Book Name 		: विनोदिनी
Author			:  गोस्वामि दामोदर शास्त्री
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: शिवरामकृष्णा
Proofcheck by		: शिवरामकृष्णा
Sandsplitted by		: शिवानन्द शुक्ल
Sandhi Matched by	: लक्ष्मीनारायणा


टीकात्रयोपेतः शक्तिवादः
श्रीकृष्णाय नमः
श्रीगौरकृष्णाय नमः
सङ्‌केतः+ लक्षणा च+अर्थे पदवृत्तिः ||
			सच्चित्सौख्यात्मदेहे प्रकृतिगुणकणेन+अपि+असंसृष्टरूपे
			शक्तित्रैविध्ययुक्ते+अनुपधिनिजकृपामात्रतः+ जीवलभ्ये ||
			दाम्नाबद्धे जनन्या प्रणयरशनया गोपसीमन्तिनीभिः
			कृष्णे चैतन्यदेवे निरवधिरमलप्रीतिः+अस्माकम्+आस्ताम् ||1||
			यः श्रीबृन्दौ+अपिनवसतिम्+ श्रीगोपालभट्टम्+ --
			शालिग्रामात्प्रकटिततनुः+भक्तजीवातपरूपः ||
			श्रीमद्राधारमणवपुषा+आश्वास्य विभ्राजमानः+अद्यापि+अस्ति+एव+अखिलनतजनाभीष्टपूर्त्तिम्+ विधातुम् || 2 ||
			श्रीमदानन्दतीर्थादितत्त्वारामान्तिमान् गुरून् ||
			श्रीमद्विद्यागुरून् सर्वान् साञ्जलि प्रणमामि+अहम् || 3 ||
			श्रीमद्‌गदाधरोक्तस्य शक्तिवादस्य बोधिकाम् ||
			व्याख्याम्+ विज्ञहिताम्+ कुर्वे शक्तिवादविनोदिनीम् || 4 ||
	इह किल+उच्चावचचराचराञ्चनचुञ्चौ प्रपञ्चे+अवान्तरविभागप्रविभागभिन्नानन्तपदार्थसङ्‌कुले+अपि व्यवहारौपयिकव्यवस्थामनुरुन्धानैः प्रेक्षावद्भिः+मानाधीनाः+ मेयसिद्धिः+मानसिद्धिः+च लक्षणात्+इति वस्तुस्थितिम्+अनुसृत्त्वरैः+मानमेयतया+अवधारितद्वैविध्ये, मानसंख्यादिविषये+अपि प्रामाणिकानाम्+चिरागतविप्रपत्तिसमूहस्य बीजोद्घाटनम्+ प्रकृते+अनावश्यकतया+उपेक्ष्यः महर्षिश्रीगोतमोपज्ञान्वीक्षिक्या एव विद्यायाः प्रमाणनिरूपणधूवहतये दमीयसिद्धान्तसिद्धे खलु प्रत्यक्षानुमानोपमानशब्दाख्यप्रमाणचतुष्टये बहुत्र बहुधा बहुभिः कृतविवरणे+अपि तेषु चरमेण+अर्थप्रतिपत्तावुत्पिपादयिषितव्यायाम्+, शब्दार्थयोः सम्बन्धस्य+एकान्तम्+अपेक्षणीयतायाः प्रसक्त्या+अधितदीयवर्णनावेलम्+ पुनः+अपि तैर्थिकानाम्+ तत्स्वरूपसंख्याविषयके सगोत्रकलहे प्रत्ययशक्तिविवेचनस्य+अनेकत्र+अनेकैः+विहिततया प्रकृतिशक्तिम्+ निर्णिनीषुः तत्रभवान् न्यायसिद्धान्तवागीशः श्रीमान् गदाधरभट्टाचार्य्यः+ न्यायानुमतम्+ शब्दार्थयोः सम्बन्धतत्त्वम्+ प्रचिकाशयिषुः शक्तेः श्रीभगवत्समवेतेच्छाविशेषात्मिकाया मुख्यवृत्त्यभिधासङ्‌केतादिपदव्यवहार्य्यायाः+ वादः+तत्त्वनिर्णयफलकः कथाविशेषः+ यत्र तादृशम्+ निबन्धम्+ तादृशवादरूपम्+एव वा निबिभन्त्स्यमानः संख्याविवादनिरासपूर्वकम्+एव+उक्तम्+ सम्बन्धम्+ तदुपजीव्यकम्+ च+अपरम्+ निर्दिशति -- सङ्‌केतः+ लक्षणा च+इति |

	अत्र+अर्थानुयोगिकपदप्रतियोगिकपदानुयोगिकार्थप्रतियोगिकयोः शाब्दबोधौपयिकज्ञानविषयसंबन्धयोः शक्तिलक्षणाऽन्यतरपदव्यहार्य्यता+इति भावः |
 इह+अर्थपदयोः+अनिवेशे विशेष्यदलमात्र+उक्तौ क्रमेणाकाङ्‌क्षाज्ञानविषये+अव्यवहितोत्तरत्त्वे छिनत्ति+इत्यादौ द्वैधीभावानुकूलत्वादौ च वृत्तिलक्षणातिव्याप्तिः स्यात्+इति तयोः+निवेशः,
तथा च+उक्तस्थलयोः+अर्थप्रतियोगिकत्वपदानुयोगिकत्वयोः+असम्भवात्+न+अतिप्रसङ्गः+ इति ||
	अर्थजिज्ञासायाम्+आह - वृत्त्या+इति |
 अत्र प्रतिपत्तिः शाब्दबोध उपस्थितिः+वा न+एकत्र+एव+आग्रहः, वृत्त्येत्यनुक्तौ नीलो घटः+ इत्यत्रत्यशाब्दविषयघटस्य नीलपदजन्यप्रतिपत्तेः+अपि विषयतया नीलपदार्थताप्रसक्तिः,
तदुक्तौ तु स्ववृत्तिप्रयोज्यशाब्दबोधविषयतासंसर्गेण पद, विशिष्टस्य+एव+अर्थत्वम्+इति न+उक्तदोषः |
 एवम्+उपस्थितिपक्षे+अपि नीलादिविषयकघटाद्युपस्थितिविषयघटादौ नीलादिपदार्थता+आपत्तौ स्ववृतिविषयकज्ञानत्वावच्छिन्नजनकता- निरूपितजन्यताऽवच्छेदकविषयतासंसर्गेण पदविशिष्टे तात्पर्य्यात्+अपि दोषनिरासः ||
	
	संकेतस्य+इच्छारूपत्वेन निष्प्रतियोगिकतया संसर्गताऽनुपपन्नाऽतः सप्रतियोगिकवस्तुघटिताम्+एनाम्+ दर्शयति - इदम्+इति |
 विनिगमनाविरहात्+आह-अस्मेति |
 उपलक्षणम्+ चैतत्, पदार्थताऽवच्छेदकबोधादिविशेष्यकसंकेतस्य |
 प्रायिकम्+ च+इदम्+ क्वचित्पदविशेष्यकस्य+इव बोधविशेष्यकस्य+इव वा संकेतस्य+औचित्यात्, स्फुटीभाव्येतत्सर्वम्+ विशेषकाण्डे |

	बोधजनकत्वप्रकारतानिरूपितभगवदिच्छीयविशेष्यता वाच्यवाचकादिपदघटकस्य वच्यादिधातोः+अर्थः+तदाश्रयत्वात्म कर्त्तृत्वम्+,
 गोपदम्+ गाम्+ वक्तीत्यादौ कर्त्राख्यातेन बोध्यते, गोपदम्+ गोर्वाचकम्+इत्यादिषु कर्त्तृकृतः+तु+आश्रयः+ एव+अर्थः |

	तथा च पदविशेष्यकसंकेतपक्षे गोपदम्+ गाम्+ वक्तीत्यादेः+गोनिष्ठविषयतानिरूपकबोधजनकत्वप्रकारता- निरूपितभगवदिच्छीयविशेष्यताऽऽश्रयः+ गोपदम्+इत्यादिः+अर्थबोधः |
 गोपदेन गौः+उच्यत इत्यादेः+तु गोपदनिष्ठा या बोधजनकत्वप्रकारतानिरूपितभगवदिच्छीयविशेष्यता तादृशविशेष्यतानिरूपकप्रकारतानिरूपकजनक- तानिरूपकबोधनिरूपितप्रकारताऽऽश्रयः+ गौः+इति बोधः, तादृशाद्याश्रयान्तः कर्माख्यातार्थः |

	अर्थविशेष्यकसंकेतपक्षे तु गोपदेन गौः+उच्यत इत्यादितो गोपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरू- पितभगवदिच्छीयविशेष्यताऽऽश्रयोगौः+इत्यादिबोधः |
 गोपदम्+ गाम्+ वक्तीत्यादितः+तु गोनिष्ठा या बोधविषयत्वनिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यता तादृशविशेष्यतानिरूपकप्रकारतानिरूपकविषयतानिरूपक- बोधनिष्ठजन्यतानिरूपकप्रकारताऽऽश्रयः+ गोपदम्+इत्यादि बोधः |
 तादृशाद्याश्रयान्तः+अत्र कर्त्राख्यातार्थः |
 इदम्+एव वैपरीत्यभिः+ यद् धात्वर्थाख्यातार्थयोः पूर्वतः+अन्यादृशत्वम्+इति बोध्या |

	अत्र+इति |
 महाजनपरिगृहीतव्याकरणाननुशिष्टादप्रमितशक्तिकाच्छब्दाद् वस्तुत्वव्यापकविषयतानिरूपकत्वेन भगवत् सङ्‌केतस्य+अर्थप्रतीतेः+दुरपलपत्वाद् भगवत्सङ्‌केतीयबोधजनकत्वप्रकारतानिरूपितविशेष्यताशालित्वात् तत्रापि वाचकत्वसाधुत्वे दुर्निवारे इत्याक्षेपः, तथा च " न+अपभाषित्वा " इति गृश्रुतेः+विषयत्वात्+अप्रामाण्यप्रसक्तिः |
 किञ्च गङ्‌गादिपदानाम्+ तीरादिबोधकत्वेन विषयतया लक्षणोच्छेदः+च+अनिष्ठ आपन्नः |
 
	यत्+तु+इति |
 तथा च तत्पदजन्यबोधनिरूपितविषयतात्वावच्चिन्नप्रकारतानिरूपितविशेष्यतया भगवदिच्छावत्त्वस्य+एव तत् पदवाच्यत्वरूपतयोक्तापभ्रंशगगर्य्यादीनाम्+ वाच्यत्वव्यवहारनियामकभगवदिच्छाप्रतियोगिकोक्तसंबन्धकुक्षावप्रवेशात्+न वाचकत्वापत्तिः, न वा गङ्गापदजन्यबोधनिरूपितविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यतासंसर्गेण भागवतेच्छावैशिष्ट्यविरहात्+तीरादौ लक्षणोच्छेदापत्तिः |
 भगवदुच्चरिता इति |
 
साधवः+ एव तादृशः+ इति भावः, कण्ठताल्वाद्यभिघातजत्वरूपोच्चरितत्वम्+अशरीरिणा भगवताऽसम्भवी+इति तु न शङ्‌क्यम्, आचार्य्यैः+न्यायकुसुमाञ्जलौ " गृह्णाति हि+ईश्वरः+अपि शरीरम्+इत्यादिना " पिताऽहमस्य जगत" इत्याद्यागमैः+उपोद्बलितेन भगवच्छरीरभावस्य समर्थनात् |
 
	तत्+न+इति |
 हेतुम्+आह - अव्याप्तेरित |
 भगवदुच्चरितजातीयेति |
 तज्जातीयत्वम्+ च तदीयानुपूर्वीसदृशानुपूर्वीमत्त्वेन सादृश्यम्+ च+अव्यवहितोत्तरत्वसंसर्गेण घत्वावच्छिन्नविशिष्टात्वावच्छिन्नविशिष्टत्वावच्छिन्नविशिष्टात्वादिमत्त्वेन+इति न+अव्याप्तिः |
 वेदस्थ+इति |
 यजमानः प्रस्तर, आदित्यः+ यूपइत्यादिवाक्यघटकप्रस्तरादित्यादिपदेषु सदृशतया लाक्षणिकत्वेन क्लृप्तेषु+इत्यर्थः |
 यदि तु तादृशेच्छया भगवदुच्चरितत्वम्+इह विषयतयेच्छाविशेषणम्+ पदनिष्ठजनकत्वम्+ निर्वोढुम्+ न+अप्राप्तनिवेशायाम्+उपस्थितौ शक्यविषयतानिरूपितसम्बन्धविषयत्वाप्रयोज्यत्वम्+ विवक्ष्यते, तर्हि न+उक्तुदोषः+अतः स्थलान्तरम्+आह - सादीति |
 पदे सादित्वम्+ च स्वसमानानुपूर्वीकपदासमानकालिकप्रागभावप्रतियोगित्वम्+, घटादिपदानाम्+ तादृशपदसमानकालिकप्रागभावप्रतियोगित्वात्+न सादित्वम् |
 पिता+इति |
 पितृत्वस्य निरूपकांशे नित्यसाङ्‌ख्यतया+आध्यातहृतपुत्रपदार्थस्य बोधकम्+इष्टसाधनम्+ यत्+नाम द्वादशादिनाधिकरणिका या तदीया कृतिः+तद्वान् पिता+इति श्रुतिवाक्यबोधाद् वादशादिनाधिकरणकपितृकर्त्तृकोच्चारणजन्यनामत्वसामान्येन भगदिच्छायाः पुत्रे सत्त्वात् पुत्रस्य देवदत्तादिपदशक्येति शङ्‌काSर्थः |

	एवम्+अपि+इति |
 शाब्दबोधकारणताऽवच्छेदककुक्षावीश्वरीयत्वानिवेशेन तदनभ्युपगन्तुः शाब्दबोध- सम्भवे+अपि+इत्यर्थः |
 निष्प्रतियोगिकतया+इति |
 आनुभाविकप्रतियोगित्वस्य निरूपकत्वम्+ घटादौ+इव सङ्‌केते+अपि न प्रतीतिसिद्धम्+इति विशिष्टबुध्यनियामकतया सम्बन्धत्वस्य+एव+अनुपपत्तेः कुतः+ वृत्तित्वरूपतद्विशेषप्रत्याशेति भावः |
 एतेन+इति |
 सङ्‌केतस्य निष्प्रयोगिकत्वप्रदर्शनेन+इत्यर्थः |
 
	विपरीत इति |
 स्वविषयकबोधजनकत्वप्रकारताकेच्छीयविशेष्यत्वरूपः सम्बन्धः |
 भ्रमः+ इति |
 संसर्गत्वेन+अभिमताया अपभ्रंशनिष्ठायाः+तेन बुबोधयिषतव्यर्थनिष्ठायाः+ वा विषयतयाः संसर्गत्वेन भानादिव भावः |
 तादृशज्ञानेति |
 स्वजन्य- बोधविषयत्वप्रकारताकज्ञानेत्यर्थः |
 
	अर्थज्ञानशक्तिवादिनः प्रत्यवस्थानम्+ - यः+तु+इति |
 पदार्थान्तरम्+इति |
 एतन्मते कार्य्यनिरूपिता कारणनिष्ठा शक्तिः सामर्थ्यापरपर्य्यायाः+ स्वतन्त्रैव+अभ्युपगम्यते |
 न+अनुभावकम्+इति |
 किन्तु स्मारकम्+एव गङ्‌गाऽदिपदम्+ तीरादीनाम्+इति भावः |
 कार्य्यान्विता+इति |
 अत्र+अयम्+अभिसन्धिः अगृहीतशक्तिकाच्छब्दादर्थप्रतीत्यनुदयात् शक्तिज्ञानस्य+अपेक्षायाम्+ सत्सु+अपि व्याकरणादिषु तद्ग्राहकेषु प्रवृत्तिनिवृत्तिरूपव्यवहारात्+एव साधारण्येन जगति सर्वेषाम्+ शक्तिग्रहाद् व्यवहारः+ एव तद्ग्राहकशिरोमणिः+इति स्थितौ चैत्+न |
 गाम्+आनय+अश्वम्+ बधानेत्याद्याकारोत्तमवृद्धप्रयुक्तप्रवर्त्तकादिवाक्यात्प्रयोज्ये तथा कुर्वती+इदमीयचेष्टया प्रयोजकवाक्यस्य तादृशार्थबोधकताम्+अनुमाय, व्युत्पित्सुः परस्ताद् गाम्+ नय+अश्वमानय+इत्यादिप्रयोजकवाक्यात्+तदनुसारिकार्य्यदर्शनादन्वयव्यतिरेकाभ्याम्+ मिथः+अन्वितयोः+एव क्रियाकारकपदार्थयोः शक्तिम्+ निश्चिन्वानः उपजीव्यतया+अवगतचरान्वयाम्+शमपरि- हरन्+एव गवादिपदम्+आनयनात्मककार्य्यान्वितगवादिबोधतात्पर्यनिबन्धनप्रयोजकोच्चारितत्वादित्यादिव्यतिरेकानुमानतः कार्य्यान्वितार्थः+ एव पदानाम्+ शक्तिम्+अध्यवस्यति |
 निवेशात्+इति |
 अयम्+ भावः तद्विषयकत्वावच्छिन्नज्ञानानुकूलशक्तिमत्त्वम्+एव तद्वाचकत्वम्+इत्येवम्+ रूपे प्रकृतमतीये वाचकलक्षणे कार्य्यत्वविषयतानिरूपितघटाद्यर्थाविषयतानिरूपकबोधनिष्ठाया घटादिपदजन्यतायाः+ अवच्छैदककुक्षौ प्रविष्टायाम्+ घटाद्यर्थविषयतायाम्+ कार्य्यत्वविषयतानिरूपितत्वस्य+एव |
 सत्त्वेन तदनिरूपितत्वेन विवक्षितावच्छेदकत्वस्य विरहेण न घटादिपदानाम्+ कार्यतावाचकत्त्वम्+इति |
 बाधकाभावात्+इति |
 तथा च ज्ञायमानपदस्य करणता+एतन्मत इति भावः |
 शब्दानित्यत्वस्य प्रामाणिकत्वे तु+आह अस्तु वा+इति |
 

	तीरादेः+अशाब्दत्त्वे+अपि घोषाद्यर्थिनाम्+ प्रवृत्तौ+अपि+उपायम्+आह-अपि तु+इति |
 असंसर्गाग्रहमात्रम्+इति |
 घोषस्तीरवृत्तित्वाभाववान्+इत्याकारकस्य घोषे तीरसंसर्गाभावज्ञानस्य+अभावमात्रम्+इत्यर्थः |
 न+अनुपपत्तिः+इति |
 भ्रमान्+अभ्युपगन्तृगुरुमते यथा न+इदम्+ रजतम्+इति बाधग्रहस्य+अभावमात्रेण रजतार्थिनः प्रवृत्तिः+तथा प्रकृते+अपि+इति भावः |
 प्रतीत्यनिर्वाहात्+इति |
 सामान्यलक्षणाऽनभ्युपगन्तृगुरुमते मञ्चस्थत्वेन सकलतादृशपुरुषोपस्थितेरसंभवेन यस्य कस्य चिन्मञ्चस्थपुरुषस्य+अपि+अननुभूतदशायाम्+ पदार्थस्मरणाभावात्+शाब्दबोधानुपपत्तिः+इति भावः |
 योग्यताबलात्+इति |
 सामान्यलक्षणायाः+ अभावेन घटत्वादिना+एव शक्तिग्रहः+तथैव+उपस्थितिः शाब्दबोधः+च व्यक्तिभानम्+ तु प्रकरणादिसध्नीचीनयोग्यतावशाद् यथा भवति तथैव लक्ष्यार्थस्य+अपि भाने बाधकाभावः+ इत्यर्थः |
 ईदृशेति |
 शाब्दबोधम्+ प्रति शक्तिमत्पदस्य तज्ज्ञानस्य वा कारणत्वकल्पनायाः |

	शुद्धबोधेति |
 तीरम्+ बोधविषयतावद् भवत्वित्याकारः+ एव+एवम्+विधस्थले भगवदिच्छया इति भावः |
 स्वतन्त्र्येणेति |
 एवम्+ च बोधः+ गङ्‌गाऽऽदिपदजन्यः+ भवतु+इत्यादिरूपेण+एव गङ्‌गाऽऽदिपदजन्यत्वावगाहित्वम्+ भगवदिच्छायाम्+इति भावः |
 उक्तरीत्या+एव+इति |
 कर्मत्वाद्यंशे भगवदिच्छीयप्रकारत्वम्+ केवलविषयतात्वेन+एव+अस्ति, न तु घटपदजन्यबोधनिरूपितविषयतात्वेन+इति भावः |
 वृत्तिज्ञानाधीनोपस्थितिविषयाणाम्+एव शाब्दे भानम्+अभ्युपगम्य, संसर्गांशे+अपि शक्यताम्+ सङ्‌गिरमाणानाम्+ भट्टानाम्+मतम्+उत्थापयति |

	अन्विताभिधानेति |
 ननु भट्टमते सामान्यलक्षणाऽनभ्युपगमात्+शाब्दबोधे+अपूर्वव्यक्तिभानानुपपत्तिः+इति चेद् न, स्वप्रकाराश्रयत्वसंसर्गेण+अपि वृत्तिज्ञानाधीनोपस्थितित्वेन कारणत्वस्य भाट्टैः स्वीकारात् |
 एकपदोपस्थितयोः+इति |
 घटादिपदोपस्थितयोः+घटघटत्वादिरूपयोः |
 तद्विषयकत्वाभावात्+इति |
 संसर्गांशे विशेषणताव्यवहारात्, प्रकारताऽऽख्यविषयता नाभ्युपगताऽभियुक्तैः+इत्यर्थः |

	इदानीम्+ शक्तिलक्षणाऽधीनार्थोपस्थित्योः+अनुगमम्+आह - यत्+तु+इति |
 तदुपस्थितीति |
 तदर्थविषयकोपस्थितत्वेन+इति भावः |
 उद्बोधकान्तरेति |
 साहचर्यादिज्ञानादितत्यर्थः |
 तदर्थविशेषिता+इति |
 निरूपितत्वसंसर्गेण तदर्थविशिष्टा या शक्तिः+तद्विशिष्टम्+ यत् पदम्+ विषयितासंसर्गेण तादृशपदविशिष्टम्+ यज्ज्ञानम्+ तज्जन्या तदर्थोपस्थितिः+तत्त्वेन कारणेति भावः |
 निरुक्तकार्यताशालित्वविरहेणेति |
 शक्तिविषयकत्वावच्छिन्नकारणता- निरूपितकार्यशालित्वस्य+उद्बोधकान्तरप्रयोज्योपस्थितौ+असम्भवेन+इत्यर्थः |

	तत्कालीनशक्तिरूपेति |
 घटाद्यर्थाधिकरणकालवृत्तिशक्तिरूपेत्यर्थः |
 उभयविधम्+इति |
 घटपदम्+ घटत्वविशिष्टवाचकम्+इति, घटः+ घटपदवाच्यः+ इति च |
 द्विविधम्+इति |
 गङ्‌गापदम्+ तीरसम्बन्धिवाचकम्+इति, तीरम्+ गङ्‌गादिपदवाच्यसम्बन्धीति च |
 कार्य्यताऽवच्छेदकगर्भः+ इति |
 पदविशेष्यकशक्तिज्ञानाधीनोपस्थित्य- व्यवहितोत्तरभावात्+बोधत्वस्य, अर्थविशेष्यकशक्तिज्ञानाधीनोपस्थित्यव्यवहितोत्तरभाविशाब्दबोधत्वस्य च, तथा पदविशेष्यकलक्षणाज्ञानाधीनोपस्थित्यवहितोत्तरभाविशब्दबोधत्वस्य, अर्थविशेष्यकलक्षणाज्ञानाधीनो- पस्थित्यव्यवहितोत्तरभाविशाब्दबोधत्वस्य च, तत्तत्स्थले कार्य्यताऽवच्छेदकतया न+उक्तव्यभिचारप्रसक्तिः+इति 
भावः |
 एवम्+ च तत्+तद्विशेषधर्मपुरस्कारेण+एव शब्दबोधकार्यकारणभावस्य वक्तव्यतया वृत्तिम्+ विना+अपि संसर्गभानसम्भवात्+न तदंशे वृत्त्याधीनोपस्थितेः+अपेक्षा+इति पर्य्यवसितम् |

इति क्रोङपत्रम् |

	प्रवृत्तिनिमित्तम्+ निर्वक्ति - वाच्येति |
 वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वम्+ प्रवृत्तिनिमित्तलक्षणम्+ शब्दाश्रयत्वस्य+आकाशपदप्रवृत्तिनिमित्तत्वम्+ मा भूत्+इति प्रथमविशेषणम्+इति केचित्, परे तु घटत्वादौ+आपद्येत+इति प्राथमिकविशेषणम् |
 "जात्याकृतिव्यक्तयः पदार्थः" इतिपारमर्षसृत्रस्वारस्येन जात्याकृतिविशिष्टस्य वाचकत्वेन संस्थानात्मकाकृतौ प्रथमविशेषणविशेष्ययोः सत्त्वात्+अतिव्याप्तिनिरासाय द्वितीयविशेषणम्,
 आकृतेः+अवयवसंयोगरूपायाः+ अवयववृत्तित्वेन वाच्यघटादिवृत्तित्वाभावेन+अदोषाद्,
 न च स्व+आश्रयाश्रितत्वसंबन्धेन+आकृतेः+अपि वृत्तित्वम्+अस्ति+एव+अवयविनीति शङ्‌क्यम्+साक्षात्संबन्धेन वृत्तित्वस्य विवक्षितत्वात्, सम्बन्धे साक्षात्त्वम्+ च स्वनिरूपितत्वस्वनिरूपितविशेष्यतानिरूपितत्वोभयसम्बन्धेन प्रकारताविशिष्टसंसर्गीयविषयतावत्त्वम्+,
 तथा च+अत्र+आकृतिनिष्ठप्रकारतानिरूपितत्त्वम्+आश्रयनिष्ठसंसर्गीयविषयतायाम्+ तन्निरूपितविशेष्यतानिरूपितत्वम्+ च+आश्रितत्वनिष्ठसंसर्गीयविषयतायाम्+अतः+ न साक्षात्सम्बन्धता स्व+आश्रयाश्रितत्वस्य+इति भावः |
 घटादेः+वाच्यत्वेन वाच्यकपालादिवृत्तित्वेन च कपालादिपदप्रवृत्तिनिमित्तत्वापत्तिः+अतः+ विशेष्यदलम्,
 अस्य च भ्रमान्यशक्तिग्रहाधीनोपस्थितीयमुख्यविशेष्यतानिरूपितप्रकारतावत्त्वम्+अर्थः, तेन द्रव्यपदम्+ द्रव्यवत्+शक्तम्+इति शक्तिभ्रमजोपस्थितीयायाः+ द्रव्यपदम्+ द्रव्यवल्लाक्षणिकम्+इति लक्षणाग्रहजोपस्थितीयायाः प्रकारतायाः+ घटादिवृत्तित्वे+अपि न घटादौ+अतिव्याप्तिः,
 न+अपि पशुपदादिप्रवृत्तिनिमित्तता लोमादौ+आपद्येत प्रकारत्वानवच्छिन्नात्मिकया मुख्यविशेष्यतया पश्वादिनिष्ठया निरूपितायाः प्रकारतायाः+ लाङ्‌गूलादौ+एव सत्+च+अन्नलोमादौ,
 तत्रत्यायाः प्रकारतायाः पश्वादिनिष्ठविशेष्यतानिरूपितप्रकारता+अवच्छिन्नया+एव लाङ्‌गूलादिनिष्ठविशेष्यतया निरूपितत्वात्+इति भावः |

	प्रयोजकसम्बन्धः+ इति |
 अयम्+ भावः - भगवदिच्छया तत्+तत्पदजन्यबोधनिरूपितयादृशविषयता यत्र+अवगाह्यते शाब्दबोधे+अपि तत्र तादृशविषयता प्रयुज्यते,
 तथा च घटपदाद् घटः+ बोद्धव्यः+ इत्यत्र घटपदजन्यबोधविषयता आश्रयत्वसम्बन्धावच्छिन्नबोधविषयत्वप्रकारतानिरूपितेच्छीयविशेष्यतया घटे,
 अवच्छेदकत्वसम्बन्धावच्छिन्नबोधविषयत्वप्रकारतानिरूपितेच्छीयविशेष्यतयाघटत्वे यत्+वा+अवच्छेद्यत्वसम्बन्धावच्छिन्नघटत्वप्रकारतानिरूपितेच्छीयविशेष्यता+आत्मना,
 अवच्छेदकता+अवच्छेदकत्वसम्बन्धावच्छिन्नबोधविषयत्वप्रकारतानिरूपितेच्छीयविशेष्यतया घटत्वादिसंसर्गे यत्+वा+अवच्छेदकत्वनिरूपितावच्छेद्यत्वसम्बन्धावच्छिन्नसमवायप्रकारतानिरूपितेच्छीयविशेष्यता+आत्मना भासते,
 एवम्+ च घटः+ घटपदजन्यबोधविषयो भवतु,
 घटत्वम्+ घटपदजन्यबोधविषयता+अवच्छेदकम्+ भवतु यद्वोक्तविषयता घटत्वावच्छिन्ना भवतु समवायोघटपदजन्यबोधविषयता+अवच्छेदकता+अवच्छेदकः+ भवतु यत्+वा घटत्वविषयता समवायसंबन्धावच्छिन्ना भवतु क्रमेणैत आकाराः+ बोध्याः |


	पदार्थान्तरीयप्रकारतानिरूपितविशेष्यतया शाब्दम्+ प्रति सङ्‌केतीयमुख्यविशेष्यतया शक्तिज्ञानस्य हेतुतया+एव घटत्वादौ नित्यत्वबोधस्य घटोनित्यः+ इत्यादितो वारणे, किमिति+आश्रयतासम्बन्धावच्छिन्नत्वम्+ तादृश प्रकारतायाम्+ विवक्षणीयम्+इति मत्वा+आह यत्+तु+इति |
 तथा च लोमादौ प्रकारत्वानवच्छिन्नविशेष्यतावैधुर्य्यात् कारणताऽवच्छेदकसम्बन्धेन कारणासत्त्वात्+न कार्य्यापत्तिः+इति भावः |
 तत्+न+इति |
 लोमपशुपदजन्यबोधविषयताऽवच्छैदकम्+ भवतु+इति सङ्‌केतग्रहे मुख्यविशेष्यत्वस्य लोम्नि सत्त्वे+अपि पशुपदाल्लोमविशेष्यकबोधस्य+अनुभवविरुद्धतया शाब्दबोधीयप्रकारतायाम्+अवश्यम्+आश्रयत्वसंसर्गावच्छिन्नत्वम्+ विवक्षणीयम्+इत्यर्थः |


	ज्ञानम्+ कारणम्+ वाच्यम्+इति |
 तथा च समवायेन घटत्वविशिष्टः+ घटोघटपदवाच्यः+ इत्यादिरूपम्+एव शक्तिज्ञानम्+ वाच्यम्, एवम्+ च द्रव्यपदशक्तिप्रमातः+ घटत्वादिप्रकारकस्य, कालिकेन घटत्वादिप्रकारस्य च बोधस्य न+आपत्तिः |
 एवम्+अपि+इति |
 अयम्+ भावः शक्तिज्ञानशाब्दबोधयोः समानप्रकारकत्त्वस्य+अनुभंविकतया निर्धर्मिताऽवच्छेदककशक्तिज्ञानतः तादृशशाब्दस्य+उदये+अपि तथाभूतस्य विरोध्यप्रतिबन्धकत्वेन+अकिञ्चित्करत्वाद् घटत्वप्रकारकबोधे कर्त्तव्ये तत्कारणस्य शक्तिग्रहस्य घटत्वत्वावच्छिन्नधर्मिकस्य+एव स्वीकार्यतया घटत्वत्वेन घटत्वोपस्थितेः+अपेक्षायाम्+ तदनुपस्थितौ शाब्दानुपपत्तिः+अस्ति+एव+इति भावः |

	सर्वोऽपि+अयम्+ प्रपञ्चस्तावत्+अर्थविशेष्यकशक्तिपक्षीयः+तस्मात्पदविशेष्यकएव+अयम्+आदरणीयः+ इति मत्वा+आह न च+इति |
 एवम्+अपि+इति पदविशेष्यकशक्तिपक्षे घटत्वादेः+जातित्वेन स्वरूपतः+ भानसंभवाद् घटत्त्वत्त्वेन+उपस्थित्यनपेक्षत्वे+अपि |
 प्रकारत्वासंभवेन+इति |
 जात्यखण्डोपाध्यतिरिक्ततया+इत्यादिः |
 तथा च नित्यसम्बन्धत्वेन+उपस्थितिरूपेया, तदभावे शाब्दानुपपत्तिः+दुर्वारिति |

	समवायत्वाद्यनुपस्थितौ+अपि शाब्दबोधम्+उपपादयितुम्+उपक्रमते - अत्र+उच्यत इत्यादिना |
 
   तत्सम्बन्धावच्छिन्नतद्धर्मप्रकारकशाब्दबुद्धिम्+ प्रति तत्सम्बन्धावच्छिन्नतद्धर्मनिष्ठावच्छेदकतानिरूपकविषयतानिष्ठया तत्पदनिष्ठनिरूपितत्वसम्बन्धावच्छिन्नविषयताजन्यतानिरूपितजन्यतानिष्ठविषयतानिरूपितबोधनिष्ठविषयतानिरू-पितविषयतात्वावच्छिन्नप्रकारतया निरूपितसङ्‌केतीयविशेष्यतासम्बन्धेन तत्पदप्रकारकम्+ तत्सम्बन्धावच्छि- न्नतद्धर्मावच्छिन्नार्थविशेष्यताशालिज्ञानम्+ हेतुः, तथा च घटत्वादिधर्मनिष्ठायाम्+ धर्मिताऽवच्छेदकतायाम्+ संसर्गावच्छिन्नत्वांशे समवायस्य संसर्गतया भानेन प्रकारताभानाभावाद् न समवायत्वभानावश्यकतेति भावः |
 
	द्रव्यपदाद् द्रव्यम्+ बोद्धव्यमित्यत्रत्यभगवदिच्छीयप्रकारताया द्रव्यत्वावच्छिन्नविषयत्वनिष्ठतया द्रव्य- पदजन्यबोधविषयत्वस्य संसर्गताऽवच्छेदकघटकघटत्वेन+अनवच्छिन्नतया तस्मिन्+तदवच्छिन्नत्वज्ञाने भ्रमत्वम्+ दुर्वारम्+इति भावः |

	एकत्वावच्छिन्नद्रव्यत्वावच्छिन्नविषयता+इति |
 द्रव्यत्वावच्छिन्नविशेष्यतया एकत्वरूपप्रकारसमानाधिकरणतया तदवच्छिन्नोक्तिः+इति भावः |
 एकत्वादिम्+अतः+ इति |
 घटादेः+अपि+इति भावः |
 तस्याः, द्रव्यपदजन्यबोधीयद्रव्यत्वावच्छिन्नविषयतानिष्ठप्रकारतानिरूपितभगदिच्छीयविशेष्यतायाः |

	तद्धर्मावच्छिन्नावच्छिन्नत्वेति |
 तद्धर्मेण घटत्वादिना+अवच्छिन्ना या तत्पदजन्यबोधविषयता, तत्त्वेन+अवच्छिन्ना या निष्ठप्रकारता तत्त्वेत्यर्थः |
 तथा च द्रव्यम्+ द्रव्यपदाद् बोद्धव्यम्+इत्यत्र तादृशप्रकारतायाम्+एकत्वावच्छिन्नत्वावच्छिन्नत्वाभाववत्याम्+ तदवगाहनाद् भ्रमत्वम्+ स्यात्+एव+इति भावः |
 
	दुर्वारत्वात्+इति |
 अत्र+अस्मत्+अध्यापकाः शेषसार्वभौमभट्टाचार्यपादाः :- 
 द्रव्यपदाद् द्रव्यम्+ बोद्धव्यम्+इत्यादौ द्रव्यपदजन्यबोधनिरूपितविषयतात्पर्य्याप्तावच्छेदकतानिरूपकप्रकारतानिरूपितसंकेतविषयद्रव्यत्वावच्छिन्नविशेष्यतासम्बन्धेन द्रव्यपदप्रकारकद्रव्यत्वावच्छिन्नविशेष्यताशालिज्ञानस्य कारणत्वाभ्युपगमेन द्रव्यपदाद् गुणवत्त्वेन द्रव्यम्+ बोद्दव्यम्+इत्यादौ संकेतीयप्रकारतायाम्+ गुणवत्त्वावच्छिन्नत्वतथाभूतप्रकारतात्वोभयावच्छिन्नत्वसत्त्वात्+न+उक्तापत्तिसंभवः |

		उक्तानुपपत्तेः+अपि न दोषता, द्रव्यपदाद् गुणवद् बोद्धव्यम्+इत्याकारकसंकेतात्+एव गुणवत्त्वेन बोधस्येष्टत्वात्, प्रदर्शिताकारात्+तु न तथा बोध इष्टः, न च निर्द्दिष्टसंकेततः+तथात्वेन बोधः+ ग्रन्थकृदसंमत इति सांप्रतम्, द्रव्यपदाद् गुणवत्त्वेन द्रव्यम्+ बोद्धव्यम्+इत्यादिसंकेताद् गुणवत्त्वेन बोधः+ दीधितिकृता+अपि न+अङ्गीक्रियत इत्यस्य+अपि सुवचत्वात्+इति संक्षेपः |

		इति शक्तिवादव्याख्यायाम्+ विनोदिन्याम्+ सामान्यकाण्डः |


विशेषकाण्डः -
	अधुना " जात्याकृतिव्यक्तयः पदार्थः" इति परामर्षसूत्रस्वारस्यप्राप्तन्यायराद्धान्तानुमोदितशक्तिशालिपदानाम्+ शक्तिम्+ निर्णीयः, तत्स्वारस्य+अननुगृहीतशक्तिकपदविशेषाणाम्+एनाम्+ विवेक्तुकामः प्रथममाकाशशब्दस्य ताम्+ निर्द्धारयितुम्+उपक्रमते - अथेति |

	न स्यात्+इति |
 यथा घटादिपदेभ्यः+ घटत्वादीनाम्+ वाच्यतायाः+ तत्प्राकरकः+ बोधः+ भवति तथा+अत्र न स्यात्+इति भावः |
 अत्र हेतुः शब्देत्यादिः |

	प्रवृत्तिनिमित्तलक्षण इति |
 वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वम्+इति हि तदीयम्+ लक्षणम्,
 अत्राद्यविशेषणानुक्तावाकाशपदे निरवच्छिन्नशक्तिवादिनाम्+ प्राचाम्+ मते शब्दाश्रयत्वेन+उपस्थित्यभ्युपगमात्+अनभिमतप्रवृत्तिनिमित्तत्वके तस्मिन्+उक्तलक्षणातिव्याप्तिः |
 द्वितीयविशेषणाभावे गवादिपदानाम्+अवयवसंस्थानरूपाकृतेः+वाच्यत्वात्, शब्दबुद्धौ+औत्सर्गिकभानेन+उपस्थितौ प्रकारत्वात्+च तस्याम्+अतिव्याप्तिः, शक्तिव्यावर्तकीभवतः शक्यताऽवच्छेकस्य प्रवृत्तिनिमित्ततायाः+ आनुभविकत्वेन तथाभूतायाम्+आकृतौ तत्त्वस्य+इष्टापत्तेः+अयोगाद्, निविष्टे च+अस्मिन्, वाच्यवृत्तित्वस्य साक्षात्+एव निविवेशयिषितत्वेन स्वसमवायिसमवेततत्वरूपपरम्परयाः+ वाच्यवृत्तित्वे+अपि क्षतिविरहः |
 विशेष्यानुल्लेखे च पृथिव्यादिपदानाम्+अवयविषु तत्त्वापत्तिः+इति |

	पूर्वम्+ तदुपस्थाप्यधर्मप्रकारकेत्याद्युक्त्या सूचिताम्+आकाशपदात्+शब्दाश्रयत्वप्रकारिकाम्+उपस्थितिम्+उपगच्छताम्+ प्रचाम्+उपस्थितिशाब्दबोधयोः समानप्रकारकत्वनियमभङ्गम्+आशङ्‌क्य, तत्रत्यनिर्विकल्पकपदस्य विशेषपरताम्+उपपादयति - वस्तुतस्तु+इति |

	प्रकारान्तरेण+इति |
 तद्धर्मनिष्ठप्रकारत्वान्यप्रकारत्वानिरूपिततद्धर्मिनिष्ठविषयताकस्मरणत्वेन तद्ध- र्मनिष्ठप्रकारतानिरूपिततद्धर्मिनिष्ठविषयताकानुभवत्वेन कार्यकारणभावकल्पनरूपेण+इत्यर्थः |
 यत्र प्रकारांशः+ एव+उद्‌बोधकासमवधानम्+ तत्र+एतादृशकार्यकारणभावः फलबलेन कल्प्यत इति भावः |
 यत्+तु+आकाशादिपदस्थले शब्दाश्रयत्वप्रकारकसंस्कारप्रमोषतः+तत्प्रकारकस्मरणवारणम्+ तदतिस्थवीयः, संस्कारप्रमोषस्य नियतत्वे गमकाभावात्+इत्याशयः |

	अत्र च मत इति |
 आकाशादिपदेषु स्वरूपतः शक्तिम्+अत इत्यर्थः |
 
	"आकाशः शब्दाश्रयः " इत्यादिषु+आकाशपदस्य मुख्यताम्+उपगच्छताम्+अतमनूद्य, निराकरोति - यत्+तु+इति |

	सहप्रयोगस्य+इति |
 अयम्+ भावः - मुख्यत्वम्+ हि प्रकृते+अभिधाप्रतिपाद्यत्वम्+, तत्+च न संभवति, सहान्वाय- यितुमिष्टयोरुद्देश्यविधेययोस्तत्ताऽवच्छेदकयोर्भेदेनोपस्थितेः प्रयोजकतायाः क्लृप्तत्वाद्, अत एव "घटो घट" इत्यादौ नान्वयबोधः+ इति+अन्यत्र विस्तरः, तथा च+आकाशपदस्य शब्दाश्रयनिरूपितशक्तिमत्त्वपक्षे भेदाभावात्+उद्दे- श्यताऽवच्छेदकविधेयताऽवच्छेदकयोः+आकाशः शब्दाश्रयः+ इति+एवम्+ सहप्रयोगः+ न+उपपद्यत इति भावः |
 न किञ्चित् बाधकम्+इति |
 घटत्वादिविशिष्टघटादिवाचकघटादिपदस्थले नियमेन भासमानानाम्+ घटत्वादीनाम्+एव प्रकारत्वौचित्यम्+, विशिष्टावाचकाकाशादिपदस्थले तु निष्प्रकारकसविकल्पज्ञानस्यासंभवत्+उत्पत्तिकतयोपलक्षणीभूतघर्मे+अपि प्रकारताम्+अवगाहमानम्+ ज्ञानम्+ न निरुध्यत इति भावः |
 हेतुत्वात्+इति |
 तथा च+अत्र+आकाशम्+आकाशपदजन्यबोधविषयतावद् भवत्वित्याकारः+ भगवत्संकेतः, स्ववाच्यत्वान्+अतिरिक्तवृत्तित्वरूपावच्छेदकत्वोपलक्षितशब्दाश्रयनिष्ठप्रकारतानिरूपितविशेष्यतासंसर्गेणाकाशपदवान् शब्दाश्रयः+ इति ज्ञानम्+ हेतुः, सुतराम्+ प्रमेत्वादीनाम्+ तादृशावच्छेदकत्वानुपलक्षिततया न तेषाम्+ तादृशानुभवप्रकारताऽऽपत्तिः+इत्याशयः |

	लक्षणया इति |
 तथा च+आकाशः शब्दाश्रयः+ इत्यत्र+उक्तान्यतररूपेण लक्षणया+आकाशोपस्थितौ शब्दाश्रयत्वेन च शक्त्या+उपस्थितौ विरूपेण+उपस्थितयोः+आकाशशब्दाश्रयोः+अभेदबोधे बाधकाभावः+ इति भावः |

	यदि च+इति |
 प्रकृतवाक्यीयाकाशपदस्य शक्तत्वे विवादास्पदत्वव्यक्त्यर्थम्+ यद्युक्तिः |
 न+अन्वयबोधः+ इति |
 तादृशबोधस्य विरोधिज्ञानाप्रतिबन्धकत्वेन+अकिञ्चित्करत्वादित्याशयः |
 वाच्यत्वान्+अवगाहीति |
 आकाशादिपदेषु स्वरूपतः शक्तिमते तथैव+औचित्यात्+इति भावः |

	तत्+तद्धर्मसमानाधिकरण्येति |
 गोपदवाच्यत्वादिसमानाधिकरणगोपदजन्यबोधविषयतात्वावच्छिन्न- प्रकारतानिरूपितविशेष्यतासंसर्गेण गोपदप्रकारकगोपदवाच्यविशेष्यकादिज्ञानस्य+इति यावद् |
 विशेषणानन्तः+भावित्वेति |
 तथा च हेतुताऽवच्छेदककुक्षिस्थप्रकारता किञ्चित्+धर्मावच्छिन्नत्वानवच्छिन्नत्वविशिष्टा विवक्षणीयेति+अभिप्रायः |

	भ्रमत्वनियमः+ इति |
 तादृशशक्तिग्रहकुक्षिप्रविष्टप्रकारतायाम्+ किञ्चित्+धर्मावच्छिन्नत्वावच्छिन्नत्वसत्त्वे+अपि तदभावावगाहितायाम्+ भ्रमत्वम्+ न+अप्राप्तम्+इति भावः |


	विशिष्टावाचकाकाशादिपदस्थले लक्षणया निर्वाहम्+उपपाद्य, विशिष्टवाचकपदस्थले+अपि यत्र सामान्यवाचकपदानाम्+ विशेषपरत्वेन प्रयोगः+तत्र+अपि लक्षणा+एव शरणीकरणीयेत्यभिप्रेति+आह - एवम्+ च+इति |

	तुल्ययुक्त्या विशेषवाचकपदानाम्+अपि सामान्यपरत्वे लक्षणा+एव+उपगन्तव्येति+आह - एवम्+इति |

	शद्धा+इति |
 तद्धर्मनिष्ठप्रकारत्वनिरूपिततदन्यधर्मनिष्ठप्रकारत्वानिरूपितविशेष्यताकशाब्दबोधे तद्ध- र्मावच्छिन्नत्वावच्छिन्नतदितरधर्मान्+अवच्छिन्नत्वावच्छिन्नस्वजन्यबोधविषयतात्वावच्छिन्नेच्छीयप्रकारतानिरूपित- विशेष्यतासंसग्रेण स्वर्गादिपदवत् सुखम्+इतिज्ञानस्य हेतुत्वम्+इति फलितः+अर्थः |

	मत इति |
 दीधितिकृन्मत इत्यर्थः |
 पर्य्याप्त्यवगाहीति |
 तथा च स्वर्गादिपदस्थले हि दुःखासंभिन्न- त्वसुखत्वोभयस्मिन्+एव संकेतीयविशेष्यताऽवच्छेदकतया पर्य्याप्तातीति न स्वर्गादिपदात्+एकधर्मप्रकारकबोधापत्तिः+इति निष्कर्षः |

	उक्तानुपपत्त्या+इति |
 द्रव्यपदाद् गुणवत्त्वेन द्रव्यम्+ बोधम्+इत्यादौ गुणवत्त्वप्रकारकबोधानुपपत्त्या+इति तु+उक्तम्+एव |

	धेनुपदशक्तिविषये गुरुमतम्+ दर्शयति - प्राभाकराः+तु+इति |

	धानकर्मताविशिष्टः+ इति |
 धानस्य = दुग्धप्रतियोगिकविभागजनकत्वविशिष्टदुग्धप्रतियोगिकगलाधः संयोगानुकूलव्याकाररूपपानस्य, कर्मता = फलम्+, तत्+च दुग्धप्रतियोगिकविभागानुयोगित्वात्मकम्+ तया विशिष्टे = तत्फलाश्रये पदार्थे |

	गुरूणाम्+अपि मते शक्तेः पदार्थान्तरतया पदानुयोगिकार्थयोगिकसंबन्धपरतया एव वक्तव्यत्वेन,
 तत्प्रतियोग्यर्थः+ जातिशक्त्युपगमाद् यथा घटत्वादिः+तथा प्रकृते+अपि धानकर्मत्वम्+एव कृतः+ न धेनुपदशक्यम्+उक्तम्+इति तु न चोद्यम्,
 ऋते घटादिकम्+ घटत्वादि भानानर्हम्+इति घटत्वादिभासकभास्यता घटादौ सूपपादा, 
धानकर्मता तु व्यक्तिम्+ विना+अपि भानार्हेति वैषम्याद् विशिष्टानुसरणम्+इति हृदयम् |

	शक्त्युपाधित्वेन = अशक्यत्वविशिष्टशक्यताऽवच्छेदकत्वेन |
 अनतिप्रसक्तत्वानियतत्वात्+इति |
 कारणत्वाभाववति+अपि दण्डत्वादौ कारणताऽवच्छेदकत्ववत्, शक्यत्वाभाववति+अपि शक्यताऽवच्छेदकत्वसत्त्वे बाधकाभावः+ इति भावः |

	शक्तिज्ञानाधुनिकसंकेतज्ञानयोः+इति |
 धानकर्मताविशिष्टगोत्वोपाहितशक्तम्+ धेनुपदम्+इतिशक्तिज्ञानस्य धेनुपदाद् धानकर्मगवी बोध्येत्याधुनिकसंकेतज्ञानस्य च+इत्त्यर्थः |
 अपूर्वेति |
 शक्तिग्रहविषयताऽनापन्नधानकर्मतारूपेत्यर्थः |

	पुष्पवन्तेति |
 मतुबन्ततया पुष्पवदादीत्यादि पाठः साधुः पुष्पवन्तेति+आद्युक्तिः+तु प्रमादागता+इति केषाञ्चित्+कथनम्+ तु शब्दस्वरूपानभिज्ञाताप्रयुक्ततयोपेक्षणीयम्+ वैयाकरणैः |
 साधुत्वम्+ च+अस्य भौवादिकात्+रक्षणाद्यर्थकादवते "र्जृविशिभ्याम्+ झजि " त्यानुशासनिके इति+औणादिकताप्रयुक्तधात्वन्तरप्रकृतिकत्त्वस्य+अपि+अवगमे+अवन्तपदस्य प्रकाशपरघञन्तपुष्पपदेन
 षष्ठीतत्पुरुषे शकन्ध्वादित्वात्परत्वे च निर्विवादम्+एव+इति शाब्दिकरूपा विदाङ्‌कुर्वन्तु,
न च+इष्टकाक्षेपलिप्तकर्दमक्षालनम्+अनुहरति+इयम्+ परिपाटीति सांप्रतम्,
 "प्राक्‌प्रत्यग्धरणीधरशिखरस्थितपुष्पवन्ताभ्याम्+इत्यादिना+अस्य महाकविपरिशीलितचरत्वाकलनादित्यलभनत्यावश्यकविचारेण |
 
	शक्यता+अवच्छेदकभेदेन+इति |
 अत्र भावप्रधाननिर्देशादरेण शक्यता+अवच्छेदकताभेदेन+इत्यर्थः+ बोध्यः, तेन दुःखसंभेदसुखत्वयोः स्वर्गपदशक्यता+अवच्छेदकयोः+भेदे+अपि स्वर्गपदस्य+एकशक्तिकत्वम्, अत्र शक्यताऽवच्छेदकतया व्यासज्यवृत्तितया भेदाभावात्+इति भावः |


	स्वीकारात्+नरेति |
 शक्तिभेदस्य शक्यताऽवच्छेदकभेदनियम्यत्वात्+इति भावः |
 अतः+ इति |
 चन्द्र- त्वसूर्यत्वोभयत्वत्रये पुष्पवन्तपदशक्तिज्ञानकार्यतावऽच्छेदकतायाः पर्य्याप्तेः+इत्यर्थः |

	न तथाविधबोधः+ इति |
 शक्तिप्रमया+इति शेषः |
 शरीर इति |
 स्ववृत्तिविषयतावृत्त्यवच्छेदकता- निरूपितचन्द्रत्वावच्छिन्नविषयकत्वसूर्य्यत्वावच्छिन्नविषयकत्वबोधत्वैतत्रितयावच्छिन्नभगवदिच्छानिरूपित- विशेष्यतानिरूपितजन्यत्वप्रकारतानिरूपितपुष्पवन्तपदत्वावच्छिन्नावच्छेदकताकत्वसंबन्धेन चन्द्रसूर्यवत् पुष्पवन्तपदम्+इतीदृशसंकेतज्ञानस्यहेतुतयाचन्द्रसूर्योभयस्य यौगपद्येन भानादेकशक्तिविषयकत्वम्+इति भावः |
 
	संशयेति |
 अयम्+ भावः - अत्र घटः+अस्ति तम्+आनय+इति वाक्यतः+ यदि बुद्धिस्थकर्मकानयनस्य+एव बोधः+ भवेत्+तर्हि बुद्धिस्थकर्मकानयननिश्चयस्य बुद्धिस्थत्वेन घटादेः+अभावम्+अनवगाहमानाम्+ बुद्धिम्+ प्रत्यप्रतिबन्धकतया संशयस्य+अपि प्रतिबन्ध्यता+अवच्छेदकान्+अवच्छिन्नत्वम्+अर्थात्+एव+इति तादृशसंशयः भवितुम्+अर्हति |

	इत्यपि+इति |
 एवम्+ च यथा हस्ती हस्तिपकसंबन्धीत्यादौ हस्तित्वहस्तिपकत्वान्यतरधर्मप्रकारकसंबन्धिज्ञानात्+अन्यतरधर्मप्रकारकसंबन्धिस्मरणमानुभविकम्+, तथा जातिमान् जातिमत्संबन्धीत्यादौ+अपि विशिष्टा- न्यतरधर्मप्रकारकसंबन्धिज्ञानाद् विशिष्टान्यतरधर्मप्रकारकसंबन्धिस्मरणम्+अपि+आनुभविकम्, उपलक्षणम्+ च+एतद् यत्+यादृशरूपीययादृशयद्रुपीयस्थलयोः+अपि, ततः+च हस्ती जातिमत्संबन्धी, जातिमान् हस्तिपकसंबन्धीति+अत्रापि दर्शितविधया+एव+एकसंबन्धिज्ञानतः+अपरसंबन्धिस्मरणव्यवस्थोपपीदनीया+इति संक्षेपः |


	मानसशक्तिग्रहात्+इति |
 अत्र महामहोपाध्यायसर्वतन्त्रस्वतन्त्राः श्रीगङ्गाधरशास्त्रिगुरुचरणाः यथा स्वोद्देश्यताऽवच्छेदकव्याप्यधर्मावच्छिन्नोद्देश्यताकत्वस्वोद्देश्यताऽवच्छेदकावच्छिन्नविधेयताकत्वोभयसंसर्गेण पृथिवी गन्धवती+इतिबुद्धिविशिष्टया घटः पृथिवी+इतिबुद्ध्या स्वोद्देश्यताऽवच्छेदकव्याप्यधर्मावच्छिन्नो- द्देश्यताऽवच्छेदकावच्छिन्नविधेयताका घटोगन्धवान्+इति बुद्धिः+उत्पाद्यते तथा+अत्र+अपि बुद्धिविषयताऽवच्छेदक- धर्मवान्+तत्त्पदशक्य इति बुद्धिविशिष्टया घटः+ बुद्धिविषयताऽवच्छेदकधर्मवान्+इतिबुद्ध्या घटस्तत्पदशक्य इति बुद्धिः सूत्पादेत्येषः+ एव मानसशक्तिग्रहः+ इति प्राहुः |

	 
 	मुरारिमिश्राभिमतप्रकारेण समाधत्ते - केचित्+तु+इति |
 शक्त्यनुभवः+ इति |
 बुद्धिविषयताऽव- च्छेदकत्वविशिष्टधर्मावच्छिन्नः+तत्पदशक्य इति+एवम्+रूपे शक्तिग्रहः+ इत्यर्थः |

	स्वरूपतः+ घटत्वादीत्यादिनोद्‌बोधकविशेषस्य नियामकत्त्वम्+ दर्शयतितादृशहेतुतायाः+ इति |
 स्वरू- पतस्तत्प्रकारकस्मरणम्+ प्रति स्वरूपतस्तत्प्रकारकस्य+अनुभवस्य तादृशसंस्कारस्य च हेतुतायाः+ इत्यर्थः |
 हेतुताऽऽपत्तेः+इति |
 तथा च प्रकारताविशेष्यते अन्तर्भाव्यैव स्मृतिसंस्कारानुभवानाम्+ कार्यकारणभावस्य वक्तव्यतया बुद्धिविषयताऽवच्छेदकत्वस्थ+उपलक्षणतया+एव शाब्दे+अभाननिर्वाहे प्रमोषकल्पना विफला+इति भावः |
 लक्षणया+इति |
 न च रामादिपदेषु शक्तिज्ञानाभावात् कथम्+ लक्षणायोग्यता+इति शङ्‌क्यम्, यत्पदम्+ साधु व्युत्पन्नैः प्रयुक्तवरम्+ तत्क्वचित्+शक्तम्+इति सामान्यव्याप्त्या शक्यताऽवगमस्य सुलभत्वात् |

	उद्बोधकवैचित्र्ये स्मृतीयविलक्षणप्रकारत्वाप्रयोजकत्वे साधकान्तरम्+आह - वस्तुतः+तु+इति |
 तत्र = स्वरूपतस्तत्प्रकारक स्मरणे |
 तादृशज्ञानस्य = स्वरूपतस्तत्प्रकारकशक्तिग्रहस्य |

अत्र महामहोपाध्यायश्रीराखालदासन्यायरत्नभट्टाचार्यमहाशयाध्यापकपादाः+तु अथ रामरावणादिपदेभ्यः+ लक्षणातः+तत्प्रतिपाद्यत्वादिरूपधर्मेण कथञ्चित्+अपि+इदानीन्तनवाक्यार्थनिर्वाहे+अपि
 रामादिकम्+ दृष्ट्वा वाल्मीक्यादिना रामादिनिष्ठवैलक्षण्यबोधतात्पर्येण+एव प्रयुक्तरामायणादिवाक्यतः+ निरुक्तप्रतिपाद्यत्वादिना
 कथमधुनातनानाम्+ तात्पर्यभ्रमराणाम्+ शाब्दबोधोपपत्तिः सम्भवति, कथम्+ च+एतत्काले रावणे नास्ति+इत्यादिवाक्यार्थोपपत्तिः,
 लक्षणया तथा+अङ्गीकारे वक्ततात्पर्य्यानुपपत्तेः+एव लक्षणोत्यापकत्वाद् रावणादिपदप्रतिपाद्यत्वरूपसामान्यधर्मस्य+इदानीन्तनपुरुषे+अपि सत्त्वात्+तादृशसामान्यधर्मावच्छिन्नस्य+एतत्काले बाधितत्वेन च तादृशवाक्यस्य प्रामाण्यम्+ कथम्+अपि+उपपादयितुम्+ न शक्यते,
 किञ्च हरिम्+ स्मरेत्+इत्यादिवाक्यार्थज्ञानतः+ भगवत्स्मरणे प्रवृत्तिः+न स्याद्, हरिपदप्रतिपाद्यत्वरूपसामान्यधर्मस्य कपिभेकादिसाधारण्येन+अनुपादेयतया तदवच्छिन्नस्मरणे प्रवृत्त्युपयोगीष्टसाधनत्वनिश्चयासम्भवाद् |

	न च प्रकरणादिना तादृशसामान्यधर्मेण विशेषे तात्पर्यम्+अवधार्य, भवति+एव प्रवृत्तिः+इति वाच्यम् |

	तथा सति प्रमेयम्+ स्मरेत्+इत्यादिवाक्यात्+अपि प्रवृत्त्यापत्तेः+वारपितुम्+अशक्यत्वात्+इति चेद् ?
	न यतः+तत्तत्स्थले तत्तत्प्रतिपाद्यत्वेन लक्षणा न वक्‌त्रनुमताः, परम्+ तु यथासंभवम्+ दूर्वादलश्यामत्वलोकोत्तरकारुणिकत्वादिलक्षणधर्मादिना दशवदनत्वादिना च लक्षणाऽभ्युपगमात्सर्वोपपत्तिसामञ्जस्याद् |

	न च वाल्मीकिप्रभृतिना रामत्वादिधर्मस्य साक्षात्कृतस्य लक्ष्याथतात्पर्येण प्रयोगकल्पनम्+अनुचितम्+इति वाच्यम् |
 
	निसर्गकरुणानाम्+ पुराणादिवक्तृणाम्+ संसृतावुत्पत्स्यमानप्राणिवर्गस्य वेदादिकम्+आकर्ण्य प्रवृत्तये दर्शितधर्मविधया शाब्दसंपत्त्यर्थम्+ च लक्ष्यार्थतात्पर्येण+अपि शास्त्रप्रयुक्तेरावश्यकत्वात्+इति शास्त्रविदालोचितः पन्थाः |

	इदम्+अत्र+अवधेयम् - हरिम्+ स्मरेत्+इत्यादिसाक्षात्+विधिवाक्यस्थहर्य्यादिपदेषु नैव लक्षणाप्रसरः संभवी "न विधौ परः शब्दार्थः" इति मीमांसकराद्धान्तविरुद्धत्वात्, तथा च प्रमोषपक्षः+ एव गरीयान् |

	यत्+तु मनस्त्वाद्यतीन्द्रियधर्माणाम्+ शाब्दे स्वरूपतः प्रकारतासंपादनाय प्रमोषपक्षः+अनुगतोद्‌बोधकस्थलरीत्या स्वरूपतस्तत्प्रकारकस्मरणम्+ प्रति स्वरूपतस्तत्प्रकारकसंस्कारस्य कारणताऽऽवश्यकताम्+ प्रदर्श्य ग्रन्थकृता दूषितः+तत्+तु न मनोरमम्+,
 ग्रन्थकृन्मते+अतीन्द्रियधर्मप्रकारकस्मरणस्य स्वरूपतः+अलीकत्वेन+अनुगतोद्‌बोधकान्वेषणस्य वैयर्थ्यात्+इति प्राहुः |


	युष्मत्+अस्मत्+शब्दयोः शक्तिम्+ वक्तुम्+ प्रक्रमते - युष्मत्+इति |

	ईदृशी+एव+इति |
 युष्मत्पदप्रकारकबोधविशेष्यकेश्वरसंकेतः+अत्र+अपि+इत्यर्थः |
 तदाकारः+तु युष्मत्पदविशिष्टः+ बोधः+ भवतु+इत्येवम्+रूपः, वैशिष्ट्यम्+ च स्वघटितवाक्यजन्यबोधाश्रयत्वप्रकारकेच्छोद्देश्यताऽवच्छेदकत्वोपल क्षितधर्मावच्छिन्नविषयकत्वस्वमन्वत्वोभयसंसर्गेण |

	एवम्+अस्मत्पदप्रकारकबोधविशेष्यकेश्वरसंकेतीयाकारः+अपि+अस्मत्पदविशिष्टः+ बोधः+ भवतु+इति+एवम्+आत्मकः, वैशिष्ट्यम्+ च स्व+उच्चारयितृताऽवच्छेदकत्वोपलक्षितधर्मावच्छिविषयकत्वस्वजन्यत्वोभयसंसर्गेण+इति बोध्यम् |

	उभयत्र+अपि स्वत्वस्य संसर्गकुक्षिप्रविष्टतया न+अननुगमः पूर्वोक्तदिशेत्यवसेयम् |


	अन्यदीयेति |
 एवम्+ च प्रकृतास्मत्पदघटितवाक्यजन्यबोधाश्रयत्वप्रकारकेच्छाप्रयोज्योच्चारणम्+इति फलति |
 अस्मत्पदेति |
 तथा च स्वतन्त्रोच्चारितम्+अस्मत्पदम्+ स्वीय+अन्यदीयस्वार्थतात्पर्यकोच्चारणानधीनोच्चा- रणकत्तृत्वोपलक्षितात्मत्वावच्छिन्नशक्तम्+इति भावः |
 वाक्यान्तरप्रतिपाद्यतया+इति |
 अस्मत्पदघटितवाक्यार्थ- कर्मकत्वनिष्ठप्रकारतानिरूपकत्वविशिष्टवाक्यान्तरजन्यप्रतिपत्तिनिरूपितविषयतानिष्ठप्रकारतानिरूपकवक्तृ- ज्ञाननिरूपितविषयताम्+आपन्नक्रियाकर्त्तर्यस्मत्पदस्य शक्तिस्वीकारः+ इत्यर्थः |
 वक्तृज्ञानम्+ च प्रकृतेदेवीकर्त्तृक- महिषासुरकर्मकहननौत्तरकालिकाशुभविष्यद्‌गर्जनकर्त्तृदेवताकर्मकत्त्वनिष्ठप्रकारतानिरूपितत्वविशिष्टदेवीकर्त्तृकत्वनिष्ठविशेष्यतानिरूपितेतिपदघटितवाक्यजन्यप्रतिपत्तिनिरूपितविषयताशालिनी वचनक्रियेत्येवम्+रूपम् |
 सारम्+इति |
 स्वघटितवाक्यार्थकर्मकत्वनिष्ठविषयतानिरूपितक्रियानिष्ठविषयतानिरूपितकर्त्तृत्वनिष्ठ- विषयतानिरूपितवाक्यान्तरजन्यप्रतिपत्तिविषयतानिष्ठप्रकारतानिरूपितवक्तृबुद्धिनिरूपितविषयताऽवच्छेद-
कत्वोपलक्षितधर्मावच्छिन्नम्+अस्मत्पदशक्यताऽवच्छेदकम्+इति निष्कृष्टार्थः |

 	इदानीम्+ युष्मत्पदशक्ये स्वसंबोध्यताऽवच्छेदकत्वोपलक्षितधर्मावच्छिन्ने+अन्तर्गतस्वसंबोध्यताऽव- च्छेदकत्वरूपयुष्मत्पदप्रवृत्तिनिमित्तानुगमकघटकस्वसंबोध्यत्वम्+अपि विशिनष्टि - एवम्+इति |

	त्याज्यम्+एव+इति |
 एवम्+ च+अस्मत्पदस्य+उच्चारयितरि स्वघटितवाक्यार्थकर्मता+आपन्नवाक्यान्तरस्थक्रियाकर्त्तरि च, युष्मत्पदस्य संबोध्ये स्वघटितवाक्यार्थकर्मताऽऽपन्नवाक्यान्तरस्थक्रियाकर्मणि च शक्ती स्वीकार्ये इति भावः |
 "मया त्वयी"त्यादौ+अस्मत्+शब्देनर्षेर्युष्मत्+शब्देन सुरथस्य बोधापत्तिः+तु क्लृप्तशाब्दबोधकारणताकतात्पर्यविरहात्+एव सुनिरासा+इति भावः |

	किम्+ संबोध्यता+उच्चारयितृताऽवच्छेदकावच्छिन्ने शक्तिस्वीकारेण+इति |
 स्वघटितवाक्यार्थकर्मताऽऽपन्न- वाक्यान्तरस्थक्रियाकर्त्तरि च शक्तिः किमर्थेत्यपि ज्ञेयम् |
 

	आहार्य+इति |
 बाध2कालिकम्+इच्छाजन्यम्+ ज्ञानम्+आहार्यम्+इति , तथा च+अपण्डिते+अपि पाण्डित्यरूपबाधितार्थज्ञानाद् "न+अयम्+ पण्डितः+" इति विशेषदर्शी "अयम् अहम्+ पण्डितः+ इति जानाति" इति वाक्यम्+ प्रयुङ्‌क्ते, विशिष्टवाक्यार्थबुद्धिम्+ = पाण्डित्यप्रकारिकाम्+ चैत्रादिविशेष्यिकाम्+ बुद्धिम्+ विना+अपि, विशेषणप्रकारत्वविशेष्यविशेष्यकत्वाभ्याम्+ = पाण्डित्यप्रकारकत्वचैत्रादिविशेष्यकत्वाभ्याम्+ विशिष्टम्+ ज्ञानम्+ यद् ज्ञानम्+ = चैत्रादिसमवेतम्+ ज्ञानम्+, तद्विषयकज्ञानाद् न+इत्यर्थः |

	तादृशवाक्येन व+इति |
 निर्द्दिष्टोदाहरणादौ वाक्यान्तरक्रियाकर्मत्वाभावाचि+रुचेः स्थलान्तरानुधावनम्+, तथा च गवित्ययमाहेत्यादौ यथा न गोपदार्थप्रतीतिः किन्तु गोपदस्य+एव, यथा प्रकृते+अपि तादृशवाक्यस्वरूपम+एव+इतिपदेन प्रत्याय्यते न वाक्यार्थः+ इति |

	मुख्यत्वात्+इति |
 असति बाधके स्वारसिकव्यवहारस्य शरीरात्मनोः+उभयोः+एव सर्वजनीनत्वात्+इत्याशयः |
 तथा चावच्छेदकत्वसम्+बन्धावच्छिन्नस्वजन्यबोधाश्रयत्वप्रकारतानिरूपितेच्छीयविशेष्यता+अवच्छेदकः+तु+अस्व+उच्चारणानुकूलकृत्यवच्छेदकताऽवच्छेदकत्वाभ्याम्+उपलक्षिताभ्याम्+ शरीरनिष्ठजातिविशेषरूपाभ्याम्+ धर्माभ्याम्+ क्रमेण+अवच्छिन्नयोः+युष्मत्+अस्मत्पदशक्तीशरीरप्रयोगस्थले ज्ञेये |

	आत्मपरतायाम्+ तु संबोध्योच्चारयित्नोः+एव तयोः पदयोः शक्ती इति भावः |

	आवाम्+ गच्छावः, वयम्+ गच्छामः+ इत्यादिस्थलेषु तु चैत्रोच्चारिततादृशवाक्यघटकास्मत्पदात्+चैत्रमैत्रादिबो- धस्य+अनुभविकतया मैत्रादेः+उच्चारयितृत्वाभावात्+चैत्रादिसमुदाये लक्षणया निर्वाहः संपाद्य इति सर्वम्+अवदातम् |

	अप्रसिध्येति |
 केवलान्वयिविधेयके सर्वे घटाः+ प्रमेयाः+ इत्यादौ निरुक्तविशेषत्वम्+अविवक्षितोत्वाद्दे- श्यताऽवच्छेदकव्यापकसमुदायत्वावच्छिन्नबोधकतायाम्+ सर्वपदस्य न+उक्तदोषः+ इत्यतः+ आह - यत्र वा+इति |

	उद्देशयताऽवच्छेदकताऽवच्छेदकसम्बन्धावच्छिन्नवृत्तित्वस्य नियामकसंबन्धेन सम्बन्धसामान्यावच्छिन्नविधेयाभावद् वृत्तित्वाभाववदुद्देश्यताऽवच्छेदकविशिष्टतोक्त्या न+अत्र+अपि दोषः+ इत्यत आह - पदान्तरेति |
 घटादिपदात्+इत्यर्थः |
 कथञ्चित्+इति |
 घटः+ नीलघटः+ इत्यादौ+इव विधेयांशे+अधिकावगाहिशब्दबोधाभ्यनपगमात्प्रकृते सर्वपदोपस्थाप्पविधेयव्याप्यघटत्वादिरूपेण+उपस्थितौ घटा रूपव्याप्यघटत्ववन्त इत्याकारकबोधस्य विवादोस्पदत्त्वारुचेः+आह - घटत्वत्वेति |
 
	अत्र+अपि+अन्वयिताऽवच्छेदकघटत्वादिना+अनुपस्थितघटत्वादौ रूपव्याप्यत्वान्वयासम्भवाद् घटत्वम्+ रूपाभाववत्+धृत्तीत्यादिज्ञानम्+ प्रति घटत्वम्+ रूपव्याप्यम्+इत्यादिज्ञानस्य+अप्रतिबन्धकत्वेन वैयर्थ्यात्+च प्रकारान्तरेण सर्वशब्दार्थम्+ निर्वक्ति - न+अपि तत्तदुद्देश्यता+इति |
 
	एवम्+अपि घटत्वव्यापकरूपस्य+एव+उद्देश्यताऽवच्छेदकत्वस्य पर्यवसानात्+उद्देश्यताऽवच्छेदकविधेययोः)+ऐक्यात्+न तत्+न विधेयरूपान्वयः सम्भवति+इत्याह - न+अपि विधेयेति |

	अत्र+अपि घटत्वादिव्यापकत्वस्य+आश्रयताऽऽदिना+एव रूपादौ+अन्वयः+ वाच्यः, स च+असम्भवी नामार्थयोः+अभेदेन+एव+अन्वयात्+अत आह - न+अपि+अभेदेन+इति |

	एवम्+ सति च सर्वपदार्थस्य विधेयेऽन्वयात् सर्वे वेदाः प्रमाणम्+इत्यादौ सर्वम्+ वेदाः प्रमाणम्+इत्यापद्येत - तथा च+अनुभवसिद्धव्युत्पत्तिमूलव्यवस्थावाक्यम्+अभियुक्तानाम्+ - 
		विशेष्यस्य+एव यत्+लिङ्गम्+ विभक्तिवचने च ये |

		तानि सर्वाणि योज्यानि विशेषणपदेषु+अपि+इति -
विरुध्येत, व्यवस्था च+इयम्+असति बाधक इति शेषपूरणेन सञ्चारणीया, एवम्+ च, प्रकृते विशेष्यवाचकप्रमाणापदानुरोधेन सर्वपदे+अपि क्लीबत्वैकत्वे दुर्निवारे,
 किञ्च+उक्तप्रकारात्+अभेदेन विधेये सर्वपदार्थान्वये सर्वे घटाः+ वर्त्तन्ते+ इत्यादौ विधेयात्मकक्रियायाम्+अन्वये क्लीबत्वे सर्वे घटाः+ वर्तन्ते+ इति च+आपद्येत,
 यदि तु क्रियायाम्+अभेदेन+एव+अन्वये+अन्वितबोधकपदात्+नपुंसकत्वानुशिष्टतः+अत्र घटत्वव्यापकत्वस्य+आश्रयत्वेन वर्त्तने+अन्वयः क्रियेत, तदा नामर्थधात्वर्थयोः+अपि+अभेदान्वयव्युत्पत्तिनियमभङ्गप्रसङ्गः |

	घटनिष्ठान्योन्याभावेति |
 अयम्+ च+अभावः+तद्व्यक्तित्वावच्छिन्नप्रतियोगिताकः+ ग्राह्यः+अन्यथा+इतरभेदोपादाने तत्प्रतियोग्यभिन्नत्वम्+ घटस्य+असंभवम्+एव, तथा च चालनीन्यायेन यावन्तः+ घटाः प्रतियोगिनः स्युः |

	वृत्तिमद्वृत्तित्वात्+इति |
 यावत्सु वृत्तिमत्सु प्रतियोगिवृत्तिनः+ एव वस्तुनः+ वृत्तेः+यावताम्+एव स्वाभावप्रतियोगित्वात्+इति भावः |
 
	यथा कथञ्चित्+इति |
 स्वनिरूपकत्वस्य+आश्रयवृत्तित्वोभयसंसर्गेण प्रतियोगिताविशिष्टभेदप्रतियोगिकभेदवत्+भेदस्य विवक्षिता+इत्यर्थः |
 तत्+व्यावृत्तिः+इति |
 द्वित्वाद्यवच्छिन्नभेदव्यावृत्तिः |
 अनुभवविरूद्धतया+इति |

	अयम्+अर्थः - घटनिष्ठभेदप्रतियोगित्वविशिष्टघटत्वस्य+एव+उद्देश्यताऽवच्छेदकत्वेन तन्निरूपिता+एव व्यापकता रूपे भायात्+न तु शुद्धघटत्वनिरूपिता सा |

	संसर्गघटकतया+इति |
 तथा च संसर्गताऽन्यविषयतया भातव्यपदार्थस्य+अन्वयिता+अवच्छेदकरूपेण+अनुपस्थितौ+एव पदार्थान्तरान्वयस्य+अव्युत्पन्नता+इत्याशयः |

 महिम्ना+इति |
 उद्देश्यविधेय भावसंपादकसामग्र्या+इत्यर्थः, प्रकृते च सामग्रीघटकता प्राथम्यस्य+अपि,
	"यच्छब्दप्रयोगः प्राथम्यम्+एतदुद्देश्यलक्षणम्+इति"
	"अनुवाद्यमनुक्‌त्वा+एव न विधेयम्+उदीरयेत्+इ" ति च+अभियुक्तोक्तेः+इत्यर्थः |

	विधेयवाचकपदेति |
 द्रव्ये सर्वाणि रूपाणि+इत्यादौ |

	समाधत्ते - अत्र+उच्यत इत्यादिना |
 घटत्वव्यापकत्वात्+इति |
 व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगि- ताकपर्य्याप्तेः+अनुयेगिभेदे+अपि+ऐक्यात्+इति भावः |
 तयोः+अपि = प्रकृतेः+ घटत्वरूपयोः+अपि |

	अर्थतः = अनुमानतः |
 लभ्यते = अनुमीयते, एवम्+ च यदीयव्यापकम्+ यदीयव्याप्यम्+ भवति तत्+अपि तत्+व्याप्यम्+ भवति+इति सुकरम्+अनुमानम्+उक्तव्याप्तेः+इति भावः |
 क्षतिः = सर्वाणि द्रव्याणि रूपवन्ती+इत्यादिव्यवहारापत्तिः |

 समाधेयः+ इति |
 उद्देश्यताऽवच्छेदकत्वावच्छिन्नस्वघटितवाक्यजन्यप्रतिपाद्यत्वप्रकारताकवक्तृतात्पर्यविषयतासंबन्धेन सर्वपदविशिष्टधर्मव्यापकत्वविशिष्टा या विधेयता+अवच्छेदकत्वावच्छिन्नस्वघटितवाक्यजन्यप्रतिपाद्यत्वप्रकारताकवक्तृतात्पर्य्यविषयतासंबन्धेन सर्वपदविशिष्टधर्मवत्+व्याप्या पर्याप्तिः+तत्प्रतियोगियावत्त्वावच्छिन्नविषयताकत्वसंबन्धेन सर्वपदविशिष्टः+ बोधः+ भवतु+इत्याकारकम्+ शक्तिज्ञानम्+ स्वीकीर्य्यम्+अतः+ न शक्त्यनन्त्यम्+इति भावः |

	अन्ययित्वम्+ च+इति |
 अन्वयः+अस्मिन्+अस्ति+इति विशेष्यवत्+अन्वयः+अस्य+अस्ति+इति विशेषणस्य+अपि+अन्वयित्वे बाधकाभावः+ मत्वर्थीयप्रत्ययस्य+उभयथा+अनुशिष्टत्वात्+इत्याशयः |

	विषयताऽनन्वयात्+इति |
 द्वितीयया शुद्धविषयतात्वेन+एव विषयतोपस्थितिः+न तु विशिष्टविषयतात्वेन, एतेन रूपेण शक्त्यभावात्+इति भावः |
 
	ऊहनीयम्+इति |
 अयम्+ सर्वम्+ घटम्+ वेत्तोत्यत्र+इदमीयज्ञानम्+ निरूपकतया द्वितीयाऽर्थविषयतायाः)+ अन्वयस्य+अनुभविकत्वेन+इदमीयज्ञानविषयताव्याप्यघटत्वव्यापकपर्याप्तिप्रतियोगियावत्त्वावच्छिन्ने सर्वपदशक्तिः+वाच्य+इति भावः |
 तथा नियमोपगमात्+इति |
 अनुयोगिविशेषणावच्छेदेन+एव नञ+अभावः प्रत्याय्यत इति नियमोपगमात्+इत्यर्थः |

	विशेषाणान्तरम्+इति |
 व्यासज्यवृत्तिः+धर्मावच्छिन्नानुयोगिताकत्वाभावाद्यात्मकम्+इति भावः |

	खण्डशः+ इति |
 स्वार्थन्वयिताऽवच्छेदकव्यापकत्वे, स्वार्थान्वयिताऽवच्छेदकावच्छिन्नव्याप्यत्वे, पर्याप्तिप्रतियोगियात्वावच्छिन्ने, च पृथक् पृथक् शक्तिस्वीकारः+ इति+आशयः |

	योगसिध्यधिकरणसिद्धान्तः+अपि+इति |
 जैमिनीयतन्त्रे तुरीयाध्याये तार्त्तीयीकचरणे+अधिकरणम्+इदम्+एकादशत्वेन+आगतम् अत्र "एकस्मै वा अन्याः+ इष्टयः कामायाह्रियन्ते, सर्वेभ्यः+ दर्शपूर्णमासौ" इति, एकस्मै वा अन्ये यज्ञक्रतवः कामायाह्रियन्ते, सर्वेभ्यः+ ज्येतिष्टोमः" इति च श्रौते विषयवाक्ये उपादायः, एकैन+एव+अनुष्ठानेन सर्वफलप्राप्तिः+आहोस्वित् पर्यायेण+इति संशयः, "तत्र सर्वे+अविशेषाद् " , तत्र = सकत्प्रयोगे, सर्वे = अर्थाः, संबध्यन्त इति शेषः, विशेषस्य+आश्रवणात्+इति पूर्वपक्षम्+ सूत्रयित्वा, "योगसिद्धिः+वा+अर्थस्य+उत्पत्त्यसंयोगित्वाद्" इति सूत्रेण योगेन = प्रत्येकप्रयोगसंबन्धेन, सिद्धिः = तत्तत्फलोत्पत्तिः, क्रमेण+इति यवात्+वा = एतत्पक्षदार्ढ्यद्यतकः, उत्पत्त्या = यावत्फलसाहित्योत्पत्त्या, असंयोगित्वाद् = अविदायकत्वाद्, अर्थस्य = विधेः शास्त्रस्य+इति सिद्धान्तः सूचितः |

	न च "सर्वेभ्यः" इत्येकेन+एव श्रौतपदेन स्वर्गपश्वादिफलानाम्+उद्दिष्टतया साहित्यम्+इह विवक्षितम्+इति वाच्यम्? उद्देश्यगतत्वेन साहित्यविवक्षानियमाभावाद्,
	न च शब्दात्साहित्यनियमाप्रतीतौ+अपि+एककर्मफलत्वात्+अर्थिकसाहित्यप्रत्ययः+ दुर्वारः+ इति वाच्यम्? स्वर्गपश्वादीनाम्+ मिथः+अनपेक्षणाम्+एव फलत्वविश्रान्तेः, अन्यथा सर्वशब्दस्वारस्यभङ्गप्रसङ्गः, तस्माद्यद्यत्फलविषयिकेच्छा भवेत्+तद्विषयसाधनत्वप्रतिपादकता+अत्रत्यसर्वशब्दस्य+इति रहस्यम् |
 
	यद्यपि+एतत्सिद्धान्तसूत्रम्+अधिकरणान्तरसिद्धान्तितया पार्थसारथिमिश्रैः+एवम्+ वा+इति शाबरभाष्यम्+आश्रित्य व्याख्यातम्+इति तद्रीत्या न प्रकृतोपयोगि तथाऽपि बहुभिः+व्याख्यातृभिः शाबरभाष्यीयाम्+अयौगपद्यपरताम्+ मुख्यतया+उपगम्यः निर्द्दिष्टसूत्राभ्याम्+अनेन+ प्रकृतमधिकरणम्+ व्यवास्थापीति न च+उद्याकाश इति सर्वम्+अनवद्यम् |

	विधेयव्याप्योद्देश्यताऽवच्छेदकधर्मवान्+इति सर्वपदार्थनिर्वचनपक्षे घटत्वत्वाद्यनुपस्थितिदशायाम्+ सर्वे घटाः+ रूपवन्तः+ इत्यादि निश्चयस्य विपरीतज्ञानाविरोधित्वदोषनिरासाय प्रवृत्ताभ्याम्+
 माधवतर्कसिद्धान्तहरिनाथतर्कसिद्धान्ताभ्याम्+ प्रतिबिभन्त्सनीयविपरीतज्ञानस्वरूपे प्रदर्शिते+अनुभवविरुद्धताम्+ प्रदर्शयन्तः श्रीनवद्वीयमण्डनाः पूज्यपादास्मत्+अध्यापकामहामहोपाध्यायाः
 श्रीयदुनाथनैयायिकसार्वभौमभट्टाचार्य्यमहाशयपादाः+तु सर्वे घटाः+ रूपवन्तः+ इत्यादिनिश्चये घटत्वसामानाधिकरण्येन रूपवत्+भेदबुद्धीयप्रतिबन्धकतायाम्+अविवादात् सर्वपदस्य यादृक्+अर्थनिरूपितशक्तिस्वीकरणे तथाभूतप्रतिबन्ध्यप्रतिबन्धकभावः सूपपदिस्तादगर्थम्+ एव सर्वपदार्थत्वम्+ स्वभ्युपगमम्+,
 तथा च सर्वे जातिमन्तः+ भवत्ववन्त इत्यादि जातिसामानाधिकरण्येन भावभेदबुद्धौ सर्वे घटत्ववन्तः+ रूपवन्तः+ इत्यादौ घटत्वरूपेण
 घटत्वसामानाधिकरण्येन रूपवद्भेदबुद्धौ च जातिः+भावत्वव्याप्त्या घटत्वम्+रूपवत्+व्याप्यम्+इत्याकारकसर्वपदार्थनिश्चयस्य प्रतिबन्धकता सुसंपद्यत एव,
 अभिमतधर्मिताऽवच्छेदकसामानाधिकरण्येन+अभावबुद्धौ प्रतियोगिनि तादृशधर्मिताऽवच्छेदकव्यापकनिश्चयस्य+एव तादृशधर्मिताऽवच्छेदके प्रतियोगिव्याप्यत्वनिश्चयस्य+अपि प्रतिबन्धकतायाम्+अविवादात्,
 परन्तु घटत्वत्वाद्यम्+उपस्थितिदशायाम्+ घटत्वे निर्धर्मिता+अवच्छेदकव्याप्तिनिश्चयस्य स्वरूपतः+अस्वरूपतः+ वा भासमानाघटत्वसामानाधिकरण्येन रूपादिमद्भेदबुद्धौ प्रतिबन्धकता न संगच्छते+अतः+ एव+अग्रे सर्वपदस्य व्यापकत्वार्थकतोक्तिः+अपि समञ्जसा,
 स्वरूपतः+ भासमानघटत्वघटितव्यापकत्वस्य रूपवन्निष्ठस्य निश्चये घटः+ न रूपवानित्यादिबुद्धिनिरूपितविरोधितायाविवादानास्पदत्वात्+इति प्राहुः |

	किम्+पदस्य शक्तिम्+ विचारयितुम्+उपक्रमते -किम्+पदस्येचति |
 अतः+ एव = जिज्ञासायाः किम्+पदप्रवृत्तिनि- मित्तताऽवच्छेदकत्वात्+एव |
 उपलक्षणतया+ति |
 एवम्+ च स्वसमभिव्याहृतपदोपस्थाप्यताऽवच्छेदकत्वोपलक्षित- धर्मावच्छिन्नविधेयतानिरूपितोद्देश्यताऽवच्छेदकत्वप्रकारतानिरूपकवक्तृञिज्ञासानिरूपितविशेष्यताकः+ धर्मः किम्+पदप्रवृत्तिनिमित्तम्+इति फलितम् |

	न्यूनवृत्तित्वम्+अपि+इति |
 एवम्+ च स्वार्थभेदान्वयिता+अवच्छेदकत्वोपलक्षितधर्मन्यूनवृत्तित्वविशिष्टस्व- समभिव्याहृतपदोपस्थाप्यताऽवच्छेदकावच्छिन्नविधेयतानिरूपितोद्देश्यता+अवच्छेदकत्वप्रकारतानिरूपकवक्तृजिज्ञासानिरूपितविशेष्यताकधर्मः, अभेदेन स्वार्थान्वितोद्देश्यवाचकपदान्तरसमभिव्याहृतकिम्+पदस्य प्रवृत्तिनिमित्तम् |

	किम्+पदेन बोध्यत इति |
 एवम्+ च+अभेदेन स्वार्थान्वयिता+अवच्छेदकधर्मन्यूनवृत्तित्वविशिष्टस्वसमभिव्याहृतपदोपस्थाप्यता+अवच्छेदकधर्मावच्छिन्नविधेयतानिरूपितोद्देश्यता+अवच्छेदकत्वप्रकारतानिरूपकवक्तृजिज्ञासानिरूपितविशेष्यताकधर्म उद्देश्यता+अवच्छेदके+अभेदान्वयिस्वार्थककिम्+पदस्य प्रवृत्तिनिमित्तम् |

	प्रयुज्यत इति |
 एवम्+ च+अत्र पुरोवर्त्तित्वधर्मम्+अपेक्ष्य न्यूनवृत्तिः+यः+ ब्राह्मणत्वादिधर्मः+तदवच्छिन्ने शक्तिः+इति |

	संभावना+इति |
 यद्यपि+उत्कटकोटिकाज्ञानस्य+एव शास्त्रलोकयोः सम्भावनात्वेन व्यवहारः+अत एव+उत्प्रेक्षासंदेहयोः पार्थक्यम्+अपि सुवचम्+, तथाऽपि+अत्र विरुद्धकोटिद्वयावगाहित्वमात्रम्+ विवक्षित्वा संशयपरताऽभ्युपगता+इति बोध्यम् |

	अर्थात्+इति+इति |
 
	तादृशसम्भावनाबोधोत्तरकालिकी मानसी प्रतीतिः-, न तु शाब्दी+इति तात्पर्य्यम् |

	अत्र+इदम्+अपि विवेचनीयम् - यथा+अनुभावानुरोधतः किम्+शब्दस्य नानाशक्तयः+ दर्शिताः+तथा+अपरा+अपि 
स्वीकार्य्या, तथा हि-
			प्रकृतिसुभगगात्रम्+ प्रीतिपात्रम्+ रमाया-
			दिशतु किमपि धाम श्यामलम्+ मङ्गलम्+ वः |

			अरुणकमललीलाम्+ यस्य पादौ दधाते
			प्रणतहरजटालीगाङ्गरिङ्गत्तरङ्गैः||
	इत्यादौ किमा शब्दजन्यप्रतिपत्तिविषयतारहितम्+इत्यर्थः प्रत्याय्यते, एवम्+ च शब्दाप्रतिपाद्यधर्मावच्छिन्ने+अपि किमः शक्तिः+अस्ति |

	एवम् --
			अयम्+ वाराम्+एकः+ निलयः+ इति रत्नाकरः+ इति
			श्रितः+अस्माभस्तृष्णातरलितमनोभिः+जलनिधिः |

			इदम्+ कः+ जानीते निजकरपुटीकोटरगतम्+---
			क्षणात्+एनम्+ ताम्यत्तिमिमकरम्+आपस्यति मुनिः ||
	इत्यादौ स्वार्थान्वयिताऽवच्छेदकाभाववत्यपि प्रकरणवशात्+तस्य शक्तिः+वाच्या, तथा च प्रकृते तावत्+इदम्+ विषयकज्ञानाश्रयत्वाभाववान्+इति बोधः, न कोऽपि जानीत इत्याकाराभिलप्यः |

	कुत्साऽर्थकम्+अपि+इति |
 कुत्साशक्यता+अवच्छेदककम्+अपि+इत्याशयः, अन्यथा कुत्सायाः+ गवादिना समम्+अभेदान्वयायोग्यतया कर्मधारयानुपपत्तिः स्यात् |

	किम्+ गौः+इति |
 यदि समस्तः+अयम्+ प्रयोगः+तदा टजप्रवृत्तिः+तु टज्विधायकशास्त्रीयोद्देश्यता+अवच्छेदकगर्भे निन्दितार्थककिम्+शाब्दानुत्तरत्वनिवेशनिबन्धनाऽवगन्तव्या+इति |

	यत्+शब्दशक्तिम्+ विवञ्चन् पूर्वम्+ प्रक्रम्यप्रमाणपरामर्शियच्छब्दस्य ताम्+ विनक्ति - तत्पदेति |

	ननु तत्पदघटितवाक्यस्य यत्पदघटितया+अगृहीतयत्पदशक्तिकेन तत्पदप्रतीतिघटितानुगमकधर्मः+ एव न ज्ञायेत+इति शङ्‌काम्+अपनुदन्नाह - प्रकरणेति |

	प्रकारान्तरपरामर्शियच्छब्दस्थलम्+आह - च+अत्र इति |
 बोधनात्+इति |
 तथा च प्रक्रम्यमाणपरामर्शिशब्दः+ नियमेन तत्पदापेक्षी, न प्रकारान्तरपरामर्शी यत्+शब्दः+ इति फलितम् |

	अतिप्रसङ्गः = पूर्वप्रयुक्तपदानाम्+ बहुत्वे+अनभिमतग्रहणरूपः |
 अन्तर्भाव्येति |
 तथा च पूर्वप्रयुक्तपदोपस्थाप्यता+अवच्छेकेन स्वोच्चारम्+आनुकूलबुद्धिः+तेन धर्मेण+अवच्छिन्ने प्रक्रान्तपरामर्शिनः+ यत्पदस्य शक्तिः+इति पर्यवरयति |

	प्रसङ्गागताम्+ प्रक्राम्यमाणपरामर्शितच्छब्दशक्तिम्+आह - एवम्+इति |
 यत्पदोपस्थाप्य इति |
 यत्पदजन्योपास्थितिविषयत्वप्रकारकवक्तृबुद्धिविषयता+अवच्छेदकतावच्छिन्नः+ इत्यर्थः |

	प्रक्रान्तरपरामर्शितच्छब्दस्य पूर्वतः+ वैलक्ष्यण्यम्+आह - प्रक्रान्त+इति |
 तदपेक्षानियमः = यत्पदापेक्षानियमः |
 पूर्ववत्+इति |
 एवम्+ च पूर्वप्रयुक्तपदोच्चारणानुकूलबुद्धिस्थत्वे सति तादृशपदजन्योपस्थितिविषयताऽवच्छेदकः+ यः+ धर्मः+तदवच्छिन्ने प्रक्रान्तरपरामर्शितच्छब्दस्य शक्तिः+इति भावः |

	ननु+एवम्+ सति "दशैते राजमातङ्गा" इत्यादौ लक्षणाऽत्मकवृत्तिज्ञानाधीनोपस्थितीयमुख्यविशेष्यतायाः+ राजसंबन्धिनि सत्त्वेन तच्छब्दात्+राज्ञः+ उपस्थितेः+अनुपपत्तिः+इति चेद् ? न - मातङ्गसंबन्धी राजा राजपदशक्य इत्येवम्+रूपलक्षणाऽधीनज्ञानीयविशेष्यताम्+ राजनि संपाद्य निर्वाहाद् |
 मूले शक्तिपदसत्त्वे तु विवादाभावः |

	प्रसिद्धार्थकम्+अपि+इति |
 प्रसिद्धिः = बहुलोकसमवेतज्ञानविषयता |

	उपलक्षणम्+ च+एतद् अनुभूतार्थकता+अपि तच्छब्दस्य+अस्ति, तेन "तद्रूपम्+ सवचः क्रम" इत्यादौ न+अनुपपत्तिः |

	इदम्+एतदोस्तुल्यार्थकतया यौगपद्येन शक्तिम्+ तयोः+आह - इदम्+एतदोरिति |
 वक्तृसमवेतप्रत्यक्षज्ञानीय- लौकिकविषयताशालिनी+इति भावः |

	परोक्षेति |
 अत्र परोक्षपदम्+ संनिकृष्टवस्तुनिष्ठविषयताभिन्नविषयताशालिवस्तुपरम्+ " तेन+असौ मरुच्चुम्बितचारुकेसरः+"
 इत्यादौ विप्रकृष्टस्य, "इह+अमुत्रफलभोगविराग" इत्यादौ परोक्षस्य च विषयस्य बोधः+ उपपद्यते |

	स्वशब्दशक्तिम्+ निरूपयितुम्+उपक्रमते- स्वशब्दस्य+इति |
 आहत्य+एव+इति |
 खले कपोतन्यायेन+इति भावः |

	चैत्रान्तस्य+इति |
 यैः+वाीक्ये लक्षणा स्वीक्रियते तेषाम्+ मते |

	साक्षात्+इति |
 तादात्म्येन शुक्लस्ववान् घटः+ इत्यादौ स्वपदार्थविशेष्यता साक्षात्+एव घटे, किन्तु मतुपः संबन्ध्यर्थकत्वाभावोपगन्तृमतात्+एतत्+उदाहरणम्+उक्तम् |
 
	एकशब्दशक्तिम्+ निर्वक्तुम्+आरभते - एका+इति |

	कवल्यादीत्यादिपदेन मुख्यत्वान्यत्वयोः परिग्रहः |
 उद्देश्यविशेषणैकरपदार्थकैवल्यकुक्षिस्थम्+ सजातीयत्वम्+ निर्वक्ति-- सजातीयत्वम्+इति |

	चिन्तनीयः+ इति |
 तथा च स्वजन्यत्वस्वजातीयनिष्ठभेदाप्रतियोगिविषयकत्वैतत्+उभयसंबन्धेन+एकविशिष्टः+ बोधः+ भवतु+इत्याकारकः संकेतः स्वीकार्यः |

	विधेयविशेषणवाचकैकपदार्थान्तर्गतम्+ कैवल्यम्+उदाहर्त्तुम्+आह - अयम्+इति |
 समानार्थका+इति |
 अवधारणार्थका+इत्यर्थः |

		इति शक्तिवादव्याख्यायाम्+ विनोदिन्याम्+ विशेषखण्डः |


परिशिष्टकाण्डः 
	एवम्+ विशेषकाण्डेन कतिपयशब्दानाम्+ विवादास्पदशक्तिकानाम्+ शक्तिम्+व्युत्पाद्य, निर्द्दिष्टदिशैवावशिष्टानाम्+अपि तज्जातीयानाम्+ सुशकनिरूपणशक्तिकताम्+ मत्वा विशेषकाण्डम्+ समाप्य, सम्प्रति पदनिष्ठपदशक्तेः+निरूपकत्वेन योग्यासु व्यक्त्याकृतिजातिषु कुत्रत्यम्+ तन्निरूपकत्वाम्+अत्र दार्शिनिकानाम्+ विप्रतिपत्तेः+तत्र+अपि मीमांसकानाम्+ मिथः+अपि मतभेदेषु बहु वक्तव्यतया सूचीकटाहन्यायेन न्यायसिद्दान्तमात्रम्+ प्रदर्शयन् विवक्षितविचारम्+अवतारयति - गवादिशब्दात्+इति |

	साक्षात्+इति |
 प्रतियोग्यनुयोगिसाक्षात्+निरूपितविषयताशालिसम्बन्धस्य+एव साक्षात्सम्बन्धत्वम्+इत्यर्थः |

	सामानाधिकरण्या+इति |
 स्वसमवायिसमवेतत्वेन+इत्यर्थः = समवायसम्बन्धावच्छिन्नस्वनिष्ठप्रकारता- निरूपिताधिकरणत्वावच्छिन्नविशेष्यत्वावच्छिन्नविशेष्यतानिरूपितवृत्तित्वसंबन्धावच्छिन्नप्रकारताकत्वेन+इति यावत् |
 एवम्+ च+अत्र+आकृतिव्यक्तिनिष्ठविषयतोः+मिथः साक्षात्+निरूप्यनिरूपकाभावाभावात्+न साक्षात्सम्बन्धता सामानाधिकरणस्य+इति भावः |

	लाघवात्+च+इति |
 जात्याकृतिविशेषणभेदनिबन्धनशक्तिभेदप्रयुक्तगौरवमपेक्ष्य+इत्यर्थः |

	पुष्पेति |
 अत्र विशेष्यभेदः+अपि+इत्यतः+ आह - धेन्वात्+इति |
 एवम्+ च तत्र धानाकर्मत्वगोत्वयोः+भेदः+अपि शक्त्यैकवत्+अत्र+अपि तथा+इति भावः |
 अमुमतमित |
 तथा च+एकशक्तिविशिष्टपदार्थभिन्ना व्यक्त्याकृतिजातयः+ इति बुबोधयिषायाम्+ पदार्थोत्तरस्वार्थैकत्वस्य जात्यन्तोत्तरजसर्थबहुत्वविरुद्धस्य विवक्षितत्वम्+अस्ति+इति तथा प्रयोगः+अनुमतः, यत्र विशेष्यवाचकपदोत्तरविभक्त्यर्थसंख्याविरुद्धसंख्यायाः+ विशेषणवाचकपदोत्तरविभक्त्या+अविवक्षितत्वम्+ तत्र+एव सामानवचनकत्वनियमात्+इति संक्षेपः |

	मीमांसकानाम्+ मतविशेषेषु प्रदर्शयितव्येषु प्रथमम्+ भट्टमतम्+ दर्शयति --- मीमांसकास्त्विदिति |

	प्राक्+एव+इति |
 उपलक्षणत्वाविशेषाद् गोत्वस्य+इव द्रव्यत्वादेः+अपि तथात्वेन भानापात्तेः+इति भावः |

	अनुपयुक्तत्व+इति |
 गोत्वम्+ गोपदशक्यम्+इति निश्चये+अपि गोपदशक्यम्+ तत्+इति ज्ञानम्+ प्रत्यप्रतिबन्धकत्वात्+इति भावः |

	पदविशेषण+इति |
 गोपदम्+ गोत्वे शक्तम्+इत्याकारायाम् |
 पदे वा+इति |
 पदम्+ गोः+इत्याकारायोः |

	ज्ञानाद्यंशः+ इति |
 विषयत्वसंबन्धावच्छिन्नघटनिष्ठप्रकारतानिरूपितज्ञाननिष्ठविशेष्यत्वावच्छिन्नप्रका- रतानिरूपितात्मविशेष्यकानुव्यवसायविषयीभूतव्यवसायः+ इत्यर्थः |

	परतः+ ग्राह्यता+इति |
 ज्ञानग्राहकसामग्रीतरग्राह्यतेत्यर्थः |
 तादृशनियमम्+ स्वीकृत्य+अपि+आह - अस्तु वा+इति |
 गवादिविषयता = गवादिनिष्ठप्रकारता |

	कुब्ज+इति |
 वाच्यत्वव्यवहाराप्रयोजिका |

	यद्विषयकत्वेन+इत्यादिवाच्यत्वलक्षणे ज्ञानशक्तिप्तते ज्ञानत्वज्ञाने ज्ञान पदवाच्यत्वम्+ परिजिहीर्षुः+आह - वस्तुत इति |
 एवम्+ च यत्+निष्ठविषयतानिरूपकत्वविशिष्टज्ञाननिष्ठविषयतानिरूपकत्वावच्छिन्न शक्तिज्ञाननिष्ठा शब्दबोधनिरूपितजनकता, यत्+वा यत्+निष्ठविषयत्वनिरूपकत्वावच्छिन्ना शक्तिज्ञाननिरूपिता शाब्दबोधनिष्ठजन्यता, तत्त्वस्य+एव वाच्यताव्यवहारनियामकत्वम्+, तथा च गोत्वादेः+एव तथात्वेन वाच्यत्वम्+ तु गोत्वादि- ज्ञानस्य+इति भावः |

	मतभेदेन+इति |
 व्यक्तावज्ञातशक्तेः कुब्जत्ववत् कार्य्यकारणभावावच्छेदककुक्षौ व्यक्तिविषयकत्वानन्तर्भावत्वे+अपि कुब्जत्वव्यवहारे बाधकाभावः |
 अधिका+इति |
 व्यक्तिविषयकत्वेन+इत्यर्थः |

	सर्वलक्षणिका+इति |
 धूमात्+इत्यादौ - अत्र हि धूमस्य तञ्ज्ञाने, पञ्चम्याः+च ज्ञाप्यत्वे लक्षणा |

	अर्थापत्तिः+वा+इति |
 तदभावप्रयोज्यसत्त्वाभाववत्त्वरूपानुपपद्यमानत्वज्ञानम्+अर्थापत्तिः |

	वैयाधिकरण्यात्+इति |
 तथा च हेतोः+उपपादकस्य वा साध्येन+उपपाद्येन वा सामानाधिकरण्य+अभावाद् व्याप्त्यादेः+अभावात् कथम्+अनुमित्यादिः+इति न वाच्यम् , हेतुता+अवच्छेदकस्य तादात्म्यसंबन्धस्य आधेयतासंबन्धस्य च साध्यता+अवच्छेदकस्य समानाधिकरण्यनिर्वाहकत्वात् यथा च जातिः+आधेयता व्यक्तिमती तादात्म्येन जातेः+इत्यनुमानम्+ निराबाधम्+एव |

	कर्मत्वांशः+ इति |
 गोत्वाश्रयव्यक्तिप्रकारककर्मत्वविशेष्यकभाननिर्वाहाय व्यक्तेः+आक्षेपः, स्वाश्रयवृत्तित्वसम्बन्धघटकतया व्यक्तेः+भाने+अपि तेन व्यक्तेः प्रकारतया भावनिर्वाहात्+तदाक्षेपानुरोधः |

	तद्विशेष्यकस्मरणे = गोत्वादिविशेष्यकस्मरणे |
 व्यक्तिघटिता+इति |
 गोत्वत्वस्य गवेतरावृत्तित्वघटितत्वेन+अर्थात्+एव गोव्यक्तिघटितत्वम्+इति भावः |
 सम्भवे+अपि+इति |
 प्रमेयत्वादेः+तदघटितप्रकारस्य |
 तत्स्मरणासम्भवात्+इति |
 स्वरूपतः+ गोत्वादिविषयकशक्तिज्ञाने प्रमेयत्वादिप्रकारकशक्तित्रानस्य+अभावात्+इत्यर्थः |
 स्मरणे+अपि = प्रमेयत्वादिप्रकारेणेत्यर्थः |
 निष्प्रकारकेति |
 भवदभिमतनिर्विकल्पात्मकेत्यादि |

	अनुमेयम्+इति |
 आनयनम्+ गोकर्मकम्+ स्व+आश्रयवृत्तित्वसम्बन्धेन गोत्वविशिष्टकर्मत्वनिरूपकत्वात्+इति प्रयोगः |

	औपादानिकत्वम्+एव+इति |
 जातिकरणकबोधविषयत्वम्+एव+इत्यर्थः |

----------(213, 214 pages )
 मण्डममिश्रमतम्+ दर्शयति-व्यक्तेः+अपि+इति |

अतिविरहात्+इति |
 अन्वयिता+अवच्छेदकरूपेण+अनुपस्थितस्य विशेष्यतया+अन्वयः+ विरुद्धोः न प्रकारतया+इति भावः |

(217)
	कार्यताऽवच्छेदकसंकोचस्य+इति |
 तत्कुक्षावव्यवहितोत्तरत्वनिवेश्येति भावः |
 ज्ञानान्तरेति |
 प्रत्यक्षात्+इत्यर्थः |


------(218, 219 PAGES)
	शक्तिलक्षणज्ञानयोः कारणताम्+अनुगमयति - यत्+तु+इति |

	सम्बन्धान्तरवत्तया+इति |
 कालिकादिसम्बन्धवत्तया+इत्यर्थः |
 एवम्+ सती+इति |
 जातिमात्रशक्तिमते नियमतः+ समवायाभाने सती+इत्यर्थः |
 समवायसाधारण्या+इति |
 समवायस्य वाच्यान्तर्भावः+, न कालिकस्य सम्बन्धादेः+इति सर्वम्+अवदातम् |

		इति कलिजनपावनावतारभक्तजीवजीवातुपरमपुमर्थप्रेमावितरणपरायण-
			भगवत्श्रीश्रीकृष्णचैतन्यचरणोपदिष्टैकवीथीपथिकश्रीबृन्दावनस्थ
				स्वयम्+प्रकटश्रीश्रीराधारमणचरणपरिचरणैकसर्वस्व		श्रीमाध्वसम्प्रदायाचार्यदार्शनिकसार्वभौमसाहित्यदर्शनाद्याचार्यतर्करत्नन्यायरत्न
			गोस्वामिदासोदरशास्त्रिणा रचिता शक्तिवादविनोदिनी संपूर्णा |