोति |
 तथासतीति |
 अभेदान्वयबोधोपगमे सतीत्यर्थः |
 अभाववत एवेति |
 एवकारेणाऽभावत्वा व्यावृत्तिः |
 मुख्यार्थपरेति |
 अभावपरेत्यर्थः |
 दुर्लभत्वापत्तेरिति |
 तथा च मुख्यार्थविरहे लक्षणापि न स्यात्, शक्यसम्बन्धस्यैव लक्षणात्वात् |
 कार्यकारणभावकल्पनाधिक्यविरहेणेति |
 तथा च नञो मुख्यार्थपरृत्वे नञपदघटितवाक्यजन्यशाब्दबोधे नञपदजन्याभावोपस्थितिः कारणम् |
 अभाववति लक्षणापक्षे नञपदजन्याभाववदुपस्थितिः कारणमिति साम्यमेवेति भावः |
 अविरोधमुपपादयति |
 लाघवादिति |
 इदं चापाततः |
 अभाववतस्तादात्म्येन प्रकारत्वे धर्मिपारतन्त्र्_येण स्वरूपेणाभावस्यापि प्रकारत्वोत्प्रतिबन्धकत्वसंभवात् |
 इदं रजतमित्यादिशाब्दे धर्मिपारतन्त्र्येण रजत्वादेः प्रकारत्वं निबन्धकारैरुक्तम् |
 अत एव भूतल वृत्तिर्घट इति बोधस्य नामार्थयोरभेदान्वयबोधानुरोधेन भूतलवृत्तिभेदवदभिन्नोघट इत्याकारकस्य भूतल वृत्तिर्घट इति वाक्यजन्यबोधे प्रतिबन्धकत्वमुपपद्यते |
 
एवं पर्वतो वह्न्यभाववानिति वाक्यजन्यबोधस्य वह्न्यभाववदभिन्नः पर्वत इत्याकारकस्य पर्वतो वह्निमानिति बुद्धौ विरोधित्वं संगच्छते |
 अन्यथा वह्न्यभाववत्प्रकारकनिश्चयस्य वह्निप्रकारकज्ञानाऽविरोधित्वं स्यादिति |
 पारतन्त्र्_येण भानाङ्गीकारे चाभेदेन वह्न्यभाववतः प्रकारत्वे स्वरूपेण वह्न्यभाववस्यापि प्रकारत्वान्न प्रतिबन्धकत्वानुपपत्तिः |
 यद्यप्युक्तरीत्या लाघवं संभवतीति |
 संसर्गतावादिमते नीलतादात्म्यभाववान्घटः सन्दर इति प्रत्यक्षस्य भिन्नविषयकतया तत्रोक्तशाब्दसामग्र्याशच् युगपदवस्थानाऽसंभवात्प्रतिबन्धकत्वाऽकल्पनात् |
 तथापि |
 उक्तरीत्या लाघवसंभवेपि |
 तत्रापि |
 विशेषणविभक्तेरभेदार्थकत्वेपि |
 न नो विद्वेष इति |
 
अत्र च नः सम्मतिरित्यनभिधाय न नो विद्वेष इति यदुक्तं तस्यायमाशयः |
 उक्तलाघवमनुसृत्य प्रकारतया तादात्म्यबोधस्य संसर्गतालाघवव्याघातकत्वे नास्माकं द्वेषः |
 किन्तु पदार्थव्यवस्था प्रतीतिमनुसृत्यैव भवति इति तथाविधां प्रकारतासाधिकां प्रतीति न श्रद्धाधाम इति |

विशेष्यतासम्बन्धेन नामार्थप्रकारकभेदान्वयबोधं प्रति विशेष्यतासम्बन्धेन प्रत्यजन्योपस्थितिः कारणमित्युक्तम्, एवं च प्रसंगसंगत्या प्रत्ययं निरूपयति |
 प्रत्ययाश्चेति |
 प्रत्ययलक्षणन्तु--
		यादृशार्थे प्रकृत्यन्यो निपातान्यश्च वृत्तिमान् |

		स तादृशार्थे शब्दः स्यात्प्रत्ययोऽसौ चतुर्विधः |
 |

	सुशब्दः एकत्वार्थे वृत्तिमान् अथ च तजर्थे प्रकृतिनिपातार्थां भिन्नः एकत्वार्थे प्रत्यय इत्यर्थः |
 
		इतरार्थाऽनवच्छिन्ने स्वार्थो यो बोधनाक्षमः |

		तिङर्थस्य निभाद्यन्यः स वा प्रत्यय उच्यते |
 |

	स्वेतरार्थाऽविशेष्यितस्वार्थबोधजनकतावच्छेदकानपूर्व्यभाववान्निपातभिन्नः शब्दः प्रत्यय इत्यर्थः |
 इतरार्थावच्छिन्ने एव स्वार्थे तिङर्थान्वयबोधक्षमो योः यः शब्दः स- प्रत्यय इति यावत् |
 घटाद्यन्विते एव द्वितीयार्थकर्मत्वे तिङर्थान्वय दू द्वितीयादे प्रत्ययत्वम् |
 विस्तरस्तु शब्दशक्तिप्रकाशिकायाम् |
 
	प्रत्ययान्विभजते |
 विभक्तिकृत्तद्धतादीति |
 आदिना सन क्यच् काभ्यजादीनां परिग्रहः |
 अत्र विभक्तिद्विविधो सुप्तिङ्भेदादिति प्रयोगो बाध्यः |
 द्विविधत्वं साध्यम्, तच्च सुप्त्वतिङ्त्वगतद्वित्वम् |
 साध्यता च स्वाश्रयाश्रयत्व सं |
 सुब्भेद--तिङ्भेदएतदन्यतरस्य हेतुता |
 स्वनिरूपितप्रतियोगितावत्वसम्बन्धेन(1)(वि-1)
	(वि-2)(1)- विभक्तिलक्षणं तु
		संख्यात्वव्याप्यसामान्यैः शक्तिमान् प्रत्ययस्तु यः |

		सा विभक्तिर्द्विधा प्रोक्ता सुप्तितिङ् चेति भेदतः |
 |

	एकत्वत्वाद्यवच्छिन्न शक्तिमान्प्रत्ययः विभक्तिरित्यर्थः |
 प्रकृत्यर्थास्य यः स्वार्थे विधेयत्वेन बोधनं समर्थः सार्थको विभक्तिर्गीयते |
 तेनाख्यातैकवचनस्य संबद्धशक्तत्वे प्रमाणाभावेपि न क्षतिः |
 
	उद्देश्यतावच्छेदकसमनियतवस्तुमदन्य संख्यावत्त्वं विधप्रत्ययार्थः |
 तथा च विभक्तिः उद्देश्यतावच्छेदकीभूत विभक्तित्वसमनियत वस्तुमदन्यद्वित्वसंख्यावतीति फलितार्थः |
 	उद्देश्यतावच्छेदकसमनियतत्व चोद्देश्यतावच्छेदकव्याप्यत्वे सति उद्देश्यतावच्छेदकव्यापकत्वम् |
 उद्देश्यतावच्छेदकव्याप्यत्वं व्यापकत्वं च स्वाश्रयाश्रयत्वसम्बन्धेन |
 तथाचोद्देश्यतावच्छेदकीभूतविभक्तित्वस्य व्याप्यत्वं व्यापकत्वं च तादृशसम्बन्धेन द्वित्वेऽस्तीति भावः |
 अत्र च संख्यायामुद्देश्यतावच्छेदकसामानाधिकरण्यमात्रोक्तौ उद्देश्यतावच्छेदकीभूतविभक्तित्वसमानाधिकरणसुप्त्वगतैकत्वमादाय विभक्तिरेकविधत्वप्रसंगात् |
 व्याप्यत्वोपादानेपि तद्दोषतादवस्थ्याद् व्यापकत्वोपादानम् |
 सुप्त्व--तिङ्त्वघटत्वगतत्रित्वमादाय विभक्तेश्चतुर्विधत्वापत्तिवारणाय व्याप्यत्वोपादानम् |
 विभक्तित्व-सुप्त्व--तिङ्त्वघटत्वगतत्रित्वमादाय विभक्तेस्त्रिविधत्वापत्तिवारणाय वस्तुमदन्यत्वोपादानम् |
 वस्तुमत्ता च स्ववृत्तित्व स्वसमानाधिकरणस्वेतरवृत्तित्वोभयसं |
 स्वत्रयं विभक्तित्व-सुप्त्व--तिङ्त्व-प्रत्येकपरम् |
 
तथा च तादृशत्रित्वं निरुक्तोभयसम्बन्धेन सुप्त्वादिविशिष्टमेवेति न त्रिविधत्वापत्तिः |
 अत्र स्ववृत्तित्वानुपादाने सुप्त्वतिङ्त्वगतद्वित्वस्य स्वसमानाधिकरणस्वेतरवृत्तित्व सम्बन्धेन विभक्तित्वविशिष्टत्वाद् द्विविधत्वापत्तिः |
 तदुपादाने तु तादृशद्वित्वे विभक्तित्ववृत्तित्वविरहात्तदुपपत्तिः |
 तावन्मात्रोपादाने च तद्दोषतादवस्थ्यम्, स्ववृत्तित्वसम्बन्धेन द्वित्वस्य सुप्त्वादिविशिष्टत्वात् |
 एवं स्वेतरस्मिन् स्वसमानाधिकरण्यानुपादानेऽपि तद्दोषतादवस्थ्यम्, तादृशद्वित्वस्य सुप्त्ववृत्तित्वात् सुप्त्वोतरतिङ्त्ववृत्तित्वाच्च |
 
	अथैवमपि विभक्तित्वगतैकत्वमादाय विभक्तेरेकविधत्वापत्तिः, तादृशैकत्वं उद्देश्यतावच्छेदकीभूतविभक्तित्वसमनियतं विभक्तित्वेतरवृत्तित्वविरहेण वस्तुमदन्यदपीती चेन्न |
 उद्देश्यतावच्छेदकाऽवृत्तित्वस्य संख्यायां विशेषणीयत्वात् |
 गगन न सुप्त्वादिगतत्रित्वमादाय त्रिविधत्वापत्तिरतोऽवृत्यवृत्तीत्यपि विशेषणीयम् |
 
	तथा च विभक्तिः विभक्तित्वसमनियतं वस्तुमदन्य-उद्देश्यतावच्छेदकाऽवृत्तिआवृत्त्यवृत्ति सुब्भेदतिङ्भेदैतदन्यतरस्मादिति पर्यवसितम् |
 
	तथा च नायं ग्रन्थोऽनुमानपरः किन्तु विभाजनपरः |
 एवं च द्विविध इत्यत प्रकारत्वं विधप्रत्ययार्थः |
 द्विपदस्य द्वित्वाश्रयपरत्वम् |
 तथा च विभक्तिः द्वित्वाश्रयभिन्ना |
 सुप्तिङ् वैलक्षण्यात् |
 भेदशब्दार्थो वैलक्षण्यम् |
 द्वित्वाश्रयो सुप्त्वतिङ्त्वे |
 तदाश्रये सुप्तिङौ |
 तदभिन्नत्वं विभक्तौ |
 न च सुप्तिङ्गतद्वित्वमादाय कृतो नोच्यते |
 तथा च द्वित्ववदभिन्ना विभक्तिरिति वाच्यम् |
 सुपां तिङां च नानात्वेन विभक्तिश्चतुर्विध इति प्रयोगापत्तेः |
 न च कृतो न तादृश प्रयोग इति वाच्यम् |
स्वाव्यवहितपूर्ववर्तिसंख्या वच्छिन्नवाचकपदस्य स्वसमभिव्याहृतसंख्या वच्छिन्नवाचकपदजन्यशाब्द बोधीयविशेष्यतावच्छेदकधर्म समविभक्तिलक्षणान्तु--
		संख्यात्वाव्याप्यसामान्यैः शक्तिमान्प्रत्ययस्तु यः |
 
		सा विभक्तिर्दविधा प्रोक्ता सुप्तिङ्चेति भेदतः |

संख्यात्वावान्तरजातिमच्छक्तत्वे सति प्रत्ययत्वं विभक्तित्वम् |

		प्रकृत्यर्थस्य यः स्वार्थे विधेयत्वेन बोधने |

		समर्थः सोऽथवा शब्दो विभक्तित्वेन गीयते इति |

	स्वार्थधर्मिकस्वप्रकृत्यर्थविधेयकाऽन्वयबोधजनकत्वमित्यर्थः |
 प्रथमापि स्वार्थेऽभेदादौ स्वप्रकृत्यर्थविधेयकान्वयबोधं जनयति इति तत्रापि समन्वयः |
 
सुब्विभक्तयः प्रथमाद्वितीयादयः सप्तेति |
 सुब्विभक्तिर्द्विधा |
 कारकविभक्तिः उपपदविभक्तिश्च |
 यादृशधात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारताश्रयीभूतार्थ बोधजनकंसुप्तादृशधात्वर्थक्रियायां कारकम् |
 यथा ग्रामं गच्छतीत्यत्र गमधात्वर्थक्रियायाविशेषणीभूतसंयोगविशयकबोधजनकत्वाद् द्वितीययाः कारकत्वम् |
 एवमन्यविभक्तीनामपि |
 तत्क्रियानिष्ठविशेष्यतानिरूपितप्रकारत्वाभिन्ना या सुबर्थनिष्ठविशेष्यता तन्निरूपितप्रकारतावति नामार्थे कारकव्यवहारो गौणः |
 अतएव क्रियान्वितविभक्त्यर्थान्वितत्वं कारकत्वमिति जयरामभट्टाचार्यः |
 षष्ठ्यसम्बन्धो न धात्वर्थे प्रकारः |
 तण्डुलस्य पचतीत्याद्यप्रयोगात् |
 अतः षष्ठ्यसम्बन्धो न कारकम् |
 रजकस्य वस्त्रं ददातीत्यादौ च परिष्कार्यत्वरूपसम्बन्धो वस्त्रादावन्वेति |
 तदुक्तम् |
 
		कारकार्थेतरार्था च सुब् द्विधा च विभज्यते |
 
		धात्वर्थंशे प्रकारो यः सुबर्थ सोऽत्र कारकम् |

	तथा च षष्ठ्यर्थसम्बन्धस्य धात्वर्थेऽप्रकारतया तदर्थिका षष्ठी न कारकम् |
 उक्तंच
		क्रियाप्रकारी भूतोर्थः कारक तच्च षड्विधम् |

		कर्तृकर्मादिभेदेन, शेषः सम्बन्ध इष्यते |
 |

	शेषः--कारकादवशिष्ठः सम्बन्धः इति यावत् |
 तण्डुलस्य पाचकः--मैत्रस्य भोक्तव्यमित्यादौ कर्मत्व, कर्तृत्वादिकं कारकमेव, षष्ठी तु कर्तृकर्मणोः कृतीत्यनुशासनात् |
 चौरस्य हिनस्ति--जलस्योपस्कुरुते--मातुः स्मरतीत्यादौ कारकार्थैव षष्ठी |
नामार्थनिष्ठविशेष्यतानिरूपितप्रकारताश्रयीभूतार्थ बोधजनकं
सुप् उपपद विभक्तिः |
 यथा दण्डेन घटः--भूतले घटः इत्यादौ तृतीयाद्यर्थः कारणत्वादिकं न कारकं धात्वर्थानन्वितत्वात् |
 अतएव दण्डघटः --भूतलघटः इत्यादिनं समासः |
 कारकविभक्त्यन्तर्भावानैव विशेषविधिं विना तत्पुरुषस्य व्युत्पन्नत्वात् |
 उपपद विभक्तिर्न कारकं, तदुक्तम् |

यत्सुपो यादृशार्थो न प्रकारीभूयभासते |

		धात्वर्थे तादृशार्थे सा कारकान्यार्थ सुब्भवेत् |
 |

	यादृशानुपूर्वीप्रकारकज्ञानत्वं 	धात्वर्थधर्मिकयादृशस्वार्थप्रकारकशाब्दबोधजनकतानवच्छेदकं तादृशानुपूर्वीमत्सुप्त्वं तादृशार्थे उपपद विभक्तित्वम् |
 स्वपदं लक्ष्यपरम् |
 यथा रजकस्य वस्त्रं ददातीत्यादौ ङस् त्वरूपानुपूर्वीप्रकारकज्ञानत्वं दाधात्वर्थधर्मिक ङसर्थ सम्बन्धप्रकारकशाब्दधीजनकतानवच्छेदकं ङस् त्वरूपानुपूर्वीमत्सुप्त्वं उपपद विभक्तिः |
एवं सुत्वरूपानुपूर्वी प्रकारकज्ञानत्वस्य धात्वर्थधर्मिक "स्वर्थ" एकत्वप्रकारकशाब्दधी जनकतानवच्छेदकत्वादेकत्वार्थे सुः उपपद विभक्तिः |
 सु पो लक्षणं तु तत्रैव--
		 प्रकृत्यर्थे स्वार्थ संख्यान्वयधीहेतवः |
 
		प्रथमादिप्रभेदेन ताश्च सप्तविधा मताः |
 |

तथा च प्रकृत्यर्थधर्मिकस्वार्थ संख्याविषयकबोधजनकतानवच्छेदकानुपूर्वीमत्वं सुपा लक्षणम्--स्वं विभक्तिः |
 विभक्त्यन्यप्रत्ययानां संख्यायामशक्तित्वात् |
 तिङर्थसंख्यायास्तु भावनान्वयिनि नामार्थे एवान्वयो न तु स्वप्रकृतिधात्वर्थे |
 यं यं भावनाऽन्वेति तं तं संख्यानुधावतीत्युक्तेः--
		प्रथमालक्षणं तु--
		तादात्म्यभिन्नो स्वार्थे या प्रकृत्यर्थस्य बोधने |

		न समर्था विभक्तिः सा प्रथमा परिकीर्त्यते इति |
 |

	स्वार्थे विभक्त्यर्थे |
 सप्तम्यर्थे विशेष्यकत्वम् |
 प्रकृत्यर्थस्येति |
 षष्ठ्यर्थः प्रकारकत्वम् तादात्म्यातिरिक्तस्वार्थविशेष्यकप्रकृत्यर्थप्रकारकाबोधाऽजनिका या विभक्तिः सा प्रमेयेत्यर्थः |
 द्वितीयादिविभक्तीनां तादात्म्यातिरिक्तकर्मत्वकारणत्वादिविशेष्यकंप्रकृत्यर्थबोधजनकत्वादेव तत्र तत्र नातिव्याप्तिः |
 प्रथमायास्तु संख्यामात्रमर्थः |
 संख्या च न कर्मत्वादित्प्रकृत्यर्थविशेष्यतया भासते, संख्याकर्मत्वयोरुभयोर्विशेष्यत्वे वाक्यभेदापत्तेः |
 कर्मत्वादेर्विशेषणत्वे प्रकृत्यर्थ धात्वर्थयोरन्वयानुपपत्तेरित्यग्रे व्यक्तीभविष्यति |
 अतएव संख्यातिरिक्तसुबर्थानां प्रकृत्यर्थेविशेष्यतयैव भानापत्तिनियमः |
इत्थमेव प्रकृत्यर्थधर्मिकस्वार्थप्रकारकान्वयबोधजनकत्वे सति विभक्तित्वमित्यपि हेयम् |
द्वितीयादावतिव्याप्तेः |
 विशेषणवाचकपदोत्तरविभक्तेरभेदार्थकत्वमतेऽभेदमादायाऽव्याप्तिवारणाय तादात्म्यभिन्नेति |
 तथा च यादृशानुपूर्वी प्रकारकनिश्चयत्वं तादात्म्यातिरिक्तस्वावच्छिन्नाधर्मिकप्रकृत्यर्थप्रकारकबोधजनकतानवच्छेदकं विभक्तित्वे सति तादृशानुपूर्वीमच्छब्दत्वं प्रथमात्वं पर्यवसितम् |
 आनुपूर्वीस्वपदाभ्यां सुत्वादेर्ग्रहणम् |

	स्वर्गकामोयजेतेत्यादिविधिस्थले धात्वर्थमुख्यविशेष्यको बोधो भवति |
 कृतिसाध्यत्वं लिङर्थः |
 स्वर्गकाम इत्यत्राऽधेयत्वं प्रथमार्थः |
 तस्य कृतान्वयः |
 तथा च स्वर्गकाम वृत्ति कृतिसाध्यतावान् यागः इति बोधः |
 प्रथमायामव्याप्तिः |
 प्रथमायास्तादात्म्यभिन्नस्वार्थाऽधेयत्वविशेष्यकप्रकृत्यर्थबोधजनकत्वादित्यतो लक्षणान्तरमुक्तम् |
 
		 धात्वर्थेन विशिष्टस्य तिङर्थस्याऽन्वयं प्रति |
 
		यदन्तनामबोध्यत्वं तन्त्रं सुप् साधवा तथा |
 |

विशेष्यतासम्बन्धेन धात्वर्थावच्छिन्न तिङर्थप्रकारकबोधंप्रति विशेष्यतासम्बन्धेन 	यदन्त "सुबन्त" नामपदजन्योपस्थितेः कारणत्वम् सा सुपप्रथमेयत्वर्थः |
 	स्वर्गकामोयजेतेत्यत्र तिङर्थस्य कृतिसाध्यत्वादेः केवलस्यैव धात्वर्थाऽन्वयो न तु धात्वर्थावच्छिन्नस्येति कार्ययतावच्छेदकाक्रान्ततया यागे यदन्तनामपदजन्योपस्थितेर्विशेष्यतासम्बन्धेनाऽसत्वेपि न व्यतिरेक व्यभिचारः |
नियतवस्तुमदन्यसंख्या बोधकत्वेन तथा प्रयोगस्याऽसंभवात् |
 स्वंविधप्रत्ययः |
 तथा च विधप्रत्ययसमभिव्याहृत संख्यावाचकद्विपदजन्य शाब्दबोधीयविशेष्यता वच्छेदकविभक्तित्व
सामनैयत्यं च स्वाश्रयाश्रयत्वसं |
 स्वंसंख्या |
 अन्यत्सर्वं पूर्ववदित्यन्यत्र विस्तरः |
(वि-2)
	(वि-1)एवं च विभक्तिश्च सुप्तिङ्भेदेन द्विविधेत्यस्य विभक्तिः सुप्तिङ्योर्भेदेन परस्परवैलक्षण्यं सुप्त्वतिङ्त्वात्मकं तदभिन्नो यः विभक्तित्वसमनियतवस्तुमदन्य द्वित्ववत्वप्रकारस्तद्वतीत्यर्थः |
 स्वार्थ अभेदविशेष्यकप्रकृत्यर्थप्रकारकाबोधजनकतावच्छेदकानुपूर्वीमत्वम् |
 तदुक्तम्--- 
		तादात्म्यभिन्नस्वार्थे या प्रकृत्यर्थस्यबोधने |

		न समर्था विभक्तिः सा प्रथमा परिकीर्त्यते |
 |

	अथवा धात्वर्थावच्छिन्नतिङर्थनिष्ठप्रकारतानिरूपितविशेष्यतायदन्तनामप्रयोज्या सा प्रमा तदुक्तम्--- 
		धात्वर्थेनविशिष्टस्य तिङर्थस्यान्वयं प्रति |
 
यदन्तनामबोध्यत्वं तन्त्रसुप् साधवातथेति |
 तत्र |
 तेषुमध्ये |
 प्रथमार्थः |
 अस् संख्यैवेत्यनेनान्वयः |
 प्रथमार्थः प्रकृत्यर्थे एव विशेषणविधयाऽन्वयिनी एव संख्यैवेत्यवधारणत्रये तात्पर्यम् |

	 प्रकृत्यर्थे एवेत्यवधारणात् स्वाश्रयकर्तृकत्वसम्बन्धेन संख्यायाः प्रथानीभूतक्रियायामेवान्वय इति भ्रमो निराकृतः |
 एकपदोपात्तत्वेन झटित्युपस्थितेः |

सम्बन्धलाघवाच्च प्रकृत्यर्थे एवान्वयौचित्याच्च |
 
	 विशेषणविधयाऽन्वयिनी एवेत्यवधारणात् संख्यायां प्रकृत्यर्थस्य विशेषणत्व भ्रमो निराकृतः |
 तथाहि घटमित्यादौ द्वितीयार्थकर्मत्वे प्रकृत्यर्थस्य घटस्य विशेषणतयाऽन्वयो व्यवस्थापितः |
 तत्र स्वार्थे संख्यातिरिक्तत्वनिवेशे गौरवादितरसुबर्थवत् |
 सुबर्थसंख्यापि प्रकृत्यर्थविशेष्यतयैव भासते इति |
 तत्रेदं वक्तव्यम् घटमित्यादौ संख्याकर्मत्वयोः प्रकृत्यर्थविशेष्यत्वे वाक्यभेदापत्तिः |
 न च प्रकृत्यर्थे कर्मत्वमेव विशेषणमस्तु इति वाच्यम् |
 इतरसुबर्थवदिति दृष्टान्ताऽसंगतेः |
 अतो द्वितीयार्थ संख्यायां प्रकृत्यर्थेविशेष्यतयैव भानमुचितम् |
 इत्थं च प्रथमास्थलेपि संख्याया विशेषणतयाऽन्वये सिद्धे संख्यातिरिक्तत्वविशेषणप्रयुक्तगौरवस्य फलमुखत्वेनाऽदोषात् |

	संख्यैवेत्यवधारणेन लिङ्गपरिमाणयोः प्रथमात्वस्य भ्रमनिरासः(1)(वि-1)
	(वि-2)(1)-प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रम् |
 
प्रातिपदिकार्थो व्यक्तिः |
 यस्मिन् प्रातिपदिके उच्चारिते यस्यार्थस्य नियमोपस्थितेः |
स प्रातिपदिकार्थः |
 उक्तं च नियतोपस्थितिकः प्रातिपदिकार्थं इति |
 तथा च---ननु व्यक्तेः प्रकृतित एव लाभात्कथं प्रथमार्थत्वम्, अनन्यलभ्योहि शब्दार्थ इति न्यायात् |
 न च घटादिप्रातिपदिकार्थेषु लुपामेव शक्तिः, अनन्तानां प्रातिपदिकानां (घटादिपदानां) शक्त्वापेक्षया एकविंशतिसंख्यकानां सुपां शक्तत्वे लाघवादिति वाच्यम् |
 घटादिपदानां निरर्थकत्वे प्रातिपदिक संज्ञाविरहे तदुत्तर स्वाद्युत्पत्तेरप्रसक्तेः |
 अनुपदमेव व्यक्तीभविष्यति |
 प्रातिपदिकानां घटादिपदानां घटत्वे सकलघटवाचकत्वेपि घटोस्तीत्यादौ अस्तित्वेन तद् घटव्यक्तबोधः प्रथमयेति चेन्न |
 घटपदेन घटोपस्थितौ अबाधिततद् घटव्यक्तेर्घटत्वेन भानस्याऽप्रामाणिकत्वादिति प्रातिपदिकार्थस्य न प्रथमात्वम् |
 
	लिङ्गं पुंस्त्वम् स्त्रीत्वं क्लीबत्वं च |
 तत्र शोणिताधिकशुक्रसमवेतप्राणित्वं पुंस्त्वम् |
 शुक्राधिकशोणितसमवेतप्राणित्वं स्त्रीत्वम् |
 समशुक्रशोणितोभयप्राणित्वं क्लीबत्वम् |
 
	तथा च निरुक्तम् |
 शुक्रातिरेके पुमान् |
 शोणितातिरेके स्त्री |
 द्वाभ्यां समेन षण्ढ इति |
 
	तटः तटीतटमित्यादौ लिङ्गयोग्यादिमत्वरूपलिङ्गस्य बाधात् पदसंस्कारार्थं पुंस्त्वादिना पारिभाषितत्वमात्रस्यैव स्वीकारात्, यस्मिन् कस्मिन्पदार्थे लिङ्गस्य भानामभ्युपगमेति तटः तटी तटानि पश्येत्यत्राप्यनुभवनुपाधेः लिङ्गभानस्य स्वीकरणीयतया प्रथमाया अभावेन प्रातिपदिकार्थस्यैव स्त्रीत्व-पुंस्त्वादिविशिष्ठेऽर्थे निरुढ लक्षणां स्वीकृत्योपपादनीयतया प्रथमास्थलेपि ततैव निर्वाहे सुपां तत्र शक्ति कल्पनानौचित्यात् |
 ब्राह्मण इत्यादौ पुंस्त्वस्य प्रातिपदिकार्थम्, ब्राह्मणी इत्यादौ स्त्रीत्वस्य स्त्रीप्रत्ययार्थत्वमेवाऽग्रे व्यवस्थापनीयमिति ध्येयम् |
 
	परिमाणं परिमितिः |
 द्रोणोव्रीहिरित्यत्र परिमाणविशेषो द्रोणः |
 तस्य च प्रथमार्थे परिमाणे भेदेनान्वयः |
 परिमाणस्य समवायेन व्रीहौ |
 तथा च द्रोणाऽभिन्नपरिमाणवन्व्रीहिरिति बोधः |
 इदमत्राऽवधेयम् |
 परिमाणं यदि प्रथमार्थः, तस्य प्रकृत्यर्थविशेषितस्य प्रातिपदिकान्तरार्थे भेदेनाऽन्वयस्तदा राज्ञः पुरुष इत्यादाविव व्रीहेर्द्रोणः व्रीहौद्रोण इत्यादिप्रयोगः स्यादिति समानविभक्तिकत्वनियमोनस्यात् |
 परिमाणान्वयेपि समानविभक्तिकत्वं तन्त्रमिति स्वीकारापत्तेः |
 द्रोणाऽभेदस्य व्रीहौ बाधितत्वात् |
 स्वाभिन्नपरिमाणवत्वसम्बन्धेन द्रोणस्य व्रीहावन्वयो न संभवति, उभयोरपि नामार्थत्वात् |
 द्रोणं व्रीहिमानयेति सामानाधिकरण्येन प्रयोगाणामानुभविकतया प्रथमायास्तत्राभावेन द्रोणपरिमाणवति लक्षणया आवश्यकतया तत्रैव प्रथमास्थलेपि बोधनिर्वाहकसंभवेन प्रथमाविभक्ति शक्तेरनङ्गीकारात्, अतः परिमाणं न प्रथमार्थ इति सिद्धम् |
 किन्तु संख्यैव प्रथमार्थः |
तस्या यथा न प्रातिपदिकार्थत्वं तथाऽग्रे वक्ष्यते |
 सूत्रे सति सप्तमी विवक्षिता न तु वाचकत्वार्थिका |
 तथा च प्रातिपदिकार्थादिविवक्षायां प्रथमेति तदर्थः |
 मात्रपदात्प्रातिपादिकार्थादीतरेषु कर्मत्वादिष्वविवक्षितेषु प्रथमा भवतीति सूचितम् |
 वचनपदं तदर्थसंख्योपलक्षकम् |
 अनन्यलभ्यन्यायेन संख्याया एव प्रथमार्थत्वात् |
 एवं च संख्याया अविवक्षितत्वेपि नियतवचनस्थले बाधितत्वेपि च प्रथमा भवत्येव तत्प्रयोजिकायाः कर्मत्वाद्याविवक्षयाः सत्वात् |
(वि-2)
	(वि-1) सूत्रेषु न केवलं प्रकृतिः प्रयोक्तव्येति व्युत्पत्तिः सूचिता |
 अतो न सूत्रवैयर्थ्यम् |
 तदभावे निर्विभक्तिकप्रयोगापत्तेः |
 प्रत्ययभिन्नस्य प्रातिपदिकसंज्ञाविधानान्प्रकृतिभ्य एव प्रत्ययविधानमित्यलम् |

	अतएवेति |
 प्रकृत्यर्थे विशेषणविधयाऽन्वययोग्यायाः संख्याया एव प्रथमार्थत्वे इत्यर्थः |
 यत्र |
 घट इत्यादौ |
 विशेष्यवाचकसमानविभक्तिकपदमिति |
 अस्य नास्तीत्यनेनाऽन्वयः |
 नीलो घट इत्यत्र विशेष्यवाचकसमानविभक्तिकं नीलपदमस्ति, एवं चन्द्र इव मुखमित्यत्र निपातमस्ति तदर्थे च घटो विशेष्यः मुखं विशेष्यम् |
 घट इत्यत्र तु घटस्य विशेष्यभासकसामग्र्यभावात् असौ प्रथमार्थः संख्या एव मुख्यविशेष्यतया भासते घट इत्यादौ घटवृत्ति एकत्वमिति बोधः न तु एकत्ववान्घट इति बोधः |
 तथासति घटत्ववदेकत्वस्यापि प्रकृत्यर्थत्वं स्यादिति कृष्णंभट्टाः |

	प्रथमान्तार्थस्य यद्विशेष्य तद्भासकसामग्र्याभाववादसौ प्रथमान्तार्थो मुख्यविशेष्यतया भासते इत्यर्थः |
 चैत्रोऽहमित्यादौ चैत्रइवेत्यादौ च अस्मत्पदार्थे इवार्थसादृश्ये च चैत्रस्य विशेषणत्वाद्विशेषवाचकसमानविभक्तिकपदं निपातपदं वा नास्तीत्युक्तम्, इत्यस्मद्गुरुचरणाः |
 संख्याया विशेषणत्वकथनेन चैत्रः इति वाक्यादेकत्वप्रकारकचैत्रमुख्यविशेष्यकबोधस्य क्लुप्तत्वेन चैत्रः पचतीत्यादावपि सति संभवे प्रथमान्तार्थस्यैव मुख्यविशेष्यत्वमिति सूचितम् |
 सति संभवे इति कथनेन नैयायिकमते सर्वत्र प्रथमान्तार्थमुख्यविशेष्यक एव बोधो भवतीति नियमो नास्तीति सूचितम् |
तेन पचतीत्यत्र पाकानुकूला कृतिः, एवं चैत्रेण सुप्यते इत्यत्र च चैत्रकर्तृकं शयनमित्येव बोधः |
 शक्तिरिति |
 एकत्वत्वादिकं जातिस्तदवच्छिन्ने शक्तिरित्यर्थः |
 गुणादिवाचकपदोत्तरसुपः अपेक्षाबुद्धिविशेषविषयत्वे लक्षणा |
 एकत्वत्वमखण्डोपार्थिर्वा, तेनाऽपेक्षाबुद्धेरनुपस्थितिदशायां गुणादौ संख्याप्रति पत्तेरानुभविकत्वेपि न क्षतिः |
 तादृशोपाधिविशिष्टैकत्वादेर्न संख्यात्मकतेति ध्येयम् |
 सुत्वौत्वजशत्वादिनेति |
 आदेशानां नानात्वेन तन्निष्ठधर्माणां शक्ततावच्छेदकत्वे गौरमविति भावः |
 एकवचनत्वादेः शक्ततावच्छेदकत्वाऽसंभवे हेतुमाह |
 एकवचनत्वादेरिति |
 दुर्वचत्वादिति |
 निरूपयितुमशक्यत्वादित्यर्थः |
 तत् |
 एकवचनत्वम् |
 एकत्वं शक्यम्, एकत्वशक्तथा चासौ, शक्ततावच्छेदकम् एकवचनत्वम्, तच्चैकत्ववाचकत्वम्, वाचकता शक्तता इत्यनर्थान्तरम् |
 वाचकतायाः शक्ततारूपत्वे इति |
 स्वस्य स्वापेक्षित्वे आत्माश्रयादिति |
 स्वस्य स्वापेक्षित्वेऽनिष्ठप्रसंग आत्माश्रयः |
 स्वग्रहसापेक्षग्रहकत्वमिति यावत् |
 वाचकत्वं यदि शक्ततावच्छेदकं स्यात्तदा शक्तताभिन्नस्यादित्यनिष्ठप्रसंगो बोध्यः |
 बोधकतारूपत्वे इति |
 एकवचनत्वस्य एकत्व बोधकतारूपत्वे इत्यर्थः |
 अतिप्रसक्तत्वादिति |
 एकत्वशक्तताया इत्यादिः |
तस्यैकत्वशक्ततानवच्छेदकत्वादिति शेषः |
 सुप्त्वादिना साङ्कर्यादिति |
 सुप्त्वं विहायैकवचनत्वं तिबादौ एकवचनत्वं विहाय सुप्त्वमावादौ उभयोः समावेशः सौ इति |
 सुप्त्वं जातिः, सुप्पदवाच्यता किञ्चिद्धर्मावच्छिन्नेत्यनुमानसाम्राज्यात् |
 एतेन जातिसाङ्कर्यमेव जातिबाधकम्, अन्यथा घटजलसंयोगादिना साङ्कर्यात्पृथिवीत्वादिकमपि जातिर्न स्यात्, न हि सुप्त्वस्य जातित्वे मानमित्याक्षेपोपि निरस्तः |
 साङ्कर्ये सुप्त्वमिवैकवचनत्वमपि जातिर्न स्यादिति भावः |
 सुप्त्वादिनेत्यादिना मत्वपरिग्रहः |
 मत्वं विहायैकवचनत्वं सौ एकवचनत्वं विहाय मत्वं भ्यामि उभयोः समावेशोऽमि |
 कुत्रातित्सुत्वादिनेति पाठः |
 सुखं विहायैकवचनत्वमपि एकवचनत्वं विहाय सुत्वं सुखपदघटके सौ उभयोः समावेशः सौ इति |
 शङ्कते |
 न चेति |
 वाच्यमित्यनेनाऽन्वयः |
 शक्तिसम्बन्धेन |
 स्वजन्यबोधविषयत्वप्रकारतानिरूपितेश्वरेच्छीयविशेष्यतासम्बन्धेन |
 तत् |
 एकवचनत्वम् |
 तथा चैकवचनपदत्वेनैव "न तु सुत्वादिना स्वाद्यवगाहि" एकवचनपदवत् एकत्वे शक्तमिति शक्तिज्ञानादेकत्वोपस्थितिरिति भावः |
 तादृशाऽज्ञानदशायामिति |
 एकवचनपदवदेत्वे शक्तमिति ज्ञानाभावदशायामित्यर्थः |
 सुत्वादिना शक्तिभ्रमादिति |
 सुपदमेकत्वे शक्तमिति शक्तिभ्रमादित्यर्थः |
 तादृशव्यवहारापत्तेरिति |
 एकवचनत्वव्यवहारापत्तेरित्यर्थः |
 परिहरति |
 ग्रन्थकारीयसङ्केतेनैवेति |
 एवकारेणेश्वरेच्छाया व्यावृत्तिः |
 अतएव पाणिनीयसङ्केतादेव |
 पारिभाषिक्येवेति |
 एवकारव्यवच्छेद्यमाह |
 नत्त्विति |
 अत्र शब्दशक्तिप्रकाशिका |

	यद्वाऽऽधुनिकसंकेतशालित्वात्पारिभाषिकम् |

	जात्या नैमित्तिकं शक्तमौपाधिकमुपाधिना |
 |
 इति |
 
	पुनः शंकते |
 अथेति |
 एवमपीति |
 पारिभाषिकत्वापीत्यर्थः |
 पाणिनसङ्केतसम्बन्धेनेति |
 सङ्केत इच्छा |
 तथा च तत्पदजन्यबोधविषयत्वप्रकारकपाणिनिसमवेतेच्छीयविशेष्यतासम्बन्धेनेनेत्यर्थः |
 तादृशपदत्वमेवेति |
 एकवचनपदवत्वमेवेत्यर्थः |
 एवकारेणसुत्वादे व्यावृत्तिः |
 तादृशसङ्केतस्य |
 पाणिनसङ्केतस्य |
 सङ्केतत्वेनेति चेदिति |
 इच्छात्वेनेति चेदित्यर्थः |
 सा च स्वमादिरेकवचनजन्यबोधविषयो भवतु इत्याकारिका |
 अतिप्रसक्तिर्दुर्वारैवेति |
 एकवचनपदवत्वस्य औजसादावपि सत्वात्तत्रैकत्वाशक्तताया 
अभावादिति भावः |
 तादृशसङ्केतस्य |
 एकवचनपदात्स्वमादिर्बोद्धव्य इति सङ्केतस्य |
तदीयसङ्केतसम्बन्धेन |
 पुरुषान्तरीयसम्बन्धेन |
 तत्पदवत्त्वस्य |
 एकवचनपदवत्वस्य |
 अस्य शक्ततावच्छेदकत्वप्रसंग इत्यनेनाऽन्वयः |
 स्वौजसादिरिति |
 अत्रादिपदस्य प्रत्येकं
सम्बन्धात्स्वादिः--आवादिः--जसादिरित्यन्वयो बोध्यः |
 अन्यथा एकत्वशाक्तत्वाभाववति आवादौ ङित्यादिपदवत्वस्य सत्वेनाऽतिप्रसक्तत्वाद्विनिगमनाविरहादित्यसंगतं स्यात् |
 वस्तुतः स्वामादिरित्येव पाठो युक्तः |
 आनुपूर्वीविशेष एवेति |
 सुत्व-औत्व-जस्त्व- रूपानुपूर्वीविशेष एवेत्यर्थः |
 एवकारेणैकवचनपदवत्वस्य व्यावृत्तिः |
 यत्त्विति |
 एकप्रत्ययोपस्थाप्ययोरपि कालकृत्योः परस्परमन्वयबोधादाह |
 एकप्रकृत्युपस्थाप्ययोरिति |
 आकाङ्क्षाविरहादिति |
 न च घटपदसुपदयोः समभिव्याहाररूपाऽऽकाङ्क्षा अस्त्येवेति वाच्यम् |
 ययोरर्थयोः परस्परमन्वयबोधः तद्वोधकपदयोरेव समभिव्याहारस्याकाङ्क्षात्वात् |
 प्रकृते च घटैकत्वोपस्थापकदयोरभावान्नाऽकाङ्क्षासंभवः |
 आकाङ्क्षाविरहे घटैकत्वयोः संसर्गस्य वृत्तिभास्यत्वापत्तेरिति ध्येयम् |
 अन्यथा |
 एकप्रकृत्युपस्थाप्योरर्थयोः परस्परमन्वयबोधे |
 संख्यानवच्छिन्नघटादेरेवान्वयबोधादिति |
 न च संख्याविशिष्टघटे घटशब्दस्य शक्तिरस्तु, शुद्धघटे लक्षणास्तु |
 अथवा विशिष्टे शुद्धे च शक्तिद्वयमस्तु, तथा च समासस्थले शुद्धशक्त्या विभक्त्यन्तस्थले च विशिष्टशक्त्या विवक्षितार्थप्रतीतिरिति वाच्यम् |
 विशिष्टे शक्तिकल्पनायां गौरवाल्लाघवात्संख्यामात्रे शक्तिकल्पनाया एवोचितत्वात् |
 आकाङ्क्षावैचित्र्यादिति |
 ययोः परस्परमन्वयस्तदुपस्थापकस्यैकस्यैव पदस्यानुपूर्व्या एवाकाङ्क्षत्वादिति भावः |
 अन्वयसंभवादिति |
 तथा चैकत्वे घटे च खण्ड शक्तिरिति भावः |
 अत एव |
 आकाङ्क्षावैचित्र्यादेकप्रकृत्युपस्थाप्योरर्थयोः परस्परमन्वयबोधादेव |
 परस्परमन्वयबोध इति |
 व्यवच्छेदे अन्ययोगस्य प्रतियोगितासम्बन्धेनान्वयबोध इत्यर्थः |
 एवं |
 संख्यायाः प्रकृत्यर्थत्वे |
 धात्वर्थान्वयासंभवादिति |
 नचैवं घटघटत्वयोः संख्यायाप्रकृत्यर्थयोश्च कथं भेदेनाऽन्वय इति वाच्यम् |
 नामार्थयोरित्यनेन नामद्वयार्थयोरिति विवक्षणात् |
 वस्तुतो नामार्थयोरित्यत्र द्विवचनार्थद्वित्वस्य नामार्थत्वघटकवृत्तावेव फलतोऽन्वयाद् घटघटत्वयोरेकवृत्यैव नामार्थत्वाद् भेदेनान्वयोपपत्तिः |
 प्रातिपदिकार्थत्वे |
 संख्याया विभक्त्यर्थत्वे तु द्विवचनान्तपदान्नैकत्वबोधापत्तिः, एकत्वबोधकैकवचनस्याऽभावात् |
 सति तात्पर्यज्ञाने |
 घटपदमेकत्वविशिष्टघटं बोधयतु इत्याकारके |
 एकत्वादिबोधसंभवादिति |
प्रकृतेरेवैकत्वसंख्या बोधकत्वस्वीकारात्तस्याश्च द्विवचनान्तप्रयोगेपि सत्वादिति भावः |
 स्वारसिकप्रयोगापत्तिरिति |
 स्वतो रसः-इच्छाबुबोधयिषा इति यावत् |
 तस्यां स्वतस्त्वं च 
शक्तिभ्रमाऽजन्यलक्षणाग्रहजन्यत्वे सति प्रयोजनानुसन्धानाजन्यत्वम् |
 तादृशबुबोधयिषाधीनप्रयोगः स्वारसिक प्रयोगः |
 एकत्वतात्पर्येणघटौ इति प्रयोगोपि शक्तिभ्रमानधीनतया "गङ्गायां घोष इत्यादौ शैत्यपावनादिप्रतिपत्तिवत्" प्रयोजनानुसन्धानाजन्यया च स्वारसिकः प्रयोगः स्यादिति भावः |
 	अनादितात्पर्यमूलकत्वमेव स्वतस्त्वम्, लाघवात् |
 तथा च घटौ इत्यस्यानादितात्पर्यमूलकबुबोधयिषाजन्यत्वाबावान्न स्वारसिकत्वमित्याह |
 अनादितात्पर्यस्येति |
 एकवचनाद्यन्तपदस्यैवेति |
 एवकारेण द्विवचनाद्यन्तपदस्य व्यावृत्तिः |
 अतिप्रसंगविरहादिति |
 द्विवचनान्तपदस्य स्वारसिकपर्योगापत्ति विरहादित्यर्थः |
 एकवचनान्तपदस्यैवैकत्वादावनादितात्पर्यन्नतु द्विवचनान्तपदस्येत्यत्र मानमाह द्वयोकयोरिति |
 तादृशेति |
 अनादीत्यर्थः |
 एकवचनान्तघटादितात्पर्यस्याऽनादित्वे सूत्रेण बोधिते घटादिविशेष्यकैकत्वप्रकारकबोधे स्वाद्यन्तघटपदधर्मिकतात्पर्यज्ञानस्य घटः इत्यानुपूर्वीज्ञानस्य वा हेतुतया घटौ इति वाक्यादेकत्वघटविशेष्यकप्रकारकशाब्दबोधस्यानिष्ठत्वादिति भावः |
 दुनिवचत्वादिति |
 निरूपयितुमशक्यत्वादिति भावः |
 धातुप्रत्ययप्रत्ययान्तभिन्नार्थावच्छेदकत्वस्य, प्रथमानिष्ठविशेष्यतानिरूपिताव्यवहितोत्तरत्वसम्बन्धावच्छिन्नप्रकारतावच्छेदकतात्पर्यस्याधिकरणधर्मत्वरूपस्य वा प्रातिपदिकत्वस्य सुवचत्वादाह |
 एतदज्ञानेपीति |
 घटपदं प्रातिपदिकमिति ज्ञानाभावेपीत्यर्थः |
 आनुभविकत्वादिति |
 तथा च येनरूपेण यस्य ज्ञानान्निमित्तयमतीयद्बोधः तद्रूपस्यैव तत्र शक्ततावच्छेदकत्वं तच्च सुत्वादिरूपानानुपूर्व्या एवेति भावः |
 पदत्वेनेति |
 ननु पदत्व शक्तिमत्वं तच्च शक्तिरेव शक्ततापि शक्तिरूपैव |
 तथा च शक्ततावच्छेदकं पदत्वं न संभवति |
 अवच्छेद्यावच्छेदकयोरैक्याल्लाघवाच्चाह |
 वर्णत्वेनेति |
 तद्वाचकतासिद्धेरिति |
 एकत्ववाचकतासिद्धेरित्यर्थः |
 प्रातिपदिकपक्षोक्तदोषं स्मारयति |
 एकत्वादिति |
 अनावश्यकत्वाच्चेति |
 अभावादित्यर्थः |
 समाधानान्तरमाह |
 एवमिति |
 आनुपूर्वीभिन्नधर्मस्य |
 वर्णत्वस्य |
 तादृशेति |
 वर्णत्वेत्यर्थः |
 वाचकताग्रहसंभवादिति |
 वर्णत्वावच्छिन्नसंख्यावाचकग्रहसंभवादित्यर्थः |
 एकधर्मावच्छिन्ने वाचकत्वाभावग्रहस्याऽन्यधर्मावच्छिन्ने वाचकत्वग्रहाविरोधित्वादिति भावः |
 
	संख्यायाः प्रकृत्यर्थमेव व्यवस्थापयितुं शङ्कते |
 अथेति |
 एकवाक्यताविरहनिश्चयदशायामिति |
 प्रकृतिप्रत्यययोः संभूयैकार्थप्रतीतेतीच्छयोच्चरितत्वाभावनिर्णायदशायामित्यर्थः |
 एकवाक्यत्वं च संभूयैकार्थप्रतीतेतीच्छयोच्चरितत्वम् |
 निरूप्यनिरूपकभावापन्न"पदार्थद्वय"विषयताकबोधजननयोग्यत्वम् |
 तदुत्थाप्याकाङ्क्षानिवर्तकत्वम्, तन्निवर्तनीयाकाङ्क्षोत्थापकान्यतरवत्वं वा |
 तत्प्रयोज्यविषयतया निरूपिता या विषयता तत्प्रयोजकत्वमिति स्वयमेव वक्ष्यति |
 शाब्दबोधवारणायेति |
 ययोः पदयोः संभूयैकार्थप्रतीतीच्छयोच्चरितत्वाभावनिर्णयः तत्तदर्थयोरन्वयबोधो न भवतीत्यनुभवसिद्धमिति भावः |
 तयोः |
 प्रकृतिप्रत्यययाः |
 समभिव्याहारज्ञानस्येति |
 इदं पदमनेन सहाऽन्वयबोधं जनयतु इतीच्छायोच्चरितत्व ज्ञानस्येत्यर्थः |
 तादृशज्ञानस्य एकार्थप्रतीच्छयोच्चरितत्वाभावरूपैकवाक्यताविरहनिश्चयविरोधित्वादिति भावः |
 एतेन समभिहारो यदि पौर्वापर्यमात्रं तदोक्तैकवाक्यताविरहज्ञानकालेपि तद्ज्ञानसंभवेनोक्तापत्तिः समभिव्याहारज्ञानकारणत्वकल्पने वारणाऽसंभवादिति निरस्तम् |
 तत्र |
 घटविशेष्यकैकत्वप्रकारकान्वयबोधे |
 न कल्पते इति |
 प्रथमायास्तात्पर्यग्राहकत्वाभावाप्रयोगसाधुत्वार्थकत्वाच्च,साधुत्वार्थमुच्चरितत्वे नाऽर्थप्रतीतायोच्चरितत्वाभावेन एकवाक्यविरहग्रहेपि शाब्दबोधस्येष्ठत्वाच्छक्तिविरहे पदत्वाभावेन समभिव्याहारभावान्न तद्ग्रहस्य हेतुत्वं कल्प्यते इत्यर्थः |
 निराकृतित्वादिति |
 विभक्तेः संख्यावाचकतापभेपीति शेषः |
 आकाङ्क्षाविचारे घटः कर्मत्वं आनयनं कृतिरित्यादौ घटकर्मकानयनानुकूलकृतिप्रकारकशाब्दबोधवारणाय , अयमेति पुत्रो राज्ञः पुरुषोपयार्यतामित्यादौ राज्ञः पुरुषःइति नैकं वाक्यमिति निश्चयेपि आसत्तियोग्यताऽकाङ्क्षादेः सत्वाच्छाब्दबोधवारणाय च समभिव्याहारज्ञानस्य कारणत्वं व्यवस्थापितम् |
 एवमपि नानार्थकशाब्दानुरोधेन तात्पर्यज्ञानस्य हेतुत्वमावश्यकम्, तात्पर्यं च इदं वाक्यमेतदर्थान्वितैतदर्थविषयताकबोधं जनयतु इतीच्छारूपम्, तथा च तादृशेच्छीयोच्चरितत्वसिद्धेः कारणत्वं फलितम् |
 न तु इदं पदमेतदर्थबोधेच्छीयोच्चरितमिति तात्पर्यज्ञानस्य नानार्थकानेकपदघटितवाक्यस्थलेऽनेकारणत्वापत्तेः पदतात्पर्यस्याऽनेकत्वात् |
 तथा च सति अयमेति पुत्रो राज्ञः पुरुषोपसार्यतामित्यादौ निरुक्तैकवाक्यताविरहनिश्चयदशायं राजसम्बन्धान्वितपुरुषबोधेच्छीयोच्चरितत्वरूपतात्पर्यज्ञानरूपकारणभावेनैवशाब्दबोधस्याऽसंभवः, सति च तात्पर्यग्रहे एकवाक्यत्वस्य समभिव्याहारस्यवा संशये व्यतिरेकनिश्चये वा शाब्दबोध निष्ठ एवेति न समभिव्याहारज्ञानं कारणम् |
 तात्पर्य वाक्यत्वं पूर्वापरीभूतपदसमूहत्वमेवेति ध्येयम् |
 
	एवमपीति |
 तात्पर्यज्ञानस्य कारणत्वमाश्रित्य समभिव्याहारज्ञानस्या कारणत्वे तत्प्रयुक्तगौरवविरहेपीत्यर्थः |
 हेतुताकल्पनीयेति |
 घटपदघटविशेष्यैकत्व प्रकारकबोधेच्छीयोच्चरितम्, एवं सुपदं तादृशबोधेच्छीयोच्चरितमित्याकारकतात्पर्यज्ञानस्य हेतुताकल्पनीयेत्यर्थः |
 प्रकृतिधर्मिकमेव तात्पर्यज्ञानमिति |
 प्रकृतिः संख्याप्रकारकान्वयबोधं जनयतु इत्याकारकतात्पर्यज्ञानमेवेत्यर्थः |
 तादृशेति |
 घटादिविशेष्यकसंख्याप्रकारकेत्यर्थः |
 आनुपूर्वीज्ञानस्य |
 घटः इति घटपदव्यवहितोत्तरसुत्वरूपानुपूर्वीज्ञानस्य वेत्यर्थः |
 तादृशेति |
घटादिविशेष्यकसंख्या प्रकारकेत्यर्थः |
 निर्विभक्तिकादिपदज्ञानादिति |
 घटरूपमित्याकारकादित्यर्थः |
 विभक्तिधर्मिकतद्ज्ञानहेतुतायाः |
 विभक्तिधर्मिकतात्पर्यज्ञानहेतुताया इत्यर्थः |
 तात्पर्यज्ञानं च घटपदसमभिव्याहारसुपदं संख्याप्रकारकान्वयबोधजनकं भवतु इत्याकारकम् |
 आवश्यकत्वादिति |
 तात्पर्यज्ञानस्य शक्यघटितत्वेन विभक्तेरवाचकत्वेपि सुपदमेकत्व प्रकारकबोधेच्छीयोच्चरितमिति तात्पर्यग्रह संभवादिति भावः |
 अथ तात्पर्यज्ञानस्य कारणत्वेमानाभाव इति चेद् |
 सैन्धवमानयेत्यादौ नानार्थकस्थले लवणाश्वयोरुपस्थितावपि एकस्यैव कस्यचिदर्थस्य बोध इत्यत्र नियामकं किञ्चित्कल्पनीयं तदेव तात्पर्यम्, तद्ज्ञानस्य कारणत्वे तस्य नियामकत्वाऽसंभवात्तद्ज्ञानंकारणम् |
 किं चान्यार्थपरत्वज्ञाने तदर्थबोधानुत्पादात्तदर्थबोधेन्यार्थपरत्वज्ञाने प्रतिबन्धकत्वे तदभावस्य कारणत्वे च गौरवात्तात्पर्यज्ञानस्यैव कारणत्वे लाघवम् |
 न च तत्कारणप्रकरणज्ञानस्यैव कारणत्वमस्तु इति वाच्यम् |
 प्रकरणस्यानन्त्यात् तात्पर्यज्ञानजनकत्वेनानुगमे तु लाघवात्तात्पर्यज्ञानस्यैव कारणत्वात् |
 नचैवं नानार्थकस्थले एव तत्कारणमस्तु इति वाच्यम् |
 यद्विशेषयोरिति न्यायेन सर्वत्र तत्सिद्धेः |
 नव्यास्तु तात्पर्यज्ञानस्यकारणत्वम् अवच्छेदावच्छेदेन सामानाधिकरण्येन वा |
 नाद्यः सैन्धवमानयेति वाक्यत्वावच्छिन्नाधर्मिकलवणाद्यर्थपरत्वज्ञानत्वेन कारणत्वेऽवच्छेदावच्छेदेन तद्ग्रहस्य नियमतो भ्रमत्वात् |
 नापि द्वितीयः----सामानाधिकरण्येन तात्पर्यग्रहस्य इदं वाक्यं न लवण परिमिति ग्रहेपिसंभवेन तदानीमपि तच्छाब्दबोधापत्तेः. किन्तु इदं वाक्यमेतत्परिमिति ज्ञानत्वेनैव कारणत्वं वाच्यम्, तच्च तत्तद्वाक्यभेदेन भिन्नमिति तत्कारणीभूतप्रकरणव्यक्तेरेव तथात्वमुचितम् |
 नचाऽस्मिन्पक्षे प्रकृतग्रन्थसंगतिः |
 प्रकृतग्रन्थस्य विभक्तेः संख्यावाचकत्वेऽधिकरणत्वाभावे एव मुख्यतात्पर्यादिति वदन्ति |
 
	तत्र |
 संख्यायां |
 लक्षणैवेति |
 एवकारेण विभक्तेः संख्यावाचकत्व व्यावृत्तिः |
 क्षतिविरहादिति |
 न चैकशब्दाद्युगपद्वृत्तिद्वयोपस्थापितयोरर्थयोर्नान्वयवधः |
 अन्यथा घटपटोस्ति इति प्रयोगस्थले घटौस्तः पटौस्त इत्यपि प्रयोगो युक्तः स्यात्, शक्त्य घटस्य लक्षणया पटस्य भानसंभवादिति वाच्यम् |
 एकवृत्त्युपस्थापितोरन्ययोगव्यवच्छेदयोरप्याकाङ्क्षावैचित्र्येणान्वयः स्वीक्रियते, तथैवाऽकाङ्क्षावैचित्र्येण प्रकृतेपि तत्स्वीकारे क्षतिविरहात् |
 संख्यातिरिक्तविषयकबोधस्थले एव युगपद्वृत्तिद्वयानङ्गीकारः फलानुरोधेन कल्प्यते इति भावः |
 ननु संख्यायां विभक्तेरेव लक्षणाऽस्तु इत्यत आह |
 प्रथमा विभक्तेः कुत्रापीति |
 इदं च विशेषण विभक्तेर्नाऽभेदार्तकत्वमितिमतेन |
 तादृश विभक्तेः |
 द्वितीया विभक्तिः |
 तत्समभिव्याहृतेति द्वितीयासमभिव्याहृतेत्यर्थः |
 दुर्लभमिति |
 प्रथमा विभक्तिस्थले संख्यायां प्रकृतेः अन्यत्र द्वितीयादिविभक्तिरिति वैषम्यं च बोध्यम् |

	लाघवात्संख्यायां विभक्तेः शक्तिरेव स्वीकर्तव्येति शंकते |
 नचेति |
 कतिपयशक्तिकल्पते गौरवमकिञ्चित्करमिति |
 अनन्तप्रकृतीनां लक्षणापेक्षया कतिपयविभक्तीनां शक्तिकल्पने लाघवादिति भावः |
 ननु एकत्वादिसंख्याप्रकारकबोधे न घटपदादिवृत्तिज्ञानजन्यैकत्वाद्युपस्थितित्वेन कारणता किन्तु सामान्यतः पदवृत्तिज्ञानजन्यैकत्वाद्युपस्थितित्वेनेति न गौरवमत आह |
 सामान्यत इति |
 निर्विभक्तिककुम्भपदात् |
 कुम्भरूपमित्यत्र निर्विभक्तिककुम्भपदात् |
 तदगृहीतेति |
 एकत्वासंख्याद्यगृहीतेत्यर्थः |
 घटादौ संख्यान्वयबोधप्रसंगादिति |
 घटपदात्संख्याया अनुपस्थतत्वेपि कुम्भपदादुपस्थतत्वात् सामान्यतः पदवृत्तिज्ञानजन्यसंख्योपस्थितेरेव कारणत्वादिति भावः |
 तद्वारणायेति शेषः |
 घटपदादिवृत्तिज्ञानजन्यैकत्वाद्युपस्थितित्वेनेति सावधारणम् |
 तेन सामान्यतः पदवृत्तिज्ञानजन्यतदुपस्थितित्वस्य व्यावृत्तिः |
 विभक्तिघटादिपदानुपूर्वीज्ञानेति |
 घटपदव्यवहितोत्तरसुत्वरूपानुपूर्वीज्ञानेत्यर्थः |
 तेन निर्विभक्तिकघटादिपदान्न संख्यान्वयबोधः |
 तादृशेपस्थित्योरिति |
 घटाद्युपस्थिति-एकत्वाद्युपस्थित्योरित्यर्थः |
 परस्परसहकारेणेति |
 तथा च घटविषयकोपस्थितेः--एकत्वविषयकोपस्थितेश्च घटविशेष्यकैकत्वप्रकारकशाब्दबोधजनने घटपदोत्तरसुत्वरूपानुपूर्वीज्ञानं सहकारीत्यर्थः |
 अवश्याभ्युपेयत्वादिति |
 तथा चाऽनन्तप्रकृतिजन्योपस्थितित्वेन हेतुत्वकल्पनापेक्षया कतिपयस्वादिविभक्तिजन्यैकत्वाद्युपस्थितित्वेन हेतुत्वे लाघवमिति भावः |
 प्रकृतीनामनन्तत्वेपि प्रकृतिजन्यैकत्वोपस्थितेः कारणत्वमवश्यकमित्याह |
 घटादिपदस्येति |
 सर्वसम्पत्वादिति |
 तथा च संख्यायाः प्रकृत्यर्थत्वमेव युक्तमिति भावः | 
अथ स्वादीनां संख्यावाचकत्वकल्पनापेक्षया 
प्रकृतेर्लक्षणैवोचिता" इत्यादिनाऽऽशङ्कितं परिहरति|
मैवमिति |
तच्छाब्दबोधहेतुत्वकल्पनम्12 |
 एकत्वादिसंख्याविषयकशाब्दबोधहेतुत्वकल्पनम् |
 तत्कल्पनापेक्षयेति |
 प्रकृतिजन्यैकत्वाद्युपस्थितिकल्पनापेक्षयेत्यर्थः |
 एकशाब्दाद् वृत्तद्वयकल्पने वृत्तिद्वयोपस्थापितयोरर्थयोः परस्परमन्वयबोधे च गौरवमतो घटादिपदानामेकत्व विशिष्टघटादौ लक्षणास्वीकर्तृणामतमुपन्यस्य दूषयति |
 एतेनेति |
 वक्ष्यमाणदोधेणेत्यर्थः |
 प्रकृतेरर्थ इति |
 तथा च लक्षणारूपैकवृत्त्या शाब्दबोधः सम्पद्यते इति भावः।सर्वानुमतत्वादिति |
 तथा च नातिरिक्त वृत्तिकल्पनापीति भावः |
 ननु घट इत्यादौ घटपदस्यैव एकत्वादिविशिष्टघटलक्षकत्वे शाब्दबोधानुपपत्तिः |
 शाब्दबोधस्य पदार्थद्वयसंसर्गावगाहित्व नियमात् |
 अतो घटादिपदात् घटस्य, एकवचनाच्चैकत्वोपस्थितिः स्वीकार्येति विभक्तिजन्यैकत्वाद्युपस्थितिः क्लृप्तैव |
 तथा च तवैव गौरवमत आह |
 पदान्तराऽसमभिव्याहृतादिति |
 तद्विषयकस्मारणस्येति सावधारणम् |
 एकत्वविशिष्टघटविषयकस्मारणस्यैवेत्यर्थः |
 तत्र |
 पदान्तरासमभिव्याहृतस्थले |
 उपगमादिति |
शब्दसमनन्तरजायमानत्व रूपदोषवशादुपस्थितौ शाब्दत्वानुभवस्य शाब्दयामीत्याकारकस्य भ्रमत्वादिति भावः |
 एतेनेत्यनेन सूचितं दोषं सूचयति |
 यादृशपदानामिति |
 उपदर्शितलाघवं विभक्तेः संख्यावाचकत्वसाधनाय नालम्, विभक्तेः संख्यावाचकत्वे गौरवं दर्शयति |
 इदं पुनरिहावधेयमिति |
 समानविषयकानुमित्यादिकं प्रतीति |
 आदिना भिन्नविषयकप्रत्यक्षपरिग्रहः |
 तयोश्चेति |
घटपदजन्यघटोपस्थितिविशिष्टविभक्तिजन्यैकत्वोपस्थित्योश्चेत्यर्थः |
 विनिगमनाविरहादिति |
घटपदजन्यघटोपस्थिति विशिष्टविभक्तिजन्य संख्योपस्थितेः प्रतिबन्धकत्वमुत विभक्तिजन्यसंख्योपस्थिति विशिष्टघटपदजन्योपस्थितेः प्रतिबन्धकत्वमिति विनिगमनाविरहबोध्यः। प्रकृतेः |
 घटपदस्य |
 विशिष्टलाक्षणिकत्वे त्विति |
 एकत्वविशिष्टघटेलाक्षणिकत्वे तु इत्यर्थः |
 तदुभयस्थलीयेति |
 घटादिप्रकृत्यर्थविषयक संख्याविषयकोभयस्थानीयेत्यर्थः |
 विशिष्टविषयकोपस्थितिरेकैवेति |
संख्या विशिष्टप्रकृत्यर्थविषयकोपस्थितिरेकैवास्तीत्यर्थः |
सामग्र्यां एकत्वप्रकारकघट विशेष्यकशाब्दबोध सामग्र्याम् |
 एवं समानविषयकानुमिति प्रतिबन्धकसामग्र्यामित्यपि बोध्यम् |
 भवन्मते |
 संख्याया विभक्त्यर्थत्वमते |
 प्रतिबध्य  प्रतिबन्धकभावषट्कमिति |
 यथा 
योग्यताज्ञानविशिष्टघटोपस्थितिविशिष्टैकत्वोपस्थितेः |
 
योग्यताज्ञानविशिष्टैकत्वोपस्थितिविशिष्टघटोपस्थितेः |
घटोपस्थितिविशिष्टयोग्यताज्ञानविशिष्टैकत्वोपस्थितेः |
एकत्वोपस्थितिविशिष्टयोग्यताज्ञानविशिष्टघटोपस्थितेः |
घटोपस्थितिविशिष्टैकत्वोपस्थितिविशिष्टयोग्यताज्ञानस्य |
एकत्वोपस्थितिविशिष्टघटोपस्थितिविशिष्टयोग्यताज्ञानस्येतेषट्कप्रतिबध्यप्रतिबन्धकभावः |
 मन्मते |
संख्या विशिष्टप्रकृत्यर्थेलक्षणास्वीकर्तृमते |
 तत्र |
 सामग्र्यां |
 विशिष्टविषयकोपस्थितेः |
 संख्याविशिष्टप्रकृत्यर्थघटादिविषयकोपस्थितेः |
 दर्शितोभयरूपेण |
घटनिष्ठविशेष्यतानिरूपितएकत्वप्रकारताशालित्वएकत्वप्रकारतानिरूपितघटविशेष्यता शालित्वेत्यर्थः |
 तदुभयं |
 प्रतिबन्धकताद्वयम् |
तादृशोपस्थितिद्वयविशिष्टयोग्यताज्ञानमिति प्रतिबन्धकताद्वयम् |
 द्वयमिति |
 योग्यताज्ञानतादृशोपस्थितिद्वयमिति |
 प्रतिबन्धकताद्वयमित्यर्थः |
 तच्चतुष्टयमात्रमिति |
 प्रतिबन्धकताचतुष्टयमित्यर्थः |
 यथा--
1)-एकत्वप्रकारतानिरूपितघटविशेष्यताशाल्युपस्थितिविशिष्टयोग्यताज्ञानस्य |
 
2)-घटविशेष्यतानिरूपितैकत्वप्रकारताशाल्युपस्थितिविशिष्टयोग्यताज्ञानस्य |

एवं योग्यताज्ञानविशिष्टतदृशोपस्थिति |
 अस्माकं |
 संख्या विशिष्टप्रकृतौ 
लक्षणावादिनां |
 अल्पतरतत्कल्पने |
अल्पसंख्या कप्रतिबन्धकताकल्पने |
 महल्लाघवमिति (1)प्रादय उपसर्गा अपि न प्रकर्षादिवाचकाः तेषां प्रकर्षादिवाचकत्वे शाब्दबोधसामग्र्यां |
 प्रादिजन्य प्रकर्षाद्युपस्थितेः प्रवेशात्तस्याश्च समानविषयकानुमितिं प्रति प्रतिबन्धकत्वे योग्यताज्ञानेन सह विशेष्यविशेषणभावे विनिगमनाविरहात्प्रतिबन्धकताबाहुल्यं स्यादतो धातोरेव प्रकर्षादिविशिष्टधात्वर्थे लक्षणेत्याशयेनाह |
 तादृशरीत्यैव चेति |
 घट इत्यादौ प्रदर्शितरीत्यैव चेत्यर्थः |
 रीतिं दर्शयति |
 धातूनामेवेति |
 एवकारेण प्रादेरुपसर्गस्य व्यावृत्तिः |
 द्योतका एवेति |
 एवकारव्यावृत्तमाह नत्त्विति |
 प्रकर्षादिवाचकत्वे योग्यताज्ञान--उपसर्गजन्य प्रकर्षोपस्थिति धातुजन्यनमनोपस्थितीनां विशेष्यविशेषणभावे
विनिगमनाविरहात्प्रतिबन्धकत्वषट्कं स्यात् |
 प्रकर्षविशिष्टनमने धतोर्लक्षणापक्षे तु प्रतिबन्धकत्वतुष्टय मात्रं बोध्यम् |
 अन्यथा |
 उक्तलाघवस्वीकारे |
 तज्जनकताकल्पने |
 शाब्दधीजनकताकल्पने |
(वि-1)
	(वि-2)इदमत्रविचारणीयम् |
 शक्तिग्राहकप्रमाणानि शब्दविशेषस्याथविशेषे शक्तिं निश्चिन्वन्ति |
 तत्र शक्ततावच्छेदक--शक्यतावच्छेदकयोरेव लाघवगौरवापेक्षा |
 नत्वन्यत्र "कार्यकारणभावे" |
 शक्ततावच्छेदक--शक्यतावच्छेदकयोः शक्तुघटकत्वात् |
 घटपदाद् घटो बोद्धव्य इत्याकारिकया शक्य्तातयोर्विशयीकरणात् |
 शक्तिग्रहेऽन्तरङ्गत्वात्तयोरेवोपस्थितिध्रौव्येण तयोरेव लाघवगौरवाग्रहस्योपेक्षणीयत्वात् |
 अन्यस्य तदानीमनुपस्थितत्वेन तल्लाघवगौरवाग्रहस्याऽनपेक्षणीयत्वाच्च |
 अतएव कार्यान्वितघटत्वं न शक्यतावच्छेदकं |
 व्यवस्थितायां च शक्तौ पश्वाज्रजायमानापि गौरवबुद्धिः |
 फलमुखगौरवविषयत्वादकिञ्चित्कारी |
 अतएव प्रमाणेन शब्दस्याऽनियत्वे सिद्धे पश्वाज्रजायमानापि तद्ध्वंसतत्प्रागभावानन्त्यकलनगौरवबुद्धिरकिञ्चित्कारी |
 एवं च घट आनीयतां घटामानय घटावानय छात्रान्पाठ्य तण्डुलैब्राह्मणन्भोजयेत्यादौ दूवेक्योर्दविवचनैकवचने-बहुवचन-कमणिद्विताया-कर्तृकरणयोस्तृतीयेत्यनुशासनः कोषैश्च घटादिप्रातिपदिकानां घटादौ स्वादीनामेकत्वादौ अमादिद्वितीययोः कर्मत्वे तृतीयायाः कारणत्वे शक्तिः प्रातिपदिता, पश्चात्प्रतिबन्धकत्वगौरवं फलमुखतयाऽकिञ्चित्कारम् |
 प्रकारतामतव्यवस्थापनावसरोक्तमपि लाघवगौरवं न शक्तिव्यवस्थापकमपि तु व्यवस्थिताया अनुग्राहकमिति |
 अथ यदि पश्चादुपनिबद्धग्रहैः शक्तिव्यवस्था स्वीक्रियेत तदा स्वादिनमभिव्याहृत घटादिपदानां एकत्वविशिष्टघट इव अमादिसमभिव्याहृतानां तेषां घटकर्मत्वादौ लक्षणां स्वीकृत्य विभक्तिमात्रस्य निरर्थकत्वात् |
 एवं ततोऽल्पानां विभक्तीनामेव एकत्वविशिष्टघटे घटविशिष्टकर्मत्वादौ वा स्वाकुरु लक्षणाम् |
 एवं प्रतिबन्धकलाघवमिवानन्तानां प्रकृतीनां शक्त्यकल्पनालाघवमप्यधिकं भविष्यति |
 न च विभक्तीनामक्लृप्तशक्तिकत्वान्न लक्षणासंभव इति वाच्यम् |
 प्रकृतिं विना प्रत्ययस्य, प्रत्ययं विना प्रकृतेः प्रयोगविरहादुभयविविक्तस्य लाघवात् |
 लाघवेन लक्षणानिर्वाहाय संख्यामात्रे कतिपयभक्तीनां न्याय्यत्वात् |
 प्रकृतिलक्षणनिर्वाहायानन्तप्रकृतौ अनन्तशक्ति कल्पनापत्तेः |
 न च प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थ बोधकत्वमिति वाच्यम् |
 संसर्गतावादिना विभक्तेरर्थस्यैवानभ्युपगमेन तस्य मूलत एव समुच्छेदात् |
 तस्माद्विभक्तिशक्तिव्यवस्थैव साधीयसीति ध्येयम् |
 (वि-2)
	(वि-1)12पर्याप्तिसम्बन्धेनैवेति12 |
 एवकारव्यवच्छेद्यमाह |
 12नत्त्विति12 |
 12तथासति12 |
 समवायादिना संख्याया विशेषणत्वे |
 आकाशपदस्य लक्षणया घटाकाशपरत्वे द्विवचनान्तप्रयोगस्येष्टत्वादाह |
 एकव्यक्तिबोधपरादिति |
 तत्तदर्थयोः |
 द्विवचनाबहुवचनार्थयोः |
 12तद्दोषतादवस्थ्यमिति12 |
 द्विवचनाबहुवचनापत्तितादवस्थ्यमित्यर्थः |
 तत्र बाधकाभावमाह |
घटाकाशादाविति |
तत्पर्याप्तिः |
 द्वित्वपर्याप्तिः |
 तत्र हेतुमाह |
 12प्रत्येकस्योभयानतिरिक्तत्वादिति12 |
 प्रत्येकस्योभयास्वरूपत्वादित्यर्थः |
 प्रत्येकस्मिन्नुभयोभेदाभावादिति नार्थः |
 घटो न घटपटौ इति प्रतीतेरेव बाधकत्वात् |
 वस्तुत उभयस्य प्रत्येकानतिरिक्तत्वादिति पाठः समीचीनः प्रतिभाति, घटपटौ न घट इति प्रतीतेतरसिद्धेः |
 व्यासज्यवृत्तिधर्मावच्छिन्नानुयोगिताकैकदेशभेदानगीकारादितिचिन्त्यम् |
 असत्वेनेति |
 द्वित्वप्रयाप्तेर्घटादावपि सत्वादिति भावः |
 12अतिप्रसंगविरहादिति12 |
 आकाशौ इति प्रयोगविरहादित्यर्थः |
 ननु आकाशत्वाव्याप्यद्वित्वप्रयाप्तिरेवाऽप्रसिद्धा, शुद्धपर्याप्तिसम्बन्धेन समवायेन वा द्वित्वस्याकाशोपि सत्वादाकाशौ इति प्रतीत्यापत्तिरित्याह |
 12वैशिष्ट्यं 12चेति |
 द्वित्वपर्याप्तौ उद्देश्यतावच्छेदकव्याप्यत्ववै शाष्ट्यं चेत्यर्थः |
 वैज्ञानिकमिति |
 उद्देश्यतावच्छेदकव्याप्यत्वप्रकारेण ज्ञायमानत्वमित्यर्थः |
 भ्रमप्रमासाधारणप्रतियोगित्वसम्बन्धावच्छिन्न उद्देश्यतावच्छेदकत्वावच्छिन्नविषयतानिरूपिताभाव त्वावच्छिन्नविषयतानिरूपिताधिकरणत्वावच्छिन्नविषयतानिरूपितावृत्तित्वावच्छिन्नविषयतानिरूपिताभावत्वावच्छिन्नविषयतावत्वरूपमिति यावत् |
 न तु वास्तवमिति |
 वस्तुभूतपर्याप्त धर्म इत्यर्थः |
 तेन |
द्वित्वप्रयाप्तरुद्देश्यतावच्छेदकव्याप्येतिज्ञानीयप्रयाप्तौ उद्देश्यतावच्छेदकव्याप्यत्वनिवेशेन |
 12विशिष्टसंसर्गाऽप्रसिद्धावपीति12 |
 आकाशत्वव्याप्यत्व विशिष्टद्वित्वपर्याप्तेरप्रसिद्धावपीत्यर्थः |
 न क्षतिः |
 अत्राकाशौ इति प्रयोगस्य नानुपपत्तिः |
 क्वचित्प्रसिद्धान्यत्र भ्रमो भवतीति आकाशत्वव्याप्यत्वस्य प्रसिद्धमाह |
 द्वित्वपर्याप्ताविति |
 अस्यभ्रान्तेरुपगमादित्यनेनाऽन्वयः |
 अन्यत्र |
 शब्दादौ |
 अन्यत्रोपपादितत्वादिति |
 संसर्गकोटौ प्रकारविशेष्यभावाभावेन प्रकारत्वघटितभ्रमत्वस्याऽसंभवेपि विशेष्यविशेषणभावाभ्युपगमेन विशेषणघटितस्य 
विशेष्यतविशिष्टावशेषणताकत्वरूपस्य भ्रमत्वस्यान्यत्रोपपादितत्वादित्यर्थः |
 वै स्वनिरूपितत्व-स्वाश्रयनिष्ठाधिकरणतानिरूपितनिरूपकतावदन्यत्वोभयसं |
 निरूपकतावत्ता च प्रसिद्धचतुष्टयसम्बन्धेन |
 
	द्वित्वपर्याप्तौ उद्देश्यतावच्छेदकव्याप्यत्वभाने उद्देश्यतावच्छेदके द्वित्वादिव्यापकत्व
मर्थात्सिद्धम्, तथा च नाप्रसिद्धिरित्याशंकते |
 नचेति |
 प्रकृत्यर्थतावच्छेदके एवेति |
 एवकारेण द्वित्वादौ उद्देश्यतावच्छेदकव्याप्यव्यावृत्तिः |
 तत्र |
 घटत्वादौ |
 असंभवादिति |
 अन्वयितावच्छेदकरूपेणान्वयिनः उपस्थितिरूपकारणाभावादिति भावः |
 
	अथ यत्राऽनेकवृत्तिधर्मः उद्देश्यतावच्छेदकः तत्र शुद्धपर्याप्तिरेव संसर्गः |
 यत्र तु एकमात्रवृत्तिधर्मस्तथा तत्र व्यापकत्वं संसर्गः |
 तथाचोद्देश्यतावच्छेदकीभूतगगनत्वे व्यापकतासम्बन्धेन द्वित्वविरहान्नाकाशौ इत्यादेः प्रामाण्यापत्तिरिति चेन्न |
 संसर्गप्रयोजकाऽकाङ्क्षया उभयत्र तुल्यत्वे वैषम्ये मानाभावात् |
 अन्वयितावच्छेदकरूपेण घटत्वादेरनुपस्थित्या व्यापकतासम्बन्धेन द्वित्वभावानुपपत्तिः |
 एकमात्रघटसत्वेपि घटावित्यस्य प्रामाण्यापत्तिश्च, व्यापकतासम्बन्धेन द्वित्वस्य घटत्वेसत्वात् |
 भ्रमत्वस्याऽऽवश्यकतयेति |
 द्वित्वव्यापकत्वाभाववति आकाशत्वे द्वित्वव्यापकत्ववशेषणकत्वादिति भावः |
 विशिष्टपर्याप्तेः |
 साक्षात्सम्बन्धस्येति शेषः |
 
	अथेति |
 अत्रेति |
 उद्देश्यतावच्छेदकव्याप्यपर्याप्तिसम्बन्धे इत्यर्थः |
 घटकत्वं सप्तम्यर्थः |
 तादृशसम्बन्धघटिका व्याप्तिरिति यावत् |
 व्यापकसामानाधिकरण्य रूपेणैवेति |
 पर्याप्तिसामानाधिकरणभेदप्रतियोगितानवच्छेदकोद्देश्यतावच्छेदक सामानाधिकरण्यरूपेणैवेत्यर्थः |
 एवकारव्यवच्छेद्यं दर्शयति |
 नत्त्विति |
 तद्वदन्यव्यावृत्तित्वरूपेति |
 उद्देश्यतावच्छेदकवदन्यव्यावृत्तित्वरूपेत्यर्थः |
 प्रमेयत्ववदन्यव्यावृत्तित्वरूपेति यावत् |
यत्र |
 प्रमेयो इत्यादौ |
 अप्रसिद्धेति |
 प्रमेयत्ववदन्यत्वप्रसिद्धेरित्यर्थः |
 एवं च |
 व्यापकसामानाधिकरण्यरूपव्याप्तिनिवेशे च |
 लघोः रूपसामानाधिकरण्यनिवेशेनेत्यादिः |
 स्वव्यापकेति |
 स्वं द्वित्वादि |
 12तादृशधर्मवत्वस्यैवेति12 |
 उद्देश्यतावच्छेदकीभूताऽऽकाशत्ववत्वस्यैवेत्यर्थः |
 एवकारेण सामानाधिकरण्यव्यावृत्तिः |
 स च |
 द्वित्वावच्छिन्नभेदस्य |
 स्वव्यापकेत्वादि |
 स्वव्यापकाकाशत्ववत्वसम्बन्धावच्छिन्नवच्छेदकताकप्रतियोगिताक इत्यर्थः। तादृशसम्बन्धेन |
 स्वव्यापकतास्वत्ववत्वसम्बन्धेन |
 पर्याप्तिसम्बन्धावच्छिन्न |
 अस्यऽवच्छेदकतायामन्वयः |
 प्रतियोगितावच्छेदकताक एवेति |
 द्वित्वावच्छिन्नभेदः प्रतीयते इति पूर्वेणान्वयः |
 तत्काले |
 पर्याप्तिसम्बन्धेन |
 द्वित्वावच्छिन्नभेदप्रतीतिकाले |
 द्वित्वात्वविशिष्टबुद्धरेवेति |
 पर्याप्तिसम्बन्धेनआकाशादौ इति बुद्धरेवेत्यर्थः |
 एवकारव्यवच्छेद्यमाह |
 नत्त्विति |
 उक्तपरंपरासम्बन्धेन |
 स्वव्यापकाकाशत्वसम्बन्धेन |
 तद्विशिष्टबुद्धिरपीति |
 द्वित्वविशिष्टरपीत्यर्थः |
 स्वव्यापकाकाशत्ववत्वसम्बन्धेनासाशौ इति शिष्टबुद्धिरिति यावत् |
 प्रतिबध्यते इति पूर्वेणान्वयः |
 तथाचोद्देश्यतावच्छेदकव्याप्तिपर्याप्तिरेव संसर्ग इति भावः |
 पर्याप्तिसम्बन्धावच्छिन्नाऽवच्छेदकतापि वक्तुं न शक्यते इत्याशङ्कते |
 अथेति |
 उक्तयक्त्या |
 उभयस्य प्रत्येकानतिरिक्तत्वादिति यक्त्या |
 तथा च घटाकासोभयगतद्वित्वस्याकाशेपि सत्वादिति यावत् |
 तत्र |
 आकाशे |
 तेनसम्बन्धेन |
 पर्याप्तिसम्बन्धेन |
 तद्वद्भेदस्य |
 द्वित्ववद्भेदस्य |
 उद्देश्यतावच्छेदकव्याप्यपर्याप्तिसम्बावच्छिन्नावच्छेदकतापि वक्तुं न शक्यते इत्याह |
 आकाशत्वव्याप्येति |
 आशङ्कां निरस्यति |
 द्वित्वादिपर्याप्तेनरिति |
 उभयादिवृत्तिधर्मेणैवेति |
 द्वित्वादिनैवेत्यर्थः |
 एवकारेण प्रत्येकमात्रवृत्तिधर्मस्य गगनत्वतद्व्यक्तत्वादेर्व्यवच्छेद्यः |
 तदनवच्छेदकेति |
 द्वित्वपर्याप्त्यनवच्छेदकेत्यर्थः |
 द्वित्ववद्भेदस्य |
 द्वित्वपर्याप्तिवद्भेदस्य |
 तेन सम्बन्धेन |
 पर्याप्तिसम्बन्धेन |
 तद्वतिवृत्तौ |
 तथा च द्वित्वाद्यवच्छेदेन आकाशे द्वित्वसत्वेपि आकाशत्वावच्छेदेन द्वित्वाभावसत्वे बाधकमाह इति भावः |
 
	एवं |
 प्रत्येकमात्रवृत्तिधर्मावच्छेदेन द्वित्वादिमद्भेदसत्वे |
 प्रत्येकं |
 प्रत्येकमात्रवृत्तिधर्मावच्छेदेन |
 द्विवचनाद्युपस्थापितेति |
 घटपटौ इति द्विवचनाद्युपस्थापितेत्यर्थः |
 इदमुपलक्षणम् |
 अयं न द्वौ इति प्रयोगोपपत्तेश्चेत्यपि बोध्यम् |
 
	नापि द्वित्वसामानाधिकरण्येन द्वित्वादिमद्भेदावगाहिघटपटौ न स्त इति प्रतीत्यापत्तिरपि संभवतीत्याह |
 नचेति |
 तदबाधस्येति |
 द्वित्वावच्छिन्नभेदस्य अबाधेपि सत्वेपीति यावत् |
 अकिञ्चित्करत्वादिति |
 घटपटौ न द्वौ इति प्रतीतेः प्रामाण्यासाधकत्वादित्यर्थः |
 तदवच्छेदेन |
 घटत्वावच्छेदेन |
 भवतामपीति |
 अवच्छेदावच्छेदेन |
व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदस्वीकर्तृणामपीत्यर्थः |
 एकत्वविवक्षणायान्तु नापत्तिः, एकत्वस्य द्वित्वानुयोगितानवच्छेदकत्वादाह |
 एकत्वाविवक्षायामपीति |
 भेदावच्छेदकतानियतत्वाऽसिद्धेरिति भेदावच्छेदकताव्याप्यत्वासिद्धेरित्यर्थः |
 यो यद्धर्मस्यानवच्छेदकः स तदभावस्यावच्छेदक इति व्याप्तौ मानाभावादिति भावः |
 गुणाद्यस्यानवच्छेदकप्रमेयत्वादेस्तदभावावच्छेदकत्व 
प्रसंगादिति तत्रैवोक्तम् |
 प्रतीतिबलादिति |
 घटौ इत्यादि प्रतीतौ घटत्वस्य द्वित्वपर्याप्त्यनवच्छेदकत्व स्वीकारादिति भावः |
 तदवच्छिन्नेति |
 द्वित्वपर्याप्तित्वावच्छिन्नेत्यर्थः |
 तथा च घटत्वावच्छेदेन द्वित्वादिमद्भेदस्याऽसत्वादिति भावः |
 समवायसम्बावच्छिन्नेति |
 अस्य प्रतियोगितावच्छेदकताया मन्वयः |
 तथा च समवायसम्बावच्छिन्नद्वित्वनिष्ठावच्छेदकताकप्रतियोगिताकभेदविषयिकैरेवेत्यर्थः |
 एवकारेण पर्याप्तिसम्बन्धावच्छिन्नत्वस्यव्यावृत्तिः |
 द्वित्वादिपर्याप्तेरिव द्वित्वादिसमवायस्यापि द्वित्वाद्येनुयोगितानवच्छेदकमित्याह |
 द्वित्वादेरेवेति |
 एवकारोभिन्नक्रमः द्वित्वादेरुभयमात्रवृत्तिधर्ममात्रावच्छिन्नत्वोपगमादेवेत्यर्थः |
 मात्रपदेन प्रत्येकवृत्तिधर्मस्यव्यावृत्तिः |
 उभयादिवृत्तिर्यो धर्मस्तन्मात्रावच्छिन्नानुयोगिताकत्वोपगमादिति यावत् |
 तदनवच्छेदकेति |
 12द्वित्वानुयोगितानवच्छेदकेत्यर्थः12 |
 तद्वतोभेदस्य |
 द्वित्ववत्प्रतियोगिकभेदस्य |
 बाधकाभावादिति |
 घटाकाशगतद्वित्वावच्छेदेन द्वित्वस्याकाशे सत्वेपि आकाशत्वावच्छेदेन द्वित्ववद्भेदस्यापि सत्वादिति भावः |
 तादृशेति |
 पर्याप्तीत्यर्थः |
 तादृशबुद्धेः |
 आकाशत्वानुयोगिकताकद्वित्वविषयकशाब्दबुद्धेः |
 अशक्यत्वादिति |
 घटाकाशगतद्वित्वसमवायस्याकाशेपि सत्वादिति भावः |
 यद्यपि आकाशे समवायेन द्वित्वं नाकाशत्वावच्छेदेन, किन्तु घटाकाशगतद्वित्वावच्छेदेनैवेति आकाशौ इति वाक्यजन्यबुद्धेरप्रमात्वमुपपन्नमेव |
 तथापि तत्सम्बावच्छेदकस्य तदवच्छेदकस्य तदवच्छेदकतानियमात् द्वित्वसमवायावच्छेदकस्याकाशत्वस्य द्वित्वादेरप्यवच्छेदकतया प्रमात्वं बोध्यम् |
 संसर्गतोपगमे इति |
 तथाचाकाशौ इति वाक्यजन्यबोधस्य न प्रमात्वम्, समवाये आकाशत्वव्याप्यत्वाभावात् |
 द्वित्वादिसमवायावत्वेनैवेति |
 एवकारेणोद्देश्यतावच्छेदकव्याप्यसमवायस्य "द्वित्वाघटितस्य" व्यावृत्तिः |
 तद्व्याप्यतया |
 घटत्वव्याप्यतया |
 समवायसम्बन्धेनेति शेषः |
 एवं सति |
 उद्देश्यतावच्छेदकव्याप्यद्वित्वसमवायस्य संसर्गत्वे सति |
 तथाविधेति |
 उद्देश्यतावच्छेदकव्याप्यत्यर्थः |
 द्वित्वादेरेवेति |
 एवकारेण समवायव्यावृत्तिः |
 उक्तंचेति |
 अवच्छेदकत्वनिरुक्तौ इति शेषः |
 द्वित्वादिसमवाय एवेति |
 उद्देश्यतावच्छेदकव्याप्यत्वादिः |
 एवकारेण पर्याप्तिव्यवच्छेदः |
 तथा च न घटौ इत्यादेः
प्रमात्वानुपपत्तिः |
 द्वित्वसमवायस्य घटत्वव्याप्यत्वादिति भावः |
 पर्याप्तिसाधनाय प्रकारान्तरमुपस्थिति |
 यत्त्विति |
 समवायेन द्वित्वादिमदभेद इति |
 समवायसम्बन्धावच्छिन्नद्वित्वनिष्ठावच्छेदकताप्रतियोगिताकभेद इत्यर्थः |
 न स्वीकर्तव्य इति |
 पर्याप्त्यनंगीकारे आकाशं न द्वे इति प्रतीतावपि समवायसम्बन्धावच्छिन्नाद्वित्वनिष्ठावच्छेदकताप्रतियोगिताकभेद एवाकाशत्वावच्छेदेन भासेन तादृशश्च भेदो नाकाशत्वावच्छेदेन वर्तते इति तादृशभेदो न स्वीकर्तव्य इत्यर्थः |
 अन्यथोक्तभेदावगाहिन्या आकाशं न द्वित्ववदिति प्रतीतेरपि प्रमात्वं स्यादतः आकाशं न द्वे इति प्रतीतौ    पर्याप्तिसम्बन्धावच्छिन्नाद्वित्वनिष्ठावच्छेदकताकप्रतियोगिताकभेद एव विषयो वाच्यः, तथा च पर्याप्तिस्वीकार आवश्यक इति भावः |
 उक्तार्थमेव प्रतिपादयति |
 तथाचेति |
 आकाशत्वावच्छेदेन समवायेन द्वित्वादिमद्भेदस्यास्वीकारे चेत्यर्थः |
 पर्याप्तेरवलक्षणत्वे |
 पर्याप्तेः समवायेरूपत्वे |
 अभ्रमत्वापत्तिरिति |
 समवायेन न द्वित्ववदिति प्रतीतौ मत्वर्थः सम्बन्धी, सम्बन्धाश्च समवायः स च प्रकारतया भासते, 
तथाचाकाशं द्वित्वसमवायवद् भिन्नमिति बोधः स्यात्, तस्याऽनभ्युपगमेन न प्रमत्वापत्तिः |
 न वा न आकाशं न द्वे इति प्रतीतेः प्रमत्वानुपपत्तिः,तस्याः समवायसम्बन्धावच्छिन्नाद्वित्वनिष्ठावच्छेदकताप्रतियोगिताकभेदावगाहनादिति नोक्तरीत्या पर्याप्तिः सिद्धतीत्याशयेनाह |
 तन्नेति |
 द्वित्वसमवायावच्छिन्नभेद एवेति |
 द्वित्वसमवायनिष्ठावच्छेदकताप्रतियोगिताकभेद एवेत्यर्थः |
 तत्र हेतुमाह |
 मतुपा सम्बन्ध्युल्लेखादिति |
 एवकारव्यवच्छेद्यमाह |
 नत्त्विति |
 द्वित्वावच्छिन्नाभेद इति |
 समवायसम्बन्धावच्छिन्नाद्वित्वनिष्ठावच्छेदकताप्रतियोगिताकभेद इत्यर्थः |
 आकाशं न द्वे इति प्रतीतेः प्रमात्वं निराकरोति |
 एवं चेति |
 आकाशं न द्वे इति प्रतीतौ सम्बन्धवाचकपदभावे चेत्यर्थः |
 द्वित्वसमवायावच्छिन्नाभेद एवेति |
समवायसम्बन्धावच्छिन्नाद्वित्वनिष्ठावच्छेदकताप्रतियोगिताकभेद इत्यर्थः |
 एवकारव्यवच्छेद्यमाह |
 नत्त्विति |
 तत्सम्बन्धावच्छिन्नभेद इति |
 द्वित्वसमवायनिष्ठावच्छेदकताप्रतियोगिताकभेद इत्यर्थः |
 स्वीकर्तव्य इति शेषः |
 
	आकाशौ इति प्रतीतेः प्रमात्ववीरणायोद्देश्यतावच्छेदकव्याप्यपर्याप्तेः संसर्गत्वेऽनुपपत्तिमाशंकते |
 अथेति |
 द्वित्वादिद्वयमेवेति |
 धवद्वयगतद्वित्वम्, खदिरद्वयगतद्वित्वमेतदुभयमेवेत्यर्थः |
 एवकारव्यवच्छेद्यमाह |
 नत्त्विति |
 धवखदिरपर्याप्तिद्वित्वादिकमिति |
 धवखदिरत्व-व्याप्तमिति पूर्वेणान्वयः |
 तादृशद्वित्वस्य खदिरे सत्वात्तत्र चोद्देश्यतावच्छेदकीभूतधवत्वाभावात्, एवमुद्देश्यतावच्छेदकीभूतखदिरत्वाभाववति धवे तादृशद्वित्वस्य सत्वादिति भावः |
 तथा च।द्वित्वद्वयस्योद्देश्यतावच्छेदकत्वे च । तथाप्रयोगानुपपत्तिरिति। धवखदिरौ इति इति अतः। साहित्यमिति। तद्व्याप्यत्वस्य धवखदिरपर्याप्तिद्वित्वे क्षतत्वान्नैकैक धवखदिर बोधानुपपत्तिरिति भावः। प्रयोगानुपपत्तिरित्यर्थः।  तथा च |
 द्वन्द्वे लक्षणस्वीकारे च |
 मीमांसकमतप्रवेश इति |
 मीमांसका हि साहित्य द्वन्द्व समासार्थः |
 तच्चापेक्षा बुद्धिविशेषविषयत्वरूपम्, तदवच्छेदेन विभक्त्यर्थद्वित्वान्वयः |
 अन्यथा धवखदिरौ इत्यादौ धवद्वयखदिरद्वयादिधीः स्यात् |
 आकाशौ इत्यादि प्रयोगस्यप्रमात्ववारणाय विभक्तेः प्रकृत्यर्थतावच्छेदकव्याप्यसंख्याबोधकत्वव्युत्पत्तेः |
 एवं साहित्यमेव प्रकृत्यर्थतावच्छेदकं तद् व्याप्यं धवखदिरगतद्वित्वमेवेति धवद्वयखदिरद्वयस्यैव बोधः |
 न तु धवद्वयखदिरद्वयदेरिति प्राहुः |

	समाधत्ते |
 यत्रेति |
 संसर्गतानियम इति |
 तेनाकाशौ इत्यादि प्रयोगस्य न प्रामाण्यम् |
 यत्र धर्मद्वयोरेवेति |
 विरुद्धधर्मद्वयोरित्यर्थः |
तेनविभुत्वस्याकाशेऽन्वयतात्पर्येण न विम्बाकाशौ इत्यादि प्रयोगस्य प्रामाण्यम् |
आकाशत्वविभुत्वयोर्विरोधाभावात् |
 तत्र न केवलपर्याप्तेः संसर्गत्वाभावात् |
 तथात्वम् |
 उद्देश्यतावच्छेदकत्वम् |
 अत्रेदं बोध्यम् |
 यत्र विरुद्धधर्मद्वयोद्देश्यतावच्छेदकत्वम् तत्र द्वित्वान्वयबोधे द्विवचनमेव साकाङ्क्षाम् |
 तोन कालाकाशो इति प्रयोगस्य न प्रामाण्यम् |
 एवं |
 यत्र धर्मद्वयोद्देश्यतावच्छेदकत्वम् तत्र केवलव्याप्तिः संसर्गत्वे |
 शुद्धव्याप्तेरपीति |
 अपिना उद्देश्यतावच्छेदकव्याप्यपर्याप्तेः समुच्चयः |
 
यत्र नानाधर्मावच्छिन्नविशेष्यतानिरूपिता एकद्वित्वादिप्रकारतेति |
 ननु धवखदिरौ इत्यत्र धवखदिरनिष्ठायां कस्यामपि विशेष्यतायां नानाधर्मावच्छिन्न नास्तीति चेन्न |
 धर्मविशिष्टा या एकद्वित्वप्रकारतेतितदर्थात् |
 वै वच्छिन्नविशेष्यतानिरूपितत्व, स्वभिन्नधर्मावच्छिन्नविशेष्यतानिरूपितत्वोभयस |
 12तत्रेवैति12 |
 यत्र एकैव प्रकारता तत्रैवेत्यर्थः12 |
 प्रकारताभेदेन 12चेति |
 एकद्वित्वप्रकारत्वाभावादुक्तनियामानाक्रान्ततयेति शेषः |
 तथा प्रयोगासंभवादिति |
 धवौखदिरौ इति प्रयोगासंभवादित्यर्थः |
 तत्रोद्देश्यतावच्छेदकधवत्वंखदिरत्वं च धवत्वव्याप्यपर्याप्तिर्धवद्वयेद्वित्व खदिरत्वव्याप्यपर्याप्तिः खदिरद्वये न तु प्रयोगस्मिन्निति भावः |
 ज्ञानमेवेति |
 एवकारेण नानाविशेष्यतानिरूपितद्वित्वद्वयप्रकारताशालिज्ञानवव्यावृत्तिः |
 तादृशवाक्यजन्येति |
 धवखदिरौइति वाक्यजन्येत्यर्थः |
 समूहालंबनानात्मकतयेति |
 समूहालंबनत्वं च प्रकारताद्वयनिरूपितमुख्यविशेष्यताद्वयशालित्वम् |
 विशेष्यताभेदेन प्रकारताभेदभावादिति |
 अत्र दृष्टान्तमाह |
 यथाहीत्यादिना |
 तथाविधे |
 समूहालंबनानात्मके |
 अभिन्नैव |
 एकैव |
 अन्यथा |
 द्वित्वादिप्रकारताया भिन्नत्वोपगमे |
 तद्वैलक्षण्यानुपपत्तेरिति |
 असमूहालंबनस्य वैलक्षण्यानुपपत्तेरित्यर्थः |
 धवौखदिरौ इति समूहालंबनतो धवौखदिरौ इति समूहालंबनस्य भेदो न स्यादिति यावत् |
 धवौखदिरौ इत्यदौ विशेष्यताभेदेन प्रकारताभेदोपगमे समूहालंबनत्वं स्यादिति भावः |
 विशेष्यताभेदेन प्रकारताभेदे बाधकान्तरमप्याह |
 2एकवाक्यत्वानुपपत्तेरिति2 |
 तत्पदप्रयोज्यविषयतानिरूपितविषयतोप्रयोजकपदत्वम्, एकवाक्यत्वम् |
 पदविशिष्टपदत्वम् |
 वै स्वप्रयोज्यविषयतानिरूपितविषयतप्रयोजकत्वसं |
 विषयतानिरूपितत्वं च साक्षात्परंपरया बोध्यम् |
 यथा राजपुरुष इत्यत्र राजपदप्रयोज्यशाब्वबोधीयप्रकारतानिरूपितविशेष्यताप्रयोजकत्वं पुरुष पदे |
 एवं पुरुष पद प्रयोज्यविशेष्यतानिरूपितप्रकारताप्रयोजकत्वं राजपदे |
 परंपरया धवखदिरौ इत्यत्र
यथा पदप्रयोज्यविषयतानिरूपितद्वित्वविषयतानिरूपितविषयतप्रयोजकत्वं खदिरपदे |
 यदि विशेष्यताभेदेन प्रकारताभिन्नास्यात्तदा निरुक्तैकवाक्यता न स्यादिति भावः |
 क्षतिविरह इति। तथा च विशेष्यताभेदेन प्रकारताभेदोऽस्तु इति भावः |
 तथासति |
 उक्तैकवाक्यताविरहे सति |
 विशेष्यताभेदेन प्रकारताभेदेसतीति यावत् |
 एकवाक्यतार्थमेव विशेष्यताभेदेपि द्वित्वप्रकारता ऐक्यं स्वीक्रियत इति भावः |
 12समासस्यैवानुपपत्तेरिति |
 12धवखदिरौ इत्या समासौ न स्यादित्यर्थः |
 अत एकवाक्यतास्वीकार्येति भावः |
 12अयमेतीति12 |
 अयमेति पुत्रो राज्ञः इत्येकं वाक्यम्, पुरुषोपसार्यतामित्यपरम् |
 12समासवारणायेति12 |
 सापेक्षमसमर्थवद् भवतीति व्युत्पत्त्या अयमेतीति वाक्यघटक राजपदस्य समासघटके पुत्रपदसापेक्षत्वेन, पुरुषपदस्य च समासघटके अपसार्यता पदसापेक्षत्वेनासमर्थ्यात्तयोः राजपुरुषपदयोः समासवारणायेत्यर्थः |
 समासानुशासनादिति |
 अनुशासनं च |
 12समर्थः पदविधिरिति12 |
 12निरुक्तैकवाक्यतारूपत्वादिति12 |
 तत्प्रयोज्यविषयतानिरूपितप्रयोजकत्वरूपत्वादित्यर्थः |
 तथा च राजपदप्रयोज्यविषयतानिरूपितसम्बन्धविषयतानिरूपितविषयतप्रयोजकत्वं पुत्रपदे एव न तु पुरुषपदे |
 पुरुषपदप्रयोज्यविषयतानिरूपितविषयतप्रयोजकत्व मपसार्यतां पदे न तु राजपद इति नैकवाक्यत्वम् |
 तथा च धवखदिरौ इत्यत्र विशेष्यताभेदेपि द्वित्वप्रकारताभेदे निरुक्तैकवाक्यताविरहेण समासो न स्यादिति भावः |
किन्त्विति |
 अत्र द्वित्वविशिष्टपृथिवीजलनिरूपितवृत्तितावन्तौ द्वित्वविशिष्टौ स्नेहगन्धौ इति बोधः |
 तद्विलक्षणः |
 समूहालंबनविलक्षणाः |
 न 12कुत्राप्येकवाक्यताभङ्गइति12 |
 जलपदप्रयोज्यविषयतयोश्च परस्परं 
साक्षान्निरूप्यनिरूपक भावविरहेपि द्विवचनार्थद्वित्वद्वारा "परंपरया" निरूप्यनिरूपक भावान्नैकवाक्यता भङ्गइत्यर्थः |
 ननु चैत्रपदप्रयोज्यविषयतानिरूपितद्वित्वविषयतानिरूपितविषयतप्रयोजकत्वरूपैकवाक्यतया मैत्रे सत्वेन चैत्रमैत्रो गच्छत इत्येव प्रयोगः स्यादित्याशङ्क्याह |
 12चैत्रमैत्रोश्चेति12 |
 12द्वित्वादिप्रकारेणेति12 |
 12द्वित्वादिविशेष्यतेत्यर्थः12 |
 द्वित्वादिप्रकारो यत्रेति व्युत्पत्तेः |
 12विभाषाधिकारीयत्वादिति12 |
 तथा च चैत्रमैत्रो गच्छत इत्यपि प्रयोगो भवत्येव |
 तत्र |
 चैत्रमैत्रश्च गच्छत इत्यत्र |
प्रतियोगी |
 निरूपकः |
 समूहालंबनात्मकबोध इति |
 यदिचात्रविशेष्यताभेदेन प्रकारताभिन्ना न स्यात्तर्हि एकवाक्यत्वात्समासः स्यात्, अतो द्वित्वादिनिष्ठा प्रकारतापि भिन्नैवस्वीकर्तव्या, तथा च समूहालंबनात्मक एव बोध इति भावः |
 तथासति |
 विशेष्यताभेदेन प्रकारताभेदे सति |
 उक्तयुक्त्या |
 यत्रैकधर्मस्य द्वित्वाद्युद्देश्यतावच्छेदकता तत्रैवोद्देश्यतावच्छेदकव्याप्यपर्याप्तेः संसर्गता नियमः इत्युक्तयुक्त्या |
 तथाप्रयोगानुपपत्तेरिति |
 चैत्रमैत्रश्च गच्छतीति प्रयोगानुपपत्तेरित्यर्थः |
 अत्रोद्देश्यतावच्छेदकं चैत्रत्वमैत्रत्वं च तद्व्याप्यपर्याप्तिश्चैत्रद्वये मैत्रद्वये चेति चैत्रद्वय मैत्रद्वयतात्पर्येण तथा प्रयोगः स्यादिति भावः |

	आख्यातोपस्थापितद्वित्वादिकं चेति |
 असमानवचनकविशेष्यतावाचकपदस्थले इत्यादिः |
 तेन घटो स्तः इत्यादौ घटत्वस्यैवाऽन्वयितावच्छेदकत्वेपि न द्विवचनानुपपत्तिः, विशेष्यविशेषणवाचकपदयोः समानवचनत्वात् |
 उभयादिरूपान्वयितावच्छेदकावच्छिन्ने एवेति |
 चैत्रमैत्रश्च गच्छत इत्यत्र चैत्रत्वमैत्रत्वोभयादिरूपं यदन्वयितावच्छेदकं तदवच्छिन्ने एवेत्यर्थः |
 एवकारेण केवलचैत्रत्वमैत्रत्वाद्यवच्छिन्ने द्वित्वान्वयस्य व्यावृत्तिः |
 उभयादीत्यादिनाऽऽख्यातोपस्थापितत्रित्वादिकं धर्मत्रयरूपान्वयितावच्छेदकावच्छिन्ने एवान्वेतीत्यपि बोध्यम् |
 तेन चैत्रो मैत्रश्च गच्छतीत्यस्यापि न प्रामाण्यम् |
 तेन |
 उक्तनियमेन |
 अस्य घटस्तिष्ठत इत्यादयो न प्रयोग इत्यनेनाऽन्वयः |
 12उक्तप्रयोगदर्शनात्12 |
 चैत्रो मैत्रश्च गच्छत इति प्रयोगदर्शनात् |
 न प्रयोगा इति |
 आख्यातोपस्थापितद्वित्वस्य घटद्वये एवान्वयसंभवादेकवचनान्तघटपदस्य घटद्वयानुपस्थापकत्वादिति भावः |
 तादृशेति |
 एकवचनान्तेत्यर्थः |
 घटास्तिष्ठतीत्यादयो न प्रयोगा इति |
 आख्यातार्थकत्वाविवक्षणायामपीत्यादिः |
 
	आशङ्कते |
 अथेति |
 द्वित्वादेरिति |
 अस्य सत्वादित्यनेनान्वयः |
 घटद्वय वृत्तिद्वित्वस्य प्रत्येक घटेपि सत्वादिति भावः |
 विधेयान्वयादिति |
 विधेयस्य एतद्देशवृत्तित्वाश्रयत्वस्याऽन्वयितादित्यर्थः |
 अयोग्यतयेति |
 योग्यताज्ञानरूपकारणाभावेनेत्यर्थः |
 तादृशविधेयानवगाहिन इति |
 व्यक्त्यन्तरे एतद्देशवृत्तित्वानवगाहिनोपीत्यर्थः |
 एकघटे |
 एतद्देशवृत्तिघटे |
 तदवगाहिनः |
 एतद्देशवृत्तित्वाश्रयत्वावगाहिनः तथा तात्पर्येण |
 एतद्देशवृत्त्येकघटे एतद्देशवृत्तित्वाश्रयत्वबोध तात्पर्येण |
 तथा प्रयोगस्य |
 अत्र घटो स्तौ इति प्रयोगस्य |
 व्यासज्यवृत्तिधर्मः |
 द्वित्वादिकम् |
 यत्र |
 अत्र घटो स्तौ इत्यत्र |
 यावत्सु |
 घटद्वये |
 अन्वयितावच्छेदकस्य |
 द्वित्वादेः |
 तावतामेव |
 घटद्वयस्यैव |
 एवकारेण द्वित्वाश्रयप्रत्येकघटस्य व्यावृत्तिः |
 पदार्थान्तरेण |
 एतद्देशवृत्तित्वाश्रयत्वदिना |
 अन्वय इति |
 व्यासज्यवृत्तिधर्मस्य यावद्व्यक्तिषु अन्वयो भवति तावद्व्यक्तिष्येव पदार्थान्तरस्यान्वय इत्यर्थः |
 तन्निर्वाहाय च |
 व्युत्पत्ति निर्वाहाय च |
 तादृशधर्मावच्छिन्ने व्यासज्यवृत्तिधर्मावच्छिन्ने |
 इतरान्वयबोधजनकसामग्र्या इत्यर्थः |
 एतद्देशवृत्तित्वान्वयबोधजनकाकाङ्क्षायोग्यताज्ञानघटितसामग्र्या इत्यर्थः |
 उभयादिविषयकपदार्थान्तरान्वयबुद्धित्वमेवेति |
 एवकारेणोभयत्वाश्रय यत्किञ्चिद्विशेष्यकपदार्थान्तरान्वयबुद्धित्वस्य व्यावृत्तिः |
 योग्यताभ्रमेति |
 आकाशौ द्वौ इति भ्रमेणेत्यर्थः |
 तादृशव्युत्पत्तेरिति |
 यावन्तु अन्वयितावच्छेदकस्य पर्याप्तिस्तदाश्रयस्याऽप्रसिद्ध्या यावत्सु अन्वयितावच्छेदकस्य पर्याप्तिस्तावतामेव पदार्थान्तरेणाऽन्वय इति व्युत्पत्तेरित्यर्थः |
 कार्यकारणभावस्य चेति |
 व्यासज्यवृत्तिधर्मावच्छिन्ने इतरपदार्थान्वयबोधजनकसामग्र्याः उभयत्वावच्छिन्नविशेष्यकपदार्थान्तर एतद्देशवृत्तित्वाश्रयत्वप्रकारकबोधत्वावच्छिन्नं  प्रत्येव कारणत्वमिति कार्यकारणभावस्य च कल्पनाऽसंभवादित्यर्थः |

	एकघटादिव्यतिक्तेरेतद्देशवृत्तितादशायां यत्र घटौ स्तः, अत्र घटाः सन्तीत्यादिप्रयोगाणामप्रामाण्यं प्रकारान्तरेणोपपादयति |
 यत्त्विति |
 ननु पीतशंखौ अत्र स्त इति वाक्यजन्यबोधे उद्देश्यतावच्छेदकीभूतद्वित्वव्यापकपीतशंखत्ववत्वमप्रसिद्धम्, तथाहि उद्देश्यतावच्छेदकव्यापकत्वम्, उद्देश्यतावच्छेदकसमानाधिकरणभेदप्रतियोगितानवच्छेदकत्वम्,तथा चोद्देश्यतावच्छेदकाधिकरणाऽप्रसिद्धिरत आह |
 यत्रेति |
 तद्व्यापकत्वम् |
 द्वित्वाव्यापकत्वम् |
 विशेष्यविशेषणवाचकभावापन्नानामिति |
 तथा 
चोद्देश्यतावच्छेदकविषयतानिरूपिताधिकरणविषयतानिरूपितवृत्तित्वविषयतानिरूपिताभेदविषयतानिरूपितप्रतियोगितत्वविषयतानिरूपितावच्छेदकत्वविषयतानिरूपितभावविषयतानिरूपिताधिकरणविषयतावत्वेन भानसंभवादिति भावः |
 विधेयसंसर्गे |
एतद्देशवृत्तित्वस्वरूपसम्बन्धे |
 बाधादिति |
द्वित्ववद्देशान्तरीयघटनिष्ठभेद प्रतियोगितानवच्छेदकत्वादुक्त सम्बन्धस्येति भावः |
 देशान्तरीयघटमपि द्वित्ववत्तन्निष्ठान्योन्याभाव प्रतियोगितावच्छेदकमेवैतद्देशवृत्तित्व प्रतियोगिकस्वरूपमित्याह |
तदधिकरणवृत्तीति |
द्वित्ववद् घटाधिकरणैतद्दशावृत्तीत्यर्थः |
 घटादिनिष्ठेति |
 घटद्वयान्तरनिष्ठेत्यर्थः |
 तत्तद्विधेयसंसर्गे |
एतद्देशवृत्तित्वप्रतियोगिकस्वरूपसम्बन्धे |
 तदवच्छिन्नस्य |
 तत्तद्वित्वावच्छिन्नस्य |
 संसर्गतया |
 संसर्गघटकतया |
 तेन रूपेण |
 तत्तद्वित्वत्वेनरूपेण |
 इत्याकारकतात्पर्यज्ञाने इति |
 अत्र घटौ स्त इति वाक्यं तद्द्वित्व व्यापकैतद्देशवृत्तित्वप्रतियोगिकस्वरूपसम्बन्धावच्छिन्नैतद्देशवृत्तित्वप्रकारतानिरूपितघटनिष्ठविशेष्यताशालिशाब्दबोधेच्छयोच्चरितमिति तात्पर्यज्ञाने इत्यर्थः |
 तद् भाननिर्वाहाय |
 संसर्गभाननिर्वाहाय |
 संसर्गघटकोपस्थितेरपीति |
 संसर्गघटकतद् द्वित्वोपस्थितेरपीत्यर्थः |
 अपिना विशेषणविशेष्ययोः समुच्चयः |
 घटौ स्त इति वाक्यं तद् द्वित्व व्यापकैतद्देशवृत्तित्वप्रतियोगिकस्वरूपैतद्देशवृत्तित्वविशिष्टघटनिष्ठविषयकबोधेच्छयोच्चरितमिति तात्पर्यज्ञाने तत्तद् द्वित्वादेः संसर्गतया भानेपि तादृशतात्पर्यज्ञानस्य न कारणत्वमित्याह |
 प्रकृतसंसर्गेणेति |
एतद्देशवृत्तित्व प्रतियोगिक स्वरूपेणेत्यर्थः |
 एकपदार्थविशिष्टेति |
 एतद्देशवृत्तित्वविशिष्टेत्यर्थः |
 अपरपदार्थेति |
 घटपदार्थेत्यर्थः |
 प्रागसंभवेनेति |
शाब्दबोधात्प्रागसंभवेनेत्यर्थः |
उपदर्शिततात्पर्यज्ञानस्यैवेति |
तत्संसर्गावच्छिन्नतत्प्रकारतानिरूपिततत्तद्विशेष्यताशालिबोधपरमिति तात्पर्यज्ञानस्यैवेत्यर्थः |
तत्तद् द्वित्वघटितस्य संसर्गघटकत्वे दोषान्तरमप्याह |
 एवमिति |
 वाक्यभेदप्रसंगाच्चेति |
 तत्तद् द्वित्वघटितस्य संसर्गत्वे तत्तद् द्वित्वभेदात् संसर्गभेदः संसर्गभेदे च वाक्यभेदादित्यर्थः |
 संसर्गभेदस्य वाक्यभेदनियामकत्वादिति भावः |
 अथेत्यादिनाऽऽशङ्कितं समाधत्ते |
 अत्रोच्यतेइति |
स्वव्याप्यतादृशधर्मत्वमपीति |
 स्वपदं विधेयपरम् |
 तादृशधर्मश्च व्यासज्यवृत्तिद्वित्वादिरूपोधर्मः |
एतद्देशवृत्तित्वव्याप्य द्वित्वत्वसम्बन्ध इति यावत् |
 अपिना यत्राऽव्यासज्य वृत्तिधर्मोऽन्वयिता वच्छेदकः तत्र विधेयस्य स्वरूपसम्बन्ध समुच्चीयते |
 एवं चाऽत्र घटौस्त इत्यत्र एतद्देशनिरूपित वृत्तितावन्तौ द्वित्ववन्तौ घटौ इति बोधः |
 वृत्तितावत्वं स्वरूपं एतद्देशवृत्तित्वव्याप्य द्वित्ववत्वोभयसं |
 संसर्गघटकद्वित्ववत्ता च उद्देश्यतावच्छेदकव्याप्यपर्याप्तिसम्बन्धेन |
 एतद्देशे एकघटसत्वे च एतद्देशवृत्तित्वाभाववति देशान्तरीयघटे द्वित्वस्य सत्वेन द्वितीयसम्बन्धाभावेन न अत्र घटौ स्त इति प्रयोगापत्तिः |
 स्वरूपसम्बन्धनिवेशाद् घटशून्यदेशेऽत्रघटोस्तीति न प्रतीतिः कालिकेनैतद्देशवृत्तितावत्यपि घटे स्वरूपेणैतद्देशवृत्तित्वविरहात् |
 व्याप्यत्वं चेति |
 विधेयव्याप्यत्वंचेत्यर्थः |
एतद्देशदेशान्तरघटस्तयोर्द्वित्वस्य 
 नैतद्देशवृत्तित्व व्याप्यत्वम्, एतद्देश वृत्तित्वाभाववति देशान्तरस्थघटे द्वित्वस्य सत्वात् |
 ननु एतद्देश वृत्तित्वव्याप्योद्देश्यता वच्छेदकत्वस्य कालिकेन देशान्तरस्थ घटेपि 
सत्वात्तद्दोषता दवस्थ्यमत आह |
 तादृशधर्मवत्वं चेति |
विधेयव्याप्योद्देश्यतावच्छेदकीभूतव्यासज्यवृत्तिद्वित्वादिमत्वंचेत्यर्थः |
उद्देश्यतावच्छेदकताघटकसम्बन्धेनेति |
घटत्वव्याप्यपर्याप्ति सम्बन्धेनेत्यर्थः |
 एतद्देशो एकघटस्यैकपदस्य च सत्वे अत्र घटौ स्त इति प्रतीतेर्न संभव इत्याह |
 अत्रेति |
एतद्देश्यैक घटादिव्यक्तिमात्राधिकरणत्वे |
 मात्रपदेन घटान्तरस्य व्यावृत्तिः |
तद्वदन्यावृत्तित्वरूपव्याप्तिमच्चेति |
विधेयवदन्यावृत्तित्व रूपव्याप्तिमच्चेत्यर्थः |
एतद्देशवृत्तित्वरूप विधेयव्याप्यमिति यावत् |
अस्य घटपटादिनिष्ठ
द्वित्वमेवेत्यनेनाऽन्वयः |
एवकारेण देशान्तरीयघट समवेत द्वित्वस्य व्यावृत्तिः |
 एतद्देशवृत्तित्वाभाववति देशान्तरीयघटे द्वित्वस्य सत्वात् |
 ननु तथापि एवकारासंगतिः, घटद्वयगतद्वित्वस्यापि विधेयव्याप्यत्वादित्यत उक्तम्, एकघटव्यक्तिमात्राधिकरणत्वे इति मात्रपदेन घटद्वय व्यावृत्तिः |
 अतएव वक्ष्यति |
 अधिकरणस्य |
 घटदयादिमत्वेचेति |
 तद्वत्रमिति |
 उद्देश्यतावच्छेदकघटत्वव्याप्यपर्याप्तिसम्बन्धेन विधेयव्याप्यद्वित्ववत्वमित्यर्थः |
 बाधितमेवेति |
 घटत्वाभाववति पटे पर्याप्तेः सत्वात् |
 अत्र घटो स्त इत्यादिव्यासज्यवृत्ति धर्मावच्छिन्नोद्देश्यताक शाब्दबोधस्थले विधेयव्याप्यद्वित्ववत्व सम्बन्धेन 
विधेयान्वयादेतद्देशे एकघटैकपटसत्व दशायामेतद्देश वृत्तित्वरूपविधेयव्याप्य द्वित्वरूपविधेयसम्बन्धो घटपटोभयस्मिन्नेवास्ति न तु घटे तत्र घटत्वव्याप्यपर्याप्तिसम्बन्धेन द्वित्वस्य बाधात्, एतद्देश देशान्तरस्थ घटद्वयगतद्वित्वे चैतद्देशवृत्तित्व व्याप्यत्वस्य बाधादित्यर्थः |
 एतद्देशे घटद्वय सत्वे अत्र घटौस्त इति प्रतीतेः प्रमात्वमुपपादयति |
 अधिकरणाद्वयस्येति |
 तथा |
 एतद्देशवृत्तित्वरूपविधेयव्याप्यम् |
 तद्वत्वम् |
 विधेयव्याप्यद्वित्ववत्वम् |
 तथा च घटद्वये घटत्वव्याप्यपर्याप्तिसम्बन्धेन एतद्देशवृत्तित्वव्याप्यद्वित्वमस्त्येवेति भावः |
 तादृशवाक्यस्य |
अत्र घटौ स्त इति वाक्यस्य |
घटौ प्रमेयौ इत्यादौ तादात्म्येन प्रमेयविधेयकस्थले प्रमेयवदन्याप्रसिद्धिः, व्यापकसामानाधिकरण्य रूपव्याप्तेः प्रसिद्धत्वेपि समानाधिकरण्यांशस्याऽनति प्रयोजकत्वमतो लाघवाच्चाह |
 केवलान्वयिविधेयकस्थले इति |
 द्वित्वत्वावच्छिन्नेति |
 उद्देश्यतावच्छेदकेत्यर्थः |
 तादृशव्यापकतायाः |
अक्षतत्वादिति |
तथा च स्वनिष्ठव्यापकता निरूपकोद्देश्यता वच्छेदकवत्वं संसर्गः |
 स्वपदं विधेयपरम् |
 न पूर्वोक्तदोषावकाश इति |
 न वाक्यभेदप्रसंग इत्यर्थः |
 घटावानयति चैत्र इत्यत्र आधेयतासम्बन्धेन घटो द्वितीयार्थकर्मत्वे विशेषणम् |
 तत्राधेयतायां चैत्रकर्तृकानयनकर्मत्वव्याप्यद्वित्वादिमन्निष्ठनिरूपकताकत्वं विशेषणम् |
 तस्य फलमाह |
 तेनेति |
 निरूपकताकत्वपर्यन्तविवक्षणेन |
 न तादृशप्रयोग इति |
 न घटावानयति चैत्र इति प्रयोग इत्यर्थः |
 एकस्मिन्घटे चैत्रकर्तृकानयनकर्मत्वव्याप्यद्वित्वाभावात्, द्वित्वस्यानयनकर्मत्वाभाववति देशान्तरस्थघटेपि सत्वादिति भावः |
 तेन |
 घटत्वव्याप्यपर्याप्तिसम्बन्धेन द्वित्ववत्वस्य विवक्षणेन |
 न तादृशप्रयोग इति |
 न घटावानयति चैत्र इति प्रयोग इत्यर्थः |
 घटत्वव्याप्यपर्याप्तिसम्बन्धेन द्वित्वस्य घटेऽभावात् |
 घटत्वाभाववति पटेऽपि पर्याप्तिसम्बन्धेन द्वित्वस्य सत्वादिति भावः |
 अन्यत्र |
 घटावानयति चैत्र इत्यादौ |
 ऊहनीयमिति |
 चैत्रकर्तृकानयनकर्मत्वव्याप्यवद् घटविशिष्टकर्मतानिरूपकानयनानुकूलकृतिमांश्चैव इति बोध ऊहनीय इत्यर्थः |
 वै आधेयतासं |
 मतान्तरमाह |
 यत्र |
 अत्र घटो स्त इत्यादौ |
 अनेकवृत्तिधर्मः |
 घटत्वादि |
 उभयादिनैवेति |
 घटद्वयेनैत्यर्थः |
एवकारेणैक घटस्य व्यावृत्तिः |
व्युत्पत्त्यन्तरमाह |
 यत्र |
आकाशौ स्त इत्यादौ |
 एकमात्रवृत्तिधर्मः |
 आकाशत्वादिति तथा |
 द्वित्वान्वयितावच्छेदकः |
 एकेनापि समम् |
 आकाशेनापि सममित्यर्थः|
 पदार्थान्तरस्याऽन्वयः इति पूर्वेणान्वयः |
 पदार्थान्तरस्य |
 एतद्देशवृत्तित्वाश्रयत्वस्य |
एतेनाकाशौ अत्र स्त इत्यादौ योग्यताभ्रमेण भ्रमात्मकशाब्दबोधस्यानुभविकत्वात्, तत्रानेकवृत्तिधर्मस्योद्देश्यतानवच्छेदकत्वात्तत्संग्रहानुपपत्तिरिति निरस्तम् |
 द्वितीयव्युत्पत्तेः स्वीकारात् |
 व्युत्पत्ताभेदावलंबनादिति |
एतद्व्युत्पत्तिस्वीकारादित्यर्थः |
कार्यकारणभावावैचित्र्याच्चेति |
द्वित्वाविशिष्टघटविशेष्यकैतद्देशवृत्तित्वप्रकारतान्वयबोधं प्रति अत्र पदसमभिव्याहृतद्विवचनान्तघटपदज्ञानत्वेन कारणता |
 एवं द्वित्वाविशिष्टाकाशविशेष्यक पदार्थान्तरान्वयबोधं प्रति अत्र पदसमभिव्याहृत द्विवचनान्ताकाशपदज्ञानत्वेन कारणाताश्च कल्पनादिति भावः |
ननु घटावानयति चैत्र इत्यत्र द्वित्वविशिष्टघट प्रकारकर्मताविशेष्यक बोधानुपपत्तिः |
संयोगानुकूलव्यापारानुकूलव्यापारस्य धात्वर्थतया तज्जन्य संयोगानुकूलव्यापारस्य कर्मतारूपत्वात्, व्यापारश्चाश्रयभेदेन भिन्न इति एकस्या कर्मताया द्वित्ववद् घटवैशिष्यभावाद् घटावानयति चैत्र इति वाक्याच्छाब्दबोधानुपपत्तिमाशङ्कते |
 अथेति |
 प्रतिसन्दधानस्य |
 ज्ञानवतः |
 निश्चयसंभवादिति |
 कर्मत्वमाधेयतासम्बन्धावच्छिन्नप्रतियोगिताक द्वित्ववद् घटाभाववदिति निश्चसंभवादित्यर्थः |
 द्वित्वविशिष्टघटस्याऽधेयतासम्बन्धेन कर्मतामात्रेऽसत्वादिति भावः |
 तस्य |
 तादृशनिश्चयस्य |
 तादृशसंसर्गकेति |
 आधेयतासंसर्गकेत्यर्थः |
 द्वित्वादिनाघटादिविशिष्टधीविरोधित्वादिति |
 कर्मत्वमाधेयतासम्बन्धेन |
 घटवदितिधीविरोधित्वादित्यर्थः |
 समाधत्ते |
उभयत्वावच्छिन्नाभाववत्ताज्ञानमिति |
 द्वित्वावच्छिन्न "घटनिष्ठ" निरूपकताकाधेयता सम्बन्धावच्छिन्न प्रतियोगिताकद्वित्वविशिष्ट घटाभाववत्ताज्ञानमित्यर्थः |
इदं च विशिष्टवैशिष्ट्यावगाहिज्ञानम् |
उभयत्वावच्छिन्नवनिरूपितसंसर्गावगाहिज्ञानमेवेति |
द्वित्वावच्छिन्ननिरूपकताकाधेयतासंसर्गावगाहि "तादृशाधेयतासम्बन्धेन कर्मत्वं घटवदिति" ज्ञानमेवेत्यर्थः |
 विशिष्टवैशिष्ट्यावगाहिज्ञानमेवेति यावत् |
 एवकारेणाधेयतासंसर्गकद्वित्वोपलक्षितघटप्रकारककर्मत्वविशेष्यकज्ञानव्यावृत्तिः |
 घटावानयति चैत्र इति वाक्यजन्य ज्ञानं तु केवलाधेयतासंसर्गकद्वित्वोपलक्षितघटप्रकारककर्मत्वविशेष्यकम्, प्रत्येकस्यापि घटस्य द्वित्वाश्रयतया द्वित्वाश्रयघटवृत्तित्वस्य कर्मत्वे सत्वादिति भावः |
 अत्र विशेष्येविशेषणमितिरीत्या जायमानत्वात् |
 विशेषदर्शनमिति |
 घटादिव्यक्तिभेदेनानयनकर्मताभिन्ना--आनयनकर्मत्वमुभयत्वावच्छिन्ननिरूपकतानिरूपिताधेयत्वाभाववत् आनयनकर्मत्वनिष्ठाधेयत्वमुभयत्वावच्छिन्ननिरूपितत्वाभावदितिज्ञानवत्तामित्यर्थः |
 तादृशवाक्यात् |
 घटावानयति चैत्र इतिवाक्यात् |
 दोषायत्तामिति |
 आधेयत्वांशे दोषायत्तामित्यर्थः |
 दोषाधीनमिति यावत् |
 आधेयत्वांशे उभयत्वावच्छिन्ननिरूपितत्वावगाहीति |
 आनयनकर्मत्वनिष्ठाधेयत्वं उभयत्वावच्छिन्ननिरूपितत्वाकारकमित्यर्थः |
 न भावत्येवेति |
 नभवितुमर्हत्येवेत्यर्थः |
 विशेषदर्शनाविरोधित्वादिति भावः |
 एवकारव्यवच्छेद्यमाह |
 अपि तु इति |
 तदंशे |
 आधेयत्वांशे |
 तदनवगाहि |
 उभयत्वावच्छिन्ननिरूपितत्वावगाहि |
 आनयनकर्मत्वविशेष्यकोभयत्वावच्छिन्ननिरूपकतानिरूपितत्वप्रकारकज्ञानस्य भ्रमत्वे प्रयोजकमाह |
 उभयत्वावच्छिन्ननिरूपिताधेयत्वं चेति |
 उभयत्वावच्छिन्ननिरूपकतानिरूपिताधेयत्वं चेत्यर्थः |
 एकस्मिन्धर्मे एव |
 यथा द्वित्वादौ |
एवकारव्यवच्छेद्यमाह |
 न तु प्रत्येकवृत्तिधर्मे एव |
 यथा प्रकृते आनयनकर्मत्वे |
 कर्मत्वांशे इति |
 आनयनकर्मत्वविशेष्यकेत्यर्थः |
 तादृशाधेयत्वावगाहिज्ञानस्येति |
 उभयत्वावच्छिन्ननिरूपकतानिरूपिताधेयत्वप्रकारकज्ञानस्येत्यर्थः |
 भ्रमत्वमिति |
 उभयत्वावच्छिन्ननिरूपितआधेयत्वाभाववति कर्मत्वे तादृशाधेयताप्रकारकत्वाद् भ्रमत्वमित्यर्थः |
 संख्याश्चेति |
 विभक्त्यर्थसंख्याश्चेत्यर्थः |
 नापि पदार्थः पदार्थेनान्वेतातिव्युत्पत्तिविरोध इत्याह |
 एतत्तत्त्वमिति |
 प्रागेव |
 सम्पन्नोव्रीहिरित्यस्य व्याख्यानावसरे एव |
 अत्रापि स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्व सम्बन्धेन द्विवचनार्थद्वित्वस्य प्रकृत्यर्थव्रीहियवयोरप्यन्वयः सम्भवतीति बोध्यम् |
 विरुद्धेति |
विभक्त्यर्थसंख्याविरुद्धेत्यर्थः |
प्रकृत्यर्थतावच्छेदकसंख्यायामेवेति |
 शतत्वे एवेत्यर्थः |
 एवकारेण प्रकृत्यर्थस्य शतत्वावच्छिन्नस्य व्यावृत्तिः |
 विरोधेन शतत्वावच्छिन्ने एकत्वान्वयाऽसंभवात् |
 शतत्वस्य चैक्यादिति भावः |
 उदाहरति |
 तमेकमिति |
 एकपदं स्पष्टार्थम् |
 विभक्तेरेव संख्याबोधकत्वात् |
 एवमग्रेपि |
 तथा च शतमित्यस्मादेकत्वविशिष्टं यच्छतत्वं तद्वदिति बोधः |
 एवमग्रेपि |
 अतएव च |
 विभक्त्यर्थसंख्यायाः प्रकृत्यर्थतावच्छेदकीभूतसंख्यायामन्वयादेव च |
 तत्र |
 प्रयोगे |
 बहुत्वान्वये एवेति |
 एवकारेण प्रकृत्यर्थस्य शतादेर्व्यावृत्तिः |
 तत्र च |
 शतत्वे च |
 परस्परेति |
 परस्परसमानाधिकरणं यच्छतत्व द्वयं एकस्मिन्नेव शते नानापुरूषीयापेक्षाबुद्धिविशेषविषयत्वरूपशतत्वद्वयं तदवृत्तित्वस्य बहुत्वे बाधादित्यर्थः |
 तत्रापि |
 एकशते शतानीतिप्रयोगेपि |
 बहुत्वमेवेति |
 एवकारेण परस्परसमानाधिकरणद्वय वृत्तित्वस्यव्यावृत्तिः |
 पर्याप्तिरेवेति |
 एवकारेण केवलपर्याप्तिर्व्यावृत्तिः |
 एवं च बहुत्वपर्याप्तौ परस्परसमानाधिकरण द्वयवृत्तित्वादेव एकशतद्विशततात्पर्येण न शतानीति प्रयोगः |
 सप्तशतीत्यादावपि सप्तपदार्थस्य शतत्वसंख्यायामभेदेनाऽन्वयः |
 सप्ताऽभिन्नशतत्वसंख्यावतीति बोधः |
 क्वचिदेकदेशान्वयस्यापि स्वीकृतत्वात् |
 अन्यथा शते धर्मिणि सप्तनाम भेदान्वयो न संभवति, बाधितत्वात् |
 न च सप्तपदस्य सप्तगुणिते लक्षणा तस्य शतेन सहाऽभेदान्वय इति वाच्यम् |
 तथासति द्विगुसमासानुपपत्तेः |
 तदुक्तम् |
संख्याशब्दयुतं नाम तदलक्ष्यार्थबोधकम् |

		अभेदेनैव यत्स्वार्थे स द्विगुस्त्रिविधो मतः |
 |
लक्षकभिन्नसंख्याबोधक नामोत्तरं यन्नाम स्वार्थधर्मिकतादात्म्य सम्बन्धावच्छिन्न मुख्यार्थान्वयबोधं प्रति स्वरूपयोग्यं तन्नाम विशिष्टं तन्नाम द्विगुरिति कारिकार्थः |
 पूर्वपदादलक्ष्यार्थस्य बोधे एव द्विगोः साधुत्वादिति भावः |

एकशतद्विशततात्पर्येण शतानीति प्रयोगवारणाय मतान्तरमुपन्यसति |
 यत्त्विति |
 संख्यैवेत्येवकारव्यवच्छेद्यमाह |
 नत्त्विति |
 तदर्थत्वे |
 शतादिपदार्थत्वे |
 द्विवचनादिसाधुतानुपपत्तेरिति |
 शतमित्येव स्यादिति भावः |
 इदमुपलक्षणम् |
 पदार्थः पदार्थेनान्वीतीति व्युत्पत्तिविरोधश्च |
 दोषान्तरमाह |
 गवामिति |
 ममतु गोवृत्तिशतत्वानीति बोधः |
 नचेति |
 तथा च गवाऽभिन्नानि शतानीति बोधः |
 तथासति |
षष्ठ्या अभेदार्थकत्वे सति |
 अस्माकं च |
 पूर्वपक्षिणां च |
 आदशत इति |
 अष्टादशपर्यन्तम् |
 संख्याः |
 संख्यावाचकाः |
 संख्येये |
 संख्यावच्छिन्ने |
 वर्तन्ते इति |
 संख्येये ह्यादश त्रिषु इत्यनुशासनादिति भावः |
 तथा च दशब्राह्मणा इत्येव साधुर्न तु ब्राह्मणानां दशेति प्रयोगः साधुरित्यर्थः |
 दशपर्यन्तशब्दानां संख्यार्थकत्वाभावात् |
 अतः परं सामान्ये नपुंसकम् |
 अतः परं |
 विंशत्यादिसंख्याः संख्यायां संख्येये च वर्तन्ते |
 तथा च ब्राह्मणाइत्यत्र संख्येये विशति शब्दः एकवचनान्तः |
 ब्राह्मणानामेकविंशतिः ब्राह्मणानां द्वेविंशतिः, ब्राह्मणानातिस्रो विशतयः इति संख्यार्थकत्वे एकवचनद्विवचनबहुवचनानि भवन्तीत्यर्थः |
 तत्र |
 दशत्वादौ |
 न तथा प्रयोग इति |
 ब्राह्मणानां दश इति प्रयोग इत्यर्थः |
 प्रामाण्यानुपपत्तिरिति |
 सिद्धान्ते तु गोसमेतशतत्वाश्रयं दद्यादिति बोधः |
 तदनुपपत्तिश्चेति |
 प्रामाण्यानुपपत्तिश्चेति |
 सिद्धान्ते तु |
 षष्ठ्यर्थः शतपदार्थैकदेशे शतत्वेऽन्वेति |
तथा च गोसमेत 
यच्छतत्वं 
तदवच्छिन्नं 
शुक्लमिति बोधः |
 तस्मात् |
 प्रामाण्यानुपपत्तितः |
 एवकारव्यवच्छेद्यमाह |
 नत्त्विति |
 धर्मिविशेषणतानापन्नेति |
 केवलेत्यर्थः |
शतादिशब्दाः संख्येयवाचकाः एव, यत्र शतमित्यादौ शतपदोत्तर विभक्त्यर्थसंख्यायाः शतत्वे तथा गवादिप्रकृतिक षष्ठ्यर्थसम्बन्धविशिष्ट 
शतत्वेवाऽन्वयस्तत्र "गवां शतमित्यादौ" संख्यार्थकत्वप्रवाद इत्याह |
 स्वार्थैकदेशेपीति |
 शतत्वेपीत्यर्थः |
 स्वपदशतादिशाब्दपरम् |
 स्वप्रकृतिकविभक्तिः सुविभक्तिः तदर्थैकत्वान्वयित्वाकाङ्क्षतयेत्यर्थः |
 अन्यप्रकृतिकेति |
 गवादि प्रकृतिकेत्यर्थः |
 साकाङ्क्षतयेति |
गोवृत्तिशतत्वसंख्येतिबोधात् |
 तेषां |
 शतादिशब्दानां |
 तथा च गवां शतं दद्यतित्यादौ गोवृत्तिएकशतत्वाश्रयकर्मक दानमिष्ठसाधनमिति बोधः |
 तथात्वम् |
 न संख्यार्थकत्वप्रवाद इत्यर्थः |
 स्वार्थैकदेशे शतत्वविशेष्यक विभक्त्यर्थएकत्वादिसंख्या प्रकारकबोधजनकशाब्दत्वम् शतादिशब्दसंख्यार्थकम् |
 दशत्वस्यस्वाश्रयप्रकृतिकविभक्त्यर्थसंख्यान्वयसाकाङ्क्षत्वाभावात् |
 तथान्यप्रकृतिकषष्ठ्यर्थ सम्बन्धान्वयसाकाङ्क्षत्वा भावाच्चेति भावः |
 दशादिशब्दानां संख्येयमात्रावाचित्वे युक्तिमाह |
 दशादीति |
 तेषां |
 शादिशब्दानां |
 उक्तार्थे |
 यत्र विभक्त्यर्थसंख्यायाः प्रकृत्यर्थे विंशत्यादावन्वयस्तत्र विंशत्यादीनामेकवचनान्तत्वमेव |
 यत्र प्रकृत्यर्थतावच्छेदके विभक्त्यर्थसंख्यान्वयः |
 यथा द्वेशतेत्रीणि शतानीत्यादौ, तत्र द्विवचनान्तत्वादिकमपीत्यर्थः |
 प्रसंगादाह |
 |
 एकेति तदुत्तरं |
 एकादिपदोत्तरं |
 साधुत्वं च प्रत्यवायाजनकत्वम् |
 न केवलाप्रकृतिः प्रयोक्तव्या नापि केवलप्रत्ययः इति निषेधात् |
 यत्र |
 एकजलव्यक्तौ |
 तादृशशब्दः |
 अपि इति शब्दः |
 |
 तत्र |
 एकव्यक्तौ |
 तद् गतगुणसाधारणेति |
 जलगतरूपरसादिसाधारणेत्यर्थः |
 तत्र |
 जलगतगुणेषु |
 तादृशसम्बन्धेन |
जलत्वव्याप्यपर्याप्तिसम्बन्धेन |
 जलत्वव्याप्या या द्वित्वबहुत्वपर्याप्तिः सा जले एव+अस्ति न जलीयगुणेषु तत्र जलत्वाभावादिति भावः |
 तथाविधबहुत्वान्वये |
 जलीयगुणसाधारणबहुत्वान्वये |
 अन्यथा |
उद्देश्यतावच्छेदक व्याप्यपर्याप्तिसम्बन्धस्याविवक्षणे |
पर्याप्तिसम्बन्धेनैव बहुत्वान्वये इति यावत् |
 उदासीनाः |
 अपि एत्येतज्जन्यशाब्दाऽविधयाः |
 धर्मावच्छिन्नमेवेति |
 एवकारेण केवलजलस्य व्यावृत्तिः |
 तथा च जल-जलगतगुणान्यतरदेव प्रकृत्यर्थः |
 एवं च तादृशान्यतरत्वरूपप्रकृत्यर्थ तावच्छेदकव्याप्यपर्याप्ति सम्बन्धेन बहुत्वान्वयः संभवेत्यावेति शंकायां समाधत्ते |
 तर्हि बहुत्वेनेति |
 तथा च |
 पदार्थान्तरान्वये च |
 मुख्यार्थमात्रपरेति |
 जलमात्रपरेत्यर्थः |
 लाक्षणिकार्थपराऽऽप् दारादिशब्दानां बहुवचनान्तत्वोपपादनेपीत्यादिः |
 तादृशशब्दानां |
 बहुवचनान्ततानुपपत्तेश्चेति |
 एकस्मिन्परमाणौ एकस्यां योषिति आपः दाराः इति बहुत्वस्य बाधितत्वादिति भावः |
 न किञ्चिदेतदिति |
 तद्गतगुणानादाय बहुवचनोपपादनं न युक्तमित्यर्थः |
 असाधुत्वादेवेति |
 असाधुत्वं च सूत्राननुशिष्टत्वम् |
 तदुत्तरं |
 अप् दारादिशब्दोत्तरं |
 एकवचनमिति |
 द्विवचनस्याप्युपलक्षणम् |
आख्यातैकवचनस्येति |
 कर्तृप्रत्यस्थले आख्यातैकवचनं सुबेकवचननियत तत्रेकत्वं सुबर्थ आख्यातार्थो वेति विवदन्ते इत्यर्थः |
 एवं कर्तृप्रत्यस्थलेपि |
 आख्यातद्विवचनबहुवचनयोश्च संख्यार्थकत्वे न विवादः |
 चैत्रोमैत्रश्च गच्छतः---स च त्वं चाहं च गच्छामः इत्यत्र सुब् द्विवचनबहुवचनयोरनियमादाख्यातस्यैव द्वित्वबहुत्वार्थकत्वात् |
 यद्यपि आख्यातार्थे विचारप्रसंगे एवेयं विचारः कर्तृमुचितः--तथापि 	आख्यातैकवचनस्य सार्थकत्वे तत्समभिव्याहृतप्रथमैकवचनस्य संख्यार्थकत्वं न स्यादित्याशयेनाऽत्रैव विचारः |
 निष्कर्षः |
 सिद्धान्तः |
 सुबेकवचनादेवेति |
 एवकारेणाख्यातस्य व्यावृत्तिः |
 विनिगमकभावादाख्यातस्यैव संख्यार्थकत्वमस्त्वित्य आह |
 चैत्रेण दृष्टो घट इति |
 तस्य |
 प्रथमैकवचनस्य |
 तद्बोधकतायाः |
 संख्याबोधकतायाः |
 आवश्यकत्वादिति |
 आख्यातविरहेण सुपैव संख्याबोधनादिति भावः |
 प्रागेव निराकृतत्वादिति एकवचनत्वादेर्दुर्वचनत्वादित्यादिग्रन्थेनेतिभावः |
 तुष्यन्तु दुर्जनइति न्यायेनाह |
 अस्तुवेति |
 तेन रूपेण |
 एकवचनत्वेन रूपेण |
 तथापि |
 तिङेकवचनस्यैकत्वे शक्तिसत्वेपि |
 तज्जन्येति |
 आख्यातजन्येत्यर्थः |
 मानाभाव इति |
 वक्ष्यमाणरीत्या सुपदजन्यैकत्वोपस्थितेरेव शाब्दबोधोपयोगित्वात् |
 आख्यातजन्योपस्थितेरिव एकवचनज्ञानजन्यैकत्वोपस्थितित्वेनापि शाब्दबोधोपयोगिता न संभवति, येन आख्याजन्योपस्थितेरपि तेन रूपेणोपयोगिता स्यादित्याह |
 नहीति |
 घटोऽस्ति पटं पश्येत्यादौ घटपटाद् घटोपस्थितौ सुपदादेकत्वानुपस्थितावपि पटमित्यत्राम्पदेनैकत्वोपस्थितौ च एको घट इति शाब्दबोधप्रसंग इत्याह |
 तथासतीति |
एकवचनज्ञान जन्यैकत्वोपस्थितैः शाब्दबोधोपयोगित्वे सतीत्यर्थः |
 घटादिपदोपस्थाप्यफगादौ |
 अस्य अन्वयबोधप्रसंग इत्यनेनान्वयः |
 एकत्वाद्यन्वय बोधप्रसंग इति |
 अम्पदरूपैकवचनज्ञानजन्यैकत्वोपस्थितिरूपकारणसत्वात् |
 किन्तु इति |
 तद्वारणायेति |
 शेषः तदुपस्थितित्वादिनैवेति |
 एकत्वोपस्थितित्वेनैवेत्यर्थः |
 हेतुतासंभव इति पूर्वेणान्वयः |
 एवकारेणाऽम्पदज्ञानजन्यैकत्वोपस्थितेर्व्यवच्छेदः |
 तथासति |
 सुपदजन्यैकत्वोपस्थितित्वेन हेतुत्वेसति |
 अन्तर्भावादिति |
 एकत्वप्रकारकघटविशेष्यकशाब्दबोधसामग्र्यां घटपदोत्तरसुपदत्वरूपाऽऽकाङ्क्षाज्ञानजन्यैकत्वोपस्थितेरन्तर्भावादित्यर्थः |
 न तादृशापत्तेरिति |
 एकत्वेऽगृहीतसुपदवृत्तिकस्य पुंसो घटादौ पटादिपदोत्तराम्पदोपस्ताप्यैकत्वान्वयबोधापत्तेरित्यर्थः |
 एवं |
 सुपदजन्यैकत्वोपस्थितेर्हेतुत्वे |
 एकवचनपदजन्योपस्थितित्वेनाऽहेतुत्वे इति यावत् |
 
	यत्त्विति |
 तन्न विचारसहमित्यनेनानास्य सम्बन्धः |
 आपत्तौ हेतुमाह |
 कर्तृकर्मगतेति |
 तयोः |
 तृतीयाद्वितीययोः |
 वैयाकरणमतवत्कर्तृकर्मानभिधानमेवतृतीयाद्वितीययोर्नियामकमितिचेत्तदाह |
 नैयायिकमते इति |
 तदनभिधानस्य |
 कर्तृकर्मानभिधानस्य |
 तृतीयाद्वितीयानियामकत्वासंभवादिति |
 तथा च कर्तृकर्मगतसंख्यानभिधानस्यैव तृतीयाद्वितीयानियामकतया आख्यातस्य संख्यावाचकत्वमावश्यकमिति भावः |
 ननु एकवचनस्यैकत्वत्वावच्छिन्ने शक्तिस्वीकारेण चैत्रः पचतीत्यत्रैव चैत्रेण पच्यते इत्यत्राख्यातैकवचनेनचैत्रगतैकत्वाभिधानात् कर्तृकर्मगतसंख्यानभिधानस्यैव तृतीयानियामकत्वं न संभवतीत्याशंकते |
 नचेति |
 एकत्वत्वादिना एकवत्वादिसामान्वस्यैवेति |
 एवकरणैकत्वविशेषस्य व्यावृत्तिः |
 तथा च चैत्रेणेति 
तृतीयार्थैकत्व 
संख्यायाश्चैत्रान्विताया अपि लकारवाच्यत्वात्कर्तृ 
कर्मगतसंख्याभिधायकत्वमेव, एवं तण्डुलमित्यत्रापि |
 तथा च तृतीयाद्वितीयायोरनुपपत्तिदिति भावः |
 समाधत्ते |
 यत इति |
 तद् गतेति |
 चैत्रतण्डुलगतेत्यर्थः |
 प्रकृते |
 चैत्रेण पच्यते इत्यत्र |
 न तद् गतेति |
 न चैत्रतण्डुलगतेत्यर्थः |
 संख्यानिष्ठवृत्त्यनिरूपकत्वमिति |
 आख्यातैकवचनस्य |
 चैत्रगतैकत्वनिष्ठशक्तिनिरूपकत्वात् |
 तद्विशेष्यकेति |
 कर्तृ-कर्मविशेष्यकेत्यर्थः |
 तथा च |
 तद्विशेष्यकसंख्याप्रकारकशाब्दबोधाजनकत्वस्य कर्तृगतसंख्यानभिधानरूपत्वे च |
 तथा च कर्तृविशेष्यकसंख्याप्रकारकबोधाजनकलकारसमभिव्याहृतकर्तृवाचकपदात्तृतीयेति कर्तृकरणयोस्तृतीयेत्यनुशासनतात्पर्यम् |
 एवं कर्मविशेष्यकसंख्याप्रकारकबोधाजनकलकारसमभिव्याहृतकर्मवाचकपदाद् द्वितीयेति कर्मणिद्वितीयेत्यनुशासनतात्पर्यं बोध्यम् |
 परंपरया |
 स्वप्रयोज्यव्यापारजन्यफलवत्वसम्बन्धेन |
 स्वं भावना |
 तस्मात् |
तिबादेःसंख्यानभिधायकत्वे कर्तृकर्मणोस्तृतीया द्वितीयाव्यवस्थोपपत्तये |
 ननु तद्विशेष्यकसंख्या प्रकारकबोधाननुकूलत्वमेव तद्गतसंख्यानभिधायकत्वमुक्तम् |
 तत्रानुकूलत्वं फलोपधायकत्वं स्वरूपयोग्यत्वं वेति विकल्प्य दूषयति |
 तथाहीति |
 तादृशबोधोपधायिकेति |
 कर्त्रादिविशेष्यकसंख्याप्रकारकबोधविशिष्टेत्यर्थः |
 वैस्वाव्यवदितपूर्ववत्वसं |
 तादृशबोधस्वरूपयोग्येति |
 तत्वं च कर्त्रादिविशेष्यकसंख्याप्रकारकबोधजनकतावच्छेदकानुपूर्वीमद् विषयकत्वम् |
 न तादृशं |
 न चैत्राविशेष्यकसंख्याप्रकारकबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदिका |
 तादृशपदज्ञानत्वेन |
 तेआदिपदज्ञानत्वेन |
 अहेतुत्वादिति |
 चैत्राविशेष्यकाख्यातार्थसंख्याप्रकारकान्वयबुद्धित्वावच्छिन्नं प्रति अहेतुत्वादित्यर्थः |
 ते आदिपदविषयतापि तादृश्येवेति |
 ते आदिपदज्ञाननिष्ठाविषयतापि चैत्रादिविशेष्यकसंख्याप्रकारकान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदिकैवेत्यर्थः |
 तथा च सर्वमप्याख्यातं कर्त्रादिविशेष्यकसंख्यान्वय बुद्धित्वावच्छिन्नजन्यता निरूपितजनकतावच्छेदक विषयतानिरूपकमेवेति कर्त्रुपदोत्तरतृतीय तृतीयप्रयोदकेद्दश विषयित्वानिरूपकमाख्यातमेवाऽप्रसिद्धिरिति भावः |
 तथा च कर्त्रादिविशेष्यक संख्यान्वयबुद्धित्वावच्छिन्न जन्यतानिरूपितजनकता वच्छेदकीभूविषयित्वानिरूपकाख्यात समभिव्याहृतकर्त्रादिवाचक पदात्कथं तृतीयेति शङ्कायां समाधत्ते |
 चैत्रेण पचते इत्यादि |
 चैत्रादिविशेष्यकस्येति |
 अस्या भावनायाः अन्वयबोधस्यानुदयात् |
 एवं संख्यायाः अन्वयबोधस्यानुदयादित्यनेन सम्बन्धः |
तद्विशेष्यकतदुभयान्वयबोधे |
 तत्तदाख्यातपदज्ञानत्वेन |
 पचति पचते इत्याख्यात पदज्ञानत्वेन |
 हेतुत्वादिति |
चैत्रादिविशेष्यकभावनासंख्योभयप्रकारकबोधे प्रथमान्तचैत्रादिपदसमभिव्याहृतशबादिविकरणोत्तरशित्तेपदज्ञानत्वेन हेत्वादित्यर्थः |
तादृशसमभिव्याहृतशून्यतया |प्रथमान्तचैत्रादिपदसमभिव्याहृतशबादिविकरणोत्तरत्वरूपसमभिव्याहृतशून्यतया |
 तद्विषयितायाः |
 चैत्रेण पच्यते तण्डुलं इत्येतत्वाक्यघटक ते आदिनिरूपितयगादिज्ञाननिष्ठविषयितायाः |
 अतादृशत्वादिति |
 चैत्रादिविशेष्यकसंख्याप्रकारकान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकत्वादित्यर्थः |
 तथा च चैत्रः पच्यते इत्यादियुगत्तराख्यातस्य चैत्रादिविशेष्यकसंख्याप्रकारकान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकविषयित्वानिरूपकत्वात्समभिव्याहृतकर्तृपदे तृतीयैवेति चैत्रेण पच्यते इत्येव भवति न तु चैत्रः पच्यते इति भावः |
 संख्यान्वयबोधोत्पत्येति |
संख्याप्रकारकान्वयबोधोत्पत्त्या इत्यरथः |
 चैत्रः पक्ष्यते इत्यत्र कर्तरिलृट् लकारः, तत्र कर्त्रुविशेष्यकसंख्याप्रकारक बोधात् |
 एवं तण्डुलः पक्ष्यते इत्यत्र कर्मणि लृट् लकारः, तण्डुलविशेष्यक संख्याप्रकारकबोधादिति यावत् |
उभयविशेष्यकसंख्यान्वय बोधौपायिकेति |
चैत्रतण्डुलोभय 
विशेष्यकैकत्व संख्याप्रकारकान्वय बोधौपायिकेत्यर्थः।
समभिव्याहारज्ञानविषयितायाः |
प्रथमान्तचैत्रतण्डुलपदसमभिव्याहृपच् धातूत्तरस्य विकरणोत्तरते पदज्ञाननिष्ठविषयितायाः |
 अप्रसक्तावपीति |
चैत्रादिविशेष्यकसंख्या प्रकारकान्वयबुद्धित्वावच्छिन्न जन्यतानिरूपितजनकता वच्छेदकविषयित्वा निरूपकाख्यातपद समभिव्याहृतचैत्रपदत्वं तृतीयानियामकम्, एवं तण्डुलविशेष्यकसंख्या प्रकारकान्वयबोद्धित्वावच्छिन्न जन्यतानिरूपितजनकता वच्छेदकविषयित्वा निरूपकाख्यातपद समभिव्याहृततण्डुलपदत्वं द्वितीयानियामकम्, तयोरभावेपीत्यर्थः |
ईदृशविषयितानिरूपकाऽख्यातपदसमभिव्याहृतचैत्रादिपदत्वं प्रथमानियामकमिति भावः |
 समाधानमाह |
 न तादृशवाक्यं व्युत्पन्नाः प्रयुञ्जते इति |
 अप्रयोगे हेतुमाह |
 कर्तरि साक्षादिति |
 समवायसम्बन्धेन |
 परंपरया |
 स्वप्रयोज्यव्यापारजन्यफलवत्वसम्बन्धेन |
 अव्युत्पन्नेति |
 कर्तरि कर्मणि च उक्तसम्बन्धाभ्यां भावनाविशेषणकान्वय बोधस्य युपज्जनकतायाः आख्यातस्याऽव्युत्पन्नेत्यर्थः |
 तादृशवाक्यात् |
 चैत्रः पक्ष्यते तण्डुलः इति वाक्यात् |
 उभयविशेष्यकेति |
 चैत्रतण्डुलोभयविशेष्यकेत्यर्थः |
 शंकते |
 नचेति |
 समाधत्ते |
 अगत्येति |
 उपायान्तरभावेन |
 एकविधान्वयबोधे |
 चैत्रविशेष्यकाख्यातार्थैकत्वप्रकारकाबोधे |
 अन्यविधान्वयबोधसामग्र्याः |
 तण्डुलविशेष्यकाख्यातार्थैकत्वप्रकारकान्वयबोधसामग्र्याः |
 आकाङ्क्षायोग्यतातात्पर्यज्ञानादिरूपायाः |
 लाघवादाह |
 तद् घटकेति |
 सामग्रीघटकेत्यर्थः |
 तात्पर्यज्ञानस्यैवेति |
 चैत्रः पक्ष्यते तण्डुलः इति वाक्यं चैत्रविशेष्यकैकत्व संख्याप्रकारकबोधं जनयतु, पक्ष्यते तण्डुलः इति वाक्यं तण्डुलविशेष्यकाख्यातार्थसंख्याप्रकारकबोधेच्चरितमित्याकारकस्य वेत्यर्थः |
 प्रतिबन्धकत्वोपगमादिति |
 तथा च सुन्दोपसुन्दन्यायेन सम्प्रतिपक्षस्थलीयानुमितिवच्चैत्रतण्डुलविशेष्यकाख्यातार्थसंख्याप्रकारकबोधानुदय इति भावः |
 शंकते |
 नचेति |
 उभयविधान्वयबोधानुपपत्तिरिति |
 चैत्रविशेष्यकशाब्दबोधे तण्डुलविशेष्यकशाब्दसामग्र्याः, एवं तण्डुलविशेष्यकशाब्दबोधे चैत्रविशेष्यकशाब्दसामग्र्याः प्रतिबन्धकत्वादिति भावः |
 पूर्वपक्षी समाधत्ते |
 तादृशैकविधान्वयबोधे इति |
प्रथमान्ततण्डुलपद समभिव्याहृपक्ष्यते इत्याख्यात जन्यतण्डुलविशेष्यकसंख्या प्रकारकान्वयबोधे इत्यर्थः |
तादृशान्यविधान्वयबोधपरत्वेन |
प्रथमान्तचैत्रपद समभिव्याहृपक्ष्यते इत्याख्यातजन्य चैत्रविशेष्यकसंख्या प्रकारकान्वयबोधपरत्वेनेत्यर्थः |
 अगृह्यमाणेति |
 अन्यबोधपरत्वप्रकारकज्ञानविषयीभूतेत्यर्थः |
 तथाविधाख्यातेति |
 पक्ष्यते इत्याख्यातातेत्यर्थः |
 चैत्रः पक्ष्यते तण्डुलः इति वाक्यघटकपक्ष्यते 
इत्याख्यातस्यान्नविध बोधपरत्वप्रकारकज्ञान विशेष्यत्वान्न 
हेतुत्वमिति भावः |
तादृशद्विविधान्वयबोधवारणस्येति |
 तण्डुलचैत्रोभयविशेष्यकतादृशद्विविधान्वयबोधवारणस्येत्यर्थः |
 शक्यत्वादिति |
 चैत्रः पक्ष्यते तण्डुलः इत्यत्रैकमेवाऽख्यातं पक्ष्यते इति तच्च चैत्रविशेष्यकसंख्याप्रकारकान्वयबोधपरत्वेन गृह्यमाणम्, अथ च चैत्रान्यतण्डुलविशेष्यकसंख्याप्रकारकान्वयबोधपरत्वेनापि गृह्यमाणं भवतीत्वगृह्यमाणतथाविधाख्यातधर्मिकप्रकृतान्वयबोधपरत्वज्ञानरूपहेत्वभावादिति भावः |
दर्शितवाक्यात् |
 चैत्रेण पक्ष्यते तण्डुलः चैत्रः पक्ष्यते तण्डुलमिति वाक्यात् |
 तदुपपादनस्य |
 तण्डुलविशेष्यकचैत्रविशेष्यकबोधोपपादनस्य |
 शक्यत्वादिति |
 उक्तसमूहालंबनवाक्यद्वयजन्यशाब्दबुद्धौ तण्डुलः पक्ष्यते इति कर्माख्याततण्डुलविशेष्यकसंख्याप्रकारकान्वयबोधपरत्वेनापि गृह्यमाणमपि तत्कर्माख्यातं चैत्रविशेष्यकसंख्याप्रकारकान्वयबोधपरत्वेनाऽगृह्यमाणम् |
 आख्याततयोर्भेदात् |
 एवं चाऽगृह्यमाण तथाविधाख्याते धर्मिकप्रकृतान्वयबोधपरत्व ज्ञानरूपहेतोः सत्वादिति भावः |

ननु कर्तृविशेष्यकसंख्या प्रकारकान्वयबुद्धित्वावच्छिन्न जन्यतानिरूपितजनकता वच्छेदकविषयत्वानिरूपक तिबादिसमभिव्याहृतकर्तृवाचकपदात्तृतीया, एवं कर्मविशेष्यकसंख्याप्रकारक बुद्धित्वावच्छिन्नजन्यता निरूपितजनकतावच्छेदक विषयत्वानिरूपकतिबादि समभिव्याहृतकर्मवाचकपदाद् द्वितीयेति 
कर्तृकरणयोस्तृतीया, कर्मणिद्वितीयेत्यनुशासनार्थः |
 तत्राशंकते |
 नचेति |
निरुक्तसंख्यानभिधानस्येति |
चैत्र-तण्डुल विशेष्यकसंख्या प्रकारकान्वयबोधजनकता वच्छेदकविषयित्वा निरूपकाख्यातसमभिव्याहार रूपस्येत्यर्थः |
 तृतीयाद्वितीययोरनुपपत्तिरिति |
 उभयत्र स्वं दृश्यते स्वं पश्यतीत्यत्र च स्वपदार्थश्चैत्ररूपकर्ता, तद्विशेष्यकसंख्याप्रकारकान्वयबोधजनकतावच्छेदकविषयितानिरूपकदृश्यते पश्यतीत्याख्यातसमभिव्याहारस्य चैत्रपदे कर्मवाचकस्वपदे च सत्वेन तृतीयाद्वितीययोरनुपपत्तिरित्यर्थः |
 तत्र |
 स्वं दृश्यते इत्यत्र स्व पश्यतीत्यत्र च |
 तत्वादिति |
 तथा च तादृशविषयित्वानिरूपकाख्यातसमभिव्याहारस्य चैत्रपदे स्वपदे चासत्वादित्यर्थः |
 प्रथमस्थले |
 चैत्रेण स्वं दृश्यते इत्यत्र |
चैत्रपरस्वपदाऽऽख्यातपदयोर्व्यावृत्तिः |
 द्वितीयेति |
 चैत्रः स्वं पश्यतीत्यत्र च |
 तत्परेति |
 चैत्रपरेत्यर्थः |
 समभिव्याहारस्यैवेति |
 एवकारेण स्वपदाऽऽख्यातपदयोर्व्यावृत्तिः |
 अनुपपत्त्यनवकाशादिति |
 प्रथमस्थले चैत्रपदाऽऽख्यातपदसमभिव्याहारस्य तादृशविषयित्वानिरूपकत्वात् |
 चैत्रः स्वं पश्यतीत्यत्र च स्वपदाऽऽख्यातपदयोः समभिव्याहारस्य तादृशविषयित्वानिरूपकत्वादिति भावः |
अथ कर्त्रादिविशेष्यवाचकेत्यारभ्य तृतीयाद्वितीययोरनुपपत्त्यनवकाशादिति पूर्वपक्षग्रन्थं समाधत्ते |
 अनभिहिते इति |
 अप्रयोग इति |
 प्रयोगाभाव इत्यर्थः |
 अनभिहिते इत्यधिकारस्य प्रयोजनमिति शेषः |
 तादृशानुशासनस्य |
 कर्तृकरणयोस्तृतीया--कर्मणि द्वितीयेत्यशानुशासनस्य |
 तथाविधप्रयोगविरोधिता |
तृतीयाद्वितीययोः प्रयोगविरोधिता |
 येन |
 विरोधेन |
 तदभावः |
 तृतीया-द्वितीयाप्रयोगाभावः |
 तत्प्रयुक्तः स्यादिति |
 अनुशासनप्रयुक्तः स्यादित्यर्थः |
 न चैवं संभवादिति |
 प्रयोगानुभावस्तु न संभवतीत्यर्थः |
 प्रयोगाभावे तदुच्चारणमपि अवश्यं स्यादिति भावः |
 अनुसासनस्यप्रयोजनानन्तरं निषेधति |
 पचतीति |
 असाधुत्वस्येति |
 अस्य प्रतिपत्तौ अन्वयः |
 तथा चाऽसाधुत्वस्य प्रतिपत्तिः प्रयोजनमानुशास्येत्यर्थः |
 असाधुत्वं निर्वक्ति |
 तत्कर्तृत्वेति |
 तत्कर्मत्वादिति |
 पाकः कर्मत्वादीत्यर्थः |
 तथा च पचतीति क्रियायोगे पाककर्तृत्वप्रकारक बोधौपयिकाङ्क्षा प्रथमाविभक्तौ, तादृशाकाङ्क्षाराहित्यरूपमसाधुत्वं तृतीयायाम् |
 एवं पच्यते इति क्रियायोगे 
पाककर्मत्वप्रकारक बोधौपयिकाङ्क्षा प्रथमाविभक्तौ, तादृशाकाङ्क्षाराहित्यरूपमसाधुत्वं द्वितीयाविभक्तौ बोध्यम् |
 उक्तनियमपरतयोपीति |
कर्तृपदस्यत्पदाख्यातपदयोः समभिव्याहारः संख्यान्वयबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकविषयित्वानिरूपकस्तत्पदोत्तरतृतीया, एवं कर्तृपदस्यत्पदाख्यातपदयोः समभिव्याहारस्तादृशविषयित्वानिरूपकस्तत्पदोत्तरं द्वितीयेतिनियमपरस्तयापीत्यर्थः |
 ततः |
 अनुशासनतः |
 न तल्लाभः |
 न चैत्रेण पचति, तण्डुलं पच्यते इति प्रयोगयोरसाधुत्वं लाभः |
 तृतीया-द्वितीययोरसाधुत्वलाभाभावं प्रतिपादयति |
 प्रथमान्तचैत्रतण्डुलपदेति |
 तत्तदाख्यातपदयोः |
 पचति-पच्यते इत्याख्यातपदयोः |
 समभिव्याहारस्यैवेति |
 चैत्रःपचति, तण्डुलं पच्यते इति समभिव्याहारस्यैवेत्यर्थः |
 एवकारेण चैत्रेण पचति, तण्डुलं पच्यते इत्यनयोर्व्यावृत्तिः |
 बोधप्रयोजकतयेति |
 तादृश बोधत्वावच्छिन्न जन्यतानिरूपितजनकता वच्छेदकविषयित्वा निरूपकतयेत्यर्थः |
 अतथात्वेनेवेति |
 चैत्रतण्डुलं विशेष्यकतत्तदाख्यातार्थ संख्याप्रकारकान्वयबोध प्रयोजकत्वेनेत्यर्थः |
तादृशबोधजनकतावच्छेदकविषयित्वानिरूपकतयेति यावत् |
उक्तानियमाऽव्यवच्छेद्यत्वादिति |
 उक्तानियमेन व्यावृत्त्यसंभवादित्यर्थः |
 प्रत्युत तादृशविषयित्वानिरूपकत्वात्तृतीयाद्वितीययोरापत्तेरिव स्यात् |
 उक्तानियमवाक्याच्चैत्रेण पचतीत्यत्र तृतीया, तण्डुल पच्यत इत्यत्र द्वितीया न साध्वत्वप्रतिपादकेति भावः |
 तस्मात् |
 आख्यातन कर्तृकर्मगतसंख्यानभिधानस्य तृतीयाद्वितीयानियमकत्वासंभवात् |
 कर्तृत्वकर्मत्वयोरिति |
 अस्याऽनाभिधानमित्यनेनाऽन्वयः |
 कर्तृत्वकर्मत्वयोरेवानभिधानमित्यर्थः |
 एवकारेण कर्तृकर्मगतसंख्यानभिधानस्य तृतीयाद्वितीयानियामकमित्यत्रैवेत्यर्थः |
 तदानभिधानकत्वंचेति |
 कर्तृत्वकर्मत्वानभिधायकत्व चेत्यर्थः |
 तन्निष्ठवृत्त्यनिरूपकत्वं चेति |
 कर्तृत्वकर्मत्वनिष्ठशक्तिलक्षणान्यतररूपवृत्त्यनिरूपकत्वं चेत्यर्थः |
 आख्यातत्वेनेति |
 आख्यातसामान्यस्यवेत्यर्थः |
 तच्छाब्दबोधोपयिकेति |
 कर्तृविशेष्यकाख्यातार्थसंख्याप्रकारकशाब्दबोधजकनकेत्यर्थः |
 तत् |
 तदभिधायकत्वम् |
 अस्य तदपि नेत्यनेनाऽन्वयः |
 आख्यातस्य |
 आख्यातत्वेनरूपेणेति शेषः |
 कर्तृत्वादिवाचकत्वपीति |
 अनेन कर्तृत्वाद्यभिधायकत्वाभावः सूचितः |
 तच्छाब्दबोधोपयिकाकाङ्क्षाराहित्यमिति |
 तथापीत्यादिः |
 कर्तृत्वाद्यभिधायकत्वमिति शेषः |
 तत्र |
 चैत्रेण पच्यते इत्यत्र |
 अक्षतमेवेति |
 कर्तृत्वादिविषयिकशाब्दप्रयोजकत्वाऽऽकाङ्क्षा पचति पच्यते इत्यत्र ते प्रत्ययादौ तद्राहित्यस्य चैत्रेण पच्यते इत्याख्यातेऽक्षततत्वादित्यर्थः |
 तत्र |
 चैत्रविशेष्यकाख्यातार्थप्रकारकबोधानुदयात् |
 तथा च कर्तृत्वाद्यभिधानसत्वात्तृतीयोपपत्तरिति भावः |
 तृतीययैवेत्येवकारेणाख्यातव्यावृत्तिः |
 तत्र |
 पच्यते इत्याख्याते |
 तादृशाकाङ्क्षायाः |
 कर्तृविशेष्यकाख्यातार्थसंख्याप्रकारकबुद्धित्वावच्छिन्नजन्यतानिरूपितजनकतावच्छेदकानुपूर्वीमत्वरूपायाः |
 अकल्पनादिति |
 कल्पनापेक्षाभावादित्यर्थः |
तृतीययैवकर्तृत्वविषयिक शाबोधनिर्वाहे पच्यते इत्याख्यातस्य कारणता न कल्प्यइति भावः |
 तृतीयानुपपत्तेरिति |
कर्तृत्वादिविषयिक शाब्दबोधप्रयोजिकाकाङ्क्षैव चैत्रेण पक्ष्यते इति कर्माख्यातेप्यस्ति "आख्यातधात्वोरानुपूर्वी वशेषस्यैव न तु समभिव्याहारस्य"
आकाङ्क्षात्वादानुपूर्व्याष्चैकत्वात् उक्ताकाङ्क्षाराहित्यरूपकर्तृत्वाद्यनभिधायकत्वस्य तृतीयानियामकस्याभावात्तृतीयानुपपत्तिरित्यर्थः |
 पाककृतेरिति |
 अस्य बोधादित्यनेनान्वयः |
 तस्याः |
 कृतेः |
 तादृशाख्यातधात्वोः |
 पक्ष्यते इत्याख्यातधात्वोः |
 आनुपूर्वीविशेषाकाङ्क्षायाः |
 तद्धातूत्तरप्रत्ययत्वरूपाऽऽकाङ्क्षायाः |
 कृतिबोधौपयिकत्वात् |
 कृतिविशेष्यकबोधजनकत्वात् |
 तथा च पक्ष्यते इत्याख्याते पच् धातूत्तरतेप्रत्ययत्वरूपाऽऽकाङ्क्षायाः सत्वेन तादृशाकाङ्क्षाशून्यत्वरूपकर्तृत्वाद्यनभिधायकत्वाभावाच्चैत्रेणेत्यत्र तृतीयाया अनुपपत्तरिति भावः |
ननु प्रकृतिप्रत्ययोरेव पूर्वापरीभावरूपाऽकाङ्क्षा, प्रातिपदिकार्थधात्वर्थयोस्तु समभिव्याहार एवाकाङ्क्षा, वैपरीत्येपि आकाङ्क्षासद् भावात् |
 तथा च कर्तृविशेष्यकाख्यातार्थप्रकारकबोधं प्रति प्रथमान्तचैत्रपदसमभिव्याहृताख्यातसमभिव्याहार एवाकाङ्क्षा, चैत्रः पक्ष्यते इत्यत्राख्यात धातोरानुपूर्वीरूपाऽऽकाङ्क्षासत्वेपि उक्तसमभिव्याहाररूपाऽकाङ्क्षाशून्यत्वान्न
तृतीयानुपपत्तिरित्याशंकते |
 न चेति समभिव्याहाररूपाऽऽकाङ्क्षावैति |
 एवकारेण पूर्वापरीभावरूपाया व्यावृत्तिः |
 तादृशचैत्रपदेति कृतिबोधौपयिकप्रथमान्त चैत्रपदसमभिव्याहार रूपाऽऽकाङ्क्षाराहित्य रूपकर्तृत्वानभिधायकत्व रूपकारणसत्वाच्चैत्रेण पचतीत्यत्र तृतीयायाः साधुतापत्तिरित्यर्थः |
 आपत्तिमुक्त्वाऽनुपपत्तिमाह |
 चैत्रेण |
 विजेष्यते मैत्र इति कर्मणि प्रत्ययः कर्तरि प्रत्ययेपिविजेष्यते मैत्र इत्येव |
 तथा च विजेष्यते मैत्र इति कर्तृप्रत्ययस्थले कर्तृत्वबोधौपयिक प्रथमान्तमैत्रपद, विजेष्यते इत्याख्यातपद समभिव्याहाररूपाऽऽकाङ्क्षा |
 चैत्रेण मैत्रो विजेष्यते इति 
कर्माख्यातेऽप्यस्ति |
 इति तादृशाकाङ्क्षाराहित्यरूपकर्तृत्वानभिधानकरूपकारण तृतीयाया स्यादित्यर्थः |
 उक्ताकाङ्क्षाराहित्यरूपकर्तृत्वानभिधानकरूपकारणभावमुपपादयति |
 विजेष्यते मैत्र इति |
 मैत्रकृति बोधात् |
 मैत्रविशेष्यकाख्यातार्थप्रकारकबोधात् |
 कृतिबोधौपयिकत्वादिति |
 तादृशबोधजनकाऽऽकाङ्क्षावत्वादित्यर्थः |
 तथा च मैत्रविशेष्यकाख्यातार्थप्रकारकबोधजनकसमभिव्याहारशून्यत्वाभावातृतीयानुपपत्तिरिति भावः |
एवं च कर्तृकर्मान्यतर विशेष्यकाख्यातार्थप्रकारक बोधजनकसमभिव्याहार शून्यत्वं न कर्तृत्वकर्मत्वा नभिधानकत्वमित्याह |
 किन्त्विति |
 तत्तात्पर्यशून्यत्वमेवेति |
कर्तृत्वकर्मत्वा नभिधानकत्वमिति शेषः |
कर्तृकर्मान्यतरविशेष्यकाख्यातार्थप्रकारकबोधेच्छयोच्चरितत्वरूपतात्पर्यशून्यत्वमेव तदित्यर्थः |
 तथा च |
 आख्यातस्य कर्तृत्वकर्मत्वान्यतरतात्पर्यकत्वविरहे च |
 अर्थाविवक्षायां |
 कर्मत्वाद्यविवक्षायां |
 तृतीयायाः साधुत्वेपीति |
 कर्तृत्वकर्मत्वान्यतराऽविवक्षिताख्यातस्यैव भावाख्यातत्वात् |
 तद् योगे कर्तृवाचकपदात्तृतीयाइष्टैवेति भावः |
 परस्मैपदस्याऽसाधुत्वादिति |
 भावे आत्मनेपदस्य यकश्च विधानादिति भावः |
 धात्वर्थविशेष्यस्य |
 कर्तृत्वादेः |
 असाधुत्वादिति |
 कर्तरिशबित्यनुशासनात् कर्त्रर्थे सार्वधातुके शबिति तदर्थात् |
 तत्साधुत्वात् |
 शपः साधुत्वात् |
 न प्रयोग इति |
 अभियुक्ताः न प्रयुञ्जत इति भावः |
 हेतुत्वादिति |
 तथा च कर्तृविशेष्यकाख्यातार्थप्रकारकबोधं प्रति कर्मविशेष्यकाख्यातार्थप्रकारकबोधपरत्वज्ञानंस्य हेतुत्वादित्यर्थः |
 न भवत्येवेति |
 कर्तृपरत्वेनागृह्यमाणाख्यातधर्मिककर्मपरत्वज्ञानरूपकारणाभावात्मकमत्वबोधोपि न भवत्येवेत्यर्थः |
 कर्मत्वान्वयबोधप्रतिबन्धक्स्य कर्तृपरत्वग्रहस्य सत्वादिति भावः |
 शंकते |
 अथेति |
 कृता |
 पक्वानीत्यत्र कर्मणि क्ल प्रत्ययेन कर्तृरनभिधानात् |
 पक्त्वा इत्यत्र क्त्वा प्रत्ययेन कर्मणोऽननभिधानादित्यर्थः |
 आख्यातन तदाभिधानादिति |
 भुङ्कते इत्यनेन कर्तृत्वाभिधानात् भुज्यत इत्यनेन कर्मत्वाभिधानादित्यर्थः |
 न तृतीयाद्वितीययोरनुपपत्तिरिति |
 तयोर्भिन्नवाक्यत्वादिति भावः |
 तत्पदसमभिव्याहृतत्वादिति |
 गच्छतीत्यस्य चैत्रपदसमभिव्याहृतत्वात् गम्यते इत्यस्य तत्पदाऽसमभिव्याहृतत्वादित्यर्थः |
 अथेति पूर्वपक्षिणः समाधानम् |
 तथासतीति |
 समभिव्याहृतपदाभिधेयत्वसामान्याभावस्य तृतीयाद्वितीयानियामकत्वे सतीत्यर्थः |
 कृता |
भुञ्जाननतिकर्तरि शानचा |
भोक्तव्यमितिकर्मणितव्यत्प्रत्येन |
कर्तृत्वकर्मत्वयोरभिधानादित्यर्थः |
 अनभिहितमिति |
 पच्यते इत्यनेन पाककर्तृत्वम् पचतीत्यनेनपाककर्मत्वमनभिदितमित्यर्थः |
 प्रकृतेपि तदनभिहितमेवेति |
 पक्वानि भुङ्कते चैत्र इत्यत्राख्यातेन भोजनकर्तृत्वाभिधानेपि पाककर्तृत्वमनभिहितमेव, एवमोदनः पक्त्वा भुज्यते इत्यत्राख्यातेन भोजनकर्मत्वाभिधानेपि पाककर्मत्वमनभिहितमेवेत्यर्थः |
 तृतीयाद्वितीययोरापत्तिरिति भावः |
 नचेति |
 तथाचोक्तस्यत्र भंक्तं  भुज्यते इति प्रधानक्रियाभ्यां 
कर्तृत्वकर्मत्वृयोरभिधानान्न 
तृतीयाद्वितीययोरापत्तिरिति भावः |
 तदुक्तमिति--
	प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् |
 
	शक्तिर्गुणाश्रयता तत्र प्रधानमनुगम्यते |
 |

वाक्यपदीयमर्थतोऽनुवदति |
 प्रधानशक्त्यभिधाने इति |
 प्रधानक्रियानिरूपितस्य कर्तृत्वस्य कर्मत्वस्य वाऽभिधाने |
 गुणशक्तिः |
 गौणक्रियानिरूपितं कर्तृत्वस्य कर्मत्वं च |
 
अभिहितवत्प्रकाशे इति |
 तुल्ययुक्त्या प्रधानक्रियानिरूपितस्य कर्तृत्वस्य कर्मत्वस्य वानभिधाने गौणक्रियानिरूपितं कर्तृत्वं च कर्मत्वं चानभिहितवद् भवतीति |
 भोक्तव्यमोदनं पचतीत्यत्रोदने गौणभोजनक्रियानिरूपितं कर्मत्वमेकम्, प्रधानीभूतक्रियानिरूपितकर्मत्वं द्वितीयम् |
 तत्र प्रधानक्रिया कर्मणि अनभिहिते गौणक्रियानिरूपितं कर्मण्यनभिहितवद् भवतीत्यत ओदनमित्यत्र द्वितीयैव |
 तदुक्तम् |
उक्तमेवोक्ततां याति क्वतिदुक्तमनुक्रमात् |
अनुक्रमपि नोक्तं स्यात् क्वचिदेव पदान्तरैरिति |
भुञ्जानश्चैत्रः पचतीत्यत्र कृदाख्याताभ्यां 
कर्तृत्वोक्तेराद्यम् |
 भोक्तव्यमोदनं पचतीत्यत्र कृतोक्तमप्याख्यातेनानुक्तं कर्मत्वं द्वितीयम् |
 एवं तृतीयमपि |
 तथा च भोक्तव्यमोदनं पचति चैत्र इत्यत्र प्रधानपाकक्रियानिरूपितचैत्र वृत्तिकर्तृत्वस्य प्रधानशक्त्यभिधाने भोक्तव्यमिति 
कर्मकृताऽनभिहितमपि चैत्रनिष्ठकर्तृत्वमभिहिवत्प्रकाशते इति न चैत्रपदात्तृतीयापत्तिरिति भावः |
 पूर्वपक्षी समाधत्ते |
 तथापीति |
 कृता |
 दृश्यमानमित्यत्र शानचा |
 द्वितीयाननुपपत्तिरिति |
 अत्र मैत्रसमवेतदर्शनविषयत्वरूपप्रधानक्रियानिरूपितकर्मताशानचाऽभिहितेति अनभिहिताधिकारीयद्वितीया न स्यादित्यर्थः |
 सिद्धान्तो अनभिधानपदार्थं निर्वक्ति |
 तत्तदिति |
 तदनभिधानपदार्थंत्वादिति |
 कर्तृत्वानभिधानपदार्थत्वादित्यर्थः |
 तथा चैत्रेण गम्यते इत्यत्र कृतेः प्रातिपदिकार्थचैत्रविशेषणत्वेनाविवक्षासत्वात्कर्तृत्वानभिधानात्तृतीया |
 एवं प्रातिपदिकार्थविशेषणत्वेन कर्मत्वाऽविवक्षा कर्मत्वानभिधानम् |
 यथा गच्छतिग्रामं इत्यत्रापि प्रातिपदिकार्थग्रामविशेषणत्वेन कर्मत्वाविवक्षारूपकर्मत्वानभिधानसत्वाद् द्वितीया |
प्रातिपदिकार्थविशेषणत्व मात्रेणेत्यस्य प्रातिपदिकार्थविशेषणत्वातिरिक्तेन "विशेष्यत्वेन" 
तादृशाऽविवक्षाया अभावे सति प्रातिपदिकार्थविशेषणत्वेन कर्तृत्वकर्मत्वाद्यविवक्षाअर्थः |
 तत्राऽभावद्वयनिवेशो विशेष्यदलनिवेशश्च व्यर्थ इति तद्विहाय फलितार्थमाह |
 तत्तत्प्रातिपदिकार्थेति |
 छैत्रेण दृश्यमानंम घटं मैत्रः पश्यतीत्यत्र चैत्रसमवेतदर्शनविषयीभूतघटनिष्ठविषयतादर्शनाश्रयो मैत्र इति बोधात् घटादिरूपतत्प्रातिपदिकार्थनिरूपितविशेष्यताया विषयतारूपकर्मत्वे सत्त्वान्न द्वितीयानुपपत्तिः |
 कर्तृत्वकर्मत्वादौ 
प्रातिपदिकार्थनिष्ठविशेष्यतानिरूपितविशेष्यतैवाऽनभिधानपदार्थ इति फलितम् |
 ननु प्रातिपदिकार्थस्य विशेषणत्वविवक्षायां तृतीया, विशेष्यत्वविवक्षायां प्रथमेत्युक्तम् |
 एवं सति लकृत्तद्धितसमासैरभिधानं कुत्रोपयुज्यते इति चेदाख्यातादिना कर्त्तृत्वबोधविवक्षायां प्रातिपदिकार्थस्य विशेषणत्वातृतीया निराकाङ्क्षा |
 आख्यातेन कर्मत्वविवक्षायां द्वितीयेपि निराकाङ्क्षैव अत्र लादीनामप्युपयोगो बोध्यः |
 अन्यथा |
आनुशासनिकातिरिक्तविभक्तेरपि लक्षणाङ्गाकारे |
 तदप्रकृत्यर्थेति |
चैत्रपदोत्तरसुपोऽप्रकृत्यर्थत्यर्थः |
 उक्तव्युत्पत्तिविरोधेनेति |
प्रकृत्यर्थान्वितस्वार्थबोधकत्वं प्रत्ययानामिति व्युत्पत्तिविरोधेनेत्यर्थः |
 अनुपपत्तिश्चेति |
 चैत्रपदोत्तरं सुबर्थस्यान्वयानुपपत्तिश्चेत्यर्थः |
 यं यं भावनान्वेति तं तं संख्यानुधावतात्यनुसारेणाह आख्यातार्थसंख्यान्वयबोधे चेति |
 तदर्थेति |
 आख्यातार्थेत्यर्थः |
 तथा चाख्यातार्थसंख्यान्वयबोधं प्रति आख्यातार्थभावनाप्रकारकशाब्दसामग्र्या कारणमिति भावः |
 उक्तसामग्र्याः कारणत्वे व्यतिरेकसहचारं दर्शयति |
 भावनाया बाधादिग्रहकाले इति |
 गगनानुकूलकृत्यभाववानिति निश्चद्यकाले इत्यर्थः |
 अस्य द्वित्वान्वयाऽबोधादित्यनेनान्वयः |
 तात्पर्यं ग्रहशून्यकाले चेति |
 भावनाविषयकबोधपरत्वग्रहशून्यकाले चेत्यर्थः |
 उक्तल्थले |
 चैत्रोमैछश्च गच्छत इत्यत्र |
उक्तसामग्र्याः सामान्यतःसंख्याप्रकारकबुद्धित्वावच्छिन्नंप्रति कारणत्वाकल्पनेति चैत्रः पचतीत्यादौ भावनायाश्चैत्रादावन्वये आख्यातार्थसंख्याप्रकारकबोधो न संभवतीति विपक्षबाधकतर्कमाह |
 तदकल्पनेपीति कदाप्यजननाजिति |
 तथा चाऽगत्याख्यातार्थसंख्याप्रकारकबोधं प्रति भावनाप्रकारकशाब्दसामग्र्याः कारणत्वं कल्पनीयमिति भावः |
 ननु आख्यातार्थसंख्याप्रकारकबोधो भावनानवगाही कृतो न जन्यते इत्यत्र समाधानं संख्याप्रकारकबोधे चाख्यातार्थभावनाप्रकारकबोधसामग्री अपेक्षितेति पूर्वोक्तं स्मारयति |
 संख्यान्वयबोधसाधारणेति |
 अनुभवसिद्धत्वादिति |
 चैत्रमैत्राभ्यां स्थीयते इति भावाख्यातेन संख्यामविषयिकृत्यापि भावनाप्रकारकबोधजननाद् |
भावान्वयबुद्धित्वमेवाख्यातजन्योपस्थितेः कार्यतावच्छेदकमभ्युपगन्तमम् |
 द्वितीयस्य |
 संख्याप्रकारकबुद्धित्वस्य |
 असंभवादिति |
 भावान्वयबुद्धिसामग्री जन्यतावच्छेदकत्वाऽसंभवादित्यर्थः |
 अयमत्र संग्रहः |
 संख्यामविषयिकृत्यापि भावनाप्रकारकबोधश्चैत्रमैत्राभ्यां भूपते इत्यादौ भावाख्यातस्थले जायते इति भावनाप्रकारकबोधसामग्री व्यापिका सेयं सामग्री आख्यातार्थसंख्याप्रकारकबोधं प्रति अपेक्षणीयेति |
 द्विगिति |
 द्विगर्थस्तु भावनाप्रकारकबोधसामग्र्या अपि संख्याप्रकारकबोधसामग्रीकोटौ निवेशे भिन्नविषयकप्रत्यक्षादिकं प्रति प्रतिबन्धकताद्वयापत्तिरिति |
 अथेति |
गुणादिवाचकपदोत्तरद्विवचनबहुवचनयोरिति |
 रूपे--रूपाणीत्यत्र द्विवचनबहुवचनयोरित्यर्थः |
 संख्यायाः |
 द्वित्वादिसंख्यायाः |
 गुणादौ |
 रूपादौ |
 बाधादिति |
 गुणे गुणानंगीकारादिति भावः |
 एकवचनस्य साधुत्वार्थकतयोक्तं |
 द्विवचनबहुवचनयोरिति |
 शंकते |
 नचेति |
 तत्र |
 रूपे--रूपाणीत्यादौ रूपे |
स्वाश्रयसमवेतत्वादिसम्बन्धेनेति |
 स्वपदग्राह्य--द्वित्वादिकम् तदाश्रयोघटादिः तत्समवेतत्वं रूपे |
 एकव्यक्तावपि |
 एकरूपव्यक्तावपि |
 तादृशसम्बन्धेन |
 स्वाश्रयसमवेतसम्बन्धेन |
 द्वित्वादेः |
 आश्रयगतद्वित्वादेः |
 परिसमाप्ततया |
 तृत्तीप्तया |
 एकमात्रतात्पर्येणापि |
एकमात्ररूपव्यक्तितात्पर्येणापि |
 घटे रूपरसौ इति द्विवचनानुपपत्तिश्च |
 घटेद्वित्वाभावात् अपेक्षाबुद्धिविषयत्वमेवेति |
 एवकारेण संख्याव्यावृत्तिः |
 इदमेकम्, इदमेकं 
रूपमित्यापेक्षाबुद्धि विषयत्वरूपं 
द्वित्वादिकमित्यर्थः |
 तदुत्तरेति |
 रूपादिपदोत्तरेत्यर्थः |
 तच्च |
 अपेक्षाबुद्धिविषयत्वं च |
 एकमात्रवृत्तिधर्मश्च |
 अव्यासज्यवृत्तिधर्मश्च |
 अन्यत्र |
 व्यासज्यवृत्तिधर्मस्य प्रकृत्यर्थतावच्छेदकत्वे |
 न द्वन्द्वादिस्थलोक्तदोष इति |
 नवखदिरावित्यत्र धवद्वयखदिरद्वयबोधापत्तिरूपदोष इत्यर्थः |
प्रकृत्यर्थतावच्छेदकत्व धवत्वव्याप्या या पर्याप्तिः सा धवद्वये एव |
 खदिरत्वव्याप्या पर्याप्तिः खदिरद्वये एवेति तत्सम्बन्धेनान्वयः |
 किन्तु शुद्धपर्याप्तिसम्बन्धेनैव द्वित्वान्वय इति भावः |
इति प्रथमा |
अनुशासनादिति |
 ज्ञानजन्यविषयत्वं पञ्चाम्यर्थः |
अनुशासनज्ञानजन्यज्ञानविषयः कर्मत्वमिति बोधः, द्वितीयार्थ इति |
 द्वितीयया मुख्योर्थं इत्यर्थः |
 मुख्यार्थत्वं च द्वितीयावृत्तिग्रहमुख्यविशेष्यत्वम् |
 कर्मार्थकत्वे तु कर्मत्वस्य न मुख्यार्थत्वम्, शक्यतावच्छेदकतया द्वितीयार्थकत्वम् |
 न च द्वितीययाः संख्यायां शक्ति कर्मत्वे तु लक्षणैवोपेयतामिति वाच्यम् |
 शक्तिग्रहकव्याकरणस्योभयत्र तुल्यत्वात्, द्व्येकयोर्द्विवचनैकवचने कर्मणि द्वितीयेति अनुशासनयोः सत्वात्(1) |
(वि-1)
(वि-2)(1)-कर्मत्व लक्षणं तु--
यगन्तधातोरर्थो यस्तिङा स्वार्थेऽनुभाव्यते |
यत्रासौ कर्मता नाम कारकं कर्तृतेतरः |
यक्ष तिङा स्वार्थे यगन्तधातोरर्थः अनुभाव्यते असौ "स्वार्थः" तिङर्थः इति यावत् कर्मता नाम कारकमित्यन्वयः |
 यथा गम्यते ग्राम इत्यत्र तिङर्थे संयोगात्मकफले यगन्तधातोरर्थस्य संयोगानुकूलव्यापारस्य जन्यत्वसम्बन्धेनाऽन्वयादसौ तिङर्थः संयोगः कर्मत्वं नाम कारकम् |
चैत्रकर्तृकसंयोगानुकूलव्यापारजन्यसंयोगाश्रयो ग्राम इति बोधः |
तथा च यगन्तधातूत्तरवर्त्तितिङ् 
यादृशस्वार्थधर्मिकतद्धात्वर्थप्रकारकशाब्दबोधजनिका कर्तृताभिन्नतादृशस्वार्थः तद्धात्वर्थक्रियायां क्रमत्वं पर्यवसितम् |
 स्वं तिङ् |
 गम्यते रथः स्वयमेवेत्यादौ ग्रामकर्मकसंयोगानुकूलव्यापारजन्यसंयोगवान्, गमनानुकूलव्यापारवान् रथ इति बोधः |
तत्र तादृशव्यापारवत्वलक्षण कर्तृत्वबोधजनके तिङि अतिव्याप्तिवारणाय स्वार्थे कर्तृताभिन्नत्वं विशेषणम् |
न च चैत्रकर्तृकगमनजन्यसंयोगस्य ग्राम इव चैत्रेपि सत्वाच्चैत्रेण गम्यते चैत्र इत्यपि प्रयोगः स्यादिति वाच्यम् |
 तिङर्थसंयोगे तादृशव्यापारविशिष्टत्वस्य विवक्षणात् |
 वै स्व-जन्यत्व--स्वाश्रयप्रतियोगिकत्वोक्षयसं |
 एवं च चैत्रकर्तृकव्यापाराश्रय प्रतियोगिकसंयोगस्य 
चैत्रेऽसत्वान्नापत्तिः एकस्मिन्नेकसंयोग प्रतियोगिकत्वानुयोगित्वयोरसंभवेन स्वप्रतियोगिकत्वविशिष्ट संयोगस्य स्वस्मिन्नसत्वादिति भावः |
 अतएव चैत्रो ग्रामं गच्छतीति न प्रयोगः |
 द्वितीयासंयोगे प्रकृत्यर्थस्य प्रतियोगिकत्वसम्बन्धेनाऽन्वयः |
 संयोगस्य च व्यापारे जनकत्व--समानाधिकरण्योभयसम्बन्धेनान्वयः |
 एवं च चैत्र प्रतियोगिकसंयोगविशिष्टस्य व्यापारस्य चैत्रेऽसत्वान्नोक्तापत्तिः |
 अथिकमग्रे |
 चैत्र प्रतियोगिकसंयोगविशिष्व्यापारस्य चैत्रेऽसत्वादिति भावः |
ननु गां दोग्धि पय इत्यत्र क्षरणानुकूलव्यापारो दुहुधात्वर्थः |
 प्रधानकर्मपयः, पदोत्तरतृतीयार्थकर्मत्वं च क्रियाजन्यफलशालित्वम् |
(वि-2)
(वि-1)एकत्र शक्तिरेकत्र च लक्षणेत्यत्र विनिगमकस्य दुर्लभत्वात् |
 किं च यस्माद्यो नियमेन प्रतीयते तस्य तत्र शक्तिः |
 प्रकृते च घटदर्शनदशायां एकत्वाविवक्षायां घटं पश्यतीति प्रयोगात्संख्याया अप्रतीतावपि घटकर्मत्वबोधात्, कर्मत्वस्याऽशक्यत्वे संख्यायाश्चाप्रतीतौ प्रातिपदिकार्थमात्रे प्रथमैव स्यादित्यवधेयम् |
तत्र |
 अनुशासने |
 कर्मपदस्य |
 सप्तम्यन्तकर्मपदस्य |
 धर्ममात्रपरत्वादिति |
 भावप्रधाननिर्देशनेत्यादिः |
 कर्मत्वमात्रपरत्वादित्यर्थः |
 मात्रपदेन कर्मत्वाश्रयस्य कर्मणः शक्यत्वव्यावृत्तिः |
 वाचकतार्थकत्वादिति |
 तथा च कर्मणि द्वितीयेति सूत्रस्य कर्मत्वबोधिका द्वितीयेत्यर्थः |
 न च कर्मत्वे कथं नोक्तं भगवतेति वाच्यम् |
 कर्मणि धर्मजनकत्वात् |
 मात्रा लाघवपक्षपातित्वाद्वा सूत्रकृता तन्त्रप्रणयनात्, एकत्र णकारेकारौ अन्यत्र तकारवकारैवकाराः |
 किं च कर्मणि द्वितीयेति सूत्रेण कर्मत्वबोधिका द्वितीया कर्मबोधकप्रकृत्युत्तरं साध्वीति बोधः |
 नापि वाक्यभेदः |
 कर्मबोधकप्रकृतिपदमुद्दिश्य कर्मत्वबोधकत्व--साधुत्वोभयविशिष्ट द्वितीयाविधानात् |
 साधुत्वाऽविधाने कर्मबोधकप्रकृत्युत्तरं लक्षणया कर्मत्वबोधिका प्रथमापि स्यात् |
 कर्मत्वबोधकत्वाविधाने द्वितीययाः कर्मत्वबोधकत्वमप्राप्तं स्यात् |
 घटादिपदानां घटत्वविशिष्टबोधकत्वस्यैव व्यवहारत एव प्राप्तस्य कर्मत्वबोधकत्वस्यानुवाद एव |
तथाचोद्देश्यतावच्छेदकघटकतैव तस्य |
 उक्तबोधोरि कर्मणीति पदेन वृत्त्या कथंचित्संपाद्यः |
 कर्मपदस्यमुख्यार्थे न द्वितीयार्थ इत्याह |
 कर्मणश्च न तथात्वमिति |
 न द्वितीयार्थमित्यर्थः |
 तदन्वयाऽसंभवादिति |
कर्मणोऽन्वयाऽसंभवादित्यर्थः |
स्ववृत्तिफलजनकत्वसम्बन्धेनाऽन्वयाऽसंभवादाह |
 गौरवाच्चेति |
 कर्मत्वस्याऽखण्डोपादित्वे मानाभावादाह |
 कर्मत्वं चेति |
 इदं च धातोर्व्यापारमात्रे शक्तिरित्यभिप्रायेण |
 फलावच्छिन्नव्यापारे शक्तिपक्षे तु धात्वर्थतावच्छेदकफलशालित्वं तत् |
प्रकृतधातुप्रयोज्यविशेष्यता निरूपितद्वितीयाप्रयोज्य प्रकारताश्रयफलत्वमिति यावत्(1)(वि-1)
(वि-2)(1)-ननु काशीं गच्छन्प्रयागे मृत इत्यादौ काश्यादेः कर्मत्वं न स्यात्, गमनजन्यसंयोगानाश्रयत्वादिति चेत् सत्यम् |
 मुख्याऽमुख्यभोदात्कर्मत्वं द्विविधम् |
 काश्यादेः क्रियाजन्यफलानाश्रयत्वादमुख्यं कर्मत्वम् |
 तच्च प्रकृतिक्रियाकर्तृसमवेतेच्छीयक्रियाजन्यफलानाश्रयत्वप्रकारतानिरूपितविशेष्यताश्रयत्वम्, काश्यां च तदस्ति, इच्छा च काशी व्यापारजन्यफलाश्रया भवतु इत्याकारिका |
 उभयसाधारणकर्मत्वं च क्रियाजन्यफलत्वम् |
 फलवत्ता च स्वाश्रयत्व-- स्वनिष्ठतादृशेच्छीयप्रकारतानिरूपितविशेष्यताश्रयत्वान्यतरसं |
 फलत्वं च धात्वर्थव्यापारे विशेषणतया भासमानत्वे सति धात्वर्थजन्यत्वम् |
पूर्वदेशविभागादावतिव्याप्तिवारणाय सत्यन्तम् |
 मन्दं गच्छतीत्यादौ मन्ददावतिव्याप्तिवारणाय विशेष्यदलम् |
 अत्रेदं बोध्यम् |
 यत्र फले प्रकृत्यर्थवृत्तित्वस्य न बाधग्रहः, तत्राधेयत्वमेव संसर्गतया भासते |
 यत्र बाधग्रहस्तत्र स्वनिष्ठविशेष्यतानिरूपिततादृशेच्छीयप्रकारत्वं बोध्यम् |
(वि-2)
(वि-1)नानार्थधात्वर्थयोः साक्षाद् भेदेनान्वयस्याव्युत्पन्नतया कर्मत्वस्य विभक्त्यर्थत्वमावश्यकम्, न तु संसर्गत्वम् |
 तत्रापि यस्यार्थस्याऽन्यतो लाभसंभवस्तदर्थकत्वं द्वितीयया नोचितमिति फलमात्रं द्वितीयार्थं इत्याह |
 तत्र चेति |
क्रियाजन्यफलशालित्वे चेत्यर्थः |
 धातुत एवेति |
 एवकारेण प्रत्यव्यावृत्तिः |
 जन्यजनकभावस्य चेति |
 फलव्यापारयोरित्यादिः |
 संसर्गमर्यादया |
 आकाङ्क्षाया |
 फलमाक्षमिति |
 अनन्यलक्ष्यः शब्दार्थ इति न्यायादिति भावः |
 ननु फलस्यापि न द्वितीयार्थंत्व युक्तम्, उक्तन्यायविरोधादित्याशंकते |
 न चेति |
 धातुलभ्यमेवेति |
 एवकारेण कर्म प्रत्ययव्यावृत्तिः |
 तदवच्छिन्नेति |
संयोगविभागादिरूपफलवच्छिन्नेत्यर्थः |
 व्यापारमात्रस्य धात्वर्थादिति |
 मात्रपदेन फलस्य धात्वर्थताव्यवच्छेदः |
 तथा च संयोगादिरूपफलं कर्म प्रत्ययद्वितीयावाच्यमेवेति भावः |
 व्यापारमात्रस्येत्यस्य व्यापारत्वरूपसामान्यधर्मावच्छिन्नमात्रस्येत्यर्थस्तु न सम्यक् |
 ज्ञानत्व-- प्रयत्नत्वेच्छात्वाद्यवच्छिन्ने ज्ञानादौ धातोः शक्त्युपागमात्, शाब्दबोधविषयीभूतस्य 
व्यापारत्वस्य निर्वक्तुमशक्यत्वाच्च |
 व्यापारो न क्रिया |
 ज्ञानादेरपि धात्वर्थत्वात् |
 नापि तिङन्तार्थदन्यबोधे भावनायां प्रकारीभूतोर्थः |
उत्तरसंयोगानुकूलव्यापारस्यापि तादृशत्वात् |
 किन्तु तिङन्तार्थोपस्थिति जन्यबोधीयभावनानिष्ठविशेष्यानिरूपितानुकूलत्वसम्बन्धावच्छिन्नप्रकारत्वावच्छिन्नविशेष्यताश्रयस्य धात्वर्थत्वात् |
 तादृशविशेष्यताश्रयस्य व्यापारमात्रम् |
 व्यापारमात्रस्य धात्वर्थत्वादिति वाक्यस्य धातुशक्यताऽनुकूलत्व सम्बन्धावच्छिन्नकिंचिन्निष्ठावच्छेदकत्वानिरूपितेत्यत्र तात्पर्यम् |
 ननु व्यापारमात्रस्य धात्वर्थत्वे फलमात्रस्य कर्मप्रत्ययार्थत्वे सर्वत्र सर्वप्रतीत्यापत्त्या ग्रामं त्यजति---ग्रामं गच्छतीति वाक्यजन्यबोधयोरवैलक्षण्यापत्तिरित्यत्र आह |
 फलविशेष्यान्वयबोधे चेति |
 द्वितीययेत्यादिः |
 हेतुतयेति |
 तथा च विशेष्यतासम्बन्धेन ग्रामकर्मकत्यागविषयकबोधे विशेष्यतासम्बन्धेन त्यज् धातुजन्यव्यापारोपस्थितिः एव विशेष्यतासम्बन्धेन ग्रामकर्मकसंयोगविषयकबोधं प्रति विशेष्यतासम्बन्धेन ग्रामधातुजन्यव्यापारोपस्थितिः कारणमिति भावः |
 ननु ग्रामः कर्मत्वं गमनं कृतिः इत्यादि निराकाङ्क्षावाक्याच्छाब्दबोधवारणाय ग्रमानिष्ठसंयोगजनकव्यापारानुकूल कृतिमानिति शाब्दबोधं प्रति ग्रामं गच्छतीत्यानुपूर्वी रूपाऽऽकाङ्क्षाज्ञानत्वेन कारणत्वावश्यकतया तत एव ग्राम्याद्यर्थे विभागादेरन्वय बोधवारणसंभवात्, उपस्थितेरुक्तहेतुता कल्पनमयुक्तमिति चेन्न |
 उक्तसमभिव्याहारज्ञानसत्वे त्यज् धातुतो व्यापारोपस्थितौ निरुक्तशाब्दबोधवारणायोपस्थितेर्निरुक्तहेतुताकल्पनस्यावश्यकत्वात् |
 न तु विपरीतमिति |
 ग्रामं गच्छतीत्यतो ग्रामनिष्ठविभागजनकत्वम्, ग्रामं त्यजतीत्यतौ ग्रामनिष्ठसंयोगजनकत्वमिति विपरीतं न प्रतीयते इति भावः |
गम्याद्युपस्थापितस्पन्दादावेति |
 एवकारव्यवच्छेद्यं स्पष्टयति |
 नत्त्विति |
 तस्मिन् |
 व्यापारे |
 ननु "गम्"धात्वर्थोपि स्पन्द एव, स्पन्दधात्वर्थोपि स एवेति समानार्थकत्वाद्,
ग्रामं गच्छतीतिवद् ग्रामं स्पन्दते इत्यपि प्रयोगः 
स्यादित्याशंक्याह |
 नहीति |
 तथासति |
 येन केनचित्पदेनोपस्थापितयोरर्थयोः परस्परमनव्यबोधे सति |
घटकर्मत्वादिपदोपस्थापितयोरपात्ति |
 घटः कर्मत्वमित्यादिपदोपस्थापितयोरपीत्यर्थः |
 अपिना घटं करोतीत्यस्य समुच्चयः |
 गम्यादिसमभिव्याहारस्यैवेति |
 एवकारव्यवच्छेद्यं नत्त्विति |
 तथात्वात् |
 आकाङ्क्षात्वात् |
 अतएव |
 द्वितीयादेः स्पन्दादिसमभिव्याहारस्याऽकाङ्क्षात्वाभावादेव |
 तन्नियामकत्वात् |
 सकर्मकत्वनियामकत्वात् |
फलविशेष्यान्वयबोधे धातुविशेष्यजन्योपस्थितेः कारणत्वेन ग्रामं गच्छति ग्रामं त्यजतीति वाक्यजन्यप्रतीत्योर्वैलक्षण्योपपादनेपि शंकते |
 अथेति |
 अविवक्षणबोधप्रसंग 
इति |
 वैलक्षण्यप्रयोजकद्वितीयादेरभावेन तदुपस्थापितफलविशेषविषयकत्वरूपवैलक्षण्याऽसंभवादिति भावः |
 तथासति |
 अविलक्षणबोधोपगमे सति |
 शङ्कते |
 नचेति |
 तत्र |
 त्यजति--गच्छति |
 त्यागो गमनमित्यादौ |
 स्वीक्रियते इति |
 गम् धातोः संयोगावच्छिन्नव्यापारे त्यज् धातोर्विभागवच्छिन्नव्यापारे "कर्मवाचकपदासमभिव्याहारे" स्वीक्रियते इत्यर्थः |
 विलक्षणबोधोपत्तिरिति |
 फलभेदात्तत्तद् धातुना विलक्षणबोधोपत्तिरित्यर्थः |
 दर्शितातिप्रसङ्गस्य |
 गमनादितात्पर्येण स्यागादिपदप्रयोगप्रसङ्गस्य |
 ननु व्यापारमात्रस्य धात्वर्थत्वेपि तन्मात्रविषयकबोधस्य 
कुत्राप्यजननाद्विशिष्ट विषयकबोध एवाभ्युपयते असम्भिः, विशिष्टशक्तिवादिमतवत् |
 इयांस्तु विशेषः |
 अस्मन्मते त्यजति, गच्छति, त्यागो, गमनमित्यादौ ग्रामं गमस्तेत्यादि फलविशेषबोधकद्वितीयान्त षष्ठ्यन्तादिसमभिव्याहार ज्ञानद्वितीयादिजन्य फलोपस्थित्यादिकल्पनम्, न तु विशिष्टशक्तिवादिन इति |
 तथा च गम्यादिपदजन्यबोधे फलविशेषोपस्थापकद्वितीयादिसमभिव्याहारज्ञानघटितसामग्र्या अभावे केवलाद् गच्छति
गमनादिपदाच्छाब्दबोधस्यानुदयान्नाऽवैलक्षण्यमित्याशंकते |
 नचेति |
 तादृशेति |
गम्यादिशक्तिज्ञानजन्यतेत्यर्थः |
 तथा च |
फलविषयकबोधसामग्रीनिवेशे च |
 विपर्यस्ततः |
 त्यजिगमीसमानार्थकौ इति भ्रमवतः |
 अथ व्यापारमात्रे धातोः शक्तिवादिनः मते एव त्यजति गच्छतीतिवाक्यजन्यबोधयोरवैलक्षण्यापत्तिवारणाय बोधे फलविशेषविषयकमभ्युगतम् |
 एवं च तन्मते न भ्रमः, त्यजति 
गच्छतीत्यनयोरेकार्थ वाचकत्वात् |
 विशिष्टशक्तिवादिनां मते वाच्यतावच्छेदकीभूतसंयोगादिविभागावच्छिन्नत्वयोरभ्रमसंभवो यथा त्यज् धात्वर्थव्यापारे
संयोगावच्छिन्नत्वस्य, गम् धात्वर्थव्यापारे विभागावच्छिन्नत्वस्य भ्रमत्वात् |
 एवमपि संयोगविभागान्यतरैकविषयकत्वनियमात् |
फलादिविषयकशाब्दबोधस्यापि प्रसिद्धेरिति ग्रन्थस्याऽसंगतिरिति चेन्न |
 फलाविषयकेत्यत्र फलपदस्य तत्तद्धातुशक्तिज्ञानजन्यशाब्दबोधनियतविषयपरत्वात्, तदविषयकशाब्दबोधस्यापि प्रसिद्धेरिति तदर्थात् |
 तथा च त्यज् धातुजन्यबोधे विभागाविषयकत्वस्य, गम् धातुजन्यबोधे संयोगाविषयकत्वस्य च सत्वात् |
 एवं च गम् धातुशक्तिज्ञान जन्यशाब्दसामग्र्या द्वितीयजन्यसंयोगोपस्थितेः त्यज् धातुजन्यशाब्दसामग्र्या विभागोपस्थितेर्व्यभिचारितया निवेशयितुमशक्यतया त्यजति गच्छतीत्याभ्यां त्यागो गमनमित्याभ्यां च शक्त्या, विलक्षणबोध प्रसंगो दुर्वार इति ध्येयम् |
 तथा च |
 फलविशेषबोधसामग्र्या अनियामकत्वे च |
 ततः |
 त्यागमनादिपदात् |
 एकविधबोधतात्पर्येण |
 गमनबोधतात्पर्येण |
 तादृशप्रसंगो दुर्वारः |
 अनादितात्पर्यमेवेति |
 एवकारेण तदर्थबोधकत्वस्य व्यावृत्तिः |
 एकार्थतात्पर्येण |
 गमनतात्पर्येण त्यागतात्पर्येण वा |
 फलविशेषे इति |
त्यजिसमभिव्याहृतकर्मप्रत्ययस्ये विभागे |
गतिसमभिव्याहृतकर्मप्रत्ययस्य च संयोगे इत्यर्थः |
 तादृशम् |
 अनादि |
 ननु द्वितीययाः विभागरूपफलबोधकत्वात् गमसमभिव्याहृतद्वितीयया कथं न विभागबोध इत्यत आह |
 तदर्थबोधकत्वमात्रत्वति |
 तथासति |
 तदर्थबोधकत्वमात्रस्य स्वारसिकत्वापत्तिरित्यर्थः |
स्वारसिकप्रयोगनियामकत्वे |
 घटादिपदप्रयोगापत्तिरिति |
 घटादिपदप्रयोगस्य स्वारसिकत्वापत्तिरित्यर्थः |
 तथा |
 स्वारसिकप्रयोगनियामकम् |
 उक्तदोषतादवस्थ्यादिति |
 द्वितीयायां विभागे शक्तिसत्वादित्यर्थः |
 अनुपपत्तिमाह |
 निरूढेति |
 तस्मादनादितात्पर्यमेव स्वारसिकप्रयोगनियामकमिति भावः |
 ननु अनादितात्पर्यस्य स्वारसिकप्रयोगनियामकत्वे शक्तिभ्रमलक्षणज्ञानं विना वा गमसमभिव्याहृतद्वितीयया न विभागबोधकत्वमिति नियमे व्यभिचारोऽत आह |
 नियमोऽसिद्धि एवेति |
 तात्पर्यभ्रमसहकृतेति |
 गमसमभिव्याहृतद्वितीया विभागबोधपरेति तात्पर्यभ्रमसहकृतेत्यर्थः |
 शक्तिप्रमया |
 द्वितीययाविभागे शक्तिप्रमया |
 तादृशबोधजनकेति |
 गमिसमभिव्याहृतद्वितीयया विभागविषयकबोधजननेपि |
 न क्षतिः |
 न नियमभंगः |
उक्तनियमस्यैवाऽसिद्धत्वादिति भावः |
 नियमस्वरूपमाह |
 विना लक्षणाग्रहमिति |
 लक्षणाग्रहं विनापीत्यर्थः |
 भ्रमानधीनेति |
गमिसमभिव्याहृतद्वितीययाविभक्तिर्विभागबोधपरेति भ्रमानधीनेत्यर्थः |
 तादृशबोधः |
 गमिसमभिव्याहृतद्वितीयया विभागविषयकबोधः |
 फलितार्थमाह |
 स चेति |
 तात्पर्यभ्रमेणैवेति |
 एवकारेण शक्तिभ्रमव्यावृत्तिः |
 तदर्थशाब्दबोधप्रयोजकः |
विभागविषयकशाब्दबोधप्रयोजकः |
 न तादृशनियमक्षतिरिति |
 विना लक्षणाग्रहं भ्रमानधीनं तादृशबोधो न संभवतीति नियमभंगो नेत्यर्थः |
 उक्तस्थले श्रोतुस्तात्पर्यभ्रमस्याऽसत्वेपि वक्तुस्तात्पर्यभ्रमस्यापि शाब्दबोधप्रयोजकस्य सत्वादिति भावः |
 विशिष्टशक्तिवादिनां मतमाह |
 नव्यास्त्विति |
 तद् धात्वर्थतावच्छेदकफलशालित्वमपीति |
 धात्वर्थनाधिकरणत्वे सतीति विशेषणात्कर्तृः फलाश्रयत्वेपि न क्षतिः |
 फलं च संयोगादिः |
 एवकारेण धातुजन्यफलशालित्वस्य व्यावृत्तिः |
 व्यावृत्तिः फलमाह |
 नति इति |
 प्रसंग इति |
 पूर्वदेशविभागस्योपि गम् धात्वर्थव्यापारजन्यत्वादिति भावः |
 फलपदं च क्रियाजन्यफलपरम् |
 एवं च |
 फलस्य धात्वर्थघटकत्वे च |
 धातोरेव फलविशेषलाभादिति |
 एवकारेण द्वितीयव्यावृत्तिः |
 वृत्तिरेवेति |
 आधेयत्वमेवेत्यर्थः |
 एवकारेण फलस्य व्यावृत्तिः |
 तथा च ग्रामनिरूपित वृत्तितावत्संयोगानुकूल व्यापारानुकूलकृतिमानिति ग्रामं गच्छतीति वाक्याद् बोधः |
 तस्य |
 अनुशासनस्य |
 प्रकृतितात्पर्ये |
फलविशेषान्वयित्वप्रकारकेच्छाविशेष्यप्रकृत्युत्तरं द्वितीयेति तदर्थः |
ननु एतावता द्वितीयार्था 
निरूपणादुक्तानुशासनस्य 
शक्तिग्राहकत्वानुपपत्तिरित्याशंकते |
 नचेति |
 एवं |
अनुशासनस्य तात्पर्यग्रहसम्पादकत्वे |
 तस्य |
 अनुशासनस्य |
 परंपरया |
 अनुमित्या |
 तथा च द्वितीया आधेयत्वशक्त्या असति बाधके स्वघटितवाक्यघटकपदान्तराऽबोध्याधेयताऽन्वितस्वार्थतात्पर्यविषयप्रकृतिकत्वादित्यनुशासनेन शक्तिग्राह इति बोध्यम् |
 स्वपदद्वयं क्रमेण द्वितीया-प्रकृतिपरम् |
 अनुशासनम् उक्तहेतुघटकपदान्तरबोध्याधेयतान्वितस्वार्थतात्पर्यग्रह सम्पादकत्वेनोपयुज्यते |
 तत्र |
 फले |
 व्युत्पत्तिवैचित्र्येणेति |
 धात्वर्थतावच्छेदकातिरिक्तपदार्थेनेति व्युत्पत्तिसंकोचेनेत्यर्थः |
 तादृशप्रयोगवारणाय |
 गमन न स्पन्द इति प्रयोगवारणाय |
 तद्विशेष्यकेति |
 फलविशेष्यकेत्यर्थः |
 तादृशकारणबोधेनेति |
 संयोगात्मकफलविशेष्यकसंयोगोपस्थतिकारणबोधेनेत्यर्थः |
 द्वितीयार्थेति |
 आधेयतेत्यर्थः |
 यादृशपदसमभिव्याहारज्ञानादिति |
 संयोगो न स्पन्द इति समभिव्याहारज्ञानादित्यर्थः |
 तादृशपदसमभिव्याहारेति |
 संयोगपदसमभिव्याहारेत्यर्थः |
 तादृशपदपदज्ञानजन्येति |
 संयोगपदज्ञानजन्येत्यर्थः |
 फलाद्युपस्थितिघटितेति |
 संयोगाद्युपस्थितिघटितेत्यर्थः |
 तादृशान्वयबोधात्पादप्रयोजिकाया इति |
 संयोगविशेष्यकस्पन्दभेदप्रकारकान्वयबोधोत्पत्तिप्रयोजिकाया इत्यर्थः |
 उक्तस्थले |
 गमनं न स्पन्द इत्यत्र |
 तदापत्त्य संभव इति |
 संयोगविशेष्यकस्पन्दभेदप्रकारकबोधापत्त्य संभव इत्यर्थः |
 यत्र |
 गमनं न स्पन्द इत्यत्र |
 स्वातन्त्र्येण |
 विशेष्यतया |
 तत्र |
 गमनं न स्पन्द इत्यत्र |
 तद्बलेन |
 उक्त सामग्रीबलेन |
ननु फलव्यापारयोः पृथक् शक्तिः, तथा च फले न द्वितीयार्थाधेयत्वान्वयानुपपत्तिरित्यत आह |
 एवं चेति |
 एवमेवेत्यर्थः |
 तथात्वेपि |
 पृथक्शक्तिस्वीकारेपि |
 तादृशप्रयोगापत्तेः |
 गमनं न स्पन्दः इति प्रयोगापत्तेः |
 व्यभिचारस्येति |
 परस्परजन्ये व्यभिचारस्येत्यर्थः |
 वारणाऽसंभवादिति |
 अयमाशयः |
 सामान्यतः शाब्दबोधं प्रति सामान्यत उपस्थितित्वेन न कारणत्वम्, घटपदघटितकांक्षास्थले कलशपदात्तदुपस्थितौ शाब्दापत्तिरतो घटत्वावच्छिन्नविषयताशालिशाब्दं प्रति घटत्वावच्छिन्नविशेष्यक वृत्तिज्ञानजन्यघटोपस्थितित्वेन कारणत्वं वाच्यम्, एवमपि परस्परजन्यशाब्दबोधे व्यभिचारवारणाय घटत्वावच्छिन्नविशेष्यक शक्तिज्ञानजन्यघटोपस्थितित्य व्यवहितोत्तरशाब्दबोधं प्रति घटत्वावच्छिन्नविशेष्यक शक्तिज्ञानजन्यघटोपस्थितित्वेन कारणत्वम् |
 एवमेव तत्र तत्रापि |
 तथा च विशिष्टशक्तिवादिमते संयोगत्वावच्छिन्नधर्मिकगम् धातुशक्तिज्ञानस्य शाब्दहेतुत्वं नास्ति, लक्षणास्थले संयोगत्वावच्छिन्नधर्मिकगम् धातुवृत्तिज्ञानजन्यत्वसत्वेपि संयोगत्वावच्छिन्नधर्मिकगम् धातुशक्तिज्ञानाजन्यत्वेनोक्तकार्यतावच्छेदकानाक्रान्तत्वात् |
अथैवमपि खण्डशः शक्तिपक्षे गमनं न स्पन्द इति प्रयोगवारणमशक्यम्, संयोगत्वावच्छिन्नधर्मिकगम् धातुशक्तिज्ञानस्य तज्जन्योपस्थितेश्च सत्वात्, गम् धातोःशक्तिप्रमयोपस्थितेः संयोगे स्पन्दभेदसत्वादिति चेन्न |
विभक्त्यर्थान्यनिष्ठप्रकारतानिरूपितधातुप्रयोज्यफलनिष्ठविशेष्यताकशाब्दबोधे धातुजन्यव्यापारोपस्थितेः प्रतिबन्धकत्वात् |
व्यापारविशेष्यकफलप्रकारकबोधतात्पर्यज्ञानस्य प्रतिबन्धकताया वक्ष्यमाणत्वाच्च |
एवं च तत्तत्पदमन्तर्भाव्यैव पदार्थोपस्थितेस्तत्तच्छाब्दबोधं प्रति कारणत्वे च |
 क्षतिविरह इति |
 नानुपपत्तिरित्यर्थः |
 तत्र |
आधेयत्वप्रकारकसंयोगविशेष्यकबोधे |
एतादृशकारणस्य |
 द्वितीयासमभिव्याहृतगम् धातुजन्यसंयोगोपस्थितिरूपकारणस्य |
 व्यभिचारप्रसक्तेरिति |
विशिष्टशक्तिपक्षेआधेयत्वप्रकारकफलविशेष्यकबोधे फलविशेष्यकवृत्तिज्ञानजन्यफलोपस्थित्यव्यवहितोत्तरत्वरूपकार्यतावच्छेदकानाक्रान्तत्वात्, पृथक् शक्तिपक्षे कार्यतावच्छेदकाक्रान्तत्वेपि कारणस्यापि सत्वाद् व्यभिचारप्रसक्तेरित्यर्थः |
 प्राचीनमतं समर्थमिति |
 अत्रेदं चिन्त्यते इति |
 तथात्वम् |
 धात्वर्थत्वम् |
 आवश्यकत्वादिति |
 क्रमेण स्थितिशयनसंयोगरूपफलानां धात्वर्थत्वदिति भावः |
 तदवच्छिन्ने |
 आधेयतात्वावच्छिन्ने |
 ननु नव्यमते द्वितीयया आधेयत्वे, धातोः फलावच्छिन्नव्यापारे शक्तिः |
 प्राचीनमते द्वितीययाः फले धातोर्व्यापारत्वरूपलघुधर्मावच्छिन्न शक्तिरिति लाघवमेव विनिगमकमत आह |
 अस्तुवेति |
 ममापि |
 नव्यमतेपि |
 संख्यायामेवेति |
 एवकारेणाधेयत्वव्यवच्छेदः |
 तथा च फले द्वितीययाः, व्यापारे च धातोः शक्तिकल्पनापेक्षया विशिष्टशक्तिकल्पनमेवोचितमिति भावः |
 मते |
 प्राचीनमते |
 तस्याः |
द्वितीययाः |
 लक्षणैवेति |
 एतेन नव्यमते आधेयतात्वरूपाऽखण्ड धर्मावच्छिन्ने एकैव शक्तिः, प्राचीनमते तु संयोगविभागत्वादि नानाधर्मावच्छिन्ने नानाशक्तिरतो गौरवमिति निरस्तम् |
 संख्यायामेवेति |
 तथा च विशिष्टशक्तिकल्पनापेक्षया धातोर्व्यापारमात्रे शक्तिकल्पने लाघवम्, फलस्यलक्षणया द्वितीययैव लाभादिति भावः |
 तथापि |
 फले द्वितीयया लक्षणाकल्पनेपि |
 शक्त्यकल्पनेपीति यावत् |
 तन्मते |
 प्राचीनमते |
 भवतां |
आवश्यकत्वादिति|
 अन्यथा त्यजति गच्छतीत्यनयोः पर्यायता स्यादिति भावः |
तादृशव्यापारोपस्थितिहेतुताया इति |
फलावच्छिन्नव्यापारोपस्थितिहेतुताया इत्यर्थः |
 उभयसिद्धत्वादिति |
 उभयमतसिद्धत्वादित्यर्थः |
 तथा च द्वितीयान्तसमभिव्याहारे कोवलव्यापारोपस्थितेः कारणत्वमधिकं प्राचां मते इति भावः |
 तन्मते |
 प्राचीनमते |
 ननु नवीनमतेपि द्वितीयाजन्याधेयत्वोपस्थितेः कारणत्वसाम्यमित्यत आह |
 तज्जन्ये इति |
 द्वितीयाजन्ये इत्यर्थः |
 उक्तस्थलानुरोधेन |
 ग्राममध्यास्ते इत्यादिस्थलानुरोधेन |
 तन्मते |
 प्राचीनमते |
 तादृशकारणतायाः1 |
द्वितीयाजन्यफलोपस्थितिकारणताया आधिक्यमस्त्वित्यर्थः |
 नव्यमते गौरवं दर्शयति |
 नव्यमते त्विति |
 अवच्छेदकगौरवं चेति |
 प्रतिबन्धकतावच्छेदक गोरवं चेत्यर्थः |
 तज्जन्येति |
 द्वितीयाजन्येत्यर्थः |
 गौरवान्तमप्याह |
 नव्यमते इति |
 तादृशस्थले |
 ग्रामं गच्छतीत्यत्र |
 अधिकविषयतयेति |
 आधेयत्व फलव्यापारविषयकतयेत्यर्थः |
 एवमाधेयत्वस्य संसर्गोपि बोध्यः |
 एवं शाब्दबोधस्याधिकविषयकत्वे तात्पर्यज्ञानादीनामधिकविषयकत्वं बोध्यम् |
 अत्रेदं बोध्यम् |
शाब्दबोधस्याधिकविषयावगाहित्वे एव प्रतिबध्यप्रतिबन्धकभावलाघवं राज्ञः पुरुष इत्यादौ संसर्गता निराकरणावसरे प्रदर्शितमिहापि तथैव युक्तम् |
 अतएवाग्रे "शाब्दबुद्धेरधिकविषयत्वे" इत्यादिना प्राचीनमते गौरवं दर्शयिष्यति |
प्राचीनमतमाक्षिपति |
 अथेति |
न महीरुहमिति |
 द्वितीयार्थः फलं संयोगादिः |
 तस्य नञर्थेऽभावेऽन्वयः |
 तथा चाधेयतासम्बन्धेन भूमिविशिष्टसंयोगविशिष्टोऽथ च जनकतासम्बन्धावच्छिन्नप्रतियोगिताकमहीरुहवृत्तिसंयोगाभाववान्यो व्यापारस्तदनुकूलकृतिमानिति बोधः प्राचीनमते |
 वै जनकतासं |
नव्यमते आधेयत्वं द्वितीयार्थः |
 तस्य नञर्थेऽभावेऽन्वयः |
 तथा च भूमिनिरूपितवृत्तितावान्महीरुहनिरूपितवृत्तित्वाभाववान्यः संयोगस्तज्जनकव्यापारानुकूलकृतिमानिति बोधः |
 वृत्तित्वाभावश्च स्वरूपंसम्बन्धावच्छिन्नप्रतियोगिताकः, स च वृत्तिनियामकः |
 तथा |
 नञर्थः |
 तदसंभवादिति |
 महीरुहकर्म गमनकर्तृत्वाभावबोधनासंभवादित्यर्थः |
 षष्ट्यर्थेति |
 आधेयत्वेत्यर्थः |
 आवश्यकत्वाच्चेति |
 अत्र भूमिवृत्तिसंयोगविशिष्ट्यम् अथ च महीरुहनिरूपितवृत्तिसंयोगस्य जनकत्वसम्बन्धावच्छिन्नप्रतियोगिताकभावः प्रतीयेत स चाऽप्रसिद्ध इति भावः |
 भूमिनिरूपितवृत्तित्ववान्, अथ च महीनिरूपितवृत्तित्वाभाववान्यः संयोगस्तदनुकूलो व्यापार इति बोधस्यावश्यकत्वादिति |
 तत्र |
 भूमेर्गमनं न महीरुहस्येत्यादौ |
 अव्युत्पन्नत्वादिति |
अनुयोग्यविषयकनञर्थबोधस्याऽप्रसिद्धत्वादिति भावः |
 तस्य च |
 संयोगजनकत्वाभावस्य च |
अतिरिक्तप्रतियोगिताकल्पने इति |
संयोगजनकत्वत्वावच्छिन्नप्रतियोगितापेक्षया संयोगत्वावच्छिन्नप्रतियोगिताकल्पने इत्यर्थः |
 उपदर्शितबहुविधलाघवेनेति |
 सामग्रीप्रतिबन्धकतायां प्रतिबन्धकत्वावच्छेदकत्वे च लाघवेनेत्यर्थः |
 ईदृशगौरवस्य |
अतिरिक्तप्रतियोगिताकल्पनागौरवस्य |
नञर्थान्वयबोधानुपपत्तिरिति |
 गुणवृत्तिसंयोगाप्रसिद्ध्या तदभावस्य नञर्थत्वाऽसंभवेन तद्विषयकान्वयबोधानुपपत्तरित्यर्थः |
 तत्र |
 द्रव्यंगच्छति न गुणमित्यादौ |
 प्रकृत्यर्थाभावस्येवेति |
 गुणाभावस्येवेत्यर्थः |
 एवकारेण गुणवृत्तिसंयोगाभावस्य व्यावृत्तिः |
 बोधनोपगमादिति |
तथाचाधेयत्वसम्बन्धावच्छिन्नप्रतियोगिताकभाववान्यो द्रव्यवृत्तिसंयोगस्तदनुकूलव्यापारवानितिबोधोपगमादित्यर्थः |
 ननु गुणो गुणं न गच्छतीत्यादौ आधेयत्वसम्बन्धावच्छिन्नप्रतियोगिताकगुणाभाववत्संयोगानुकूलव्यापारवानितिबोधस्यगुणे तादृशव्यापारावगाहित्वेन भ्रमत्वात्प्रमत्वानुपपत्तिरत आह |
 1अप्रमाणत्वादिति |
 तथाचेष्टापत्तिरिति भावः |
 प्रमाणत्वे त्वाह |
 अस्तु वेति तत्र |
 गुणो गुणं न गच्छतीत्यत्र |
अभावस्य द्विधा भानोपगमेनेति|
 एकस्यैव नञो गुणाभावबाघकत्वम् स्पन्दाश्रयत्वाभावबोधकत्वं चेति भावः |
 नव्यमते दोषमाह परेत्विति |
 समवायसम्बन्धावच्छिन्नाधेयतैवेति12 |
 एवकारेण समान्यतः आधेयताया व्यवच्छेदः |
 अन्यथा |
समवायसम्बन्धावच्छिन्नत्वाऽनिवेशे |
ग्रामादिवृत्तिसंयोगादिकमादायेति12 |
कालिकसम्बन्धावच्छिन्नग्रामनिरूपिताधेयतावत्संयोगादिकमादायेत्यर्थः |
 अतिप्रसंगादिति |
 ग्रामं त्यजति चैत्रे ग्रामं गच्छतीति प्रयोगप्रसंगादित्यर्थः |
 चैत्रसंयोगस्य समवायेन ग्रामेऽसत्वेपि कालिकेन सत्वादिति भावः |
 तथा च आधेयताया समवायसम्बन्धावच्छिन्नत्वनिवेशो च |
 तथाविधेति |
समवायसम्बन्धावच्छिन्नेत्यर्थः |
तदभावबाधाऽसंभव इति |
अभावनिरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्वाभावबाधाऽसंभव इत्यर्थः |
समवायसम्बन्धावच्छिन्नाधेयताया निरूपितत्वसमवायसम्बन्धावच्छिन्नप्रतियोगिताकभावाभावबोधेपि न संभवतीत्याह |
 निरूपितत्वसम्बन्धस्य चेति |
तत्सम्बन्धावच्छिन्नेति |
निरूपितत्वसम्बन्धावच्छिन्नेत्यर्थः |
 न संभवत्येवेति |
 इदन्तुबोध्यम् |
 द्वितीयार्थं आधेयत्वमेव, समवायसम्बन्धावच्छिन्नाधेयत्वम्, ग्रामं गच्छति इत्यादौ द्वितीयार्थं आधेयतावत्वं च "संयोगे" समवायसम्बन्धावच्छिन्नाधेयता प्रतियोगिकस्वरूपेण |
 एवं च द्रव्यं गच्छति नाभावमित्यादौ अभावनिरूपिताधेयत्वाभावः समवायसम्बन्धावच्छिन्नाधेयताप्रतियोगिताकस्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकः "केवलान्वयी" संयोगे वर्तते इति नाऽप्रसिद्धिः |
 नापि वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितावच्छेदकत्वम् |
 एवं च फलस्य द्वितीयार्थत्वे च काप्यनुपपत्तिरिति ध्येयम् |
 ननु गुणपदोत्तरभावपदोत्तरं च कथं द्वितीया--गुणस्य--अभावस्य च क्रियाजन्यफलशालित्व रूपकर्मत्वाभावात् |
 कर्मणि द्वितीयेतिसूत्रेण कर्मबोधकपदोत्तरमेव द्वितीययाः साधुत्वविधानादिति चेन्न |
कर्मत्वान्वयित्वप्रकारकेच्छीयविशेष्यताश्रयबोधकप्रतिपादिकाद् द्वितीययाः साधुत्वे सूत्रतात्पर्यात् |
 कर्मत्वान्वयित्वं च साक्षात्, नञर्थद्वारा वा बोध्यम् |
 प्रतियोग्यभावान्वयौ च तुल्ययोगक्षेमौ अत्र मूलम् |
 यत्र प्रकृतधात्वर्थकर्मत्वं यस्य कदाचिदपि प्रसिद्धं तत्र तत्कर्मत्वस्याभोवो नञा प्रकृतधात्वर्थे बोध्यते |
 यथा भूमिं गच्छति न महीरुहमित्यादौ महीरुहवृत्तिकर्मकताकत्वाभाववद्गमनं प्रतीयते तत्र साक्षात्कर्मत्वान्वयित्व महीरुहस्येति तद्वाचकपदाद् द्वितीया |
 द्रव्यंगच्छति न गुणमित्यादौ गुणाभावत्कर्मतानिरूपकं द्रव्यकर्मकगमनं प्रतीयते इति नञर्थद्वारा कर्मत्वान्वयित्वं गुणादेरतस्तद्वाचकपदाद् द्वितीयेति |
 फलस्य द्वितीयार्थत्वे तस्य च व्यापारे जनकतासम्बन्धेनान्वयो वाच्यः, स च वृत्त्यनियामकस्तस्य चाभावप्रतियोगितावच्छेदकत्वे नव्यमतमाह |
 अत्रोच्यते इत्यादिना ननु ग्रामस्याधेयतासंसर्गेण धात्वर्थसंयोगेऽन्वये नामार्थधात्वर्थयोः साक्षात् भेदेनान्वयापत्तिरत आह |
व्युत्पत्तिवैचित्र्येणोति |
आधेयतासम्बन्धावच्छिन्नग्रामादिनिष्ठप्रकारतानिरूपितधात्वर्थसंयोग(फलनिष्ठविशेष्यताशालिशाब्दबोधं प्रति द्वितीयान्तग्रामादिपदगम्यादिधातुसमभिव्याहारज्ञानत्वेन कार्यकारणभावोपगमेनेत्यर्थः |
 तथासति ईदृशकार्यकारणभावोपगमे सति |
अतिप्रसंगस्येति |
 ग्रामो गच्छतीत्यादौ आधेयतासम्बन्धावच्छिन्नग्रामनिष्ठप्रकारतानिरूपितसंयोगनिष्ठविशेष्यताशालिबोधप्रसङ्गस्येत्यर्थः |
 प्रागुपदर्शित प्रकारणेति |
द्वितीयान्तग्रामादिपदसमभिव्याहृतगच्छतीत्यानुपूर्वज्ञानस्य कारणत्वेनेत्यर्थः |
 अनन्तधातूनां तत्तत्फलावच्छिन्नव्यापारे शक्तिकल्पने गौरवमाशङ्कते |
 नचेति |
 लाघवं दर्शयति |
 फले स्वतन्त्रशक्त्यकल्पनेनेति |
 द्वितीययाः इत्यादिः |
 अस्य लाघवादित्यनेनान्वयः |
खण्डशक्तिपक्षे फलविषयकबोधजनकत्वप्रकारतानिरूपितगम्यादिनिष्ठविशेष्यताका एका--अपरा च व्यापारविषयकबोधजनकत्वप्रकारतानिरूपितविशेष्यताका |
 विशिष्टशक्तिपक्षे फलावच्छिन्नव्यापारविषयकबोधजनकत्व प्रकारतानिरूपितगम्यादिनिष्ठविशेष्यताकेच्छारूपैकैव शक्तिर्विषयतासम्बन्धेन व्यापारे फलेपीत्यस्मद् गुरुचरणाः |
लाघवादिति |
भिन्नविषयकप्रत्यक्षसामग्रीप्रतिबन्धकतायां योग्यताज्ञानफलोपस्थिति-व्यापारोपस्थितीनां तिसृणां विशेष्यविशेषणभावे विनिगमनाविरहेण प्रतिबध्यप्रतिबन्धकताभावषट्कम् |
 नव्यमतेतु फलप्रकारतानिरूपित व्यापारविशेष्यताशाल्युपस्थितेर्विशेष्यविशेषणभाववैपरीत्येपि एकेन योग्यताज्ञानेन सह विशेष्यविशेषणभावे विनिगमनाविरहेण च प्रतिबध्यप्रतिबन्धकभाव चतुष्टयमिति रीत्या लाघवादिति भावः |
कर्माख्यातस्य |
 ग्रामो गम्यते इत्याख्यातस्य |
 फलं संयोगादिः |
 तच्च ग्रामे विशेषणम् |
 अन्यथा |
 आख्यातस्य फलवाचकत्वे |
 व्यापारविशेषणीभूतसंयोगस्य न ग्रामे विशेषणत्वसंभवः, एकत्र विशेषणत्वेनान्वितस्यान्यत्र विशेषणत्वेनान्वयायोगादिति भावः |
 ननु व्यापारप्रकारकसंयोगविशेष्यक एव बोधोस्तु विशेष्यीभूतसंयोगश्च ग्रामे विशेषणं भविष्यतीत्याशङ्कायामाह |
 यादृशेति |
 एवकारव्यावर्त्यमाह |
 नन्विति |
 तथा च फलस्य द्विधा भानमावश्यकमिति भावः |
 तथा च चैत्रसमवेतकृतिजन्यसंयोगानुकूलव्यापारजन्यसंयोगाश्रयो ग्राम इति बोधः |
कर्त्राख्यातस्थले व्यापारविशेषणतया भासमानस्यापि संयोगस्य कर्माख्यातस्थले
व्यापारविशेष्यतया भानं संभवतीत्याह |
 यत्विति |
व्युत्पत्तिवैचित्र्येणेति |
फलविशिष्टव्यापार विषयकबोधे द्वितीयान्तकर्म समभिव्याहृतकर्त्राख्यात समभिव्याहारज्ञानस्य, 
एवं व्यापारविशिष्टफल विषयकबोधे प्रथमान्तकर्मपद समभिव्याहृतकर्माख्यात समभिव्याहारज्ञानस्य च कारणत्वाभ्युपगमेनेत्यर्थः|
 तद्विशेष्यतया |
 व्यापारविशेष्यतया |
 तथा च चैत्रसमवेतकृतिजन्यव्यापारजन्यसंयोगाश्रयो ग्राम इति बोधः |
 प्रतिबन्धकतायां |
 भिन्नविषयकप्रत्यक्षप्रतिबन्धकतायाम् |
 इदमुपलक्षणम् |
 शाब्दबोधकारणत्वे चेत्यपि बोध्यम् |
 गौरवादिति |
 गौरवं चानुपदमेवोक्तम् |
 भ्रमवतामिति |
 गमिसंयुजो समानार्थकौ इति भ्रमवतामित्यर्थः |
 विशेषदर्शिनामपि |
 अभ्रान्तानामपि दुर्वारत्वाच्चेति |
स्पन्दभेदप्रकारकसंयोगविशेष्यकशाब्दबोधकारणीभूतायाः 
संयोगविशेष्यकवृत्तिज्ञानजन्यसंयोगोपस्थितेः सत्वादिति भावः |
गमधातूपस्थाप्यसंयोगविशेष्यकस्पन्दभेदप्रकारकबोधे गमधातूपस्थाप्यव्यापारः स्पन्दभेदप्रकारकशाब्दबोधपर इति तात्पर्यज्ञानस्येत्यर्थः |
 तथा च फलस्य व्यापारांशेऽविशेषणतया ग्रामे विशेषणत्वं युक्तमेव |
 यत्र धात्वर्थतावच्छेदकीभूतफले आधेयत्वान्वयविवक्षा तत्र द्वितीया |
 यत्र धात्वर्थव्यापारे आधेयत्वान्वयविवक्षा तत्र सप्तमी इति व्यवस्थापयितुमुपक्रमते |
 अथेति |
 तादृशद्वितीययाः |
 आधेयत्वार्थद्वितीययाः |
 तदुपस्थापितेति |
 द्वितीयोपस्थापितेत्यर्थः |
 आधेयत्वान्वये एवेति |
 एवकारेण व्यापारे आधेयत्वान्वयस्य व्यवच्छेदः |
 घटितया एवेति |
 एवकारेण व्यापारे विभक्त्यर्थान्वये द्वितीयासमभिव्याहारघटितकारणकलापस्य सामग्रीत्वव्यवच्छेदः |
तादृशान्वयबोध नियामकत्वादिति |
व्यापारधर्मिकाधेयत्वप्रकारकबोधनियामकत्वादित्यर्थः |
 व्युत्पत्तिभेदज्ञापनायैवेति |
फलविशेष्यकाधेयत्वप्रकारकान्वय बोधं प्रति द्वितीयासमभिव्याहारज्ञानं कारणम् |
व्यापारविशेष्यकाधेयत्वप्रकारकबोधं प्रति द्वितीयासमभिव्याहारज्ञानं कारणम् |
व्यापारविशेष्यकाधेयत्व प्रकारकबोधं प्रति च सप्तमीसमभिव्याहारज्ञानं कारणमिति बोधनायैवेत्यर्थः |
 पृथक् पृथक् सूत्रेण |
 कर्मणिद्वितीया, सप्तम्यधिकरणे |
 चेति सूत्राभ्याम् |
 तयोः |
 द्वितीया सप्तम्योः |
 फले |
 अधः संयोगे |
 सामग्र्येवेति |
 एवकारेण पतधातुजन्यफलोपस्थिति--तत्समभिव्याहारघटितसामग्र्या व्यवच्छेदः |
 तदेवाह |
 नत्विति |
 नातिप्रसङ्ग इति |
 न भूमिं पततीति प्रयोगापत्तिरित्यर्थः |
 लक्षणादिनेति |
 इयमेव भागत्यागलक्षणेत्युच्यते |
 सा च शक्त्यैकदेशबोधकत्वम् |
 द्वितीयार्थाधेयत्वान्वयादिति |
गमतधातुजन्यफलोपस्थितितत्समभिव्याहारज्ञानघटितसामग्र्याः प्रयोजकत्वे पतधातुलक्ष्यार्थसंयोगे द्वितीयार्थाधेयत्वान्वयो न स्यात् |
 एवं च भूमिं पततीति प्रयोगापत्तिर्दुर्वारैवेति भावः |
 उक्तापत्तिं निराकरोति |
 अत्राहुरिति 
अधिकरणानवच्छिन्नत्वमिति। 
फलविशेष्यकद्वितीयोपस्थाप्याधेयत्वप्रकारकबोधं प्रति स्वप्रकृत्यर्थीभूताधिकरणानवच्छिन्नफलनिष्ठविषयताशाल्युपस्थितिः कारणमित्यर्थः |
 स्वं- द्वितीया |
 प्रकृत्यर्थीभूतेत्युपादनाल्लोष्ठमुत्क्षिपतीत्यादौ धात्वर्थसंयोगस्योर्ध्वदेशावच्छिन्नत्वेपि संयोगे न द्वितीयार्थाधेयत्वान्वयानुपपत्तिः |
 संयोगस्य द्वितीयाप्रकृत्यर्थीभूताधिकरणानवच्छिन्नत्वात् |
 तादृशविषयताशालीति |
अधिकरणानवच्छिन्नविषयताशालीत्यर्थः |
 सामग्र्या एवेति |
 एवकारेण धातुजन्यफलविषयकोपस्थितेर्व्यवच्छेदः |
 नातिप्रसङ्गः इति |
 न भूमिं पततीति प्रयोगापत्तिरिति भावः |
 ननु गम धातोः सकर्मकत्वानुपपत्तिः, धात्वर्थसंयोगस्योत्तरदेशत्वावच्छिन्नत्वादित्यत आह |
 उत्तरदेशानवच्छिन्नेति |
 संयोगानुकूलव्यापार एव गम्याद्यर्थ इति भावः |
 अत एव |
आश्रयानवच्छिन्नफलाश्रयस्य कर्मत्वादेव |
 अग्निसंयोगेति |
संयोगानुकूलव्यापारानुकूलव्यापारमात्रार्थकत्वे नयति जुहोत्योः समानार्थकत्वं स्यादतोऽग्नीति |
 अग्निसंयोगावच्छिन्नक्रिया घृतादिनिष्ठा तदनुकूलो व्यापारः पुरुषनिष्ठो बोध्यः |
 फलवत्वविरहादिति |
  संयोगवत्वविरहादित्यर्थः |
आश्रयानवच्छिन्नत्वाभावादिति भावः |
 उक्तार्थमेवाह |
अग्निनाऽवच्छिन्नत्वादिति |
 एवं चाऽग्निं घृतं नयतीतिवत् अग्निं घृतं जुहोतीति न प्रयोगः |
 किन्तु अग्नौ घृतं जुहोतोत्येव प्रयोगः |
 न च पदे जुहोतीति प्रयोगानुपपत्तिः, तत्र संयोगस्याऽग्न्यनवच्छिन्नत्वादिति वाच्यम् |
आधारावच्छिन्नसंयोगानुकूलव्यापारानुकूलव्यापारे लक्षणोपगमात् |
 ननु वह्निसंयोगमुपद्दिश्य वह्निवृत्तित्वविधानेऽन्वयानुपपत्तिमाशंकते |
 नचेति |
 अग्निविशेषितेति |
आधेयतासम्बन्धेनाऽऽधेयताद्वारा वाऽग्निविशेषितेत्यर्थः |
 लाघवादाधेयता संसर्गेणाऽग्नेरेव धात्वर्थतावच्छेदकतयोद्देश्यतावच्छेदकत्वम्, नाग्निवृत्तित्वस्य, सप्तमीविभक्त्यर्थाधेयत्वस्य प्रागुक्तलाघवेन प्रकारत्वम्, एवं च वह्निवृत्तित्वस्य विधेयत्वान्नोद्देश्यतावच्छेदकविधेययोरैक्यमिति समाधत्ते |
 तत्रेति |
 अग्नौ घृतं जुहोतीत्यत्र |
 ननु व्यापारे एवं सप्तम्यर्थाधेयत्वान्वयस्य पूर्वमुक्तत्वादत्र संयोगेऽन्वयाभिधानमसंगतमिति चेन्न |
 द्वितीयार्थाधेयत्वस्य फलेऽन्वयबोधं प्रति स्वप्रकृत्यर्थरूपाधिकरणावच्छिन्नफलनिष्ठविषयताशाल्युपस्थितिः कारणम् तद्वत्सप्तम्यर्थाधेयत्वस्य फलेऽन्वयबोधं प्रति स्वप्रकृत्यर्थरूपाधिकरणावच्छिन्नफलनिष्ठविषयताशाल्युपस्थितेः कारणत्वकल्पनान्नानुपपत्तिः |
अग्निविशिष्टसंयोगेऽग्निवृत्तित्वस्यान्वये पौनरुक्त्यमांशक्याह |
 वस्तुतस्त्विति |
 तत्र |
 संयोगे |
 अनन्वयेपात्यपिनाऽनुपदोक्तात्वयोपादानं सूचितम् |
 अप्रमाणिकत्वादिति |
अप्रमाणिकत्वोपगमादित्यर्थः |
 इदमत्रावधेयम् |
 वस्तुतस्तुइत्यारभ्य नास्त्येवानुपपत्तिरित्येतत्स्थाने "अतएव विवेचका वह्नौ जुहोतीति न प्रयुञ्जते,प्रयुञ्जते च संस्कृते वह्नौ जुहोतीत्यादिकमेव |
 तत्र वह्नौ इत्यनुक्तेऽग्नौ संस्कृतत्वाऽलाभात्तदुक्तिरावश्यकी |
 न हि धात्वर्थतावच्छेदकवह्नौ संस्कृतादि पदार्थाऽन्वय संभवः" इति पाठः कुत्रचित्दृश्यते |
 अयमेव सन्दर्भयोग्यः |
 अतएव |
 धातुत एव वह्निवृत्तित्वस्य लाभाद्वह्नौ इत्यस्याऽनावश्यकत्वादेव |
 तत्र |
 वह्नौ जुहोतीत्यत्र |
 नहीति |
 धात्वर्थेऽभेदसम्बन्धेन प्रातिपदिकार्थान्वये द्वितीयान्तत्वग्रहस्यापेक्षितत्वेपि फले व्यापारे वा तदन्वये एव, न तु तदतिरिक्तधात्वर्थान्वये |
 तेन यथा तदतिरिक्तधात्वर्थान्वये वह्निमिति द्वितीयान्तवाक्यस्य निराकाङ्क्षता तथा संस्कृते इति सप्तम्यन्तस्यापि अभेदान्वये समानवाचकविशेष्यवाचकपदविरहान्निराकाङ्क्षतेति |
 धात्वर्थतावच्छेदके वह्नौ न 
संस्कृतान्वयसंभव इत्यर्थः |
वस्तुतस्तु इत्यादिपाठे तु प्रथमतोऽन्वयमुपपाद्य अनन्वयेपि न क्षतिरित्युक्तेः सन्दर्भविरोधः स्पष्ट एव आधेयतासम्बन्धे तद्विशिष्टे तदाधेयत्वस्याप्वाधेयतासम्बन्धेन तदन्वयवदेवाऽनुभवविरुद्धतयाऽन्वयेपीत्यनन्वयपक्षः |
 कथंचिदुपादेयः संयोगनिष्ठायाः हुधातुशक्यतानिरूपितावच्छेदकतायामाश्रयावच्छिन्नत्वसत्वेपि व्यापारात्मकफलनिष्ठायामावच्छेदकतायामाश्रयावच्छिन्नत्वविरहेण व्यापाररूपफलाश्रयत्वेन घृतादेः कर्मत्वमुपपन्नमित्याह |
 घृतादेश्चेति |
 क्रियारूपेति |
 व्यापाररूपेत्यर्थः |
ननु संयोगस्य साक्षाद्धधात्वर्थतावच्छेदकत्वात्तदाश्रयस्याग्नेः कर्मत्वविरहादाश्रयानवच्छिन्नत्वविशेषणं व्यर्थमित्याशङ्का निराचष्टे |
 यत्त्वित्यादिना धातुवृत्तिग्रहविशेष्यांशे इति |
अग्निसंयोगानुकूलव्यापारानुकूलव्यापारोहुधातुवाच्यमित्याकारकवृत्तिग्रहमुख्यविशेष्ये इत्यर्थः |
 तथा च तत्तद्धातुप्रयोजकतात्पर्यज्ञानसहकारितत्तद्धावृत्तिग्रहमुख्यविशेष्ये साक्षात्प्रकारीभूतफलाश्रयत्वं तत्तद्धातुकर्मत्वम् |
 यदा गमधातुः संयोगावच्छिन्नव्यापारतात्पर्येण प्रयुज्यते तदा न पूर्वदेशे, यदा विभागदावच्छिन्नतात्पर्येण प्रयुज्यते तदा नोत्तरदेशे तत्कर्मत्वव्यवहारः |
 सामान्यतस्तत्तद्धातुकर्मत्वं शक्तिलक्षणारूपवृत्तिग्रहमुख्यविशेष्यप्रकारीभूतसंयोगविभागदिफलमादाय पूर्वोत्तरदेशयोरपीष्यत एवेति |
 क्रियायामेवेति |
 अग्निसंयोगानुकूलव्यापारे एवेत्यर्थः |
 संयोगावच्छिन्न क्रियेति |
 संयोगानुकूलव्यापारेत्यर्थः |
 तदाश्रयीभूतेति |
 संयोगाश्रयीभूतेत्यर्थः |
 द्विकर्मकत्वव्याघातादिति |
 द्विकर्मकत्व नस्यादिति भावः |
 इदमुपलक्षणम् |
 भूमिं पततीति प्रयोगापत्तिरपि बोध्या |
भूम्यादेर्वृत्तिग्रहमुख्यविशेष्यप्रकारीभूतसंयोगवत्वात् |
 न चाधिकरणानवच्छिन्नत्वमपि विशेषणीयमिति वाच्यम् |
 वह्न्यादेः कर्मत्वस्य तावतैव वारणसंभवे साक्षादित्यस्य वैयर्थ्यापत्तेः |
 गौणकमत्वमेवेति |
 तथा चाख्यातेन मुख्यकर्मत्वस्यैवाभिधानेन ग्रामे तदभावेपि न क्षतिरिति भावः |
 अथेति |
 अत्रेति |
 अजां ग्रामं नयतीत्यत्र अतएव |
 साक्षाद् धात्वर्थतावच्छेदकफलाश्रयत्वाभादेव |
 तादृशकर्मत्वम् |
गौणकर्मत्वम् |
 गौणकर्मत्वानभिधाने प्रमाणमाह |
 प्रधानेति |
 द्विकर्मणां धातूनां प्रधानकर्मणि आरव्येये |
 लादीनाहुः |
 लादयः प्रधानकर्मबोधका इति भावः |
 ग्रामादेरपि गौणकर्मत्वात्कर्मणि द्वितीयेत्यनेन द्वितीया बोध्या |
 अत्रापि |
 वह्नौ घतं जुहातीत्यत्रापि |
 स्वमतेन समाधत्ते |
 अस्मन्मतेइति |
 प्रयोजकतयेति |
 तथा च द्वितीयार्थाधेयत्व प्रकारकबोधं प्रति धातुजन्याश्रयानवच्छिन्न संयोगविषयताशाल्युपस्थितेः प्रयोजकतयेत्यर्थः |
 नैतादृशप्रयोगापत्तिरिति |
 न वह्निं घृतं जुहोतीति प्रयोगापत्तिरित्यर्थः |
 जातिविशेषेति |
 पतनत्वे त्यर्थः |
 तस्य स्पन्दस्य |
 परंपरया |
स्वाश्रयप्रतियोगिकसंयोगसम्बन्धेन |
 इत्यपि स्यादिति |
स्वाश्रयप्रतियोगिकविभागवत्वरूपपरंपरासम्बन्धेन पर्णगतस्य स्पन्दस्य वृक्षेपि सत्वादिति भावः |
 तस्मादधः संयोगावच्छिन्न स्पन्दएव एतत्यर्थ इति ध्येयम् |
 अन्यत्र |
 गृहे पचतीत्यत्र |
 अत्र |
 भूतले पचतीत्यत्र |
 व्युत्पत्तिवैचित्र्यादिति |
सप्तम्यर्थाधेयत्वप्रकारकफलविशेष्यकबोधं प्रति पतधातुसमभिव्याहारज्ञानस्य कारणत्वकल्पनेनेत्यर्थः |
 फले एवेति |
 एवकारेण स्पन्दव्यावृत्तिः। अधः संयोगरूपफलाश्रयत्वविरहाद् वृक्षे पततीति न प्रयोगः |
 इत्यस्येति |
 अस्य वक्तुमशक्यत्वादित्यनेनान्वयः |
 उक्तयुक्त्येति |
 फलस्य धात्वर्थऽघटकत्वे स्पन्दे एव सप्तम्यर्थान्वयस्योपगन्तव्यतया पर्णादिनिष्ठस्य तस्य भूतलावृत्तितया भूतले पततीतिप्रयोगानुपपत्त्येति भावः |
अथाश्रयानवच्छिन्नफलाश्रयस्यैव कर्मत्वे नरकं पतित इत्यस्यानुपपत्तिरिति चेन्न |
 अधः संयोगावच्छिन्नव्यापारार्थकपतधातुसमभिव्याहारे नरकपदाद् द्वितीया नेष्यते--भोगानुकूलपातित्यार्थकपतधातुसमभिव्याहारे नरकपदाद् द्वितीया |
 तत्र द्वितीयार्थो विषयत्वम् |
 तस्य भोगेऽन्वयः |
 भोगश्च साक्षात्कारः |
 नरकपदं च सुखासंभिन्नदुःखवाचकम् |
 नरकं पतित इत्यत्र दुःखविशेषविषयकभोगानुकूलपातित्यवानिति बोधः |
 एतादृशार्थे एव द्वितीयाश्रितेत्यादिसूत्रेण समासविधानम् |
 तादृशस्वत्वरूपेति |
स्वत्वत्वध्वंसविशिष्टपरस्वत्वरूपेत्यर्थः |
 द्वितीयार्थान्वय इति |
 द्वितीयार्थ आधेयत्वम् |
 अयंभावः |
 ब्राह्मणाय धनं ददातीत्यत्र "कर्मणा यमभिप्रैणेतिससम्प्रदानमिति सूत्रेण ब्राह्मणस्य सम्प्रदानसंज्ञा--कर्मणा" "क्रियाजन्यफलेन" ---स्वत्वादिना यमभिसम्बद्धमिच्छति स सम्प्रदानमिति सूत्रार्थः |
 तथा च क्रियाजन्यफलप्रकारककर्तृसमवेतेच्छाविशेष्यत्वं सम्प्रदानत्वम् |
 प्रकारता च निरूपकत्वसम्बन्धावच्छिन्ना ग्राह्या |
 तेनकर्मणि न प्रसंगः |
धात्वर्थावच्छेदकस्वत्वनिरूपकत्वमिति यावत् |
 निरूपकत्वं चतुर्थ्यर्थः |
 तस्य द्वितीयस्वत्वेऽन्वयः आश्रयत्वमाख्यातार्थः |
 तथा च धनवृत्तित्वस्वत्वध्वंसविशिष्टपर "ब्राह्मण" निरूपितस्वत्वानुकूलेच्छाश्रय इति बोधः |
 यत्र स्वधनस्य परसाधारणीकरणं तत्र परस्वत्वानुकूलेच्छायाः सत्त्वाद्दानव्यवहारापत्तिवारणाय12 स्वत्वध्वंसविशिष्टेति |
 तथा च स्वत्वत्वस्य विद्यमानत्वान्नापत्तिः |
 स्वत्वं यथेष्टविनियोगार्हत्वम् |
 उपेक्षायामिति |
 उपेक्षा च ममेदं माभूदिति स्वस्वत्वनिवृत्त्यनुकूलेच्छैव, तत्र दानत्वप्रसंगवारणाय परस्वत्वानुकूलेति |
 यदि च साधारणधनेऽसाधारणविरहप्रयुक्तोपेक्षायां सत्यामपि पुरुषान्तरस्य सर्वथैव तस्येदमस्तु न ममेतीच्छातः पुरुषान्तरानुमत्यापेक्षां विना 
यथेष्टविनियोगप्रयोजकस्य स्वस्वत्वान्तरस्योत्पत्तिः पूर्वस्वत्वविनाशश्च प्रामाणिको यदि तदा दानव्यवहारवारणाय परेति विशेषणम् |
नचाऽनन्यलभ्यस्यैव शब्दार्थतया परस्य "सम्प्रदानस्य" चतुर्थीप्रकृत्यैव लाभात्तस्य ददात्यर्थत्वं नोचितमिति वाच्यम् |
 घनं ददातीत्यत्र लक्षणयैव तद्बोधः |
 न च तत्र तद्बोध एव नास्तीति वाच्यम् |
 परस्य सामान्यतोऽप्रतीतौ कस्मै इति तद्विशेषाकाङ्क्षाया अनुपपत्तेः |
 इच्छायाः स्वत्त्वानुकूलत्वबोधनेन स्वीकारमन्तरेणापि दातुरिच्छातःप्रदत्तधने सम्प्रदानस्वत्वमुत्पद्यत एवेति सिद्धम् |
 न च दानसमकालं सम्प्रदानत्वेनाभिमतस्य यत्र ममेदं मा भवतु, अस्येदं भवतु इतीच्छाकाले चैत्राय गां ददातीति प्रयोगापत्तेः |
 गोपदार्थस्य गोद्वयस्योभयत्र "सत्वध्वंसे सत्वे चान्वययोग्यत्वादिति चेन्न |
स्वत्वप्रकारकत्वविशिष्टेच्छायां स्वत्वध्वंसानुकूलत्वेन शाब्दबोधे भाने सामानाधिकरण्यसम्बन्धेन सत्वेपि स्वत्वध्वंसस्य भानोपगमात् |
 प्रकृते गोनिष्ठस्वत्वध्वंससामानाधिकरणं यत्स्वत्वं तत्प्रकारकेच्छाविरहेणाऽदोषात्। प्रकृते स्वत्वस्य हिरण्यनिष्ठत्वात् |
 परस्वत्वानुकूलेच्छा इत्यत्र परशब्दः कर्तृभिन्नसम्प्रदानपरः, न तु कर्तृभिन्नपर इति ध्येयम् |
स्वीकार विशेष इति |
विशेषपदोपादानद्दानप्रयोज्यस्वत्वजनकीभूतेच्छारूपप्रतिग्रहलाभाद् बलक्रियादितो धनस्वीकारस्थले प्रतिग्रहव्यवहारस्य नापत्तिः |
 बोधस्तु धनवृत्तिस्वत्वजनकेच्छावानित्याकारकः |
 रूपादिपरावृत्तीति |
 पूर्वरूपादित्यर्थः |
 आदिना रसंगन्दस्पर्शपरिग्रहः |
 परावृत्तिध्वंसः |
 तण्डुलं पचतीत्यत्र तण्डुलवृत्तिपूर्वरूपध्वंसजनकतेजःसंयोगानुकूलकृतिमानिति बोधः |
 अग्निः पचति तण्डुलमित्यादौ तण्डुलव्यावृतं यत्तादृशतेजःसंयोगाश्रयत्वं तद्वान्वह्निरिति बोधः |
 तादृशेति |
 गलविलाध संयोगावच्छिन्नेत्यर्थः |
 फले एवेति |
 एवकारेण संयोगव्यावृत्तिः |
 उक्तउक्त्या |
आश्रयानवच्छिन्नधात्वर्थतावच्छेदकीभूतसंयोगाश्रयस्यैव कर्मत्वव्यवस्थापनेन |
क्षरणानुकूलव्यापारो दुहधात्वर्थः |
क्षरणत्वं च द्रव्यत्वजन्यतावच्छेदक (पयो निष्ठ)क्रियावृत्तिर्जातिः सा च 
स्पन्दनवत्वमिति यावत् |
 तादृशक्रियाश्रयत्वेन पयसो मुख्यकर्भत्वम् |
 गवादिपदोत्तरद्वितीया अन्यदेव कर्मत्वं बोधयतीति |
 अन्यदेवेत्येवकारेण क्रियाजन्यफलशालित्वरूपमुख्यकर्मत्वस्य व्यावृत्तिः। तदेवाह |
 अपादानत्वादिभिन्नेति |
 अपादानत्वादिभिन्नं यद्दुहुधातुप्रतिपाद्यक्षरणान्वयिविभागादिरूपधर्मान्तरं तदवच्छिन्नस्यापीत्यर्थः |
 तादृशविभागाश्रयस्य गोः कर्मत्वमिति भावः |
 धातुप्रतिपाद्यान्वयि |
 धातुप्रतिपाद्यक्षरणान्वयि |
 तेन "विभागेन" सह गवादिसम्बन्धो न विवक्षित किन्तु सः धातुप्रतिपाद्यान्वयी विभागरूपो धर्मः क्षीराद्यन्वयी इति |
 अतः क्षीरस्यैव कर्मत्वम्, न तु गोरिति भावः |
 धातुप्रतिपाद्यत्वं क्षरणे संपादयति |
 तदर्थतावच्छेदकेति |
 धात्वर्थतावच्छेदकेत्यर्थः |
धात्वर्थतावच्छेदककोटिप्रविष्टे एवेति |
 क्षरणे एवेत्यर्थः |
 एवकारेण क्षीरादिव्यावृत्तिः |
 द्वितीयार्थाऽन्वयादिति |
द्वितीयार्थविभागान्वयादित्यर्थः |
 क्षरणामुकूलेति |
 क्षरणत्वं जातिरित्युक्तम् |
 यद्यपि क्षरणमन्तः प्रदेशविभागानुकूलो व्यापारविशेषो द्रवद्रव्यनिष्ठः प्रतीयते |
 तथापि अत्र क्षरणस्य तादृशव्यापारत्वेन न धात्वर्थघटकता किन्तु स्पन्दत्वव्याप्यजातिविशेषेणैव लाघवादिति ध्येयम् |
 अस्मिन्पक्षे गोर्न कर्मत्वम् |
धात्वर्थतावच्छेदकीभूतक्षरणानाश्रयत्वात् |
 अपितु तदन्वितविभागान्वयित्वरूपं गौणकर्मत्वमकथितं चेति सूत्रप्रतिपाद्यम्, तच्च धात्वर्थतावच्छेदकता वच्छेदकफलशालित्वरूपं बोध्यम् |
 ननु गामित्यत्र द्वितीयया विभागार्थकत्वे पञ्चमी स्यादित्याशङ्कते |
 नचेति |
 विभागस्येवेति |
 एवकारेण धात्वर्थतावच्छेदकीभूतफलान्वयिनो विभागस्य व्यावृत्तिः |
 प्रकृते च क्षरणफले एवं द्वितीयार्थविभागान्वेतीति न पञ्चमी प्रसक्तिरिति भावः |
 स्पन्दरूपविशेष्यांशे एवेति |
एवकारेणाघोदेशसंयोगव्यावृत्तिः |
 पञ्चम्यर्थविभागान्वयादिति |
 अयंभावः |
 वृक्षात्पर्णं पततीत्यत्र ध्रुवमपायेऽपादानमितिसूत्रेणाऽपदानसंज्ञा वृक्षस्य |
 ययोर्विभागस्तयोर्मध्ये क्रियारहितमपादानं स्यादिति सूत्रार्थः |
 अपादाने पञ्चमीति पञ्चमी |
 अत्र भेदप्रतियोगितावच्छेदकत्वं--विभागश्च द्वयं पञ्चम्यर्थः |
 क्रिया केवलं धात्वर्थः |
 आधेयतासम्बन्धेन वृक्षस्य भेदे विभागे चान्वयः |
 आश्रयतया प्रतियोगितावच्छेदकत्वस्य, जनकतया विभागस्य क्रियायामन्वयः |
वृक्षवृत्तिविभागानुकूल वृक्षवृत्तिभेदप्रतियोगिता वच्छेदकक्रियाश्रयः पर्णमिति बोधः |
 अथवा विभागो जनकत्वं च पञ्चम्यर्थः, प्रकृत्यर्थस्यावधिमत्वसम्बन्धेन विभागे तस्य निरूपकत्वसम्बन्धेन जनकत्वे, तस्य चाश्रयतया क्रियायामन्वयः |
वृक्षावधिकविभाग निरूपितजनकतावक्रियाश्रयः पर्णमिति बोध इति |
अन्तः प्रदेशावच्छिन्नविभागानुकूलव्यापार एव क्षरणम् |
 तथैव क्षरणस्य प्रतीतेः, तथा च विभागस्यापादानत्वेपि तस्य धातुत एव लाभान्न विभक्त्यर्थता, एवं चात्रापि द्वितीयार्थो वृत्तित्वमेवेत्याह |
 वस्तुतस्तु इति |
 विभागावच्छिन्नेति |
 विभागानुकूलेत्यर्थः |
 एवं |
 विभागस्य धात्वर्थघटकत्वे |
 धात्वर्थतावच्छेदकत्वस्येति |
 धात्वर्थतावच्छेदकफलशालित्वमित्यत्रेत्यादिः |
 साक्षाद्विशेषणत्वरूपत्वादिति |
 तच्च |
विभागानुकूलव्यापारस्यैवेति भावः |
क्षरणानुकूलव्यापारमात्रमिति |
 मात्रपदेन विभागानुकूलत्वव्यवच्छेदः |
अत्रेदं बोध्यम् |
 यदि लाघवात्क्षरणत्वं जातिस्तेन रूपेण क्षरणानुकूलव्यापारे दुहुधातोः शक्तिस्तदा विभागानुकूलव्यापारावच्छिन्ने लक्षणैव |
 यदि च तन्न जातिस्तदा विभागानुकूलव्यापारावच्छिन्ने शक्तिः स्पन्दत्वेन रूपेण क्षरणानुकूलव्यापारे लक्षणैव |
। अस्मिन्पक्षे च विभागबोधाय पञ्चम्यपेक्षा पञ्चम्यर्थविभागान्वये तु नात्र पक्षे मुख्यविशेष्यतया धातुजन्योपस्थितेरपेक्षेति ध्येयम् |
 एतेन विभागस्य विभक्त्यर्थत्वविवक्षेणेन |
 ना नियम इति |
 यत्र विभागो धात्वर्थघटकस्तत्र द्वितीया, यत्र स विभक्त्यर्थस्तत्र पञ्चमीति नियम इत्यर्थः |
 एकरूपेण दुहुधातोरर्थमाह |
 अथवेति |
 धात्वर्थतावच्छेदकघटक एवेति |
विभागवच्छिन्नक्षरणानुकूलव्यापार एव धात्वर्थः |
 एवकारेण क्षरणानुकूलव्यापारस्य व्यावृत्तिः |
 वृक्षाद्विभजते इत्यत्रेवेति |
 वृक्षाद्विभजते इत्यत्रापादानताया अवधितारूपत्वात् |
वृक्षावधिकत्वविशिष्ट विभागाश्रयः पर्णमिति बोधः |
 पञ्चमीति |
 तथा च गोऽवधिकत्वविशिष्ट विभागानुकूल क्षरणानुकूलव्यापारवानिति बोधः |
 द्वितीयेति |
 तथा च तदा गोवृत्तिविभागेत्यादिबोधः |
 ननु पयोनिष्ठक्षरणजन्यविभागरूपफलस्य गवीय पयस्यपि सत्वात्पयोनिष्ठक्षरणस्य गोनिष्ठविभागजनकत्वमिव पयोनिष्ठविभागजनकत्वाच्च पयः पयो दोग्धीती प्रयोगापत्तिमुद्धरति |
 अत्रेस्तदाति |
 क्षरणान्वयिनः |
 विभागस्य |
 द्वितीयार्थत्वादिति |
 तथा च पयसमवेतविभागस्य द्वितीयार्थत्वादित्यर्थः |
 परत्वंचेति |
विभागान्वयितावच्छेदकीभूतपयस्त्वावच्छिन्नापेक्षयेत्यर्थः |
 तथा च पयोनिष्ठक्षरणजन्यपयोभिन्नसमवेतविभागस्य गव्येव सत्वान्नोक्तापत्तिरिति भावः |
 तथा च दुह्यते गौः क्षीरमित्यत्र चैत्रवृत्तिव्यापारजन्यं यत्क्षीरवृत्तिक्षरणं तज्जन्यविभागाश्रयो गौरिति बोधः |
 उभयविधकर्मत्वस्य |
 गौणप्रधानकर्मत्वस्य |
कर्तृसमवेतव्यापारजन्यक्षरणाश्रयत्वस्य चेत्यर्थः |
 अव्युत्पन्नतयेति |
 सकृदुच्चर्त इति न्यायादिति भावः |
याचधात्वर्थमाह |
 स्वोद्देश्यकदानेच्छेति |
 पौरवो मदुद्देश्यकं दानं करोतु इतीच्छेत्यर्थः |
परस्वत्त्वप्रकारकत्वविशिष्टस्वस्वत्वध्वंसानुकूलेच्छादानपदार्थः |
स्वनिरूपितत्वप्रकारकत्व विशिष्टा या परस्वत्वध्वंसानुकूलेच्छा तद्विषयिणीच्छेति यावत् |
 स्वशब्दो विप्रादिपरः |
 परश्च दातृत्वेन तदिष्ठः |
 इच्छाविषयविषयत्वमेवेति |
एवकारेणेच्छाविषयत्वस्य व्यवच्छेदः। प्रकृते च दानेच्छाविषयो दानेतिच्चेच्छारूपं तद्विषयत्वमेव 
प्रधानकर्मत्वमिति भावः। अत एव। इच्छाविषयविषयस्य प्रधानकर्मत्वादेव |
 यत्र चैत्रस्य " चैत्रस्यापीदं भवतु इतीच्छामैत्रस्य जायतामिती"च्छा तत्र चैत्रोमैत्रं याचते इति प्रयोगापत्तिवारणाय |
 परस्वत्वप्रकारकत्वेति |
 मैत्रस्येदं न ममेतीच्छाजायतामित्याकारिका चैत्रस्वनिष्ठदानेस्येच्छा तत्र चैत्र आत्मान याचते इति प्रयोगवारणाय स्त्रोद्देश्यकेति |
स्वनिष्ठदानस्य स्वोद्देश्यकत्वाभावान्नापत्तिः |
 दानविशिष्टेच्छाया धात्वर्थतालाभायतत् |
 वै स्वविषयकत्व--स्वसामानाधिकरण्योभयसं अयं स्वार्थं न याचते किन्तु परार्थमिति व्यवहारात्परोद्देश्यक दानेच्छाया अपि याचनत्व निर्वाहः |
यद्गवादिविषयक दानमप्रसिद्धं तद् गवादिविषयक दानविषयिणीच्छा न याचधातुना बोधयितुं शक्यते इत्याशंकते अथेति |
 एवं |
 इच्छाविषयविषयस्य प्रधानकर्मत्वे |
 दानमप्रसिद्धमिति |
इच्छाविषयाऽप्रसिद्धमित्यर्थः |
 तद्वस्तुकर्मसमभिव्याहृतेति |
तद्वस्तुकर्मवाचकपदसमभिव्याहृतेत्यर्थः |
 वचसः |
 गां याचते इति वचसः |
 दर्शनेच्छीयबोध इति |
 दर्शनविशेष्यकेच्छाबोध इत्यर्थ 
गगनविषयकदर्शनस्याऽप्रसिद्ध्या गगनविषयकदर्शनेच्छाया असंभवेपि गगनविषयकं दर्शनं भवतु इतिगगनविषयकत्व 
प्रकारकदर्शनविशेष्यकेच्छायाः संभवात्, यथा गगनं दिदृक्षते इत्यादौ 
गगनविषयकत्वप्रकारक दर्शनविशेष्यकेच्छावानिति बोधः |
 तथा तां गां याचते इत्यत्रापि तद्गोविषयकत्वप्रकारकत्वोद्देश्यकदानेच्छाश्रयो विप्र इत्यन्वयबोधः |
 स्वत्वेच्छादानम् |
 यथा भ्रान्तानां गगनं दिदृक्षते इति प्रयोगस्तथा प्रकृतेपीत्याह |
 तद्वाक्यस्येति |
 अप्रधानकर्मत्वमिति |
 न च साक्षाद्धात्वर्थतावच्छेदकीभूतदानाश्रयत्वान्मुख्यकर्मत्वमेव युक्तमिति वाच्यम् |
 सविषयकधात्वर्थत्वस्य विषयत्वस्येव मुख्यकर्मतारूपत्वात् |
अत्रच |
 पौरवं गां याचते विप्र इत्यादौ |
 दानस्य विशेषणत्वादित्यनेनान्वयः |
तादृशप्रतिपत्तौ |
 धातुजन्यबोधे |
पौरववृत्तिगौविषयकदानेच्छाश्रयो विप्र इति बोधे |
 दानाश्रय इति |
 पौरव इति शेषः |
 याचोरुपादानमनर्थकमिति |
 अत्र याचेरर्थपरत्वमावश्यकम्, अन्यथा नृपमर्थं प्रार्थयते इति न स्यात् |
 एवं च भिक्षेरुपादानमनर्थकमित्येव वक्तुमुचितम् |
 नापि विनिगमनाविरहः |
 प्रथमोक्तयाचेर्ग्रहकाले भिक्षेरनुपस्थित्वे तद्वैयर्थ्य बुद्धेरसंभवात् |
 भिक्षे ग्रहकाले चार्थपरस्य याचेरुपस्थितत्वेन भिक्षेरानर्थक्यस्य वक्तुमश्क्त्यत्वादिति चेन्न |
 सकलप्रमाकरणपर्यालोचनं विना न याचनार्थकसकलधातूनां भवत्यनुपादानग्रहः, तदग्रहे च नार्थपरत्वग्रहः |
 तदग्रहे च न वैयर्थ्याशंकापीति तस्या सकलपर्यालोचनस्यापेक्षितत्वे याचेरपिवैयर्थ्यस्य शङ्कितुमशक्त्यत्वात्, प्रथमोपात्तस्य प्रथमं सार्थकत्वे प्रायशो जिज्ञासोदयात्तत्सार्थक्याय याचेरुपादानमनर्थकमित्याशङ्कायां अप्युचितत्वादिति |
 कल्याणेच्छेति |
 कल्याणविषयकेच्छेत्यर्थः |
 सा च कल्याणं सुरवृत्तिव्यापारजन्यं भवतु इत्याकारिका |
 देशविशेषणभेदे |
 देशान्तरशब्दस्य अन्यो देश इति व्युत्पत्तिलभ्ये |
 प्रतियोगित्वान्वय इति |
 तथा च व्रजवृत्तिप्रतियोगितानिपूपकभेदाश्रयाधिकरणको यो गोवृत्तिसञ्चारोत्पत्त्यभावस्तत्प्रयोजकव्यापारानुकूलकृतिमानिति बोधः |
 स्वयमूहनीय इति |
चैत्रसमवेतुकृतिजन्यव्यापार प्रयोज्यगोवृत्त्यभावप्रतियोगिसञ्चारोत्पत्त्यधिकरणवृत्तिभेदप्रतियोगी व्रज इति बोधः |
 धर्मविषयकत्वस्यान्वयइति |
 तथा च धर्मविषयकजिज्ञासाविषयकगुरुवृत्तिबोधानुकूलव्यापारवानिति बोधः |
 तथासति |
 जिज्ञासाबोधकव्यापारस्य प्रच्छधात्वर्थत्वे सति |
जिज्ञासाविषयकचैत्रज्ञानेच्छया |
 चैत्रो मदीयजिज्ञासाविषयकज्ञानवान् भवतु इतीच्छाया |
 एवं |
 ज्ञानानुकूलशब्दप्रयोगस्य च धात्वर्थत्वे |
 गुर्वोदीनामिति |
गुर्वोजिज्ञासाबोधाश्रयतया--शिष्यस्य ज्ञानाश्रयता चेत्यर्थः |
तत्कर्मत्वाभिधानानुपपत्तेरिति |
प्रधानकर्मत्वाभिधानानुपपत्तेरित्यर्थः |
पृच्छतेरर्थ इति। 
एवं च 
मैत्रं पृच्छतीति 
नापत्तिः। 
मैत्रं प्रति 
जिज्ञासाज्ञानोद्देश्यक
प्रवृत्तेरभावात्। व्यापारानुबन्धिनी। 
शब्दानुकूलकृत्यादि व्यापारानुबन्धिनी याचितमणिमण्डनन्यायेन। परंपरया। स्वोद्देश्यकप्रवृत्तिद्वारा। 
तदाश्रयीभूतेति। ज्ञानाश्रयीभूतेत्यर्थः |
 धात्वर्थविषयकतयेति |
 शब्दविषयतयेत्यर्थः |
तथा च गुरुवृत्तिजिज्ञासाज्ञानोद्देश्यकप्रवृत्त्यधीनधर्मविषयकशब्दानुकूलकृतिमान् गुरुरितिबोधः। संयोगावच्छिन्नेति। उत्तरदेशसंयोगानुकूलेत्यर्थः। कारकविभक्त्यर्थस्य धात्वर्थएवान्वय इति नियममनुसृत्याह |
 अस्तुवेति |
 संयोगे एवेति |
 एवकारेण |
कर्माख्यातार्थसंयोगव्यावृत्तिः |
 विषयतयेति |
 द्वितीयार्थो विषयित्वमिति भावः |
 तथाच द्रव्यनिरूपितविषयितावञ्ज्ञानानुकूलशब्दप्रयोक्तेति बोधः |
 समशीलतया |
ज्ञानानुकूलव्यापारानुकूलव्यापाररूपतया |
मुख्यभाक्तसाधारणं कर्तृत्वमिति |
 मुख्यं कर्तृत्वं कृतिरूपं द्वितीयार्थ इति भावः |
 धात्वर्थानुकूलकृतिमत्वं मुख्यकर्तृत्वम् |
 धात्वर्थाश्रयत्वं गौण कर्तृत्वमिति विवेकः |
 कर्मसंज्ञाविधानादिति |
 अयं भावः |
 णिजन्तस्य सनाद्यान्ता धातव इत्यनेन धातुसंज्ञा विधीयते |
 क्रियाजन्यफलशालितया णिच् प्रत्यप्रकृतिधातुकर्तुः कर्मत्वम् |
 तच्च कर्तृरीप्सिततमं कर्मेति सूत्रेणैव प्राप्तम् |
 कर्तृः क्रियाजन्यफलाश्रयतया यदीक्षिततमं "यदत्यन्ताभिलाषविषयः" तत्कारकं कर्मसंज्ञ स्यादित्यर्थः |
अतो गतिबुद्धीतिसूत्रं नियमार्थम् |
 नियमश्च गत्याद्यर्थकधातूनामेवाऽणौ कर्तृः कर्मत्वमित्याकारकः |
 तत्फलन्तु पाचयत्योदनं सहायेनेत्यत्र द्वितीया विरहः |
नव्यास्तु गतिबुद्धीतीसूत्रं विधायकमेव |
 अन्यथा णिज्विधायकहेतुमतिचेति सूत्रे हेतुपदेन कर्तृप्रयोजकस्यैव विवक्षिततया कर्तृसंज्ञा विना णिचोऽप्राप्तया उपजीव्यत्वात्परत्वाच्च कर्तृसंज्ञाया बलवत्त्वात् "शत्रूनगमयस्त्वर्गमित्यादौ शात्रादिपदोत्तरतृतीयापत्तेः |
 तदुक्तम् |
परत्वादन्तरङ्गत्वादुपजीव्यतया तथा |
प्रयोज्यस्यास्तु कर्मत्वं गत्यादेर्विधितोचिता |
तथा च गत्यादिसूत्रं कर्तृसंज्ञापवादकमिति भावः |
 सूत्रार्थस्तु गतिर्गमनम् |
 बुद्धर्ज्ञानम् |
 प्रत्यवसानं भक्षणम् |
 एतदर्थकधातूनां, शब्दकर्मयेषां तेषां अकर्मकाणां च सर्वेषामण्यन्तावस्थानां यः कर्ता स ण्यन्ते कर्तृसंज्ञः स्यादिति |
 नचैवं शत्रुपदस्य कर्तृसंज्ञया कर्तृसंज्ञाबाधेन स्वर्गादेः कर्मेप्सिततया कर्त्तुरीप्सितत्वाभावात्कर्मसंज्ञा न स्यादिति वाच्यम् |
 कर्तृरीप्सिततमं कर्मेति सूत्रे कर्तृपदस्य धातूपात्तव्यापाराश्रयपरत्वात् |
 कर्त्तुसंज्ञाविरहेपि तस्य शत्रुपदे सत्वात् |
 गतिबुद्धेतिसूत्रस्य विधायकत्वे पाचयत्योदनं सहायेनेत्यत्र कर्त्तुरीप्सिततमेतिसूत्रेण सहायस्य कर्मत्वापत्तिरिति तु न शंक्यम् |
 कर्तृसंज्ञया कर्मसंज्ञाबाधात् |
 न हि कर्तृरीप्सिततमं कर्मेति सूत्रं गतिबुद्धेति सूत्रस्येव कर्तृसंज्ञापवादकमिति वदन्ति |
कर्तृत्वमुदाहरति |
 गतीति |
 गतिनिरूपितं कर्तृत्वं यथा अजां ग्रामं यापयतीत्यत्राऽजायां गमनाश्रयत्वरूपम् |
 ज्ञाननिरूपितं तत् यथा शिष्यं शास्त्रं ज्ञापयतीत्यत्र शिष्ये ज्ञाश्रयत्वरूपम् |
 एवं घटं जनयतीत्यत्र घट उत्पत्त्याश्रयत्वारूपम् |
 ब्राह्मणमन्नं भोजयतीत्यत्र ब्राह्मणो या गलविलाघः संयोगानुकूला क्रिया ग्रासनिष्ठा तदनुकूलभोजनरूपव्यापारानुकूलकृतिमत्वरूपम् |
 यजमानं मन्त्रं फाठयतीत्यत्र यजमाने कण्ठताल्वाद्यभिघातजन्यो यः पाठस्तदनुनुकूलकृतिमत्वरूपम् |
 घटं नाशयतीत्यत्र घटे नाशनिरूपित प्रतियोगित्व रूपम् |
 तस्य च |
 निरुक्तकर्तृत्वस्य च |
 निरूपकतासम्बन्धेनेति |
 तथा च निरूपकतासम्बन्धेनाऽजादिनिष्ठकर्तताविशिष्टो यो ग्रामवृत्तिसंयोगानुकूलो व्यापारस्तदनुकूलव्यापारानुकूलकृतिमानिति बोधः |
 एवं शिष्यनिष्ठ ज्ञानाश्रयत्वरूपकर्तृता विशिष्टं यज्ज्ञानं तदनुकूलव्यापारवानिति बोधः |
एवं ब्राह्मणनिष्ठ कर्तृताविशिष्टं भोजनानुकूल व्यापारानुकूल कृतिमानिति बोधः |
 एवं यजमाननिष्ठ कर्तृताविशिष्टपाठं, एवं घटनिष्ठोत्पत्त्याश्रयत्वरूप कर्तृताविशिष्टोत्पत्तिं, एवं घटनिष्ठनाश प्रतियोगित्वरूपकर्तृता विशिष्टनाशमादाय तदनुकूलव्यापारावानिति बोधः |
 ईदृशरीत्या मुख्यभाक्तसाधारणकर्तृत्वं द्वितीयार्थो बोध्यः |
ननु अजां ग्रामं न यापयतीत्यादौ निरूपकत्वसम्बन्धावच्छिन्नप्रतियोगिताकाजादिनिष्ठकर्तृत्वाभावो ग्रामवृत्तिसंयोगानुकूलव्यापारे बोधनीयः, स च न संभवति निरूपकतासम्बन्धस्य वृत्त्यनियामकत्वादित्यत आह |
 नव्यमते |
 इति |
 यत्र |
 अजां ग्रामं यापयतीत्यत्र |
 तथा च ग्रामवृत्तिसंयोगानुकूलाजावृत्तिक्रिया (व्यापार)निर्वाहकव्यापारानुकूलकृतिमानिति बोधः |
 यत्र |
 ब्राह्मणमन्नं भोजयतीत्यत्र |
 कृतिजन्यत्वं द्वितीयार्थ इति पूर्वेणान्वयः |
 यत्तु द्वितीयार्थः कृतिरेव, तस्या जन्यतासम्बन्धेन धात्वर्थेऽन्वयः |
 तन्न |
 नञ्समभिव्याहारे पूर्वोक्तदोषतादवस्थ्यात् |
 जन्यतासम्बन्धस्य वृत्त्यनियामकत्वात् |
 तथा च ब्राह्मणसमवेतकृति जन्यान्नवृत्तिगलाघः संयोगानुकूलक्रियानिर्वाहक व्यापारानुकूलकृतिमानिति बोधः |
 यत्र |
 नाशयतीत्यत्र |
 प्रतियोगित्वं |
 तथा च घटनिष्ठप्रतियोगिता निरूपितानुयोगिता श्रयानाशानुकूलव्यापारवानिति बोधः |
 तेषां |
 आधेयत्वं कृतिजन्यत्वानुयोगित्वानां |
 धात्वर्थे |
 ज्ञाने भोजने नाशे च |
 आश्रयतासम्बन्धेनैवेति |
 एवकारेण निरूपकतासम्बन्धस्य व्यावृत्तिः |
 तेन |
णिच्प्रत्यप्रकृतिभूतगत्याद्यर्थकधातूनां कर्तुरेव कर्मत्वनियमेन |
 एवकारव्यवच्छेद्यमाह |
 नत्विति |
णिच्प्रत्यप्रकृतिभूतगत्यर्थकधातूनां कर्मत्वमेवेतिनियमः |
 पाचयत्योदनं सहायेनेतिवदजां ग्रामं यापयति इति न प्रयाग इत्याशयेनाह |
 केचित्त्विति |
 पाकादिकर्तृः |
 सहायादेः |
 तत्कर्मतया |
 ण्यन्तसमुदायकर्मतया |
 अतएव |
 णिच्प्रत्यप्रकृतिभूतधातुकर्तृः कर्मत्वस्य साधुत्वादेव |
 भाट्टप्रयोगा इति |
 अन्यथा तमित्यत्र तेनेति स्याद् ग्रहधातोर्गत्याद्यनन्तगतत्वादिति भावः |
 ननु सर्वत्रैव यदि णिच्प्रत्यप्रकृतिभूतधातुकर्तृः कर्मत्वं स्यात्तदा गतिबुद्धीतिसूत्रं व्यर्थंस्यात् कर्त्तरीप्सितमं कर्मेति सूत्रेणैव गतर्थत्वादित्यत आह |
 सूत्रं चेति |
 नियमपरतयेति |
णिच्प्रत्यप्रकृतिभूतगतर्थकधातूनां कर्मत्वेमेवेति नियमपरतयेत्यर्थः। तेन |
 नियमेन |
 तथा च णिच्प्रत्यप्रकृतिभूतानां गतर्थकधातुभिन्नधातूनां कर्तृःकर्तुत्वकर्मत्वमपीति भावः |
 हेतुकर्तुत्वं |
 प्रयोजकर्तुत्वं अन्यनिष्ठेति |
 प्रयोज्यनिष्ठेत्यर्थः |
 अतएव |
 आख्यातप्रतिपाद्यकर्तृत्वनिर्वाहकव्यापारबोधकत्वादेव |
 निर्वाहकत्वं यदि जनकत्वं तदा नाशस्य प्रतियोगितानिर्वाहकत्वानुपपत्तिरत आह |
 निर्वाहकत्वं चेति |
 एवं च । प्रयोज्यनिष्ठकर्तृत्व निर्वाहकव्यापारस्य। णिञ्जर्थत्वे च। निर्वाह्यस्यैव। प्रयोज्यनिष्ठकर्तृत्वस्यैव |
 अस्वतन्त्रस्य |
 प्रयोज्यस्य |
 यदा सहायस्य व्यापारेऽन्वयः, तदा पाचयत्योदनं सहायमिति प्रयोगः |
 बोधस्तु सहायवृत्तिर्यः पाकानुकूलव्यापारस्तदनुकूलव्यापारवानित्याकारकः |
 यदा तु सहायस्य पाके विशेषणत्वं सहायकर्तृको यः पाकस्दनुकूलव्यापारानुकूलव्यापारवानितिबोधस्तदा पाचयत्योदनं सहायेनेति प्रयोग इत्याह |
 तादृशफलविशेषणतयेति |
 पाककर्तृत्वरूपफलविशेषणतयेत्यर्थः |
 
अस्वतन्त्रकर्तृवृत्तित्वविवक्षायामिति |
 अस्वतन्त्रकर्तृवृत्तित्वस्य तादृशफलविशेषणतया विवक्षायामित्यर्थः |
 सहायेनेति |
 पाकविशेषणीभूतकर्तृत्वस्य फलत्वाभावान्न द्वितीयेति भावः |
 पाकादिविशेषणस्य तृतीयाविवक्षाया माशंकते--अथेति |
 अस्वतन्त्रकर्तृः पाकादिविशेषणतया विवक्षितत्वे इत्यर्थः |
 प्रयोगापत्तिरिति |
 निरूपकतया मैत्रवृत्तिकर्तृत्वस्य पाके विशेषणस्यादिति भावः |
 मैत्रकर्तृको यः पाकस्दनुकूला चैत्रसमवेता या कृति स्तन्निर्वाहकव्यापारस्य यज्ञदत्ते सत्वादिति यावत् |
 इतीति |
 तद्वारणयेति शेषः।तत्रापि |
 मैत्रेणान्नं पाचयतीत्यत्रापि |
 णिजर्थविशेषणधात्वर्थकर्तृत्वे एवेति |
 अन्यनिष्ठकर्तृत्वनिर्वाहकव्यापाररूपणिजर्थे विशेषणीभूताऽन्यनिष्ठ कर्तृत्वे एवेत्यर्थः |
 पाकानुकूलकर्तृत्वे एवेति भावः |
 एवकारेण पाकादि व्यावृत्तिः |
 अन्वयो वाच्य इति |
 तथा च मैत्रवृत्तिपाकानुकूला या कृतिस्तन्निर्वाहकव्यापारस्य प्रकृते बाधितत्वान्नापत्तिरिति भावः |
 एवं च |
णिजर्थकृतौ एव तृतीयान्तार्थ मैत्रवृत्तित्वस्यान्वये च। तात्पर्यभेदेन |
 विवक्षाभेदेन |
 तृतीयान्तार्थसहायकर्तृत्वस्य पाके द्वितीयान्तार्थस्य सहायवृत्तित्वस्य कृतौ इति विवक्षाभेदेन |
 उक्तव्यवस्थायाः |
 न संगतिरिति |
 मैत्रवृत्तिपाकानुकूला या कृतिस्तन्निर्वाहकव्यापारस्यैव प्रतीत्या समानार्थकत्वाद् द्वितीयातृतीययोरव्यवस्थाप्रसंग इत्यर्थः |
 तृतीयान्तार्थमैत्रकर्तृकत्वस्य पाके एवान्वयः |
 किन्तु णिजर्थकृतौ मैत्रकृतेरभेदान्वयमुपगम्यापत्तेर्वारणादिति समाधत्ते |
 अगत्येति |
 णिजर्थकृतौ इति |
 णिजर्थश्चाऽन्यनिष्ठकर्तृतानिर्वाहको व्यापारः |
 तद्विशेषणीभूतकृतौ इत्यर्थः |
 अन्यनिष्ठकृतौ इति यावत् |
 उक्तातिप्रसंगस्य |
 मैत्रेणान्नं पचतीति प्रयोगापत्तेः. वारणीयत्वादिति |
 मैत्रकर्तृको यः पाकस्तदनुकूला मैत्रसमवेतकृतिरेव न तु चैत्रसमवेतकृतिस्तयोर्भेदात्, मैत्रसमवेतकृतेश्च यज्ञदत्तव्यापारनिर्वाह्याभावादिति भावः |
 पदार्थैकदेशे |
कर्तृत्वनिर्वाहकव्यापाररूपणिजर्थघटके |
धर्मिपारतन्त्र्येणेति |
 पाकरूपधर्मिपारतन्त्र्येणेत्यर्थः |
 व्युत्पत्तिवैचित्र्यादिति |
 एकदेशान्वयस्वीकारात् |
 अन्यथा पाकादेरपि कृतावन्वयो न स्यादिति भावः |
 धर्मिपारतन्त्र्येणैकदेशान्वयस्वीकारेत्वाह |
 वस्तुत |
 इति |
 अन्वयबलादिति |
 आकाङ्क्षाबलादित्यर्थः |
 तथा च न पाकादेरेकदेशान्वय इति भावः |

	अनुकूलव्यापार एवेति |
 एवकारेणाऽन्यनिष्ठकर्तृतानिर्वाहकेत्यस्य व्यवच्छेद्यः |
 तत्सम्बन्धिनः |
 गमनादिरूपक्रियासम्बन्धिनः |
 तादृशेति |
 उत्तरदेशसंयोगानुकूलेत्यर्थः |
 तथा च अजां ग्रामं यापयतीत्यादौ अजायाः धात्वर्थव्यापारजन्यगमनाश्रयत्वेपि धात्वर्थतावच्छेदकफलशालित्वभावे न कर्तृरीप्सिततमं कर्मेति सूत्रप्राप्त्यभावेन गतिबुद्धीत्यस्य संज्ञाविधायकत्वमेव |
 अपवादं च तृतीयाविधायकसूत्रस्य |
 भासते इति |
 तथा च चैत्रवृत्तिव्यापारनिर्वाह्या या ग्रामवृत्तिसंयोगानुकूलक्रिया तदाश्रयीभूताऽजा इति बोधः |
 व्यापार एवेति |
 एवकारेण धात्वर्थक्रियाया व्यवच्छेदः |
 स्वकर्तृत्वेति |
 
स्वनिरूपितकर्तृत्वेत्यर्थः |
 स्वं क्रिया |
 अतः |
 व्यापारमात्रस्य णिजर्थत्वात् |
 कर्तृत्वे |
 तस्य |
 ण्यन्तोत्तराख्यातस्य |
 तच्च |
 कर्तृत्वं च |
 तथाच चैत्रवृत्तिव्यापारविशिष्टा या ग्रामवृत्तिसंयोगानुकूलक्रिया तदाश्रयीभूताऽजा इति बोधः |
 वै स्वनिर्वाह्याकर्तृतानिरूपकत्वसं |
 ण्यन्तोत्तरेति |
 एवकारेण ण्यन्तानुत्तरयक् समभिव्याहारस्य व्यावृत्तिः |
 एवं |
 ण्यन्तोत्तराख्यातस्य कर्तृत्वार्थकत्वे |
 तेन |
 तिङादिना |
 ण्यन्तसमुदायोत्तरमेवेति। एवकारेण धातोर्व्यवच्छेदः |
 तेन |
 तिङा |
 तदर्थनिरूपितेति |
 धात्वर्थनिरूपितेत्यर्थः |
 ण्यर्थविशेष्यताधात्वर्थनिरूपितकर्तृत्वमेवेति |
 स्वनिर्वाह्याकर्तृतानिरूपकत्वसम्बन्धेन ण्यर्थव्यापारविशिष्टधात्वर्थनिरूपितकर्तृत्वमेवेत्यर्थः |
 तादृशापवादिविषयतेति। कर्तरिशबित्यपवादिविषयतेत्यर्थः |
 व्यापारविशेषितेति। स्वनिर्वाह्याकर्तृतानिरूपकत्वसम्बन्धेन व्यापारविशिष्टेत्यर्थ । एवं च विनिगमनाविरहेण धात्वर्थक्रियानिरूपितकर्तृत्वबोधनात् शपः प्राप्त्या यकोऽसाधुत्वमिति भावः |
 यादृशविशिष्टार्थः फलानुकूलव्यापाररूपोर्थः |
 तादृशविशिष्टार्थन्वितेति |
 फलानुकूलव्यापारान्वितेत्यर्थः |
 कर्तृत्वाभिधानमेवेति |
 एवकारेण व्यापारजन्यफलव्यावृत्तिः |
 प्रकृतेपीति |
 याप्यते गम्यते इत्यादापीत्यर्थः |
 यापयतीत्यत्र स्वनिरूपितकर्तृतानिर्वाहकसम्बन्धेन क्रियाविशिष्टव्यापारो धात्वर्थः। याप्यते इत्यत्र स्वनिरूपितकर्तृतानिर्वाहकसम्बन्धेन व्यापारविशिष्टक्रियाधात्वर्थो बोध्यः |
 गमनादिकर्तृः |
 अजादेः |
 तस्यैव |
 गमनादिकर्तृरेव |
 एवकारेण ग्रामादेर्व्यावृत्तिः |
 इत्यनुशासनादिति |
 ण्यन्तावस्थायां कर्तृभूते कर्मणि कर्मभूते कर्तरि वा लादयः स्युरित्यनुशासनार्थः |
 अतः |
 अजाया विशेष्यत्वेन प्रथमान्तस्यापेक्षितत्वात् |
 न प्रयोगा इति। किन्तु अजा ग्रामं याप्यते इत्यादय एव |
 पूर्ववदेति |
स्वनिर्वाह्यकर्तृतानिरूपकत्वसम्बन्धेनेत्यर्थः |
 तद्विशेषणेति |
 धात्वर्थविशेषणेत्यर्थः |
 चैत्रकर्तृकव्यापारनिर्वाह्यसहायवृत्तिकर्तृतानिरूपाकात्मकव्यापारजन्यविक्लित्याश्रयस्तण्डुल इति बोधः |
 
	प्रयोगवारणायेति |
 चैत्रवृत्तिसंयोगानुकूलव्यापारस्य चैत्रे सत्वात् |
 चैत्रकर्तृकगमनजन्यसंयोगस्य ग्रामे इव चैत्रेपि सत्वादिति भावः |
 इदमुपलक्षणम् |
 चैत्रेण गम्यते चैत्र इति प्रयोगवारणायेत्यपि बोध्यम् |
 तस्य |
 परसमवेतस्य |
 धात्वर्थे |
 क्रियायाम् |
 व्यापारे इति यावत् |
 ननु परत्वं भेदाश्रयत्वम्, भेदस्य केवलान्वयितया नोक्तापत्तिवारणमित्यत आह |
 परत्वे चेति |
 भेदेनेत्यर्थः |
 एकदेशेपि |
 परसमवेतत्वघटकेपीत्यर्थः |
 आकाङक्षावैचित्र्यादिति |
 पदार्थेनेत्यत्र विभक्त्यर्थातिरिक्तपदार्थेनेति विवक्षणादित्यर्थः |
 प्रकृत्यर्थस्य |
 ग्रामादेः |
 एवं च |
 परसमवेतत्वस्य क्रियाविशेषणत्वे च |
 आपत्तिं वारयति |
 स्वनिष्ठेति |
 चैत्रनिष्ठेत्यर्थः |
 एवमुत्तरत्रापि |
 बाधादिति |
 तस्याः स्वस्मिन्नेव समवेतत्वादिति भावः |
 चैत्रान्यसमवेतस्य गमनस्य चैत्रेऽसत्वादिति यावत् |
 एवं चैत्रसमवेतकृतिजन्यस्य चैत्रान्यसमवेतव्यापारस्याऽप्रसिद्धत्वेन तज्जन्यसंयोगस्य चैत्रेऽसंभवाच्चैत्रश्चैत्रं गच्छतीति न प्रयोगः |
 स्वभिन्नसमवेतत्वेपीति |
 स्वभिन्नसमवेतत्वेनेत्यर्थः |
 तादृशक्रियाश्रयतायाः |
 मल्लान्तरसमवेतक्रियायाः |
 ननु यथा इर्यादिशब्दानां नानार्थकत्वेपि तात्पर्यवशात्कश्चिद् विवक्षित एवार्थोभासते तथा द्वितीययाः परसमवेतत्वरूपार्थस्याऽभानेपि आधेयत्वस्य भाने बाधकाभावाच्चैत्रः स्वं गच्छतीति प्रयोगापत्तिस्तदवस्थैवेत्याशंकते |
 न चेति |
 तदभानेपि |
 परसमवेतत्वाभानेपि |
 तदर्थमात्रतात्पर्येण |
 स्वनिष्ठसंयोगजनकत्वमात्रतात्पर्येण |
 तादृशबोधे |
 द्वितीययाः फलस्य तदन्विताधेयत्वस्य वा बोधे |
 तद्भासकसामग्रयाः |
 परसमवेतत्वभासकसामग्रयाः |
 तदुपस्थितिभ्रमप्रमासाधारणयोग्यताज्ञानादेरित्यर्थः |
 तथा च परसमवेतत्वेऽयोग्यत्वग्रहे द्वितीयाधीनफलविषयकबोधोत्पादिकायाः परसमवेतत्वबोधकयोग्यताज्ञानादिघटितसामग्रया अभावान्न तादृशबोधसंभव इति भावः |
 दुर्वारतयेति |
 चैत्रे चैत्रघटोभयत्वेन चैत्रभेदसत्वादिति भावः |
 तद्वारणायेति शेषः |
 द्वितीयाप्रकृत्यर्थस्य |
 ग्रामादेः |
 प्रकृत्यर्थतावच्छेदकावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनैवेति ग्रामत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेनैवेत्यर्थः |
एवकारेण द्वित्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धस्य व्यावृत्तिः |
 अन्वयो वाच्य इति |
 भेदे इत्यादिः |
 एवं च भेदे स्वत्वावच्छिन्नप्रतियोगिताकत्वसम्बन्धेन स्वस्यान्वयविरहान्नापत्तिः |
 तथा च |

प्रकृत्यर्थतावच्छेदकावच्छिन्नत्वसम्बन्धेनाऽनव्यविवक्षणे च |
 ननु चैत्रे द्रव्यत्वावच्छिन्नप्रतियोगिताकभेदाऽसत्वेपि एव मल्ले मल्लत्वावच्छिन्नप्रतियोगिताकभेदविरहेपि तत्तद्व्यक्तित्वावच्छिन्नभेदस्य सत्वान्नोक्ताऽप्रामाण्यमत आह |
 तत्तद्व्यक्तित्वावच्छिन्नानुपस्थितावपीति |
 ननु सम्बन्धस्याविशेषणत्वेन तस्य तद् घटकस्य चोपस्थितिर्नापेक्षणीयेति तद्व्यक्तित्वानुपस्थितिकालेपि तदवच्छिन्नत्वस्य संसर्गतासमवेत्येवेत्यत्र आह |
 उक्तयुक्त्येति |
तत्तद्धर्मावच्छिन्नतत्तत्सम्बन्धावच्छिन्नप्रकारतानिरूपितत्तद्धर्मावच्छिन्नविशेष्यताकत्वविशिष्टबोधपरत्वेन तात्पर्यज्ञानस्य हेतुतया तत्र सम्बन्धस्यापि विशेषणत्वेन तदर्थसम्बन्धस्य सम्बन्धघटकस्य चोपस्थितेरपेक्षणीयत्वादित्यर्थः |
 
	ननु इदं वाक्यमेतद्विषयताविशिष्टशाब्दपरमिति तात्पर्यज्ञानमेव कारणम् वै स्वनिरूपितसंसर्गतानिरूपिततद्धर्मावच्छिन्नविषयताकत्वसम्बन्धेन |
 एवं च संसर्गस्यानुपस्थितस्यापि भानान्न तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगित्वस्योपस्थित्यपेक्षा |
 तात्पर्यज्ञानस्य सर्वत्र शाब्दबोधे चाऽहेतुत्वपक्षे न तद्व्यक्तित्वानुपस्थितिकाले शाब्दाऽसंभव इत्यत आह |
 एकधर्मावच्छिन्नेति |
 घटवति घटोनास्तीत्यादिप्रतीतेरप्रामाण्यं सर्वानुमतम्, तदर्थं विशेषणतावच्छेदकावच्छिन्नप्रतियोगित्वसंसर्गावगाहित्वमेवोक्तप्रतीतेःस्वीकार्यम्, 
तच्चोक्तप्रतीतिकारणादेवेति प्रतियोगिविशेषिताभावबुद्धेर्विशेषणतावच्छेदकावच्छिन्नप्रतियोगित्वसंसर्गत्वे एव भानत्वादन्यस्याऽप्रमाणत्वान्मानाभावादित्यर्थः |
 
	ननु द्रव्यत्वाद्युपलक्षितस्यैव भेदे विशेषणतया भानमस्तु, तथा च तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताया अपि संसर्गत्वं समवत्येवेत्यत आह |
 प्रतियोगिविशेषितेति, तथा च द्रव्यंगच्छतीत्यादौ अन्वयितानवच्छेदकं तत्तद्व्यक्तित्वं तदवच्छिन्नप्रतियोगिताया न संसर्गत्वमिति भावः |
 ननु नञुपस्थाप्याभावबुद्धेर्विशिष्टवैशिष्ट्यावगाहित्वनियमेपि द्वितीयार्थभेदबुद्धेरुपलक्षितवैशिष्ट्यावगाहित्वमेवोपेयमतो द्रव्यं गच्छतीत्यादौ तत्तद्व्यक्तित्वावच्छिन्नप्रतियोगिताया अपि संसर्गत्वसंभव इति चेन्न |
 तथासति स्वं गच्छतीत्यस्यापि प्रामाण्यापत्तेः |
 स्वस्मिन्नपि द्वित्वाद्यवच्छिन्नप्रतियोगिताकभेदसत्वादतो द्वितीयार्थभेदबुद्धेरपि विशिष्टवैशिष्ट्यावगाहित्वं बोध्यम् |
 तथा च चैत्रो द्रव्यं गच्छति--मल्लो मल्लं गच्छतीत्यस्य चाऽप्रमाणतापत्तिः |
 चैत्रमल्लादिनिष्ठक्रियाया द्रव्यमल्लभिन्नाऽसमवेतत्वादत आह |
 तर्हीति |
 क्रियान्वयिभेदेति |
 क्रियान्वयिप्रतियोगिकभेदेत्यर्थः |
 भेदश्च स्वनिष्टसंयोगजनकक्रियावान्नेत्याकारको ग्राह्यः |
 तथा च कर्मीभूतग्रामादिवृत्तिर्भेदस्तत्प्रतियोगितावच्छेदकत्वमेवेत्यर्थः |
 एवकारेण पदसमवेतत्वव्यावृत्तिः |
 एवं च कर्मीभूतग्रामादिवृत्तिभेदप्रतियोगितावच्छेदकक्रियाजन्यफलशालित्वमिति फलितम् |
 ग्रामं गच्छतीत्यत्र कर्मीभूतग्रामादिवृत्तिभेदप्रतियोगितावच्छेदकक्रियाजन्यफलशालित्वाद् ग्रामस्य कर्मत्वम् |
 न काचिदनुपपत्तिरिति |
 चैत्रो द्रव्यं गच्छतीत्यत्र कर्मीभूतद्रव्यवृत्तिभेदप्रतियोगितावच्छेदक(चैत्रवृत्ति)क्रियाजन्यफलशालित्वाद् द्रव्यस्य कर्मत्वमुपपन्नम् |
 मल्लो मल्लं गच्छतीत्यत्र कर्मीभूतमल्लान्तरवृत्तिभेदप्रतियोगितावच्छेदकीभूत"मल्लान्तरवृत्ति"क्रियाजन्यफलशालित्वान्मल्लस्य कर्मत्वम् |
 चैत्रश्चैत्रं गच्छतीत्यत्र कर्मीभूतचैत्रस्य क्रियाश्रयत्वाच्चैत्रवृत्तिभेदप्रतियोगितावच्छेदक कर्मान्तरं तज्जन्यफलशालित्वाभावान्नापत्तिः |
 उभयसम्बन्धेनाऽन्वयोपगमादिति |
 तथा च कर्मीभूतग्रामादिवृत्तिसंयोगविशिष्टव्यापारानुकूलकृतिमान् इति बोधः |
 वै स्वजनकत्व--स्वाश्रयनिष्ठभेदप्रतियोगितावच्छेदकोभयसम्बन्धेन |
 विहंगो विहंग (स्वं) गच्छतीत्यस्य नापत्तिरित्याह |
 विहंगनिष्ठक्रियाया इति |
 तद्विहंगनिष्ठक्रियाया इत्यर्थः |
 तद्विहंगनिष्ठभेदप्रतियोगितावच्छेदकत्वाभावादिति |
 विगंगान्तरनिष्ठभेदप्रतियोगितावच्छेदकत्वेपि विगंगान्तरस्य तद्विहंगवृत्तित्वविशिष्टसंयोगानाश्रयत्वादिति भावः |
 एवं सति |
 स्वाश्रयनिष्ठभेदप्रतियोगितावच्छेदकत्वस्य संसर्गत्वे सति |
 सम्बन्धघटकमेवेति |
 
एवकारेण द्वितीयार्थत्वव्यवच्छेदः |
 भेदप्रतियोगितावच्छेदकत्वस्य |
 परसमवेतरूपत्वादिति भावः |
 इष्यते इति |
 विहंगकर्तृकव्यापारविशिष्टसंयोगाश्रय इति बोधः |
 वै स्वजन्यत्व--स्वावच्छिन्नप्रतियोगिताकभेदसमानाधिकरण्योभयसं |
 तत्ततेक्रियावच्छिन्नभेदवति |
 तत्त्क्रियावच्छिन्नप्रतियोगिताकभेदवति |
 भूम्यादावेव |
 एवकारेण विहंगव्यावृत्तिः |
 तादृशेति |
 तत्तत्त्क्रियावच्छिन्नप्रतियोगिताकेत्यर्थः |
 तत्र |
 विहंगो विहंगेन गम्यते इत्यत्र |
 तत्क्रियाश्रयविहंगे |
 संयोगजनकक्रियाश्रयविहंगे। तद् बोधेन |
 तत्तत्त्क्रियावच्छिन्नप्रतियोगिताकभेदसामानाधिकरण्यसम्बन्धेन |
तत्तत्त्क्रियाविशिष्टसंयोगादिमत्वबाधेन। तिङर्थसंयोगे स्वजन्यत्व-स्वाश्रयप्रतियोगिताकत्वोभयसम्बन्धेन |
धात्वर्थव्यापारस्यान्वयेन चैत्रकर्तृकव्यापाराश्रयप्रतियोगिताकत्वविशिष्टसंयोगस्य चैत्रेऽसत्वाच्चैत्रेण गम्यते चैत्र इति न प्रयोगः |
 एकस्मिन्नेकसंयोगप्रतियोगित्वानुयोगित्वासंभवात् |
 स्वप्रतियोगितत्वविशिष्टसंयोगस्य स्वस्मिन्नसत्वादिति भावः |
 चैत्रश्चैत्रं गच्छतीत्यपि न प्रयोगः |
 तत्रापि द्वितीयार्थसंयोगे प्रकृत्यर्थस्य स्वप्रतियोगिकत्वसम्बन्धेनैव साकाङ्क्षतया द्वितीयान्तलभ्यस्य चैत्रीयत्वविशिष्टसंयोगस्य जनकत्व--स्वाश्रयवृत्तित्वोभयसम्बन्धेन क्रियायामन्वयेन चैत्रप्रतियोगिकसंयोगसमानाधिकरणव्यापारस्य चैत्रेऽसत्वादिति प्राहुः |
 तत्र |
 विषयतायां |
 तथा च घटं जानातीत्यत्र घटवृत्तिविषयतानिरूपकज्ञानवानिति बोधः |
 अनुपपत्तेरिति |
 निरूपकत्वसम्बन्धावच्छिन्नप्रतियोगिताकपटवृत्तिविषयत्वाभाववान् अथ च निरूपकत्वसम्बन्धेन घटवृत्तिविषयतावद् यद्ज्ञानं तदाश्रय इति बोधस्यानुपपत्तेरित्यर्थः |
 तत्र च |
 विषयितायां च |
 प्रकृत्यर्थस्य |
 घटादेः |
 तस्यच |
 विषयित्वस्य च |
 धात्वर्थे |
 ज्ञाने |
 तथा च घटनिरूपितविषयतावद्ज्ञानाश्रय इति बोधः |
तथा च लौकिकविषयत्वमिति |
 तत्रापि। । विषयित्वेपि। बोध्यते इति। तथा च चैत्रवृत्तिज्ञानीयविषयतावान्घट इति बोधः। लौकिकविषयत्वमिति |
 तथा च घटं पश्यतीत्यत्र घटनिरूपितलौकिकचाक्षुष विषयिताशालिज्ञानवानिति बोधः |
 लौकिकविषयत्वमिति |
 तथा च घटो दृश्ते इत्यत्र चाक्षुषप्रत्यक्षनिरूपितलौकिकविषयताश्रयो घट इति बोधः |
 लोकिकत्वनिवेशस्य फलमाह |
 उपनीतेति |
 ज्ञानलक्षणाप्रत्यासत्तिरुपनयः |
 सा च चक्षुःसंयुक्तमनःसंयुक्तात्मसमवेतस्मृतिविषयत्वरूपा |
 तादृशप्रत्यासत्तिजन्यज्ञानविषयः उपनीतः |
 एवं |
 लौकिकत्वनिवेशे |
 प्रयोगानुपपत्तिरिति |
 पुष्पनिरूपितलौकिकविषयिताया |
 घ्राणेन्द्रियजन्यप्रत्यक्षेऽसत्वादित्यर्थः |
 तत्र हेतुमाह |
 घ्राणजप्रत्यक्षस्येति |
 घ्राणेन्द्रियजन्यप्रत्यक्षविषयिताया इत्यर्थः |
 लौकिकालौकिकसाधारणविषयितानिवेशे त्वाह |
 तादृशेति |
 आकाशादिभाने |
 अत्राकाशे गन्ध इति प्रत्यक्षे |
 तत्रापि |
 पुष्पंजिघ्रतीत्यत्रापि |
 उपगन्तव्यत्वदिति |
 तथा च पुष्पं जिघ्रतीतिप्रयोगानुपपत्तिरिति भावः |
 गन्धप्रत्यक्षत्वमिति |
 गन्धनिरूपितलौकिकविषयताशालिप्रत्यक्षत्वमित्यर्थः |
 तत्समभिव्याहृतेति |
 घ्राधातुसमभिव्याहृतेत्यर्थः |
 तस्य च |
 आधेयत्वस्य च |
 
व्युत्पत्तिवैचित्र्येणेति |
 घ्राधात्वर्थगन्धातिरिक्तपदार्धेनेत्यर्थादित्यर्थः |
 एवं |
 द्वितीयया आधेयतार्थकत्वे |
 तादृशेति |
 सविषयेत्यर्थः |
 कर्मप्रत्ययस्यैवेति |
 एवकारेणविषयावच्छिन्नसविषयकवस्त्वभिधायकधातुसमभिव्याहृतकर्मप्रत्यक्षस्य व्यवच्छेदः |
 तदर्थकत्वनियमादिति |
 विषयित्वार्थकत्वनियमादित्यर्थः |
 अस्य च |
 घ्राधातोस्तु |
 घ्रागन्धोपदान इत्यनुशासनबलेनेतिशेषः |
 तादृशनियमस्य |
 सविषयकार्थबोधकधातुसमभिव्याहृतकर्मप्रत्ययस्य विषयितार्थकत्वनियमस्य |
 अबाधितत्वादिति |
 प्राप्तेरभावादित्यर्थः |
 आमोदपदार्थाधेयत्वस्य |
 आमोदवृत्तित्वस्य |
 द्वितीयया एवेति |
 एवकारेण विषयानवच्छिन्नतादृशद्वितीयया व्यवच्छेदः |
 तत्र |
 आमोदमुपजिघ्रति इत्यत्र तु इत्यर्थः |
 विषयानवच्छिन्नस्यैवेति |
गन्धात्मकविषयानवच्छिन्नस्यैवेत्यर्थः |
 प्रत्यक्षविशेशस्य |
 लौकिकविषयताशालिप्रत्यक्षविशेषस्येत्यर्थः |
 विषयिताया एवेति |
 एवकारेणाधेयतया व्यावृत्तिः |
 तदर्थत्वात् |
 तथाचाऽऽमोदनिरूपितलौकिकविषयताश्रयज्ञानवानिति बोधः |
 समवायसम्बन्धावच्छिन्नाधेयतासम्बन्धावच्छिन्नप्रकारतैवेति |
 एवकारेण विषयितायाः व्यावृत्तिः |
 तादृशप्रकारता च पुष्पादिनिष्ठा |
 तस्याश्च |
 तादृशप्रकारतायाश्च |
 तथा च
समवायसम्बन्धावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नपुष्पनिष्ठप्रकारतानिरूपितगन्धनिरूपितलौकिकविषयताशालिप्रत्यक्षाश्रय इति बोधः। तेन |
 आधेयतायां समवायसम्बन्धावच्छिन्नत्वनिवेशेन |
 प्रत्यक्षस्य |
 एतत्कालवृत्तिः पुष्पवृत्तिर्गन्धइत्याकारकस्य |
 तादृशज्ञानीयगन्धादिविषयितायां |
 घ्राधात्वर्थप्रत्यक्षनिष्ठगन्धनिरूपितलौकिकविषयितायां |
कालादिप्रकारतानिरूपितत्वविरहादिति |
 समवायसम्बन्धावच्छिन्नाधेयतासम्बन्धावच्छिन्नकालादिनिष्ठप्रकारतानिरूपितत्वविरहादित्यर्थः |
 कालनिरूपितगन्धनिष्ठाधेयतायाः कालिकसम्बन्धावच्छिन्नत्वादिति भावः |
 अतएव |
 वस्तुतस्तु कल्पादारेव |
 उपाधिनिष्ठगन्धग्रहतात्पर्येणैव |
 मृत्तिका पुष्पादिनिष्ठगन्धग्रहणतात्पर्येणैव |
 आनने गन्ध वायौ गन्धः इति मृत्तिकापुष्परूपोपाधिवृत्तिगन्धविषयकभ्रमात्मकप्रतीतेर्जायमानत्वेन आननवाय्वादिनिष्ठा या समवायसम्बन्धावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नप्रकारता तन्निरूपितत्वस्य गन्धनिरूपितलौकिकविषयतायां सत्वान्न काचिदनुपपत्तिरिति भावः |
 द्वितीयाया आधेयत्वार्थकत्वे पूरिवकल्पे घ्राधातोर्गन्धविषयकलौकिकप्रत्यक्षार्थकत्वे च मृत्तिकासमवेतगन्धस्य गन्धमात्रस्य च क्रमेण आनने वायौ च समवायेन वृत्तित्वविरहात्,आननवृत्तिमृत्तिकासमवेतगन्धविषयकलौकिकप्रत्यक्षबोधने, एवं वायुवृत्तिपुष्पादिसमवेतगन्धविषयकलौकिकप्रत्यक्षबोधने चोक्तवाक्यद्वयस्य 
नाप्रामाण्यमित्याह |
 न क्षतिरिति |
 नाप्रामाण्यमित्यर्थः |
 अप्रामाण्यविरहे हेतुमाह |
 तादृशगन्धस्येति |
 मृत्तिकापुष्पादिपुष्पादिसमवेतगन्धस्येत्यर्थः |
 गन्धविषयितायाः |
 गन्धनिरूपितलौकिकविषयतायाः |
 आननादिप्रकारतानिरूपितत्वेनेति |
 भ्रमप्रमासाधारणनिरूप्यनिरूपकभावापन्नप्रकारतानिरूपितत्वेनेत्यर्थः |
 चम्पकागन्धस्य |
 चम्पकावयवसमवेतगन्धस्य |
 वायुवृत्तित्वेनैवग्राहः |
 वायो गन्ध इत्याकारकः |
 एवकारेण
चम्पके गन्ध इत्यस्य व्यावृत्तिः |
 नेष्यते एवेति |
 चम्पके तादृशप्रकारताविरहादिति भावः |
 वायुं जिघ्रतीत्येव प्रयोगः इष्टः |
 परंपरासम्बन्धेन |
 स्वसमवायिसंयुक्तत्वसम्बन्धेन |
 स्वं गन्धः |
 तादृशस्थले |
 तदाननमृत्सुरभि |
 इत्यादिस्थले |
दुर्वारत्वादिति |
 कालिकसम्बन्धावच्छिन्नाधेयतासम्बन्धावच्छिन्नकालनिष्ठप्रकारतानिरूपितत्व गन्धनिरूपितलौकिकविषयतायां सत्वादिति भावः |
 कर्माख्यतास्थले विशेषमाह |
 निरुक्तप्रकारत्वं |
 समवायसम्बन्धावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नप्रकारत्वम् |
 तस्मिन्। निरुक्तप्रकारत्वे |
 तद्विशेषणतापन्नगन्धविषयतायाश्चेति |
 धात्वर्थगन्धनिष्ठलौकिकविषयताशालिप्रत्यक्षविशेषणीभूता या गन्धनिष्ठविषयता तस्याश्चेत्यर्थः |
 तादृशसम्बन्धेन |
 निरूपितत्वसम्बन्धेन |
 अन्वय इति |
 तथा च प्रत्यक्षनिरूपिता या गन्धनिष्ठविषयता तन्निरूपितसमवायसम्बन्धावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नप्रकारताश्रयं पुष्पमिति बोधः |
 ननु प्रत्यक्षविशेषणीभूतविषयताया निरूपितत्वसम्बन्धेन प्रकारताविशेषणत्वे एकत्र विशेषणत्वेनोपस्थितस्येत्यादिनियमविरोध इत्यत आह |
 एकधर्मीति |
 एकत्र विशेषणतापन्नस्यान्यत्र स्वातन्त्र्येण विशेषणत्वयागादिति नियमः |
 प्रकृते च न स्वातन्त्र्येण विशेषणमित्याह |
 अत्र चेति |
 पुष्पमाघ्राणते इत्यत्र चेत्यर्थः |
 आख्यातार्थे |
 प्रकारत्वे |
 कुत्राख्यातादिसमभिव्याहारे |
 पुष्पंजिघ्रतीत्यत्र |
 गन्धविषयितायाः |
 गन्धनिरूपितविषयितायाः |
 प्रत्यक्षविशेषणतया |
 अन्वय इत्यग्रिमेणान्वयः |
 पुष्पवृत्तिगन्धनिरूपितविषयताशालिप्रत्यक्षाय इति बोधादिति भावः |
 कर्माख्यातसमभिव्याहारस्थले च |
 पुष्पमाघ्रायते इत्यत्र च अन्वय इति स्ववृत्तिप्रत्यक्षीयगन्धनिरूपितविषयतानिरूपिताधेयतासम्बन्धावच्छिन्नप्रकारताश्रयः पुष्पमिति बोधादिति भावः |
 
	चाक्षुषत्वाद्यवच्छिन्नवाचकदृश्यादिपदसमभिव्यहृतद्वितीयया लौकिकविषयित्यमर्थ इत्युक्तं तत्राशंकते |
 अथेति |
 चाक्षुषाद्यप्रसिद्ध्या |
 अस्य तादृशविषयताशालिचाक्षुषाश्रयत्वाद्यभावरूपवाक्यार्थप्रसिद्धिरित्यनेनान्वयः |
 सौरभनिरूपितलौकिकविषयितायाः |
 घ्राणजप्रत्यक्षे प्रसिद्धाया अभावश्चाक्षुषादौ प्रतीयतामित्याशंकते |
 नचेति |
 चाक्षुषादौ प्रतीयते इति |
 तथा च सोरभनिरूपितलौकिकविषयित्वाभाववच्चाषुमिति बोधः। एवमपि। सौरभं न पश्यतीत्यत्र चाक्षुषे तादृशविषयताशालिचाक्षुषाश्रयत्वाद्यभावरूपवाक्यार्थप्रसिद्धिरित्यनेनान्वयः |
 सौरभनिरूपितलौकिकविषयित्वाभावोपपादनेन वाक्यार्थबोधसमर्थनेपि |
 प्रतीयते इति |
 तथा च निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभाववल्लौकिकविषयताशालिचाक्षुषप्रत्यक्षाश्रय इति बोधः |
 तादात्म्यस्य वृत्त्यनियामकस्यापि भेदप्रतियेगितावच्छेदकत्वादाह |
 संसर्गाभावेति |
 एतेन |
 वृत्त्यनियामकसम्बन्धस्याभावप्रतियेगितानवच्छेदकत्वेन |
 तत्र |
 आकाशं न पश्यतीत्यादौ |
 प्रतीयते इति |
 तथा च निरूपकतासम्बन्धावच्छिन्नप्रतियोगिताकचाक्षुषादिवृत्तिलौकिकविषयित्वाभाववानाकाश इति बोधः |
 दोषान्तरमाह |
 भङ्गप्रसङ्गाच्चेति |
 आकाशस्य प्रथमान्तत्वाभावादिति भावः |
 अनुपस्थितत्वेनेति |
 दृश् धातोश्चाक्षुषे शक्तिः |
 लौकिकविषयत्वं द्वितीयार्थः |
 विशिष्टोपस्थापकाभावादिति भावः |
 तदभावस्य |
 चाक्षुषादिवृत्तिविषयित्वाभावस्य |
 दोषान्तरमाह |
 भावान्वयबोधे इति |
 आकाशं पततीत्यत्र आकाशनिरूपितलोकिकविषयताशालिप्रत्यक्षाश्रय इति लोकिकविषयताप्रकारकबोधे इत्यर्थः |
 अभावान्वयबोधे च |
 चाक्षुषप्रत्यक्षनिष्ठलोकिकविषयित्वाभाववानाकाश इति बोधे च |
 तस्याः |
 लौकिकविषयितायाः |
 न भानमस्ति किन्तु चाक्षुषविशेष्यतया भानात्प्रतियोग्यभावान्वयो चेत्यादिनियमविरोध इति भावः |
 विषयिताविशेषः |
 लौकिकविषयिता |
 तथासति |
 आकाशं न पश्यति चैत्र इत्यत्र लौकिकविषयितायां निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावभाने सति |
 शाब्दबोधप्रसंगादिति |
 सामानाधिकरण्येन तदभावनिश्चयस्य सामानाधिकरण्येन तद्वत्ताबुद्ध्यविरोधित्वादिति भावः |
 अविरोधित्वमुपपादयति |
 आकाशं पश्यति मैत्र इत्यादीति |
 दुरपन्हवतयेति |
 आवश्यकतयेत्यर्थः |
 तदुपपत्त्यर्थमिति शेषः |
 लौकिकविषयितात्वसामानाधिकरण्येनैवेति |
 एवकारेणाऽवच्छेदावच्छेदेन लौकिकविषयितात्वस्य व्यावृत्तिः |
 तदभावबोधकं |
 निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावबोधकम् |
 तद्वाक्यं |
 आकाशं न पश्यति चैत्र इति वाक्यं |
 उपगन्तव्यमिति |
 आकाशं न पश्यति चैत्र इत्यादिवाक्यजन्यबोधस्य लौकिकविषयितात्ववच्छेदेन निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावविषयकत्वं न संभवति लौकिकविषयितात्वसामानाधिकरण्येनाकाशप्रकारकज्ञानस्य प्रतिबन्धकस्य सत्वात् |
 अवच्छेदावच्छेदेन तदभाववत्ताबुद्धिं प्रति सामानाधिकरण्येन तद्वत्तानिश्चयस्य प्रतिबन्धकत्वादिति भावः |
 आकाशं न पश्यति चैत्र इति वाक्यजन्यबोधस्य(लौकिकविषयितात्वसामानाधिकरण्येनाकाशाभावप्रकाशस्य)तु न तद्वत्तानिश्चयप्रतिबध्यत्वमित्याह |
 तादृशबोधश्चेति |
 आकाशं न पश्यतीतिवाक्यजन्यलौकिकविषयतायां निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावप्रकारकबोधश्चेत्यर्थः |
दर्शितयोग्यताज्ञानप्रतिबध्य एवेति |
 दर्शितयोग्यताज्ञानं |
आकाशं पश्यति मैत्र इत्याकारकः |
 तदप्रतिबध्य एवेत्यर्थः |
 सामानाधिकरण्येन तदभाववत्ताबुद्धौ अवच्छेदावच्छेदेनैव तद्वत्तानिश्चयस्य प्रतिबन्धकत्वादिति भावः |
 तथा चाऽऽकाशं पश्यति चैत्र इत्याकारकबोधदशायामपि आकाशं न पश्यति चैत्र इति वाक्यजन्यबोधप्रसंगो दुर्वार एवेति भावः |
 लौकिकविषयितायां निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावस्य भानाऽसंभवादाकाशं न पश्यतीत्यादावप्रतीकार एवेति ध्येयम् |
 
	आकाशं पश्यति चैत्रः इति भ्रमदशायां आकाशं न पश्यति चैत्र इति वाक्याच्छाब्दप्रसङ्गो नास्तीत्याशंकते |
 न चेति |
 चैत्रीयचाक्षुषुपलौकिकविषयितात्ववच्छेदेनैवेति |
 एवकारेण लौकिकविषयत्वस्य व्यावृत्तिः |
 तादृशाभावः |
 निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभावः |
 दर्शितवाक्येन |
 आकाशं न पश्यति चैत्र इति वाक्येन |
 प्रत्याप्यते इति |
 तथा च निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशाभाववती या चैत्रीयचाक्षुषवृत्तिलौकिकविषयिता तच्छालिप्रत्यक्षाश्रयश्चैत्र इति बोधः |
 वाक्यजन्यबोधः |
 निरूपितत्वसम्बन्धेनाकाशवती या चैत्रीयचाक्षुषवृत्तिलौकिकविषयिता तच्छालिप्रत्यक्षस्य इत्याकारकः |
 प्रतिबध्नात्येवेति |
 चैत्रीयचाक्षुषनिष्ठलौकिकविषयितात्ववच्छेदेनाकाशभावबुद्धौ चैत्रीयचाक्षुषनिष्ठलौकिकविषयितात्वसामानाधिकरण्येन तादृशविषयितात्ववच्छेदेन वाऽकाशावगाहिनिश्चयस्य प्रतिबन्धकत्वादिति भावः |
 तादृशवाक्यजन्यधियमिति |
 आकाशं न पश्यति चैत्र इति वाक्यजन्यां निरूपितत्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशभावप्रकारकचैत्रीयचाक्षुषवृत्तिलौकिकविषयिताधर्मिकधियमित्यर्थः |
 आकाशं निरस्यति |
 तादृशविषयितात्वेन |
 चैत्रीयचाक्षुषवृत्तिविषयितात्वेन |
 विषयितायाः |
 लौकिकविषयितायाः |
 तदवच्छेदेन |
 चैत्रीयचाक्षुषवृत्तिलौकिकविषयितात्वावच्छेदेन |
 अभावप्रत्यायेनाऽसंभवादिति |
 निरूपितत्वसम्बन्धेनाकाशप्रत्यायेनाऽसंभवादित्यर्थः |
 एवं च सति लौकिकविषयितात्वसामानाधिकरण्येनैवाकाशभावान्वये आकाशं पश्यति चैत्रः इति भ्रमदशायां आकाशं न पश्यति चैत्र इति वाक्याच्छाब्दप्रसङ्गो दुर्वार इति भावः |
 चैत्रीयचाक्षुषवृत्तिलौकिकविषयितात्वावच्छेदेनाऽकाशभावप्रत्यायेनापि न प्रतिबध्यप्रतिबन्धकभावोपपत्तिरपित्यह |
 चैत्रः आकाशं पश्यतीति |
 तस्य |
 आकाशं पश्यति चैत्र इतिवाक्यजन्यबोधस्य |
 निरुक्तधर्मावच्छेदेन |
 चैत्रीयचाक्षुवृत्तिलौकिकविषयितात्वावच्छेदेन |
 तदप्रतिबध्यत्वाच्चेति |
 आकाशं पश्यति चैत्र इति ज्ञानप्रतिबध्यत्वाच्चेत्यर्थः |
 सामान्यवत्तानिश्चयस्य सामान्यघटितविशेषभाववत्ताबुद्ध्यप्रतिबन्धकत्वादिति भावः |
 वृत्यनियामकसम्बन्धस्याभावप्तियोगितावच्छेदकत्वपक्षेपि लौकिकविषयितायामाकाशभावोपपादयतां मतमुपन्यस्य निरस्यति |
 एतेनेति |
 चैत्र आकाशं पश्यतीतिवाक्यजन्यबोधदशायां आकाशं न पश्यति चैत्र इत्यत्र |
 न निस्तार इति |
 लौकिकविषयितात्वावच्छेदेनाकाशनिरूपित्वा भावः आश्रयत्वसम्बन्धावच्छिन्नप्रतियोगिताको बोधयितुमशक्यः, विरोधिन आकाशं पश्यति चैत्र इति निश्चयस्य सत्वात्, विषयितात्वसामानाधिकरण्येनाकाशनिरूपितत्वाभावबोधने तु उक्तप्रतिबध्यप्रतिबन्धकभावानुपपत्तिरूपो दोष इति भावः |
 नितरामेवागतिरिति |
 आश्रयत्वसम्बन्धावच्छिन्नप्रतियोगिताकाकाशनिरूपितत्वाभाववल्लौकिकविषयितावच्चाक्षुषाश्रयत्वस्य घटे बोधादिति भावः |
 तत्र |
 घट आकाशं न पश्यतीत्यत्र |
 तथासति |
 नञर्थस्य द्विधा भानोपगमे सति |
 तादृशवाक्यात् |
 घट आकाशं न पश्यतीति वाक्यात् |
 अनुभवसिद्ध इति |
 बाधकाभावादिति शेषः |
 तत्रापि |
 चैत्र आकाशं न पश्यतीतीत्यादावपि |
 तादृशएवशाब्दबोधइति |
 घटादिनिरूपितत्वाभाववल्लौकिकविषयिताशालिचाक्षुषाश्रयत्वाभाववांश्चैत्र इति बोध इत्यर्थः |
 एवकारेण घटादिनिरूपित लौकिकविषयिताशालिचाक्षुषाश्रयत्वाभाववांश्चैत्र इत्यस्य व्यावृत्तिः |
 तथत्र चैत्रे |
 नञर्थस्य द्विधाभाने दोषान्तरमाह |
 यदाचेति |
 भावनिरूपितेति |
 भावनिरूपितत्वभावादित्यर्थः |
 दोषान्तरमप्याह |
 एवमिति |
 तादृशवाक्यजन्येति |
 घट आकाशं न पश्यतीति वाक्यजन्येत्यर्थः |
 शाब्दबोधानुपपत्तिरिति |
 आकाशविषयकचाक्षुषाश्रयत्वभ्रमाभावादिष्टापत्तिर्नसंभवतीति भावः |
 उक्तभ्रमदशायामपीति |
 घटविषयकचाक्षुषाश्रयो घट इति भ्रमदशायाम् |
 शाब्दबोधोत्पादोपीति |
 अनुभवसिद्ध इति पूर्वेणान्वयः |
 पटं पश्यति घटः आकाशं न पश्यति घट इत्यादिवाक्यजन्यबोधोयोर्विरोधभावादिति भावः |
 तत्र |
 आकाशं न पश्यति घट इति वाक्यजन्यशाब्दबोधानुपपत्तौ |
 उपनीताकाशादिविषयकचाक्षुषे। इह वियति बालका इति चाक्षुषे । तादृशचाक्षुषेति। उपनीताकाशादिविषयकचाक्षुषेत्यर्थः |
 इतरांशे |
 वलकांशे |
 तादृशानुपपत्तितादवस्थ्यमिति |
 चैत्र आकाशं न पश्यतीति प्रयोगानुपपत्तितादवस्थ्यमित्यर्थः |
 लौकिकत्वादिति तथा चैहाकाशे वलाका, इति चाक्षुषे उभयस्यैव सत्वादुक्तचाक्षुषत्वावच्छेदेनोक्तोभयाभावबोधे न संभवतीत्यतो लौकिकविषयिताशून्यत्वनिवेशः |
 एवं च तादृशसमूहालंबनचाक्षुषे लौकिकविषयिताशून्यत्वविरहान्नानुपपत्तिः |
 तस्यैव |
 अलौकिकविषयिताशून्यत्वचाक्षुषस्यैव |
 तत्र |
 घटं आकाशं न पश्यतीत्यत्र |
 तदर्थः |
 द्वितीयार्थः |
 तस्य च |
 आश्रयत्व च |
 तादृशनिरूपकत्वेति |
 घटनिष्ठाश्रयतानिरूपकत्वेत्यर्थः |
 अत्र निरूपकत्वं घटवृत्तित्वरूपमेव |
 तस्य च |
 अभावस्य च |
 निरुक्तधर्मावच्छेदेन |
 अलौकिकविषयिताशून्यत्वचाक्षुषत्वावच्छेदेन |
 धात्वर्थे |
 चाक्षुषप्रत्यक्षे |
 तथा च घटनिष्ठाश्रयतानिरूपकत्वाऽऽकाशविषयकत्वोभयाभाववदलौकिकविषयिताशून्यत्वचाक्षुषमिति बोधः |
 प्रथमान्तार्थमुख्यविशेष्यकबोधानुरोधेनाह |
 अथवेति |
 स्वनिष्ठेति |
 स्वं धात्वर्थः |
 अलौकिकविषयिताशून्यत्वप्रत्यक्षं तन्निष्ठो योऽन्योन्याभावः घटवृत्तित्वाऽऽकाशविषयकत्वोभयाभाववान्नेति भेदस्याऽसत्वादभावान्तरीयप्रतियोगितानवच्छेदकत्वादुभयाभावस्य व्यापकत्वं बोध्यम् |
 तस्य |
 उक्तोभयाभावस्य |
 तस्य |
 निरूपकत्वस्य |
 घटादौ |
 अन्वय इति पूर्वेण सम्बन्धः |
 तथा चालौकिकविषयिताशून्यत्वचाक्षुषप्रत्यक्षव्यापकघटवृत्तित्वाकाशविषयकत्वोभयाभावनिरूपको घट इति बोधः |
 प्रतियोगितानवच्छेदकघटकतयेति |
 निरुक्तोभयाभावप्रतियोगितानवच्छेदकघटकतयेत्यर्थः |
 तादृशाभावनिरूपकत्वादिति |
 निरुक्तोभयाभावप्रतियोगितानिरूपितवृत्तितात्वनिष्ठावच्छेदकतानिरूपितनिरूपितत्वसम्बन्धावच्छिन्नावच्छेदकतावत्वादित्यर्थः |
 एतादृशवच्छेदकतावत्वमेव प्रकृते निरूपकत्वम् |
 इति प्रयोगानुपपत्तेरिति |
 अलौकिकविषयिताशून्यत्वचाक्षुषे पटवृत्तित्वघटविषयकत्वोभयस्यैव सत्वादिति भावः |
 समयविशेषे |
 यदा घटप्रत्यक्षं नास्ति तदा |
 वर्तमानतादृशचाक्षुषत्वावच्छेदेनेति |
 वर्तमानलौकिकविषयिताशून्यत्वचाक्षुषत्वावच्छेदेनेत्यर्थः |
 त्रित्वावच्छिन्नाभावस्यवेति |
 वर्तमानत्वचैत्रवृत्तित्वपटविषयकत्वैतत्रित्वावच्छिन्नाभावस्य वेत्यर्थः |
 यदा किंचिदंशे |
 आकाशांशे |
 तस्य |
 चैत्रस्य |
 चैत्रो घटं न पश्यतीत्यत्र अलौकिकविषयिताशून्यचाक्षुषे चैत्रवृत्तित्वघटविषयकत्वोभयभावभाने दोषान्तरमाह |
 समानेन्द्रियजन्योपनीतभानादाविति |
 सुरभिचन्दनमित्यादावित्यर्थः। उपनायकसमविहितेति। ज्ञानलक्षणसमविहितेत्यर्थः |
 चाक्षुषादेरप्युत्पत्त्या |
 सुरभिचन्दनम् सुरभिर्घट इति प्रत्यक्षोत्पत्त्या |
 उक्तप्रयोगापत्तेरिति |
 चैत्रो घटं न पश्यतीति प्रयोगापत्तेरित्यर्थः |
 घट आकाशं न पश्यतीत्यत्र घटवृत्तित्वाऽऽकाशविषयकत्वोभयाभावभाने दोषान्तरमाह |
 आकाशादीति |
 भ्रमदशायामिति |
 आकाशननिरूपिताऽऽलौकिकविषयिताशालिवर्तमानचाक्षुषे प्रत्यक्षे घटवृत्तित्वस्य आकाशननिरूपितलौकिकविषयिताशालित्वस्य भ्रमदशायामित्यर्थः |
 आश्रयत्वत्वाद्यवच्छिन्ने |
 प्रत्यक्षाश्रयत्वे |
 अतः |
 प्रत्यक्षाश्रयत्वे एव उक्तत्रितयाभावभानात् |
 प्रत्यक्षे समवायेनाभाववृत्तित्वाभावस्याऽविवक्षणादिति यावत् |
 तथा च वर्तमानत्वावच्छिन्नसमवायसम्बन्धावच्छिन्नाश्रयत्वं आकाशविषयकप्रतियोगिकत्व--लौकिकान्यविषयिताशून्यचाक्षुषप्रत्यक्षप्रतियोगिकत्व घटाद्यनुयोगिकत्वैतत्त्रितयाभाववदिति घट आकाशं न पश्यतीति वाक्याद् बोधः |
 तत्र |
 घट आकाशं न पश्यतीत्यत्र |
 विषयितावदिति |
 विषयिताश्रयेत्यर्थः |
 निरस्तमिति |
वर्तमानत्वावच्छिन्न समवायसम्बन्धावच्छिन्नाश्रयत्वे लौकिकान्यविषयिता शून्यत्वचाक्षुष प्रत्यक्षप्रतियोगिकत्व विरहप्रयुक्तोक्तत्रितयाभाव सत्वाच्चैत्रस्य प्रत्यक्षदशायामपि चैत्रो घटं न पश्यतीति प्रयोगापत्तिर्दुर्वारैवेत्यर्थः |
 इति द्वितीया प्रथमखण्डः |
 
शुभम्। मङ्गलं महत् । श्रीः श्रीः श्रीः