Book Name 		: तर्कसंग्रह किरणावलि
Author			: श्रीमदन्नम्भट्ट
Editor			: श्रीकृष्णवल्लाsचार्य
Commentry by		: श्रीमच्चन्द्रसिंह
Published by		: वाणीविलास, वारणासी
Year of Publishing	: 1989
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: 
Proofcheck by		: श्रीदेवी और प्रीती लक्ष्मी स्वैन्
Sandhi Split by		: डा. कविता कास्लिवाल्
Sandhichecked by	: डा. कविता कास्लिवाल्


                     किरणावली     1
तर्कश्रुतिभिरावेद्यमक्षरात् परतः परम् ।
परं ब्रह्य नमस्कृत्य सच्चिदानन्दविग्रहम् ॥1।।
''श्रीकृष्णवल्लभाऽऽचार्य्यः'' स्वामिनारायणाऽऽश्रितः ।
तनुते 'दीपिका'  तत्त्व-बोधिनीं 'किरणावलीम्' ॥2।।

(कि0)  येषां शिष्या विबुधपरिषद्वादि-मत्तेभ-सिंहा--      2
        दृश्यन्ते, तान् परमकरुणान् तर्कवित्सार्वभौमान् ॥
       शास्त्रार्थेष्वप्रतिहतधियः सर्वतन्त्रस्वतन्त्रान् ।
       श्रीमद्वामाचरणविबुधान् देशिकान् नौम्यजस्त्रम् ॥3।।
       तर्कसंग्रह-सिद्धान्तलक्षणाऽर्थ-सुबोधिनी ।
       विवृतिनिर्मिता यैस्ते जयन्ति गुरवोऽनिशम्  ॥4।।
  प्रारिप्सितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थं कृतं विश्वेश्वरनमस्कारात्मकं मङ्गलं शिष्यशिक्षायै निबध्नँश्चिकीर्षितं प्रतिजानीते-विश्वेश्वरमित्यादिना । गिरां गुरुं साऽम्बभृर्ते विश्वेश्वरं प्रणिपत्य शिशुहितां तर्कसंग्रहदीपिकां टीकां कुर्वे-इत्यन्वयः॥ तर्कसंग्रहस्य दीपिकायाश्च रचयिता श्रीमदन्नंभट्ट एवेति बोध्यम् ॥ गिरां = निखिलविविधविद्यानाम् । गुरुम् = उपदेष्टारम् । साऽम्बमूर्तिं = अम्बया सहिता=साऽम्बा, साऽम्बा मूर्तिर्यस्य सः, तम्=साऽम्बम् । अम्बा=जगत्पालनकर्त्री माता लक्ष्मीः । मूर्तिः=दिव्यसाकारविग्रहः । तथा च- लक्ष्मीसहितमित्यर्थः ॥ विश्वेश्वरमिति । ईष्टे-असौ=ईश्वरः, विश्वस्य ईश्वरो विश्वेश्वेरः, तम्=जगतां सृष्टि-स्थिति-लय-कर्तारं नारायणमित्यर्थः ॥ प्रणिपत्य=नमस्कृत्य । शिशुहितां=शिशुभ्यो हिता, ताम्=न्यायशास्त्रे प्रवेशाऽभिलाषिणां बालानां सारल्येन      3

 बोधजनकतया हितकारिणीमित्यर्थः ॥ अत्र  `शिशु'पदेन-काव्य-व्याकरण- कोशाद्यध्ययन- सम्पादितसम्यज्ज्ञानः तर्कसंग्रहाऽध्ययनाऽधिकारी ग्रहणधारणपटुर्बालो विवक्षितः, नत्वन्यादृशः ॥ तर्कसंग्रहस्य दीपिका ताम् , तर्कसंग्रहपदार्थानां प्रकाशिकाम् । 'दीपिका' नाम्नीं टीकां अहं = अन्नंभट्टः । कुर्वे-इति शेषः ॥
समाचरितस्य 'निधाय हृदी' त्यादिमङ्गलस्य तन्निबन्धनस्य च फलं दर्शयति-
'चिकीर्षितेत्यादना प्रतिजानीत' इत्यन्तेन । चिकीर्षितस्येति । कर्तुमिष्टश्चिकीर्षितस्तस्य, कृतिसाध्यत्वेन इच्छविषयीभूतस्येत्यर्थः । ग्रन्धस्य = तत्तद्वाक्यसमूहात्मकतर्कसंग्रहस्य । निर्विघ्नेति । न विद्यते निघ्नो यत्रेति 
निर्विघ्नं यथा स्यात्तथा परिसमाप्तिः अर्थः =प्रयोजनं यस्य तत्‌-निर्विघ्नपरिसमाप्त्यर्थम् । अनेनेदमपि दर्शितम्--'मङ्गलं करणम्, विघ्नध्वंसो-व्यापारः, परिसमाप्तिः-कार्यम्' । तथा च 'समाप्तित्वावच्छिन्नं प्रति मङ्गलत्वावच्छिन्नं कारण'मिति कार्यकारणभावः । एवम्-समाप्तिं प्रति विघ्नध्वंसः कारणम् । विघ्नध्वंसं प्रति मङ्गलं कारणम् । मङ्गलजन्यो विघ्नध्वंसस्तज्जन्या च समाप्तिरिति ॥ व्यापारो द्वारम् । द्वारत्वं च 'तज्जन्यत्वे सति तज्जन्यजनकत्वम्' । यथा 'तत्' पदेन मङ्गलं ग्राह्यं, मङ्गलजन्यो विघ्नध्वंसः पुनर्द्वितीय 'तत्'पदेन मङ्गलं ग्राह्यं, मङ्गलजन्या या समाप्तिस्तस्या जनकोऽपि स एव विघ्नध्वंस इति द्वारत्वमुपपन्नम् ॥ समाप्तिर्नामचरमवर्णध्वंसः,स च आत्मनि 'स्वप्रतियोगिचरमवर्णानुकूलकृतिमत्त्वं' सम्बन्धेन वर्तते । मङ्गलमत्र-नमस्कारः, स च स्वाऽपकर्षबोधानुकूलव्यापारः, स्वाऽधिकोत्कर्षवत्तया ज्ञापनं वा, स च स्वानुकूलकृतिमत्त्वसम्बन्धेन आत्मनि वर्तते । तथा च 'स्वप्रतियोगिचरमवर्णानुकूलकृतिमत्त्वसम्बन्धेन आत्मवृत्तिसमाप्तिं प्रति स्वानुकूलकृतिमत्त्वसम्बन्धेन नमस्कारात्मकं मङ्गलं कारण' मिति ।  एवम्-'स्वप्रतियोगिचरमवर्णानुकूलकृतिमत्त्वसम्बन्धेन आत्मवृत्तिसमाप्तिं प्रति विशेषणतासम्बन्धेन आत्मवृत्तिर्विघ्नध्वंसः कारणमिति । 
  शिष्टेति । शिष्टचारेण अनुमितया श्रुत्या बोधिता कर्तव्यता यस्य तदिति विग्रहः । इदानीं पठ्यमानप्रचलितवेदे 'समाप्तिकामो मङ्गलमाचरे' दितिश्रुतेरदर्शनात् शिष्टाचारेणाऽनुमिता-                              4
              
भवति, 'मङ्गलम्--स्वबोधितकर्तव्यताकत्वसम्बन्धेन श्रुतिमत्, --शिष्टाचारविषयत्वा' दिति । शिष्टा अत्र मङ्गलस्य 
समाप्तरूपफलसाधनतांऽशे भ्रान्तिरहिताः, (वेदोक्ताऽबाधितप्रामाणिकाऽर्थाऽभ्युपगन्तृत्वे सति वेदविहिताऽकरणप्रत्यवायफलककर्मकारिणो वा) तेषामाचारः = कृतिस्तद्विषयत्वात् । श्रुत्या-'समाप्तिकामो मङ्गलमाचरे' दित्यनया बोधिता कर्तव्यता यस्य तत् । इष्टदेवताया नमस्काररूपं कर्तुमिष्टं मङ्गलम् 'शिष्या अप्येवं ग्रन्थादौ मङ्गलं कुर्यु,रिति शिक्षार्थं' ग्रन्थप्रारम्भे-प्रतिजानीते इति । 
'अव्यवहितोत्तरकालकर्तव्यत्वप्रकारकशिष्यसमवेतबोधानुकूलव्यापारवान् मूलकार' इत्यर्थः । मङ्गलं समाप्तिकारणमेव  न भवतीति नास्तिकः शङ्कते-नन्वित्यादिना । अत्रेदमनुसन्धेयम्-'कारणसत्त्वे कार्यसत्त्व' मन्वयसहचारः । 'कारणाभावे कार्याऽभावो' व्यतिरेकसहचारः । एवञ्चेत्-'कारणसत्त्वे कार्याऽभावो'ऽन्वयव्यभिचारः । 'कारणाऽभावे कार्यसत्त्वं' व्यतिरेकव्यमिचारः । तत्रान्वयव्यमिचारं दर्शयति-मङ्गले कृते-इत्यादिना । कादम्बर्या बाणभट्टेन मङ्गलं कृत्वाऽऽरम्भिताया अपि तन्मरणेत्तरं तत्पुत्रेण तत्समाप्तिः कृता, न तु बाणभट्टेन, अतस्तत्प्रणेतृपुरुषे मंगलसत्त्वेऽपि समाप्त्यभावसत्त्वादन्वयव्यभिचारः । व्यतिरेकव्यमिचारं दर्शयति--मङ्गलाऽभावेऽपीत्यादिना । वैशेषिकदर्शनस्य 
प्रशस्तपादभाष्यस्य किरणावल्या टीकायां श्रीमदुदयनाऽऽचार्येण मंगलं न कृतं, दृश्यते च तस्याः समाप्तिः, अतस्तत्र मंगलरूपकारणाऽभावसत्त्वेऽपि समाप्त्यात्मककार्यसत्त्वेन व्यतिरेकव्यभिचारः ॥ व्यभिचारादिति । तथा च नास्तिकाऽनुमानम्--'मंगलं-न समाप्तिफलकम्, -स्वाऽधिकरणवृत्त्यभावप्रतियोगिकार्यकत्वे सति स्वाऽभाववद्वृत्तिकार्यकत्वात् (अन्वयव्यतिरेकव्यभिचारशालित्वात् ) इति ॥ नैयायिकः समाधत्ते- नेति । 
(समसङ्खयाकं मंगलं समसंख्याकविघ्नध्वंसद्वारा समाप्तिं प्रति कारणम्, बलवत्तरं च मङ्गलं बलवत्तरविघ्नध्वंसद्वारा समाप्तिं प्रति कारणमित्यभिप्रेत्य) कादम्बर्यामन्वयव्यभिचारं परिहरति-कादम्बर्यादाविति । तथा च कादम्बर्यां बाणभट्टेन यावत्संख्याकं मङ्गलं कृतं तावत्संख्याकस्तस्य विघ्नध्वंसस्तु जात एव, अतो मङ्गलस्य समाप्तिकारणत्वे न काचित् क्षतिः । किन्तु तत्र विघ्नानां बाहुल्यात् बाहुल्यात् मंगलस्य चाऽल्पत्वात् समाप्तिर्न जाता । यद्यधिकं मङ्गलं  कृतं भवेत् तदा समाप्तिरपि भवेदिति भावः ॥ व्यतिरेकवयभिचारं परिहरति-किरणावल्यादाविति । उदयनाचार्य्यस्य परमास्तिकत्वेन ग्रन्थाद्वहिरेव मानसिकमङ्गलेन विघ्नध्वंसद्वारा समाप्तिः कल्प्यते, अथवा 'बहिरेवे'त्यस्य-जन्मान्तरे एवेत्यर्थः, तेन नास्तिकेऽपि ग्रन्थकर्तरि जन्मान्तरीयमङ्गलकर्तृत्वं सूपपद्यते, तथा चाऽन्वयव्यतिरेकव्यभिचारौ न स्त इति भावः ॥मङ्गलस्य
                     5
श्रुतिबोधितकर्तव्यताकत्वं व्यवस्थापयितुं शङ्कते-ननु मङ्गलस्यति । तथा च प्रमाणाऽभावे तत्र प्रेक्षावतां प्रवृत्तिर्न स्यादिति भावः । उत्तरयति-नेत्यादिना । शिष्टाचारेण श्रुत्यनुमानं मङ्गलम्--स्वबोधितकर्तव्यताकत्वसम्बन्धेन श्रुतिमत्, शिष्टाचारविषयत्वा' दिति । अनेनाऽनुमिता या श्रुतिः सैवात्र शब्दात्मकं प्रमाणमिति । तेन मङ्गले कर्तव्यताविषयकशाब्दबोधो भवतीति ॥
श्रुतेरेवे'-त्येवकारोऽप्यर्थकः । तेन 'मङ्गलं-कर्तव्यम्, -समाप्तिफलकत्वा' दित्यनुमानमपि प्रमाणं बोध्यम् । श्रुतेर्विधेयकोट्यन्तर्भावेणाऽपि विधेयत्वमभ्युपगम्याऽनुमानं दर्शयति-तथाहीत्यादिना । अत्र 'मङ्गलं पक्षः, वेदबोधितकर्तव्यताकत्वं स्वरूपसम्बन्धेन साध्यम्, विधेयकोटिप्रविष्टो 'वेदः'-श्रुतिः । अत्र सध्ये यथा विधेयत्वधर्मस्तथा साध्यकोटिप्रविष्टायां श्रुतावपि (वेदेऽपि) विधेयत्वधर्मोऽभ्युपगम्यते, श्रुतेरनुमितिपूर्वमसिद्धत्वात् । तथा च श्रुतावप्यनुमितत्वव्यवहार उपपद्यत इति भावः । अलौकिकेत्यादिः स्वरूपसम्बन्धेन हेतुः । अलौकिकोऽविगीतश्च यः शिष्टानामाचारस्तद्विषयत्वादित्यर्थः । अलौकिकत्वम्--'विधिबोधिताऽऽवश्यकप्राप्तिविषयत्वम्' । अविगीत्वम्--धर्मशास्त्राऽनिषिद्धत्वम् । शिष्टत्वमत्र--फलसाधनतांऽशे भ्रान्तिरहितत्वम् वेदोक्ताऽबाधितप्रामाणिकाऽर्थाऽभ्युपगन्तृत्वे सति वेदविहितकर्मकारित्वं वा । आचारः-कृतिः, तया वृत्त्यनियामकविषयतासम्बन्धेन हेतुता विवादग्रस्ताऽतस्तद्विषयत्वस्य स्वरूपसम्बन्धेन हेतुतेति । दर्शादिव'दिति
दृष्टान्तः । यथा दर्शयागेऽलौकिकाऽविगीतशिष्टाचारविषयत्वस्य सत्त्वेन 'दर्शपूर्णमासाभ्यां स्वर्गकामो यजेते'ति वेदबोधितकर्तव्यताकत्वमपि तत्र वर्तते तथा मङ्गलेऽपीति बोध्यम् ॥ भोजनादौ व्यभिचारेति । हेतुनिष्ठसाध्याऽभाववद्वृत्तित्वं--व्यभिचारः । अलौकिकपदाऽनुपादाने वेदबोधितकर्तव्यताकत्वाऽभाववति भोजनादौ अविगीतशिष्टाचारविषयत्वस्य सत्त्वात् तादृशव्यभिचारदोषदुष्टो हेतुर्भवेत्, अतो'ऽलौकिके'ति ।  तथा च भोजनं लौकिकशिष्टाचारविषयं नत्वलौकिकशिष्टाचारविषयमिति तत्र न व्यभिचारः । रात्रिश्राद्धादाविति । रात्रिश्राद्धे वेद (श्रुति) बोधिकर्तव्यताकत्वरूपसाध्यस्याऽभाववति  अलौकिकशिष्टाचारविषयवरूपहेतोः सत्त्वादव्यभिचारस्तद्वारणाय-अविगीतेति । रात्रिश्राद्धन्तु अनिष्टोत्पादकत्वेन विगीतं-निन्दितमिति तत्र अलौकिकाऽविगीतशिष्टाचारविषयत्वविरहान्न व्यभिचारः ॥
  नन्वलौकिकाऽविगीताऽऽचारविषयत्वमेव हेतुरस्तु, अशिष्टाचारविषये तादृशहेतोरसत्त्वेन व्यभिचारविरहात् 'शिष्ट'पदं कथमुपात्तमिति शंकां परिहरति-शिष्टपदं स्पष्टार्थमिति ।          6
ननु शिष्टपदाऽनुपादाने जलताडनेऽशिष्टाचारविषये व्यभिचारः स्यादित्याशङ्कानिरासाय जलताडने हेतोरसत्त्वं स्फुटयति--न कुर्यादित्यादिना। तथा च तत्र न व्यभिचार इति भावः 'तर्क'पदस्य 'आरोपो'ऽप्यर्थो भवति, स चाऽत्र, किन्तु द्रव्यादिसप्तपदार्थं एव तस्याऽर्थ इति व्युत्पत्त्या प्रदर्शयति--तर्क्यन्ते इति । संग्रहशब्दस्याऽर्थमाह-संक्षेपेणेति स्वरूपज्ञानाऽनुकूलशब्दप्रयोग इत्यर्थः । एतावताऽनुबन्धचतुष्टयमत्र दर्शितम्, अनुबन्धत्वमत्र 'ग्रन्थाऽध्ययनप्रवृत्तिप्रयोजकज्ञानविषयत्वमिति । द्रव्यादिपदार्थाः-अभिधेयाः । पदार्थतत्त्वाऽवधारणं-प्रयोजनम् । द्रव्यादिपदार्थग्रन्थयोः प्रतिपाद्यप्रतिपादकभावः-सम्बन्धः । पदार्थतत्त्वाऽवधारणकामः-अधिकारीति ॥षष्ठीतत्पुरुषभ्रमवारणायाऽऽह-सुखेनेति ॥ तेषामिति प्राक्कालीनन्यायवैशेषिकसूत्र तद्भाष्यादीनामित्यर्थः ॥ ग्रहणेति । शास्त्रविषयस्य ग्रहणधारणपटुत्वं बालत्वमिति लक्षणम् ॥
            7
  (कि0) मूले-द्रव्येति । द्रव्यं च गुणश्च कर्म च सामान्यं च विशेषश्च समवायश्चाऽभावश्चेति विग्रहः ॥ सप्तपदार्था इति । द्रव्यत्वादिरूपा ये पदार्थविभाजकाः सप्तधर्माः, तदन्यतभवन्तः पादार्थः इत्यर्थः ॥ नन्वेवं सप्तत्वस्य संख्यात्मकस्य द्रव्यत्वादिवृत्तित्वं न संभवति, गुणादौ गुणाऽनङ्गीकारादिति चेन्न । सप्तत्वस्याऽपेक्षाबुद्धिविशेषविषयत्वरूपत्वात्,
तस्य संख्यात्मकत्वाऽनभ्युपगमात्अपेक्षाबुद्धिश्च-
'तत्तद्वयक्तिमात्रनिष्ठेदन्त्वावच्छिन्नविशेष्यतानिरूपितैकत्वप्रकारताशालिनी बुद्धिः'
अनेकानि एकत्वानि प्रकारा यत्र तादृशी बुद्धिरिति यावत्, यथा सप्तपदार्थेषु सप्तधर्मेषु वा-'अयमेकः' 'अयमेकः' 'अयमेक'इत्यादिरूपा सप्तावगाहिनी बुद्धिः, तादृशबुद्धिविषयतैव सप्तत्वमिति । विभजते-इति । स्वसमभिव्याह्रतपदार्थतावच्छेदकव्याप्यमिथोविरुद्धयावद्धर्मप्रकारकज्ञानाऽनुकूलो व्यापारो विभजतेरर्थः । स्वं=विभजतिः, तत्समभिव्याहृतं 'पदार्थ'पदम्, तदर्थतावच्छेदक-व्याप्यमिथोविरुद्धो यावद्धर्मो द्रव्यत्वादिरूपस्तत्प्रकारकज्ञानं द्रव्यं गुणः कर्मे'त्याद्याकारकं, तदनुकूलव्यापारो हि 'द्रव्यगुणकर्मे' त्यादिशब्दप्रयोगरूप इति समन्वयो बोध्यः ॥ विशेषधर्मप्रकारकजिज्ञासां प्रति सामान्यधर्मज्ञानस्य हेतुत्वेन सामान्यलक्षणकथनाऽनन्तरमेव विशेषविभागो युक्त इत्यभिप्रेत्य 'पदार्थ'शब्दस्यव्युत्पत्तिद्वारा सामान्यलक्षणमाविष्करोति-पदस्यार्थ इति । अर्थः-अभिधेयः ॥ अभिधेयत्वमिति ।  तच्च शब्दशक्यत्वम् । अभिधा=ईश्वरेच्छा शक्तिः, तन्निरूपितपदनिष्ठविशेष्यतायाः परम्परया निरूपिता या विषयित्वसम्बन्धावच्छिन्ना प्रकारता तदाश्रयत्वं पदार्थत्वमित्यर्थः ॥'अस्मात्पदादयमर्थो बोद्धव्य' इत्याकारिका वा । तथा च-'पदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितेश्वरेच्छीयविशेष्यतावत्त्वं' -पदार्थत्वमित्यपि-केचित् । अभिधा न ईश्वरेच्छा किन्तु वृत्त्यन्तरमित्यन्ये ॥विभागादेवेति । पदार्थत्वाऽवान्तरधर्मपुररकारेण धर्मिप्रतिपादनादेवेत्यर्थः ॥ अधिकसंख्याव्यवच्छेदार्थत्वादिति । अधिकसंख्यायाः = अष्टत्वादिरूपायाः । व्यवच्छेदार्थत्वात्=निषेधसिद्धिफलकत्वात् ॥ शंकते-नन्विति । अतिरिक्तः 
पदार्थ=सप्ताऽरिक्तोऽष्टमः पदार्थः ।। प्रमितो न वेति । विषयतया प्रमितिमान्, प्रमित्यभाववान् वेत्यर्थः ॥ नाऽऽद्यः =
                            8
विधिकोटिस्वीकारो न युक्तः । तस्य प्रमितिविषयस्ये वास्तविकसतो निषेधो न संभवतीत्याशयः ॥ नान्त्यः=निषेधकोटिस्वीकारो न युक्तः। प्रतियोगिप्रमितिमन्तरा प्रतिषेधो न संभवति, वस्तुसत एव प्रतिषेधनियमात् । तथा चोभयथाऽपि व्यवच्छेदशब्दस्यं निषेधरूपोऽर्थो न संभवतीति भावः ॥
उत्तरयति-नेति । तथा च सप्तग्रहणं नाऽधिकसंख्यानिषेधार्थं किन्तु 'पदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्य' मिति व्यवच्छेदार्थत्वात् = व्याप्तिरूपनिर्णयलाभार्थत्वादित्याशयः । व्याप्तिश्चात्र पदार्थत्व-व्यापकद्रव्यादिसप्तान्यतमत्वसामानाधिकरण्य-रूपा बोध्या ॥ द्रव्यादिषु सप्तसु वर्तमानो यो द्रव्यादिसप्तान्यतमत्वरूपो धर्मस्तद्वयाप्यं पदार्थत्वमिति हृदयम् ॥ सप्तान्यतमत्वमप्यसंभवीत्याशंकते-नन्विति ॥ सप्तभिन्नभिन्नत्वमिति।
द्रव्यादयो ये सप्तपदार्थास्तेषां भेदकूटः ='द्रव्यस्यभेदो गुणस्य भेदः कर्मणो भेदः सामान्यस्य भेदो विशेषस्य भेदः समवायस्य भेदोऽभावस्य भेदश्चेति-सप्तनां भेदानां समुदायः, तद्विशिष्टं यत्, तद्भिन्नत्वमिति वक्तव्यमित्यर्थः, तच्च सप्तभिन्नस्याऽष्टमस्य तादृशसमुदायविशिष्टस्य पदार्थस्याऽप्रसिद्धत्वान्न संभवतीति भावः ॥ उत्तरयति-नेति । द्रव्यादिभेदसप्तकाऽभाववत्त्वमिति । द्रव्यादीनां ये सप्तभेदास्तेषां प्रत्येकाऽभाववत्त्वमित्यर्थः । द्रव्यादिभेदानां प्रत्येकप्रसिद्धानां सप्तानां कुत्राऽप्यसत्त्वेन तदभाववत्त्वं सर्वत्र प्रसिद्धमित्याशयः । तद्यथा--द्रव्यं नेति गुणे, नेति कर्मणि, कर्म नेति सामान्ये'इत्यादिरीत्या सप्त एव भेदाः परस्परं द्रव्यादौ प्रसिद्धाः, तावद्भेदकूटस्तु न'कुत्राऽपि प्रसिद्ध इति तदभाववत्त्वस्य द्रव्यादौ प्रसिद्धिर्बोध्येति ॥ एवमग्रेपि ='द्रव्यत्वं-पृथिव्यादिनवान्यतमत्वव्याप्यम्' 'गुणत्वं-रूपादिचतुर्विंशत्यन्यतमत्वव्याप्य' मित्यादावपि तथैवं संगमनीयम् ॥
                 9
  (कि0) मूले-पृथिव्यविति । पृथिवी च आपश्च तेजश्च वायुश्चाऽऽकाशं च कालश्च दिक्‌चाऽऽत्मा च मनश्चेति द्वन्द्वः ॥ द्रव्यमिति । जात्येकवचनम् ॥ विभजते-इत्यस्य पूर्वोक्त एवाऽर्थः ।तथाच-'सर्वाऽनुगतैकद्रव्यत्वावच्छिन्नपृथिव्यादिधर्मिकपृथिवीत्वाद्यवान्तरधर्मप्रकारक-
प्रतिपादनानुकूलवर्तमानकालीनकृतिमानेकत्वाश्रयो मूलकार इति बोधः ॥ द्रव्याणि नवैवेति । अत्राऽपि पूर्ववत् नवत्वस्य पृथिवीत्वादावन्वयो बोध्यः, तेन-'द्रव्यत्वं-पृथिवीत्वादिनवोपाध्यन्यतमव्याप्य'मिति लभ्यते । एवकारः-अयोगव्यवच्छेदार्थकः ॥
   तमो द्रव्यमिति मीमांसकः शंकते-नन्विति । तमसः = अन्धकारस्य ॥ तथाहीति । लीलावतीस्थं श्लोकं प्रदर्शयति-तमः खल्विति । 'खलु' शब्दः=निश्चयार्थकः । तभःचलं=चलनक्रियावत् । नीलं=नीलरूपवत् । पराऽपरविभागवत् = परत्वाऽपरत्व-विभागादि गुणवत् । प्रसिद्धानि यानि पृथिव्यादीनिनवद्रव्यणि, तेषां वैधर्म्यात्=तदवृत्तिगन्धादिशून्यत्ववत्त्वात् । पृथिव्यादिभ्यो नवभ्यो भेत्तुं=भिन्नं दशमं द्रव्यं भवितुमर्हतीति समुदिताऽर्थः ।
यथा घटस्य क्रियावत्त्वेन रूपवत्त्वेन अनन्तरोत्पन्नघटाऽपेक्षया परत्ववत्त्वेन प्रागुत्पन्नघटाऽपेक्षयाऽपरत्ववत्त्वेन प्रसिद्धजलादिद्रव्यगतविशेषधर्मस्नेहादिशून्यत्वेन च जलाद्यष्टभिन्नद्रव्यत्वं, तथा तमसोऽपि नवद्रव्यभिन्नत्वं बोध्यम् ॥ अबाधितप्रतीतिबलादिति । प्रात्यक्षिकप्रतीतिबला-
                10
दित्यर्थः । बाधितप्रतीतेर्न विषयसाधकत्वं 'शुक्तौ-रजतप्रतीतिवदित्यतोऽबाधितप्रतीतिरुक्ता । तथा च 'नीलं तमश्चलती'
तिप्रत्ययः-विशेष्यविशेषणयोराधाराऽधेयभावविषयकः,-अबाधितप्रत्यतत्वात्, 'घटवद्भूतल'मित प्रत्यक्षप्रत्ययवत्'इत्यनेन क्रियाद्यधिकरणचं सिद्धयति । ततः-तमसि द्रव्यत्वसाधकाऽनुमानं दर्शयति-नीलरूपाऽऽधारतयेति । 'तमः-द्रव्यम्, समवायेन नीलरूपवत्त्वात, -नीलघटवदिति ॥क्रियाऽऽधारतयेति । 'तमः-द्रव्यम्,-समवायेन क्रियावत्त्वात्, अस्मदादिशरीरवदिति ॥ तस्य पृथिव्यामनन्तर्भावं दर्शयति-तत्रेति । 
आकाशादिपञ्चके=आकाशकालदिगात्ममनःसु । 'तमः-आकाशादिप्रत्येकपञ्चाऽनन्तर्भूतम्, -समवायेन रूपवत्त्वात्, यथा घट इति । आकाशादिपञ्चकस्य रूपाऽनधिकरणत्वादिति भावः ॥ अत एव=कृष्णरूपवत्त्वादेव । तथा च-'तमः-वाय्वनतर्भूतम्, -समवायेन रूपवत्त्वात्, घटवदिति ॥ कार्याऽभावहेतुकानुमानं दर्शयति-स्पर्शाऽभवादिति । तथा च-'तमः-वाय्वनन्तर्भूतम्, -स्पर्शाऽभावात्, आकाशवदि,ति । निरवच्छिन्नस्वरूपसम्बन्धेन स्पर्शाऽभावो हेतुर्बोध्यः । अयं विषमव्याप्तो हेतुः, विषमव्याप्तत्वं-स्वव्यापकसाध्याऽव्यापकत्वम्, स्वं = हेतुः ॥समव्याप्तहेतुमाह-
सदागतिमत्त्वाऽभावाञ्चेति । समव्याप्तत्वं = स्वव्यापकसाध्यव्यापकत्वम्, तथा च-'तमः-वाय्वनन्तर्भूतम्-सदागतिमत्त्वाऽभावात्, घटवदि'त्यनुमानात् वाय्वनन्तर्भूतत्वसिद्धिरिति भावः ॥ नाऽपि तेजसीति 'तमः-तेजोऽनन्तर्भूतम् -भास्वररूपाऽभावात् घटवदिति ॥ हेत्वन्तरमाह-उष्णस्पर्शेति । 'तमः-तेजोऽनन्तर्भूतम्, उष्णस्पर्शाऽभावत् घटवदिति ॥ नाऽपि जले-इति । 'तमः-जलाऽनन्तर्भूतम्, शीतस्पर्शाऽभावात्, घटवत् ॥ समवायेन हेतुमाह-नीलरूपेति । 'तमः-जलानन्तर्भूतम्, -नीलरूपवत्त्वात्, नीलघटवदिति। जलस्याऽभास्वरशुक्लरूपमिति सिद्धान्तादिति भावः ॥ नाऽपि पृथिव्यामिति । तमः-पृथिव्यनन्तर्भूतम्, गन्धाधिकरणत्वाऽभावात्, सुवर्णवत् ॥ पृथिव्यप्तेजोवायुष्वनन्तर्भावसाधकमेकहेतुं दर्शयति-स्पर्शरहितत्वादिति । तमः-पृथिव्यप्तेजोवाय्वनन्तर्भूतम्, स्पर्शशून्यत्वात्, गगनवदिति । यद्यपि 'रूपवत्त्व-स्पर्शशून्यत्वरूपहेतुद्वयेनैव गतार्थता भवति तथापि शिष्यबुद्धिवैशद्यार्थं
विभिन्नहेतुप्रदर्शनम् बोध्यम् ॥ उपसंहरति-तस्मादिति । नवद्रव्येष्वनन्तर्भावादित्यर्थः ॥
  नैयायिकः समाधत्ते-नेति । तमसस्तेजोऽभावस्वरूपत्वात् =
तेजोऽभावान्तर्भावात् ॥ तथाहीति । तम इति । न रुपि द्रव्यम् =न रूपवद्द्रव्यम् । आलोकेति । आलोकः =प्रकाशः, तन्निरपेक्षं यच्चक्षुस्तदग्राह्यत्वादित्यर्थः । तादृशचक्षुर्जन्यलौकिकप्रत्यक्षविषयत्वादिति तु 
फलितं, आलोकाऽभावो दृष्टान्तः, आलोकाऽभावो यथा प्रकाशशून्यदेशे प्रकाशं 
विनैव चक्षुषा गृह्यते,
            11
अत एव स न रूपवद्द्रव्यात्मकः, तथा तमोऽपि प्रकाशरहितदेशे प्रकाशं विनैव चक्षुषा गृह्यतेऽतः तमोऽपि न रूपवद्द्रव्यम् । रूपवद्‌द्रव्यप्रत्यक्षे त्वालोकसहकृतचक्षुषः कारणत्वनियमात्, नचाऽत्र तथेति भावः ॥ 'चक्षुर्ग्राह्यत्वा'दित्यस्यैव हेतुत्वे घटादौ साध्याऽभाववति तादृशहेतोः सत्त्वेन व्यभिचारः स्यात् तद्वारणाय--आलोकाऽसहकृतेति ॥ रूपिद्रव्येत्यादि । रूपवद्‌द्रव्यस्य घटादेश्चाक्षुषप्रत्यक्षप्रमायां आलोकस्य =आलोकसंयोगस्य समवायसम्बन्धेन कारणत्वादित्यर्थः ॥ प्रौढेति । प्रौढप्रकाशकं यत् तेजस्तस्य सामान्याऽभावः एव तम इत्यर्थः ॥ ननु तमसस्तादृशतेजोऽभावात्मकत्वे तत्र
रूपवत्ताप्रतीतिः कर्मवत्ताप्रतीतिश्च कथं जायते ? अभावे रूपकर्मणोरभावादित्यत आह-तत्र नीलमिति । तमसि रूपवत्त्वप्रतीतिः कर्मवत्त्वप्रतीतिश्च भ्रान्तिरेव, गगनमण्डले नीलिमाभ्रान्तिवत् , दीपाऽपसरणक्रियाया एव तत्र भानत्वादिति भावः ॥ द्रव्यत्वेति । समवायसम्बन्धेन द्रव्यत्वजातिमत्त्वं द्रव्यस्य लक्षणम् । द्रव्यत्वजातिसिद्धिस्तु-अनुमानेन अत्राऽयं नियमः-'समवायेन कार्यं प्रति तादात्मसम्बन्धेन द्रव्यं कारणम्' तथाच-'कार्यसमवायिकारणता-किञ्चिद्धर्मावच्छिन्ना, कारणतात्वात् , घटगतकार्यतानिरूपितकपालनिष्ठकारणतावत् । अथवा-'संयोगसमवायिकारणता-किञ्चिद्धर्मावच्छिन्ना, कारणतात्वात् । अथवा-'विभागसमवायिकारणता-किचिद्धर्मोवच्छिन्ना, कारणतात्वात् । अत्र सर्वत्र साध्यान्तर्गतः किचिद्धर्मो जातित्वेन द्रव्यत्वमेव सिद्धयति ॥ आकाशसमवेताऽसमवेतत्वे सत्याकाशसमवेतजातिर्द्रव्यत्वम् । सत्तावरणाय'सत्य'न्तम्, अभावादिवारणाय विशेष्यदलं पृथिवीत्वादिवारणाय-'आकाशे'तिपरमाण्वाकाशसंयोगवारणाय-'जाति'पदम् ॥ 'गुणवत्त्वव्यापकसत्ताभिन्नजातिर्वा
द्रव्यत्वम्। पृथिवीत्वादिवारणाय-'व्यापकत्व'निवेशः ॥ ननु द्रव्यत्वजातिमत्त्वस्य लक्षणत्वे लक्षणलक्ष्यतावच्छेदकयोरभिन्नत्वे सति 'परार्थानुमितिं प्रति शाब्दबोधद्वारा पञ्चावयववाक्यस्य यत् प्रयोजकत्वं' तन्नोपपद्येत, यतः'-द्रव्यं-स्वेतरभिन्नं-द्रव्यत्वादि' त्याकारकद्रव्यपक्षकेतरभेदानुमापकद्रव्यत्वस्य
लक्षणत्वे उपनयात् पक्षधर्मतामात्रबोधवादिमते 'द्रव्यत्ववद्‌द्रव्य' मित्याकारकशाब्दबोधस्याऽव्युत्पन्नतया पञ्चावयववाक्याधीनशाब्दबोध एव न स्यात्, तथा च उपनयाऽनुत्थानप्रसंगेन अनुमितिविलोपः स्यात्--इत्यतो लक्षणान्तरमाह--गुणवत्त्वमिति । समवायेन गुणवत्त्वं द्रव्यत्वम् । 'समवायेने'त्यनुपादाने गुणवत्त्वस्य कालिकसम्बन्धेन गुणादावतिव्याप्तिरतरतद्वारणाय-समवायेनेति । ननु तथापि 'उत्पन्नं सत द्रव्यं क्षणं निर्गुणं तिष्ठती'ति नियमादुत्पत्तिकालीने घटादौ समवायेन गुणाऽसत्त्वादव्याप्तिरिति चेन्न । समवायेन गुणवद्‌वृत्तिसत्तासाक्षाद्वयाप्यजातिमत्त्वस्य विवक्षणान्न
              12
दोषः । समवायसम्बन्धावच्छिन्नकार्यतानिरूपित-तादात्म्यसम्बन्धावच्छिन्नकारण-
तावच्छेदकजातिमत्त्वं वा द्रव्यसामान्यलक्षणम् । गुणत्वकर्मत्वमिन्नत्वे सति सत्तासाक्षाद्वयाप्या या जातिस्तद्वत्त्वं वा तत् ॥ दूषणत्रयरहितधर्मस्यैव लक्षणत्वेन लक्षणज्ञानं विशेषणीभूतदूषणत्रयरहितत्वज्ञानं विना न संभवति, दूषणत्रयरहितत्वज्ञानं च दूषणत्रयात्मकप्रतियोगिज्ञानंविना न संभवतीत्यतो दूषणत्रयज्ञानार्थं दूषणत्रयं प्रदर्शयति-लक्ष्यैकेति । लक्ष्यीभूता यावन्तो गावः, तदेकदेशः=शुक्लगौः, तत्र 'कपिलरूपवत्त्वात्मक' लक्षणं नास्तीत्यव्याप्तिग्रस्तत्वान्न गोः 'कपिलरूपवत्त्वं' लक्षणमिति भावः । अव्याप्तिः =लक्ष्यतावच्छेदकसमानाधिकरणात्यन्ताभावप्रतियोगित्वम्, यथा लक्ष्यतावच्छेदकगोत्वसमानाधिकरणो यः 'कपिलरूपवत्त्वं नास्ती'-त्यभावस्तत्प्रतियोगित्वं कपिलरूपवत्त्वे वर्तमानमिति 'कपिलरूपवत्त्वमव्याप्तम्॥ अलक्ष्येति । 'यावल्लक्ष्यवृत्तित्वे सति' इति पूरणीयम् ॥ अलक्ष्ये=लक्ष्यमिन्ने
महिषादावपि वृत्तित्वात् श्रृङ्गित्वं न गोलक्षणमित्याशयः ॥ अतिव्याप्ति = लक्ष्यतावच्छेदकसामानाधिकरण्ये सति लक्ष्यतावच्छेदकावच्छिन्नप्रतियोगिताकभेदसामानाधिकरणयम्, यथा 
लक्ष्यतावच्छेदकगोत्वसमानाधिकरणत्वे सति लक्ष्यतावच्छेदकगोत्वावच्छिन्नप्रतियोगताको 'गौर्न'इत्याकारकभेदो महिषादिवृत्तिस्तत्सामानाधिकरण्यं श्रृङ्गित्वे वर्तमानमिति 'श्रृङ्गित्वम'
तिव्याप्तम् ॥ लक्ष्यमात्रेति । लक्ष्यतावच्छेदकावच्छिन्न यावति लक्ष्येऽवर्तमानत्वेन गोरेकशफवत्त्वं न लक्षणमिति भावः॥असंभवो नाम =लक्ष्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वम्, यथा लक्ष्यतावच्छेदकगोत्वव्यापकीभूतो य 'एकशफवत्त्वाभाव' स्तत्प्रतियोगित्वमेकशफवत्त्वे-इत्येकशफवत्त्वं असंभवदोषग्रस्तम्॥ एतद्‌दूषणेति। अव्याप्तिरहितत्वे सति अतिव्याप्तिरहितत्वे सति असंभवरहितधर्मत्वं लक्षणत्वमित्यर्थः। भवति च गोः सास्नादिमत्त्वं लक्षणं, तादृशदूषणत्रयरहितत्वादिति भावः॥ सास्नादीत्यादिना-असाधारणधर्मान्तरपरिग्रहः॥ एते दोषा असाधारणत्वस्य विघटकाः। अतिव्याप्तेः लक्ष्यतावच्छेदकव्याप्यत्वस्य, इतरयोश्च-लक्ष्यतावच्छेदक-व्यापकत्वस्य विघटकत्वात्। एतेषां दूषकताबीजं तु 'गौः-इतरभिन्ना,-श्रृङ्गित्वा'दितीतरभेदाऽनुमापकेऽतिव्याप्तसाधने 'साध्याभाववद्‌वृत्तित्वा'ऽऽत्मकव्यभिचारः, अव्याप्तिमति असंभववति च तादृशे साधने 
भागाऽसिद्धि-स्वरूपाऽसिद्धी। स एवेति । दूषणत्रयरहित एवत्येर्थः॥ लक्षणस्य लक्षणं-'दूषणत्रयरहितधर्मत्वम्' तदेवाऽसाधारणधर्मत्वमित्यसाधारणत्वं निर्वक्ति-लक्ष्यतावच्छेदकेति। समनियतत्वं-स्व (लक्षण) समानाधिकरणभेदप्रतियोगितानवच्छेदको यो धर्मः (लक्ष्यतावच्छेदकरूपः) तत्समानाधिकरणभेदप्रतियोगिताऽनवच्छेदकत्वम्, यथा-सास्नावत्त्वसमानाधिकरण-घटादिभेदप्रतियोगितानवच्छेदकगोत्वसमानाऽ-धिकरणकपिलगोभेदप्रतियोगिताऽनवच्छेदकत्वं सास्नावत्त्वे वर्तते, इति तस्यासाधारणधर्मत्वमुपपन्नम्। कपिलरूपवत्त्वस्य तु तादृशलक्ष्यतावच्छेदकगोत्वसमानाधिकरणभेदप्रतियोगिता-
                 13
वच्छेदकत्वात् न गोत्वसमनियत्वम्, एवं गोत्वस्य-महिषे यो श्रृङ्गित्वसमानाधिकरणगोभेदस्तत्प्रतियोगितावच्छेदकत्वाद् अश्वे च यः एकशफत्वसमानाधिकरणगोभेदस्तत्प्रतियोगितावच्छेदकत्वाद्, न गोत्वसमनियत्वं श्रृङ्गित्वे एकशफत्वे चेति तयोर्न लक्षणत्वमिति। केचितु-समनियतत्वं -'अन्यूनाऽनतिरिक्तवृत्तित्वम्' 'व्यापकत्वे सति व्याप्यवमिति यावत्। लक्ष्यतावच्छेदकव्यापकत्वं च-लक्षणे लक्ष्यतावच्छेदकगोत्ववद्रोनिष्ठाऽत्यन्ताऽभावप्रतियोगितावच्छेदकोदासीनघटत्वा-
दिधर्मभिन्नत्वम्, तच्चाऽस्ति गोरसाधारणे सास्त्नादिमत्त्वे॥ लक्ष्यतावच्छेदकव्याप्यत्वं च-लक्षणस्य लक्ष्येतराऽवृत्तित्वम्, तथा च-गोर्लक्षणे गोत्वव्यापके सास्नादिमत्त्वे गवेतरमहिषाद्यवृत्तित्वस्याऽपि सत्त्वात् असाधारणत्वसमन्वयः। धर्मपदं-लक्षणताघटकसम्बन्धेन व्यापकत्वादितात्पर्यग्राहकमिति भावः ननु--लक्ष्यतावच्छेदकसमनियतत्वस्य लक्षणलक्षणत्वे 'लक्षणस्य व्यावृत्तिरेव प्रयोजन' मिति मते व्यावर्तकस्यैव 'लक्ष्यतावच्छेदकसमनियतत्व' रूपलक्षण-लक्षण-लक्ष्यतया व्यावृत्त्यादौ अतिव्याप्तिरतस्तां निराकरोति-व्यावर्तकस्यैवेति । इतरभेदानुमितिजनकतावच्छेदकविषयताश्रयस्यै-
वेत्यर्थः। लक्षणत्वे=गवादिलक्षणत्वे, उक्तलक्षणलक्षणस्य लक्ष्यत्वे इत्यर्थः। व्यावृत्तौ =गवादीतरभेदे-गोत्वरूपलक्ष्यतावच्छेदकसमनियतत्वस्य, प्रमेयत्वादौ 
पदार्थत्वसमनियतत्वस्य च सत्त्वेनाऽतिव्याप्तिवारणाय व्यावृत्तिभिन्नत्वं प्रमेयत्वादिभिन्नत्वं च लक्षणलक्षणे धर्मविशेषणं देयमिति शब्दार्थः। भावस्तु लक्ष्यतावच्छेदकसमनियत्वं लक्षणलक्षणं, तच्च यथा लक्ष्यतावच्छेदकगोत्वसमनियते सास्त्नादिमत्त्वे वर्तते, तथा गवादीतरभेदेऽपि वर्तते, गवादीतरभेद एव व्यावृत्तिरत्र, यतः 'लक्षणस्य व्यावृत्तिरेव प्रयोजन'मिति मते व्यावर्तकं-लक्षणमिति पर्याय एव, व्यावर्तकं-व्यावृत्तिज्ञानप्रयोजकं, इतरभेदानुमितिप्रयोजकमिति यावत्‌, तथा च इतरभेदानुमितिजनकं लक्ष्यम्, इतरभेदस्तु व्यावृत्तिपदार्थो न लक्ष्यः, तत्राऽतिव्याप्तिरिति तद्वारणाय--व्यावृत्तिभिन्नो यो लक्ष्यतावच्छेदकसमनियतो धर्मः स एव लक्षणलक्षणम्, तेन-इतरभेदात्मकव्यावृत्तौ नातिव्याप्तिः। एवं लक्ष्यतावच्छेदक 'पदार्थत्व'समनियतत्वं पदार्थस्याऽलक्षणभूते लक्षणलक्षणस्याऽलक्ष्ये प्रमेयत्वेऽप्यस्तीति तत्राऽतिव्याप्तिस्तद्वारणाय-प्रमेयत्वादिभिन्नत्वमपि धर्मे देयमिति। इदमपि बोध्यम्-लक्ष्यतावच्छेदकगोत्वादिसमनियतत्वं गोत्वेऽपि वर्तते गोत्वं तु न गोर्लक्षणम्, तत्राऽतिव्याप्तिवारणाय लक्ष्यतावच्छेदकभिन्नत्वमपि धर्मे निवेशनीयम्। तथाच 'लक्ष्यतावच्छेदकभिन्नत्वे सति व्यावृत्तिभिन्नत्वे सति प्रमेयत्वादिभिन्नत्वे च सति लक्ष्यतावच्छेदकसमनियतत्वे सति धर्मत्व'मिति लक्षणलक्षणं पर्यवसन्नम् ॥ व्यवहारस्येति । अयं भावः-यदि व्यवहारोऽपि लक्षणस्य प्रयोजनं, अर्थात 'व्यवहारसाधनं लक्षणं, तदा यद् व्यवहारसाधनं व्यावर्तकं वा  
                  14
तत् तत् सर्वमेव लक्षणलक्षणस्य लक्ष्यम्, एवं च यथा गवादिव्यवहारसाधनं व्यावर्तकं सास्नादिमत्त्वं, तथा गवादीतरभेदोऽपि व्यवहारसाधन, गोत्वमपि प्रभेयत्वमपि च व्यवहार-साधनं, तथा च-लक्षणं, -व्यावृत्तिः,-लक्ष्यतावच्छेदकम्, -प्रमेयत्वादिकं च-लक्षणलक्षणस्य लक्ष्यमेवेति, तत्राऽतिव्याप्तिं कल्पयित्वा तद्वारणाय तद्भिन्नत्वनिवेशादिप्रयत्नो विफल इति॥ 
ननु गुणवत्त्वमिति। समवायेनेति शेषः आद्यक्षणे = उत्पत्तिक्षणावच्छिन्ने द्रव्ये, गुणाऽभावात्=गुणे लक्ष्यतावच्छेदकद्रव्यत्वसमनियतत्वाभावात् अव्याप्तिः। ननु गुणवत्त्वोपलक्षितत्वमेव द्रव्यलक्षणं साधीय इत्यत आह- 'उत्पन्नविनष्टद्रव्ये-इति। यत्राऽवयवे प्रथमं द्रव्यारम्भकसंयोगजनिका क्रिया, द्वितीयक्षणेऽवयवसंयोगः, ततस्तृतीयक्षणे द्रव्योत्पत्तिः अवयवान्तरेऽवयवसंयोगनाशजनिका क्रिया च ततश्चतुर्थक्षणेऽवयवसंयोगनाशो द्रव्यनाशंश्च, (प्रतियोगितासंसर्गेण तृतीयक्षणे प्रतियोगिभूते संयोगे तन्नाशस्य कारणस्य सत्त्वात् चतुर्थक्षणे घटनाशो भवतीति) तादृशे स्थितिरहिते उत्पन्नविनष्टे द्रव्ये गुणवत्त्वं असम्भवीति भावः। उत्तरयति-नेति॥ गुणसमानेति। 
समवायसम्बन्धेन गुणस्याऽधिकरणं यत् गगनादिकं तत्र वर्तमाना सत्ताभिन्ना च या द्रव्यत्वादिरूपा जातिस्तद्वत्त्वमित्यर्थः। सत्ताभिन्नगुणत्वमादाय गुणेऽतिव्याप्तिवारणाय-गुणसमानाऽधिकरणेति। सत्तामादाय गुणादावतिव्याप्तिवारणाय सत्ताभिन्नते। द्रव्यगुणाऽन्यतरत्वमादाय गुणेऽतिव्याप्तिवारणाय-जातीति॥नन्वेवमपीति। उक्तविवक्षयाऽव्याप्तिवारणेऽपीत्यर्थः॥ 'एकं रूपं रसात् पृथगि'ति प्रतीत्या तत्र-एकत्वपृथक्‌त्वादिगुणसमानाधिकरणसत्ताभिन्नगुणत्वजातिमत्त्वस्य रूपे सत्त्वादतिव्याप्तिरिति भावः ॥ परिहरति-एकार्थसमवायादेवेति। एकस्मिन्नर्थे=अधिकरणे समवायेन द्वयोः=एकत्व-रूपयोः सत्त्वेन तादृशः-'एकं
रूप' मिति व्यवहारो भवतीति न समवायघटितगुणसामानाधिकरण्यघटित लक्षणस्य तत्राऽतिव्याप्तिः स्वाऽधिकरणाऽनुयोगिकसमवायवत्त्वात्मकैकार्थसमवायसम्बन्धेनैव एकत्वादिमत्त्वस्य रूपादावभ्युपगमादिति भावः ॥
                     15
  (कि0) मूले रूपरसेत्यादिः। रूपं च रसश्च गन्धश्च स्पर्शश्च संख्या च परिमाणं च पृथकत्वं च संयोगश्च विभागश्च परत्वं चाऽपरत्वं च गुरुत्वं च द्रवत्वं च स्नेहश्च शब्दश्च बुद्धिश्च सुखं च दुःखं चेच्छा च द्वेषश्च प्रयत्नश्च धर्मश्चाऽधर्मश्च
संस्कारश्चेति चतुर्विंशतिगुणाः॥ 'गुणत्वं-रूपादिचतुर्विंशत्यन्यतमत्वव्याप्यमिति। चतुर्विंशत्‌संख्या अपेक्षाबुद्धिविशेषविषयत्वरूपा, गुणे गुणाऽनङ्गीकारात्॥ गुणं विभजते-इति। गुणमिति जात्येकवचनम्। एकत्वविशिष्टगुणत्वाऽवान्तर-रूपत्वादिजात्यवेच्छिन्न-धर्मिप्रतिपादनाऽनुकूलकृतिमान् ग्रन्थकार इति बोधः॥
द्रव्यकर्मेति। गुण-इति लक्ष्यम्। द्रव्यकर्मभिन्ने समवायेन वर्तमाना या जातिस्तद्वत्त्वं गुणत्वमिति लक्षणम्, अत्र समवायेन तादृशवृत्तितालाभाय-जातिपदम्, अन्यथा कालिकसम्बन्धेन तादृशगुणत्ववति ध्वंसादावतिव्याप्तिः स्यादिति ध्येयम् । सत्ताजातिमादाय द्रव्ये कर्मणि चाऽतिव्याप्तिवारणाय-द्रव्यकर्मभिन्ने-इति॥ उक्तलक्षणस्य भेदघटिततया गौरवाल्लघुलक्षणमाह-गुणत्वेति । समवायेन गुणत्वजातिमत्त्वमित्यर्थः॥ न चैवं लक्षणलक्ष्यतावच्छैदकयोरैक्यापत्तिरिति वाच्यम्। स्वार्थाऽनुमाने तदैक्यस्याऽकिञ्चित्करत्वात्। यद्यपि परार्थाऽनुमानस्थले लक्षणलक्ष्यतावच्छेदकयोरैक्ये सति' शाब्दबोधद्वारा पञ्चावयववाक्यस्य यत् परार्थाऽऽनुमितिप्रयोजकत्वं' तन्नोपपद्येत, यतः 'गुणः-स्वेतरभिन्नः-गुणत्वादि'
त्याकारक-गुणपक्षकेतरभेदानुमापकगुणत्वस्य लक्षणत्वे उपनयात् पक्षधर्मतामात्रबोधवादिमते 'गुणत्ववान् गुण'-इत्याकारकशाब्दबोधस्याऽव्यत्पन्नतया पञ्चावयववाक्याधीनशाब्दबोध एव न स्यात्, तथा च उपनयाऽनुत्थानप्रसंगापत्तिः स्यात्। तथापि उपनयात् पक्षधर्मतामात्रभानवादिमते नैतल्लक्षणम्, अपि तु उपनयात् 'साध्यव्याप्यहेतोः पक्षे' बोधवादिमते एवैतल्लक्षणं, 'दण्डवान् रक्तदण्डवान्' इत्याकारकबोधस्य सर्वोऽनुभवसिद्धतया 'इतरभेदव्यापकगुणत्ववान् गुण' इति बोधस्य सर्वसंमतत्वसंभवात्, इति ध्येयम्। कर्मान्यत्वे सति द्रव्यत्वव्यापकतावच्छेदकसत्ताभिन्नजातिमत्त्वं वा गुणसामान्यलक्षणं बोध्यम्। गुणत्वजातिसिद्धिरनुमानेन-यथा 'द्रव्यकर्मभिन्ने सामान्यवति या कारणता सा-किञ्चिद्धिर्मावच्छिन्ना,-कारणतात्वात्' रूपत्वादेः सत्ताया वा न्यूनाऽतिरिक्तदेशवृत्तित्वान्नाऽवच्छेदकत्वम्, अतश्चतुर्विंशत्यनुगतं' किञ्चिदवच्छेदकं वाच्यं, तदेव गुणत्वमिति॥ असमवेताऽसमवेनित्यसमवेतसत्तासाक्षाद्‌व्याप्यजातिः-गुणत्वम्। असमवेताः-परमाणवस्तत्राऽसमवेतत्वकथनेन द्रव्यत्वसत्तयोर्वारणम्, 'नित्यसमवेतत्व' कथनेन गुणत्वस्य वारणम्, सत्तासाक्षाद्‌व्याप्यत्वकथनेन रूपत्वरसत्वादिवारणमिति । लघुत्वादीनामधिकगुणत्व शङ्कते-लघुत्वेति॥ समाधत्ते-लघुत्वस्येति। लघुत्वादीनां क्लृप्तेष्वेवाऽन्तर्भावो न्याय्व इति भावः॥
                        16
  (कि0) मूले--उत्क्षेपणेति। उत्क्षेपणं चाऽपक्षेपणं चाऽऽकुंचनं च प्रसारणं च गमनं चेति पञ्चकर्माणि। पञ्चपदं-'कर्मत्वं-उत्क्षेपणादिपञ्चाऽन्यतमत्वव्याप्यमिति-व्याप्तिलाभाय। पञ्चत्वसंख्या-अत्र अपेक्षाबुद्धिविषयत्वरूपा॥कर्म विभजते-इति। जात्यभिप्रायेणैकवचनम्। एकत्वविशिष्टकर्मत्वाऽवान्तरोत्क्षेपणादिजात्यवच्छिन्नधर्मिप्रतिपादनानुकूलकृतिमान् ग्रन्थकार इति ॥बोधः॥ संयोगभिन्नत्वे-इति। 'कर्म' इति लक्ष्यम्। शेषं लक्षणम्। विभिन्ने परमाणुद्वयेऽ दृष्टवशात् क्रिया जायते, तया द्वयणुकस्य द्रव्यस्य कारणीभूतः परमाणुद्वयसंयोगो भवति, तस्याऽसमवायिकारणं सा क्रियैवेति भावः॥ शरीरवृक्षाद्यवयविद्वयसंयोगस्याऽसमवायिकारणं करवृक्षसंयोगस्तत्राऽतिव्याप्तिवारणाय-संयोगभिन्नत्वे सतीति। रूपादावतिव्याप्तिवारणाय-संयोगेति। घटादावतिव्याप्तिवारणाय-संयोगाऽसमवायिकारणमिति। 'असमवायि' पदमपि
समवायिकारण घटादावतिव्याप्तिवारणय बोध्यम्। अस्य लक्षणस्य भेदघटितत्वेन गौरवाल्लघुलक्षणमाह--कर्मत्वजातिमद्वेति। समवायेन कर्मत्वजातिमत्त्वमिति बोध्यम्, अन्यथा कालिकेन घटादावपि कर्मत्वजातेः सत्त्वादतिव्याप्तिः स्यात्। अत्र लक्षणलक्ष्यतावच्छेदकयोरैवयापत्तिः पूर्ववद्वारणीयेति ध्येयम्। द्रव्यत्वगुणत्वभिन्नत्वे सति सत्तासाक्षाद्‌व्याप्यजातिमत्त्वमतपि कर्मणो लक्षणं ज्ञातव्यम्। कर्मत्वजातिस्तु 'चलती'तिप्रत्यक्षप्रतीतिसिद्धा॥ नित्याऽवृत्तिसत्तासाक्षाद्‌व्याप्यजातिर्वा कर्मत्वम्।
'नित्याऽवृत्तित्व' पदेन द्रव्यत्व-गुणत्व-सत्तानां वारणम् । 'सत्तासाक्षाद्‌व्याप्यत्व' कथनेन-उत्क्षेपणत्वादीनां वारणम्। 'जाति'कथनेन-जन्यगुण-कर्मान्यतरत्ववारणम्॥ भ्रमणं रेचनं स्यन्दन-मूर्ध्वज्वलनं तिर्यग्गमनं चाऽतिरिक्तं कर्म वर्तते, कथं पञ्चैवेति शङ्कते-ननु भ्रमणादेरिति ॥ भ्रमणं =प्रसिद्धमश्वादेश्चक्राकारधावनम्। रेचनं =पक्षिणो गगनात् पृथिव्यामवतरणम्। स्यन्दनं=जलस्य गतिः। ऊर्ध्वजवलनं=वह्रेर्गतिः। तिर्यग्गमनं =पवनादेर्गतिरिति, तेषां कर्मणां गमनेऽन्तर्भाव इति समाधत्ते-भ्रमणादीनामिति ॥ गतित्वं=उत्क्षेपणादिभिन्नत्वे सत्त्युत्तरसंयोगानुकूलक्रियात्वमिति ॥
 (कि0)मूले-परमपरमिति॥ सामान्यं=जातिः। द्विविधं=द्विप्रकारकम्, द्वे सामान्ये-इति यावत्। तेन-'सामान्यत्वं-परसामान्यत्वाऽपरसामान्यत्वाऽन्यतरव्याप्य'मिति व्याप्तिलाभः। द्वित्वं अपेक्षाबुद्धिविषयत्वरूपम्। तदियं प्रक्रिया-प्रथमक्षणे-'अयमेकः' 'अयमेकः' इत्यपेक्षाबुद्धिः, ततो द्वितीयक्षणे 'इमौ' द्वा'वितिप्रतीतिविषयद्वित्वोत्पत्तिः, ततस्तृतीयक्षणे द्वित्वस्य निर्विकल्पकं ज्ञानं, चतुर्थक्षणे द्वित्वस्य सविकल्पकं प्रत्यक्षं,-अपेक्षाबुद्धिनाशश्च, पञ्चमक्षणे द्वित्वनाश इति। अपेक्षाबुद्धिः द्वित्वस्य सविकल्पकप्रत्यक्षोपसम्पत्तये क्षणत्रयं तिष्ठति। अन्यानि ज्ञाननि तु क्षणद्वयमेवेति॥ 
 सामान्यं विभजते-इति। एकोपाध्यभिप्रायेणैकवचनम्। उपाधिर्द्विविधः-सखण्डः, अखण्डजश्च, सखण्डोपाधिस्तद्वयक्तित्वादिरूपोऽनित्यघटादिगतः कल्पितधर्मविशेषः। अखण्डोपाधिस्तु समवेतभिन्ननित्यधर्मात्मको गगनत्वादिः। उपाधित्वं-समवेतभिन्नधर्मत्वमिति॥ एकत्वविशिष्टसामान्यत्वाऽवान्तर- परसामान्यत्वाद्युपाध्यव्यवच्छिन्नधर्मिप्रतिपादनाऽनुकूलकृतिमान् ग्रन्थकार इति बोधः॥ सामान्यस्य लक्षणं तु-नित्यत्वे सति अनेकसमवेतत्वम्। अनेकसमवेतत्वमात्रस्य लक्षणत्वे उभयद्रव्यसमवेते संयोगेऽतिव्याप्तिः, तद्वारणाय-नित्यत्वे सतीति । नित्यत्वे सति समवेतत्वस्य गगनगतमहत्त्वपरिमाणे सत्त्वात् अतिव्याप्तिरतस्तद्वारणाय-अनेकेति। समवेतत्वं नाम समवायेन वृत्तित्वम् बोध्यम्, 'समवायेने'त्यस्यानुपादाने तु नित्यत्वे सति वृत्तित्वमात्रं घटात्यन्ताभावेऽतिव्याप्तं, घटात्यन्ताभावस्य'  स्वरूपसम्बन्धेन अनेकेषु पटमठादिषु वर्तमानत्वात्, समवायेन वृत्तित्वकथने तु नाऽतिव्याप्तिरिति तु तत्वं। न च तथापि गगनकालयोर्नित्यसंयोगेऽतिव्याप्तिरिति वाच्यम्। नित्यसंयोगाऽनङ्गीकारात् ॥ सामान्याऽनधिकरणत्वे सति विशेषभिन्नत्वे सति समवेतत्वमपि जातिलक्षणम् 'सामान्यानधिकरणत्व'पदेन द्रव्यगुणकर्मणां वारणम्। 'विशेषभिन्नत्व'पदेन विशेषाणां वारणम् ।  'समवेतत्व'पदेन समवायाऽभावयोर्वारणम् ॥ सामान्यवृतिर्यः सामान्यत्वधर्मः स न जातिः, अनवस्थाग्रस्तत्वात्, उक्तं हि द्रव्यकिरणावतल्यामुदयनाचार्य्यैः 'व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथाऽनवस्थितिः। रूपहानिरसम्बन्धो जातिबाधकसंग्रह'इति॥ व्यक्तेरभेदः--स्वाश्रयव्यक्तेरैक्यम्, तच्च आकाशत्वादेर्जातित्वे बाधकम् । व्यक्तेस्तुल्यत्वम्--तुल्यव्यक्तिवृत्तित्वं, अन्यूनाऽनतिरिक्तव्यक्तिकत्वमिति यावत्, तच्च घटत्वकलशत्वयोर्भिन्नजातित्वे
बाधकम्॥ सङ्करः--परस्पराऽत्यन्ताभावयोः समानाधिकरणयोर्धर्मयोरेकत्र समावेशः, स च भूतत्वादेर्जातित्वे बाधकः, यथा पृथिव्यप्तेजोवाय्वकाशानि पञ्चभूतानि, पृथिव्यप्तेजोवायुमनांसि पञ्च मूर्तानि, तत्र भूतत्वं-बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम्, बहिरिन्द्रियाणि-घ्राणरसननेत्रत्वक्‌श्रोत्राणि पञ्च, तैर्ग्राह्याः क्रमशो विशेषगुणाः-गन्धरसरूपस्पर्शशब्दाः पञ्च, तद्वत्त्वं-क्रमशः पृथिव्यप्तेजोवाय्वाकाशेषु, अतरतानि भूतानि। मूर्तत्वम्-अपकृष्टपरिमाणवत्त्वं,
क्रियावत्त्वं वा, अपकृष्टपरिमाणं पृथिव्यप्तेजोवायूनां परमाणुषु मनसि चेति तानि मूर्तानि। तथा च भूतत्वं विहाय मनसि वर्तमानस्य मूर्तत्वस्यमूर्तत्वं विहाय गगने वर्तमानस्य भूतत्वस्य च-पृथिव्यादिचतुष्टये सत्त्वात् सङ्कर इति। ननु साङ्कर्यस्य जातिबाधकत्वे किं मानमिति चेत् ! 'स्वसामानाधिकरण्य-स्वाभावसामानाधिकरणयोभयसम्बन्धेन यज्‌जातिविशिष्टजातित्वं यत्र तत्र तज्जातिव्यापकत्वमिति'नियमभङ्ग एव। यथा घटे
                18
घटत्वसमानाधिकरणं पृथिवीत्वं, पटे घटचाभावसमानाधिकरणं च पृथिवीत्वं, तादृशोभयसम्बन्धेन घटत्वविशिष्टा पृथिवीत्वजातिः, तत् पृथिवीत्वं घटत्वव्यापकमिति । सङ्करधर्मयोर्जोतित्वे व्याप्यव्यापकभावः न स्यादिति भाव॥ अनवस्था-अप्रामाणिककल्पनासमाप्त्यभावः, यथा सकलजातिषु एकं जातित्वं, तज्जातित्व-तदाश्रयजातिषु च पुनर्वैजात्यं, एवमग्रेऽपीत्यनवस्था बोध्या। अतो जातित्वं न जातिरिति भावः ॥ रूपहानिः-रूपस्य-'स्वतोव्यावर्तकत्व' रूपलक्षणस्य हानिः, सा विशेषत्वस्य जातित्वे बाधिका। विशेषेषु यदि विशेषत्वं जातिस्तदा तेनैव विशेषाणामन्येभ्यो व्यावृत्तिसम्भवे 'स्वतो व्यावर्त्तकत्व' सिद्धान्तहानिः स्यादिति भाव। अथवा रूपस्य='सामान्यरहितत्वे सति सामान्यभिन्नत्वे सति समवेतत्व'मिति यद्विशेषाणां लक्षणं तस्य हानिः स्यात्, विशेषाणां सामान्यवत्त्वाङ्गीकारे 'सामान्यरहितत्व'घटिततादृशलक्षणं न स्यादिति भावः ॥ असम्बन्धः-अनुयोगिता-प्रतियोगिताऽन्यतरसम्बन्धेन समवायाऽभाव इत्यर्थः । स च समवायत्वाऽभावत्वयोर्जातित्वे बाधक इति ॥
सामान्यत्वमखण्डोपाधिः ॥ परमिति-यदपेक्षया यस्य सामान्यस्याधिकदेशवृत्तित्वं तत् सामान्यं परमित्यर्थः । अपरमिति। यदपेक्षया यस्य सामान्यस्याल्पदेशवृत्तित्वं तत् सामान्यमपरमित्यर्थः। सत्ताया द्रव्यत्वाऽपेक्षयाऽधिकदेशवृतित्वेन परमामान्यत्वं, पृथिवीत्वादीनां द्रव्यत्वाऽपेक्षया न्यूनदेशवृत्तित्वेनाऽपरसामान्यत्वम्, द्रव्यत्वदीनां सत्तातोऽपरत्वं पृथिवीत्वादीनां घटत्वादितः परत्वमिति बोध्यम्। परमपरमितिविभागो वैशेषिकनये बोध्यः। सत्ताजातिः 'द्रव्यं सत्''गुणः सन्' कर्म सत्' इत्यनुगतप्रतीयत्या सिद्धयति ॥ अथवा-प्रागभाववृत्तिप्रतियोगिताभिन्नप्रतियोगितासम्बन्धेन ध्वंसं प्रति तादात्म्येन सत्त्वावच्छिन्नस्य कारणत्वमिति नियमात् तादृशकारणतावच्छेदकतया सत्ताया जातित्वसिद्धिः। प्रागभावे व्यभिचारवारणाय भिन्नान्तं प्रतियोगिताविशेषणम् तथा 'तादृशप्रतियोगित्वसम्बन्धावच्छिन्नध्वंसत्वावच्छिन्नध्वंसनिष्ठकार्यतानिरूपित- तादात्म्यसम्बन्धावच्छिन्ना या सन्निष्ठा कारणता सा-किञ्चिद्धर्मावच्छिन्ना, कारणतात्वात्' इत्यनुमानेन ध्वंसकारणतावच्छेदकतया सत्ताया जातित्वसिद्धयतीति भावः। सामान्यादिचतुष्टये=सामान्यविशेषसमवायाऽभावेषु, जातिर्नास्ति । तथा च सामान्यादिवृत्तिसामान्यत्वादीनामखण्डोपाधित्वमिति भावः॥ (कि0) मूले 'नित्यद्रव्ये'ति। नित्येषु द्रव्येषु पृथिवीजलतेजःपवनानां परमाणुषु आकाशकालदिहात्ममनःसु च वर्त्तमाना इत्यर्थः। नित्यत्वं-ध्वंसाऽप्रतियोगित्वमात्रं प्रागभावाप्रतियोगित्वमात्रं वा बोध्यम्। अनन्ताः-असंख्या इत्यर्थः। दीपिकायां विशेषं विभजते इति-एकवचनं विशेषत्वोपाध्यभिप्रायेण । तथा च एकत्वविशिष्टविशेषत्वाऽवान्तरतत्तद्‌व्यक्तित्वावच्छिन्नधर्मिप्रति-                  
            19
पादनानुकूलकृतिमान्‌ ग्रन्थकार इति बोधः ॥ विशेषाणां सिद्धिप्रकारः-घटादीनां द्वयणुकपर्यतन्तानां तत्तदवयवभेदप्रयोज्योऽवयविभेदः, यथा ''अयं घटः-तद्घटभिन्नः, एतदीयकपालभेदात्। अत्र हेतु
स्वप्रतियोगिसमवेतत्वसम्बन्धेन बोध्यः, अग्रेऽपि तथा बोध्यम्, एवं एतत्कपालं-तत्कपालभिन्नम्,-तत्कपालिकाभेदात्। एतत्कपालिका-तत्कपालिकाभिन्ना, -पिण्डभेदात्। अयं पिण्डः-तत्पिण्डभिन्नः, -चतुरणुकभेदात्। अयं चतुरणुकः-तञ्चतुरणुक-भिन्नः,-त्र्यणुकभेदात्। अयं त्र्यणुकः-तत्त्र्यणुकभिन्नः-द्वयणुकभेदात्। इदं द्वयणुकं-तद्‌द्वयणुकभिन्नम्,-परमाणुभेदात्। इति'' ततो द्वयणुकोत्पादान्यथाऽनुपपत्त्या परमाणुसिद्धौ सत्यां 'परमाणूनां भेदः-किञ्चित्प्रयोज्यः,-भेदत्वात्, कपालभेदप्रयोज्यघटभेदवत्'इत्यनुमानेन किञ्चित्पदेन विशेषभेद एव सिद्धयति। परमाणुगतविशेषाणां भेदसिद्धया च विशेषस्याऽपि सिद्धिरिति। विशेषस्तु स्वत एव व्यावृत्तः-स्वप्रयोज्यभेदवानेव, न तु तद्गतविशेषान्तरभेदप्रयुक्तभेदवानिति भावः। अत एव 'स्वतोव्यावृत्तत्व'मिति तल्लक्षणम्। स्वतोव्यावृत्तत्वं च 'स्वप्रयोज्य-स्वनिष्ठ-स्वसजातीयप्रतियोगिकभेदकत्व'मिति। स्वसाजात्यं च पदार्थविभाजकोपाधिरूपेण बोध्यम्, स्वं-विशेषः तेन प्रयोज्यो यो विशेषनिष्ठो विशेषान्तरप्रतियोगिको भेदो यस्य विशेषस्य तत्कत्वमित्यर्थः। केचित्तु--
'स्वभिन्नलिङ्गजन्य-स्वविशेष्यक-स्वसजातीयेतर भेदानुमित्यविषयत्वं स्वतो व्यावृत्तत्वं' यथा 'विशेषाः-स्वसजातीयेतरभिन्नाः,-स्वस्मात्' इत्यनुमितौ स्वेतरभेदसाधने 'स्व'मेव तादात्म्येन लिङ्गम्, नान्यदिति वदन्ति । तत्तु गौरवात् त्यज्यते-इति। सामान्यरहितत्वे सति सामान्यभिन्नत्वे सति समवेतत्वं विशेषाणां लक्षणम् द्रव्यगुणकर्मवारणाय-सामान्यरहितत्वे सतीति। सामान्यवारणाय=सामान्यभिन्नत्वे सतीति। समवायाऽभाववारणाय-समवेतत्वमिति
॥ पृथिव्यादिचतुष्टयस्येति। पृथिवीजलतेजोवायूनामित्यर्थः॥ नित्यत्वं=ध्वंसाऽप्रतियोगित्वे सति प्रागभावऽप्रतियोगित्वम्॥
  (कि0) मूले-समवायस्त्वेक एवेति। 'नित्यत्वे सति सम्बन्धत्वं' तल्लक्षणम्।
नित्यत्वाऽनुपादाने संयोगादावतिव्याप्तिः। सम्बन्धत्वाऽनुपादाने परमाणवादावतिव्याप्तिः॥ अवयवाऽवयविनोः जातिव्यक्त्योः, गुणगुणिनोः, क्रियाक्रियावतोः, नित्यद्रव्यविशेषयोश्च यः सम्बन्धः स समवायः। समवायसिद्धिस्त्वनुमानेन-'गुणवान् घटः'-इति विशिष्टबुद्धिः-विशेषणविशेष्यसम्बन्धविषया,-विशिष्टबुद्धित्वात्, 'दण्डवान् पुरुष'इति विशिष्टबुद्धिवत्। यथा 'दण्डवान् पुरुष' इति विशिष्टबुद्धिः, तत्र विशेषणं-दण्डः, विशेष्यः पुरुषः, तयोः सम्बन्धस्तु-संयोगः, तद्विषयिणी भवति, तथा 'गुणवान् घट'इत्यत्र विशेषणं-गुणो विशेष्यो घटः, सम्बन्धस्तु न संयोगः, अपि तु समवाय एवेति तद्विषयकत्वं तादृशविशिष्टबुद्धौ अक्षतम्। न च स्वरूपः तादृशबुद्धिविषयः, अनन्तस्वरूपाणां सम्बन्धत्वकल्पने गौरवात्
               20
अतो लाघवादेकसमवायसिद्धिरिति॥ 'गुणवान् घट'इत्यत्र गुणघटयोः समवायसम्बन्धः, समवाय घटयोस्तु स्वरूपसम्बन्धः, स चाऽनुयोगितारूपः, अनुयोगिता चाऽनुयोगिघटरूपैवेति ध्येयम्। एवं समवायगुणयोः स्वरूपः सम्बन्धः, स च प्रतियोगितारूपः, अनुयोगितारूपो वेत्यन्यदेतत्, प्रतियोगितापि प्रतियोग्यात्मिकैव। स्वरूपसमवाययोः सम्बन्धोऽप्यनुयोगिताप्रतियोगितारूपः, ते चाऽनुयोगिप्रतियोगिस्वरूपे-इति बोध्यम्॥ नव्यमते समवायनानात्वं, तत्खण्डनायाऽऽह दीपिकायां-समवायस्य भेदो नास्तीति। समवायनानात्ववादिनां नव्यानां मते तु ''समवायेन पटत्वाद्यवच्छिन्नं प्रति तादात्म्येन तन्तुत्वादिना हेतुत्वात् कार्यतावच्छेदकसम्बन्धविधया समवायसिद्धिः-अनुमानं यथा-'तादात्म्यसम्बन्धावछिन्नकपालादिनिष्ठकारणतानिरूपिता घटादिनिष्ठा कार्यता-किञ्चित्‌सम्बन्धावच्छिन्ना,-कार्यतात्वदिति''बोध्यम् ।
  (कि0) मूले-अभावश्चतुर्विध इति। अभावे चतुष्ट्‌यम्‌ अपेक्षाबुद्धिजन्यम्। अभावत्वं प्रागभावादिचतुष्टयाऽन्यतमत्वव्याप्यमिति व्याप्तिलाभोऽपि बोध्यः। प्रतियोग्यनधिकरणे देशादावभावः कश्चित् प्रत्यक्षसिद्धः। अभावत्वम्-अखण्डोपाधिः, अनुयोगिताविशेषो वा। लक्षणन्तु- 'प्रतियोगिज्ञानाऽधीनज्ञानविषयत्वं'॥ समवाय एकार्थसमवायाऽन्यतरसम्बन्धेन सत्तावत्त्वं भावत्वं तद्रहितत्वम्-अभावत्वमिति वा। अभावः स्वरूपसम्बन्धेन अधिकरणे वर्तते प्रतियोगितासम्बन्धेन स्वप्रतियोगिनि वर्तते (अभावस्वरूपयोः स्वरूपाऽधिकरणयोश्च सम्बन्धो यथायथमनु योगिताप्रतियोगिताविशेषः, ते चाऽनुयोगिप्रतियोगिरूपे-इति)(संयोगसमवाययोः सम्बन्धेऽप्येवमेव कल्यनीयम्)। प्रागभाव इति। विनाशित्वे सत्यभावत्वं-प्रागभावत्वम् । उत्पत्तिमत्त्वे सति अभावत्वं-ध्वंसाभावत्वम्। त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकाऽभावत्वं-अत्यन्ताभावत्वम्। तादात्म्य-सम्बन्धावच्छिन्नप्रतियोगिताकाऽभावत्वं-अनयोन्याभावत्वमित्यादिकं तत्तल्लक्षणं बोध्यम्॥ दीपिकायां-अभावं विभजते-इति अभावत्वरूपाऽखण्डोपाध्यभिप्रायेणैक. वचनम्। अभावत्वाऽवान्तरधर्मावच्छिन्नधर्मिप्रतिपादनानुकूलकृतिमान् ग्रन्थकार इति बोधः। अत्यन्ताभावाऽन्योन्याभावौ नित्यौ। प्रागभआवप्रध्वंसाभावौ त्वनित्यौ ॥
           22
 (कि0) मूले-'तन्न गन्धवतीति । तत्र=नवद्रव्येषु मध्ये इत्यर्थः। लक्ष्या-पृथिवी। लक्ष्यतावच्छेदकं-पृथिवीत्वं, तच्च गन्धसमवायिकारणतावच्छेदकतया सिद्धयति। कारणत्वं यद्धर्मावच्छिन्नं स धर्मः कारणताऽवच्छेदकः यथा गन्धकारणत्वं पृथिवीत्वावच्छिन्नं सः-पृथिवीत्वधर्मः कारणतावच्छेदकः, यो धर्मो यस्याऽवच्छेदकः स तद्धर्मावच्छिन्नः, यथा पृथिवीत्वधर्मो गन्धसमवायिकारणताया अवच्छेदकः सा=गन्धसमवायिकारणता पृथिवीत्वावच्छिन्ना। अनुमानम्  गन्धसमवायिकारणता-किञ्चिद्धर्मावच्छिन्ना,-कारणतात्वात्, या या कारणता सा सा किञ्चिद्धर्मावच्छिन्ना, निरवच्छिन्न-कारणताया असंभवात्, अत्र यः किञ्चिद्धर्मः स एव पृथिवीत्वरूपः ॥ नाम्नेति । तृतीयार्थोऽभेदः, स च सङ्कीर्तनपदार्थे-'प्रतिपादकशब्द'त्मकेऽन्वेति पदार्थः=वस्तु, तथा च 'नामाभिन्नवस्तुप्रतिपादकव्यापारः'-उद्देश इति पर्यवसितम् ॥ पृथिव्या लक्षणं गन्धवत्त्वम् । कालिकसम्बन्धेन गन्धवत्त्वस्य कालेऽतिव्याप्तिस्तद्वारणाय-समवायेन गन्धवत्त्वं बोध्यम्। तथाऽप्यव्याप्तिमाशङ्कते-नन्विति। तथा च एकः सुरभिः, अपरस्त्वसुरभिः, तादृशौ यौ = अवयवौ ताभ्यामारब्धे द्रव्ये-घटादौ अवयविनि न सुगन्ध उत्पद्यते न वा दुर्गन्ध उत्पद्यते, यतः, =सुरभिद्वयोत्पत्तौ असुरभ्यवयवस्य, असुरभिद्रव्योत्पत्तौ सुरभ्यवयवस्य, च प्रतिबन्धकत्वेन सुगन्धस्य दुर्गन्धस्य वाऽनुत्पादात्, गन्धवत्त्वविरहेण तादृशे घटेऽव्याप्तिरिति भावः ॥ शङ्कते-न चेति। अयं भावः-तत्र घटे चित्रगन्धो वर्तत एव, अन्यथा तत्र प्रत्यक्षात्मिका या गन्धप्रतीतिर्भवति साऽनुपपन्ना स्यादिति॥ उत्तरयति--अवयवगन्धस्यैवेति । तत्र-घटे या गन्धप्रतीतिर्भवति सा
तु स्वाश्रयसमवेतत्वसम्बन्धेन अवयवगन्धस्यैव न तु अवयविनो घटस्य गन्धस्य, यतश्चित्रगन्धो नैयायिकमते गगनकुसुमायमान एवेति। तथा च तत्र घटेऽव्याप्तिरेव॥ निरूक्तस्थलेऽवयवगन्धप्रतीतेः सविवादतयाऽऽह-किञ्चेति।
अदृष्टवशात् यत्र प्रथमक्षणे घटसमवायिकारणसंयोगाऽनुकूलाक्रिया । द्वितीयक्षणे द्रव्यकारणीभूतः संयोगः। तृतीयक्षणेऽदृष्टान्तरवशात् अवयवान्तरे तादृशसंयोगविघटकक्रिया, घटोत्पत्तिश्च । चतुर्थक्षणे तादृशक्रियया संयोगनाशो घटनाशश्च, प्रतियोगितासम्बन्धेन संयोगनाशात्मककारणस्य तृतीयक्षणे संयोगरूपे प्रतियोगिनि सत्त्वात्, तादृशेऽस्थितिके घटे गुणाः सर्वथा न सन्त्येवेति तत्राऽव्याप्तिरिति भावः। तां वारयितुं जातिघटकलक्षणमनुसरति-गन्धेति-गन्धाधिकरणे वर्तमाना या द्रव्यत्वापेक्षया अल्पदेशे वर्तमाना जातिस्तद्वत्त्वमित्यर्थः। तथा च द्रव्यत्वसाक्षाद्धयाप्या या जातिः पृथिवीत्वरूपा तद्वत्त्वम् सर्वत्र पृथिव्यां समन्वितं भवतीति भावः। जलत्वमादाय जलादावतिव्याप्तिवारणाय-गन्ध
                 23
 समानाधिकरणेति। द्रव्यत्वमादाय जलादावतव्याप्तिवारणाय-द्रव्यत्वाऽपरेति। पृथिवीजलान्यतरत्वमादाय जलादावतिव्याप्तिवारणाय-जातिपदम्॥ जलेऽपिगन्धप्रतीतिसत्त्वात् तत्राऽतिव्याप्तिमाशङ्कते नन्विति॥ उत्तरयति-नेति।
गन्धसमवायिकारणतायाः पृथिव्यामेव निश्चयात् 'पृथिवीसत्त्वे गन्धप्रतीतिसत्ता' इत्यन्वयेन 'पृथिवीभिन्ने च गन्धप्रतीत्यभाव' इति व्यतिरेकेण च पृथिवीगन्धस्यैव स्वसमवायसंयुक्तत्वरूपपरम्परासम्बन्धेन तत्र-जले भानाऽङ्गीकारात् तत्र नाऽतिव्याप्तिरिति भावः ॥ यथाश्रुतेऽतिव्याप्तिमाशङ्कते-ननु तथापीति। 'जन्यानां जनकः कालो जगतामाश्रयो मतः' इत्यभियुक्तोक्तेः कालिकविशेषणतया सर्वस्याधारभूतः काल इति गन्धस्यापि तत्र सत्त्वात् तत्राऽतिव्याप्तिः॥ अनुगतरूपेण लक्षणताघटकसम्बन्धं निवेश्य कालादावतिव्याप्ति वारयति सर्वाधारतयेति । काले सर्वाधारताप्रयोजकः सम्बन्धः कालिकविशेषणताख्यः, तद्भिन्नः सम्बन्धो यथायथं समवायसंयोगस्वरूपादिः, अत्र च समवायस्य प्राप्ततया तेन सम्बन्धेन गन्धसामानाधिकरण्यघटकगन्धाधिकरणत्वस्य विवक्षिततया न तत्रातिव्याप्तिरिति भावः। पृथिवीं विभजते इति। पृथिवीत्वाऽवान्तरधर्मावच्छिन्नधर्मिप्रतिपादनानुकूलव्यापारवान् ग्रन्थकार इति बोधः ॥ नित्यत्वमिति। ध्वंसाऽप्रतियोगित्वं ध्वंसेऽतिव्याप्तं तद्वारणाय-ध्वंसभिन्नत्वे सति ध्वंसाऽप्रतियोगित्वं वक्तव्यम्। घटादावतिव्याप्तिवारणाय-विशेष्यदलम्॥
अथवा-पृथिवीत्वविशिष्टनित्यत्वं ध्वंसाप्रतियोगित्वमात्रं वक्तव्यम्। अनित्यत्वमिति ध्वंसप्रतियोगित्वप्रागभावप्रतियोगित्वाऽन्यतरवत्त्वमित्यर्थः। तेन न ध्वंसे वा प्रागभावेऽव्याप्तिः। वस्तुतः पृथिवीत्विशिष्टाऽनित्यत्वं ध्वंसप्रतियोगित्वमात्रं प्रागभावप्रतियोगित्वमात्रं वा वक्तव्यमिति ध्येयम्। प्रकारन्तरेणेति। 'पृथिवी'मित्यनुषज्यते॥ पुनस्त्रिविधेति मूलम् । अत्र नित्यपृथिव्याः शरीरेन्द्रियभिन्नत्वरूप 'विषय' लक्षणाऽऽक्रान्ततया विषयान्तर्गतत्वेन पृथिव्यास्त्रैविध्यम्, अत एव 'पुनः'-पदोक्तिः, टीकायां 'प्रकारन्तरेणे'तिपदोक्तिश्च सङ्गच्छते। केचित्तु-परमाणूनां साक्षादुपभोगसाधनताविरहा दनित्यपृथिव्या एव त्रैविध्यं वर्णयन्ति। तन्न यक्तम्। तथा सति द्वयणुकस्यापि साक्षात् भोगसाधनत्वविरहात्तस्यातिरिक्तपृथिवीत्वापत्तेः दीपिकायां शरीरलक्षणमाह-आत्मन इति । भोगस्याऽऽयतनं=अवच्छेदकम् । तथा च यादृशं लक्षणं सम्पन्नं तादृशमाह-यदवच्छिन्नेति ॥ आभोगपदार्थमाह-
सुखदुःखेति। तथा चात्मनः सुखदुःखान्यतरसाक्षात्काराऽवच्छेदकं शरीरमिति
                 24
पर्यवसन्नं लक्षणम्। अत्र 'अन्त्यावयवित्वे सती'ति विशेषणं देयं, तेन करपादादीनां मतान्तरेण सुखाद्यवच्छेदकत्वेऽपि तत्र नाऽतिव्याप्तिः। अन्त्यावयवित्वं-द्रव्यान्तराऽनारम्भकद्रव्यत्वम् ॥ शरीरत्वं-न जातिः, पृथिवीत्वादिना साङ्कर्यात्। पृथिवीत्वं विहाय शरीरत्वं जलीये तैजसे वा शरीरे वर्तते, शरीरत्वं विहाय पृथिवीत्वं घटादौ वर्तते, द्वयोः समावेशः पार्थिवशरीरे-इति । किन्तु अन्त्यावयवित्वे सति चेष्टाश्रयत्वं चेष्टा च-हिताऽहितप्राप्तिपरिहाराऽनुकूला क्रिया, तदाश्रयत्वात् स्थावरजङ्गमादिषु शरीरत्वव्यवहारः। पार्थिवं शरीरं द्विविधं-योनिजं अयोनिजं च। योनिजं द्विविधं-जरायुजं अण्डजं च, जरायुजं-मानुषादीनाम्, अण्डजं-सर्पादीनाम्। अयोनिजमपि द्विविधम्-स्वेदजम्, उद्भिज्जं च, स्वेदजाः-कृमिदंशाद्याः, उद्भिज्जाः-तरुगुल्माद्याः, नारकीणां शरीरमप्ययोनिजमिति। 'इन्द्रियत्वमपि-न जातिः, पृथिवात्वदिना सांकर्यात्। पृथिवीत्वाभाववति रसनेन्द्रिये इन्द्रियत्वं, इन्द्रियत्वाभाववति घटे पृथिवीत्वं, द्वयोः समावेशो घ्राणे इति साङ्कर्यम्। तर्हि किं नामेन्द्रियत्वमित्याकाङ्‌क्षायामाह-शब्देतरेति। शब्दादितरे उद्‌भूता ये विशेषगुणास्तेषां अनाश्रयत्वे सति ज्ञानस्य कारणं यद्‌ आत्ममनसोः संयोगस्तदाश्रयत्वम्। आत्मनि चर्मणि चाऽतिव्याप्तिवारणाय-सत्यन्तम्। श्रोत्रेऽव्याप्तिवारणाय-शब्देतरेति। चक्षुरादौ विशेषगुणस्याऽनुद्‌भूतरूपादेः सत्त्वेनाऽव्याप्तिवारणाय-उद्‌भूतेति। अन्नंभट्टाऽभिप्रायस्तु-उद्‌भूतत्वं-प्रत्यक्षत्व-प्रयोजिका रूपादिसंयोगादिगता जातिः,
तादृशजातिमत्‌संयोगमादायाऽसंभववारणाय-विशेषेति। केचित्तु-उद्‌भूतत्वं न जातिः-शुक्लत्वादिना साङ्कर्यात्। शुक्लत्वाऽभाववति घटस्य कृष्णे रूपे उद्‌भूतत्वं, न जातिः-शुक्लत्वादिना साङ्कर्यात्। शुक्लत्वाऽभाववति घटस्य कृष्णे
रूपे उद्‌भूतत्वं, उद्‌भूतत्वाभाववति अनुद्‌भूतशुके शुक्लत्वं, द्वयोः समावेशः उद्‌भूतशुक्ले इति। किन्तु शुक्लत्वादिव्याप्यं नाना अनुद्‌भूतत्वं, तत्तदभावकूटवत्त्वं-उद्‌भूतत्वम्, तञ्च संयोगेऽप्यस्ति, तथा च शब्देतरोद्‌भूतगुणं संयोगमादायाऽसंभववारणाय-विशेषेति। ''रूपं गन्धो रसः स्पर्शः स्नेहः सांसिद्धिको द्रवः। बुद्धयादिभावनान्ताश्च शब्दो वैशेषिका गुणाः। '' विशेषगुणत्वमग्रे वक्ष्यते। कालदावतिव्याप्तिवारणाय-विशेष्यदलम्। तत्रैवाऽतिव्याप्तिवारणाय-ज्ञानकारणेति। प्राचीनमते विषयावयवेन्द्रियावयवसंयोगस्य प्रत्यक्षजनकतया तदाश्रयस्येन्द्रियाऽवयवस्य वारणाय'मनः' पदम् नवीनमते-कालादौ रूपाभावप्रत्यक्षं संयुक्तविशेषणतयैव भवतीति 
चक्षुःसंयुक्तविशेषणतासन्निकर्षघटकचक्षुःसंयोगाश्रयतया-अभावप्रत्यक्षज्ञानकारणसंयोगाश्रयत्वेन कालेऽतिव्याप्तिवारणाय 'मनः' पदम्॥ विषय इति। जन्यत्वे सति शरीरेन्द्रियभिन्नत्वे च सति उपभोगसाधनत्वं विषयत्वमित्यर्थः। शरीरेन्द्रियवारणाय-भिन्नान्तम्। परमाणुवारणाय-जन्यत्वे सतीति। उपभोगाऽसाधनीभूतानां अभावदीनां अलीकानां गगनकुसुमादीनां वा वारणाय-उपभोगसाधनत्वमिति। कालादीनां विषयत्वमिष्टमेव। इमानि शरीरेन्द्रियविषयलक्षणानि पार्थिवजलीयतैजसादिशरीरेन्द्रियविषयेषु सामान्यतो वर्तन्त एव॥ एवं चेति। शरीरस्य-इन्द्रियस्य-विषयस्य-च सर्वसाधारणे लक्षणे कृते च सतीत्यर्थः। तथा
            25
च-गन्धवत्त्वविशेषित-पार्थिवशरीरेन्द्रियविषयाणां विशेषलक्षणानि, एवं 'शीतस्पर्शवत्त्व'विशेषितजलीयशरीरेन्द्रियविषयाणां विशेषलक्षणानि, उष्णस्पर्शवत्त्वेन विशेषिततैजसशरीरेन्द्रियविषायाणां विशेषलक्षणानि, अपाकजाऽनुष्णाऽशीतस्पर्शवत्त्वेन विशेषितवायवीयशरीरेन्द्रियविषयाणां विशेषलक्षणानि च सम्पद्यन्ते इति भावः। तदेव स्पष्टयति-गन्धवच्छरीरमिति।
पृथिव्याः सामान्यलक्षणं शरीरस्य सामान्यलक्षणं चैकीभूय पार्थिवशरीरस्य विशेषलक्षणं सम्पद्यते, यथा 'गन्धवत्त्वे सति अन्त्यवयवित्वे सति सुःखदुःखान्यतरसाक्षात्काराऽवच्छेदकत्वं पार्थिवशरीरत्वम्, एवमन्यदप्यूह्यम्॥ ननु गन्धवत्त्वस्य निवेशादेव घ्राणलक्षणस्य निर्वाहसम्भवे मूले 'गन्धग्राहकत्वा'-भिधानमनुचितं इत्याशङ्कां निवारयति-प्रयोजनकथनमिति। मूलोक्तं 'गन्धग्राहक'मिति न लक्षणाऽभिप्रायकं, किन्तु गन्धप्रत्यक्षं घ्राणस्य प्रयोजनमिति द्योतकमिति भावः। अत एव घ्राणमिति न लक्ष्यनिर्देशः, किन्तु संज्ञाप्रदर्शनमात्रमित्याह-घ्राणमिति संज्ञा॥ एवमुत्तरत्रेति। 'इन्द्रियं स्पर्शादिग्राहक'मित्यादावपि प्रयोजनादिकथनं बोध्यम्॥ घ्राणस्य पार्थिवत्वेऽनुमानं प्रमाणं यथा 'घ्राणं-पार्थिवम्, -द्रव्यत्वे सति परकीयरूपरसाद्यनभिव्यञ्जकत्वे सति गन्धस्यैव व्यञ्जकत्वात्, केसररसव्यञ्जकगोघृतवत्॥ अन्ये तु ='इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति'-इति मूले-'नासाग्रवर्ती'त्यनेन-स्थानं, 'घ्राण'मित्यनेन-लक्ष्यं,'इन्द्रियं गन्धग्राहक'
मित्यनेन-लक्षणं च दर्शितमिति, तदर्थश्च-स्वसंयुक्तसमवेतत्वसम्बन्धेन गन्धविषयकप्रत्यक्षजनकत्वे सतीन्द्रियत्वमिति, सम्बन्धान्तरेण घ्राणेन्द्रियस्य गन्धादावसत्त्वात् व्यभिचारवारणाय-स्वसंयुक्तेत्यादि॥ चक्षुरादिवारणाय च-गन्धग्राहकत्वमित्युपात्तम्, एवं 'इन्द्रियं रसग्राहकं रसन'मित्यादावपि बोध्यमिति-सङ्गमयन्ति, तत्तु
सुधीभिर्विभावनीयमिति॥ मूले-मृत्पाषाणादिरिति। आदिना धृत-तैल-दुग्धेक्षुरस-लवण-क्षार-शर्करा-मधु-शुक्र-श्लेष्माऽत्तर-दान-मद्याऽऽम्ररसादयोऽपि पार्थिवविशेषभागात् पार्थिवविषया बोध्या इति ॥
                26
 (कि0) मूले-शीतस्पर्शवत्य आप इति। आपः-इति लक्ष्यम्। शीतस्पर्शवत्त्वं-
लक्षणम्। कालिकेन कालेऽतिव्याप्तिवारणाय शीतस्पर्शवत्त्वं समवायेन बोध्यम्।
तेजसि वायौ चाऽतिव्याप्तिवारणाय-शीतेति ॥ उत्पन्नविनष्टेति। पूर्ववत् उत्पत्तिद्वितीयक्षणे विनष्टं यत् जलं तत्रेत्यर्थः, तथा च तत्र शीतस्पर्शाऽभावेन
भवत्यतिव्याप्तिरिति भावः ॥ शीतस्पर्शेति। शीतस्पर्शेन सह समानं=एकं अधिकरणं यस्याः सा तादृशी,-शीतस्पर्शाऽधिकरणे वर्तमानेति यावत्, अथ च द्रव्यत्वस्याऽपरा = द्रव्यत्वाऽपेक्षयाऽल्पदेशे विद्यमाना या जलत्वरूपा जातिस्तद्वत्त्वमित्यर्थः॥ तादृशी जातिः-उत्पन्नविनष्टे जलेऽप्यस्तीति न तत्राऽव्याप्तिरिति भावः। 'द्रव्यत्वाऽपरे'त्यनुपादाने द्रव्यत्वं सत्तां चाऽऽदाय तेजःप्रभृतौ गुणे चाऽतिव्याप्तिः स्यात् । 'जाति'पदाऽनुपादाने जलपृथिव्यन्यतरत्वमादाय पृथिव्यामतिव्याप्तिः स्यात्, तद्वारणाय तत्तत्पदोपादानं बोध्यम्। पृथिवीत्वादिकमादाय पृथिव्यादावतिव्याप्तिवारणाय सामानाधिकरणयान्तं 
जातिविशेषणम् , शीतत्वमपि स्पर्शविशेषणं तत्रैवाऽतिव्याप्तिवारणायेति बोध्यम्। जलसम्बन्धादेवेति। स्वसमवायिसंयुक्तत्वसम्बन्धेन शीतस्पर्शः शीलातले प्रतीयते, न तु समवायेनेति शीतस्पर्शवत्त्वं न तत्रातिव्याप्तमिति भावः ॥ जलत्वजातिस्तु-स्त्रेहसमवायिकारणतावच्छेदकतया सिद्‌ध्यति। 'इदं स्निग्ध'मित्यबाधितप्रतीतिविषयत्वेन स्नेहः चूर्णादिपिण्डीभावहेतुरूपो जले एव वर्तते, घृतादिरूप पृथिव्यां जलांशसत्त्वेन स्वाश्रयसंयुक्तत्वसम्बन्धेन स्नेहः, प्रतीयते ॥ नित्यजले नित्यः स्नेहः, अनित्ये जले त्वनित्यः। तथा 'समवायसम्बन्धावच्छिन्नजन्यस्नेहत्वावच्छिन्नजन्यस्नेहनिष्ठकार्यतानिरूपित-
तादात्म्यसम्बन्धावच्छिन्नजन्यजलनिष्ठकारणता-किञ्चिद्धर्मावच्छिन्ना, -कारणतात्वात्‌'इत्यनुमानेन जन्यजलत्वे जातित्वसिद्धौ ततः 'समवायसम्बन्धावच्छिन्नजन्यजलत्वावच्छिन्नजन्यजलनिष्ठकार्यता-
निरूपिततादात्म्यसम्बन्धावच्छिन्नजलनिष्ठकारणता-किञ्चिद्धर्मावच्छिन्ना, कारणतातावात्‌'इत्यनेन नित्याऽनित्यसाधारणजलत्वजातिसिद्धिः कार्येति। ताः=आपः। दीपिकायां-पूर्वरीत्येति। नित्यत्वं ध्वंसाऽप्रतियोगित्वे सति प्रागभावाऽप्रतियोगित्वम्। अनित्यत्वं पूर्वतत्-ध्वंसप्रागभावाऽन्यतरप्रतियोगित्वम्, 'पुनस्त्रिविधे'त्यस्य-प्रकारान्तरेणाऽऽपस्त्रिविधाः-इत्यर्थः, नित्यानां अपां     
                   27
शरीरेन्द्रियभिन्नत्वरूपलक्षणाऽऽक्रान्ततया विषयान्तर्गतत्वादिति ॥ जलीयं शरीरमयोनिजं वरुणलोके प्रसिद्धम् ॥ मूले रसग्राहकमिति । एतत्-प्रयोजनकथनम्। 'जिह्राग्रवर्ती'तिस्थानकथनम्। 'रसन'मिति संज्ञाकथनम्॥ रसनाया जलीयत्वऽनुमानं प्रमाणम्-यथा 'रसनं-जलीयं,-द्रव्यत्वे सति गन्धाद्यव्यञ्जकत्वे सित रसव्यञ्जकत्वात्, सक्तुरसव्यञ्जकजलवत्॥ केचित्तु 'रसविषयकप्रत्यक्षजनकत्वे सतीन्द्रियत्वं रसनाया लक्षणम्। रसानसंयुक्तसमवायसन्निकर्षवारणायइन्द्रियत्वम्। घ्राणादिवारणाय-सत्यन्तम् ॥ वस्तुतः-शीतस्पर्शवच्छरीरं-जलीयशरीरम् । शीतस्पर्शवदिन्द्रियम्-जलीयेन्द्रियम्। शीतस्पर्शवद्विषयो जलीयविषय इति-ग्रन्थकाराशयः॥ मूले-सरित्समुद्रादिरिति।
आदिना तडाग-हिम-करका- तुषाराऽभ्रपटल-स्वेदादयो ग्राह्याः। ननु करकाहिमादीनां काठिन्यात् पार्थिवत्वमेवेति चेन्न। तत्राऽदृष्टविशेषेण द्रवत्वप्रतिरोधः, पृथिवीसम्बन्धाञ्च तत्र काठिन्यप्रत्ययः, पृथिवीभागस्तत्र स्वल्पो जलभागस्तु बहुल इति भावः ॥
  (कि0)-मूले-उष्णस्पर्शवत्तेज इति। तेजो-लक्ष्यम्। कालिकेन कालेऽतिव्याप्तिवारणाय उष्णस्पर्शवत्त्वं समवायेन बोध्यम्। जलादावतिव्याप्तिवारणाय-उष्णेति। 'उष्णं जल' मति
             28
प्रतीतिस्तु तेजःसम्बन्धानुविधायिनी, तेजःसम्बन्धः-संयोगो जले। उष्णस्पर्शस्तु स्वसमवायिसंयुक्तत्वसम्बन्धेन जले प्रतीयतेऽतो नातिव्याप्तिर्जले शङ्कनीया। अस्थितिके उत्पन्निविष्टे तेजसिसुवर्णादौ च अव्याप्तिवारणाय शीतस्पर्शवद्‌वृत्तिद्रव्यत्वापरजातिमत्त्वं लक्षणं कार्यम्‌। द्रव्यत्वापरत्वस्य जातिवशेषणत्वानुपादाने द्रव्यत्व-सत्तादिकमादाय-पृथिव्यादावतिव्याप्तिः-बोध्या। चन्द्रकिरणादौ-उष्णस्पर्शोऽस्ति किन्तु जलस्पर्शेनाऽभिभवात् तदग्रहः । रत्नकिरणादौ पार्थिवस्पर्शेनाऽभिभवाच्चक्षुरादौ चाऽनुद्‌भूतत्वादग्रह इति॥ तेजस्त्वजातिसिद्धिः-उष्णस्पर्शसमवायि कारणतावच्छेदकतया भवति। नित्य उष्णस्पर्शः परमाणुषु । अनित्य उष्णस्पर्शो द्वयणुकादौ । तथा च- 'समवायसम्बन्धावच्छिन्नाऽनित्योष्णस्पर्शत्वावच्छिन्नाऽनित्योष्णस्पर्शनिष्ठकार्य-
तानिरूपिततादात्म्यसम्बन्धावच्छिन्नाऽनित्यतेजोनिष्ठकारणता- किञ्चिद्धर्मावच्छिन्ना, -कारणतात्वा'
दित्यनेनाऽनित्यतेजस्त्वजातेः सिद्धौ सत्यां ततः- 'समवायसम्बन्धावच्छिन्नाऽनित्यतेजस्त्वावच्छिन्नकार्यतानिरूपिततादात्म्य-सम्बन्धावच्छिन्नतेजोनिष्ठकारणता-किञ्चिद्धर्मावच्छिन्ना,-कारणतात्वा'दित्यनेन सामान्यतस्तेजस्त्वजातिसिद्धिः कार्येति भावः ॥
  मूले-नित्यमिति। नित्यत्वमनित्यत्वं च पूर्ववत्‌ । पुनस्त्रिविधमित्यपि-प्रकारन्तरेण त्रिविधमित्यर्थकम्। तैजसशरीरेन्द्रियविषयलक्षणानि- उष्णस्पर्शवच्छरीरं-तैजसशरीरम्, उष्णस्पर्शवदिन्द्रियं-तैजसेन्द्रियम्, उष्णस्पर्शवद्विषयस्तैजसविषय इति॥ शरीरमादित्यलोके-इति । देवानां शरीरमयोनिजमिति बोध्यम्॥ इन्द्रियं
रूपग्राहकमिति- प्रयोजनकथन्, चक्षुरिति संज्ञानिर्देशः, कृष्णताराग्रवर्तीति-स्थानकथनम् ॥केचित्तु-'इन्द्रियं रूपग्रहक'मिति
लक्षणम्, तदर्थः-रूपविषयकप्रत्यक्षजनकत्वे सतीन्द्रियत्वम्, घ्राणादिवारणाय-सत्यन्तम्, चक्षुःसंयुक्तसमवायसन्निकर्षवारणाय-इन्द्रियत्वमिति-विवेचयन्ति ॥ चक्षुषस्तैजसत्वेऽनुमानं प्रमाणं चक्षुः-तैजसम्, द्रव्यत्वे सति परकीयस्पर्शाद्यव्यञ्जकत्वे सति परकीयरूपव्यञ्जकत्वात्, प्रदीपवत्, प्रभावद्वा। इति॥ मूले-भौमदिव्यौदर्याऽऽकरजभेदादिति । भौमं च-दिव्यं च-औदर्यं च-आकरजं चेति भेदादित्यर्थः। भूमौ भवं भौमं-वह्न्यदिकम्, आदिना-खद्योतौषधिमण्यादीनां तेजःपरिग्रहः॥ अबिन्धनं-आप एव-इन्धनमुद्दीपनं यस्य तदित्यर्थः। विद्युदादीति-आदिना सूर्यचन्द्रतारकादीनां तेजः-परिग्रहः समुद्रस्थवडवानलपरिग्रहः अशनिपरिग्रहश्च ॥ भुक्तस्येति। भुक्तस्य-ओदनादेः
परिणाभः-पाकः तस्य हेतुरौदर्यं-जाठराग्निरित्यर्थः ॥ आकरजमिति । आकरं-खनिः तत्र जातमित्यर्थः॥ सुवर्णादीति। आदिना-सर्वलौहादिग्रहणम्, उक्तं चाऽमरकोशे 'सर्वं च तैजसं लौहमि'ति । स्मृतिरपि वर्तते ''सुवर्णं रजतं ताम्रं रीतिः कांस्यं तथा त्रपु। सीसं कालायसं चैवमष्टौ लौहानि चक्षते''इति॥ रीतिः-पित्तलम्। त्रपु-रङ्गम्। अत्र कालायसादौ पार्थिवभागोऽपि वर्ततेऽतो लोकानां तत्र-पार्थिवत्वेन व्यवहारः ॥ शंकते दीपिकायां- नन्विति। पीतत्वादिति । समवायेन पीतरूपं पार्थिवत्वसाधको हेतुः॥ गुरुत्वादिति तैजसत्व।
                  29
ऽभावसाधको हेतुः। उत्तरयति--नेति। अत्रेयं प्रक्रियाऽनुसन्धेया-'कार्यम्- अनुमितिः । तदुपयोगि-व्याप्तिज्ञानम्। तद्विरोधिनी-व्यभिचारशङ्का शङ्काविघटकः तर्कः। तर्कजनकः-कार्यकारणभावनिश्चयः। तन्निश्चयं प्रति
प्रत्यक्षतोऽन्वयव्यतिरेकनिश्चयौ-प्रयोजकाविति। यथा (दृष्टान्तम्) 'पर्वतो-वह्रिमान्,-धूमादि'तिस्थले 'पर्वतो वह्निमा'नित्यनुमितिः। तत्र' यत्र यत्र धूमस्तत्र तत्र वह्नि'रितिव्याप्तिज्ञानं कारणम्, तादृशव्याप्तिज्ञानस्य विघटिका यदि-'हेतुरस्तु साध्यं मास्त्वि'ति ('धूमो वह्निव्यभिचारी न वे') त्याकारिकाऽऽशंका भवेत् तदा तन्नाशाय ''धूमो यदि वह्निव्यभिचारी स्यात् वह्निजन्यो न स्या'दिति तर्कः कर्तव्यः। तर्के प्रथमं दलं-आपादकं द्वितीयं दल-
आपाद्यम्, आपाद्याभावेन आपादकाऽभावस्य सिद्धिर्भवति तदेव तर्कस्य फलम्, वह्निजन्यत्वाऽभावाऽभावेन (वह्निजन्यत्वेन) वह्निव्यभिचारित्वाभावस्य (वह्निव्याप्तिनिश्चयस्य) सिद्धिर्भवति। अतो वह्निव्याप्तिज्ञाने तादृशाशङ्काविघटनद्वारा तर्कः उपयोगीति । तर्के च 'धूमं प्रति वह्निः कारण'मिति-वह्निजन्यत्वनिश्चयः कारणम् । निश्चये च 'वह्निसत्त्वे धूमसत्त्वं' वह्नयभावे धूमाभाव'इत्यन्वयव्यतिरेकसहचारज्ञानं कारणम् । तथा चाऽन्वयसहचारग्रहं विना कार्यकारणभावनिश्चयो न भवति, निश्चयं विना तर्को नोत्पद्येत, तर्क विना शङ्का न नश्यति, शङ्कानाशं विना व्याप्तिज्ञानं न 
सुस्थिरम्, तथा सत्यनुमितिर्न स्यात्, अतोऽन्वयव्यतिरेकाभ्यां कार्यकारणभावनिश्चयः कर्तव्य इति हृदयम् । तथा प्रकृते 'सुवर्णं-अपार्थिवम्, असति प्रतिबन्धकेऽत्यन्तानलसंयोगे सति अनुच्छिद्यमानजन्यद्रवत्ववत्त्वात्, यत्र
साध्यं नास्ति तत्र हेतुर्नास्ति यथा पार्थिवं घृतम्, इत्यनुमानम्। 'सुवर्णं-अपार्थिवम्' इत्यनुमितिः । तत्र 'यत्र अपार्थिवत्वं नास्ति तत्र असति प्रतिबन्धकेऽत्यन्ताऽनलसंयोगे सत्यनुच्छिद्यमानजन्यद्रवत्ववत्त्वं नास्ति' इति व्यतिरेकव्याप्तिज्ञानं कारणम्। व्यतिरेकव्याप्तिः-'साध्याऽभावव्यापकीभूताऽभाव-प्रतियोगित्व'रूपा। साध्याभावः-अपार्थिवत्वाभावः पार्थिवत्वरूपः, तद्वयापकीभूतोऽभावो हेत्वभावः- अनुच्छिद्यभानजन्यद्रवत्ववत्त्वाऽभावः- उच्छिद्यमानजन्यद्रवत्वरूपः, तत्प्रतियोगित्वं अनुच्छिद्यमानजन्यद्रवत्ववत्त्वे-इति। तत्र यदि तादृशनिश्चयविघटिका 'अपार्थिवत्वं माऽस्तु' = 'अनुच्छिद्यमानजन्यद्रवत्वमस्तु=अनुच्छिद्यमानजन्यद्रवत्वं अपार्थिवत्वव्यभिचारि न वे'ति शङ्का भवेत् तदा तन्नाशाय ''असति प्रतिबन्धकेऽत्यन्तानलसंयोगे सति अनुच्छिद्यमानजन्यद्रवत्वं यदि अपार्थिवत्वव्यभिचारि स्यात् तदाऽसति 
प्रतिबन्धकेऽत्यन्तानलसंयोगे सति नाश्यं स्यात्'' इति तर्कः कर्तव्यः। तर्के-आपाद्याभावेन आपादकाऽभावस्य सिद्धिः फलं, यथा 'असति प्रतिबन्धकेऽत्यन्तानलसंयोगविशिष्टनाश्यत्वाऽभावेन (आपाद्याभावेन) अपार्थिवत्वव्यभिचारित्वाऽभावस्य आपादकाभावस्य सिद्धिर्भवति, अतोऽपार्थिवत्वव्याप्तिज्ञाने तादृशाऽऽशङ्काविघटनद्वारा तर्कः उपयोगी । तर्के च 'पार्थिवद्रवत्वनाशं प्रति असति प्रतिबन्धकेऽत्यन्तानलसंयोगः कारण'मिति कार्यकारणभावनिश्चयः 
               30
कारणम्। निश्चये च प्रत्यक्षतः- 'अपार्थिवत्वसत्त्वे-असति प्रतिबन्धकेऽत्यन्ताऽनलसंयोगे सति पार्थिवद्रवत्वनाशः, अपार्थिवत्वाभावसत्त्वे च प्रतिबन्धकाऽसमवहिते घृतादावत्यन्तानलसंयोगे सति अनुच्छिद्यमानजन्यद्रवत्वनाशसत्त्वं-'नतु सति प्रतिबन्धके जलगतघृतादौ' इत्यन्वयव्यतिरेकसहचारज्ञानं कारणम्‌ । तादृशसहचारज्ञानात् कार्यकारणभावनिश्चयः, निश्चयात् तर्कः, तर्कात् शंकानाशः, शंकानाशात् व्याप्तिनिश्चयः, निश्चयाच्च 'सुवर्णं-अपार्थिव'मित्यनुमितिः सुदृढा भवति। अतः 'सुवर्णं'-अपार्थिवमिति साधयिष्यन् तादृशानुमाने व्यभिचारशंकावारकतर्कमूल-
भूतस्य कार्यकारणभावनिश्चयस्य सम्पादकमन्वयव्यतिरेकसहचारं दर्शयति-'अत्यन्तानल संयोगे सतीत्यादिना द्रवत्वनाशाऽदर्शनेनेत्यन्तेन ॥ अन्वयव्यतिरेकसहचाराकारौ तु पूर्वं दर्शितावेव। अनलसंयोगेऽत्यन्तत्वविशेषणं-
यत्किञ्चिदनलसंयोगसमानाधिकरणद्रवत्ववति घृतादौ व्यभिचारवारणायेति। पार्थिवद्रवत्वनाशाऽग्निसंयोगयो कार्यकारणभावाऽवधारणं तर्कं च दर्शयति--'असतीत्यादिना कार्यकारणभावावधारणादित्यन्तेन। तर्काकारस्तूपरि दर्शित 
एव। अनुमानं दर्शयति-सुवर्णस्येत्यादिना-पार्थिवत्वानुपपत्तेरित्यन्तेन। आकारस्तु पूर्व दर्शित एव। तथा च सुवर्णेऽपार्थिवत्वसिद्धौ पूर्वपक्षिणा कृतं पार्थिवत्वसाधकाऽनुमानं खण्डितमेवेति बोध्यम्। सुवर्णे पार्थिवभागोपष्टम्मेन तत्र
चाऽत्यन्ताऽनलसंयोगे सत्यपि पार्थिवद्रवत्व-पीतरूपयोरनुच्छिद्यमानत्वेन तत्प्रतिबन्धकीभूतं तैजसं द्रवद्रव्यान्तरं साधितं भवतीति दर्शयति-तस्मादिति। तस्मात्-सुवर्णस्याऽपार्थिवत्वसाधनादित्यर्थः। पीतद्रव्यं पृथिव्यात्मकं तस्य द्रवत्वस्य नाशं प्रति प्रतिबन्धकतया। द्रवद्रव्यान्तरसिद्धाविति । तथा चानुमानं-'अत्यन्तानलसंयोगी पीतिमगुरूत्वाश्रयः-द्रवत्वनाशविजातीयरूपप्रतिबन्धकद्रव्यान्तरसंयुक्तः, - अत्यन्तानलसंयोगे सत्यप्यनुच्छिद्यमानद्रवत्वपीतिमाऽधिकरणत्वे सति गुरुत्वात्, जलमध्यस्थपीत घृतादिवदिति॥ ननु सुवर्णेऽपार्थिवत्वसाधनेऽपि जलीयं वायवीयादिकं वा सुवर्णं कथं न भवेदित्याशङ्कां निरस्यति--नैमित्तिकेति॥ जलत्वाऽनुपपत्तेरिति। जले तुं सांसिद्धिकमेव द्रवत्वं न तु नैमित्तिकमिति भावः।
अनुमानम्-'सुवर्णं-न जलीयम्, -नैमित्तिकद्रवत्ववत्त्वात्, घृतवत्॥ रूपवत्तयेति। सुवर्णं-न वाय्वाद्यात्मकम्, -रूपवत्त्वात्, घटवदिति। अत एव शेषतः-'सुवर्णं-तैजसम्, -असति प्रतिबन्धकेऽत्यन्तानलसंयोगे सति अनुच्छिद्यमानजन्यद्रवत्वाधिकरणत्वादितिरीत्या तैजसत्वसिद्धिरिति ॥ ननु तैजसे सुवर्णे कथमुष्णस्पर्शस्य
                31
भास्वररूपस्य च नोपलब्धिरित्याकाङ्क्षायामाह-तस्योष्णेति। सुवर्णे उष्णस्पर्शस्य
पार्थिवस्पर्शेनाभिभवात् शुक्लरूपस्य च पार्थिवरूपेणाऽभिभवादनुपलब्धिरिति भावः॥
              32
  (कि0) वायुं निरुपयतीति--लक्षणस्वरूपप्रामाणयादिप्रकारकज्ञानाऽनुकूलव्यापारो निरूपयतेरर्थः। तथा च वायुनिष्ठविषयतानिरूपकं यल्लक्षणस्वरूपप्रामाण्यादिप्रकारकं ज्ञानं तदनुकूलव्यापारानुकूलकृतिमान् ग्रन्थकार इति बोधः॥ मूले रूपरहितेति। समवायेन रूपानधिकरणत्वे सति स्पर्शवत्त्वं वायोर्लक्षणम्‌। स्पर्शोऽपाकजोऽनुष्णाशीतो बोध्यः। कालदिवारणाय-समवायेनेति। पृथिव्यादित्रिकवारणाय-रूपानधिकरणत्वे सतीते। गगनादेर्वारणाय-स्पर्शवत्त्वमिति । उत्पन्नविनष्टे द्रव्ये वायावव्याप्तिवारणाय-रूपरहितत्वविशिष्टस्पर्शवद्‌वृत्तिद्रव्यत्वापर-जातिमत्त्वं बोध्यम्। द्रव्यत्वादिकमादाय-पृथिव्यादावतिव्याप्तिवारणाय-द्रव्यत्वापरेति। नित्योऽनित्यश्चेतिपूर्ववत्। पुनस्त्रिविधमपि-प्रकारान्तरेण त्रिविधमित्यर्थकम्। वायुलोक इति। वायवीयशरीरमयोनिजं भूतप्रेतपिशाचादीनाम्। लक्षणानि-रूपरहितत्वविशिष्टस्पर्शवच्छरीरं-वायवीयशरीरम्, रूपरहितत्वविशिष्टस्पर्शवदिन्द्रियं-वायवीयेन्द्रियम्, रूपरहितत्वविशिष्टस्पर्शवान् विषयो-वायवीयविषय इति। इन्द्रियमिति-स्पर्शग्राहकमिति प्रयोजनकथनम्, त्वगिति-संज्ञा, सर्वशरीरवर्तीतिस्थानकथनम्। त्वचो वायवीयत्वेऽनुमानम्- 'त्वक्-वायवीयम्, -रूपादिषु मध्ये स्पर्शस्यैवाऽभि-
         33
व्यञ्जकत्वात्, अङ्गसङ्गिसलिलशैत्याऽभिव्यञ्जकव्यञ्जनपवनवत्'॥ अन्ये-तु 'इन्द्रियं स्पर्शग्राहकमिति लक्षणम्, चक्षुरादिवारणाय-स्पर्शग्राहकमिति त्वक्‌संयुक्तसमवायेऽतिव्याप्तिवारणाय इन्द्रियमिति--विवेचयन्ति॥ वृक्षादीति। आदिना जलवह्नयादिपरिग्रहः॥शरीरेति। तथा च प्राणस्य विषयेऽन्तर्भाव इति। शरीरान्तःसञ्चारित्वे सति वायुत्वं प्राणलक्षणम्। महावाय्वादिवारणाय-शरीरान्तःसञ्चारीति। मनोनाडीपुञ्जादिवारणाय--वायुत्वमिति। मृतशरीरस्थस्य प्राणत्वं विहाय धनंजयत्वेनाऽभिमतस्य वायाः सर्वशरीरव्याप्यत्वेन सञ्चरणाऽभावाद्‌ तद्वारणायसञ्चारीति ॥ स्थानभेदादीति। 'हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले। उदानः कण्ठदेशे स्याद्वयानः सर्वशरीरगः' इति स्थानभेदः । क्रियाभेदो यथा-मुखनासिकाभ्यां निष्क्रमणप्रवेशनात् प्राणः, मलादीनामधोनयनादपानः, भुक्तस्य पाकार्थं जाठराग्नेः, समुन्नयनात् समानः, रसादेरूर्ध्वनयानदुदानः, नाडीमुखेषु वितननाद्‌व्यानः॥ वायुत्वजातिः-विजातीयस्पर्शसमवायिकारणतावच्छेदकतया सिद्धयति। यथा 'समवायसम्बन्धावच्छिन्नजन्यविजातीयस्पर्शत्वावच्छिन्नविजातीयस्पर्शनिष्ठकार्यतानिरूपिताऽनित्यवायुनिष्ठकारणता-किञ्चिद्धर्मावच्छिन्ना, -कारणातात्वात्' इत्यनेनाऽनित्यवायुत्वस्य जातित्वसिद्धौ सत्यां ततः- 'समवायसम्बन्धावच्छिन्नऽनित्यवायुत्वावछिन्नाऽनित्यवायुनिष्ठकार्यतानिरूपितवायुनिष्ठकारणता-किञ्चिद्धर्मावच्छिन्ना,-कारणतात्वात्‌'इत्यनुमानेन सामान्यतो वायुत्वजातिसिद्धिः। दीपिकायां-स्पर्शाऽनुमेयो वायुरिति। विजातीयस्पर्शेन अनुमेय, इत्यर्थः। प्रथमं वायुस्पर्शस्य प्रत्यक्षत्वं दर्शयति--योऽयमिति। 'वायुवाने सति अपाकजाऽनुष्णाऽशीतस्पर्शप्रतीतिसत्त्वम्,
वायुवानाऽभावे सति तादृशस्पर्शप्रतीत्यसत्त्वं'इत्यन्वयव्यतिरेकाभ्यां स्पार्शनप्रतीतिविषयतया स्पर्शः सिद्ध एव, तादृशस्पर्शं पक्षीकृत्याऽनुमानं दर्शयति-'सः स्पर्श' इति। अपाकजोऽनुष्णाशीतस्पर्श इत्यर्थः। एतदनुमानेन सामान्यतः कचिदाश्रितत्वसाधने तादृशस्पर्शस्य नवद्रव्याश्रितत्वमपि स्यात् य ? न स्यादित्याह--न चेति। अस्य = विजातीयस्पर्शस्य। पृथिवीवृत्त्युद्भूतस्पर्शस्तु-उद्भूततरूपव्यापकः, अयं विजातीयस्पर्शस्तु उद्भूतरूपं विनाऽप्युपलभ्यते, अत
एव न पार्थिवः तथा चाऽनुमानम्-'विजातीयस्पर्शः- न पृथिव्याश्रितः, -उद्भूतरूपं विनाऽपि उपलब्धिविषयत्वात्, शब्दवत्। अथवा-पृथिवी निरुक्तस्पर्शवद्भिन्ना, -उद्भूतरूपवत्त्वात् जलवत्॥ न जलतेजसीति । न चाऽस्याऽऽश्रये इति पूरणीयम्, तथा च-'विजातीयस्पर्शः-न जलाश्रितः, -शीतभिन्नस्पर्शत्वात्, उष्णस्पर्शवत्। विजातीयस्पर्शः-न तेजआश्रितः, -उष्णभिन्नस्पर्शत्वात्, शीतस्पर्शवदिति। अथवा
                 34
विजातीयस्पर्शः,--न जलतेजआश्रितः, -अनुष्णाशीतस्पर्शत्वात्, पृथिवीस्पर्शवदिति। न विभुचतुष्टयमिति। नाऽस्याऽऽश्रयमितिपूरणीयम्। 'विजातीयस्पर्शः--न गगनकालदिगात्माश्रितः, सर्वकालीनोपलब्ध्यविषयत्वात्॥
अत्र यदि 'हेतुरस्तु साध्यं मास्त्वि'ति शङ्का स्यात्‌ तदा तद्विघटकस्तर्क उन्नेय इति ज्ञापनार्थं आपाद्यदलं लिखति--सर्वदोपलब्धिप्रसङ्गादिति। प्रसङ्गः--आपत्तिः। तथा च 'यदि विजातीयस्पर्शः व्याप्यवृत्तित्वे सति विभुपदार्थाश्रितः स्यात् तदा सर्वत्र सर्वकालीनोपलब्धिविषयः स्यादिति॥ न च सर्वकालीनत्वेन सर्वत्रोपलभ्यते अतो न व्याप्यवृत्तित्वे सति विभुचतुष्टयाऽऽश्रित इति भावः। 'व्याप्यवृत्तित्व'दलं यावद्‌द्रव्यभावित्वप्रदर्शनाय॥ न मन इति। विजातीयः स्पर्शः--न मनआश्रितः बहिरिन्द्रियग्राह्यत्वात् लौकिकप्रत्यक्षविषयत्वाद्वा 'घटस्पर्शविदि'ति, स यदि मनोवृत्तिः स्यात् तदा परमाणुरूपमनोवृत्तित्वेनातीन्द्रियः स्यात्, न चायमतीन्द्रिय अतो न मनआश्रित इतिभावः॥ तस्मादिति। अष्टद्रव्याऽनाश्रितत्वादित्यर्थः॥ स वायुरिति। विजातीयस्पर्शः-- अष्टद्रव्यातिरिक्तद्रव्याश्रितः, अष्टद्रव्याऽनाश्रितत्वे सति द्रव्याश्रितत्वात्' इति परिशेषाद्वायुः सिद्धयतीति भावः। वायोः प्रत्यक्षस्पर्शवत्त्वेन त्वगिन्द्रियप्रत्यक्षविषयत्वमपि भवेदिति-पूर्वपक्षयति ननु वायुरिति॥ निरुक्तहेतोः सोपाधिकत्वेन व्याप्यत्वासिद्धत्वमित्युत्तरयति--नेति। उपाधित्वादिति। साध्यव्यापकत्वे सति साधनाऽव्यापकत्वमुपाधिः । स च त्रिविधःकेवलसाध्यव्यापकः, पक्षधर्मावच्छिन्नसाध्यव्यापकः, साधनावच्छिन्नसाध्यव्यापकश्चेति। अत्र चोपाधिः पक्षधर्मावच्छिन्नसाध्यव्यापको बोध्यः। उद्भूतरूपवत्त्वे तादृशसाध्याव्यापकत्वं दर्शयति-यत्र द्रव्यत्वेसतीति। द्रव्यत्वं = पक्षस्य वायोर्धर्मः, तदवच्छिन्नं साध्यं-द्रव्यत्वावच्छिन्नबहिरिन्द्रियप्रत्यक्षत्वं, तच्च यत्र घटादौ तत्र उद्‌भूतरूपवत्त्वं वर्तते इति उद्‌भूतरूपवत्त्वस्य
साध्यव्यापकत्वम्‌॥ साधनाव्यापकत्वं दर्शयति--पक्षे इति। पक्षे =वायौ साधनं=प्रत्यक्षस्पर्शाश्रयत्वं वर्तते, तत्र उद्‌भूतरूपवत्त्वं नास्तीति साधनाऽव्यापकत्वम्‌। उपाधिमत्त्वं हेतौ स्वव्यभिचारित्वसम्बन्धेन बोध्यं, तेन सोपाधिको हेतुर्व्याप्यत्वाऽसिद्धो भवतीति भावः। हेतौ-उपाधिव्यभिचारेण साध्यव्यभिचारानुमानं फलम्, प्रकृते
'प्रत्यक्षस्पर्शाश्रयत्वरूपो हेतुः -प्रत्यक्षत्वात्मकसाध्यव्यभिचारी,
-द्रव्यत्वावच्छिन्नबहिरिन्द्रियप्रत्यक्षत्वात्मकसाध्यव्यापकोद्‌भूतरूपवत्त्वात्मकोपाधिव्यभिचारित्वादिति।
तथा च हेतौ साध्यव्यभिचारे गृहीते सति साध्यव्याप्तिज्ञानं नोत्पद्यते-अतो 'वायुः-प्रत्यक्षः'इत्यनुमितिर्न भवत्येवेति भावः। शंकते-न चैवमिति। प्रत्यक्षस्पर्शाश्रयस्योद्‌भूतरूपाऽभावेन प्रत्यक्षत्वाऽनङ्गीकारे 
                 35
तप्तसलिलस्थतेजसोऽप्युद्‌भूतरूपाऽभावादप्रत्यक्षत्वाऽऽपत्तिरिति भावः॥ उत्तरयति-इष्टत्वादिति। तादृशं तेजोऽप्रत्यक्षं तत्स्पर्शस्तु प्रत्यक्षो भवत्येवेति भावः। उपसंहरति--तस्मादिति। अस्यैव विवरणं 'रूपरहितत्वादि'ति। बोद्धः
शंकते-ननु परमाणुपुञ्ज एव घटपटादयः, न तु पुञ्जाऽतिरिक्ता अवयविनो वर्तन्ते, तथा च पृथिव्यादिचतुष्टयस्य नित्याऽनित्यादिविभागोऽनुचित--इति । तादृशाऽऽशंकावारणाय अवयवाऽवयविविभागप्रदर्शनेन सृष्टिप्रलयौ प्रदर्शयति--
इदानीमिति । पृथिव्यादिचतुष्टयनिरूपणाऽनन्तरमित्यर्थः ॥ ईश्वरस्येति । सृष्टिपूर्वं परमेश्वरस्य कृतिसाध्यविषयिणो-'एकोऽहं बहु स्यां प्रजायेय' 'एकाकी न रमते स द्वितीयमैच्छत्' 'तदैक्षत बहु स्यां' इत्यादिश्रुतिबोधिता या नित्येच्छा तद्वशात् वायवीयपरमाणुषु क्रिया भवतीति । अन्यत् सरलम् ॥ प्रलयं दर्शयति--एवमिति । संहर्तुमिच्छा = संजिहीर्षा, तद्वशात् परमाणुषु विभागाऽनुकूला क्रिया भवतीति। अन्यत् सरलम्। असमवायिकारणनाशादिति। परमाणुद्वयसंयोगस्य नाशादित्यर्थः ॥ समवायिकारणनाशादिति । द्वयणुकस्य 
नाशादित्यर्थः॥ सम्प्रदायः=प्राचीनाः॥ सर्वत्रेति। नवीनास्तु-सर्वकार्यद्रव्यस्य 
द्वयणुकादेरसमवायिकारणसंयोगनाशादेव नाश इति वदन्ति । तथा च घटाद्यवयविनां सिद्धौ परमाणुपुञ्जो निरस्त एवति ॥ चार्वाकाः शङ्कन्ते-प्रत्यक्षातिरिक्तं किमपि नास्ति, तथा च द्वयणुकपरमाणूनामपि सर्वथा खपुष्पवदसत्त्वमेवेति परमाणुसद्भावे किं पुनः प्रमाणं ? न किमपीति ॥ उत्तरं-उच्यते-इति । यद् दृश्यते। रज इति शेषः । तत् =त्रसरेणुः । स एव पक्षः । साध्यं-सावयवत्वम् । अवयवसमवेतत्वमिति तदर्थः । चाक्षुषद्रव्यत्वादिति हेतुः । लौकिकचाक्षुषप्रत्यक्षविषयत्वे सति द्रव्यत्वादित्यर्थः, तेन न 'ज्ञातो घट' इत्याकारकाऽलौकिकचाक्षुषविषये ज्ञाने व्यभिचारः ॥ रूपादौ व्यभिचारवारणाय-द्रव्यत्वोपादानम् । आत्मादौ व्यभिचारवारणाय सत्यन्तम् ॥ न चाऽत्र 'चाक्षुषद्रव्यत्वमस्तु साऽवयवत्वं मास्त्वि'ति अप्रयोजकत्वशंका स्यात्, यतः-'चाक्षुषद्रव्यत्वं यदि साऽवयवत्वव्यभिचारि स्यात् तर्हि साऽवयवत्वप्रयोज्यतावच्छेदकं न स्यादि'ति तर्केण 
     36
तादृशाऽऽशंकाया विघटनसंभवात् ॥ त्र्यणुकाऽवयवोपीति। द्वयणुक इत्यर्थः । सावयवः =अवयवसमवेतः। महतः = त्रसरेणोः । आरंभकत्वात्=जनकत्वात्। स 'परमाणुरि'ति संज्ञकः॥ नित्य--इति। ध्वंसाऽप्रतियोगी सन् प्रागभावाऽप्रतियोगीत्यर्थः ॥ कार्यत्वे--इति अनित्यत्वे तु तस्याऽपि कारणाऽन्तरमेवं तस्यापि पुनस्तस्याऽपीत्यनवस्थाभिया तत्रैव नित्यता स्वीकृता। किञ्च--अवयवधारायाः कुत्रचित्कदाचिदपि विश्रामाऽभावे मेरोरवयवधारायाः सर्षपाऽवयवधारायाश्चाऽनन्तत्वेन मेरुसर्षपयोरपि तुल्यपरिमाणाऽऽपत्तिः स्यात्॥ यथा पूर्वमिति तादृशश्रुत्या मध्ये जगतो विनाशः, तत उत्पत्तिरित्यादिना प्रलयोऽपि व्यञ्जितः॥ सर्वकार्येति यत्किञ्चिद्‌द्रव्यध्वंसस्येदानीमपि सत्त्वात् इदानींकालस्य वारणाय--सर्वेति नित्यद्रव्याणां ध्वंसाऽसंभवात्-कार्येत्युक्तम्। परमाणुनिष्ठरूपादीनामवान्तरप्रलये सत्त्वात्-द्रव्येति। सर्वभावेति ध्वंसानां ध्वंसाऽसंभवेन महाप्रलयेऽपि सत्त्वात्-भावेति। नित्यभावानां विनाशाऽसंभवात्‌कार्येति । यत्किञ्चिद्भावकार्यध्वंसस्येदानीमपि सत्त्वात्-सर्वेति ॥
    37
  (कि0)मूले-शब्दगुणकमिति। शब्दो गुणो यस्य तत् तथा, शब्दस्य भट्टनये द्रव्यत्वात् तन्निरासाय-गुणपदम्। समवायेन शब्दवत्त्वमात्रस्योचितत्वेऽपि गगने शब्दात्मकविशेषगुणज्ञापनाय-गुणपदमिति केचित्॥ एकव्यक्तिवृत्तित्वादाकाशत्वं
न जातिः, किन्तु आकाशत्वं अखण्डोपाधिरिति बोध्यम्॥ नन्वाकाशस्य द्रव्यत्वे किं मानम् ? इति चेन्न। तत्र शब्दगुणकत्वस्यैव प्रमाणत्वात्, 'शब्दो-गुणः-अनित्यत्वे सत्येकेन्द्रियग्राह्यतावच्छेदकजातिमत्त्वात्, रूपवत्, इत्यनेन शब्दे गुणत्वसिद्धौ-शब्दः-न पृथिव्यादिचतुष्टयाऽऽधारकः-श्रोत्रेन्द्रियग्राह्यत्वात्, शब्दत्ववत्'इत्यनेन पृथिव्यादिगुणत्वनिषेधे-'शब्दो-न कालादीनां गुणः-बहिरिन्द्रियग्राह्यत्वात्, रूपवत्'इत्यनेन कालादिगुणत्वनिषेधे च-'शब्दः-अष्टद्रव्यातिरिक्तद्रव्याश्रितः,-अष्टद्रव्याऽनाश्रितत्वे सति गुणत्वात्,-इति परिशेषेण गगनात्मकाऽऽश्रयसिद्धेः॥ आकाशं लक्षयतीति। असाधारणधर्मप्रकारकज्ञानाऽनुकूलव्यापारो हि लक्षयतेरर्थः। आकाशाऽसाधारणधर्मः शब्द एव, तथा च 'आकाशवृत्त्यसाधारणधर्मप्रकारकज्ञानानुकूलव्यापारवान् मूलकार इत्यर्थः॥ आकाशस्य 'घटाकाश'-'मठाकाश'-इति प्रतीतिबलान्नानात्वं शङ्कते-ननु किमिति। उत्तरयति नेत्याहेति। घटाकाशादिव्यवहारस्योपाधिकृतत्वेनाऽसाधक-
त्वादेकमाकाशमिति ॥ तस्याऽनेकत्वे  प्रमाणं नास्तीत्याह-भेदे-इति॥ एकत्वादेवेति । आकाशस्येति शेषः॥ सर्वत्रेति ।सर्वदिगवच्छेदेनेत्यर्थः॥ उपलब्धेः शब्दवत्त्वेन सत्त्वनिश्चयादित्यर्थः॥ सर्वमूर्तेति। पृथिवीजलतेजेवायुनमनवसां मूर्तद्रव्याणां संयोगाऽनुयोगित्वमित्यर्थः॥मूर्तत्वं निरूपयति-परिच्छिन्नपरिमाणवत्त्वमिति। उत्पत्तिकालीनघटादावव्याप्तिमाशंक्य-
आह-क्रियावत्त्वमिति । क्रियावद्‌वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वमित्यर्थः, तेन नोत्पत्तिकालीनघटादावव्याप्तिरिति॥ नित्यत्वमिति। 'आकाशं-नित्यं-विभुत्वात्, आत्मवत्'इति। आकाशस्य शरीरविषययोरभावः, इन्द्रियं तु कर्णशष्कुल्यवच्छिन्नं नभः-श्रोत्रम्, तच्छब्दग्राहकत्वेनाऽऽकाशमिति। ननु लाघवादेकमाकाशंकथं श्रोत्रात्मकं सत् पुरुषभेदाद्भिन्नमिति चेन्न। उपाधेः कर्णशष्कुल्यादेर्भेदाद्भेदव्यपदेशस्यसर्वसिद्धत्वात् ॥
   38
  (कि0) मूले--अतीतेति। कालः=लक्ष्यः। 'विभुत्वे सति अतीतादिव्यवहाराऽसाधारणनिमित्तहेतुत्वमि'ति लक्षणम्। 'विभुत्वा'ऽनुपादाने कण्ठताल्वाद्यभिघातेऽतिव्याप्तिः। 'निमित्तहेतुत्वा'ऽनुपादाने शब्दात्मकाऽतीतादिव्यवहारस्य गगने सत्त्वादतिव्याप्तिः। ईश्वरवारणायअसाधारणेति। प्राच्यादिव्यवहारमादाय दिग्वारणाय-अतीतादिव्यवहारेति। काले अतीतत्वं वर्तमानकालीनध्वंसीयप्रतियोगिताश्रयोपाध्यवच्छिन्नत्वम्। आदिना--अनागत-वर्तमानयोर्ग्रहणम्। अनागतत्वं-वर्तमानप्रागभावप्रतियोगित्वम्। वर्तमानत्वं--शब्दप्रयोगाऽधिकरणत्वम्। 'इह घटोऽस्ती'त्यादिशब्दप्रयोगस्याऽधिकरणतया लाघवात् कालसिद्धिः। 'इदानीं घट'इति प्रतीतिः सूर्यपरिस्पन्दादिकं विषयीकरोति तत्र सूर्यपरिस्पन्दादिना सह घटादेः सम्बन्धोऽपेक्षणीयः, स च संयोगादिर्न संभवति किन्तु 'स्वाश्रयतपनसंयोगिसंयोग'रूपः, तत्र स्वं-सूर्यक्रिया, तदाश्रयः-सूर्यः, तस्य संयोगी कालः, तस्य संयोगो घटादाविति कालस्यत्रघटकतया सिद्ध इति बोध्यम्। कालत्वम्-अखण्डोपाधिः। नित्यत्वं-ध्वंसप्रागभावयोरप्रतियोगित्वम् । विभुत्वंसर्वमूर्तद्रव्यसंयोगित्वम्॥ दीपिकायां-
कालं लक्षयतीति। कालवृत्त्यसाधारणधर्मप्रकारकज्ञानाऽनुकूलव्यापारवान् ग्रन्थकार इत्यर्थः। सर्वाधार इति। 'कालिकसम्बन्धेन सर्ववस्तुमानि'तिप्रतीत्या सर्वाधिकरणत्वेन कालसिद्धिः। 'सर्वकार्ये'ति। 'सर्व'पदोपादानेन दण्डादि-
वारणम्॥ निमित्तकारणं चेति। कार्यत्वावच्छिन्नं प्रति निमित्तकारणमिति भावः। एकोऽपि 
  39
कालः उपाधिभेदात् क्षणदिनादिव्यवहारं भजते।  उपाधिः--  स्वजन्यविभागप्रागभावावच्छिन्नं कर्म। स्वं-क्रिया। पूर्वसंयोगावच्छिन्नविभागो वा। पूर्वसंयोगनाशावच्छिन्नोत्तरसंयोगप्रागभावो वा । उत्तरसंयोगावच्छिन्नं कर्म वेति। तत्तत्क्षणकूटैर्दिनादिव्यवहारः ॥
  (कि0) मूले-प्राच्यादिव्यवहारहेतुर्दिगिति । दिगिति लक्ष्यम्। विभुत्वे सति 
प्राच्यदिव्यवहाराऽसाधारणनिमित्तहेतुत्वमितिलक्षणम्। कण्ठताल्वाद्यभिघातवारणाय-विभुत्वे सतीति। 'प्राच्यादी' तिशब्दात्मकव्यवहारस्याऽऽकाशे सत्त्वात् तद्वारणाय-निमित्तहेतुत्वमिति। ईश्वरवारणायाऽसाधारणेति अतीतादिव्यवहारमादाय कालवारणाय-प्राच्यादीति। दिगेकाऽप्युपाधिभेदात् प्राच्यादिव्यपदेशभाग्‌ भवतीति। प्राच्यादीत्यादिना- प्रतीच्युदीच्यवाचीग्रहणम्। उदयाचलसन्नहिता दिग्-प्राची। अस्ताचलसन्निहिता दिग-प्रतीची। मेरोः सन्निहिता दिग्-उदीची । मेरोर्व्यवहिता दिग्-अवाची
दिक्सिद्धिस्त्वनुमानेन-'दैशिकपरत्वाऽपरत्वेअसमवायिकारणसंयोगाधिकरणजन्ये भावत्वे सति कार्यत्वात्, घटवत्' अत्र एकं असमवायिकारणसंयोगाधिकरणं घटादि, अपरं तु दिग्‌-इति । दिक्‌त्वम्-अखण्डोपाधिः॥ कार्यमात्रे निमित्तकारणमिति। दैशिकविशेषणतया सर्वकार्याणामाधारत्वेन निमित्तकारणत्वमिति भावः ।
   40
 (कि0) मूले ज्ञानाऽधिकरणमिति। आत्मा-लक्ष्यः। ज्ञानस्य समवायेनाऽधिकरणत्वमिति लक्षणम् । विषयतासम्बन्धेन विषयाणां ज्ञानवत्त्वात् तत्राऽतिव्याप्तिवारणाय-समवायेनेति। भूतलादिवारणाय-ज्ञानेति॥ ननु मुक्तिदशायामात्ममनःसंयोगाऽभावेन ज्ञानाऽभावादात्मन्यव्याप्तिरिति चेन्न। ज्ञानसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षणात्। भट्टाचार्य्यास्तु =अत्र नित्यज्ञानवत्त्वस्य लक्षणत्वे जीवात्मन्यव्याप्तिः, अनित्यज्ञानवत्त्वस्य लक्षणत्वे परमात्मनि अव्याप्तिः, उभयविधज्ञानवत्त्वं त्वप्रसिद्धम्, अतः--'स्वावच्छिन्नाधिकरणत्वसम्बन्धेन ज्ञानत्ववत्त्वं लक्षणं बोध्यमित्याहुः। आत्मत्वजातिः-सुखदुःखज्ञानद्वेषकृतिभावनादिसमवायिकारणतावच्छेदकतया सिद्धयति।यथा-सुखादिसमवायिकारणता-किञ्चिद्धर्मावच्छिन्ना,-कारणतात्वात्। अत्र किञ्चिद्धर्मः-आत्मत्वजातिरूपः । ईश्वरेऽपि सा जातिरस्ति, किन्तु सुखाद्युत्पादकधर्माद्यात्मककारणाऽभावादेव न तत्र सुखाद्युत्पत्तिः। परे तु-ईश्वरे
आत्मत्वजातिर्नास्ति, न च दशमद्रव्यत्वाऽऽपत्तिः, ज्ञानवत्त्वेनैव विभजनादिति-वदन्ति। आत्मा शरीरेऽवच्छेदकतासम्बन्धेन ज्ञानसम्पादकः, इन्द्रियेषु जनकतासम्बन्धेन॥ स्वात्मा 'अहं सुखी'त्यादिप्रत्यक्षप्रतीतिसिद्धः, परात्मा तु-'परशरीरं-प्रयत्नरवताऽधिष्ठितं,-समवायेन चेष्टावत्त्वात्, गत्यनुमेयसारथियुक्तरथवत्'। चेष्टा हि प्रयत्नजन्या, अतश्चेष्टया प्रयत्नवत्तयाऽऽत्माऽनुमानगम्य इति भावः॥ मूले--परमात्मेति। परमत्वं-जगज्जननादिकर्तृत्वम्, समवायेन नित्यज्ञानवत्त्वं वा ॥ जीवात्मेति । जीवत्वं-समवायेनाऽनित्यज्ञानवत्त्वम् ॥ तत्र = तयोः । दीपिकायां--
आत्मानं विभजते-इति । जात्यभिप्रायेणैकवचनम् । तथापि एकत्वविशिष्टात्मत्वाऽवान्तरधर्मेण धर्मिप्रतिपादनानुकूलव्यापारवान् ग्रन्थकार इत्यर्थः। नित्यज्ञानेति। 'नित्येत्यनुपादाने जीवात्मन्यतिव्याप्तिः। 'ज्ञाना'ऽनुपादाने नित्यत्वे सति अधिकरणत्वस्य कालादावतिव्याप्तिः। 'अधिकरणत्वा'नुपादाने नित्यज्ञानत्वं नित्यज्ञानेऽतिव्याप्तम् भवतीति ध्येयम्॥ नास्तिकः शङ्कते नन्वीश्वरस्येति। तद्धीति। प्रमाणत्वेनाभिमतप्रत्यक्षमत्यर्थः॥
नाद्यमिति। नेश्वरस्यबाह्यप्रत्यक्षमित्यर्थः॥ अरूपीति॥ उद्‌भूतरूपवन्महद्‌द्रव्यस्यैव बाह्यप्रत्यक्षविषयत्वनियमो नत्वरूपिद्रव्यस्य, ईश्वरस्याऽरूपिद्रव्यत्वान्न बाह्यप्रत्यक्षमिति भावः। नाऽन्त्यम् =आन्तरं मानस प्रत्यक्षमपि नेश्वरस्येत्यर्थः ॥ आत्मसुखादिव्यतिरिक्तवात्-स्वात्मसुखादिभिन्नत्वादित्यर्थः ॥ स्वमनसा स्वात्मनः संयोगेन, स्वसुखादेस्तुसंयुक्तसमवायेन प्रत्यक्षं भवति, परमात्मा तु अस्म-
  41
दात्मसुखादिव्यतिरिक्त इति न तस्य प्रत्यक्षमिति भावः॥ नाप्यनुमानमीश्वरसद्धावे मानम्, लिङ्गस्य-हेतोरभावादित्याह-नाप्यनुमानमित्यादि॥ नाऽप्यागमस्तत्र प्रमाणम्, तथाविधस्य अलौकिकेश्वरस्य प्रतिपादकाऽऽगमाऽभावादिति उत्तरयति-नेत्यादि। क्षित्यङ्कुरादिकं-पक्षः। क्षितिः-स्थूला पृथिवी। अङ्कुरम्-द्वयणुकम्। आदिना-तद्धटादिः। अत्र क्षितित्वमङ्कुरत्वं तद्धटत्वं चेति न पक्षतावच्छेदकम्, किन्तु तत्त्रयसाधारणं स्वरूपसम्बन्धरूपं कार्यत्वं-पक्षतावच्छेदकं, तदवच्छिन्नः पक्षः-'क्षित्यङ्कुरादिकार्यम्'। प्रागभावप्रतियोगित्वात्मकं कार्यत्वं हेतुः, तेन न पक्षतावच्छेदकहेत्वोरैक्यम्॥ साध्यं-कर्तृजन्यत्वम् ॥घट-इति दृष्टान्तम्, यथा घटे उपादानं-समवायिकारणं कपालद्वयम्, तद्रोचराऽपरोक्षम्-तद्विषयकप्रत्यक्षम्, ज्ञान-चिकीर्षाकृत्येतत्रयं तद्वात् कुलाल एव, स च कर्ता भवति, तथा
क्षित्यङ्कुरादीनामुपादानकारणपरमाण्वादयः, तद्गोचराऽपरोक्षज्ञान-चिकीर्षा-कृतिमानीश्वर एव भवितुमर्हतीति सः सिद्धः ॥ नन्वीश्वरः कथं परमाण्वादिविषयकप्रत्यक्षवानित्याकाङ्क्षायामाह-सकलेति। सकलानां परमाण्वादिसूक्ष्मपदार्थानां दर्शित्वात्-नित्यप्रत्यक्षज्ञानवत्त्वात् सर्वज्ञत्वं तस्य, यथा श्रुतिः--यः सर्वज्ञः स सर्वविदि'ति, 'विद्‌'-धात्वर्थो विशेषरुपेण ज्ञानम्, 'ज्ञा'धात्वर्थःसामान्यरूपेण ज्ञानम्, तथा च यो यद्विषयकसामान्यज्ञानवान्, सः तद्विषयकविशेषज्ञानवानित्याशयः। दीपिकायां--लक्षणमाहेति। लक्षणस्वरूपमाहेत्यर्थः। समवायेन सुखदुःखादिकं जीवस्य लक्षणस्वरूपमित्यर्थः। शरीरात्मवादी चार्वाकः शङ्कते-नन्विति । तथा च मनुष्य-ब्राह्नणादिसंज्ञा देहस्यैवेति 'अहं
प्रत्ययात्मकाऽलौकिकमानसविषयो देह एवेति भावः॥ उत्तरयति--नेति।  शरीरस्येति-आत्मनो विशेषणम्, तथा च
समवायिकारणनाशस्य कार्यद्रव्यनाशकत्वेन नास्तिकमते शरीरात्मकाऽऽमनोऽपि करपादाद्यात्मकाऽवयवानां नाशे सति नाशापत्तिः स्यादिति भावः॥ केचन चार्वाकाः-इन्द्रियाणियेवात्मेति-वदन्ति, तद्‌दूषयितुमुपन्यस्यति-नाऽपीति। तथात्वे-इन्द्रियाणामाऽऽत्मत्वे ॥ योऽह'मिति। अत्र प्रतीतौ द्रष्टा=दर्शनवान्, स्प्रष्टा = स्पार्शनवाँश्चैक एव-प्रतीयते, तव मते द्रष्टृ=दर्शनवत् चक्षुरन्यत्, स्प्रष्टृ-स्पार्शनवच्चाऽन्यत् वक्तव्यम्, एवञ्च योऽहं 
    42
सोऽहमित्यादिना--एकस्यात्मनोऽनुसन्धानविषयत्वं न सम्भवतीति भावः। ननु चक्षुषा दृष्टं विषयं त्वक् स्मरिष्यतीति नानुपपत्तिरित्यत आह--अन्यानुभूते-इति। यथाऽन्येन पुरुषेणाऽनुभूते विषयेऽपरपुरुषस्य स्मरणं न भवति तथाऽन्येन चक्षुषाऽनुभूते रूपादौ अन्यस्य-त्वगिन्द्रियस्याऽनुसन्धानाऽयोगात् = स्मरणाऽसंभवात्, अन्यथा चैत्रेणाऽनुभूतस्य विषयस्य मैत्रेण स्मरणापत्तेः॥ उपसंहरति-तस्मादिति। 'योऽहं घटमद्राक्षं सोऽहं घट
स्पृशामी'त्यादिप्रतीतिविषयस्यैकस्याऽऽत्मनोऽवधारणात्। सुखादीति। सुखादिभोगवैचित्र्यात् प्रतिशरीरं जीवभेदोऽनुमीयते यथा 'सुखादिकं- तत्तच्छरीरावच्छिन्नतत्तदात्मकं-न्यूनाधिकभावेन भोगविषयकत्वात् स्वोपार्जितधनवत्, वेदान्तिनस्तु-आत्मनोऽणुपरिमाणमभ्युपगच्छन्ति, तन्मतं दूषयति-स च नेत्यादिना। सः-आत्मा परमाणुपरिमाणो भवितुं नार्हति, यत् तन्मतेऽणुरूपस्याऽऽत्मनो हृदयपुण्डरीके वासात् शरीरव्यापि शरीरावयवे करचरणादौ यत् सुखदुःखादिकं जायते तस्याऽप्रत्यक्षाऽऽपत्तेः । भवति च 'करेऽहं दुःखी'त्यादि प्रत्यक्षम्, अत आत्मा महत्परिमाणवानिति॥ 
जैनास्तु-आत्मा नाऽणुर्न च महान्, किन्तु मध्यमपरिमाणवान्, यावत्परिमाणकं शरीरं तावत्परिमाणवानिति, स च पिपीलिकाशरीरं प्रविष्टः सन् तच्छरीरपरिमाणो भवति, हस्तिशरीरप्रविष्टः सन् हस्तिशरीरपरिमाणो भवतीति-वदन्ति, तत्खण्डयति-न मध्यमेति । तथा सति-मध्यमपरिमाणे सति तादृशशरीरपरिमाणवत आत्मन
उत्पादविनाशशालितयाऽनित्यत्वप्रसङ्गः स्यात्, एवं च सति अस्मिन् शरीरे 'कृतस्य = यागादिना सम्पादितस्य धर्मादेर्हानं = नाशः- 'अकृतस्य-शरीरान्तरेऽभ्यागमः =प्राप्तिः, तादृशप्रसंगादित्यर्थः। कर्तुरात्मन उत्तरजन्मनि असत्त्वात् अकर्तुश्च सत्त्वादिति भावः॥ उपसंहरति-तस्मादिति। शरीराद्यनात्मकत्वादणुमध्यमपरिमाणाद्यसंभवाच्च विभुर्नित्यो जीवात्मेति भावः॥
  43
 (कि0) मूले 'सुखाद्युपलब्धी'ति। मनः-इति लक्ष्यम्। शेषं लक्षणम्। उपलब्धिर्नामसाक्षात्कारः। सुखदुःखादिसाक्षात्कारकारणत्वे सति इन्द्रियत्वं लक्षणम्। चक्षुरादावतिव्याप्तिवारणाय-सुखदुःखादिसाक्षात्कारकारणत्वे सतीति।
प्राचीननये आत्ममनःसंयोगस्य वारणाय-इन्द्रियत्वमिति। चक्षुरादिवारणाय-सुखेति॥ कार्यमात्रे साधारणकारणानि यथा- 'ईशस्तज्ज्ञान-यत्नेच्छा कालोऽदृष्टं दिगेव च । प्राक्‌-प्रतिबन्धकाभावौ (प्रागभावप्रतिबन्धकाऽभावौ) कार्ये साधारणा मताः' इति ॥
  मनःसंयोगादावतिव्याप्तिवारकेन्द्रियत्वघटितमूलोक्तलक्षणाऽपेक्षया लघुलक्षणमाह--दीपिकायां स्पर्शरहितत्वे सतीति। वाय्वादिवारणाय-स्पर्शरहितत्वम्। आकाशादिवारणाय-क्रियावत्त्वम्॥ मनो विभजते-इति । मनस्त्वं जातिः, जात्यभिप्रायेणैकवचनम्। एकत्वविशिष्टमनस्त्वाऽवान्तरधर्मप्रतिपादनानुकूलव्यापारवान् ग्रन्थकार इति बोधः। मनसि प्रमाणम्-'सुखादिसाक्षात्कारः-सकरणकः,-जन्यसाक्षात्कारत्वात्,-चाक्षुषसाक्षात्कारवत्। अत्र यत्करणं तन्मन इति। एवम्-'सुखाद्यसमवायिकारणं संयोगः-क्वचिदाश्रितः, -द्विष्ठगुणत्वात्, -विभागवत्। अत्र संयोगाश्रय एक आत्माऽपरं तु मन एवेति॥ एकैकमिति। सर्वात्मनामेकस्य मनसः स्वीकारे एकस्य ज्ञानकालेऽपरस्य तदनुपपत्तिः, तस्याऽणुत्वेन सकलानां = पुरुषाणां इन्द्रियैः सहैकदा संयोगाऽसम्भवादिति भावः ॥ मनसः परिमाणं निर्धारयति-परमाणुरूपमिति॥ मध्यमपरिमाणत्वेनित्यत्वापत्ति दर्शयति-मध्यमेति॥ मनसो विभुत्वसाधनाय पूर्वपक्षयति-ननु मनो विभ्विति। तस्य विभोर्महत्परिमाणवत्त्वेनाऽनित्यत्वादिदोषाणां नापत्तिरिति भावः॥ हेतौ द्रव्यत्वानुपादाने गुणकर्मादौ व्यभिचारः, स्पर्शरहितत्वानुपादाने घटादौ व्यभिचार इति॥ उत्तरयति--नेत्यादिना। यतः विभुद्वयसंयोगस्याऽनङ्गीकारेण
कारणविरहात् ज्ञानं सर्वदा विलीयेत भावकार्यस्याऽसमवायिकारणजन्यत्वनियमात्॥ शङ्कते-न चेति॥ उत्तरयति--
   44
तत्संयोगस्येति। सुषुप्तिं प्रत्यात्ममनःसंयोगनाशस्य प्रयोजकत्वादिति भावः॥ सुषुप्त्यभाव-प्रयोजकं हेतुमाह--पुरीतदिति। पुरीततो व्यतिरिक्ते देशे हृदयपुण्डरीके-इत्यर्थः॥ स्वमते मनसोऽणुत्वे सुषुप्तेः निराबाधत्वं प्रदर्शयति-अणुत्वे त्विति ॥ ननु मनसोऽणुत्वे दीर्घशष्कुलीभक्षणादौ नानावधानभाजां कथमेकदाऽनेकेन्द्रियजं ज्ञानं स्यादिति चेन्न। 
मनसोऽतिलाघवात् झटिति नानेन्द्रियसम्बन्धात् नानाज्ञानोत्पत्तेर्निराबाधात्, तत्र युगपत्प्रत्ययस्य भ्रान्तित्वादिति दिक् । 
  45
 (कि0) मूले-चक्षुर्मात्रेति। रूपं-लक्ष्यम्। चक्षुर्मात्रग्राह्यत्वे सति गुणत्वं लक्षणम्। गुणत्वमात्रोपादाने रसादावतिव्याप्तिः।चक्षुर्मात्रग्राह्यत्वोपादाने रूपत्वेऽतिव्याप्तिः, 'येनेन्द्रियेण या व्यक्तिर्गृह्यते तद्‌गता जातिस्तदभावश्च तेनैव गृह्यते' इति नियमात्। चक्षुर्मात्रग्राह्यत्वं नामचक्षुर्भिन्नेन्द्रियाऽग्राह्यत्वे सति चक्षुर्ग्राह्यत्वम्। 'मात्र' पदानुपादाने
सङ्खयादिसामान्यगुणेऽतिव्याप्तिः, तदुपादाने तु सङ्खयादेस्त्वगिन्द्रियेणाऽपि ग्राह्यत्वान्नातिव्याप्तिः। 'चक्षुर्ग्राह्यत्वाऽनुपादानेऽतीन्द्रियगुरुत्वादावतिव्याप्तिः। ग्राह्यत्वं-प्रत्यक्षविषयत्वम्, अग्राह्यत्वं-प्रत्यक्षाऽविषयत्वम्। तथा च-- 'चक्षुर्भिन्नेन्द्रियजन्यप्रत्यक्षाऽविषयत्वे सति चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वे च सति गुणत्वं रूपत्वमिति लक्षणार्थः॥
ननु प्रभाभित्तिसंयोगेऽतिव्याप्तिरिति चेन्न। 'गुण'पदेन विशेषगुणत्वस्य विवक्षितत्वात्। न चैवं सति पूर्वोक्तसंयोगादिवारणसंभवे मात्रपदं व्यर्थमिति वाच्यम्। जलमात्रवृत्ति-
   46
सांसिद्धिकद्रवत्वादावतिव्याप्तिवारणाय'मात्र'पदसार्थक्यात् ॥ ननु तथापि परमाणुरूपेऽव्याप्तिरिति चेन्न । चक्षुर्मात्रग्राह्यजातिमद्‌गुणत्वस्यैव लक्षणत्वात्। अत्र गुणत्वानुपादाने सुवर्णेऽतिव्याप्तिरिति ध्येयम्॥ रूपत्वजातिः प्रत्यक्षसिद्धा॥ मूले सप्तविधमिति। गुणे गुणाऽनङ्गीकारात् सप्तत्वम्-अपेक्षाबुद्धिविषयत्वम्। सप्तग्रहणं 'रूपत्वं शुक्लादिसप्तान्यतमत्वव्याप्य'मिति व्याप्तिलाभाय बोध्यम्। मूले पृथिवीति। पृथिव्यां जले तेजसि च वर्तते इत्यर्थः। तत्र-तेषां मध्ये। सप्तविधम्-शुक्लनीलपीतरक्तादिभेदेन नानाजातीयं रूपं पृथिव्यामेव, न तु जलादौ, तत्र शुक्लस्यैव सत्त्वात्। अन्यत् सुगमम्। दीपिकायां-रूपं लक्षयतीति। रूपसम्बन्ध्यसाधारणधर्मप्रकारकज्ञानानुकूलव्यापारवान् ग्रन्थकार इति बोधः॥ रूपं विभजते-इत्यस्य एकत्वविशिष्टरूपत्वावान्तरधर्मावच्छिन्नधर्मिप्रतिपादनानुकूलव्यापारवान् ग्रन्थकार इति बोधः॥ शङ्कते-नन्वव्याप्यवृत्तीति। दैशिकाऽव्याप्यवृत्तित्वमित्यर्थः। तच्च स्वावच्छेदकसम्बन्धेन स्वावच्छेदकावच्छिन्नाऽधिकरणे स्वरूपसम्बन्धेन वृत्तिर्यः स्वावछेदकावच्छिन्नाऽभावस्तत्कत्वम्। स्वं = प्रतियोगिता। समुदाय एवेति। एवकारेण षडतिरिक्तचित्ररूपव्यवच्छेदः। तथा च-रूपवति पटे परस्पराऽवच्छेदकभेदेन रूपाऽभावानामपि सत्त्वेन न सप्तमं चित्रं रूपं अङ्गीकार्यमिति भावः ॥ उत्तरयति-नेति। रूपस्याऽव्याप्यवृत्तित्वं नास्त्येव, अतो न षड्‌रूपसमुदायोऽभ्युपगमाऽर्हः॥ व्याप्यवृत्तित्वं = व्याप्यवृत्तिताघटकसम्बन्धेन तदधिकरणे सम्बन्धसामान्येन वर्तमानो योऽभावस्तन्निरूपिततत्सम्बन्धावच्छिन्नप्रतियोगित्वाभावरूपं बोध्यम्॥ रूपाणां अव्याप्यवृत्तित्वे तु 'एकैकचित्ररूपस्थलेऽनेकरूपाणां एकैकतत्तद्‌रूपप्रागभावादिस्थलेऽनेकरूपप्रागभावादीनां च कल्पनेन अनेकरूपेषु
'चित्राणि रूपाणी' त्याकारकप्रतीतिविषयत्वकल्पनेन च गौरवमिति। लाघवात् व्याप्यवृत्ति एकं चित्रं रूपमङ्गीकार्यमिति भावः॥ ननु लाघवात् पटे चित्रं रूपमेव नाऽङ्गीकार्यं, किन्तु तन्तुष्वेव भिन्नं भिन्नं रूपं वर्तते, तदेव स्वाश्रयसमवेतत्वसम्बन्धेन पटे वर्तत एवेत्याशंकते-नन्विति। उत्तरयति-नेति। रूपरहितत्वेनेति। अयं भावः-तर्हि पटे तु किमपि रूपं समवायेन नाऽङ्गीकृतं भवेत्‌ ? तदा लौकिकविषयतया द्रव्यचाक्षुषं प्रति समवायेन रूपस्य कारणतया चित्रत्वेन पटस्य प्रत्यक्षमेव न स्यात्, पटे तादृशकारणस्याऽभावादिति॥ ननु सर्वत्र द्रव्यप्रत्यक्षे स्वाश्रयसमवेतत्वसम्बन्धेन रूपवत्त्वमेव प्रत्यक्षप्रयोजकमङ्गीक्रियताम्, तथा च पटस्य प्रत्यक्षं स्यात्, स्वाश्रयसमवेतत्वसम्बन्धेन
   47
तन्तुरूपस्य पटे सत्त्वादित्याशंकते--न चेति॥ उत्तरयति-गौरवादिति। साक्षात्सम्बन्धेन रूपस्य प्रत्यक्षप्रयोजकत्वकल्पनाऽपेक्षया परम्परासम्बन्धेन रूपस्य कारणत्वकल्पने गौरवमिति भावः ॥ उपसंहरति-तस्मादिति। समवायेन रूपस्य तादृशप्रत्यक्षकारणत्वस्य स्वीकारादित्यर्थः॥ चित्ररूपसिद्धिरिति। अन्यथा पटस्य चाक्षुषत्वमेव न स्यादिति भावः॥
  (कि0) मूले--रसनाग्राह्येति। रसो-लक्ष्यः । रसनाजन्यप्रत्यक्षविषयत्वे सति गुणत्वं लक्षणम्। परमाणुरसेऽव्याप्तिवारणाय- रसनाग्राह्यतावच्छेदकगुणविभाजकजातिमत्त्वं लक्षणमित्यवसेयम्। रसत्वजातिः प्रत्यक्षसिद्धा। चित्ररूपवच्चित्ररसो नाङ्गीकृतः।द्रव्ये रसनेन्द्रियसन्निकर्षस्य                                                                                                                                                                                                                                                                                                                                 संयोगस्य षड्‌विधसन्निकर्षघटकस्य सत्त्वेऽपि रसनेन्द्रियस्य तद्ग्रहणेऽसामर्थ्यात्, अतिरिक्तचित्ररसाऽनङ्गीकारेऽपि आम्रादेः रासनप्रत्यक्षत्वाऽनुपपत्तेरभावाच्च। चित्ररसाऽनङ्गीकारेऽपि न काचिदनुपपत्तिरिति भावः । तत्रेति। पृथिवीजलयोर्मध्ये-इत्यर्थः॥ षड्‌विध इति। मधुराऽम्ब्ललवणकटुकषायतिक्तभेदेन षड्विधरसः पृथिव्यामेव, जले तु मधुर एव। जले माधुर्ये किं मानमिति चेत् ! हरितक्यादिभक्षणस्य जलरसव्यञ्जकत्वात् ॥ ननु मरीचमर्चिकाशुण्ठ्यादीनामङ्गुल्यादिस्पर्शाऽनन्तरमङ्गुल्यादिना नेत्रनासिकादौ स्पृष्टे सति  तत्र तिक्तरसो भासते, तथा च तिक्तस्य न केवसरमनाग्राह्यत्वमिति चेन्न। तत्र तिक्तरसो नाऽनुभूयते, किन्तु ज्वलनमनुभूयते, तञ्च दाह एव, तिक्ते पदार्थे तैजसभागोऽधिक इति फलबलात्कल्पनीयमिति ॥
  48
 (कि0) मूले-घ्राणग्राह्येति। गन्धो लक्ष्यः। घ्राणेन्द्रियजन्यप्रत्यक्षविषयत्वे सति 
गुणत्वं लक्षणम्। 'गुण'पदानुपादाने गन्धत्वेऽतिव्याप्तिः। रूपादावतिव्याप्तिवारणाय-घ्राणग्राह्येति  । परमाणुगन्धेऽव्याप्तिवारणाय- 'घ्राणेन्द्रियग्राह्यतावच्छेदकगुणत्वव्याप्यजातिमत्त्वं वक्तव्यम्। गन्धत्वजातिः प्रत्यक्षसिद्धा। ननु सुरभ्यसुरभ्यवयवाऽऽब्धे द्रव्ये चित्रगन्धोऽङ्गीकार्य इति चेन्न। घ्राणस्य गन्धाश्रयग्रहणे सामर्थ्याभावेन तदनावश्यकत्वात्॥ पृथिवीमात्रेति। 'पृथिवीसत्त्वे गन्धसत्त्वं' 'पृथिवीभिन्ने च गन्धाऽभावसत्त्व' मित्यन्वयव्यतिरेकाभ्यां पृथिव्यामेव गन्धः। जलादौ पृथिवीसम्बन्धाद्‌गन्धप्रतीतिः।
देशान्तरस्थोत्कटगन्धवत्पार्थिवपरमाणुषु वाय्वानीतेषु सत्सु पृथिवीसम्बन्धादेव वायौ गन्धप्रतीतिरित्यपि बोध्यम् ॥
   49
  (कि0) मूले-त्वगिन्द्रियेति। स्पर्शो लक्ष्यः। मात्रपददानेन 'त्वगितरेन्द्रियजन्य-प्रत्यक्षाऽविषयत्वे सति त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वे च सति गुणत्वमिति लक्षणम्। स्पर्शत्वेऽतिव्याप्तिवारणाय-गुणत्वम्। सङ्खयादिसामान्यगुणेऽतिव्याप्तिवारणाय-त्वगितरेन्द्रियजन्यप्रत्यक्षाऽविषयत्वे सतीति। सङ्खयादीनां चक्षुषाऽपि ग्राह्यत्वात् तद्वारणम्। अतीन्द्रिये गुरुत्वादावतिव्याप्तिवारणाय-त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वे सतीति। परमाणुस्पर्शेऽव्याप्तिवारणाय-त्वगिन्द्रियमात्रग्राह्यतावच्छेदक गुणत्वव्याप्यजातिमत्त्वं बोध्यम्। स्पर्शत्वजातिः प्रत्यक्षसिद्धा। स च-स्पर्शः शीतः, उष्णः, अनुष्णाशीतश्चेति भेदात् त्रेधा ॥ अनुष्णाशीतेति। पाकजोऽनुष्णाशीतः स्पर्शः पृथिव्याम्, तत्र विजातीयतेजःसंयोगात्मकपाकवशात् स्पर्शादिपरिवर्तनसंभवात्। वायौ तु पाकाऽयोगादनुष्णाशीतोऽपाकजः स्पर्शः ॥ 
   50
 (कि0)मूले-रूपादिचतुष्टयमिति। सप्तविधं रूपं-षड्‌विधो रसो-द्विविधो गन्धः-पाकजोऽ नुष्णाशीतस्पर्शश्चेति-चतुष्टयं पृथिव्यां-नित्याऽनित्योभयविधायां पाकजमनित्यं चेत्यर्थः। अन्यत्र=जले। गन्धाऽभावाद्‌ रूपादित्रयं-रूपं रसः स्पर्शश्चेतित्रयं पाकजमेव, किन्तु तत् त्रयं जलपरमाणुषु नित्यं जलद्वयणुकादौत्वनित्यमिति। एवं तेजसि गन्धरसोभयाभावात् रूपस्पर्शौ अपाकजावेव, तेजःपरमाणुषु नित्यौ तेजोद्वयणुकादावनित्यौ। एवं वायौ गन्धरसरूपाऽभावात्
स्पर्शोऽपाकजः, वायुपरमाणुषु नित्यो वायुद्वयणुकादावनित्य इति। नित्यत्वादिकं पूर्ववद्बोध्यम्। नित्यगतमित्यस्य-जलादिपरमाणुगतमित्यर्थः, अनित्यगतामित्यस्य-द्वयणुकादिगतमित्यर्थः ॥ दीपिकायां-पाक इति। पूर्वरूपरसादिपरावृत्तिजनको विजातीयस्तेजःसंयोगः पाकः, तेन पूर्व रूपरसागदिकं नश्यति रूपरसाद्यन्तरं चोत्पद्यते इत्यर्थः॥ अत्रेति। पृथिव्यामित्यर्थः। वैशेषिकाणां मते परमाणुष्वेव पाकः। एवकारव्यवच्छेद्यं स्फुटयति-न द्वयणुकादाविति। तन्मतसमन्वयं दर्शयति-आमपाकेत्यादिना। आमः-अपक्वः, पाके निक्षिप्तश्च यो घटस्तस्मिन्नित्यर्थः। श्यामघटनाशे सति
तत्परमाणुषु रक्तादिरूपान्तरोत्पत्तौ सत्यां पुना रक्तघटोत्पत्तिरितिसमुदितार्थः
वैशेषिकाणामयमाशयः-'वह्रिसंयोगेनाऽवयविषु विनष्टेषु स्वतन्त्रेषु परमाणुषु पाकः पुनश्च पक्वपरमाणुसंयोगाद्‌ द्वयणुकादिक्रमेण महावयविघटाद्युत्पत्तिरिति। अत्र द्वयणुकादिविनाशमारभ्य कतिभिः क्षणैः पुनरूत्पत्त्या रूपादिमद्भवतीति ज्ञानार्थं क्षणप्रक्रिया प्रदर्श्यते । विभागजविभागाऽ-
   51
नङ्गीकारे नव क्षणा भवन्तीति। यथा-'वह्रिसंयोगात्परमाणौ कर्म, ततः परमाणवन्तरेण विभागः, तत आरम्भकसंयोगनाशः, ततो द्वयणुकनाशः-। ततः परमाणौ श्यामादिनाशः-2 । ततो रक्ताद्युत्पत्तिः-3। ततो द्रव्यारम्भानुगुणक्रिया-4। ततो विभागः-5। ततः पूर्वसंयोगनाशः-6। तत आरम्भकसंयोगः-7। ततो द्वयणुकोत्पत्तिः-8। ततो रक्ताद्युत्पत्तिः-9 । ततः क्रमेण घट इति॥ विभागजविभागाङ्गीकारे तु दशक्षणा एकादशक्षणाश्च भवन्तीति॥ तत्रेति। तत्र-परमाणुरूपे इत्यर्थः। परमाणुः समवायिकारणम्, परमाणुतेजसोः संयोगोऽसमवायिकारणम्, भोक्तपुरुषादिगताऽदृष्टादिकं निमित्तम्। अदृष्टं = घटेन जलाहरणद्वारा जल प्रयोज्यतृप्तिसम्पादकं पुण्यम्॥ द्वयणुकादिरूपे-इति। द्वयणुकस्य रूपे द्वयणुकं समवायिकारणम्, कारणस्य-परमाणोः रूपमसमवायिकारणम्। अदृष्टादिकं निमित्तम्। पीलवः=परमाणवः, तत्र पाकवादिनो वैशेषिकाः-वदन्तीति शेषः, ''षोडशपदार्थानां सप्तस्वन्तर्भावेण सप्तविशेषपदार्थप्रतिपादककाणादसूत्रं तद्भाष्यमन्यं चैतदर्थप्रतिपादकमभिधीयते वदन्ति'' वा वैशेषिकाः, 'क्रतूक्‌थादी'त्यादिपदग्राह्यत्वाट्ठक्॥ नैयायिकानामाशयं दर्शयति-पूर्वघटनाशमित्यादिना। तेजसा परमाणूनामभिघातसंयोगेऽपि तस्य नियमत आरम्भकसंयोगविनाशकक्रियाजनकत्वे मानाऽभावान्नाऽवयविविनाशः, 
अतो युगपद्‌-घटादिपरमाणवन्तेषु सर्वत्रैकदैव पाक इति। पीठरं = अवयवाऽवष्टब्धोऽवयवी । नैयायिकाः-न्यायो युक्तिः-प्रमाणैरर्थपरीक्षणमिति यावत्, तत्‌प्रतिपादकोऽप्युपचारान्न्यायस्तमधीयन्ते विदन्ति वेत्यर्थे ठक्‌' ' क्रतूक्‌थादी'त्यादिपदग्राह्यत्वात्, 'नय्व्ये'त्यैन्व्, विजातीयतेजःसंयोगरूपः पाको
रूपजनको विजातीयः, रसजनको विजातीयः, गन्धजनकोऽपि विजातीयः, स्पर्शजनकोऽपि विजातीयः, परमाणुषु विभिन्नतेजः-संयोगात् विभिन्ना गुणा उत्पद्यन्ते इति भावः॥ उद्भूतत्वमिति। प्रत्यक्षत्वप्रयोजको धर्मः-इत्यर्थः- रूपादिगता जातिरित्यपि केचित्। न च शुक्लत्वादिना साङ्कर्यम्, गुणसाङ्कर्यं न बाधकमिति नवीनाऽभिप्रायेणाऽत्र निर्वाहात्, अन्नंभट्टस्यापीदमेव मतम्। तदभावः = उद्भूतत्वाभाव इत्यर्थः॥ अत्रेदं बोध्यम्-उद्भूतत्वेऽनुद्भूतत्वे च
बहुमतानि। नवीनैरन्नंभट्टैश्च-उद्भतत्वं जातिस्रसरेणवादिगतरूपादिप्रत्यक्षप्रयोजिका त्रसरेणवादिगतरूपादिनिष्ठा, अनुद्भूतत्वं तूद्भूतत्वाभावः, स च परमाणुद्वयणुकादिगतरूपादिनिष्ठ इति-स्वीक्रियते। कैश्चित्तु-परमाणुद्वयणुकानांशुक्लादिगतं शुक्लत्वादिव्याप्यं नानाऽनुद्भूतत्वं तत्तद्‌रूपाणां प्रत्यक्षाऽभावप्रयोजको धर्मविशषः-उपाधिरिति यावत्, तादृशाऽनुद्भूतत्वाभाव-एवोद्भूतत्वम् तञ्च त्रसरेणवादिगतरूपसंयोगादिगुणनिष्ठं प्रत्यक्ष 
  52
त्वप्रयोजकं सप्तमपदार्थरूपमिति-स्वीक्रियते। अन्यैस्तु- 'परमाणुपृथिव्यामुद्‌भूतरूपसम्बन्धस्तूभयं घटरूपं परमाणुरूपं चाऽऽदाय वर्तते'
इत्यत्र परमाणुरूपेऽप्युद्‌भूतत्वमङ्गीक्रियते, तदभिप्रायेण उद्‌भूतत्वं नाम-उत्पत्तिमत्त्वमित्यायाति। मुक्तावलीकारैः-उद्‌भूतत्वं कचित्परमाणुरूपादावङ्गीकृतं क्वचिञ्च नहि। अन्नंभट्टैः-त्रसरेणुगतरूपादावेवाऽङ्गीकृतम्। नीलकण्ठैः-क्वचिदनुद्भूतत्वाभावरूपं कचिञ्च जातिरूपमिति। अतः सुज्ञैर्यर्थापेक्षं यथायोगमास्थेयं तदिति॥
  (कि0) मूले-एकत्वादिति। संख्या-लक्ष्या। 'एकत्व'मित्यादिर्यो व्यवहारः-'एको
द्वा'वित्याकारकस्तस्याऽसाधारणहेतुत्वं सङ्खयात्वमिति लक्षणाऽर्थः। घटादिवारणाय-एकत्वादीति। कालादिवारणाय-असधारणेति। संख्यात्वं-जातिः, एकत्वत्वादिकमपि-जातिः सा च प्रत्यक्षसिद्धा॥ परार्धेति। 'एकं दश शतं चैव सहस्त्रमयुतं तथा। लक्षं च नियुतं चैव कोटिरर्बुदमेव च॥ वृन्दं खर्वो निखर्वश्च शङ्खः पुनश्च सागरः। अन्त्यं मध्यं परार्धं च दशवृद्धया यथाक्रमम्॥' अयुतं=दशसहस्त्रम्। नियुतं=दशलक्षकम्। अर्बुदं=दशकोटिः, वृन्दं = शतकोटिः,  ततो दशगुणं=खर्वः, एवमग्रेऽपि दशवृद्धयैव बोध्यम्। लोके'त्वर्बुद' पदेनशतकोटिर्गृह्यते तच्छास्त्रविरुद्धम्॥ द्वित्वादयः परार्धान्ता व्यासज्यवृत्तसङ्खया अपेक्षाबुद्धिजन्याः। बहुत्वमपि-सङ्खयैव- नित्याऽनित्यादिभेदेन एकत्वस्य द्वैविध्यामाह-एकत्वमिति॥ नित्यगतमिति। परमाणुगतमित्यर्थः॥ एकत्वनाशं प्रति आश्रयनाशस्य हेतुत्वेन परमाणुनाशाऽसंभवेन तद्‌गतैकत्वस्यापि न नाश इति भावः॥ अनित्यगतमिति। कार्यगत-
  53
मित्यर्थः। द्वयणुकादीनां नाशात् तद्‌गतैकत्वस्य नाश इत्यर्थः॥ द्वित्वादिकं त्विति। द्वित्वं प्रति समवायिकारणगतमेकत्वं असमवायिकारणम्। 'अयमेकोऽयमेक' इत्याकारकाऽपेक्षाबुद्धिर्निमित्तकारणम्। अपेक्षाबुद्धेर्नाशाद् द्वित्वनाश इति बोध्यम् ॥ सर्वत्रेति । नित्याऽनित्यद्रव्ययोरित्यर्थः ॥ 
  (कि0) मूले-मानव्यवहारेति। परिमाणं-लक्ष्यम्। मानं-परिमितिस्तस्या य'इदं
महदिदमणिव'त्यादिव्यवहारस्तस्याऽसाधारणकारणं परिमाणमिति लक्षणार्थः। दण्डादिवारणाय मानेति। कालदिवारणाय-असाधारणेति। कारणपदानुपादाने 'मानव्यवहारे'तिशब्देऽपि शब्दत्वधर्मस्याऽसाधारणत्वेनाऽतिव्याप्तिस्तद्वारणाय-
कारणमिति। परिमाणत्वजातिः प्रत्यक्षसिद्धा॥ अणुत्वमिति। नन्वणुत्वमेव- ह्रस्वत्वमस्तु, महत्त्वमेव च दीर्घत्वमस्तु, कुतश्चातुर्विध्यमिति चेन्न। तदवधिकाऽणुतया प्रतीयमानेऽपि तदवधिकह्रस्वत्वाऽव्यवहारात्, -तदवधिकमहत्त्ववत्तया प्रतीयमानेऽपि तदवधिकदीर्घत्वाऽव्यवहारञ्च,-हृस्वत्वदीर्घत्वयोरतिरिक्तपरिमाणतया चातुर्विध्यसम्भवात्॥ तत्परिमाणं अनित्ये द्रव्येऽनित्यम्, नित्ये द्रव्ये नित्यम्। अनित्यं तु-संख्याजन्यं, परिमाणजन्यं, प्रचयजन्यं चेति त्रिधा। द्वयणुके त्रसरेणौ च सङ्खयाजन्यम्। द्वयणुकस्य त्रसरेणोश्च परिमाणं प्रति क्रमशः परमाणुपरिमाणं द्वयणुकपरिमाणं वा न कारणम्, परिमाणस्य-'स्वसमानजातीय-स्वोत्कृष्टपरिमाणजनकत्व'नियमात्, द्वयणुकस्याऽणुपरमाणं तु परमाणुपरिमाणा-
  54
ऽपेक्षया नोत्कृष्टम्, त्रसरेणुपरिमाणं तु न सजातीयम् ; अतः परमाणुगतद्वित्वसंख्या द्वयणुक परिमाणस्य, द्वयणुकगतत्रित्वसङ्खया त्रसरेणुपरिमाणस्याऽसमवायिकारणमिति भावः । उत्कृष्टत्वं च--महदपेक्षया महत्तरत्वम्, अण्वपेक्षयाऽणुतरत्वमिति। त्रसरेणुपरिमाणं तु चतस्रेणुपरमाणस्याऽसमवायिकारणं भवति, एवं घटपरिमाणं कपालपरिमाणजन्यम्॥ शिथिलीभूतः संयोगः प्रचयस्तज्जन्यं परिमाणं तूलकादौ बोध्यम्॥ परिमाणमाश्रयनाशात् नश्यति॥
(कि0) मूले-पृथग्व्यवहारेति। पृथक्‌त्वं-लक्ष्यम्। 'इदमस्मात्पृथगि'ति यो व्यवहारस्तस्याऽसाधारणं कारणमिति लक्षणार्थः। 
दण्डदिवारणाय-पृथगित्यादि। कालादीवारणाय असाधारणेति। पृथग्व्यवहारत्ववारणाय-कारणमिति। पृथक्‌त्वत्वजातिः प्रत्यक्षसिद्धा। एकपृथक्त्व-द्विपृथक्‌त्वादिभेदः पृथक्‌त्वस्याऽनेकविधत्वम्। तत्रैकपृथक्‌त्वं नित्यगतं नित्यम्, अनित्यगतमनित्यम्। द्विपृथिक्‌त्वादिकं सर्वत्राऽनित्यमेव, अस्य चाऽऽश्रयद्वितीयक्षणे उत्पत्तिराश्रयनाशाञ्च नाश इति॥ ननु 'अयमस्मात्पृथगि'त्यादिप्रतीतिः अन्योन्याभावमेवावगाहते तत् कथं पृथक्‌त्वं गुणान्तरमिति चेन्न।'घटः पटो ने'त्यन्योन्याभावसाधकप्रतीतितो 'घटः पटात्पृथगि'ति प्रतीतिर्विलक्षणत्वात् ।किञ्च-पृथक्‌त्वस्यान्योन्याभावस्वरूपत्वे 'घटात् पृथक्‌' इतिवत् 'घटो न पट' इत्यत्रापि पञ्चमीविभत्तयापत्तेः, 'घटो न घटरूपमि'तिवत्-'घटात् पृथक्‌ घटरूपमि'त्यपि प्रतीत्यापत्तेः। 
  55
 (कि0) मूले-संयुक्तेति। संयोगो लक्ष्यः। 'इमौ संयुक्त'विति यो व्यवहारस्तस्याऽसाधारणहेतुत्वमिति लक्षणार्थः। दणडदिवारणय-संयुक्तव्यवहारति। कालादिवारणय असाधारणेति। तादृशव्यवहारत्ववारणाय-कारणमिति।संयोगत्वजातिः-प्रत्यक्षसिद्धा॥ दीपिकायां
--सङ्खयादिलक्षणेष्विति। कर्मज इति। सोऽपि द्विविधः-अन्यतरकर्मज उभयकर्मजश्च। आद्यः-वृक्षविहंगमयोः संयगः । द्वितीयः-मेपयोः संयोगः॥ अभिघातनोदनभेदात् कर्मजसंयोगोऽपि द्वेधा, तत्र शब्दहेतुः-अभिघातः। 
शब्दाऽहेतुः-नोदनः। अव्याप्यवृत्तिरिति। यथा भूतले प्रसारितो दणडो मध्ये मध्येऽसंयुक्तः संयुक्तश्च दृश्यते तत्र 'स्वं-संयोगस्तरयाऽत्यन्ता भावेन सह समानमेकमधिकरणं यस्य तत्त्वम्-अव्याप्यवृत्तित्वमिति। स्वप्रतियोगित्व-स्वसामानाधिकरणयोभयसम्बन्धेनाऽभावविशिष्टत्वमिति तु-निष्कर्पः ॥
  (कि0) मूले-संयोगनाशक इति। विभागो लक्ष्यः। संयोगनाशाऽसाधारणकारणत्वे सति गुणत्वं लक्षणम्। क्रियायाः संयोगनाशकत्वात् तत्राऽतिव्याप्तिवारणय-गुणत्वम् । ईश्वरेच्छादिवारणय-
असाधारणेति। संयोगस्य प्रतियोगिविधया स्वनाशं प्रति हेतुत्वात् 
संयोगेऽतिव्याप्तिवारणाय-- प्रतियोगित्वसम्बन्धानवच्छिन्ननाशनिष्ठजन्यतानिरूपितजनकतावत्त्वमि'ति लक्षणमवसेयम्। वस्तुतस्तु-'संयोगनाशत्वावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारण-
  56
त्तावत्त्वमिति लक्षणं बोध्यम्॥ अथवा-विभक्तव्यवहाराऽसाधारणकारणत्वे सति गुणत्वमित्यपि लक्षणम्॥ कर्मज इति। अयमपि द्वेधा, -अन्यतरकर्मजः, उभयकर्मजश्च । आ द्यो-वृक्षविहंगमविभागः। द्वितीयो-मेषयोर्विभागः॥ विभागजश्चेति। अयमपि द्वेधा-कारणमात्रविभागजन्यः, कारणाऽकारणविभागजन्यश्चेति। आद्यः-करशाखविभागात् कायवृक्षविभागः। 
द्वितीयो-हस्तवृक्षविभागात् कायवृक्षविभागः। विभागत्वजातिः प्रत्यक्षसिद्धा। विभागोऽप्यव्याप्यवृत्तिर्बोध्यः ॥
 (कि0) मूले-परापरव्यवहारेति। 'अयं पर' इतिव्यवहाराऽसाधारणकारणं परत्वम्। 'अयमपर' इति व्यवहाराऽसाधारणकारणमपरत्वम्। परत्वलक्षणे 'परव्यवहारे'त्यनुपादानेऽसाधारणकारणत्वमात्रस्यैव लक्षणत्वे दणडेऽपि 'दणड' इत्यभिधानात्मकाऽसाधारणकारणत्वसत्त्वेनाऽतिव्याप्तिस्तद्वारणाय-
परव्यवहारेति। यद्वा-प्रत्यक्षाऽद्यसाधारणकारणे-इन्द्रियादावतिव्याप्तिरपि बोध्या।
'कारण'-पदानुपादाने परव्यवहारे परव्यवहारत्वस्याऽसाधारणधर्मत्वसत्त्वेन तमादायाऽतिव्याप्तिः स्यात्। कालादिवारणाय-असाधारणमिति॥ अपरत्वलक्षणेऽपि व्यावृत्तिः पूर्ववत्‌। परत्वत्वमपरत्वत्वं च जातिः प्रत्यक्षसिद्धा। 
परत्वाऽपरत्वेऽनित्ये एव ॥ पृथिव्यादिचतुष्टयेति। पृथिवीजलतेजोवायुषु दिक्‌कृतं च तद्‌ वर्तते, मनसि तु दिक्‌कृतमात्रं, न तु कालकृतं, 
  47
मनसो नित्यत्वात्॥ दैशिकपरत्वे विप्रकृष्टत्वविषयिएयपेक्ष-बुद्धिर्निमित्तकारणम्,
दैशिकाऽपरत्वे च सन्निकृष्टत्वविषयिएयपेक्षाबुद्धिर्निमित्तकारणम्॥ तयोरसमवायिकारणं तु दिक्‌पिणडसंयोगः ॥ कालिकपरत्वे सूर्यपरिस्पन्दभूयस्त्वज्ञानं निमित्तकारणम्। कालिकाऽपरत्वे 
सूर्यपरिस्पन्दाऽल्पीयस्त्वज्ञानं निमित्तकारणम्। कालिकपरत्वाऽपरत्वेऽनित्ये एव। दैशिकपरत्वाऽपरत्वे तु नित्याऽनित्यसाधारणे।  कालिकपरत्वाऽपरत्वयोरसमवायिकारणं कालपिणडसंयोगः॥ उभयविधयोः परत्वाऽपरत्वयोरपेक्षाबुद्धिनाशान्नाशो भवतीति॥ 
 (कि0) मूले-आद्यपतनेति। गुरुत्वं लक्ष्यम्। शेषं लक्षणम्। द्वितीयादिपतनक्रियां
प्रति वेगोऽसमवायिकारणं भवतीति वेगवारणाय-आद्येति। अत्राऽऽद्यत्वं नाम-स्वसमानाधिकरणपतनप्रतियोगिकध्वंसाऽसमानकालीनत्वम्‌ । द्वितीयादिपतनानां प्राथमिकपतनध्वंससमानकालीनत्वान्नाऽऽद्यत्वमिति। आत्रादिपतनक्रियायां बहुशो दणडादीनां निमित्तत्वाद्‌ दणडदिवारणायअसमवायीति। घटरूपं प्रति कपालरूपादेरसमवायिकारणत्वेन कपालदिरूपवारणाय-पतनेति। गुरुत्वं अतीन्द्रियम्, तस्याऽनुमानेन सिद्धिः-यथा
'संयोगाऽसमवधानकालीना पतनक्रियागुणाऽसमवायिकारणिका, -क्रियात्वात्,-
संयोगजन्यक्रियावत्। अत्र यो गुणस्तत्‌-गुरुत्वम्॥ पतनाऽसमवायिकारणतावच्छेदकतया गुरुत्वत्वजातिः सिद्धयति,-यथा- 'पतनाऽसमवायिकारणताकिञ्चिद्धर्मावच्छिन्ना, -कारणतात्वात्। अत्र किञ्चिद्धर्म एव गुरुत्वत्वजातिः।  अनित्ये पृथिवीजलेऽनित्यं, निये पृथिवोजले च नित्यं,-गुरुत्वमिति ॥
  58
 (कि0)मूले-आद्यस्यन्दनेति। द्रवत्वं लक्ष्यम्। शेषं लक्षणम्। स्यन्दनं-स्त्रवणरूपा क्रिया। द्वितीयस्यन्दनं प्रति कारणीभूते वेगेऽतिव्याप्तिवारणाय-आद्येति। आद्यत्वं पूर्ववत्। कपालरूपादिवारणाय- स्यन्दनेति। दणडदिवारणाय-असमवायीति। द्रवत्वत्वजातिः प्रत्यक्षसिद्धा जलपरमाणौ द्रवत्वं नित्यम्, अन्यत्र = पृथिवीतेजःपरमाणवादौ जलद्वयणुकादौ
च द्रवत्वमनित्यमिति ॥
  59
  (कि0)मूले-चूर्णादीति। स्रेहो लक्ष्यः। चूर्णादिपिएडीभावाऽसाधारणनिमित्तहेतुत्वे सति गुणत्वमि'ति लक्षणम्। 
पिएडीभावो नाम-चूर्णादेर्धारणाऽऽकर्षणादिसम्पादकः संयोगः, तत्र स्नेहस्यैवाऽसाधारणकारणत्वम्। लोष्ठादिपिएडीभावहेतुभूताऽग्निसंयोगे व्यभिचारवारणायचूर्णमिति पिष्टादिपरम्। स्रेहः प्रत्यक्षसिद्धः। स्रेहत्वं जातिः। घृते तैलादौ च जलस्यैव स्रैहः। नित्यजले नित्याऽनित्यजलेऽनित्यः स्रेहः ॥
  60
 (कि0)मूले-श्रोत्रेन्द्रियेति। श्रोत्रेन्द्रियजन्यप्रत्यक्षविषयत्वे सति गुणत्वमिति लक्षणम्। शब्दत्वं जातिः प्रत्यक्षसिद्धा। शब्दः सर्वोऽप्यनित्योऽव्याप्यवृत्तिश्च, गगने यत्किञ्चिद्भेर्याद्यवच्छेदेन शब्द उत्पद्यते,-तदाऽन्यदेशावच्छेदेन तदभावस्यापि तत्र सत्त्वात्॥ दीपिकायं-भेरीदण्डसयोगजन्य इति। भेरीदएडसंयोगजन्ये शब्दे भेर्याकाशसंयोगोऽसमवायिकारणम्, भेरीदएडसंयोगो
निमित्तकारणम्। 'चटचटा'शब्दे वंशदलाकाशविभागोऽसमवायिकारणम्, वंशदलद्वयविभागो निमित्तम्। शब्दजन्यशब्दे पूर्वपूर्वशब्दोऽसमवायिकारणम्, पवनादिकं निमित्तम् ॥ ध्वन्यात्मकशब्दवत्‌ वर्णात्मकशब्दरयापि त्रैविध्यं, यथा-वायुकएठसंयोगेन जायमानः प्रथमः । ओष्ठद्वयविभागेन जायमानो द्वितीयः। शब्दच्छब्दान्तरस्तृतीयः। आकाशः शब्दमात्रे समवायिकारणम्, कएठाकाशसंयोगः-ओषठाकाशविभागादि चाऽसमवायिकारणम्॥ शब्दोत्पत्ति देशमारभ्य श्रोत्रदेशपर्यन्तं 'वीचीतरङ्गन्यायेन' 'कदम्बमुकुल'न्यायेन वा निमित्तपवनेन शब्दधारा जायन्ते इति। तत्र पूर्वपूर्वशब्दः उत्तरोत्तरशब्दे कारणमित्याशयः ॥
  (कि0) मूले-सर्वव्यवहारेति। बुद्धिर्लक्ष्या। व्यवहारः-शब्दप्रयोगः। 'सर्वव्यवहा-
  61
राऽसाधारणहेतुत्वं सति गुणत्वं लक्षणम्। ईश्वरेच्छादिवारणाय-असाधारणेति ॥
दीपिकायां लाघवाल्लक्षणन्तरमाह-जानमीति। ज्ञानत्वजातिमत्त्वमित्यर्थः। 'बुद्धि'
रित्युक्त्वा 'ज्ञानमि'त्यभिधानं तु सांख्यमतनिराकरणाय, अन्यथा बुद्धिशब्देन सांख्यमताऽभिमता प्रकृतेः प्रथमपरिणामिनी बुद्धि कथं न गृहीतव्येति शिष्याणामाशंका स्यादिति ध्येयम्॥ ज्ञानत्वं, -स्मृतित्वं,-अनुभवत्वं, चेति-जातयोऽनुभवसिद्धाः ॥
  (कि0) ''संस्कारमात्रजन्यत्वे सति ज्ञानत्व'' -स्मृतेलक्षणम्। प्रतियोगितासम्बन्धेन ध्वंसं प्रति तादात्म्येन प्रतियोगिनः कारमत्वात्,-संस्कारजन्ये संस्कारध्वंसेऽतिव्याप्तिवारणायज्ञानपदमित्याह-
दीपिकायां-संस्कारेति । ज्ञानत्वमात्रस्य लक्षणत्वे दोषमाह-घटादीति। 'मात्र'पदाऽनुपादाने प्रत्यभिज्ञायामतिव्याप्तिः, पुरोवर्तिनि पूर्वदृष्टस्याऽभेदावगाहिज्ञानं प्रत्यभिज्ञा,-यथा-'सोऽयं देवदत्त' इति। इयं हि-संस्कारेन्द्रियसन्निकर्षाभ्यामुत्पद्यते, तत्र तत्तांऽशे संस्कारो हेतुः, इदन्त्वांशे
इन्द्रियाऽर्थसन्निकर्षो हेतुः। 'मात्र'पदोपादाने तु तद्वारणमिति भावः ॥
  62
 (कि0) मूले-तद्भिन्नमिति। स्मृतित्वावच्छिन्नभिन्नत्वे सति ज्ञानत्वमिति लक्षणार्थः। घटादावतिव्याप्तिवारणाय-ज्ञानत्वम्। स्मृतावतिव्याप्तिवारणाय-स्मृतित्वावच्छिन्नभिन्नत्वमिति॥ यथार्थः =प्रमा॥ अयथार्थः=अप्रमा ॥
  64
 (कि0)मूले तद्वतीति। 'यथार्थ-इति लक्ष्यनिर्देशः। घटत्वादिमति घटादौ घटत्वादिप्रकारकोऽनुभवः-यथार्थः। 'घट इति ज्ञाने घटत्वं प्रकारः, विशेष्यः, घटत्वनिष्ठ। प्रकारता, घटनिष्ठा विशेष्यता, प्रकारता-विशेष्यते ज्ञाननिरूपिते, ज्ञानं तयोर्निरूपकम्, 'तद्वती'त्यत्र सप्तम्यरथो-विशेष्यता, 'तत्पदेन प्रकारीभूतो धर्मः, 'वत्'पदेन धर्मवान् धटः सप्तग्यर्थविशेष्यताया निरूपकत्वसम्बन्धेन अनुभवेऽन्वयः, धर्मनिष्ठप्रकारताया अपि निरूपकत्वसम्बन्धेनाऽनुभवेऽन्वयः, तथा च-'तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वमिति फलतो लक्षणार्थः ॥ उक्तलक्षणे स्मृतिवारणायाऽनुभवत्वनिवेशः। ननु 'तद्वती'त्यस्य-तदधिकरण-इत्यर्थकतया 'घटे घटत्व'मितिप्रमात्मके ज्ञानेऽव्याप्तिः। घटस्य आधेयतासम्बन्धेन घटत्वेऽन्वयः, अतो घटः प्रकारः, धटत्वं विशेष्यम्, आधेयतासम्बन्धस्य वृत्त्यनियामकतया तेन सम्बन्धेन घटात्मकप्रकारस्याऽधिकरणाऽप्रसिद्धिरि' त्याशङ्कते-दीपिकायां-ननु 'घटे घटत्व' मिति ॥ उत्तरयति-नेत्यादिना॥ 
यत्रेति। 'तद्वति तत्प्रकारकोऽनुभव'इतिभूलस्य 'तत्सम्बन्धवति तत्सम्बन्धानुभवो
यथार्थ' इत्यर्थो लक्षणयाऽव्याप्तिवारणयाऽनुसरणीयः। तथा च घटत्वस्यापि घटसम्बन्धितया तादृशप्रमायामाधेयतया घटसम्बन्धिघटत्वविशेष्यकत्वावच्छिन्नघटप्रकारकत्वस्य सत्त्वान्नाऽव्याप्तिरिति ध्येयम् ॥ यथार्थानुभव एवेति। 'एव'कारेण यथार्थस्मृतिव्यवच्छेदः । यथार्थज्ञानमात्रस्य प्रमात्वे स्मृतिकरणस्य अनुभवस्य प्रमितिकरणत्वप्रात्य
पञ्चमप्रमाणत्वाऽऽपत्तेरिति तु तत्त्वम् ॥
  66
 (कि0)मूले-तदभाववतीति। 'अयथार्थ' इति लक्ष्यनिर्देशः। यथा-रजतत्वाभाववत्यां शुक्तौ रजतत्वप्रकारकोऽनुभवः-शुक्तौ-'इदं रजत'मिति,
स अयथार्थ इत्यर्थः ॥ अत्रापि सति'सप्तन्यर्थो-विशेष्यता, तस्या अनुभवे निरूपकत्वसम्बन्धेन अन्वयः, 'तत्प्रकारक'इत्यत्र तन्निष्ठप्रकारताया अपि निरूपकत्वसम्बन्धेनाऽनुभवेऽन्वयः, तथा च 'तदभाववन्निष्ठविशेष्यतानिरूपकत्वे
सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वमिति पर्यवसितम्॥ ननु-अस्य
'रङ्गरजतयोः'-'इमे रङ्गरजते' इति यथार्थज्ञानेऽतिव्याप्तिः। तत्र 'रङ्गरजते-विशेष्ये रतः, रङ्गत्वरजतत्वे-प्रकारे स्तः, अतो रङ्गरजतोभयविशएष्यतानिरूपकत्वेन रङ्गत्वरजतत्वोभयप्रकारतानिरूपकत्वेन
च तादृशानुभवे रङ्गत्वाभाववद्रजतनिष्ठविशेष्यतानिरूपकत्वे सति रजतत्वप्रकारतानिरूपकत्वस्य, रजतत्वाऽभाववद्‌रङ्गनिष्ठविशेष्यतानिरूपकत्वे
सति रङ्गत्वप्रकारतानिरूपकत्वस्य च सत्त्वात्। अतो विशेष्यताया निरूपितत्वसम्बन्धेन प्रकारतायामन्वयो नत्वनुभवे, तादृशप्रकारताया एवानुभवेऽन्वयः, तथा च 'तदभाववन्निष्ठविशेष्यतानिरूपिता या तन्निष्ठा प्रकारता तादृशप्रकारतानिरूपकत्वे सत्यनुभवत्वं अयथार्थत्वम्‌'इतिपर्यवसितम् लक्षणम्।  प्रकृते रङ्गत्वनिष्ठा प्रकारता रङ्गनिष्ठविशेष्यतानिरूपिता, न तु रङ्गत्वाभाववद्रजतनिष्ठविशेष्यतानिरूपिता, एवं-रजतत्वनिष्ठा प्रकारता रजतनिष्ठविशेष्यतानिरूपिता, न तु रजतत्वाऽभाववद्रङ्गनिष्ठविशेष्यतानिरूपिता, अतो नातिव्याप्तिरिति॥ 
स्मृतिवारणाय-अनुभवेति॥ तादृशपरिष्कृतलक्षणस्याऽप्यतिव्याप्तिं शङ्कते दीपिकायां-ननु 'इदं संयोगी'ति। अयं भावः-संयोगोऽव्याप्यवृत्तिपदार्थः, वानरादेः संयोगो वृक्षे शाखावच्छेदेन वर्तते, मूलावच्छेदेन तु नास्ति, अतो मूलावच्छेदेन संयोगाभाववद्‌वृक्षनिष्ठविशेष्यतानिरूपिता या शाखावच्छेदेन संयोगनिष्ठा प्रकारता तन्निरूपकानुभवत्वस्य 'इदं संयोगी'तिज्ञाने सत्त्वात्, मूलावच्छेदेन वृक्षः संयोगाऽभाववानिति प्रत्ययात्॥ उत्तरयति-नेति। यदवच्छेदेनेति। यदवच्छेदेन यत्सम्बन्धावच्छिन्नप्रतियोगिताको यदभावस्तद्वन्निष्ठविशेष्यतानिरूपिता या तदवच्छेदेन तत्सम्बन्धावच्छिन्ना तन्निष्ठा प्रकारता तादृशप्रकारतानिरूपकत्वे सत्यनुभवत्वस्य विवक्षित्वादित्यर्थः॥ अक्षरार्थः-यदवच्छेदेन = मूलावच्छेदेन वृक्षे, यत्सम्बन्धाभावः=यत्सम्बन्धेन यस्याऽभावः, समवायसम्बन्धेन संयोगस्याऽभावो 
वर्तते इति यावत्। तादृशाभाववति वृक्षे-इति शेषं पूरणीयम्। तदवच्छेदेन=मूलावच्छेदेन, तत्सम्बन्धज्ञानस्य=तत्सम्बन्धेन तत्प्रकारकज्ञानस्य, समवायसम्बन्धेन संयोगप्रकारकानुभवस्येति यावत्। विवक्षितत्वात्=अयथार्थानुभवत्वस्य परिष्करणीयत्वादिति॥ समन्वयति-संयोगाभावावच्छेदेनेति। 'इदं संयोगी'त्यत्र संयोगाभावावच्छेदेन=समवायेन संयोगाभाववन्मूलावच्छेदेन-
  67
वृक्षे =यदि तादृशमूलावच्छेदेनैव समवायेन संयोगज्ञानं='संयोगवानि'त्यनुभवः, तदा तादृशानुभवस्य भ्रमत्वात्=अयथार्थत्वात् लक्ष्यमेवेति तत्र लक्षणगमनमिष्टम्॥ अथ च संयोगावच्छेदेन='इदं संयोगी'त्यत्र समवायेन संयोगवच्छाखावच्छेदेन वृक्षे यदि तादृशशाखावच्छेदेनैव संयोगसम्बन्धस्य=
समवायसम्बन्धेन संयोगस्य ज्ञानं, तदा स यथार्थानुभवस्तत्र लक्षणाऽगमनान्नातिव्याप्तिरिति भावः॥ अथवा--प्रतियोगिवैयधिकरण्यम्-अभावे
निवेशनीयम्॥ अयम्-अव्याप्यवृत्तिपदार्थविषयकभ्रमस्थले प्रपञ्चः॥
व्याप्यवृत्तिपदार्थविषयकभ्रमस्थले तु-'तत्सम्बन्धावच्छिन्न प्रतियोगिताकाऽभाववत्तन्निष्ठविशेष्यतानिरूपिता या तत्सम्बन्धावच्छिन्ना तन्निष्ठा
प्रकारता तन्निरूपकत्वे सति अनुभवत्वम्-अयथार्थत्वमिति बोध्यम् ॥
 (कि0) मूले-प्रत्यक्षेति। प्रत्यक्षं चाऽनुमितिश्चोपमितिश्च शाब्दबोधश्चेति भेदात्
प्रमा चतुर्विधा। यथार्थाऽनुभवं विभजते-इति। यथार्थाऽनुभवत्वाऽवान्तरमिथोविरुद्धधर्मप्रकारकज्ञानाऽनुकूल- शब्दप्रयोगात्मकव्यापाराऽनुकूलकृतिमान्‌ग्रन्थकार इति बोधः ॥
 (कि0) प्रमाकरणानि-प्रत्यक्षानुमानोपमानशब्दभेदाञ्चत्वारि। प्रत्यक्षं क्रियतेऽनेनेति-व्युत्पत्त्या प्रत्यक्षप्रमाणानि = इन्द्रियाणि। अनुमीयतेऽनेति-व्युत्पत्त्या अनुमितिकरणं =
  68
अनुमानं = व्याप्तिज्ञानम्। उपमीयतेऽनेनेति-व्युत्पत्त्या उपमितिकरणं = उपमानं=सादृश्यज्ञानम्। शब्द्यतेऽनेनेति--व्युत्पत्त्या शाब्दबोधकरणं=शब्दः=
शब्दज्ञानम्, -पदज्ञानमिति यावत्॥ प्रमाणानि चत्वार्येव, न न्यूनानि नाऽप्यधिकानि। अर्थापत्त्यनुपलब्धिसंभवैतिह्यचेष्टात्मकानां केषांचिदभिमतप्रमाणानामत्रैवाऽन्तर्भावात् ॥
  ननु-यथार्थानुभवनिरूपणप्रकरणेऽसङ्गतानां तत्करणानां निरूपणमन्याय्यमित्याशंकां निवारयति दीपिकायां-प्रसङ्गादिति। प्रसङ्गसंगतेरित्यर्थः। स्मृतस्योपेक्षाऽनर्हत्वं=प्रसङ्गः ॥ सामान्यधर्मप्रकारेण ज्ञानविषयस्यैव विशेषधर्मप्रकारेण प्रतिपादनं संभवतीत्यतः प्रमाणानां सामान्यलक्षणं स्फुटयति-प्रमायाः करणमिति। प्रमात्वावच्छिन्नकार्यतानिरूपिताऽसाधारणकारणतावत्त्वं-प्रमाणत्वमित्यर्थः ॥
  69
 (कि0) मूले-प्रमाणज्ञानस्य करणसामान्यज्ञानाधीनत्वात् करणं तावन्निर्वक्ति-असाधारणमिति। असाधारणत्वं = व्यापारवत्त्वम्। तथा च फलाऽयोगव्यवच्छिन्नव्यापारवत् कारणं करणमिति फलितार्थः। व्यापारेऽतिव्याप्तिवारणाय-व्यापारवदिति । व्यापारत्वं-तज्जन्यत्वे सति तज्जन्यजनकत्वम्। असाधारणत्वं-कार्यत्वाऽतिरिक्तधर्मावच्छिन्नकार्यतानिरूपितकारणताशालित्वम्, 
यथा घटः-कार्यम्, चक्रभ्रमणं-व्यापारः, दण्डः-असाधारणकारणम्। घटे कार्यत्वाऽतिरिक्तो घटत्वधर्मः, तदवच्छिन्नघटनिष्ठकार्यतानिरूपितकारणता दण्डे--इति। साधारणत्वं तु-कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताशालित्वम्। ईश्वरादौ वर्तते तत्। अनुभवत्वव्याप्यधर्मावच्छिन्नप्रमावृत्तिकार्यतानिरूपितकारणत्वं प्रमाणेष्वेव, न त्वीश्वरादाविति भावः ॥
  70
 (कि0) मूले-कार्यनियतपूर्ववृत्तीति। कार्यं प्रति नियतत्वे सति पूर्ववृत्तित्वमित्यर्थः। नियतत्वं हि-व्यापकत्वम्, -कार्याऽधिकरणवृत्त्यत्यन्ताऽभावाऽप्रतियोगित्वम्। यत्किञ्चिद्धटं प्रति मृदाद्यानयनद्वारा रासभस्य कारणतासम्भवेऽपि घटत्वावच्छिन्नं प्रति कारणत्वं नास्ति, यतः-यादृशघटादिकार्ये या मृत्तिका रासभेन नाऽऽनीता, तादृशघटवन्निष्ठात्यन्तभावप्रतियोगित्वस्य रासभे सत्त्वात् रासभो न नियतपूर्ववृत्तिरिति भावः ॥ दीपिकायां तावन्मात्रेति। नियतत्वमेव कारणत्वमित्युक्तौ कार्ये स्वस्मिन् स्वनियतत्वसत्त्वेन अतिव्याप्तिः, तद्वारणाय-पूर्ववृत्तीति। तथा च स्वव्यापकत्वस्य स्वस्मिन् सत्त्वेऽपि स्वपूर्वकालवृत्तित्वस्य तत्र विरहात् नाऽतिव्याप्तिरिति हृदयम्॥ पटं प्रति तन्तुरूपस्याऽपि नियतपूर्ववृत्तित्वादतिव्याप्ति शंकते-ननु तन्तुरूपमिति॥ उत्तरयति-नेत्यादिना॥ अनन्यथेति अन्यथासिद्धिशून्यत्वे सति कार्यताऽवच्छेदकसम्बन्धेन कार्याऽधिकरणे कार्याऽव्यवहितप्राक्‌क्षणाऽवच्छेदेन 
विद्यमानाऽत्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वं कारणत्वमितिसमुदितलक्षणार्थः ॥ निरुक्तलक्षणज्ञानं अन्यथासिद्धत्वज्ञानं विना न संभवति, अनन्यथासिद्धत्वज्ञानं चाऽन्यथासिद्धिज्ञानं विना न संभवतीत्यतः प्रथमं अन्यथासिद्धीर्दर्शयति अन्यथासिद्धिरिति॥ येन सहैवेति। येन =तन्तुना सहैव यस्य = तन्तुरूपस्य तन्तु-
  71
त्वस्य च यं=पटं प्रति पूर्ववृत्तित्वमवगम्यते तं=पटं प्रति तत् = तन्तुरूपं तन्तुत्वं
च तेन  = तन्तुना कारणेन, अन्यथासिद्धमित्यर्थः॥ अत्र पटं प्रति तन्तुना तन्तुरुपस्य तन्तुत्वस्य च साहित्यं कीदृशमिति चेत्। उच्यते,-स्वोपस्थितिजनकोपस्थितिविषयत्वरूपं, एकक्रियाऽन्वयित्वरूपं वा तत्। 
स्वं=शुक्लतन्त्वादिः, तदुपस्थितिजनकोपस्थितिः=शुक्लत्वतन्तुत्वाद्युपस्थितिः, तद्विषयत्वं तन्तुत्वादाविति॥ द्वितीयामन्यथासिद्धि दर्शयति-अन्यं प्रतीति। आकाशत्वं हि शब्दसमवायिकारणत्वं, तथा च अन्यं = शब्दं प्रति गगनस्य पूर्ववृत्तित्वे=कारणत्वे ज्ञाते सत्येव यस्य=आकाशस्य यं=घटादिकं प्रति पूर्ववृत्तित्वं=कारणत्वं अवगम्यते तं=घटादिकं प्रति तत्=शब्दकारणमाकाशं अन्यथासिद्धमित्यर्थः। शब्दकारणत्वमगृहीत्वाऽऽकाशस्याऽऽकाशत्वेन घटपूर्ववृत्तित्वं ग्रहितुमशक्यमित्याकाशोऽन्यथासिद्ध इति भावः।  एवम्-'अन्यं=
कुलालं प्रति कुलालपितुः पूर्ववृत्तित्वे ज्ञाते सत्येव यस्य = कुलालपितुः यं=घटं
प्रति पूर्ववृत्तित्वमवगम्यते तं=घटं प्रति स कुलालपिता अन्यथासिद्ध इत्यपि बोध्यम्॥ तृतीयामन्यथासिद्धि दर्शयति-अन्यत्रेति। अयं भावः-पाकजस्थले घटादावुत्पत्स्यमानगन्धरूपयोः प्रागभावौ गन्धरूपयोः परस्परं पूर्ववर्तिनावेव, किन्त्वपाकजस्थले जलादौ गन्ध एव नोत्पद्यते, रूपं तु जायते, तत्र तयोः प्रागभावावसहभूतौ, अतो गन्धं प्रति गन्धप्रागभावः कारणं, रूपप्रागभावोऽन्यथासिद्धः। लक्षणसमन्वयस्तु-पृथिव्यामवश्यक्लृप्तनियतपूर्ववर्तिनो
गन्धप्रागभावतः कार्यस्य=गन्धस्य सम्भवे सति पाकजस्थले पृथिव्यां तत्सहभूतः
गन्धप्रागभावसहभूतः, अन्यत्र=अपाकजस्थले जलादौ च असहभूतः रूपप्रागभावोऽन्यथासिद्ध इति। एवं घटजातीयं प्रति अवश्यक्लृप्तनियतपूर्ववर्तिनो
दण्डादितो घटकार्यसम्भवे दण्डसहभूतः कश्चिद्‌रासभादिः अन्यघटेऽसहभूतोऽत एव घटजातीयं प्रति अन्यथासिद्ध
  72
इति ॥ वस्तुतस्तु-लघुनियतपूर्ववर्तिन एव कार्यसम्भवे तद्भिन्नमन्यथासिद्धमित्येकमेव लक्षणम्। लघुत्वं शरीरकृतं--अनेकद्रव्यसमवेतत्वाऽपेक्षया महत्त्वे, उपस्थितिकृतं--गन्धं प्रति रूपप्रागभावाऽपेक्षया गन्धप्रागभावे, सम्बन्धकृतं-दण्डत्वदण्डरूपाद्यपेक्षया 
दण्डादौ॥ इत्येतावतैव निर्वाहे त्रिधा पञ्चधेति प्रपञ्चः शिष्यबुद्धिवैशद्यायेति मन्तव्यम् ॥
 (कि0) मूले-कार्यमिति। प्रागभावप्रतियोगित्वं लक्षणम्। कार्यस्योत्पत्तिपूर्वं 'इह घटो भविष्यती'ति प्रतीतिर्भवति, तद्विषयीभूतो योऽभावस्तत्प्रतियोगि घटादिरूपं
कार्यम्।  लक्षणे 'प्राक्'पदानुपादानेऽन्योन्याभावप्रतियोगित्वस्य सर्वत्र सत्त्वात् नित्यानामपि कार्यत्वाऽऽपत्तिः स्यात्, तद्वारणाय-प्रागभावेति॥ असंभववारणाय-प्रतियोगीति। भावकार्ये त्रिविधं कारणमपेक्षितम्, अभावकार्ये त्वेकं निमित्तकारणमिति बोध्यम् ॥
 (कि0) मूले-समवायीति। समवायिकारणम् असमवायिकारणं निमित्तकारणं चेतिभेदादित्यर्थः ॥ दीपिकायां-कारणं विभजते इति। कारणत्वनिष्ठव्यापकतानिरूपितव्याप्यतावन्मिथोविरुद्धधर्मावच्छिन्नप्रतिपादनाऽ-
नुकूलव्यापारवान् ग्रन्थकार इति बोधः ॥
  73
 (कि0) यत्समवेतमिति । यस्मिन् सम्भवेतं सत्=समवायसम्बन्धेन सम्बद्धं सत् कार्यमुत्पद्यते तत्समवायिकारणमित्यर्थः। यद्धर्मावच्छिन्नं यद्धर्मावच्छिन्ने समवायेन उत्पद्यते तद्धर्मावच्छिन्नं प्रति तद्धर्मावच्छिन्नं समवायिकारणमिति परमार्थः॥ यथा-तन्तवः पटस्येति। पटत्वावच्छिन्नं कार्यं पटः तन्तुत्वावच्छिन्नेषु
तन्तुषु समवायसम्बन्धेन उत्पद्यतेऽतः पटत्वावच्छिन्नं प्रति तन्तुत्वावच्छिन्नं समवायिकारणम् ॥ द्वितीयं दृष्टान्तं-पटश्च स्वगतरूपादेः। पटः पटरूपं प्रति
समवायिकारणमित्यर्थः। रूपत्वावच्छिन्नं कार्यं पटत्वावच्छिन्ने उत्पद्यतेऽतः पटत्वावच्छिन्नं पटरूपत्वावच्छिन्नं प्रति समवायिकारणमित्यर्थः। संयोगेन चक्रादिवारणाय-समवायेनेति। प्रमेयत्वेन घटादेः कपालस्य वा कार्यकारणभावनिरासाय-यद्धर्मेति सर्वत्र। 'समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणत्वमिति तु
सामान्यलक्षणम्। कार्यकारणभाव एकाधिकरणे भवति, यथा-घटः समवायेन कपाले वर्तते, कपाले कपालं च तादात्म्येन वर्तते, 
   74
अतः कपालनिष्ठा कारणता तादात्म्यसम्बन्धावच्छिन्ना, घटनिष्ठा कार्यता समवायसम्बन्धावच्छिन्ना, तादृशकार्यतानिरूपितकारणताशालित्वं कपाले समन्वितं भवतीति ॥ तथा यावत्कार्यं प्रति द्रव्यं समवायिकारणं भवति, द्रव्यगुणकर्मसु जन्यभावेषु द्रव्यं समवायिकारणं जन्यद्रव्ये तु तद्‌द्रव्यावयवाः
समवायिकारणरूपा भवन्तीति न्यायसिद्धान्तः ॥
  75
 (कि0) कार्येण कारणेन वेति। तथा च लक्षणद्वयम् । एकं-कार्येण सहैकस्मिन्नर्थे समवेतत्वे सति यत्कारणं तदसमवायिकारणम्, तस्य दृष्टान्तं=तथा तन्तुसंयोगः पटस्येति। तथा हि-पटः समवायेन तन्तुषु वर्तते, तन्तुषु च समवायेन तन्तूनां संयोगोऽपि वर्ततेऽतः कार्येण=पटेन सहैकस्मिन्नर्थे= अभिन्नेऽधिकरणे तन्त्वात्मके समवायसम्बन्धेन वर्तमानत्वे सति 
यत् कारणं = तन्तुद्वयसंयोगः, स पटं प्रत्यसमवायिकारणम्॥ अत्र तन्तुषु पटः संयोगश्च समवायेन वर्तते॥ द्वितीयं लक्षणम्-कारणेन सहैकस्मिन्नित्यादि पूर्ववत् । उदाहरणं-तन्तुरूपं पटरूपस्येति । तथाहि कार्यं पटरूपं समवायेन पटे वर्तते, कारणं पटः समवायेन तन्तुषु वर्तते,
  76
तत्र तन्तुषु समवायेन तन्तूनां रूपं वर्तते, तथा च 'कारणेन=पटरूपस्य कारणेन पटेन सह एकस्मन्नर्थे=अभिन्नेऽधिकरणे तन्त्वात्मके समवायेन वर्तमानं सत् कारणं=तन्तुरूपं असमवायिकारणमिति।सामान्यलक्षणं तु-'समवायसम्बन्धावच्छिन्नकार्यतानिरूपिता-या समवायस्वसमवायिसमवेतत्वाऽन्यतरसम्बन्धावच्छिन्ना कारणता तच्छालित्वम्'। तन्तुसंयोगादावव्याप्तिवारणाय-समवायेति। तन्तुरूपादावव्याप्तिवारणाय-स्वसमवायिसमवेतत्वेति। नित्यद्रव्यवृत्तिविशेषाणां कुत्रापि कारणत्वं नास्ति, अतो विशेषाणां वारणाय-कारणताशालित्वमिति। आत्मविशेषगुणानां ज्ञानादीनां कुत्राऽप्यसमवायिकारणत्वं नास्तीति-'आत्मविशेषगुणभिन्नत्वे सती'ति सामान्यलक्षणे निवेशनीयम् ॥
   (कि0) दीपिकायां-समवाय्यसमवायिभिन्नकारणमिति। समवायिकारणभिन्नत्वे
सति असमवायिकारणभिन्नत्वे सति कारणत्वमित्यर्थः।  समवायिकारणवारणाय-
प्रथमं सत्यन्तम्। असमवायिकारणवारणाय-द्वितीयं सत्यन्तम्। विशेषादावतिव्याप्तिवारणाय-कारणत्वमिति ॥
  77
 (कि0) मूले-यदसाधारणमिति। व्यापरवत्त्वे सतीति पूरणीयम्। अन्यथा तन्तुसंयोगस्य कपालसंयोगस्य च पटं घटं च प्रत्यसाधारणकारणत्वादतिव्याप्तिः स्यात्। व्यापारवत्त्वकथने तु तन्तुसंयोगः कपालसंयोगश्च स्वमेव व्यापारः, न तु व्यापारवान्, व्यापारवत्त्वं तु तन्तोरेव कपालस्यैव चेति हृदयम्। प्रत्यक्षज्ञानकरणं प्रत्यक्षमिति । प्रमात्मकप्रत्यक्षज्ञानस्य करणं प्रत्यक्षं = इन्द्रियाणीत्यर्थः। अत्र 'प्रत्यक्षज्ञान' पर्यन्तानुपादाने दण्डादावतिव्याप्तिः। प्रत्यक्षपदानुपादाने-अनुमानादावतिव्याप्तिः॥
 (कि0) मूले-तत्रेति। अस्य प्रत्यक्षप्रमात्मकज्ञानस्य करणं इन्द्रियमित्यर्थः । लक्षणे 'ज्ञान'पदं प्रत्यक्षपदस्य प्रमितिपरत्वस्फुटीकरणायेति बोध्यम् ॥
  79
 (कि0) दीपिकायां-निष्प्रकारकमितीति। सविकल्पकज्ञाने 'घटवद्भूतल' मित्याकारके घटे प्रकारताख्यविषयता, भूतले विशेष्यताख्यविषयता, संयोगे संसर्गताख्यविषयता-वर्तते तादृशविषयतात्रयनिरूपकं सविकल्पकं ज्ञानं भवति। निर्विकल्पकज्ञाने तत् त्रयमपि नास्ति किन्तु केवलयिषयावगाहित्वम्, अतस्तत्त्रयभिन्ना चतुर्थी विषयता तत्राङ्गीक्रियते। लक्षणं तु त्रिधाऽपि भवतीत्याह-विशेषणविशेष्यसम्बन्धानवगाहीति । विशेषणाऽनवगाहि ज्ञानम्=निरूपकत्वसम्बन्धेन विशेषणता(प्रकारता)ख्यविषयताशून्यज्ञानमित्यर्थः। 
अथवा-'विशेष्याऽनवगाहिज्ञानम्' निरूपकतासम्बन्धेन विशेष्यताख्यविषयताशून्यज्ञानमित्यर्थः। अथवा-सम्बन्धानवगाहि ज्ञानम्=निरूपकतासम्बन्धेन संसर्गताख्यविषयताशून्यज्ञानमिति॥ मूलोक्तलक्षणे
निष्प्रकारकोपादानेन सविकल्पकस्य वारणम् 'अयं घट' इत्यादिज्ञाने घटत्वस्य
स्वरूपतो भानात् तादृशघटत्वरूपप्रकारवारणाय-ज्ञानमिति। 
निर्विकल्पकज्ञानस्य-प्रत्यक्षाऽसंभवात्तत्रानुमानं प्रमाणयति गौरिति। 'गौ'रितिविशिष्टज्ञानं पक्षः। विशेषणज्ञानजन्यत्वं स्वरूपसम्बन्धेन साध्यम्। विशिष्टज्ञानत्वादिति हेतुः। न च विशिष्टज्ञानत्वं विशेषणज्ञानजन्यत्वव्यभिचारि न वे'त्याशङ्कनीयम्। विशिष्टज्ञानत्वं यदि विशेषणज्ञानजन्यत्वव्यभिचारि स्यात् तर्हि विशेषणज्ञानजन्यतावच्छेदकं न स्यादित्याकारकतर्केण तादृशव्यभिचारशंकाया विघटनसमभवात् । तथा च-विशेषणज्ञानजन्य तावच्छेदकरूपेणाऽपाद्याभावेन विशेषणज्ञानजन्यावव्यभिचारभावस्य= आपादकाभावरूपस्यसिद्धया तादृशी शंङ्का निरस्तेतिभावः।  ननु तर्हि विशेषणज्ञानमपि विशिष्टज्ञानमस्त्वत्याशङ्कय समाधत्ते विशेषणज्ञानस्यापीति । विशेषणज्ञानमपि यदि सविकल्पकं तदा तत्रापि विशेषणज्ञानमपेक्षितं-
  80
तस्यापि च सविकल्पकत्वे तत्रापि पुनर्विशेषणज्ञानाऽपेक्षत्यनवस्थाभयाद्‌ विशिष्टज्ञानकारणीभूतं विशेषणज्ञानं निर्विकल्पकम् स्वीकार्यम्,  तथाहि-घटेन सह चक्षुःसंयोगानन्तरं द्रागेव यज्ज्ञानं घटत्वविषयकं जायते, तत्र विशिष्टज्ञानं, विशिष्टज्ञाने विशेषणज्ञानस्य कारणत्वात्, विशेषणं यद्‌ घटत्वं तज्ज्ञानस्य तत्पूर्वमभावात्। अतः 'घटघटत्वे' इति समूहालम्बनं प्रकारविशेष्यानवगाहितद् बोध्यम्। तञ्च न प्रत्यक्षम्, 'घटमहं जानामी'ति घटत्वादिविशिष्टघटविषयकसविकल्पकज्ञानस्यैव प्रत्यक्षत्वात्-तत्राऽऽत्मनि समवायेन ज्ञानं प्रकारः, ज्ञाने विषयितासम्बन्धेन घटः प्रकारः, घटे समवायेन घटत्वं प्रकारः, विशेषणे यद्‌ विशेषणं तद्‌ विशेषणतावच्छेदकम् ; विशेषणतावच्छेदकप्रकारकं ज्ञानं विशिष्टवैशिष्टयज्ञाने कारणम्, प्रकृते च निर्विकल्पके घटत्वादि विशिष्टघटादिवैशिष्टयभानं नास्त्यतोऽप्रत्यक्षं तस्येत्यपि 
बोध्यम् ।
  (कि0) नामजात्यादीति। नाम = अभिधानं, तञ्च वाच्यत्वसम्बन्धेन घटे वर्तते, घटत्वं जातिः समवायेन घटे वर्तते, अतो 'नामजात्यादिकं यद्विशेषणं तन्निष्ठा विशेषणताख्य विषयता तादृशविषयताशालिज्ञानत्वमित्येकं लक्षणम्। 
विशेष्यताख्यविषयताशालिज्ञानत्वं द्वितीयं लक्षणम्। संसर्गताख्यविषयताशालिज्ञानत्वं तृतीयं लक्षणम् पर्यवसितम् ॥
   82
 (कि0) मूले-प्रत्यक्षज्ञानेति। प्रमात्मकप्रत्यक्षज्ञानेत्यर्थः। इन्द्रियस्य घटाद्यात्मकाऽर्थस्य च सम्बन्धः षड्‌विध इति यावत् । चक्षुस्त्वङ्‌मनांसि द्रव्यादिग्राहकाणि । घ्राणरसनश्रवणानि गुणादिग्राहकाणि ॥
 (कि0) दीपिकायां-सर्वत्र संयोग इति। द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयोगः कारणम्, तादृशसम्बन्धेन त्वाचप्रत्यक्षत्वावच्छिन्नं प्रति त्वकसंयोगः 
   83
कारणम्, इति भावः ॥ 'आत्मा मनसा संयुज्यते'इत्यनेन- आत्ममनःसंयोगमात्रमात्मप्रत्यक्षे हेतुरिति दर्शितम्॥ अर्थेन-घटादिविषयेणेत्यर्थः॥
 (कि0) चक्षुःसंयुक्त इतीति। द्रव्यसमवेतवृतिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयुक्तसमवायस्य हेतुत्वम्, तादृशसम्बन्धेन स्पार्शनप्रत्यक्षत्वावच्छिन्नं प्रति त्वक्‌संयुक्तसमवायस्य च हेतुत्वमिति बोध्यम्॥
आत्मसमवेतसुखादिप्रत्यक्षे मनःसंयुक्तसमवायो हेतुः ॥
  (कि0) रूपत्वेतीति। द्रव्यसमवेतसमवेतवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयुक्तसमवेतसमवायस्य कारणत्वम्, तादृशसम्बन्धेन
स्पार्शनप्रत्यक्षत्वावच्छिन्नं प्रति 
   84
त्वक्‌संयुक्तसमवेतसमवायस्य च कारणत्वमिति  बोध्यम्। आत्मसमवेतसमवेतसुखत्वादिप्रत्यक्षे मनःसंयुक्तसमवेतसमवायो हेतुरिति ॥
  (कि0) 'वीचीतरङ्ग'न्यायेनेति। जलमध्ये पाषणादिनिक्षेपात् एको वीचीतरङ्गस्ततो द्वितीयस्ततस्तृतीय इत्येवं शब्दा अपि परित उत्पद्यन्ते इति भावः ॥ कदम्बमुकुलेति । कदम्बमुकुले प्रथमं परितो दलानामेकं चक्रं ततो द्वितीयं ततस्तृतीयं क्रमशो जायते, तद्वत् प्रथमं भेरीदण्डसंयोगेनैकः 
शब्दस्ततोऽन्ये शब्दास्ततो दशसु दिक्षु शब्दा उत्पद्यन्ते इति भावः ॥
   85
 (कि0) विशेषणमिति। अत्र भूतले घटाभावः स्वरूपसम्बन्धेन विशेषणम्, षट्‌सु
सन्निकर्षेषु विशेषणता बहुविधा भवति यथा-द्रव्यवृत्त्यभावप्रत्यक्षे इन्द्रियसंयुक्तविशेषणता, द्रव्यसमवेतरूपादिवृत्तेर्घटाभावस्य प्रत्यक्षे इन्द्रियसंयुक्तसमवेतविशेषणता, द्रव्यसमवेतसमवेतरूपत्वादिवृत्ते र्घटाभावस्य प्रत्यक्षे इन्द्रियसंयुक्तसमवेतसमवेतविशेषणता, शब्दे रूपाभावप्रत्यक्षे श्रोत्रावच्छिन्नसमवेतविशेषणता, शब्दवृत्तिर्यो रूपाभावस्तत्रयः क्रियाऽभावः तत्प्रत्यक्षे श्रोत्रसमवेतविशेषणविशेषणता, इत्येवं अर्थादिभेदेनेन्द्रियादिभेदेनाऽपि
=बहवः सन्निकर्षा भवन्तीति बोध्यम्॥ विशेष्यत्वमिति। 'भूतले घटो नास्ती' त्यस्य-'भूतले घटाऽभाव'इत्यर्थः। तत्र वृत्तित्वसम्बन्धेन भूतलं घटाभावे विशेषणं, घटाभावस्तु विशेष्यः, तत्रैव विशेष्यतासन्निकर्षो बोध्यः॥ अत्यन्ताभावप्रत्यक्षे योग्यप्रतियोगिकत्वं कारणं, तेन न परमाणूनामत्यन्ताभावस्य प्रत्यक्षम्, अन्योन्यभावप्रत्यक्षेऽधिकरणप्रत्यक्ष कारणम्, अत एव पिशाचस्याऽयोग्यत्वेऽपि स्तम्भे पिशाचभेदश्चक्षुषा गृह्यते एव॥ एतेनेति। अभावप्रत्यक्षप्रमाया विशेषणविशेष्यभावसन्निकर्षजन्यत्वेनेत्यर्थः, भाट्टा वेदान्तिनश्च घटाद्यभावप्रमायां घटाद्यनुपलब्धिः प्रत्यक्षाऽतिरिक्तं प्रमाणं वदन्ति, तत् खण्डितमित्यर्थः । नन्वनुपलब्धिं विना नैयायिकमतेऽपि अभावप्रत्यक्षाऽजननात् तस्याः प्रमाणान्तरत्वं अवश्यमङ्गीकर्तव्यमित्यतस्तर्कमाह-यद्यत्रेति। अत्र=चक्षुःसंयुक्ते अधिकरणे भूतलादावित्यर्थः । 'घटोऽभविष्यदि'ति आपादकं दलं-घटः स्यादि'त्यर्थकम्। 
'तदाऽद्रक्ष्यदि'ति आपाद्यं दलं 'घटवत्तया ज्ञानविषयीभूतं स्यादि'त्यर्थकम्। 
'भूतलमिवे'ति दृष्टन्तं-'घटवद्‌भूतलमिवे' त्यर्थकम्॥ आपाक्षाभावेन आपादकाऽभावसिद्धि दर्शयति-दर्शनेति। 'दर्शनाऽभावात्'=घटवत्तया ज्ञानविषयीभूतत्वाभावात् आपाद्याभावात्मकात्, 'नास्ति'=आपादकाऽभावात्मक-
घटाधिकरणत्वाऽभाववत्, सिद्धयतीत्यर्थः॥ तत्तदधिकरणे चक्षुःसंयोगे सत्येव
तत्र घटाभावप्रत्यक्षं घटाऽनुपलब्धिसहकृतेन चक्षुषैव भवतीति 
घटाद्यनुपलब्धेर्नाऽतिरिक्तप्रमाणत्वमित्याह  तर्कितेति। तर्कितं=आपादितं यत् प्रतियोगिसत्त्वं तस्य विरोधिनी या घटाऽनुपलब्धिः, तस्याः सहकृतेन= सहकारितया उपकृतेन मुख्येन कारणेनेन्द्रियादिना अभावप्रत्यक्षोपपत्तौ सत्यां अनुपलब्धिर्न प्रमाणान्तरमिति समुदितार्थः ॥ नन्वभावप्रत्यक्षे इन्द्रियादेर्योग्याऽनुपलब्धिसहकृतस्य करणत्वाऽपेक्षया लाघवेन योग्याऽनुपलब्धेरेव कारणत्वमस्तु-इत्याशंकां निरस्यति अधिकरणेति । भवन्मते
अनुपलब्धेरभावमात्रग्राहकत्वात् अभावाऽधिकरणभूतलादिप्रत्यक्षे इन्द्रियस्याऽवश्याऽपेक्षणीयतया क्लृप्तेनैवेन्द्रियेणाऽभावप्रत्यक्षोपपत्तौ अनुपलब्धर्विजातीयप्रमिति-
      86
करणत्वकल्पनं निर्युक्तिकमिति भावः॥ ननु समवायसंयोगादेरेव न्यायशास्त्रे सम्बन्धत्वेन प्रसिद्धिः, ततोऽधिकविशेषणताऽऽख्यसम्बन्धकल्पने गौरवम्, किञ्च-नैयायिकानां अभावप्रत्यक्षार्थमतिरिक्तसम्बन्धकल्पनमप्यधिकं गौरवमिति मीमांसकाऽऽशंकां निरस्यति-विशेषणेति। विशेषणविशेष्यभावः=विशेषणतात्मको विशेष्यतात्मको वेत्यर्थः ॥ विशेषणता-विशेषणात्मिका, विशेष्यता--विशेष्यात्मिका, नत्वतिरिक्तेत्यतो न गौरवमिति भावः ॥
  (कि0) मूले-एवमिति। इदमत्राऽवधेयम्-प्रत्यक्षं द्विविधम्-लौकिकम्, अलौकिकं च, लौकिकन्तु षोढासन्निकर्षजन्यं वर्णितम्। अलौकिकं तु त्रिविधाऽलौकिकसन्निकर्षजन्यं भवति। अलौकिकसन्निकर्षः-सामान्यलक्षणः, ज्ञानलक्षणः, योगजश्चेति। यत्रैकधूमे ज्ञाते यादृशधूमत्वरूपसन्निकर्षेण सकलधूमानां ज्ञानं भवति तादृशधूमत्वरूपसन्निकर्षः-'सामान्यलक्षणः' - सामान्यं= जातिः-धूमादिव्यक्तिश्च लक्षणं=स्वरूपं यस्य सः। यत्र 'सुरभि चन्दन'मिति चाक्षुषे यादृशसौरभस्मरणेन सौरभस्याऽपि भानं भवति, तादृशस्मरणात्मकसन्निकर्षः='ज्ञानलक्षणः'- ज्ञानमेव लक्षलं=स्वरूपं यस्य सः॥ देशान्तरीयकालान्तरीयवस्तुज्ञानं योगाभ्यासजनितयादृशविलक्षणधर्मात् भवति तादृशयोगजो धर्मः=योगसन्निकर्षः' योगाभ्यासजनितधर्मविशेष श्रुतिस्मृत्यादिप्रतिपाद्य इति ॥
  87
 (कि0) अनुमानं लक्षयतीति। प्रत्यक्षोपजीवकत्वसङ्गत्याऽनुमानं निरूपयतीत्यर्थः। उपजीवकत्वं-कार्यत्वम्। उपजीव्यत्वं-कारणत्वम्। प्रत्यक्षकार्यमेवानुमानं भवतीत्यतः प्रत्यक्षकार्यत्वसङ्गत्यानुमाननिरूपणमिति भावः॥ 'पर्वतो-वह्निमान्-धूमा'दिति सद्धेतुस्थले 'पर्वतो वह्निमानि'त्यनुमितिः कार्यम्, तज्जनकः परामर्शो व्यापारः, तज्जनकं अनुमानं=व्याप्तिज्ञानं-
'साध्याभाववदवृत्तित्वादिविषयकं तदेवानुमानप्रमाणम् । तथा हि-साध्यं=वह्रिः, 
तदभाववान्=जलह्रदादिः, तदवृत्तित्वं धूमे । काचिद्‌व्याप्तिः-'यत्र यत्र धूमस्तत्र
तत्र वह्नि' रितिशब्दैर्व्यवह्नियते॥ सा च-'प्रतियोग्यसमानाधिकरणोऽथ च 
हेतुसमानाधिकरणो योऽभावस्तत्प्रतियोगितानवच्छेदकं यत् साध्यतावच्छेदकं हेतुनिष्ठतदवच्छिन्नसाध्यसामानाधिकरण्यरूपा' इयं सिद्धान्तव्याप्तिः ॥
  88
 (कि0) 'परामर्शजन्यत्वे सति ज्ञानत्वम्'-अनुमितेर्लक्षणम्। प्रत्यक्षादावतिव्याप्तिवारणाय-परामर्शजन्यत्वे सतीति। परामर्शध्वंसवारणाय-
ज्ञानत्वमिति॥ ननु तथापि परामर्शजन्ये परामर्शप्रत्यक्षेऽतिव्याप्तिः, तथा हि-'वह्निव्याप्यधूमवान् पर्वत'इतिपरामर्शस्य यत्-'वह्निव्याप्यधूमवान् पर्वत-इत्याकारकज्ञानवानह'मित्याकारकमनुव्यवसायात्मकं द्वितीयं ज्ञानविषयकं
प्रत्यक्षं ज्ञानं, तत्र विषयविधया परामर्शस्य कारणत्वादिति चेन्न। 'हेत्व-
विषयकत्वे सति परामर्शजन्यत्वे च सति ज्ञानत्वमि'ति लक्षणकरणात्, उक्तानुव्यवसायस्य परामर्शजन्यत्वेऽपि हेत्वविषयकत्वाभावात् न तत्रातिव्याप्तिः,
तादृशेऽनुव्यवसाये धूमस्य विषयतया प्रविष्टत्वादिति भावः॥ ननु तथापि संशयोत्तरप्रत्यक्षेऽतिव्याप्तिः, तथा हि-एकधर्मिकविरोधिकोटिद्वयप्रकारकं ज्ञानं'-
संशयः, उभयसाधारणधर्मज्ञानं संशयकारणम्, यथा-पुरोवर्तिनि वस्तुनि-उच्चैस्तरत्वं स्थाणुपुरुषसाधारणं ज्ञात्वा ततः 'स्थाणुत्वस्थाणुत्वाभाव-
पुरुषत्वपुरुषत्वाभावरूपविरोधिकोटिद्वयप्रकारकः 'स्थाणुर्वा पुरुषो वे'ति संशयो भवति। ततः-यत्किञ्चित्पुरुषसम्बन्धिकरचरणादिविशेषदर्शने- 'पुरुषत्वव्याप्यकरचरणादिमानय'मित्याकारकपरामर्शात्मकज्ञाने सति 'अयं पुरुष'इतिप्रत्यक्षनिश्चयो भवति, तत्राऽतिव्याप्तिः, परामर्शजन्यज्ञानत्वस्य तत्र सत्त्वादित्याशंकते-दीपिकायां-स्थाणुपुरुषसंशयाऽनन्तरमिति। स्थाणुत्वस्थाणुत्वाभाव पुरुषत्वपुरुषत्वाभावकोटिकसंशयानन्तरमित्यर्थः ॥ शङ्कते-न चेति ॥ तत्र=संशयोत्तरप्रत्यक्षे॥ उत्तरयति-पुरुषमिति॥ पूर्वं ज्ञानं व्यवसायः, स च प्रत्यक्षं वाऽनुमितिर्वेत्यादिनिर्णयस्तूत्तरकालीनानुव्यवसायेन सम्पाद्यः, अनुव्यवसायः=ज्ञानस्य ज्ञानम्, यथा='पुरुषोऽय'मितिप्रथमं प्रत्यक्षम्, 
ततः 'पुरुषं साक्षात्करोमि'-पुरुषप्रत्यक्षज्ञानवानह'मिति यज्ज्ञानं तदनुव्यवसायः
स एवाऽत्राऽस्ति । यदि'पुरुषोऽय'मितिप्रत्यक्षोत्तरं 'पुरुषमनुमिनोमी'-
त्यनुव्यवसायः स्यात्, तदा'पुरुषोऽय'मितिज्ञानं-अनुमितिर्भवितुमर्हति । 
तादशानुव्यवसायविरहा-
   89
दुक्तज्ञानं प्रत्यक्षमेवेति, तत्र परामर्शजन्यत्वमतिव्याप्तमिति भावः ॥ 'नन्वित्यादिपूर्वपक्षस्योत्तरमाह-नेति॥ पक्षतेति। अयं भावः-न केवलं'परामर्शजन्यं ज्ञानमनुमिति'रिति लक्षणम्, किन्तु-'पक्षतासहकृतपरामर्शजन्यं ज्ञानगेवानुमितिः। सर्वत्रानुमितौ पक्षतासहकृतपरामर्शस्यैव कारणत्वात्, यथा-पर्वतो-वह्निमान्-धूमादि'त्यत्र 'वह्निव्याप्यधूमवान् पर्वत'इतिपरामर्शः कारणं भवति, परामर्शस्य लक्षणं-'व्याप्तिविशिष्टपक्षधर्मताज्ञानम्'। वह्निव्याप्तिविशिष्टं=वह्निव्याप्तिप्रकारकमित्यर्थः। व्याप्तिप्रकारकं यत्पक्षधर्मताज्ञानं स परामर्श इति सारार्थः ॥ पक्षताया लक्षणं-'सिषाधयिशाविरहविशिष्टसिद्धयभावः' सिषाधयिषा 'पर्वते वह्रयनुमितिर्जायता'मिति-वह्निमनुमिनुयामि'ति वेच्छा। सिद्धिस्तु-'पर्वतो वह्निमान्-
इत्याकारकनिर्णयः, निर्णये सति अनुमितिर्निरर्थिका सती नोत्पद्यत एव। पर्वते सिषाधयिषा यदि नास्ति, सिद्धिश्च वर्तते, तदा सिषाधयषाविरहविशिष्टा सिद्धिः
अनुमितिप्रतिबन्धिका भवति, प्रतिबन्धकस्याऽभावः= सिषाधयिषाविरहविशिष्टसिद्धयभावः, स एव पक्षता, तादृशपक्षतासहितपरामर्श एवाऽनमितिलक्षणघटकः ॥ प्रकृते 'पुरुषोऽय'मितिप्रत्यक्षकारणीभूतो यः'पुरुषत्वव्याप्यकरादिमानय'मित्याकारकः परामर्शनिर्णयः, तस्य तादृशपक्षतासहितत्वेऽपि न निरुक्तप्रत्यक्षे कारणत्वं, अनुमितावेव पक्षताया हेतुत्वात् अन्यथा (प्रत्यक्षेऽपि पक्षताया हेतुत्वे) धारावहिकप्रत्यक्षस्यानुदयप्रसंगः
स्यात्, तत्र सिषाधयिषाविरहविविशिष्टप्रत्यक्षात्मकसिद्धेः सत्त्वात्, तथा च पक्षतासहकृतपरामर्शजन्यज्ञानत्वं-'पुरुषोऽयमितिप्रत्यक्षे'नास्तीति नाऽतिव्याप्तिरिति भावः। अक्षरार्थस्तु-सिषाधयिषायाः=पक्षे साध्यानुमितीच्छायाः,
समवायेन योऽभावः, स्वरूपसमवायैतदुभयघटितसामानाधिकरण्यसम्बन्धेन तद्विशिष्टायाः सिद्धेः समवायेन अभाव इति॥ साध्यसिद्धिः=पक्षे साध्यनिर्णयः=
'पक्षतावच्छेदकविशिष्टे साध्यतावच्छेदकविशिष्टसाध्यवैशिष्टयावगाही'-निर्णयः
'पर्वतो वह्निमा'नित्याकारकः। अनुमितिप्रतिबन्धकः='पर्वतो वह्निमानि'-
त्याद्यनुमितिप्रतिबन्धकः॥ सिद्धौ सिषाधयिषाविरहविशिष्टत्वविशेषणोपादानप्रयोजनं दर्शयति-सिद्धिसत्त्वेऽपीति।
अयं भावः-सिद्धिसत्त्वेऽपि यत्र सिषाधयिषा जायते तत्र सिषाधयिषाबलाद्‌ अनुमितिर्भवति, यथा--'पर्वतो वह्निमानि'तिसिद्धिसत्त्वेऽपि 'पर्वते वह्रयनुमितिर्जायता' मितीच्छया 'पर्वतो वह्निमानि'त्यनुमितिर्जायते, अतः केवलायाः सिद्धर्न प्रतिबन्धकत्वं, सिषाधयिषाकाले केवलायाः सिद्धेरभावाऽसत्त्वात्, सिषाधयिषाविरहरूपविशेषणाभावस्य सिषाधयिषास्वरूपस्य
विशिष्टाऽभावप्रयोजकत्वात्। यत्र परामर्शोऽस्ति सिषाधयिषा च वर्तते सिद्धिर्नास्ति तत्राऽपि सिद्धिरूपविशेष्याभावात् सिषाधयिषाविरहविशिष्टायाः सिद्धरेभावस्य सत्त्वेन पक्षतासहकृतपरामर्शसत्त्वादनुमितिनिर्वाहः। यत्र परामर्शसत्त्वेऽपि सिद्धिषाधयिषा नास्ति सिद्धिश्चास्ति तत्र सिषाधयिषा-
    90
विरहविशिष्टसिद्धेः सत्त्वेन तदभावात्मकपक्षताविरहेण पक्षतासहकृतपरामर्शविरहादनुमितिर्न भवत्येव । यत्र परामर्शसत्त्वे सिषाधयिषा सिद्धिश्च न स्तः तत्र उभयाभावात् 'सिषाधयिषाविरहविशिष्टसिद्धयभाव' रूपपक्षतायाः सत्त्वेन पक्षतासहकृतपरमर्शसत्त्वादनुमितिर्भवत्येव। अतः सिषाधयिषा भवत्युत्तेजिका । उत्तेजकत्वं। उत्तेजकत्वं= ' प्रतिबन्धकतावच्छेदकीभूताऽभावप्रतियोगित्वम्' अनुमिति प्रति प्रतिबन्धिका--सिषाधयिषाविरहविशिष्टा सिद्धिः, तन्निष्ठप्रतिबन्धकतावच्छेदको-
विशेषणीभूतीऽभावः=सिषाधयिषाविरहः, तत्प्रतियोगित्वं सिषाधयाषायाम्, इति॥
दाहकारणत्ववदिति। यथा वह्निसत्त्वेऽपि चन्द्रकान्तमणिसत्त्वे दाहो न भवति, अतश्चन्द्रकान्तो दाहप्रतिबन्धकः, चन्द्रकान्तसूर्यकान्तोभयसत्त्वे तु दाह उत्पद्यतेऽतः सूर्यकान्त उत्तेजकः, उत्तेजकाभावविशिष्टचन्द्रकान्ताभावो दाहं प्रति कारणम्, उत्तेजकाभावविशिष्टचन्द्रकान्तस्तु दाहप्रतिबन्धकः, तन्निष्ठप्रतिबन्धकतावच्छेदकीभूतः सूर्यकान्ताभावः, तत्प्रतियोगित्वं सूर्यकान्तेऽतः सूर्यकान्त उत्तेजकस्तथाऽत्रापीति बोध्यम् ॥
     91
 (कि0) मूले-व्याप्तिविशिष्टेति। यथा--'वह्निव्याप्यधूमवान्पर्वत' इति परामर्शे-
'वह्निव्याप्यत्वं=नाम = वह्निव्याप्तिविशिष्टत्वम्' वह्नेर्व्याप्तिः=वह्नयभाववदवृत्तित्वम् तच्च धूमे वर्तते, एवं धूमे पक्षधर्मत्वं पर्वतवृत्तित्वमपि भासते, इति तस्य तादृशलक्षणक्ष्यत्वेन परामर्शत्वं बोध्यम्॥ अत्र लक्षणे व्याप्तिविशिष्टे (हेतौ) पक्षधर्मता तज्ज्ञानमिति-सप्तमीतत्पुरुषे सति व्यभिचारिहेतौ व्याप्तिभ्रमेण यत्र पक्षे भ्रमात्मिकाऽनुमितिर्जाता तत्राऽव्याप्तिर्भवेत्, तद्वारणाय-'व्याप्तिविषयक'मिति-कर्मधारयमङ्गीकरोति-व्याप्तिविषयकमिति। भ्रमप्रमासाधारणं व्याप्तित्वावच्छिन्नविषयतानिरूपकमित्यर्थः। ''व्याप्तित्वावच्छिन्नप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्नप्रकारतानिरूपित-
पक्षतावच्छेदकावच्छिन्नविशेष्यताशाली निश्चयः''-परामर्श इति निष्कर्षः॥ अभिनीयेति। अभिप्रेतशब्दमुच्चार्येत्यर्थः ॥
   93
 (कि0) मूले-यत्रेति। 'यत्र यत्र धूमस्तत्र तत्र वह्निरिति 'यत्'पदवीप्सया वह्निधूमयोः सर्वत्र व्याप्यापकभाव उपपद्यते ॥ अभिनयः=अभिप्रेतशब्दोच्चारणम्‌॥ 'साहचर्यनियम' इत्यस्य'नियतसाहचर्य' मर्थः। धूमनियतवह्निसाहचर्य-धूमे-इति परमार्थः। नियतत्वं=व्यापकत्वं= तत्समानाधिकरणात्यन्ताभावाऽप्रतियोगित्वमिति यावत्। साहचर्यम्= 'सहचर-
ती'ति सहचरस्तस्य भावः साहचर्यम्=सामानाधिकरण्यमिति यावत्॥ व्याप्तिस्वरूपमाह हेतुसमानाधीति। 'पर्वतो-वह्निमान्-धूमादि'ति सद्धेतुस्थले- हेतुर्धूमः, तत्समानाधिकरणोऽ भावः =धूमाधिकरणपर्वतवृत्तिर्यो घटाभावः, तस्य प्रतियोगी घटः, अप्रतियोगी वह्निः साध्यम्, तत्सामानाधिकरण्यं धूमहेताविति लक्षणसमन्वयः। अन्यत्र सर्वत्र सद्धेतुविशेषे उक्तरीत्या लक्षणं सङ्गमनीयम्। असद्धेतौ तु न सङ्गच्छते यथा-'पर्वतो-धूमवान्-वह्ने'रितिव्यभिचारिस्थले हेतुः=वह्निः, तदधिकरणाऽयोगोलकवृत्त्यन्ताभावो धूमाभावः, तत्प्रतियोगी धूमः, तदप्रतियोगी धूमो न भवतीति न वह्नौ व्याप्तिलक्षणस्य समन्वयः। यद्यपि 
'पर्वतो वह्निमान्-धूमादि'त्यत्र हेत्वधिकरणे पर्वतादौ तत्तन्महानसीयादिवह्नियभावरय सत्त्वेन तत्प्रतियोग्येव सकलवह्निः, तदप्रतियोगित्वं न कस्यापि वह्नेरित्यव्याप्तिर्व्याप्तिलक्षणस्य । तथापि 'अप्रतियोगिसाध्ये'त्यस्य- ''प्रतियोगितावच्छेदकतापर्यप्त्यनधिकरणसाध्यतावच्छेदकावच्छिन्ने''त्यर्थकत्वान्न दोषः तथा हि धूमाधिकरणे पर्वतादौ तत्तन्महानसीयादिवह्‌न्यभावप्रतियोगी तत्तन्महानसीयादिवह्निः, तदवच्छेदकत्वं तत्तद्वह्नित्वे-तदनधिकरणत्वं शुद्धवह्नित्वे, तदवच्छिन्नसाध्यं वह्निः तत्सामानाधिकरण्यं धूमे इति लक्षणसमन्वयः ॥ अत्र साध्याभावः साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताको ग्राह्यः। हेत्वधिकरणमपि-हेतुतावच्छेदकधर्मावच्छिन्नहेतुतावच्छेदकसम्बन्धावच्छिन्नयाधिकरणं ग्राह्यम्।  ननु तथापि 'कपिसंयोगी
एतद्‌वृक्षत्वा'दित्यत्राऽव्याप्तिः, हेत्वधिकरणवृक्षवृत्तिर्यो मूलावच्छेदेन साध्यतावच्छेदकसमवायसम्बन्धावच्छिन्नप्रतियोगिताकः 'कपिसंयोगो नास्ती'त्यभावस्तत्प्रतियोगिता-
    94
वच्छेदकमेव कपिसंयोगत्वमित्यव्याप्तिरिति चेन्न । प्रतियोगिव्यधिकरणत्वस्य हेतुसमानाधिकरणाऽभावविशेषणत्वान्नाऽव्याप्तिः, कपिसंयोगाभावस्य प्रतियोगी कपिसंयोगस्तत्समानाधिकरण एव कपिसंयोगाभावो न तु तद्वयधिकरणः, प्रतियोगिव्यधिकरणस्तु वृक्षे घटाभावस्तत्प्रतियोगिताया अवच्छेदकं घटत्वं तदनवच्छेदकं कपिसंयोगत्वं तदवच्छिन्नसाध्यसामानाधिकरण्यस्यैतद्‌वृक्षत्वे सत्त्वाल्लक्षणसमन्वयः, विस्तरस्त्वन्यत्रानुसन्धेयः ॥
  (कि0) व्याप्यस्येति । व्याप्यो नाम = व्याप्त्याश्रयो धूमादि, तस्य पर्वतादिरूपपक्षवृत्तित्वं = पक्षधर्मतेत्यर्थः ॥
  (कि0) स्वार्थम् = स्वार्थाऽनुमानम् । न्यायाऽप्रयोज्याऽनुमानत्वं = स्वार्थाऽनुमानत्वम्। परार्थाऽनुमानत्वं च =न्यायप्रयोज्याऽनुमानत्वम्। प्रयोज्यत्वं= साक्षात्परम्परया वा जन्यत्वम् ॥
   95
  (कि0) दीपिकायां-स्वार्थाऽनुमितिं दर्शयतीति। 'स्वस्य=अनुमातुः, अर्थः=प्रयोजनं साध्यसंशयनिवृत्तिरूपं यस्या'-इति- व्युत्पत्तेः= अनुमातृसाध्यसन्देहप्रतिबन्धिकाऽनुमितिमित्यर्थः॥ ननु पार्थिवत्वेति। पार्थिवत्वं=
पार्थिवपदार्थधर्मः साधनम्, लौहलेख्यत्वं=तैजसपदार्थधर्मः साध्यम्, तथा च-'इयं-लौहलेख्या-पार्थिवत्वा'दित्यादौ द्वयोर्भूयःसहचारदर्शनं घटपटादौ विशेषेण भवति, किन्तु तयोधर्मयोर्व्याप्तिर्न भवति, हीरकादौ हेतोर्व्यभिचारग्रहात्।  तथा च कारणे=भूयःसहचारदर्शनात्मके सत्यपि कार्यस्य= व्याप्तिग्रहात्मकस्याऽभावात् अन्वयव्यभिचारः, अतः सहचारदर्शनं न व्याप्तिग्रहजनकमिति भावः॥ उत्तरयति-नेति। व्यभिचारज्ञानाऽभावसहितं यत् साध्यसाधनयोः सहचारदर्शनं तदेव व्याप्तिज्ञानजनकं, न तु केवलं सहचारज्ञानम्। व्याप्तिः='हेतुसमानाधिकरणात्यन्ताभावप्रतियोगिताऽनव- च्छेदकसाध्यतावच्छेदकावच्छिन्नसाध्यसमानाऽधिकरणहेतुतावच्छेदक'रूपा। अत्र'साध्यतावच्छेदके-हेतुसमानाधिकरणाऽभावप्रतियोगितानवच्छेदकत्व'ग्रहे-
साध्यतावच्छेदके हेतुसमानाधिकरणाऽभावप्रतियोगितावच्छेदकत्व- रूपव्यभिचारग्रहाऽभावः प्रतिबन्धकाऽभावविधया कारणम्। अथ सामानाधिकरण्य(सहचार)ज्ञानं च विशेषणज्ञानविधया कारणम्, इत्येवंप्रकारेण व्यभिचारज्ञानाऽभाव-सहचारग्रहयोर्व्याप्तिज्ञानं प्रति कारणत्वं भवतीति भावः। 'पार्थिवत्वे-लौहलेख्यत्वाऽधिकरणहीरकादिवृत्त्यभावप्रतियोगितावच्छेदकत्व' रूपव्यभिचारनिश्चयसत्त्वात् व्यभिचारज्ञानाऽभावसहकृतसहचारनिश्चयाऽऽत्मककारणविरहान्न तत्र व्याप्तिग्रह इति परमार्थः। निश्चयशंकोभयसाधारणव्यभिचारज्ञानत्वेन व्याप्तिग्रहप्रतिबन्धकत्वमिति सूचनाय व्यभिचारज्ञानस्य द्वैविध्यं दर्शयति-निश्चयः शंका चेति ॥ तद्विरहः=शंकाविरहः॥ क्वचिदिति। यादृशस्थले कालान्तरीयदेशान्तरीयधूमादौ वह्निव्यभि
   96
चारग्रहस्तादृशस्थले॥ तर्कादिति॥ 'धूमो यदि वह्निव्यभिचारी स्याद्वह्निजन्यो न स्यादि'त्यादितार्कादित्यर्थः॥ नन्वेवं आपादके आपाद्यव्यभिचारशंकाया यदि तर्कान्तरेण निवृत्तिस्तदाऽनस्था ? इत्यय आह-क्वचिदिति। यादृशस्थले यादृशतर्कमूलीभूतव्याप्तिग्रहप्रतिबन्धिका व्यभिचारशंका- तर्काऽभावाऽतिरिक्तकारणाऽभावादेव निवर्तते, तादृशस्थले तर्क विनैव व्याप्तिग्रहसम्भवान्नाऽनवस्थेत्याह-स्वतः-इति। तर्काऽतिरिक्तकारणप्रतियोगिकाऽभाववत इत्यर्थः। एवकारिणतर्कस्य शंकाऽनुत्पादप्रयोजकत्वव्यवच्छेदः ॥ तर्कस्य व्यभिचारशंकाविरहप्रयोजकत्वं दर्शयति धूमाऽग्न्योरिति। 'पर्वतो-वह्निमान्-धूमादि'तिस्थले 'पर्वतो-वह्निमानि'त्यनुमिति प्रति वह्निधूमयोर्व्यप्तिज्ञानं कारणम्, व्याप्तिज्ञानविरोधिनी शंका'धूमो वह्निव्यभिचारी न  वे'ति, तद्विघटकस्तर्कः-धूमो यदि वह्निव्यभिचारी स्यात् वह्निजन्यो न स्या'दिति। तत्र 'प्रथमं दलं-वह्निव्यभिचारित्वं-आपादकम्, द्वितीयं दलं-'वह्निजन्यत्वाऽभावः' आपाद्यः। वह्निजन्यत्वाऽभावाऽभावेन वह्निजन्यत्वेन आपाद्याभावेन वह्निव्यभिचाराऽभावस्य = आपादकाऽभावस्य सिद्धिर्भवति। तादृशसिद्धिद्वारा शंकाऽनुत्पादः। वह्निजन्यत्वनिश्चयस्तु प्रत्यक्षतोऽन्वयव्यतिरेकसहचारादिना जायत इति। इदं सुवर्णस्य तैजसत्वसाधनप्रकरणे निरूपितं ततोऽवगन्तव्यम्॥ अक्षरार्थस्तु-वह्निधूमयोर्व्याप्तिज्ञाने व्यभिचारशंकाविघटको धूमवह्नयोः कार्यकारणभावः, तस्य भङ्गः = धूमे वह्निजन्यत्वाऽभावः, तस्य प्रसङ्गः= आपत्तिः-'वह्निजन्यो न स्यादि'त्याकारिका, लक्षणं=स्वरूपं यस्य सः, तादृशस्तर्कः प्रयोजक इत्यवगन्तव्यम्॥ ननु महानसीयवह्निधूमयोः सन्निकृष्टत्वेन सहचारग्रहेऽप्यपरेषां वह्निधूमानामसन्निकर्षेण सहचारप्रत्यक्षाऽसंभवात्सकलधूमेषु वह्निव्याप्तिप्रत्यक्षं न संभवति, एवं च पर्वतीयधूमदर्शनेन व्याप्तिस्मरणाऽसंभवात्परामर्शाऽऩुपपत्तिरित्याशङ्कते-ननु सकलेति। निखिलवह्निधूमेषु लौकिकसन्निकर्षविरहेऽपि सामान्यलक्षणात्मकाऽलौकिकसन्निकर्षसत्त्वात् वह्नित्वेन निखिलवह्नीनां धूमत्वेन निखिलधूमानां तयोः सामानाधिकरण्यत्वेन च निखिलवह्निधूमसहचारणां प्रत्यक्षसंभवात् निखिलधूमेषु व्याप्तिग्रहः संभवति, एवं च पर्वतीयधूमे व्याप्तेर्ग्रहीतत्वेन धूमदर्शनेन व्याप्तिरमरणसंभवान्न परामर्शाऽनुपपत्तिरिति 
समाधते-वह्नित्वधूमत्वेति। इदं तु बोध्यम्- यत्रेन्द्रियसन्निकृष्टो धूमादिः, तद्विशेष्यकं'धूम'इतिज्ञानं जातं, तत्र ज्ञाने धूमत्वं प्रकारः, तत्र धूमत्वेन सन्निकर्षेण 'धूमा'इत्येवंरूपं सकलधूमविषयकं ज्ञानं जायते। यदि सामान्यलक्षणासन्निकर्षो नाङ्गीक्रियेत, तदा धूमत्वेन सकलधूमानां वह्नित्वेन सकलवह्नीनां च भानं कथं भवेत्। तदर्थ सामान्यलक्षणाऽङ्गीक्रियते-इति॥
    97
 (कि0)मूले-यत्तु स्वयमिति। स्वयम् =अनुमाता। परप्रतिपत्त्यर्थम्=परस्यानुमेय-
प्रतिपत्त्यर्थम्॥ परार्थानुमानशब्दस्य परसमवेतानुमाने=लिङ्गपरामर्शे शक्तिः, तथाप्युपचारात् परार्थानुमानं यस्मात्=परार्थानुमानप्रयोजकपञ्चावयववाक्यात्-
इत्यर्थाङ्गीकारेण परार्थानुमानशब्दस्य पञ्चावयववाक्यपरत्वं मनसिकृत्य मूलमवतारयति-परार्थानुमानमाहेति॥ पञ्चावयववाक्यमिति। 'पञ्च अवयवा अस्य वाक्यस्येति'-व्युत्पत्त्या-'उचितानुपूर्वीकप्रतिज्ञादिपञ्चसमुदायत्वं' न्यायलक्षणं बोध्यम्। उचितानुपूर्वी च=प्रतिज्ञोत्तरहेतूत्तरो-
   98
दाहरणोत्तरोपनयोत्तरनिगमनत्वरूपा ॥ अवयवत्वं च 'न्यायान्तर्गतत्वे सति प्रतिज्ञाद्यन्यतमत्वम्॥ मूले-तथा चायमिति। अयं च=पर्वतः, तथा=वह्निव्याप्यधूमवानित्यर्थः॥ तस्मात् तथेति। वह्निव्याप्यधूमवत्त्वाद्वह्निमानित्यर्थः॥ अनेन=पञ्चावयववाक्येन प्रतिपादिताल्लिङ्गात्‌ =लिङ्गपरामर्शादित्यर्थः॥ तद्यथा-न्यायप्रयोगेन मध्यस्थस्य वाक्यपञ्चकज्ञानात् शाब्दबोधः, तेन मध्यस्थस्य लिङ्गपरामर्शो भवति, स चानुमितेश्चरमकारणम्, न्यायः शाब्दबोधद्वारा परामर्शजनक इति। 'पर्वतो--वह्निमान्'-'धूमात्'-'यो यो धूमवान् स स वह्निमान्' 'तथा चाऽयम्'- 'तस्मात् तथे'तिवाक्यपञ्चकज्ञानेन-'पर्वतो वह्निमान्-हेतुत्वं धूमीयम् महानसं धूमवद्वह्निमच्च महानसान्यद्‌धूमद्वह्निमच्च-वह्निव्याप्यधूमवान् पर्वतः-साध्यव्याप्य-धूमज्ञानज्ञाप्याऽबाधिताऽसत्प्रतिपक्षितवह्निमान्' इत्याकारकमहावाक्यार्थविषयकबोधो भवतीति॥ तत्र प्रतिज्ञया-'पर्वतो वह्निमानि'ति । हेतुना-'हेतुत्वं धूमीय'मिति। उदाहरणे-'महानसं धूमवद्वह्निमच्च महानसान्यद्धूमवद्वह्निमच्चे'ति ।  उपनयेन-'वह्निव्याप्यधूमवान्पर्वत'इति। निगमनेन  'साध्यव्याप्यधूमज्ञानज्ञाप्याऽबाधिताऽसत्प्रतिपक्षतवह्निमानि'ति च बोधोऽनुसन्धेयः  ॥
  (कि0) साध्यवत्तयेति। साध्यविशिष्टत्वेन पक्षबोधकं वाक्यमित्यर्थः, साध्यतावच्छेदकमात्रावच्छिन्नसाध्यप्रकारकपक्षतावच्छेदकावच्छिन्नपक्षविशेष्यकबोधजनकवाक्यमिति फलितार्थः। 'यो यो धूमवानि'त्याद्युदाहरणवाक्यस्य पक्षतावच्छेदकविशिष्टे साध्यतावच्छेदकविशिष्टवैशिष्टयावगाहिबोध- जनकवाक्यत्वाभावान्नातिव्याप्तिः । 'तथा चाय'मित्युपनयवाक्यजन्यं 'इदन्त्वावच्छिन्नो वह्निव्याप्यधूमवानि'ति ज्ञानं न पर्वतत्वावच्छिन्ने साध्यतावच्छेदकाऽच्छिन्नप्रकारकम्, अतस्तस्य वारणम्॥ वाक्यपदस्य- न्यायवयववाक्यपरत्वात् न्यायबहिर्भूते 'पूर्वतो वह्निमानि' त्यादि-
   99
वाक्ये नातिव्याप्तिः॥ हेतुलक्षणमाह-'पञ्चम्यन्तं लिङ्गप्रतिपादकं वचन'मिति। अत्र 'पञ्चम्यन्तं हेतु'रितिमात्रलक्षणे सति-'इदं-न दण्डाज्जातम्, -दण्डसंयोगाजन्यद्रव्यत्वादि' त्यत्र प्रतिज्ञायां पञ्चम्यन्तत्वसत्त्वादतिव्याप्तिस्तद्वारणाय-लिङ्गप्रतिपादकमिति। ( 'पञ्चम्यन्तं तृतीयान्तं वा लिङ्गप्रतिपादकवचन'मितिलक्षणार्थो बोध्यः, तेन तृतीयान्तत्वेन वक्तव्ये हेतौ नाऽव्याप्तिः) वस्तुतस्तु पञ्चम्यन्तमित्यस्योपलक्षणत्वेन प्रकृतपक्षविशेषणताऽऽपन्नसाध्याऽन्वितहेतुज्ञानज्ञाप्यत्वबोधकत्वे सति हेतुतावच्छेदकविशिष्टहेतुविशिष्टहेतुत्वविषायिताभिन्नविषयिताशून्यवबोधजनक-
वाक्य-हेतुरिति लक्षणार्थः॥ व्याप्तिप्रतिपादकमिति। प्रकृतहेतुमति प्रकृतहेतुव्यापकत्वविशिष्टसाध्यबोधकवाक्यमित्यर्थः । ''यो यो हेतुमान् स स साध्यवान्'' इत्यत्र साध्यपदस्य हेतुव्यापकत्वविशिष्टसाध्ये निरूढा लक्षणा, द्विरुक्त'यत्'पदं तात्यर्यग्राहकम्, तेन उदाहरणस्य व्यापकत्वबोधकता। अथवा-लक्षणाया अनङ्गीकारपक्षेऽपि 'प्रथम-'यत्' पदार्थे महानसे द्वितीय-'यत्'पदार्थे च महानसान्ये प्रकृतहेतुमत्त्वस्य, प्रथम-'तत्'पदार्थे महानसे द्वितीय-'तत्'पदार्थे महानसान्ये साध्यवत्त्वस्य च, शाब्दबोधे जाते सति तदनन्तरं व्यापकतबोधो भवति, स तु मानस एव, न तु शाब्दबोधात्मकः, तद्बोधकशब्दाभावात्। तथा च व्यापकत्वघटितव्याप्तिबोधकत्वम् उदाहरणस्योपद्यते इति
तेन-'प्रकृतहेतुतावच्छेदकावच्छिन्नहेत्वधिकरणे प्रकृतहेतुतावच्छेदकावच्छिन्नहेत्वधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकसाध्यताव-
च्छेदकावच्छिन्नसाध्यवत्त्वबोधजनकवाक्यत्वमुदाहरणत्वमिति फलितार्थः ॥
व्याप्तिविशिष्टेति। पक्षतावच्छेदकदविशिष्टविशेष्यकप्रकृतसाध्यव्याप्यहेतुप्रकारकबोधजनकवाक्यमित्यर्थः। 'तथा चायमि'त्यस्य-'अयं च पर्वतो वह्निव्याप्यधूमवा'नित्यर्थः तत्र पर्वतो विशेष्यः, वह्निव्याप्यो धूमः प्रकारः, तेन तादृशलक्षणं तत्र सङ्गच्छते इति भावः ॥ हेतुसाध्येति हेतुज्ञानज्ञाप्यत्वविशिष्टसाध्यवद्विषयकबोधजनकवाक्यमित्यर्थः।'तस्मात्तथे'त्यत्र-
'तस्मादि'त्यस्य साध्यव्याप्यहेतुज्ञानजन्यज्ञानविषयत्वमर्थः, 'तथे'त्यस्य च अबाधिताऽसत्प्रतिपक्षितसाध्यपरत्वम्, तथा च प्रकृतपक्षविशेष्यकप्ताध्यव्याप्यहेतुज्ञानजन्यज्ञानविषय भूताऽबाधिता-
ऽसत्प्रतिपक्षितसाध्यप्रकारकबोधजनकवाक्यमिति फलितार्थः॥ 'तस्मात्तथे'ति निगमनवाक्याधीन प्रकृतसाध्यव्याप्यधूमज्ञानज्ञाप्यसाव्यबोधानत्तरं-प्रकृतसाध्ये अबाधितत्वादिबोधो मानस इति केचित् । अपरे तु-निरुक्तसाध्यपदमेव लक्षणया अबाधिताऽसप्रतिपक्षितसाध्य बोधकमित्याहुः। 
   100
 (कि0) नैयायिकाः-'अनुमितिस्थले प्रथमं 'पर्वतो धूमवानि'तिप्रत्यक्षम् । ततः-'यत्र यत्र धूमस्तत्र तत्र वह्निरि'तिव्याप्तिस्मरणम्।  ततो 'वह्निव्याप्यधूमवानयं पर्वत' इति परामर्शो विशिष्टवैशिष्ट्यावगाहिज्ञानात्मकः, ततः 'पर्वतो वह्निमानि'त्यनुमितिरितिप्रक्रियां-मन्यन्ते ॥ मीमांसकाः (प्राभाकराः)-प्रथमं 'पर्वतो धूमवानि'तिप्रत्यक्षम्। ततो 'यत्र यत्र धूमस्तत्र तत्र वह्नि'रितिव्याप्तिस्मरणम्। ततः 'पर्वतो वह्निमानि'त्यनुमितिरिति-मन्यन्ते, ते च विशिष्टपरामर्श नाङ्गीकुर्वन्ति, यतस्तादृशज्ञानद्वयादेवानुमितेर्दर्शनात् लाघवाज्ज्ञानद्वयमेव कारणम्, तत्र परामर्शरूपविशिष्टवैशिष्टयज्ञानकल्पने गौरवादित्याशङ्कते-नन्विति॥ व्याप्तिस्मृतिः=यत्र यत्र धूमस्तत्र तत्र वह्निरिति व्याप्तिस्मरणम्। पक्षधर्मताज्ञानम्='पर्वतो धूमवानि'तिप्रत्यक्षम्। ताभ्यामेव'पर्वतो वह्निमानि'त्यनुमितौ सत्यां तदर्थं विशिष्टपरामर्शः 'वह्निव्याप्यधूमवान्पर्वत' इत्याकारको नाङ्गीकरणीय इति भावः। तथा च विशिष्टवैशिष्टयागाहिज्ञानत्वं नाऽनुमितिकारणतावच्छेदकम्, किन्तु-'व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वमेव, तस्योभयवादिसिद्धनियतपूर्ववर्तितावच्छेदकत्वात्, तथा च ज्ञानद्वये अनन्यथासिद्धत्वमात्रं मीमांसकैः कल्पनीयमिति लाघवम् ॥ नैयायिकैस्तु-विशिष्टवैशिष्टयावगाहिज्ञानत्वस्य उभयावादिसिद्धनियतपूर्ववर्तितावच्छेदकत्वविहरात् विशिष्टवैशिष्टयज्ञाने नियतपूर्ववर्तित्वं अनन्यथासिद्धत्वं चेत्युभयं कल्पनीयमिति गौरवम् बोध्यम्॥ उत्तरयति-नेति ॥ व्यतिरेकव्यभिचारं दर्शयति-वह्निव्याप्येत्यादिना। तथा हि-'वह्निव्याप्यधूमवानय'मित्यात्मकशब्दजन्यवह्नयाद्युपस्थित्यधीनविशिष्टवैशिष्ट्यावगाहि'वह्निव्याप्यधूमवानय'मिति शाब्ददिपरामर्शस्थले तज्ज्ञानद्वयं विनाऽपि नैयायिकैरिव मीमांसकैरप्यनुमितिस्वीकारात्, तत्र व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वस्याऽऽनुमितिकारणतावच्छेद- कत्वकल्पने उभयमतसिद्धेऽकारणे तादृशविशिष्टज्ञानत्वावच्छिन्ने मीमांसकैरनन्यथासिद्धत्वं नियतपूर्ववर्तित्वं चेत्युभयं कल्पनीयं तद्‌ गौरवम् ॥
किञ्च-ज्ञानद्वयस्य कारणतावदिना प्राभाकरेण.
  101
'धूमो वह्निव्याप्यः-आलोकवान् पर्वत'इतिज्ञानादनुमित्यापत्तेर्वारणाय'तद्धर्मा (धूमत्वा)वच्छिन्नविशेष्यकव्याप्तिप्रकारकनिश्चयंविशिष्टतद्धर्मा(धूमत्वा) वच्छिन्नप्रकारकपक्षतावच्छेदकावच्छिन्नविशेष्यकनिश्चयत्वं कारणतावच्छेदकं ज्ञानद्वयसाधारणं मन्तव्यम्, तदपेक्षया नैयायिकैः- व्याप्तिप्रकारतानिरूपितहेतुप्रकारतानिरूपितपक्षविषयताशालि (व्याप्तिविशिष्टवैशिष्टयावगाहि)निश्चयत्वं' कारणतावच्छेदकं मन्यते, तद्‌ह्रस्वशरीरतया परं लाघवमिति बोध्यम् ॥ प्राचीनास्तु-व्याप्यत्वेन ज्ञायमानं लिङ्गमनुमितिकरणमिति-वदन्ति, तद्‌दूषयति-लिङ्गं न करणमिति ॥ अतीताऽनागतादाविति।  तादृशे लिङ्गे व्यतिरेकव्यभिचारादिति भावः। 'इयं 
यज्ञशाला-वह्निमत्यासीत्, -अतीतधूमात्। एवम्-'इयं यज्ञशाला-वह्निमती भविष्यति,
-भाविधूमात्'इत्यत्रानुमितेरनुभवसिद्धत्वेन तत्र तदव्यवहितपूर्वं भूत-भविष्यद्‌धूमादेरसत्त्वात् तादृशानुमितिरेव न भवितुमर्हतीतिभावः॥ व्यापारवदिति। करणव्याख्या द्विविधा-व्यापारवत्कारणं करणम्, फलायोगव्यवच्छिन्नं कारणं करणमिति च । तत्र प्रथममते परामर्शात्मकव्यापारवत्कारणं व्याप्तिज्ञानं = करणम्। व्याप्तिज्ञानजन्यत्वे सति व्याप्तिज्ञानजन्यानुमितेर्जनकत्वात् परामर्शो व्यापारः, स्वसामानाधिकरण्यसम्बन्धेन व्यापारवद्‌ व्याप्तिज्ञानमिति ध्येयम्। द्वितीयमते तु परामर्श एव करणमिति ॥ 'तज्जन्यत्वे सती'त्यनुपादाने व्याप्तिज्ञानजन्यानुमितिजनकत्वं व्याप्तिज्ञानेऽपि वर्तते तेन स्वस्य स्वव्यापारत्वापत्तिः स्यादिति-तद्वारणाय-तज्जन्यत्वोपादानम्, तथा च स्वजन्यत्वं
स्वस्मिन्नास्तीति नाऽतिव्याप्तिः। स्वजन्यजनकत्वानुपादाने स्वजन्यत्वमनुमितावप्यस्तीत्यनुमितेर्व्याप्तिज्ञानव्यापारत्वापत्तिः स्यात्-तद्वारणाय-तज्जन्यजनकत्वमिति, तथाचानुमितेर्न व्याप्तिज्ञानजन्यजनकत्वमस्ततद्वारणम्॥
   103
 (कि0) मूले-लिङ्गं त्रिविधमिति । अन्वयेनेति-तृतीयार्थः प्रयोज्यत्वम्, अन्वयो नाम=साध्यसाधनयोः-सहचारः, तदभावयोः सहचारो=व्यतिरेकः। तथा चाऽन्वयसहचारप्रयोज्यव्याप्तिमत्त्वे सति व्यतिरेकसहचारप्रयोज्यव्याप्तिमत्- अन्वयव्यतिरेकि। केवलव्यतिरेकिण्यतिव्याप्तिवारणाय-अन्वयेनेति। केवलान्वयिन्यतिव्याप्तिवारणाय-व्यतिरेकेणेति ॥ अन्वयव्याप्तिरिति। हेतुव्यापकसाध्यसामानाधिकरण्यरूपा पूर्वं दर्शिता॥ व्यतिरेकव्याप्तिरिति। 'साध्याभाव-व्यापकीभूताभावप्रतियोगी हेतु'रित्याकारा, यथा 'यत्र जलहृदे वह्निर्नास्ति धूमे-इति । धूमे वह्निनिरूपित
व्याप्तिः=वह्नयभावधूमाभावघटिता या वह्निधूमयोर्व्याप्तिः सा व्यतिरेकव्याप्तिः, नतु धूमाभाववह्नयभावयोर्व्याप्तिः, सा तु
धूमाभावाऽभाव(साध्याऽभाव)वदवृत्तिवह्नयभावरूपाऽन्वयव्याप्तिरेव भवति। एतेन-''वह्नयभावनिष्ठा व्यतिरेकव्याप्तिः स्वाश्रयीभूतवह्रयभावव्यापकीभूताभावप्रतियोगित्वसम्बन्धेन धूमे वर्तते'', -इति = मतं निरस्तम्, तस्याः साक्षाद्‌धूमे वर्तमानत्वात्, अन्वयव्याप्तिरपि साक्षाद्वर्तते, इत्युभयव्याप्तिविशिष्टत्वाद्‌धूमोऽन्वयव्यतिरेकीति ॥ सर्वत्र हेतुर्व्याप्यः, साध्यं व्यापकम्, व्यतिरेके तु साध्याभावो व्याप्यः, हेत्वभावो व्यापकः। व्यतिरेकव्याप्तिज्ञानजन्यः परामर्शः= ''वह्नयभावव्यापकीभूताऽभावप्रतियोगिधूमवान् पर्वत''इत्याकारक इति बोध्यम्॥
   104
 (कि0) ननु-'अन्वयमात्रव्याप्तिकमि'ति-मूले-'मात्र'पदस्य व्यतिरेकव्याप्तिव्यवच्छेद एव प्रयोजनम्, तेन 'अन्वयव्याप्तीतराऽविशिष्टं सत् अन्वयव्याप्तिविशिष्टं' अन्वयमात्रव्याप्तिकमित्यर्थः, तथा च-'वाच्यं-ज्ञेयत्वा'दित्यत्र यथाश्रुतं केवलान्वयिलक्षणं ज्ञेयत्वहेतौ अव्याप्तम्, तत्र व्यतिरेकव्याप्त्यप्रसिद्‌ध्या तद्वयवच्छेदस्य वक्तुमशक्यत्वादित्यत आह-केवलान्वयिसाध्यकमिति। केवलान्वयिसाध्यकव्यतिरेकिहेतुरपि केवलान्वयीति बोधनाय साध्ये केवलाऽन्वयित्वनिवेशः ॥ अत्यन्ताभावेति। 'व्याप्यवृत्त्यत्यन्ताऽभावाऽप्रतियोगित्वं'--
    105
केवलान्वयित्वमित्यर्थः। संयोगाऽभावाऽभावो न व्याप्यवृत्तिः, संयोगात्मकस्य तस्य अव्याप्यवृत्तित्वात्, तत्प्रतियोगित्वेऽपि संयोगाऽभावे नाऽव्याप्तिः, तस्य व्याप्यवृत्त्यत्यन्ताऽभावाऽप्रतियोगित्वात्। न वा संयोगेऽतिव्याप्तिः, संयोगाऽभावस्य व्याप्यवृत्तित्वेन संयोगस्य तत्प्रतियोगित्वात् ॥ एवं गगनाऽभावाभावस्य गगनस्वरूपस्य वृत्तित्वाऽप्रसिद्धया सुतरां व्याप्यवृत्तित्वाऽप्रसिद्धः, तथा च गगनाभावस्य गगनस्वरूप-गगनाभावाभावप्रतियोगित्वेऽपि व्याप्यवृत्त्यत्यन्ताभावाऽप्रतियोगित्वात् केवलान्वयित्वमुपपन्नम् । गगने च-गगनाभावात्मको यो व्याप्यवृत्त्यत्यन्ताभावस्तत्प्रतियोगित्वान्नाऽतिव्याप्तिरिति ध्येयम्॥ ईश्वरप्रमेति। 'प्रमेयत्वा'दित्यस्य
ईश्वरप्रमाविषयत्वस्वरूपत्वादित्यर्थः।
ईश्वरस्य सर्वज्ञस्य नित्यज्ञानं प्रमा, तद्विषयत्वं सर्वत्राऽस्ति नत्वस्मदादिप्रमाविषयत्वमिति भावः॥'अभिधेय'इत्यस्य-सर्व-पदाऽभिधेयत्वमर्थः, सकलपदाऽभिधेयत्वं, शब्दशक्यत्वमिति यावय्। तयोः सर्वत्र सत्त्वात् तयोर्व्यातिरेकः=अभावः कुत्रचिदपि न मिलतीति भावः ॥
    106
 (कि0) 'व्यतिरेकमात्रव्याप्तिकमि'ति-मूलम् ॥ लक्षणया निश्चितव्यतिरेकव्याप्तिकत्वे सति निश्चिताऽन्वयव्याप्तिशून्यत्वमित्यर्थकम्, तेन-'पृथिवी-इतरेभ्यो भिद्यते-गन्धवत्त्वा'दित्यत्राऽनिश्चिताऽन्वयव्याप्तेः सत्त्वेऽपि न व्यतिरेकिलक्षणाऽव्याप्तिरिति ॥ दीपिकायां नन्वितरभेदइति। पृथिवीतरत्वावच्छिन्नप्रतियोगिताकभेदः, स च कुत्राऽपि घटादिपृथिव्यां यदि प्रसिद्धः= किञ्चिद्विशेष्यकनिश्चयविषयीभूतः, तदा तत्रैव हेतुसत्त्वे अन्वयसहचारग्रहप्रयोज्यव्याप्तिमत्त्वेन
    107
अन्वयव्यतिरेकित्वाऽऽपत्तिरिति हृदयम्। यत्र प्रसिद्धिस्तत्र हेतोरसत्त्वे निश्चिंतसाध्यवत्सपक्षाऽवृत्तित्वेन सपक्षव्यावृत्तत्वरूपमसाधारण्यं दोषः ॥ द्वितीये-इति। इतरभेदस्याऽसिद्धत्वस्वीकारपक्षे-इत्यर्थः। कुत्राऽपि घटादपृथिव्यां
इतरभेदात्मकसाध्यस्याऽप्रसिद्धया साध्यज्ञानाऽसंभवेन साध्यात्मकविशेषणविशिष्टपक्षविशेष्यकाऽनुमितिः-'पृथिवी-इतरभिन्ने'त्याकारिका न स्यात्, विशिष्टज्ञाने विशेषणज्ञानस्य हेतुत्वादिति भावः॥ दूषणान्तरमाह-व्यतिरेकेति। 
प्रतियोगिनः 'इतरभेदस्य'प्रमिति विना पृथिवीतरभेदाऽभावज्ञानविरहात्- 'साध्याऽभावव्यापकीभूताऽभावप्रतियोगित्व'रूपा व्यतिरेकव्याप्तिरपि न भवेदिति भावः। उत्तरयति-नेत्यादिना।  जलादित्रयोदशेति। जलादीन्यष्टौ,-गुणदयश्च पञ्च पदार्थाः, प्राभाकरेण अभावस्याऽधिकरणात्मकत्वाऽङ्गीकारात् तं प्रत्येतदनुमानप्रयोगे चतुर्दश नोक्ता इति भावः, तथा च पृथिवीतरत्वावच्छिन्नप्रतियोगिताकभेदो न साध्यते पृथिव्यां किन्तु जलादीनां त्रयोदशानां ये त्रयोदशाऽन्योन्याभावाः त्रयोदशसु प्रत्येकं प्रसिद्धाः, यथा-जलं तेजो न, तेजो वायुर्न, वायुराकाशं न, आकाशं कालो न, कालोदिशा न, दिशा आत्मा न, आत्मा मनो न, मनो गुणो न, गुणः कर्म न, कर्म सामान्यं न, सामान्यं विशेषो न,  विशेषः समवायो न, समवायो जलं न,  इतित्रयोदशभेदाः, अथवा-''जलं तेजो न तेजो जलं न,'' ''वायुराकाशं न, आकाशं वायुर्न''इत्येवं त्रयोदशभेदास्तेषां मेलनं =समुदायः, -जलादीनां तावद्भेदकूट इति यावत्॥ पृथिव्यां साध्यते इति। तथा च जलादिकमेव प्रत्येकं परस्परत्रयोदशभेदाऽधिकरणं प्रसिद्धं न तु घटादिपृथिवीति ॥ नन्वेवं अन्वयित्वाऽसाधारण्यवारणं कथं भवतीत्याकांक्षयामाह- त्रयोदशत्वावच्छिन्नसाध्यस्येति। जलादित्रयोदशप्रतियोगिका भेदा अपि त्रयोदश, भेदेषु त्रयोदशत्वं न संख्यात्मकम्, गुणे गुणाऽनङ्गीकारात्, किन्तु अपेक्षबुद्धिविषयत्वम्, पर्याप्तिसम्बन्धेन तादृशत्रयोदशत्वाऽधिकरणीभूतस्य जलदित्रयोदशभेदात्मकसाध्यस्य पृथिव्यामनिश्चितत्वान्न गन्धहेतोरन्वयित्वम् (नाऽन्वयव्यतिरेकित्वाऽऽपत्तिः) ॥ न वा असाधारण्यदोषदुष्टत्वम्, पृथिवीमात्रस्य पक्षत्वेन पृथिवीभिन्ने च कुत्राऽप्येकस्मिन्नधिकरणे तादृशत्रयोदशभेदानां वर्तमानताया अनिश्चयात् निश्चितसाध्यवतः सपक्षस्याऽप्रसिद्धया सपक्षव्यावृत्तत्वाऽप्रसिद्धेरिति भावः ॥ प्रत्येकेति । प्रत्येकस्य तत्तद्भेदस्य,-अधिकरणे = प्रत्येकजलादौ, प्रसिद्धया=ज्ञानेन। तथा च तादृशविशेषणतावच्छेदकप्रकारकनिश्चयस्य तत्र 
    108
सद्भावात् साध्यविशिष्टाऽनुमितिः=साध्यतावच्छेदकविशिष्टवैशिष्ट्यावगाहिनी-'पृथिवी-इतरभेदवतो'त्यनुमितिः, अथ च 'इतरभेदाऽभावव्यापकीभूताऽभावप्रतियोगी गन्ध'इतिव्यतिरेकव्याप्तिज्ञानं च सम्पद्यते इति संक्षेपः ॥ मूले-यदितरेभ्य इति। यथा जलमिति-व्यतिरेकिदृष्टान्तम्। यत्=जलादिकम्, इतरेभ्यः=पृथिवीतरजलादिभ्यो न भिद्यते तत्=जलादिकं न गन्धवदिति ॥ न चेयं तथेति। इयं = पृथिवी, न तथा=न गन्धाऽभाववतीत्यर्थः, न इतरभेदाभावव्यापकगन्धाभाववतीति यावत्, किन्तु गन्धवती॥ तस्मान्न तथेति। तस्मात् =पृथिवीतरभेदाभावव्यापकाऽभावप्रतियोगिगन्धात्। न तथा=नेतरभेदाऽभाववती अपि तु इतरभेदवतीत्येव ॥
  (कि0) मूले-सन्दिग्धसाध्यवानिति। 'पर्वतो वह्निमान्न वे'ति संशयत्मकज्ञाने 
वह्निः प्रकारः, पर्वतो विशेष्यः, अतः प्रकारताख्यविषयतासम्बन्धेन संशयात्मकज्ञानं वह्नौ वर्तते, विशेष्यताख्यविषयतासम्बन्धेन तु पर्वते वर्तते, तथा च-विशेष्याऽऽख्यविषयतासम्बन्धेन साध्यप्रकारकसंशयविशिष्टत्वं'-पक्षत्वमिति पर्यवसन्नम्। दीपिकायां-नन्विति। धर्मज्ञानवैराग्यभक्तिसम्पन्नो ब्रह्यजिज्ञासुः शुश्रूषया गुरुमासाद्य
गुरूपदिष्ट-'यतो वा इमानि भूतानि
   109
जायन्ते' 'स ऐक्षत' 'द्यावाभूमी जनयन् देव एकः'इत्यादिवेदवाक्यकृतश्रवणस्ततः स्वयमेव सयुक्तिकमनुमिनोति- ''क्षित्यंकुरादिकं-सकर्तृकं-कार्यत्वात्, -घटवदि'ति । तथा च वेदवाक्येनैव परमात्मनि क्षित्यंकुरादिकर्तृत्वनिश्चयात् 'क्षित्यंकुरादिकं सकर्तृकं नवे'तिसन्देहाऽभावात् पक्षतालक्षणं तत्राऽव्याप्तं, सुतरां जायमानाऽनुमित्यनुपपत्तिश्च ॥ किञ्च-'प्रत्यक्षपरिकलितमप्यर्थमनुमानेन बुभुत्सन्ते तर्करसिका'इतिवाचस्पतिवचनात् चाक्षुषप्रत्यक्षेऽपि महानसीयादिवह्नौ 'महानसे वह्निमनुमिनुयामि'तिसिषाधयिषया 'महानसं-वह्निमत्-धूमादि'त्यनुमितिः सम्पाद्यते, तत्राऽपि प्रत्यक्षेण महानसे वह्नेर्निश्चितत्वेन पक्षे महानसे पक्षतालक्षणस्याऽव्याप्तिश्चेत्याशंक्य-उत्तरयति-उक्तपक्षतेति। सिषाधयिषाविरहविशिष्टसिद्धयभाव' रूपपक्षताश्रयत्वस्य पक्षतालक्षणत्वादित्यर्थः। तथा च 'महानसे वह्निमनुमिनुयामि'त्याकारकसिषाधयिषाविरहविशिष्टा या (देशान्तरीयकालान्तरीया) सिद्धिस्तदभावस्य तत्र सत्त्वात् पक्षतासत्त्वेनाऽनुमितिर्भवतीति। एवं-'क्षित्यंकुरादिकंसकर्तृकं' इत्यत्राऽपि सिषाधयिषाविरहविशिष्टसिद्धयभावसत्त्वेन भवत्यनुमितिरिति बोध्यम् ॥
  (कि0) मूले निश्चितसाध्यवान् सपक्ष इति। 'महानसं वह्निमदि' तिनिश्चयात्मकज्ञाने वह्निः प्रकारः, पर्वतो विशेष्यः, तथा च-'विशेष्यताख्यविषयतासम्बन्धेन साध्यप्रकारकनिश्चय विशिष्टः-सपक्षः-इति लक्षणर्थः॥ लक्ष्यं दर्शयति-यथा तत्रैवेति। तत्र=धूमवत्त्वे हेतौ, महानसम् = धूमात्मकहेत्वधिकरणीभूतं महानसमेव सपक्ष इत्यर्थः ॥ तेन हेतोः 
पक्षसत्त्वमाविष्कृतम् ॥ 
   110
 (कि0) मूले-निश्चितेति। निश्चितो यः साध्याभावस्तद्वान्= 'विशेष्यताख्यविषयतासम्बन्धेन साध्याभावप्रकारकनिश्चयविशिष्टो विपक्ष' इति लक्षणार्थः फलितः । तत्र = धूमवत्त्वे हेतौ । धूमात्मकहेत्वनधिकरणीभूतो जलह्रदो विपक्ष इति॥ तेन हेतोर्विपिक्षाऽसत्त्वमाविष्कृतम् ॥
   111
 (कि0) एवं सद्धेतून्निरूप्येति। सद्धेतुनिरूपणानन्तरमसद्धेतोः स्मरणात् तन्निरूपणे 'स्मृतस्योपेक्षाऽनर्हत्व'रूपा प्रसङ्गसङ्गतिर्दर्शिता, स्व(हेतु)निष्ठव्याप्तिपक्षधर्मताविरहवत्त्वसम्बन्धेन 
   112
दुष्टहेतोः स्मरणं बोध्यम्, 'एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकमि'तिनियमात् ॥ सद्धेतवः = व्याप्त्यादिविशिष्टहेतवः। ते च केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिभेदेन निरूपिताः ॥ तत्राऽन्वयव्यतिरेकिहेतुः पञ्चरूपोपपन्नः सन् स्वसाध्यं साधयितुं क्षमः। पञ्चरूपणि-'पक्षसत्त्वसपक्षसत्त्व-विपक्षाऽसत्त्वा-ऽबाधितत्वा- ऽसत्प्रतिपक्षितत्वात्मकानि। तानि धूमे विद्यन्ते। केवलान्वयिहेतुस्तु चतूरूपोपपन्न एव स्वसाध्यं साधयति, तस्य विपक्षाऽप्रसिद्धेः, विपक्षाऽसत्त्वमप्य प्रसिद्धमिति   ' 'घटो-ऽभिधेयः-प्रमेत्वा'दित्यत्र 'प्रमेयत्व'हेतोर्विपक्षविरहात् विपक्षाऽसत्त्वमप्रसिद्धमिति। केवलव्यतिरेकिहेतुरपि चतूरूपोपपन्न एव स्वसाध्यं,तस्य सपक्षाऽप्रसिद्धेः सपक्षसत्त्वमप्यप्रसिद्धमिति। एतत्पञ्चरूपाणां मध्यत-एकेन द्वाभ्यां त्रिभिर्वोपपन्नत्वेन ये हेतुवदाभासन्ते ते हेत्वाभासा इति कथ्यन्ते। ते च-सव्यभिचारो विरुद्धः सत्प्रतिपक्षितोऽसिद्धो बाधितश्चेति पञ्च।
दोषा अपि 'व्यभिचार-विरोध-सत्प्रतिक्षा-ऽसिद्धि-बाधाः पञ्च। तैर्दोषैर्विशिष्टा दुष्टा हेतवः। दोषाणां सामान्यलक्षणेऽभिहिते सति 'दोषवत्त्व'रूप- दुष्टलक्षणस्य सुतरां लाभ-इत्याशयेन दोषाणां सामान्यलक्षणं दर्शयति- 'अनुमितीति। हेत्वाभासत्वमित्यस्य-हेतोराभासा हेत्वाभासाः-हेतुनिष्ठा दोषाः, 
तेषां भाव इत्यर्थः ॥ लक्षणसमन्वयो यथा-''पर्वतो-वह्निमान् धूमात्,-पर्वतो- वह्नयभाववान्-जलादि''ति सत्प्रतिपक्षस्थले- 'साध्याभावव्याप्यवान् पक्ष'इति-
दोषज्ञानेन 'साध्यवान् पक्ष'इत्याकारकानुमितिप्रतिबन्धो भवति, अतस्तादृशानुमितिप्रतिबन्धकं यथार्थज्ञानं 'साध्याभावव्याप्यवान् पक्ष'इत्याकारकं, तद्विषयत्वं-'साध्याभावव्याप्यवान् पक्ष' इत्याकारके दोषे-इति लक्षणसमन्वयः। स्वविषयकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन तादृशदोषवत्त्वेन दुष्टत्वं धूमस्य जलस्य च, तथाहि-'स्वं-सत्प्रतिपक्षो दोषः-साध्यभावव्याप्यवान् पक्ष-इत्याकारकस्तद्विषयकं ज्ञानमपि-'साध्याभावव्याप्यवान् पक्ष'-इत्याकारकं तद्विषयप्रकृतहेतु तावच्छेदकवत्त्वं-वह्नयभावव्याप्ये जले, वह्नयभावाभाव(वह्नि)वयाप्ये धूमे चेतिरीत्या धूमो जलं च सत्प्रतिपक्षितमिति भावः। अत्र परस्परानुमितिः प्रतिबध्यते-इति फलम्॥ एवं 'हृदो-वह्निमान्-धूमादि'ति बाधस्थले 'हृदो वह्नयभाववान्' इति दोषज्ञानेन 'हृदो वह्निमान्' इत्यनुमितिप्रतिबन्धो भवति, अतस्तादृशानुमितिप्रतिबन्धकं यथार्थज्ञानं-'वह्नयभाववान् हृद' इत्याकारकं तद्विषयत्वं 'वह्नयभाववद्‌ध्रद'इत्याकारके दोषे, स्वविषयकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन तादृशदोषवत्त्वं हेतौ दुष्टत्वम्। स्वं -'वह्नयभाववान् हृद' इतिदोषः, तद्विषयकं ज्ञानम् 'वह्नयभाववान् हृदो धूमश्चे'तिसमूहालम्बनं ज्ञानं, तद्विषयप्रकृतहेतुतावच्छेदकवत्त्वं धूमे-इति कृत्वा धूमस्य दुष्टत्वम्, (यत्र दोषशरीरे हेतुर्न भासते तत्र दोषविषयकं ज्ञानं-हेतुमन्तर्भाव्य समूहालम्बनं ग्राह्यं, तथाकरणेनैव हेतौ दोषवत्तासम्पादनमिति ध्येयम्) ॥ ननु सव्यभिचारदोषो व्याप्तिज्ञानप्रतिबन्धको नत्वनुमितिप्रतिबन्धकः, एवं विरोधदोषः परामर्शप्रतिबन्धकः, असिद्धिरपि परामर्शप्रतिबन्धिका, न त्वनुमितेः, तत्रैतल्लक्षणस्याऽव्याप्तिः स्यादिति चेन्न,-तद्वारणाय-'अनुमिति' पदमजहत्स्वार्थलक्षणया-'अनुमिति-तत्कारणान्यतर'परम्, तेन 'अनुमिति-तत्कारणान्यतरप्रतिबन्धकयथार्थज्ञानविषयत्व'मिति लक्षणमास्थेयम्। समन्वयस्तु-
   113
त्रिविधसव्यभिचारमध्ये 'साधारण'व्यभिचारस्थले 'पर्वतो-वह्निमान्-प्रमेयत्वा'  दित्यत्र 'साध्याभाववद्‌वृत्तिर्हेतु'रिति दोषः, तादृशदोषविषयकं यद्‌'वह्नयभाववद्‌वृत्ति प्रमेयत्व'मित्याकारकं ज्ञानं, तद्‌-वह्नयभाववदवृत्तिप्रमेयत्ववान् पक्ष'इत्याकारकपरामर्शप्रतिबन्धकं भवति, अतः-अनुमितिकारणस्य विरोधियथार्थज्ञानं-तादृशदोषज्ञानं तद्विषयत्वं 'वह्नयभाववद्‌वृत्ति प्रमेयत्व' मित्याकारके दोषे, दोषश्च-स्वविषयकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन प्रमेयत्वे वर्तते, स्वं-वह्रयभाववद्‌वृत्तिप्रमेयत्व'मिति दोषः, तद्विषयकं ज्ञानमपि- 'वह्नयभाववद्‌वृतिप्रमेयत्व' मित्याकारकं, तद्विषयप्रकृतहेतुतावच्छेदकवत्त्वं प्रमेयत्वे-इति प्रमेयत्वं-साघारणव्यभिचारि॥ असाधारणव्यभिचारस्थले  'शब्दः-नित्यः शब्दत्वा'दित्यत्र  'साध्याऽसमानाधिकरणो हेतु'रिति दोषः, तद्विषयकं ज्ञानं 'नित्यत्वाऽसमानाधिकरणशब्दत्व'मित्याकारकम्, तत्-'नित्यत्वसमानाधिकरणशब्दत्व'विषयकपरामर्श प्रतिबन्धाति, अतः-अनुमितिकारणपरामर्श-प्रतिबन्धकं यद्दोषज्ञानं 'साध्याऽसमानधिकरणो हेतु'रिति, तद्धिषयत्वं 'साध्याऽसमानाधिकरणो हेतु'रिति दोषे। दोषवत्त्वं पूर्वोक्तसम्बन्धेन-शब्दत्वे। स्वं='साध्याऽसमानाधिकरणो हेतु'रितिदोषः, तद्विषयकं ज्ञानमपि 'साध्यासमानाधिकरणो हेतु'रित्याकारकं, तद्विषयप्रकृतहेतुतावच्छेदकवत्त्वं शब्दत्वे-इति॥ अनुपसंहारिस्थले-'सर्व- अभिधेयं-प्रमेयत्वा'दित्यत्र 'अत्यन्ताभावाऽप्रतियोगिसाध्यकादि'रितिदोषः। आदिपदेन पक्षो हेतुश्च ग्राह्यः। तादृशदोषविषयकं- 'अत्यन्ताभावाऽप्रतियोगिसाध्यं' इतिज्ञानं, तत्, 'साध्याभावव्यापकीभूताभावप्रतियोगिहेतुमान् पक्ष' इति व्यतिरेकपरामर्शज्ञानं प्रतिबन्धाति, अतोऽनुमितिकारणव्यतिरेकपरामर्शज्ञानस्य प्रतिबन्धकं यत् तादृशदोषविषयकं 'अत्यन्ताभावाऽप्रतियोगिसाध्यं' इतिज्ञानं,  तद्विषयत्वं हेतौ स्वविषयकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन, स्वं-दोषः, तद्विषयकं ज्ञानं-'अयन्ताभावाऽप्रतियोगिसाध्यकादिरित्याकारकं, तद्विषयप्रकृतहेतुतावच्छेदकवत्त्वं हेताविति हेतुर्दुष्टः॥ असिद्धिस्रिधा । तत्र-''आश्रयाऽसिद्धिस्थले-गगनारविन्दं-सुरभि,-अरविन्दत्वात्, इत्यत्र 'पक्षतावच्छेदकाभाववान् पक्ष'इति दोषः, तद्विषयकं 'गगनीयत्वाभाववदरविन्द'मिति ज्ञानं 'गगनारविन्दं सुरभी'त्यनुमिति प्रतिबन्धाति 'सुरभिव्याप्याऽरविन्दत्ववद्‌गगनारविन्द'मितिपरामर्शं प्रतिबन्धातीत्यपि मतान्तरम्, अतोऽनुमितेः प्रतिबन्धकं यत् तादृशदोषविषयकं 'गगनीयत्वाभाववदरविन्द'मितिज्ञानं तद्विषयत्वं हेतौ 'स्वविषयकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन, स्वं 'गगनीयत्वाभाववदरविन्द'मिति दोषः, तद्विषयकं 'गगनीयत्वाभाववदरविन्दमरविन्दत्वं चे'ति समूहालम्बनात्मकं ज्ञानं तद्विषयप्रकृतहेतुतावच्छेदकवत्त्वं अरविन्दत्वे इति॥ स्वरूपासिद्धिस्थले 'शब्दो-गुणश्चक्षुषत्वादि'त्य 'हेत्वभाववान् पक्ष'इति दोषः, तद्विषयकं 'चाक्षुषत्वाभाववान् शब्द' इति ज्ञानं 'गुणत्वव्याप्य-चाक्षुषत्ववच्छब्द' इतिपरामर्शं प्रतिबन्धाति, तादृशपरामर्शप्रतिबन्धकयथार्थज्ञानविषयत्वं दोषे, तादृशदोषवत्त्वं-स्वविषयकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन हेतौ, स्वं-'चाक्षुषत्वाभाववान्-शब्द' इति दोषः, तद्विषयकं ज्ञानं 'चाक्षुषत्वाभाववान् शब्द'इत्याकारकं तद्विषयप्रकृतहेतुतावच्छेदकत्त्वं चाक्षुषत्वे इति। व्याप्यत्वा-
   114
ऽसिद्धिस्थले-'पर्वतो-धूमवान् वह्न'रित्यत्र 'सोपाधिको हेतु'रिति दोषः। हेतौ-उपाधिमत्त्वं-स्वव्यभिचारित्वसम्बन्धेन बोध्यम्, तत्रोपाधिना हेतौ 'साध्याभाववद्‌वृत्ति'रितिव्यभिचार उद्भाव्यते, व्यभिचारज्ञानेन च 'साध्याभाववदवृत्ति'रिति व्याप्तिज्ञानप्रतिबन्धो भवति । तादृशव्यभिचारज्ञानद्वारा व्याप्तिज्ञानप्रतिबन्धकयथार्थज्ञानं 'सोपाधिको हेतु'रिति, तद्विषयत्वं दोषे। दोषवत्त्वं च स्वविषयकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन हेतौ, स्वं-'सोपाधिको हेतु'रितिदोषः, तद्विषयकं 'सोपाधिको हेतु'रितिज्ञानम्, तद्विषयत्वं हेताविति॥ विरोधस्थले-'शब्दः-नित्यः- कृतकत्वा'दित्यत्र 'साध्याभावव्याप्तो हेतु'रिति दोषः, तद्विषयकं 'साध्याभाववयाप्तो हेतु'रिति ज्ञानं 'साध्यव्याप्यहेतुमान् पक्ष' इतिपरामर्श प्रतिबन्धाति । तादृशपरामर्शप्रतिबन्धकयार्थज्ञानविषयत्वं दोषे। दोषवत्त्वं-स्वविषयकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन हेतौ । 'स्वं-'साध्याभावव्याप्तो हेतु'रिति दोषः, तद्विषयकं तत्समानाकारकमेव ज्ञानम्। तद्विषयप्रकृतहेतुतावच्छेदकवत्त्वं कृतकत्वे इतिरीत्याऽन्यत्राऽपि सङ्गमनीयम्॥
अत्र 'पर्वतो वह्निमान्' इत्यनुमिति प्रति 'पर्वतो निर्वह्न'रितिबाधभ्रमस्य प्रतिबन्धत्वात् तादृशबाधभ्रमविषय-वह्नयभावेऽतिव्याप्तिवारणाय-यथार्थेति। तच्च भ्रमभिन्नेत्यर्थकम्॥ तथापि  'वह्नयभाववान् हृद'इति बाधदोषैकदेशेवह्नयभावे 'वह्नयभाववान्‌ हृद'इत्याकारकज्ञानविषयत्वसत्त्वेनातिव्याप्तिवारणाय- 'यद्‌रूपावच्छेन्नविषयकनिश्चयत्वमनुमितिप्रतिबन्धकताऽनतिरिक्तवृत्ति तद्‌रूपवत्त्वं वक्तव्यम्। वह्नयभावत्वावच्छिन्नविषयकनिश्चयत्वं नाऽनुमितिप्रतिबन्धकताऽनतिरिक्तवृत्तीति-यद्‌रूपपदेन वह्नयभावत्वस्य धर्तुमशक्यत्वान्नातिव्याप्तिः। 'यद्‌रूपावच्छिन्नविषयकाऽनाहार्याऽप्रामाण्यज्ञानाऽनास्कन्दितनिश्चयत्वं प्रकृतानुमितिप्रतिबन्धकतानतिरिक्तवृत्ति तद्‌रूपावच्छिन्नत्वं दोषत्वमिति फलितार्थः ॥
  (कि0) मूले-सव्यभियारोऽनैकान्तिक इति। 'एकः=साध्यमेव-अन्तः = नियामकः=नियमस्य व्याप्त्यात्मकस्य निरूपको यस्य सः एकान्तः, स एव ऐकान्तिकः, स्वार्थे ठक्‌, साध्यनिरूपितव्याप्तिमानित्यर्थः, न ऐकान्तिक इत्यनेकान्तिकः, साध्यनिरूपतव्याप्तिग्रहप्रतिबन्धकग्रहविषयविशिष्ट इत्यर्थः, व्यभिचारीति यावत्। तस्य 'साधारणाद्यन्यतमत्वं'-लक्षणं बोध्यम्॥
      115
 (कि0) मूले-तत्रेति। साधारणादिषु मध्ये इत्यर्थः॥ साध्यस्याऽभाववति वृत्तिर्यस्य सः,
'सपक्षवृत्तित्वविशिष्टसाध्याभाववद्‌वृत्तिः'-साधारण इति फलितोऽर्थः। यथेति। पर्वतः= पक्षः। वह्नि=संयोगेन साध्यम्। स्वरूपसन्बन्धेन प्रमाविषयत्वात्मकं प्रमेयत्वं हेतुः ॥ तत्र संयोगेन साध्यस्य=वह्नेः अभाववति जलहृदादौ प्रमेयत्वावात्मको हेतुर्वर्तते-इति प्रमेयत्वं साधारणव्यभिचारविशिष्टम्॥ दोषविशिष्टत्वं, प्रतिबध्यप्रतिबन्धकभावश्च पूर्वं दर्शितौ॥
    116
 (कि0) मूले-सर्वसपक्षेति। सर्वेभ्यः सपक्षेभ्यो विपक्षेभ्यश्च व्यावृत्तः पक्षमात्रवृत्तिश्चेति-विग्रहः ॥ शब्दः=पक्षः॥ नित्यत्वं-स्वरूपसम्बन्धेन साध्यम्, तञ्च ध्वंसाऽप्रतियोगित्वे सति प्रागभावाऽप्रतियोगित्वम्। शब्दत्वादिति जातिः-
समवायेन हेतुः। नित्येभ्यः=नित्यत्वधर्मवत्परमाणवादिसपक्षेभ्यः। अनित्येभ्यः =नित्यत्वाभाववद्‌घटादिविपक्षेभ्यः व्यावृत्तं=तदवृत्ति शब्दमात्रवृत्ति=शब्दे पक्षमात्रे वर्तते इत्यर्थः। निश्चितासाध्यवद्‌वृत्तित्वाऽभाववत्त्वे सति निश्चितसाध्याभाववद्‌वृत्तित्वाऽभाववानिति लक्षणं बोध्यम्, समन्वयस्तु पूर्वं दर्शित एव, तथा च
अन्वयव्यतिरेकव्याप्तिशून्यत्वे सति पक्षमात्रवृत्तित्वं असाधारणत्वमिति फलितार्थः ॥ 
  (कि0) मूले-अन्वयेति। अन्वयदृष्टान्तरहितो व्यतिरेकदृष्टान्तरहितश्चेत्यर्थः। सर्वं= पक्षः। अनित्यत्वं--स्वरूपसम्बन्धेन साध्यम्। तच्च ध्वंसप्रागभावाऽन्यतरप्रतियोगित्वरूपम्। प्रमेयत्वादिति-ईश्वरप्रमाविषयत्वं- स्वरूपसम्बन्धेन हेतुः। सपक्षो विपक्षश्चात्र नास्ति, सर्वस्यैव पक्षत्वात्=सन्दिग्धसाध्यवत्त्वात् तथा च अन्वयव्याप्तिज्ञानस्य व्यतिरेकव्याप्तिग्रहस्य च सामग्री 'अन्वयव्यतिरेकसहचारादि'रूपा नास्तीतिभावः॥ समन्वयस्तु पूर्वं दर्शितः ॥
   117
  (कि0) मूले-साध्याभावेति । साध्यस्याऽभावस्तस्य व्याप्तिमानित्यर्थः। तथा च साध्यभावाऽभावघटिता या साध्याभावस्य व्यतिरेकव्याप्तिस्तद्वान्, -साध्यव्यापकीभूताभावप्रतियोगित्वं हेताविति फलितार्थः, समन्वयस्तु पूर्वमुक्तः॥
शब्दः=पक्षः। नित्यत्वं=स्वरूपेण साध्यम्। कृतकत्वं=कार्यत्वं स्वरूपेण हेतुः॥
    118
 (कि0) मूले-साध्याभावसाधकमिति। साध्यस्याऽभावस्तत्साधकं हेत्वन्तरं = प्रतिपक्षो हेतुर्यस्य सः॥ शब्दः=पक्षः, नित्यत्वं = स्वरूपेण साध्यम्, श्रावणत्वात्= श्रवणेन्द्रियजन्यप्रत्यक्षविषयत्वादिति स्वरूपेण हेतुः। अनित्यत्वं स्वरूपेण साध्यम्, कार्यत्वं स्वरूपेण हेतुः, अत्र प्रथमं साध्यं नित्यत्वम्, तदभावः=अनित्यत्वं, तत्साधकं हेत्वन्तरं 'कार्यत्व'रूपं वर्तते यस्य=श्रावणत्वस्य, तत्=श्रावणत्वं सत्प्रतिपक्षितम्। एवम्-द्वितीयं साध्यम् = अनित्यत्वम्, तदभावो=नित्यत्वम्, तत्साधकं हेत्वन्तरं='श्रावणत्वं'रूपं विद्यते यस्य=कार्यत्वस्य, तत्=कार्यत्वं सत्प्रतिपक्षितम्॥ वह्नयादिसाध्ये धूमत्य सत्प्रतिपक्षव्यवहारवारणाय-साध्याभावेति। विरुद्धवारणाय-हेत्वन्तरं यस्येति। समन्वयस्तु पूर्वं दर्शितः ॥
  (कि0) मूले-असिद्धस्त्रिविध इति। आश्रयासिद्धाद्यन्यतमत्वम्-असिद्धत्वमिति लक्षणम् आश्रयाऽसिद्धिः =आश्रयेणाऽसिद्धिः, एवं स्वरूपेणऽसिद्धिः = स्वरूपासिद्धिः, व्याप्यत्वेनाऽसिद्धिर्व्याप्यत्वासिद्धिरितिबोध्यम् ॥
    119
 (कि0) मूले-आश्रयासिद्ध इति। आश्रयाऽसिद्धिः-'पक्षे पक्षतावच्छेदकाऽभावः। यथा-गगनारविन्दमिति। गगनवृत्तितावदरविन्दमित्यर्थः, अत्र पक्षे अरवन्दे, गगनवृत्तित्वं पक्षतावच्छेदकं नास्तीति-पक्षे पक्षतावच्छेदकाऽभाव एव दोषो बोध्यः ॥ सुरभिः=सुगन्धः समवायेन साध्यः। अरविन्दत्वं समवायेन हेतुः। आश्रयः=पक्ष इत्यर्थः। स च=गगनारविन्दात्मकः पक्षः, नास्तीति= गगनवृत्तितावत्त्वेन अरविन्दं नास्तीति। खपुष्पस्याऽलीकत्वादिति भावः। समन्वयस्तु पूर्वं दर्शितः॥
    120
  (कि0) मूले-स्वरूपासिद्ध इति । पक्षे हेत्वभाव हेत्वभाव इत्यर्थः। शब्दः = पक्षः। गुणत्वं=समवायेन साध्यम्। 'चाक्षुषत्वादि'ति- 'चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वं स्वरूपेण हेतुः। रूपम्=दृष्टान्तम्। समन्वयस्तु
पूर्वं दर्शितः॥ अयं स्वरूपाऽसिद्धः-शुद्धाऽसिद्धो भागाऽसिद्धो विशेषणाऽसिद्धो विशेष्याऽसिद्धश्चेति भेदाच्चतुर्धा। तत्र-'शब्दो-गुणः-चाक्षुषत्वा'दिति शुद्धासिद्धः। द्वितीयस्तु-घटपटादिकं-पृथिवी-घटत्वा'दिति। तत्र पक्षैकभागे पटे घटत्वस्याऽसिद्धिः। तृतीयो यथा-'वायुः-प्रत्यक्षः-रूपवत्त्वे सति स्पर्शवत्त्वात्'अत्र
वायौ'रूपवत्त्वात्मकविशेषणस्याऽसिद्धिः। चतुर्थो यथा-'वायुः-प्रत्यक्षः,-स्पर्शवत्त्वे सति रूपवत्त्वात्'अत्र-'रूपवत्त्वं' विशेष्यं वायावसिद्धम्॥ सर्वत्र लक्षणनिर्माणे यदि लक्षणमव्याप्तिग्रस्तं तदा भागासिद्धेऽन्तर्भवति, यथा--गोः 'कपिलरूपवत्त्वम्'। अतिव्याप्तिग्रस्तं-व्याप्यत्वाऽसिद्धेऽन्तर्भवति। असंभवग्रस्तं-स्वरूपाऽसिद्धेऽन्तर्भवति। दोषत्रयरहितं लक्षणं सद्धेतुरिति भावः॥
   122
  (कि0) मूले-सोपाधिक इति। उपाधिना सहितः-सोपाधिकः, स्वव्यभिचारित्वसम्बन्धेन उपाधिमानित्यर्थः। स्वः=उपाधिः, साध्यस्य व्यापकत्वे सति साधनस्य=हेतोरव्यापकं यत् तदेवोपाधिपदग्राह्यमत्र ॥ साध्येति। साध्येन सह समानं=एकं अधिकरणं यस्य सः, तादृशात्यन्ताभावस्याऽप्रतियोगित्वमित्यर्थः। 'साधनमस्यास्तीति-साधनवत्, तन्निष्ठो योऽत्यन्ताभावस्तत्प्रतियोगित्व'मित्यर्थः॥ तथाहीति। धूमसमानाधिकरणो न आर्द्रेन्धनसंयोगाभावः, किन्तु घटाभावस्तत्प्रतियोगित्वं घटे, तदप्रतियोगित्वं-आर्द्रेन्धनसंयोगे, इति साध्यव्यापकता ॥ वह्निमदयोगोलकनिष्ठोऽत्यन्ताभावः-आर्द्रेन्धनसंयोगाभावः, तत्प्रतियोगित्वम्-आर्द्रेन्धनसंयोगे, इति साधनाऽव्यापकता, 
स्व(उपाधि) व्यभिचारेण साधने साध्यव्यभिचारानुमानं उपाधेः प्रयोजनम्, यथा-'वह्निः-धूमव्यभिचारी, -धूमव्यापकाऽऽर्द्रेन्धनसंयोगव्यभिचारित्वात्। तेन 'वह्रिः-धूमाभाववद्‌वृत्ति'रितिव्यभिचारज्ञानेन 'धूमाभाववदवृत्तिर्वह्नि' रितिव्याप्तिज्ञानप्रतिबन्ध इति तात्पर्यम् ॥ उपाधिलक्षणे 'साध्यव्यापकत्वानुपादाने-'शब्दः-अनित्यः, -कृतकत्वा'दिति सद्धेतुस्थले--'जातिमत्त्वे सत्यमद्वहिरिन्द्रियग्रह्यत्व'मुपाधिः स्यात्, ध्वंसे 'जातिमत्त्वे सत्यस्मद्वहिरिन्द्रियग्राह्या-
    123
त्वाऽसत्त्वेन साधनाऽव्यापकत्वात्। साध्यव्यापकत्वोपादाने तु-'अनित्यत्वं साध्यं प्रागभावे वर्तते, तत्र जातिमत्त्वे सत्यस्मद्वहिरिन्द्रियग्राह्यत्वं नास्तीति--साध्यव्यापकत्वविरहात् तन्नोपाधिरिति॥ साधनाऽव्यापकत्वानुपादाने- 'उत्क्षेपणम्-अनित्यम्,-कर्मत्वजातिमत्त्वात्' इत्यत्र' कार्यत्वमुपाधिः स्यात्, कार्यत्वस्य साध्यव्यापकत्वात्, साधनाऽव्यापकात्वोपादाने तु कार्यत्वस्य कर्मत्वजातेरपि व्यापकत्वात् तद्वारणमिति ॥ अत्रेदमवधेयम्-साध्ये साध्यताव-
वच्छेदकाभावः-साध्याऽप्रसिद्धिः, यथा-पर्वतः-काञ्चनमयवह्निमान्-धूमादि'त्यत्र॥ हेतौ हेतुतावच्छेदकाभावः-साधनाऽप्रसिद्धिः,-यथा-'पर्वतो-वह्निमान्, काञ्चनमय-
धूमादित्यत्र ॥ ते तु व्याप्वत्वाऽसिद्धावन्तर्भूते-इति॥ द्वितीयो यथेति। वायुः-
पक्षः, तस्य धर्मो-बहिद्रव्यत्वम्, तद्विशिष्टप्रत्यक्षत्वं पृथिवीजलतेजःसु वर्तते, तत्र-उद्भूतरूपवत्त्वमस्तीति-साध्यव्यापकत्वम्,  अन्यथा केवलप्रत्यक्षत्वस्याऽऽत्मन्यपि सत्त्वेन साध्यव्यापकत्वाऽनुपपत्तिः। प्रत्यक्षस्पर्शाश्रयत्वरूपो हेतुर्वायौ वर्तते, तत्र-उद्भूतरूपवत्त्वं नास्तीति--साधनाऽव्यापकता, अत उद्भूतरूपवत्त्वम्-उपाधिः, तेन 'प्रत्यक्षस्पर्शाश्रयत्वम्-प्रत्यक्षत्वव्यभिचारि, -बहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापकोद्भूतरूपवत्त्वव्यभिचारित्वादि'ति व्यभिचारानुमानं फलितम्॥ तृतीयो यथेति। भावत्वम्-उपाधिः। स च जन्यत्वावच्छिन्नविनाशित्वव्यापको द्रव्यगुणकर्मसु, जन्यत्वाऽव्यापकश्च ध्वंसे, अन्यथा केवलविनाशित्वस्य प्रागभावे सत्त्वेन तत्र भावत्वाऽसत्त्वेन व्यापकत्वानुपपत्तिरिति हृदयम्॥ चतुर्थस्त्विति। अत्र भावत्वम् उपाधिः, जन्यत्वं-उदासीनो धर्मः, न तु पक्षधर्मः, तथा च-जन्यत्वाऽवच्छिन्नविनाशित्वव्यापकं द्रव्यगुणकर्मसु भावत्वम्, अभावे प्रमेयत्वाव्यापकत्वं च बोध्यम्, अन्यथा विनाशित्वस्य प्रागभावे सत्त्वेन भावत्वस्य साध्यव्यापकता नोपपद्येतेति भावः ॥
   124
  (कि0) मूले-यस्येति। यस्य हेतोः साध्यस्याऽभावः प्रत्यक्षादिप्रमाणाऽन्तरेण
निश्चितः स बाधित इत्यर्थः। अन्यत् सरलम्। समन्वयस्तु पूर्वं दर्शितः। दोषज्ञानानां केन केन रूपेण कं प्रति प्रतिबन्धकतेत्याकांक्षायामाह-दीपिकायां-
बाधस्येति। 'पक्षः साध्याऽभाववानि'ति-पक्षे साध्याभावनिश्चियस्येत्यर्थः॥ ग्राह्याभावनिश्चयत्वेनेति। तद्वत्ताबुद्धिविषयीभूतस्य तस्य योऽभावस्तन्निश्चयत्वेनेत्यर्थः। साध्याभाववान् पक्षः, साध्यवदन्यः पक्षः, पक्षाऽवृत्ति साध्यम्, पक्षे साध्याऽभावः, पक्षनिष्ठसाध्याभावः, विशिष्टसाध्ये पक्षादेर्विशेष्याऽभाववत्त्वादिकम्, -यथामतं-'पक्षे साध्यवत्ता-ज्ञान'स्य साक्षादेव विरोधि प्रत्येकमेव बाधः। बाधनिश्चयश्च-तदभावनिश्चयत्वेन दोषविशेषाद्यजन्यलौकिकसन्निकर्षाऽजन्यज्ञानमात्रे एव विरोधीति भावः ॥ सत्प्रतिपक्षस्येति। 'वह्न्यभावव्याप्यजलादिमान् हृद'इतिनिश्चयस्येत्यर्थः। विरोधिज्ञानसामग्रीत्वेन=विरुद्धाऽनुमितिसामग्रीत्वेन तादृशनिश्चयस्य 'वह्निमानि' त्यनुमितिविरोधित्मम्। तथा च-तद्वत्ताज्ञानविषयीभूतस्य तस्याऽभावव्याप्यवत्तानिश्चयत्वेन साक्षादनुमितिप्रतिबन्धकः सत्प्रतिपक्षनिश्चय इति भावः ॥ नव्यास्तु-अतिरिक्तविरोधिज्ञानसामग्रीत्वेन 
  125
प्रतिबन्धकत्वाऽपेक्षया विरोधिपरामर्शस्य साध्याऽभावव्याप्यवत्तानिश्चयत्वेन रूपेण प्रतिबन्धकतामङ्गीकुर्वन्ति इति॥ इतरेषाम्=व्यभिचार विरोधाऽसिद्धिज्ञानानां (मध्ये) कस्यचित् साक्षात् परामर्शप्रतिबन्धकत्वम्, कस्यचिच्च व्याप्तिज्ञानप्रतिबन्धद्वरेति भावः॥ तदेवाऽऽह तत्राऽपीति। व्यभिचारादिष्वपीत्यर्थः। साधारणस्य= हेतुनिष्ठसाध्याऽभाववद्‌वृत्तित्वनिश्चयस्य। अव्यभिचाराऽभाववत्तयेति। 'साध्याऽभाववद्‌वृत्तित्व'मिति व्यभिचारः, साध्याऽभाववद्वृत्तित्वाऽभावः=अव्यभिचारः=व्याप्तिरिति यावत् । साध्याभाववद्वृत्तित्वाऽभावाऽभावः=
अव्यभिचाराऽभावः=व्यभिचाररूपः, -तद्वत्तया। तथा च-हेतुनिष्ठसाध्याऽभाववद्वृत्तित्वाऽभावाऽभाववत्ताग्रहात्मकस्य- साधारणव्यभिचारग्रहस्य-'अव्यभिचाराऽभावग्रहत्वेन रूपेण'व्याप्तिग्रहप्रतिबन्धकतेति भावः ॥ विरुद्धस्येति। विरोधज्ञानस्येत्यर्थः। विरोधज्ञानस्य परामर्शप्रतिबन्धकत्वन्वस्त्येव, 'व्याप्तिज्ञानप्रतिबन्धकत्वमपि 
भवती'त्येतद्‌ग्रन्थेन प्रदर्शितमिति॥ 'सामानाधिकरण्याऽभाववत्तये'त्यस्य-'व्याप्तिज्ञानप्रतिबन्धकत्वमि'त्यनेनाऽन्वयः। तथा च-''हेतुव्यापकसाध्यसामानाधिकरण्यं व्याप्तिस्तद्धटकीभूत-'साध्यसामानाधिकरण्य'-ज्ञानं प्रति हेतुधर्मिक 'साध्याऽसामानाऽधिकरण्य'-रूपविरोधज्ञानं प्रतिबन्धकमिति भावः। मूलस्थस्य-'साध्याऽभावव्याप्तो हेतु'रित्यस्य च 'साध्यव्यापकीभूताऽभावप्रतियोगिहेतु'र्विरोध- इत्यर्थः। तादृशविरोधश्च हेतुमताज्ञानसहकृतः सन् साक्षादनुमितिप्रतिबन्धकः॥ व्याप्यत्वाऽसिद्धस्येति। व्याप्यत्वाऽसिद्धिनिश्चयस्येत्यर्थः। 'पर्वतो-धूमवान्-वह्ने'
रित्यत्र वह्निः, 'पर्वतो-वह्निमान्-नीलधूमा'दित्यत्र नीलधूमश्च व्याप्यत्वाऽसिद्धौ। वह्नेः सोपाधिकतया व्याप्यत्वाऽसिद्धता, नीलधूमस्य तु व्यर्थविशेषणघटितत्वात् व्याप्यत्वाऽसिद्धता, 'स्वसमानाऽधिकरण-प्रकृतसाध्यव्याप्यताऽवच्छेक-  
धर्मान्तराऽघटित'स्यैव व्याप्यतावच्छेदकत्वात्। स्वं=नीलधूमत्वम्, तत्समानाधिकरणं धूमत्वम्, तच्च प्रकृतवह्नयात्मकसाध्यव्याप्यतावच्छेकदम् इति तादृशधर्मान्तरो धूमत्वम्, तेन घटितत्वं नीलधूमत्वे वर्तते, नत्वघटितत्वम्, अतो नीलधूमत्वं न व्याप्यतावच्छेदकं किन्तु व्यर्थविशेषणा घटितम्। तथा च विशिष्टव्याप्यभावग्रहत्वेन= साध्याभाववदवृत्तित्वविशिष्टसाध्यसामानाधिकरण्याऽभावनिश्चयत्वेन व्याप्यत्वासिद्धिग्रहस्य व्याप्तिग्रहप्रतिबन्धकत्वमिति भावः॥ असाधारणाऽनुपसंहारिणोरिति। असाधारणनिश्चयाऽनुपसंहारित्वनिश्चययोरित्यर्थः। 'शब्दः-नित्यः,- शब्दत्वा'
दित्यादावसाधारणस्थले 'हेतुसाध्ययोः सामानाधिकरण्यनिश्चयाऽनुत्पादेन तदानीं पक्षान्तर्भावेन च साध्यसंशयसत्त्वेन व्याप्तिसंशयोऽपि भवति, व्याप्तिसंशयोपधायकत्वं-असाधारणदोषस्य, तद्‌ग्रहस्य व्याप्तिज्ञानप्रतिबन्धकव्याप्तिसंशयोपधायकत्वेन (रूपेण) व्याप्तिज्ञानप्रतिबन्धकत्वमिति भावः ॥ 'सर्वं-अभिधेयम्, प्रमेयत्वा'दित्यनुपसंहारिस्थले 'अत्यन्ताभावाऽ-
    126
प्रतियोगिसाध्यकादि'रूपानुपसंहारिदोषज्ञानदशायां तत्र सर्वस्यापि सन्दिग्धसाध्यवत्त्वाद्‌व्याप्तिनिश्चयो नास्त्येव, किन्तु व्याप्तिसंशयः संभवति, अतो व्याप्तिसंशयोपधायकः-अनुपसंहारिदोषः, तद्‌ग्रहस्य व्याप्तिसंशयोपधायकत्वेन व्याप्तिग्रहप्रतिबन्धकत्वमिति भावः॥ आश्रयाऽसिद्धस्वरूपाऽसिद्धयोरिति। आश्रयाऽसिद्धिनिश्चय स्वरूपाऽसिद्धिनिश्चययोरित्यर्थः। 'गगनकुसुमम्-सुरभि,-कुसुमत्वा'दित्यत्र 'पक्षे
पक्षतावच्छेदकविरह'रूपाऽऽश्रयाऽसिद्धिज्ञानदशायां-'हेतौ पक्षतावच्छेदकविशिष्टपक्षवृत्तित्वा'त्मक-पक्षधर्मताग्रहाऽसंभवात्, 'शब्दः-अनित्यः, चाक्षुषत्वा' दित्यत्र 'पक्षे हेतोरभाव'इति स्वरूपाऽसिद्धिग्रहदशायां 'हेतौ पक्षवृत्तित्वा'त्मक-पक्षधर्मताज्ञानाऽसंभवात्, पक्षासिद्धि-स्वरूपासिद्धि-ग्रहयोः पक्षधर्मताग्रहप्रतिबन्धकत्वम्=प्रकृतपक्षे प्रकृतहेतुमत्ताऽज्ञानप्रतिबन्धकत्वमिति भावः ॥ सोपाधिको हेतुर्व्याप्यत्वाऽसिद्ध इत्युक्तं प्राक्, तत्रोपाधिः-व्यभिचारज्ञानद्वारा व्याप्तिज्ञानं प्रतिबन्धातीत्युपाधेर्न हेत्वाभासत्वमिति दर्शयति उपाधिस्त्वित्यादिना। तथा च उपाधेः साक्षादनुमिति-तत्कारणान्यरप्रतिबन्धकयथार्थज्ञानविषयत्वाऽभावान्न हेत्वाभासत्वं इति भावः। प्राचीनाः-पक्षे साध्यसिद्धिसत्त्वेऽनुमित्यदर्शनात् 'साध्यवत्पक्ष'रूपा सिद्धिर्हेत्वाभासान्तरमिति-स्वीकुर्वन्ति, तान्प्रत्याह-सिद्धसाधनंत्विति। पक्षे साध्यनिश्चय इत्यर्थः। पक्षताविघटकतयेति। 'सिषाधयिषाविरहविशिष्टसिद्धयभाव रूपाऽनुमितिकारणपक्षताविघटकतयेत्यर्थः।
आश्रयाऽसिद्धे इति। आश्रयासिद्धिदोषेऽन्तर्भाव इत्यर्थः। प्राचीनमते प्रकृतपक्षताज्ञानप्रतिबन्धकज्ञानविषयस्यैवाऽऽश्रयाऽसिद्धित्वादिति हृदयम्, अतो नातिरिक्तं हेत्वाभासान्तरमिति भावः। नवीनास्तु-प्रतिवादिपराज्यस्थानविशेषः सिद्धसाधनम्, यथा वादिप्रयुक्तहेतौ हेत्वाभासात्मकदूषणोद्भावने सति वादी निगृहीतो भवति, तथा वादिना प्रतिवादिप्रयोगे सिद्धसाधनदोषोद्भावने सति प्रतिवादी निगृहीतो भवतीत्यतो निग्रहस्थानविशेषः सिद्धसाधनमिति भावः ॥
   127
 (कि0) उपमितिकरणमिति मूलम्। अवसरसङ्गत्योपमाननिरूपणं बोध्यम् । अवसरः प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्त्युपलक्षितावश्यवक्तव्यत्वम्। 
अनुमानोपमानयोर्द्वयोरपि प्रत्यक्षोपजीवक(कार्य)त्वेऽप्यनुमानस्य  बहुवादिसम्मतत्वेन निरसनीयाऽल्पवादिविप्रतिपत्तिकत्वेन
   128
सुगमतयाऽनुमाने एव प्रायशो व्युत्पित्सोः प्रथमतो जिज्ञासा जायते, इत्यनुमाननिरूपणेन प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्त्या 'अवश्यवक्तव्यत्वमुपमानस्ये'ति अवसरसङ्गत्याऽनुमाननिरूपणा- 
नन्तरमुपमाननिरूपणम् युक्तमिति भावः॥ उपमितेः करणम्-उपमानम्। मिति'पदानुपादाने 'उपकरणं शय्यादिकं कुठारादिकं चाऽपि भवतीति तद्वारणाय-'मिति'पदम्। 'उप'पदानुपादाने 'मिति'पदेन प्रत्यक्षादिकमादाय 
तत्करणेन्द्रियेष्वतिव्याप्तिः, तद्वारणाय 'उप'पदम्। उपमितेस्तादात्म्येन उपमानत्वाऽऽपत्तिवारणाय-'करण'पदम्। उपमानं नाम-सादृश्यज्ञानम्॥ संज्ञा-संज्ञीति। संज्ञा-पदम्, संज्ञी-अर्थः। तयोः सम्बन्धः वाच्यवाचकभावात्मकः, तस्य ज्ञानम् 'पदपदार्थयोस्तादृशसम्बन्धनिश्चयः-स एवोपमितिरित्यर्थः। संज्ञासंज्ञि'पदानुपादाने संयोगादावतिव्याप्तिः, तस्यापि सम्बन्धत्वात्, तद्वारणाय-'संज्ञासंज्ञी'ति। वस्तुतस्तु लाघवेन 'उपमिनोमी त्यनुव्यवसायप्रतीतिसाक्षिकोपमितित्वजातिमत्त्वमे'व लक्षणं बोध्यम्। तत्करणम्-सादृश्यज्ञानम्। सादृश्यं=तद्भिन्नत्वे सति तद्‌गतभूयोधर्मवत्त्वम्, यथा गोभिन्नत्वे सति गोगता ये भूयांसो धर्माः श्रृङ्गादयस्तद्वत्त्वम् गवये गोसादृश्यं, तथा च
तादृशसादृश्यप्रकारकव्यक्तिविशेष्यकनिश्चयः करणम्, तादृश'सादृश्यविशिष्टपिण्डनिश्चय'जन्यं यत् 'गोसदृशो गवय-पदवाच्य'-इत्युपदेशवाक्यार्थस्य स्मरणं 'तदेव व्यापारः। ननु तादृशोपदेशवाक्यार्थस्मरणस्य पूर्वतनशाब्दबोधजन्यदृढसंस्कारजन्यत्वेन तत्र-उपमान-व्यापारता कथमिति चेन्न । तादृशोपदेशवाक्यार्थस्मरणस्य पूर्वतनशाब्दबोधाऽऽहितसंस्कारजन्यत्वेऽपि तत्र-उद्वोधकतया सादृश्यविशिष्टपिण्डदर्शनस्याऽपि कारणत्वात्, भवति तद्वयापारत्वमक्षतमिति। क्रमं दर्शयति-दीपिकायां तथाहीति-कश्चित्=उपमातृत्वेनाऽभिमतः पुरुषः। गवयशब्दवाच्यम्= गवयपशुम् अजानन् सन् कुतश्चित्= आरण्यकाप्तोपदेष्टृपुरुषात् 'गोसदृशो गवयपदवाच्य'इत्युपदेशवाक्यश्रवणं कृत्वा वनं गतस्तत्र 'गोसदृशो गवय'इतिवाक्यार्थं स्मरन्=स्मरिष्यन् । 'वर्तमानसामीप्ये वर्तमानवद्वे'-त्यनुशासनेन भविष्यति लटि शतृप्रत्ययः। 'गोसदृशं पिण्डं-पशुशरीरं' पश्यति । अनेनगोसादृश्यविशिष्टपिण्डदर्शनं करणं दर्शितम् 'वाक्यार्थं स्मरिष्यन्नि'त्यनेन'वाक्यार्थस्मरणस्य व्यापारत्वं दर्शितम्॥ तदनन्तरमिति। सादृश्यदर्शनजन्य-
वाक्यार्थस्मरणानन्तरमित्यर्थः। 'अयं गवयपदवाच्य'इत्यस्य 'गवयो गवयपदवाच्य' इति सामान्यज्ञानात्मिका-गवये गवयपदशक्तिविषयकनिश्चयरूपा उपमितिरुत्पद्यते इत्यर्थः, न तु 'अयं गवयो गवयपदवाच्य'इति विशेषज्ञानात्मिका, तथा सति गवयान्तरे शक्तिग्रहाऽभावप्रसङ्गादिति हृदयम्॥ इदमुपलक्षणम्-उपमानं त्रिविधम्, सादृश्यविशिष्टपिण्डदर्शनम्, असाधारधर्मविशिष्टपिण्डदर्शनम्, वैधर्म्यविशिष्टपिण्डदर्शनं चेति। तत्र प्रथममुक्तं मूले । द्वितीयं यथा-'भल्लुकः
कीदृगि'तिपृष्टे-'पञ्चाङ्गुलिविशिष्टपादचतुष्टयसम्पन्नो लम्बनासिकालसन्मुखो दीर्घोऽनत्युञ्चतरः कृष्णदीर्घरोमाकुलितशरीरो भल्लुक' इति तज्ज्ञातृभ्यः श्रुत्वा कालान्तरे तादृशाऽसाधारणधर्मादिविशिष्टं पिण्डं पश्यति, ततः उपदेशवाक्यार्थस्मरणं, ततो'भल्लुको भल्लुकपदवाच्य'इत्युपमितिर्भवतीति॥ तृतीयं यथा-'सिंहः कीदृगि'ति पृष्टे 'करश्रृङ्गपक्षखुरादिरहितशरीर' इतितज्ज्ञातृभ्यः श्रुत्वा कालान्तरे करश्रृङ्गादि-
   129
धर्मविरुद्धर्मविशिष्टपिण्डदर्शनं करोति, तत उपदेशवाक्यार्थस्मरणं भवति,  ततः 'सिंहः सिंहपदवाच्य'इति जायत उपमितिरिति॥ काणादवैशेषिकास्तु 'गवयः-गवयपदवाच्यः, गोसादृश्यात्, इत्यनुमानं कृत्वा 'गवयपदवाच्यत्वव्याप्यगोसादृश्यवान् गवय'इति परामर्शेन 'गवयः-गवयपदवाच्य'इत्यनुमिति कुर्वन्ति। तन्न युक्तम्। यतः-पदवाच्यत्वस्य सादृश्येन सह व्याप्तिज्ञानं विनाऽपि गवयपदवाच्यत्वप्रकारप्रमात्मकज्ञानस्योपमितिरूपस्याऽनुभवसिद्धत्वात् उपमितिः प्रमान्तरमिति संक्षेपः ॥
   131
 (कि0) मूले-आप्तवाक्यमिति। उपजीव्योपजीवकभावसंगतिरत्र बोध्या। उपमानानन्तरं शब्दनिरूपणे ज्ञानविषयीभूतशब्दस्य शाब्दप्रमितिकरणात्मकशब्दतया शब्दे'गोसदृशो गवय' इत्याकारकसादृश्यविशिष्टपिण्डदर्शनोपजीव्यतानिरूपितोजीवकत्वं नास्ति, किन्तु,  संज्ञासंज्ञिसम्बन्धात्मक-शक्तिनिर्णयरूपोपमितिनिष्ठोपजीव्यतानिरूपितोजीवकता शाब्दबोधे वर्तते, शब्दशक्तिनिर्णयाऽनन्तरमेव शब्दादर्थोपस्थितेरनुभवात्, तथा चाऽत्रोपमितिशाब्दबोधरूपफलयोः सङ्गतिर्बोध्या, तस्याः फलनिष्ठत्वेऽपि'
स्वाश्रयकरणत्वा'ऽऽत्मकपरम्परासम्बन्धेन करणनिष्ठत्वात्-
(करणयोरनन्तराऽभिधानप्रयोजकत्वं बोध्यमिति) । स्वं-उपजीव्योपजीवकत्वम्, तदाश्रयौ उपमितिशाब्दबोधौ, तत्करणत्वम्-'उपमान'शब्द'गतमिति॥ शाब्दप्रमितिकरणत्वं=शब्दत्वम्। शाब्दत्वं च='शब्दात्प्रत्येमी'त्यनुभवसिद्धो जातिविशेषः। 'आप्तवाक्यं शब्द इत्यत्र'शब्द'इतिलक्ष्यनिर्देशः, प्रमाणशब्द'-इति तदर्थः, 'प्रमाणशब्दत्वं'-लक्ष्यतावच्छेदकम् 'आप्तवाक्यमि'ति लक्षणम्, 'आप्तोच्चरितत्वे सति वाक्यत्वं' तदर्थः, भवति हि-'पयसा
    132
सिञ्चती'त्यादिशब्द आप्तोच्चरितवाक्यमिति। 'आप्तोच्चरितत्वाऽऽनुपादाने
''वह्निना सिञ्चती'' त्यादावनाप्तोच्चरिते वाक्येऽतिव्याप्तिः। 'वाक्यत्वा'ऽनुपादाने आप्तोच्चरितकखगघादिवर्णेष्वतिव्याप्तिः। आप्तत्वं=
प्रयोगकारणीभूतार्थविषयकतत्त्वज्ञानवत्त्वम्। अत्रेयं प्रणाली-प्रथमं येन केनाऽपि प्रमाणेन वक्तुः-वाक्यार्थज्ञानं भवति, ततः-'अन्यस्य वाक्यार्थज्ञानं भवत्वि'तीच्छा, ततो'मत्कृतिसाध्यं वाक्यार्थज्ञानं मदिष्टसाधन'मितिज्ञानम्, ततः
कण्ठाभिघातादौ चिकीर्षा, तत उच्चारणे प्रवृत्तिः, ततः कण्ठचेष्टाविभादिः, ततः कण्ठौष्ठाद्यभिघातादिः, ततो वाक्योत्पत्तिरिति। अतो वक्तृवाक्यार्थबुबोधयिषापूर्वकवाक्यं प्रति वक्तृवाक्यार्थज्ञानस्य हेतुतया सर्वत्र लक्षणं सङ्गमनीयम्। 'प्रयोगकारणीभूते'त्यादिकथनेन-शुकादिप्रयुक्ताऽबाधितार्थकवाक्यस्याऽनुक्रियमाणद्वारा प्रमाणशब्दत्वमिति-ध्वनितम्॥ ननु-'कोऽयमाप्त'इत्याकाङ्क्षायामाह- आप्तस्त्विति । यथार्थवक्तृत्म्=यथाभूताऽबाधितार्थोपदेष्टृत्वम्॥ वाक्यत्वं नाम=
पदसमूहत्वं, न तु वैयाकरणानामिव-'एकतिङ्त्वम्'॥ वस्तुतस्तु-न ज्ञायमानपदं करणं, पदाऽभावेऽपि मौनिश्लोकादौ शाब्दबोधात्, किन्तु-पदज्ञानं-'करणम्, वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थोपस्थितिः=व्यापारः, 'वाक्यार्थज्ञानं' =
शाब्दबोधः=फलम्॥ दीपिकायां-अर्थस्मृत्यनुकूलेति। शाब्दबोधजनिका याऽर्थस्मृतिः, तदनुकूलो यो घटादिपद- घटादिरूपार्थयोः सम्बन्धः, स शाब्दबोधनियामकः, 'सम्यग् बध्नाती'तिव्युत्पत्तेः-शाब्दबोधप्रयोजकः-शक्तिपदार्थ
इत्यर्थः। अनुकूलत्वमत्र=न जनकत्वं, किन्तु-प्रयोजकत्वम् तच्च-कारणतावच्छेदके पदपदार्थसम्बन्धेऽपि सुघटम्। 'पदार्थस्मृत्यनुकूलत्वे सति पदपदार्थसम्बन्धत्वमि'ति लक्षणार्थः। 'पदार्थस्मृत्यनुकूलत्वाऽऽनुपादाने 'घट'पद- 'कम्बुग्रीवादिमदा' त्मकार्थयोः पृथिव्यादौ यः कालिकसम्बन्धस्तत्रातिव्याप्तिः, 'पदार्थस्मृत्यनुकूलत्वो'पादाने तु 'शक्ति'रूपसम्बन्धातिरिक्ता ये 'कालिकादि'सम्बन्धास्ते न शाब्दबोधजनकपदार्थस्मरणानुकूला इति तद्वारणम्। अर्थस्मृत्यनुकूलत्वस्याऽदृष्टादौ सत्त्वादतिव्याप्तिः, तद्वारणाय-पदपदार्थसम्बन्ध' इति, अदृष्टादिकं न पदपदार्थसम्बन्ध इति तद्वारणम्॥ दीपिकायां-पदार्थान्तरमिति। मीमांसकैरीश्वराऽनङ्गीकारादीश्वरेच्छाया अप्यसंभवात्, पदगता शक्तिर्वह्निगतदाहजनकशक्तिरिव पदार्थबोधजनकं पदगतं पदार्थान्तरमिति भावः॥ अत्र पदार्थान्तरत्वम्=
'तत्तत्पदार्थतावच्छेदकाऽभावकूटवत्त्वम्'। तत्तत्पदार्थतावच्छेदकं यत्-द्रव्यत्वं, गुणत्वं, कर्मत्वं, सामान्यत्वं, विशेषत्वं, समवायत्वं, अभावत्वं, चेति-तदभावः=द्रव्यत्वाभावः, गुणत्वाभावः, कर्मत्वाभावः सामान्यत्वाभावः, विशेषत्वाभावः, समवायत्वाभावः अभावत्वाभावश्चेति, तत्कूटः=सप्तानाम भावानां समुदायः, स च न द्रव्यादिप्रत्येके, किन्त्वष्टमे शक्तिनामके पदार्थे, इति तदर्थः॥ तन्निरासार्थमिति। मीमांसकमतनिरासार्थमित्यर्थः। अस्मादितीति। अस्मादि'तीद'
    133
मर्थस्य पदशब्दार्थेन सहाऽभेदेनाऽन्वयः। पञ्चम्या जन्यत्वमर्थः, तस्य बोद्धव्यैकदेशे बोधेऽन्वयः। कर्मणि विहितस्य'तव्यत्'प्रत्ययस्य विषयत्वमर्थः, तथा च-'एतत्पदजन्यबोधविषतावानयमर्थो भवतु,-इत्याकारिका पदप्रकारिकाऽर्थविशेष्यिकेश्वरेच्छा शक्तिरित्यर्थः। 'एतत्पद' निष्ठप्रकारतानिरूपित'जन्यत्व'निष्ठप्रकारतानिरूपित'बोध' निष्ठप्रकारतानिरूपित'विषयत्व'निष्ठप्रकारतानिरूपित'विषयता'ऽऽश्रयोऽर्थ-इति
बोधः।  स्व(पद)जन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितेश्वरेच्छीयविशेष्यतावत्तवं' पदस्याऽर्थे सम्बन्धः॥ डित्थादीनामिवेति। डित्थस्य काष्ठमयकरिविशेषे सङ्केतो यथा, तथा घटादिपदानामपि कम्बुग्रीवादिमति संकेत एव शक्तिरिति भावः॥ न तु पदार्थान्तरमिति। उक्तेश्वरेच्छात्मकसङ्केतरूपक्लृप्तदार्थाऽतिरिक्तो न शक्तिपदार्थ इत्यर्थः॥ 
जातिशक्तिवादिनां मीमांसकानां मतं दर्शयति-गवदीति। गोपदस्य गोत्वे एव शक्तिः, यतो नैयायिकैर्जातिविशिष्टव्यक्तौ शक्तिः स्वीक्रियते, तत्रापि 'नाऽगृहीतविशेषणा बुद्धिर्विशिष्टे चोपजायते'इतिन्यायेन-'विशेषणतया गोत्वादिजातेर्विशिष्टग्रहात्पूर्वमुपस्थितत्वात्, गोत्वविशिष्टाऽनन्तगोव्यक्तिषु शक्तिकल्पनामपेक्ष्य शुद्धगोत्वे शक्तिकल्पने लाघवाच्चेति, तथा च 'गोपदं-गोत्वे शक्त'मित्याकारकज्ञानस्यैव गोत्वविषयकशाब्दबोधे कारणत्वमिति भावः॥ 
ननु कथं तर्हि गवादिव्यक्तिबोध इत्यत आह-'व्यक्तिलाभस्त्विति॥ आक्षेपादिति। अर्थापत्तिप्रमाणादित्यर्थः। तथा हि-(गोत्वं गोव्यक्तिम् विनाऽनुपलभ्यमानं सत् गोव्यक्ति स्वाश्रयतया कल्पयती'त्यर्थापत्त्या) अथवा-'आनयनकर्मत्वस्य गोत्ववृत्तित्वं गोवृत्तित्वमन्तराऽनुपपद्यमानं सत् स्वस्य गोवृत्तत्वमपि कल्पयतीति' अर्थापत्त्या गोव्यक्तिलाभ इति भावः ॥ केचित्=मीमांसकाः॥ खण्डयति-तन्नेत्यादिना 'गौर्नष्टा' 'गौर्जाता' 'गामानये'त्यादौ समभिव्याहृताऽन्वयस्य जातौ बाधात्। न हि गोत्वं नश्यति जायते वा, न वा तत्राऽऽनयनादिक्रिया वर्तते, अतो गोत्वविशिष्टव्यक्तिरेव प्रतियोगितया नाशाद्यन्वयिशक्यार्थः, तस्माज्जातिविशिष्टव्यक्तावेव शक्तिरिति भावः॥ किञ्च-गोत्वे यदि शक्तिस्तदा 'गोत्वत्वं'-शक्यतावच्छेदकं वाच्यम्, गोत्वत्वं च-'गवेतराऽसमवेतत्वे सति सकलगोसमवेतत्वम्, तत्र सकलगोव्यक्तीनां प्रवेशो
भवतामप्यस्तीति तदपेक्षया लाघवात् गोत्वविशिष्टे शक्तिः, गोत्वं चैकमेव शक्यतावच्छेदकमिति शब्दार्थस्तु- 'गामानये'त्यादौ = 'गामानये' त्यादिवाक्यजन्यशाब्दबोधादौ, व्यक्तावेवाऽऽनयनकर्मत्वादेरन्वयसंभवेन वृद्धव्यवहाराऽधीनशक्तिग्रहेण-सर्वत्र जातिविशिष्टव्यक्तावेव शक्तिकल्पनादिति॥ 'व्यक्तयाकृतिजातयः पदार्थः' इतिगौतमसूत्रेणाऽपि जात्याकृतिविशिष्टव्यक्तावेव शक्तिकल्पनं न्याय्यं, न तु जातौ, नाऽप्याकृतौ, नाऽपि च व्यक्तौ पृथक्॥ आकृतिः अवयवसंयोगः ॥ शक्तिग्रहश्च वृद्धव्यवहारेणेति। शक्तिग्रहो वृद्धव्यवहारादिना
   134
भवतीत्यथः । तथा च कारिका-''शक्तिग्रहो व्याकरणोपमानकोशाऽऽप्तवाक्याद्वयवहारतश्च। वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः''इति॥ प्रकृतिप्रत्यादीनां शक्तिग्रहो व्याकरणद्भवति। उपमानाच्छक्तिग्रहः-गोसादृश्यविशिष्टपिण्डदर्शनात्-संज्ञासंज्ञिसम्बन्धग्रहो भवति। कोशात्-'पीताम्बरोऽच्युतः शार्ङ्गी'त्यत्र पीताम्बरादिशब्दस्य श्रीकृष्णपरमात्मनि शक्तिग्रहः। आप्तवाक्यात्-'कोकिलः पिकपदवाच्य'इत्यस्मात् पिकपदस्य कोकिले शक्तिग्रहः॥ व्यवहारतश्च शक्तिग्रहं दर्शयति-व्युत्पित्सुरिति। व्युत्पित्सुः=शक्तिग्रहाभिलाषी॥ उत्तमवृद्धेति। प्रयोजकवृद्धेत्यर्थः। मध्यमवृद्धस्य=प्रयोज्यवृद्धस्येत्यर्थः। गवानयनं दृष्ट्‌वा प्रवृत्तिं चोपलभ्य-इत्यन्वयः। प्रवृत्तिमुपलभ्य-प्रवृत्तिमनुमायेत्यर्थः ॥ अनुमानन्तु-'गवानयनक्रिया-प्रयत्नपूर्विका,-विलक्षणक्रियात्वात्,-स्वीयक्रियावत्' । इत्येवं प्रवृत्त्यनुमानानन्तरम् - 'गवानयनगोचरो यत्नः-गवानयनगोचरज्ञानजन्यः, -तद्‌गोचरयत्नत्वात्,  'यो यद्‌गोचरो यत्नः स तद्‌गोचरज्ञानजन्यः स्वीयस्तन्यपानयत्नव'दित्यनुमानेन गवानयनगोचरं ज्ञानमनुमाय- 'गवानयनगोचरज्ञानम्-'गामानये'तिवाक्यजन्यम्,-तदन्वयव्यतिरेकानुविधायित्वात्यत्-यदन्वव्यतिरेकानुविधायि तत् तज्जन्यं यथा दण्डान्वयव्यतिरेकानुविधायी 
घटः, इत्येवं आनयनक्रियाऽन्विते गोपदार्थे शक्तिं निश्चिनोतीति। इत्येवं प्रथमतः क्रियान्वितगवादौ शक्तयवधारणेऽपि लाघवेन पश्चातस्य परित्यागौचित्यात् क्रियाऽनन्विते जात्याकृतिविशिष्टव्यक्तिविशेषे एव शक्तिरितिसिद्धान्तः॥ अन्वयव्यतिरेकाभ्यामिति। 'वाक्यश्रवणे सति गवानयन प्रवृत्तिजनकज्ञान'मित्यन्वयः, 'वाक्यश्रवणाऽभावे सति गवानयनप्रवृत्तिजनकज्ञानाऽभाव'इति व्यतिरेकः, ताभ्यामित्यर्थः॥ आवापोद्वापाभ्यामिति। आवापः=सङ्ग्रहः। उद्वापः=त्यागः। प्रथमं 'गामानये'तिवाक्येन आनयनक्रियां सङ्गह्य क्रियान्विते शक्तिग्रहः, पश्चात् 'अश्वमानय- गां बधाने'ति गोकर्मकबन्धनघटितवाक्यश्रवणनन्तरं विजातीयमध्यमवृद्धक्रिया प्रवृत्त्‌या'आनयनान्विते' शक्तेस्त्यागो भवति, तदानीमानयनस्याऽश्रवणात्। किन्तु गोपदस्य गोत्वविशिष्टे गवि शक्तिः। अश्वपदस्य चाऽश्वत्वविशिष्टेश्वे शक्तिरिति। व्युत्पद्यते=व्युत्पत्तिमान् भवतीत्यर्थः॥ वाक्यस्य शेषात्-यथा'यवमयश्चरुर्भवती'त्यत्र 'यव'-शब्दस्य आर्याणां दीर्घशुके म्लेच्छानाञ्च कङ्गौ प्रयोगदर्शनादर्थसन्देहे 'वसन्ते सर्वसस्यानां जायते पत्रशातनम्। मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिन' इतिवाक्यशेषाद्‌ दीर्घशुके शक्तिग्रहो भवतीति ॥ विवरणाद्यथा-'घटोरित- कलशोस्ती'त्यत्र घटदस्य कलशे शक्तिग्रहः॥ प्रसिद्धपदसान्निध्याद्यथा-'विकसितपद्मे मधूनि पिबति मधुकर'इत्यत्र पद्म-पदासान्निध्यात् मधुकरस्य भ्रमरविशेषे शक्तिनिर्णय इति बोध्यम् ॥
    135
मीमांसकः शंकते-ननु सर्वत्रेति। अयं भावः-प्रथमं वृद्धव्यवहारेण यदि शक्तिग्रहस्तदा व्यवहारस्य कार्यपरवाक्ये एव दर्शनात् कार्यवाक्ये = आनयनादिक्रियाऽन्वितार्थबोधकवाक्ये एव, व्युत्पत्तिः=शक्तिग्रहः, न तु सिद्धे=न
कार्यतावाचिपदनिराकांक्षे प्रसिद्धार्थकपदे, -शक्तिग्रह इति॥ उत्तरयति- नेत्यादीना। 'काञ्ची'-त्रिभुवनतिलकः'-भूपति'श्चैते प्रसिद्धास्तत्राऽपि व्यवहारेण शक्तिग्रहो भवति, एवं-'विकसितपद्म'पदस्य'मधु'पदस्य च सान्निध्यात् सिद्धेऽपि मधुकरपदे शक्तिग्रहो भवतीति, अतः सिद्धेऽपि शक्तिग्रह आवश्यकः, अन्यथा तत्राऽनुभवसिद्धस्य शाब्दबोधस्याऽपलापाऽऽपत्तेः। निरूपकतासम्बन्धेन पूर्वोक्ता शक्तिः पदे वर्तते, विशेष्यताऽऽख्यविषयतासम्बन्धेन तु पदार्थे वर्तते इति बोध्यम्॥ यथा शक्तिः पदपदार्थयोः सम्बन्धात्मिका काचिद्‌वृत्तिः तथा लक्षणापीति दर्शयितुमाह-लक्षणाऽपीति। लक्षणाया लक्षणम् - 'शक्यसम्बन्धत्वम्'-तच्छक्तिशून्यत्वे सति तत्सम्बन्धिशक्तत्वमिति-यावत्॥ समन्वयति-'गङ्गायां घोष'इति । अत्र गङ्गापदार्थः=भगीरथ-रथ- खाताऽवच्छिन्नजलप्रवाहः, तस्य सामीप्यरूपसम्बन्धिनि तीरे'गङ्गा'पदस्य लक्षणा, तथा च तादृशसम्बन्धवदर्थबोधकं पदं लाक्षणिकमिति भावः। तत्र-'गङ्गातीरवृत्तितावान् घोष'इतिबोधः॥ ननु गङ्गापदस्य प्रवाहे शक्तिः तीरे च लक्षणाऽङ्गीकृता, तथा तुल्ययुत्तया सैन्धवादिपदानामेकत्र लवणे शक्तिरन्यत्राऽश्वे च लक्षणा स्वीकर्तव्या, तथा च सति सैन्धवादिपदानां नानाऽर्थवाचकत्वाऽनुपपत्तिरित्याशंकायामुत्तरयति-सैन्धवादाविति। तथा च लवणाऽर्थाऽश्वाऽर्थयोः परस्पर-सम्बन्धाऽकल्पनात् न तादृशे कुत्राऽप्यर्थे सैन्धवादिपदस्य लक्षणा, किन्तु नानार्थे नानाशक्तिरिति भावः। एवं 'हरि'-पदेऽपि विष्णु-सिंह वानरेन्द्रादौ नानाशक्तिरिति बोध्यम्॥ जहल्लक्षणेति। जहतीतिजहति, जहति स्वानि (पदानि) यं,-सः =जहत्स्वः, जहत्स्वः-अर्थो यस्यां सा, -इति। व्युत्पत्त्या-शक्यार्थसम्बन्धिमात्रबोधजनिकेति बोध्या॥ अजहल्लक्षणेति। न जहतीति अजहति, अजहति स्वानि यं सः, तादृशोऽर्थो यस्यां से'ति-व्युत्पत्त्या शक्यार्थलक्ष्यार्थोभयविषयकबोधजनिकेति बोध्या॥ जहदजहल्लक्षणेति । जहति च अजहति च-जहदजहति, -जहदजहति स्वानि यं सः, तादृशः अर्थो यस्यां सेति-व्युत्पत्तया शक्यतावच्छेदकपरित्यागेन व्यक्तिमात्रबोधजनिकेति बोध्या ॥ तत्र जहल्लक्षणामाह-यत्रेति । 'मञ्चाः क्रोशन्ती'त्यत्र 'मञ्च'पदवाच्यार्थस्य मञ्चस्य
    136
क्रोशनकर्तृत्वाऽन्वयाऽसंभवेन 'मञ्च'पदं मञ्चस्थपुरुषे लाक्षणिकमिति भावः॥ अजहल्लक्षणामाह यत्रेति। वाच्यार्थस्या'ऽपी'त्यपिना लक्ष्यार्थस्य सङ्‌ग्रहः। 'छत्रिणो यान्ती'त्यत्र छत्र्यछत्रिषु गच्छत्सु छत्रिणां बाहुल्येन छत्रिणो 
यान्तीत्यच्छत्रिषु यानकर्तृत्वाऽनुपपत्त्या'छत्रि' पदं अजहत्स्वार्थलक्षणया छत्र्यछत्र्युभयबोधकमिति भावः जहदहल्लक्षणामाह-यत्रेति । 'तत्त्वमसी'त्यत्र 'तत्'पदवच्ये सर्वज्ञत्वादिविशिष्टात्मनि 'त्वं'पदवाच्याऽल्पज्ञत्वादिविशिष्टात्मनोऽभेदानुपपत्त्या उभयत्र एकदेशस्य=सर्वज्ञत्वस्याऽल्पज्ञत्वस्य च परित्यागेन उभयत्राऽवशिष्टस्य  'तत्' पदलक्ष्यस्य
'त्वं'पदलक्ष्यस्यैदेशस्यात्मनोऽभेदेनाऽन्वय इति। इदमद्वैतानां मतेनोदाहरणम्। नैयायिकमते तु-'सोऽयं देवदत्त'इत्यत्र शुद्धदेवदत्तस्य, बोधो भवति; परोक्षत्वरूपतत्तांशस्य सन्निकृष्टत्वरूपेदन्त्वांशे देवदत्तेऽन्वयाऽनुपपत्तेस्तत्र तत्तांशस्य हानं इदन्तांशस्याऽहानमिति जहदजहल्लक्षणयेति बोध्यम्। गौण्यपीति॥ गौणी नाम सादृश्यविशिष्टे लक्षणा ; सा च द्वेधा; एका-
इदमादिपदविशेष्यवाचकपदसमानविभक्तिकपदनिष्ठा; यथा-;सिंहोऽय मित्यत्र सिंहसादृश्यबोधिका; सेयं 'साध्यवसानिके'त्युच्यते ॥ अत्र लक्ष्यमाणेति । लक्ष्यमाणो यो गुणः विलक्षणपराक्रमक्रूरतादिः, तत्सम्बन्ध, आश्रयत्वरूपः; तद्‌रूपा बोध्या ॥ द्वितीया तु-'इदमादिपदभिन्नविशेष्यवाचकपदसमानविभक्तिकपदनिष्ठा; यथा- 'अग्निर्माणवक'इत्यत्र शुचित्वादिगुणसदृशगुणवत्त्वबोधिकेति॥ आलङ्कारिकाः पुनरेवमाहुः-'तीरे घोष'इतिप्रयोगे स्वाधीने सम्भवत्यपि'गङ्गायां घोष'इति अनन्वितप्रयोगकरणं शैत्यपावनत्वादिव्यञ्जनार्थम्, तत्र गङ्गापदे जहल्लक्षणया तीरबोधे सत्यपि शैत्यपावनादिप्रतीत्यर्थं 'व्यञ्जना'नाम्नी वृत्तिरवश्यं मन्तव्येति। सा च शब्दशक्तिमूला, अर्थशक्तिमूला च । तत्र शब्दशक्तिमूलां निरस्यति-'व्यञ्जनाऽपीति। शक्तिलक्षणान्तर्भूतेति। अयं भावः-व्यञ्जके पदे नानार्थबोधकत्वं यदि, तदा तत्र 'दूरस्था भूधरा रम्या'इत्यत्र भूधरपदेन शैलानमिव नृपतीनामपि शत्तयैव बोधो निर्वहेत् अतो व्यञ्जना शतयन्तर्भूता, 'गङ्गायां घोष' इत्यादौ तु शैत्यपावनत्वादिविशिष्टतीरप्रतीतिर्जहल्लक्षणयैव निर्वहति, तत्र शैत्यपावनत्वादिविशिष्टतीराऽधिकरणकघोषतात्पर्येण प्रयुक्तवाक्यात् तथाविधतीररूपार्थस्य बोधे 
तत्तात्पर्याऽनुपपत्त्यातमकबीजसत्त्‌वादिति, अतो लक्षणान्तर्भूता सा ॥ शब्दशक्तिमूला=शब्दस्य गङ्गापदस्य या प्रवाहे शक्तिः सैव मूलं यस्याः सेतिविग्रहः॥ ननु शब्दशक्तिमूलाया व्यञ्जनाया अन्यथासिद्धत्वेऽपि 'अर्थशक्तिमूला'व्यञ्जना नाऽन्यथासिद्धा, अर्थस्य=तात्पर्यविषयीभूतार्थस्य या तात्पर्यविशेषबोधकतारूपा शक्तिः सैव मूलं यस्याः सेतिविग्रहः॥ 'गच्छ गच्छसि  चेत् । कान्त ! पन्थानः सन्तु ते शिवाः। ममापि जन्म तत्रैव भूयाद्‌ यत्र गतो भवानि'त्यत्र    
   137
'हे प्रिय । भवद्रमनोत्तरं मम प्राणवियोगो भविष्यत्यतो न गन्तव्य'मित्याद्यर्था व्यज्यन्ते, इह जन्मपदस्य गमनाभावे शक्तिः, न तु जन्मपदशक्यमरणसम्बन्धमादाय गमनाभावे लक्षणा, अतात्पर्यार्थत्वात्, अतो न 
शक्तिलक्षणान्यतराभ्यामिह निर्वाह इति पूर्वपक्षे उत्तरयति अर्थशक्तिमूला चेति। 
चः-त्वर्थे॥ अनुमानादिनेति। 'इयं-मदीयगमनोत्तरकालोनप्राणवियोगवती,-
विलक्षणशब्दप्योक्तृत्वात्, यन्नैवं यथा--'गच्छगच्छसिचेत्। कान्त । मा 
विशङ्कस्व मत्कृते । त्वयाऽर्जितानि भोगयानि भोक्ष्येऽहं भाग्यशालिनी' त्युचारणकर्त्री स्रि। इत्येवं व्यञ्जनासम्पादनीयार्थस्याऽनुमानेनैव लाभादर्थशक्तिमूलापि व्यञ्जनाऽन्यथासिद्धा॥ अनुमानादिनेत्यत्रादिना 'संभावना'सङ्‌ग्रहः, तथा च कचित् सम्भावनयैव तादृशार्थलाभेन व्यञ्जनाऽन्यथासिद्धेति। संभावना तु-उत्कटैककोटिकसंशयः, उत्कटत्वं विषयताविशेष इति ॥ यदि तु 'शब्दादमुमर्थं प्रत्यमी'ति स्वारसिकप्रत्ययस्तदा व्यञ्जनाया वृत्तित्वनिराकरणं वाचस्पतीनामप्यशक्यमिति मनतव्यम्। (व्यञ्चनालक्षणं-मुख्यार्थबाधग्रहनिरपेक्षबोधजनको मुख्यार्थसम्बन्धाऽ सम्बन्धसाधारणं प्रसिद्धाऽप्रसिद्धाऽर्थविषयको वक्त्रादिवैशिष्टयज्ञानप्रतिभाद्युद्‌बुद्धसंस्कारविशेषोव्यञ्जनेति)॥ लक्षणाया बीजं
यद्यन्वयाऽनुपपत्तिः, तदा-'यष्टीः प्रवेशये'त्यादौ यष्टिपदस्य यष्टिधरेषु लक्षणाविलयप्रसङ्गः, तत्राऽन्वयस्य निराबाधात्, किन्तु-तात्पर्याऽनुपपत्तिरेव लक्षणाबीजम्, तञ्च तत्राऽस्ति, अतो यष्टिपदस्य यष्टिधरेषु लक्षणा 
संभवतीत्याशयेन तात्पर्याऽनुपपत्तिरेव लक्षणाबीजमिति दर्शयति-तात्पर्याऽनुपपत्तिरिति॥ पदविशेष्यक-स्वशक्यार्थबोधेच्छा-
प्रयोज्योञ्चरितत्वाभावनिर्णय इत्यर्थः। लक्षणाबीजम्=लक्षणाज्ञानं प्रति हेतुज्ञानविधया प्रयोजकम्, तद्यथा-'गंगादिपदम्-तीरादिलक्षकम्, -स्वशक्यार्थ
विषयकबोधेच्छाप्रयोज्योञ्चारणविषयत्वाऽभाववत्त्वे सति बोधजनकत्वात्'इति। 
तात्पर्यस्वरूपं प्रदर्शयति-तत्प्रतीतीति। 'तिरादिरूपार्थप्रतीतीच्छयोञ्चरितत्वं तीरतात्पर्यम्, तज्ज्ञानं वाक्यार्थज्ञाने=शाब्दबोधे हेतुः॥ 'हरि पश्ये'त्यादिना-
नार्थकस्थले हरिपदरय सिहे वानरे श्रीकृष्णे देवेन्द्रे च शक्तेस्तुल्यतया शब्दबोधे
तात्पर्यज्ञानस्य कारणत्वं विना एकैकार्थमात्रविषयकशाब्दबोधो न सम्भवति। अतस्तत्र तात्पर्यज्ञानमवश्यं कारणं तथा च तस्य सर्वत्रैव कारणत्वं युक्तमित्याह-नानाऽर्थानुरोधादिति॥ मौनिश्लोकादावपि तत्प्रतीतीच्छात्मकतात्पर्यमस्त्येव। वेदस्थलेऽपि तात्पर्यज्ञानमीश्वरः कल्प्यते। 
शुकवाक्येऽपीश्वरीय तात्पर्यज्ञानं कारणम्॥ संवादिशुकवाक्ये तु शिक्षयितुरेव तात्पर्यज्ञानं कारणम्॥ प्रकरणादिकमिति। भोजनप्रकरणं यथा'सैन्धवमानये'त्यत्र लवणतात्पर्यग्राहकम्। आदिपदेन विशेषणमपि तात्पर्यग्राहकं बोध्यं यथा'सकेसरो गर्जनघोषकारी मृगाऽधिराजो हरिरेतीतस्ता'दित्यादौ सकेसरत्वादिविशेषणत्रयं हरिपदस्य सिहे तात्पर्यग्राहकम्॥ प्रकरणादेः-'इदं सैन्धवपदं-लवण-
    138
बोधेच्छयोञ्चरितम्,-भोजनप्रकरणेक्तत्वादित्येवं प्रकरणेन लिङ्गेन तात्पर्यग्रहो 
भवतीति भावः॥ आसतिज्ञानस्य शाब्दबोधहेतुत्वं दर्शयति-द्वारमित्यादावित्यनेन
॥ यथाऽवतरणिका-अन्वयप्रतियोग्यनुयोगिपदयोरव्यवधानम्‌-आसत्तिः, तज्ज्ञानं
शाब्दबोधे कारणम्। 'गौर्गच्छतीत्यत्र 'गौ'रित्यनुयोगिपदस्य 'गच्छती'तिप्रतियोगिपदस्य याऽव्यवधानज्ञानेन 'गमनानुकूलकृतिमती गौ'रिति
बोधो भवतीति। तत्र पदजन्यपदार्थोपस्थितिः-तत्तच्छाब्दबोधे हेतुः' न तु केवला
पदार्थोपस्थितिः॥ प्राभाकरास्तु-'नहि शाब्दबोधे पदजन्यपदार्थोपस्थितिः'कारणं,
किन्तु लाघवेन 'पदार्थोपस्थिति'रेव कारणम्, अत एव 'द्वार'मित्युक्तौ 
'पिधेही'ति-पदाध्याहारो न भवति, किन्तु 'पिधान'रूपाऽर्थाध्याहार एवेति-वदन्ति। तन्मतं दूषयितुं स्वसिद्धान्तं दर्शयति-'द्वाव'मित्यादौ 'पिघेही'ति शब्दाध्याहार इति। अयं भावः-यदि केवला पदार्थोपस्थितिरङ्गीक्रियते तदा तव मते प्रत्यक्षादिनोपस्थितानां तत्तत्पदार्थानां पदज्ञानं विनैव शाब्दबोधापत्तिः
स्यात्। मन्मते तु तत्र पदाभावात् पदजन्या पदार्थोपस्थितिर्नास्त्यतो न शाब्दबोधः, किन्तु प्रमाणान्तरेणनुभूतपदार्थोपस्थितौ सत्यां प्रत्यक्षमेव भवतीति। 
अतो 'द्वार'मित्युक्तौ 'पिधेही'तिशब्दस्यैवाऽध्याहारो न तु ='पिधान' रूपाऽर्थाध्याहार इति तत्त्वम् ॥ प्राभावकरः शङ्कते-नन्वर्थेति। अयंभावः-शब्दस्य अर्थज्ञानफलकत्वात् 'अर्थ बुद्धवा वाक्यरचने'तिन्यायेन प्रथमतोऽर्थानुसन्धानं विना शब्दानुसन्धानस्याऽसंभवेन प्रथमतोऽर्थाध्याहार एव युक्त इति। तत्रोत्तरयति-पदविशेषेति। 'अर्थ बुद्धवा वाक्यरचने'त्यत्रापि 'अर्थ बुद्धवे त्यत्राऽर्थबोधार्थ प्रथमं शब्दोऽपेक्षितः, विना शब्दमर्थबोधो न भवति, यदि शब्दं विनाऽप्यर्थ बोधो भवेत्, तदा तादृशार्थबोधप्रतिपादकशब्दरचनैव नोपपद्येत, अतः पदजन्यपदार्थोपस्थितिरेव शाब्दबोधे हेतुः, पदजन्यपदार्थपस्थितौ च पदस्य हेतुता, तथा च पदाध्याहार आवश्यक इति, तेन 'द्वारं पिधेही'त्यत्र द्वारकर्मकपिधानक्रियाऽनुकूलकृतिमॉस्त्व'मितिशाब्दबोध
इति॥ अन्यथेति। पदार्थोपस्थितौ पदविशेषजन्यत्वानुपादाने-इत्यर्थः। 'घटः
कर्मत्वमानयनं कृति' रित्यत्र 'घटकर्मत्वा'द्युपस्थितेः सत्त्वेन शाब्दबोधाऽऽपत्तिः
स्यात्। न्यायमते तु 'घटा'दिपदोत्तरा'ऽमा'दिपदज्ञानजन्योपस्थितेरसत्त्वेन न तादृशवाक्येन शाब्दबोधापत्तिरिति भावः॥ पदं चतुर्वधं-यौगिकं रूढं योगरूढं
यौगिकरूढं चोति, तत्र योगरूढस्य निरूपणेन तदन्तर्गतयौगिकरूढयोः स्वरूपाऽवामात् यौगिकं रूढं यौगिकरूढं चापि तद्‌रीत्याऽन्यत्र विज्ञातं भवत्येवेत्याशयेन योगरूढिं  दर्शयति-पङ्कजादीति। यत्राऽवयवशक्तिविषये समुदायशक्तिरप्यस्ति तद्योगरूढम् यथा-पङ्कजादिपदम्, तत्राऽवयवशत्तया पङ्कजविकर्तृत्वरूपमर्थ बोधयति समुदायशतया च  पट्नत्वेन रूपेण पट्नं बोधयतीति, शास्रकल्पिताऽवयवार्थाऽन्वितविशेष्यभूताऽर्थनिरूपिता
      139
शक्तिः=योगरूढिः ॥ अवयवशक्तिर्योग इति। शास्रकल्पिताऽवयवार्थनिरूपिता
शक्तिर्योग इत्यर्थः, अवयवार्थ बोधजनकं पदं-यौगिकं, -यथा-पाचकादिपदम्॥
समुदायशक्ति रूढिरिति। शास्रकल्पिताऽवयवार्थ भानाऽभावे समुदायार्थनिरूपितशक्तिरित्यर्थः, यत्राऽवयवशक्तिनिरपेक्षया समुदायशक्त्यैव बोधो भवति तद्‌-रूढं, यथा-'गोमएडलादि'पदम्॥ यत्र योगिकार्थ रूढ्यर्थयोः
स्वातन्त्र्येण बोधस्तद्‌-यौगिकरूढम्, यथा-उद्भिदादिपदम्, तत्रोद्भे दनकर्ता
तरुगुल्मादिर्यागविशेषोऽपि च बुद्धयते, शास्रकल्पिताऽवयवार्थ-समुदायार्थ योः स्वतन्त्रशक्तिः-यौगिकरूढिरिति॥ पद हि तत्तच्छक्तिविशिष्टत्वेन तत्तन्नाम्नोच्यतेऽश्चतुर्धा बोध्यम्॥ ननु पङ्कजादिपदेऽपि योगशक्त्यैव निर्वाहोस्त्वित्याशङ्कय तत्रोत्तरयति-नियतेति। पङ्कजपदस्य पट्नत्वावच्छिन्ने
समुदायशक्तिमन्तरा शाब्दबोधे नियतपट्नत्वावच्छिन्नभानं न स्यात् कुमुदादीनामपि केवलाऽवयवशक्त्या कदाचित् पङ्कजनिकर्तृत्वेन बोधः सम्भवतीति भावः ॥ अन्यथेति। नियतपट्नत्वा वच्छिन्नभानोपयोगिसमुदायशक्त्यनङ्गीकारे-इत्यर्थः। कुमुदेऽपि 'पङ्कज' पदप्रयोगाऽऽपत्तिः स्यादित्यर्थः॥ 'अन्विते शक्ति'रितिप्राभाकरमतं दर्शयति-
इतराऽन्विते-इति। 'अन्विते शक्ति'रिति तदर्थः, अन्वयस्य इतरनियतत्वेन 'इतरांश'स्याऽव्यावर्तकत्वात्॥ तथा चाऽयं भावः=प्राभाकरैः-अन्वितार्थे यथा शक्तिः, तथा अन्वयांशेऽपि शक्तिरङ्गीक्रियते, अन्वयो नाम पदार्थयोः संसर्गः, तथा च--'अन्वितः(सम्बन्धवान्)घटो घटपदशक्यः'--इत्याकारकशक्तिज्ञानमेव पादर्थद्वयसंसर्गविषयकशाब्दबोधे कारणम्, संसर्गांशमनन्तर्भाव्य 'घटो घटपदशक्य'इत्याकारकशक्तिग्रहस्य तादृशशाब्दधकारणत्वे तु अशक्यस्यापि तस्य (पदार्थसंसर्गस्य) तादृशशक्तिज्ञानजन्यशाब्दबोधविषयत्वे 'घट'मित्यादौ प्रमेयत्वादेरपि शाब्दबोधविषयत्वापत्तिः स्यात्, अतः-वृत्ति(शक्ति) ज्ञानीयतद्विषयताया एव शाब्दबोधीयतद्विषयताप्रयोजकता स्वीकर्तव्या, तथा च
पदार्थद्वयसम्बन्धांशेऽप्यवश्यं शक्तिरङ्गीकर्तव्या-इति॥ पदार्थद्वय संसर्गरूपाऽन्वयांशस्य पदसमभिव्याहारबलादेव शाब्दबोधे भानसंभवेन 
तादृशाऽन्वयांशे शक्तिकल्पनं निर्युक्तिकमिति नैयायिकमतं दर्शयति-अन्वयस्येत्यादिनां। अन्वयस्य=पदार्थद्वयसंसर्गस्य, वाक्यार्थतया=शाब्दबोधे विपयतया, भानमाकाङ्काबललभ्यत्वादुपपद्यतेऽतस्तत्र
शक्तिर्न कल्पनीयेयर्थः॥ एवं तत्तच्छक्तपदज्ञानजन्या या पदार्थेपस्थितिस्तज्जन्यतत्तदर्थविषयकशाब्दबोधरूप एकः कार्यकारणभावः, तत्तल्लाक्षणिकपदज्ञानजन्या या पदार्थोपस्थितिस्तज्जन्यतत्तदर्थविषयकशाब्दबोधरूपोऽपरः, तादृशोभयविधशाब्दबोधं प्रति वृत्तिज्ञानऽधीनतदुपस्थितित्वेनाऽनुगतैककार्यकारणभावस्तु शक्तिलक्षणोभयसाधारणस्य लघुभूतस्याऽनुगतस्य वृत्तित्वरय दुर्वचत्वात् न संभवति, किन्तु पररपरजन्ये व्यभिचारवारणाय तत्तच्छक्त
   140
पदज्ञानजन्यतत्तदुपस्थित्वव्यवहितोत्तरजायमानतत्तद्विषयकशाब्दबोधत्वावच्छिन्नं प्रति तत्तच्छक्तपदज्ञानजन्यतत्तदुपस्थितित्वावच्छिन्नं कारणम्, एवं तत्तल्लाक्षणिकपदज्ञानजन्यतत्तदुपस्थित्वव्य वहितोत्तरजायमानतत्तद्विपयकशाब्दबोधत्वावच्छिन्नं प्रति तत्तल्लाक्षणिकपदज्ञानजन्यतत्तदुपस्थितित्वावच्छिन्नं कारणम्। एवं च 'वृत्तिज्ञानाऽधीनोपस्थितेः शाब्दबुद्धि प्रति कारणत्वमेवाऽलीकं यं कार्यकारणभावमवसम्ब्य प्राभाकरमते ''अन्वयांशे शक्ति विना अन्वयस्य शाब्दबोधे भानाऽनुपपत्तिरूपाऽऽपत्तिभिया अन्वयांशे शक्तिकल्पनं युक्तं भवेत्, अतोऽन्वयांशे शक्तिकल्पनं न न्याय्यमिति। अधिकं शक्तिवादेऽवलोकनीयम्॥
  141 
 (कि0) कारणनिश्चयात् कार्यनिश्चयः, कारणभ्रमाञ्च कार्यभ्रमः, शाब्दबोधं प्रत्याकाड्‌क्षादीनां स्वरूपसतां कारणत्वे तत्तत्पदसमभिव्याहृततत्तत्पदत्वात्मकधर्मरूपाया आकांक्षाया असत्त्वेन 'घट'इत्यत्र घटकर्मत्वविषयकशाब्दभ्रमो नोपपद्येत अत आकाङ्‌क्षादीनां लक्षणयाऽऽकाङ्‌क्षाज्ञानपरत्वं दर्शयति--आकाङ्क्षादिज्ञानमित्यर्थ इति। तेन 
आकाङ्‌क्षाज्ञानं, योग्यताज्ञानं, 
   142
सन्निधिज्ञानं, च शब्दबोधकारणमिति बोध्यम्॥ अन्यथेति। आकाङ्‌क्षादीनामाकांक्षाज्ञानरूपार्थाऽकरणे इत्यर्थः॥ पदस्येतीति। यत्पदस्य यत्पदाभावप्रयुक्तमन्वयबोधाऽजनकत्वंतत्पदसमभिव्याहृततत्दत्वं =आकाङ्‌क्षा। 
'राज्ञः पुरुष'इत्यादौ षष्ठयन्तराजपदस्य पुरुषपदाऽभावप्रयुक्तमन्वयबोधाऽसामर्थत्वमस्ति, अतः राजपदसमभिव्याहृतपुरुषपदत्वम्-आकाङ्‌क्षा। एवं'घट'मित्यत्र 'घट'पदस्य 'अम्'पदाऽभावप्रयुक्तमन्वयबोधाऽसमर्थत्वम् अतो 'घटपदसमभिव्याहृताऽम्पदत्वम्-आकाङ्‌क्षा। लक्षणे प्रयुक्तत्वं नाम-'कारणाऽभावात् कार्याऽभाव'इत्या कारकप्रतीतिबोधकः स्वरूपसम्बन्धविशेष इति।अननुभावकत्वान्तम्-तादृशसम्बन्धार्थद्योतकमित्यर्थः॥
केचित्तु--'एकपदार्थज्ञाने तदर्थान्वययोग्याऽपरार्थस्य यज्ज्ञानं तद्विषयिणीच्छ'-
आकाङ्‌क्षा-इति-वदन्ति॥ मूले-अर्थाऽबाधोयोग्यतेति। एकपदार्थाऽनुयोगिकाऽपरपदार्थप्रतियोगिकसम्बन्धो योग्यतेत्यर्थः । संशयनिश्चयसाधारणशाब्दबोधं प्रति संशयनिश्चवोभयसाधारणं योग्यताज्ञानं कारणमितिभावः॥ 'अर्थबाधाऽभावोयोग्यते'ति नवीनमते तु स्वरूपसती एव योग्यता शाब्दबोधे हेतुरिति बेध्यम्। अविलम्बेनेति। अन्वयप्रतियोग्यनुयोगिबोधकपदयोरव्यवधानेनो पस्थितिः-सन्निधिरित्यर्थः। सन्निधिज्ञानं शाब्दबोधे हेतुः। उञ्चारणं तु सन्निध्युपयोगितया मूलेऽभिहितं न तु
लक्षणन्तर्गतमिति भावः॥ विपरोतान्युदाहरणान्याह-'गौरश्व' इत्यादीनि। तत्र
गोपदस्याऽश्वपदाभावप्रयुक्ताऽन्वयबोधाऽजनकत्वं नास्ति, अतस्तत्राऽऽकाङक्षाविरहात्तन्न प्रमाणम्। एवं 'घटः कर्मत्वम्-आनयनं कृति'रित्यादौ घटपदस्य कर्मत्वपदाऽभावप्रयुक्ताऽन्वयबोधाऽजनकत्वं नास्तीत्याकाङक्षाविहात् तन्न प्रमाणम्। एवम् 'अग्निना सिञ्चे'दित्यत्र सेके वह्रिकरणत्वस्य बाधात् योग्यताऽभावात् तद्वाक्यं न प्रमाणम्। एवम् प्रहरान्तरे उञ्चरिते'गाम्'...'आनये'त्यादौ अव्यवधानेनोपस्थितेरभावात् तद्वाक्यं न 
प्रमाममितिभावः ॥
   143
 (कि0) मूले-वाक्यमिति। वाक्यत्वं=अर्थबोधकपदसमूहत्वम्॥ बैदिकमिति। वेदवाक्यमित्यर्थः। वैदिकवाकयत्वम्=ईश्वरोञ्चरितत्वे सत्यर्थबोधकपदसमूहत्वम्। लौकिकवाकयत्वं नाम=प्रयोगहेतुभूतथार्थज्ञानवत्पुरुषोञ्चरितत्वे सति अर्थबोधकपदसमूहत्वम्। अन्यत्=तादृशवैदिकलौकिकभिन्नं वाक्यम्, तदप्रमाणमित्यर्थः॥ शाब्दसामग्रीनिरूपणानन्तरं शाब्दप्रमां दर्शयति-वाक्यार्थज्ञानं शाब्दज्ञानमिति। शाब्दत्वं='शब्दात्प्रत्येमी'त्यनुभवसिद्धा जातिः॥ उपसंहरति-तत्करणमिति। शाब्दबोधकरणं शब्द इत्यर्थः। शब्दनित्यत्ववादी परमेश्वराऽनभ्युपगन्ताऽध्वरमीमांसकः शङ्कते-नन्वित्यादिना। तैरीश्वराऽनङ्गी
कारात् ईश्वरोञ्चरितत्वेन तन्मते वेदस्य न प्रामाणयं किन्तु स्वतःप्रामाणयम्, शब्दानां नित्यत्वेन शब्दसमूहात्मकवेदस्याऽव्यनादित्वात्=स्व(ध्वंस) प्रतियोगिवर्णवृत्तिजात्यवच्छिन्नप्रतियोगिताकध्वंसव्यापक-प्रागभावाऽप्रतियोगित्वात्
वेदे ईश्वरोञ्चरितत्वमसिद्धमिति शङ्काऽभिप्रायः। नैयायिको वेदस्येश्वरोञ्चरितत्वमनुमानेन व्यवस्थापयति-वेद इति। वेदत्वं नाम=अनुपलभ्यमानमूलान्तरत्वे सति महाजनपरिगृहीतवाक्यत्वम्। मन्त्रादिवारणाय सत्यन्तदलम्। महाजनश्च-भक्ष्य-पेया-द्यद्वैतराग-जीविका- कुतर्काऽभ्यास-व्यग्रता-ऽभिसन्धि-पाषएड-संसर्ग प्रतारणादिनिबन्धनाऽन्यप्रवृत्तिमान् ॥ पौरुषेयत्वमत्र-सजातीयोञ्चारणाऽनपेक्ष-
भ्रमादिशून्य पुरुषोञ्चारणजन्यत्वम्॥ मीमांसकैराशङ्कितमुपाधि खएडति-न 
चेति। पक्षे-वेदे- साध्यस्य निश्चयो नास्ति किन्तु सन्देहः। वेदातिरिक्ते भारतादौ 'अष्टादशपुराणानां कर्ता सत्यवतीसुत'-
    144
इत्यादिप्रमाणबलेन कर्ता-उपलभ्यते न तु वेदे, तथा च भारतादौ पौरुषेयत्वस्य
निश्चयात्, यत्र यत्र भारतादौ पौरुषेयत्वं तत्र तत्र स्मर्यमाणकर्तृकत्वमस्तीति साध्यव्यापकत्वम्, यत्र यत्र च वेदे वाक्यसमूहत्वं तत्र तत्र न 
स्मर्यमाणकर्तृकत्वमिति साधनाऽव्यापकत्वम्, अतः स्मर्यमाणकर्तृकत्वमुपाधिः, उपाधिना हेतौ स्वव्यभिचारेण साध्यव्यभिचारानुमानमुद्भाव्यते यथा-'वाक्यसमूहत्वम्-पौरुषेयत्वव्यभिचारि,-पौरुषेत्वव्यापक- स्मर्यमाणकर्तृकत्वव्यभिचारित्वात्। तथा च कर्थ-'वेदः पौरुषेय'इत्याद्यनुमानं साध्यसाधकं भवेदित्याशङ्कर्थः। उत्तरं तु-न चात्र स्मर्यमाणकर्तृत्वमुपाधिराशंकनीयः साधनाऽव्यापकत्वविरहात्, यतो गौतमादिमहर्षिभिः स्वशिष्यात् प्रति 'वेदकर्त्ता-ईश्वर'इत्युपदेशात् तच्छिष्यपरम्परया वेदे ईश्वरकर्तृकत्वं सिद्धयतीति वेदेऽपि स्मर्यमाणकर्तृकत्वसत्त्वेन साधनव्यापकत्वं तत्रोपलब्धं न तु साधनाऽव्यापकत्वम्,
तथा च स्मर्णमाणकर्तृकत्वमुपाधिरेव न भवतीति भावः॥ वेदस्येश्वरकर्तृकत्वे आगमप्रमाणमाह-'तस्मादि'ति। तपस्तेपानात्-'तप'आलोचने-इतिधातोर्लिटि एत्वाऽभ्यासलोपयोः शानच्‌, तथा च-आलोचनशालिन इत्यर्थः। त्रयो वेदाः-
ऋग्यजुः सामानि-इति ॥ श्रुयन्तरमपि-'अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेद इति। तस्माद्वेदा अनित्या एव॥ शब्दनित्यत्ववादी मीमांसकः पुनः शङकते-ननु वर्णा इति॥ तत्र'प्रमाणमुपन्यस्यति-स एवाऽयमिति । अत्र-एतत्कालिकत्वोपलक्षितगकारे पूर्वकालिकत्वोपलक्षितगकाराऽभेदो भासते, स चाऽभेदो वर्णानामनि यत्वे न संभवति, पूर्वकालीनस्य नष्टत्वादेतत्कालीनस्य चाऽपूर्वत्वात्, तथा च वर्णसमूहः शब्दः, शब्दसमूहो वाक्यम्, वाक्य समूहश्चत वेदः, कथं तस्याऽनित्यत्वं संभवेत्। न कथञ्चिदपीति शङ्कार्थः॥ उत्तरयति नेत्यादिना।
तादृशप्रतीतिबलादेव ध्वंसप्रागभावप्रतियोगित्वं शब्दानां सिद्वयतीति भावः॥ ननु
तर्हि प्रत्यभिज्ञाविरोध इत्यत आह-सोऽयं गकार इति॥ दीपज्वाला दृष्टान्तम्,
सा च दीपस्य कलिका ज्योतिरिति यावत्। तत्र यथा सजातीयसहस्रज्वालानां
उत्पन्नविनष्टानामपि 'सेयं दीपज्वाले'ति साजात्येन (दीपज्वालात्वरूपजातिमादाय) प्रत्यभिज्ञा भवति तथा गकारा दावपि गत्वादिजातिमादाय प्रत्यभिज्ञेति बोध्यमिति भावः॥ मूमांलकैर्वर्णा नित्याः, तथा 
च कथं परम्परया तत्समूहवाक्यसमूहवेदस्याऽनित्यत्वमिति पूर्वपक्षः कृतः, तत्र 
वर्णानामनित्यत्वेन वेदस्याऽप्यनित्यत्वं सम्पादितम्। इदानी तैर्वर्णानां नित्यताऽङ्गीकारेऽपि वेदस्य वाक्यात्मकस्य नित्यता न सिद्धयतीति प्रतिपादयति-वर्णानां नित्यत्वेऽपिति। अनुपूर्वी-'अग्निमीले'इत्यादौ- 
   145

'अकाराव्यवहितोत्तर-गकारव्यवहितोत्तर नकाराऽव्यवहितोत्तरेकाराव्यवहितोत्तर
मकाराऽव्यवहितोत्तरेकाराव्यवहितोत्तर लकाराऽव्यवहितोत्तरैकारत्व'रूपा। तद्विशिष्टवाक्यस्य=अव्यवहितोत्तर त्वादिसम्बन्धेन तत्तद्वर्णविशिष्टवाक्यस्य॥
अनित्यत्वाञ्चेति। अव्यव्हितोत्तरत्वादिनाऽनित्य रचनाविशेषगर्मिताऽनुपूर्वीविशिष्टवाक्यानामनित्यत्वमेवेति भावः॥ अनुक्तसमुञ्चयार्थक'च'कारेणलक्षणलक्ष्यतावच्छेदकयोरैक्याऽनभ्युपगन्तृनैयायि-
कमते विशिष्टस्याऽनित्यत्वे विशेषणस्य (वर्णानां) नित्यत्वं कथमपि न संभवतीति बोध्यम्॥ तस्मादीति। वाक्यानामनित्यत्वादेवेत्यर्थः। वेदोऽनित्य ईश्वरोक्त इति सिद्धम्॥ मन्वादीति। वेदमूलकमन्वादिस्मृतीनां मन्वादिस्मृतिप्रतिपाद्याचारविशेषाणां च वेदमूलकतया प्रामाएयमित्यर्थः॥ ननु तर्हि स वेदः कथ नोपल भ्यते ? इत्यत आह--स्मृतिमूलेति। समृतिप्रतिपाद्याऽऽचारप्रयोजकीभूतानां स्मृतेर्भूलात्मकश्रूती नामित्यर्थः। तन्मूलभूतेति। स्मृतिमूलभूता काचिच्छाखा पाठतः परिभ्रष्टेत्यनुमीयते, तथा हे
'स्मृतिवाक्यानि,-वेदमूलकाऽऽचारप्रयोजकीभूतानि,-शिष्टाचारप्रवर्तकवाक्यत्वात्'
इति भावः॥ मीमांसकः शङ्कते-ननु पाठ्यमानेति। अयं भावः-पाठतोऽपि परिभ्रंशो न कल्पनीयः, यतः यो हि गुरुपरम्परयाऽविच्छिन्नसमानानुपूर्वीकपठमानो वेद इदानीमुपलभ्यते तद्वाक्यानामुच्छेदस्त्वशक्यकल्पनः, तत्राऽपि च मध्ये मध्ये स्मृतिमूलभूतवाक्यानां विप्रकीर्णानां=विशकलिततया विद्यमानानां स्मृतिमूलत्वकल्पनावादोऽप्ययुक्तः, स्मृतिसमानार्थकवाक्यानां तत्राऽनुपलम्भात्,
एवं चेदानीमुपलभ्यमानस्मृतीनां मूलभूताः शाखा विनष्टा इत्यत्राऽपि विकल्पः-ताः शाखाः स्मृतिरचनायाः पश्चाद्‌ विनष्टा वा पूर्वं विनष्टाः यद्युच्यते
पश्चाते ? तदा विनिगमनाविरहेण पूर्व विनष्टा इत्यपि कथं नोच्यते, कालबाहुल्येनाऽनित्यानां कदा विनाशो जायते इति निर्णयाऽभावात्। तथा च स्मृतयोऽपि कपोलकसल्पिता न तु वेदमूलिकेत्यापत्तिः समुद्भवति। तुल्ययुतयेदानी पठमानोऽपि वेद ईश्वरोञ्चरित एवेत्यपि अशवयनिर्णयः, अनित्यानां बहुवारं विनाशसद्भावात्, अतः पठमानवेदस्यापि कल्पितत्वाऽऽपत्तिर्भवन्मते समुद्भवति, तस्मात् 'स्मृतिमूलं वेदः-नित्यः; नित्यशब्दात्मकत्वादि'त्येवं नित्यो वेदोऽनुमेयः, वर्णश्च निया एव, तथा च नोक्ताः सर्वा आपत्तयः। स्मृतिमूलवेदघटकाऽऽनुपूर्वीघटितवाक्यानामिदार्नी स्मृतित्वरूपेणोपलभ्यमानत्वात्, इति गूढशंकाऽभिप्रायः। उत्तरयति-न, तथापीति। यथा कयाऽपि युक्तया वेदस्य नित्यत्वसाधनेऽपि आनुपूर्वीघटितवाक्यात्मकवेदस्याऽनित्यवं स्थायत्येव, वर्णीनां रचनाविशेषानुपूर्व्या अनित्यत्वेन पूर्व विनष्टत्वात् तव मते इदानां तादृशानुपूर्वीज्ञानाऽभावेन वेदवाक्यानां बोधक-
  146
त्वानुपपत्तिरूपदीषणं त्वशक्यपरिहारम्। अस्माकन्तु सजातीयाऽनुपूर्वीकसजातीयवर्णसमूहात्मकसजातीयवाक्यानामर्थ बोधकत्वमुपपद्यते न काचिद्धानिरिति वेदस्याऽनित्यत्वं निराबाधीमितिउत्तराऽभिप्रायः॥ वेदमूलकश्रुतिस्मृतिपूराणादयो वैदिकाः प्रमाणभूताः। वैदिकत्वं नामवेदप्रतिपाद्यार्यविरुद्धार्थाऽप्रतिपादकत्वम्। अवैदिकवं-वदाभिमतार्थविरुद्धाऽर्थाऽप्रतिपादकभिन्नत्वम्, तञ्च नास्तिकादिग्रन्थेष्वति ध्येयम्। शब्दप्रमाणं नाऽनुमानाऽरिकिक्तमिति वैशेषिकाः षङ्कन्ते-नन्वित्यादिना॥ वैशेषिकाऽमिप्रेताऽनुमानं दर्शयति-एतानीति । तन्मते 'घटोऽस्ति' 'घटमानये'त्यादिशब्दश्रवणानन्तरं पदवृत्त्या पदार्थनां स्मरणे सति तदुत्तरं तात्पर्यज्ञानविषयीभूतो यः तादृशस्मारितपदार्थानां परस्परान्वयात्मकः संसर्गस्तद्विषयिणी या नैयायिकाऽभिप्रेतशाब्दबोधात्मिका प्रमा साऽनुमित्यात्मिकैव नान्या भवति, तथा च तादृशप्रमार्थ शब्दात्मकप्रमाणान्तरं न मन्तव्यमिति भावः। अक्षरार्थस्तु-'एतानि पदानि' पक्षः। 'घटोऽस्ति' 'घटमानये-
त्यादिपदानीति तदर्थः। 'स्मारितपदार्थसंसर्गः' स्वविषयकज्ञानाऽव्यवहितपूर्वत्वसम्बन्धेन साध्यम्, भूतलघटयोः संयोगकालिकादिनानासम्बन्धभानवारणय संसर्गे तात्पर्यवषयत्वमपि विवक्षणीयम्। अस्मारितपदर्थ संसर्गज्ञानपूर्वकत्वमादायाऽर्थान्तरवारणाय-पदार्थे
स्मारितत्वं विशेषणम् । पदवृत्त्या पदस्मारितत्वं बोध्यम्। अथवा 'संसर्गवन्ती'ती
संसर्गपदं-संसर्गप्रमापरम्, साध्यतावच्छेदकसंसर्गश्च अव्यवहितपूर्वत्वरूपो बोध्यः, तथा च 'तात्पर्यविषय स्मारितपदार्थसंसर्गप्रमावन्ती'ती साध्यं फलितम्। 
हेतुः-आकाङ्‌क्षादिमत्पदकदम्बकत्वादिति। आकाङ्‌क्षादीत्यादिना आसत्तितात्पर्यपरिग्रहः, तथा च-आकाङ्‌क्षासात्तियोग्यतामत्पदकदम्बकत्वदिति फलितार्थः।  आकाङ्‌क्षारहिते आसात्तिरहिते तात्पर्यरहिते च वाक्ये व्यभिचारवारणाय-आकाङ्‌क्षादिपदोपादानं बोध्यम्॥ 'गामानय दएडेनेति'मद्वाक्यं दृष्टान्तम्। तथा च तादृशानुमितिविषयीभूतः पदपदार्थसंसर्गः
तत्प्रमा वा अनुमेयैव, अतस्तदर्थ न शब्दः प्रमाणान्तरमिति समुदितार्थः॥ तन्मतं
खणडयति-नेत्यादिना॥ अनुमित्यपेक्षयेति। अनुमित्यात्मककार्याऽपेक्षया विलक्षणस्य शाब्दज्ञानात्मककार्यस्य 'शब्दात्प्रत्येमी'त्यनुव्यवसायात्मकप्रतीतिसाक्षिकस्य सर्वेषां सम्मतत्वात् शाब्दप्रमाणजन्य एव शाब्दबोध इति तदर्थः। एतद्युक्तं भवति-वाक्यार्थस्याऽनुमितित्वे सत्येव उक्तसाकाङ्‌क्षपदलिङ्गकत्वं कल्प्यम्, तदेव त्वप्रसिद्धं प्रमाणाऽभावात्। 'गौरस्ती'त्यादौ 'अस्तित्वेन गामनुमिनोमो' त्यनुव्यवसायस्य कैरप्यनङ्गीकारात् प्रत्युत 'अरितत्वेन गौः श्रुतो नत्वनुमित'इत्येवानुभवात्। पणिडतानामपणिडतानां च शब्दश्रवणाननतरोत्पन्नज्ञानोत्तरं 'शाब्दयामिन त्वनुमिनोमी' त्यादिप्रतीतिसिद्धानुमितित्वविरुद्धशाब्दत्वजातेरपह्रोतुमशक्यत्वेन तादृश विजातीयप्रमाकरणतया शब्दस्य प्रमाणन्तरत्वमव्याहतमिति । एतत्खणडनमणडनादिकं शब्द-
   147
शक्तिप्रकाशिकायां द्रष्टव्यम्॥ अध्वरमीमांसकाः(भाट्टाः) 
वेदान्तिनश्च-अर्थापत्तेः प्रमाणन्तरत्वं शङ्कन्ते-नन्विति। 'पीनो देवदत्तो दिवा न भुङ्‌क्ते' इति दृष्टे=प्रत्यक्षतो ज्ञाते, श्रुते वा=शब्दप्रमाणादवगते वा। पीनत्वाऽन्यथाऽनुपपत्त्या=पीनत्वस्य सात्रिभोजनं विनाऽनुपपत्त्या। रात्रिभोजनमर्थापत्तिप्रमणेन=आक्षिप्यते इत्यर्थः। अर्थापत्तावीदं तत्त्वम्-यद्विना यदनुपपन्नं तत्तदुपपादकम्, भोजनं विना पीनत्वमनुपपन्नं इति भोजनमुपपादकं पीनत्वं तूपपाद्यम्। उपपादकज्ञानं फलम् अर्थापत्तिप्रमा, अर्थस्याऽऽपत्तिः=कल्पनेति व्युत्पत्तेः। उपपाद्यज्ञानं करणं, अर्थस्याऽऽपत्तिः कल्पना यस्मादितिव्युत्पत्तेः॥ खणडति-नेत्यादिना । व्यतिरेकानुमानेनैव गतार्थत्वात् अर्थापत्तिर्न प्रमाणान्तरमित्याशयः॥ अनुमानं दर्शयति-देवदत्त इति।
देवदत्तः-पक्ष। रात्रिभोजनं-साध्यम्। दिवाऽभुञ्जानत्वे सति पीनत्वात्-हेतुः। 'यत्र यत्र दिवाऽभुञ्जानत्वे सति पीनत्वं तत्र तत्र रात्रिभोजनवत्त्वं, यथा प्रत्यक्षतो रात्रिमात्रभोजी बटुः'। 'यत्र यत्र रात्रिभोजनवत्त्वाभावस्तत्र'तत्र 'दिवाऽभुञ्जानत्वे सति पीनत्वाभाव'इति व्यतिरेकव्याप्तेरभ्यु पगमेन व्यतिरेकानुमानेऽन्तर्भावादितिभावः। दिवामात्र       147
पगमेन व्यतिरेकानुमानेऽन्तर्भावादितिभावः। दिवामात्रभोजिनि पीने व्यभिचारवारणाय-सत्यन्तं हेतौ बोध्यम्। अहोरात्राऽभोजिन्यपीने व्यभिचारवारणय-पीनत्वमुपात्तम्॥ पौराणकाः- संभवैतिह्ययोरतितिक्तप्रमाणत्वं वदन्ति,-तद्यया-'खार्यां द्रोणाऽऽढकप्रस्थाद्यवगमः'तत्र 'खारी' त्युक्ते द्रोणाऽऽढकप्रस्थादिसामावेशोऽप्युक्तो भवतीति 'शतवानि'त्युक्ते 'पञ्चाशद्वानि'
त्यप्युक्तं भवति। तदुभयत्र खार्यां-द्रोणादीनां संभवः, शते-पञ्चशत्संभवश्चेति प्रमाणान्तरम्॥ तन्न। अनुमानेनैव निर्वाहात्, यथा 'खारी-द्रोणादिघटिता,- खारीत्वात्' इत्नुमानेन 'द्रोणादिघटि तत्वव्याप्यन्खारीत्ववत्त्व'परामर्शेन 'खारी-
द्रोणाद्यविनाभूते'त्यनुमितिर्भवतीति॥ एवं-'शतम् पञ्चशद्धटितम्-शतत्वा' दित्यनुमानेन 'पञ्चाशद्धटितत्वव्याप्य-शतत्ववच्छत'मिति परामर्शेन 'शतम्-पञ्चाशदविनाभूत'मित्यनुमितिर्भवतीतिभावः॥ एवम्-ऐतिह्यम्- अनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमात्रम्-'इति  होचुर्वृद्धा इति, यथा-'इह वटे यक्षः प्रतिबसती'ति॥ तदपि न प्रमाणान्तरम्, यतः-यद्यज्ञातमूलप्रवक्तृकः शब्दः, तदाप्रमाणमेव, यदि च-आप्तप्रवक्तृकः शब्दः, तदा शब्दप्रमाणेऽन्तर्भाव इति॥ चेष्टापीति। अथ चेष्टा-'विलक्षणव्यङ्‌यबोध-
   148
जनिका प्रमाणरूपा' इत्यालङ्कारिका वदन्ति ॥ तन्न । साऽपि शब्दद्वारानुमानद्वारा वा व्यवहारहेतुर्भवति न तु स्वतन्त्रा, अतः शब्दप्रमाणेऽनुमाने वाऽन्तर्भावः। अनुमाने यथा-नेत्रमिषेणाऽऽहूयमानां कांचिदवलोक्य दर्शकस्तावदनुमिनोति-'इयम्-मामाहयति,-स्वानुकुलप्रयत्रवत्त्व-
सम्बन्धेन ममाह्वनानुकूलचेष्टात्त्वात्, स्वं=चेष्टा'अहम्-अनयाऽऽकाङ्‌क्ष्यमाणः;
नेत्रचेष्टयाऽऽह्वनादिति' वा॥ उपसंहरति=तस्मादिति॥
             इति तर्कदीपिकाकिरणावल्यां शब्दपरिच्छेदः
  अथेदानीं प्रमाणेषु निरूपितेषु तद्‌हतप्रमितिकरणत्वघटमागतप्रमात्वस्य-
परतोग्रह्यत्वं वेति विचारयितुं भूमिकामारचयति-ज्ञानानामित्यादिना। प्रमात्मकज्ञानानामित्यर्थः। षष्ठर्थो वृत्तित्वम्, तद्वति तत्प्रकारकत्वमित्यस्य- 
तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारतक्वमर्थः, तादृशप्रकारकत्वे वृत्तित्वस्याऽन्वयः,
तथा च ज्ञानवृत्तित्वविशिष्टं यत् तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वरूपं प्रमात्वं, तत् स्वतोग्राह्यं वा परतोग्रह्यमिति विप्रतिपत्तिर्विचारप्रयोजिका बोध्या॥ 
तद्वतीति। घटत्वादिमति घटे, तत्प्रकारकत्वं=घटत्वादिप्रकारकत्वमिति तदर्थः। 
स्वतोग्रह्यमित्यस्य-ज्ञानग्राहकसामग्रीजन्यग्रहविषय इत्यर्थः। परतोग्रह्यमित्यस्व- ज्ञाततालिङ्गकानुमितिसामग्रीभिन्नाऽनुमित्यादिसामग्रीजन्यग्रहविषय इत्यर्थः॥ 
अत्रेदं तत्त्वम् मीमांलकाः-प्रमात्वं स्वतोग्राह्यं, नैयायिकाश्च-प्रमात्वं परतोग्रह्यमिति स्वीकुर्वन्ति। मीमांलकाः गुरु-मिश्र-भट्टास्रयः, गुरु=प्राभाकरः, 
मिश्रः=मुरारिमिश्रः, भट्टः=कुमारीलभट्टः, तत्र गुरुमते-ज्ञाने प्रामाएयं स्वतः=
स्वस्मात्=व्यवसायात्मकज्ञानादेव ग्राह्यम्, गुरुमते सर्वस्मिन्नेव ज्ञाने मिति-मातृ-
मेयैतत्‌त्रयं भासते, मितिः=ज्ञानम्, माता=ज्ञानाश्रयः, मेयः=विषयः। तन्मते 'अयं
घटो घटविषयकज्ञानवानह'मितिप्रथममेव-समूहालम्बनं-व्यवसायज्ञानमुत्पद्यते, 
अत एव व्यवसायस्य स्वप्रकाशात्मकतया स्वेनैव स्वगतप्रामाएयं गृह्यते, विशिष्टबुद्धौ विशेषणज्ञानस्य कारणतायास्तैरनङ्गीकारात् अनुपस्थितस्यापि प्रामाएयस्य भानसंभवात्॥ मिश्रमतेज्ञाने प्रामाएयं स्वस्मात्=स्वकीयात् = अनुव्यवसायात्मकज्ञानादेव ग्राह्यम्, मिश्रमते 'अयं घट'इत्याकाकव्यवसायज्ञानानन्तरं 'घटत्वेन घटमहं जानामी'त्यनुव्यवसायात्मकं लौकिकमानसं ज्ञानविषयकज्ञानमुत्पद्यते, तेनाऽनुव्यवसायेन व्यवसायज्ञानगतं प्रामाएयं गृह्यते॥ भट्टमते-ज्ञाने प्रामाएयं
स्वस्मात्=स्वकीयात्=ज्ञाततालिङ्गकानुमित्या ग्राह्यम्, भट्टमते सर्वमेव ज्ञानमतीन्द्रियम्, तन्मते 'घटस्य प्राथमिकं यद्‌व्यवसायात्मकं ज्ञानम्, तस्य ग्राहिका अनुमितिः स्वीकृता तयाऽनुमित्या प्रामाएयं गृह्यते, घटपक्षकाऽनुमानप्रयोगो यथा------ घटववद्विशेष्यकघटत्वप्रकारकज्ञानावपयः,-
घटत्वकारकज्ञाततावत्त्वात् यन्नव तन्नैव यथा पटः। ज्ञातता च घटवृत्तिर्घटतानजन्यो घटातिरिक्तः प्राकट्याऽपराऽमिधानो धर्मः प्रव्यक्षः। अयवा
    149
घटवृत्तिज्ञाततापक्षकानुमानम्-यथा'इथां ज्ञातता-घटत्ववति 
घटत्वप्रकारकज्ञानजन्य,-घटवृत्तिघटत्वप्रकारकज्ञाततात्वात्, या यद्‌वृ त्तियत्प्रकारिका ज्ञातता सा तद्वद्विशेष्यकतत्प्रकारकज्ञानसाध्या, यथा पटे पटत्वप्रक्रारिका ज्ञातता॥ तत्रायं क्रमः-आदौ 'अयं घट' इति प्रत्यक्षम्। ततो घटे ज्ञातताया उत्पत्तिः, 'घटत्ववद्विशेष्यकघटत्वप्रकारकज्ञानजन्यत्वव्याप्या-
ज्ञातता' इतिव्याप्तिस्मरणं चेत्येकः कालः। तत इन्द्रियसम्बद्धविशेषणतात्मक-
ज्ञाततेन्द्रियसन्निकर्ष-व्याप्तिस्मरणेत्युभाभ्यां 'घटत्ववद्विशेष्यकघटत्वप्रकारकज्ञानजन्यत्वव्याप्य- घटवृत्तिघटत्वप्रकारकज्ञाततावतीइयम्'इति तादात्म्यसम्बन्धेन व्याप्यवत्तापरामर्शः। तदनन्तरं 'इयं ज्ञातता-घटत्ववति घटत्वप्रकारकज्ञानजन्य'
त्यनुमितिर्भवतीति बोध्यम्॥ एतन्मतत्रयसाधारणं दूषणं नैयायिकैरित्थमुद्भाव्यते-'यदि ज्ञानस्य प्रामाएयं स्वतोग्राह्यं स्यात् तदाऽनभ्यासदशोत्पन्नज्ञाने 'इदं ज्ञानं प्रमा न वे'त्याकारकः सर्वजनानुभवसिद्धः
प्रामाएयसंशयो न स्यात्। यतस्तत्र यदि ज्ञानं स्वेन ज्ञातं तदा तन्मते प्रामाएयं ज्ञातमेव, यदि ज्ञाने ज्ञातेऽपि प्रामाएयं न ज्ञातं तदा न स्वतोग्रह्यत्वसिद्धिः, यदि तु ज्ञानमेव न ज्ञातं तदा धर्मिज्ञानाऽभावात् कथं संशयः, अतो ज्ञाने प्रामाएयं न स्वतोग्रह्यमिति ॥ नैयायिकमते-परतः =परस्मात् = अनुमानादितो ग्रह्यम्, यतः जलप्रत्यक्षानन्तरं तदानयनप्रवृत्तौ सत्यां जललाभे सति-'पूर्वमुत्पन्नं
जलप्रत्यक्षज्ञानंप्रमा,-सफलप्रवृत्तिजनकत्वात्, यत्र सफलप्रवृत्तिजनकत्वं नास्ति,-
तत्र प्रमात्वं नास्ति, यथा-मरुमरीचिकाजलज्ञाने इति व्यतिरेकिणाऽऽनुमानेन प्रायशः सर्वत्र ज्ञाने प्रमात्वं निश्चीयते, तस्मात् ज्ञानगतं प्रामाएयं परतोग्राह्यमिति॥ एतत्सर्वं लक्ष्यीकृत्य विप्रतिपत्तिं द्वर्शयति-तत्र विप्रतिपत्तिरित्यादिना। तत्र स्वतोग्राह्यत्वे । विषयत्वं=सप्तम्यर्थः, स च विप्रतिपत्तिघटकसंशयेऽन्वेति। विप्रतिपत्तिर्नात-संशयजनक- विरुद्धकोटिद्वयप्रतिपादकवाक्यम्-'प्रामाएयं स्वतोग्रह्यं न वे'त्याकारकम्, तादृशवाक्येन मध्यस्थस्य विरोधिकोटिद्वयज्ञानं जायते, तादृशविरोधिकोटिद्वयबोधद्वारा मध्यस्थस्य मानसः संशय उत्पद्यते, तदानीमेकतरकोटिनिर्णयार्थ न्यायप्रयोगात्मको विचारः कर्तव्यो भवति, अतो 
विचारप्रयोजकत्वं संशयजनकाक्येऽक्षतम्, तथा च-'तत्र विप्रतिपत्ति'रित्यस्य--
'न्यायप्रयोगात्मकविचारप्रयोजक=संशयजनक-विरुद्धकोटिद्वय-प्रतिपादक= वाक्य'मिति शाब्दबोधः॥ ज्ञानप्रामाण्यमिति। 'अयंपक्षः, अत्र पक्षे'ज्ञानं पदानुपादाने 'प्रामाएय'मित्यवशिष्यते। 'प्र'समभिव्याहृतस्य'मा' धातोः- 'ज्ञान'मर्थः। 'प्र'शब्दस्य 'याथार्थ्य'मर्थः। याथार्थ्य च-तद्वति तत्प्रकारकत्वम्। 
तादृश'मा'धातोः-भावे ल्युटि-निष्पन्नात्'प्रमाण'शब्दात् तद्धित'ष्यञि'- '
149-वस्तुतस्तु-तद्वति तत्प्रकारकज्ञानत्वं प्रकारीभूतघटत्वरटत्वरूपादिरूपाsर्थभेदेन भिन्नं भिन्नं पक्षः, तादृशे कुत्रचिदपि रप्रामाण्ये'यावज्ज्ञानग्राह्सामग्रीग्राह्यत्व'रूपं साध्यं न संभवत्येव, किन्तु-तत्तद्धर्मप्रकारकज्ञानग्राहकयावत्सामग्रीग्राह्यत्व'रुपमेव साध्यं संभवति, अतो-यद्धर्मप्रकारकज्ञानप्रामाण्यं यदा पक्षस्तदा तद्धर्मप्रकीरकज्ञानग्राहकयानद्ग्राह्यत्वमेव साध्यं, न तु सामान्यतो ज्ञानग्राहकयावद्ग्राह्यत्वमिति लाभार्थं विशिष्य साध्यघटकघटत्वादिप्रकारकज्ञानपरं 'ज्ञान'पदमिति तत्त्वम् । तदप्रामाण्येति । तत्पदेन-यद्धर्मघटितज्ञानप्रामाण्यं पक्षस्तद्धर्मघटितज्ञानं ग्राह्यम्, तादृशज्ञानाsप्रामाण्याsग्राहिका यावतो तादृशज्ञानग्राहिका सामग्री तज्जन्यग्रहविषयं न वेत्यर्थः । तादृशो-ग्रहः-गुरुमते 'व्यवसायः', स च 'अयं घटः घटत्वेन घटमहं जानामी'त्याकारकसमूहलम्बनज्ञानप्रामाण्यं-पक्षः, तादृश (अयं घटः घटत्वेन घटमहं जानामीतयाकारक)समूहालम्बनज्ञानाsप्रामाण्याsग्राहिका यावती तादृशसमूहालम्बनज्ञानग्राहिका सामग्री चक्षुःसंयोगादिरुपा, तज्जन्या'sयं घटः-घटत्वेन घटमहं जानामी'ति-समूहालम्बनात्मक-व्यवसायविषयत्वं तादृशज्ञानप्राण्ये पक्षेsस्तीतिरीत्या साध्यसमन्वयः ।। मिश्रमते तादृशो ग्रहोsनुव्यवसायः, स च 'अयं घट'इति व्यवसायात्मकज्ञानाsव्यवहितोत्तरजायमानो'घटत्वेन घटमहं जानामी'त्याकारकमानसज्ञानात्मकः । एतन्मते'अयं घट'इति ज्ञानप्रामाण्यं यदि पक्षरतदा'अयं घट'इत्याकारकव्यवसायात्मकज्ञानाsप्रामाण्याsग्राहिका यावती 'अयं घट'इति व्यवसायात्मकज्ञानग्राहिका(ज्ञानविषयकज्ञानजनिका)सामग्री आत्ममनःसंयोगादिरूपा, तज्जन्यो 'घटत्वेन घटमहं जानामी'त्यनुव्यवसायात्मकग्रहः, तद्विषयत्वं 'अयं घट'इत्याकारकव्यवसायात्मकज्ञानप्रमाण्ये वर्तते-इतिरीत्या साध्यसमन्वयः ।। भट्टमते-सर्वमेव ज्ञानमतीन्द्रियम्, अतो'घटत्ववति घटत्वप्रकारकत्वविशिष्टमतीन्द्रियं यद् घटज्ञानं तत्प्रामाण्यं' पक्षः । तादृशाsतीन्द्रियज्ञानाsप्रामाण्याsग्राहिका यावती तादृशाsतीत्द्रियज्ञानग्राहिका(तादृशाsतीत्द्रियज्ञानविषयकग्रहजनिका=तादृशाsतीन्द्रियज्ञानविषयकग्रहः-'इयं  ज्ञातता-घटत्ववति घटत्प्रकारकज्ञानजन्ये'त्याकारकाsनुमित्यात्मतकः, तज्जनिका)परामर्शादिघटिता सामग्री तज्जन्यो ग्रहः-'इयं ज्ञातता-घटत्ववति घटत्ववति घटत्वप्रकारकज्ञानजन्ये'त्याकारकाsनुमित्यात्मकः, तद्विषयत्वं पक्षे=तादृशाsतीतमद्रयज्ञानप्रामाण्येsस्तीतिरीत्या साध्यसमन्वयः ।। यद्यपि प्रथमोपस्थित-'तदप्रामाण्याsग्राहके'तिपदस्य सार्थक्यमनुक्त्वा 'यावत्'पदस्य सार्थकताप्रदर्शनमयुक्तं तथापि-'यावत्'पदसत्त्वे एव तदप्रामाण्याsग्राहकेत्यस्य सार्थक्यं संभवति नान्यथेति समभिप्रेत्य प्रथमतो 'यावत्'पदसार्थक्यं दर्शयति-अनुमानग्राह्यत्वेनेति । 'यावत्'पदानुपादाने मीमांसकैः'तदप्रामाण्याsग्राहक-ज्ञनग्राहक-सामग्रीजन्यग्रहविषयत्वा'त्मकसाध्ये साधिते सिद्धसाधनं भवति, यतः-'घटज्ञानं-प्रमा, 'सर्वम्-अभिधेय'म्,-समर्थप्रवृत्तिजनकत्वाह-वाच्यत्वाच्चेति' समूहालम्बनात्मिकाsनुमितिः सर्वैः स्वीकृताsस्ति, तथा च यदि घटज्ञानप्रामाण्यं-पक्षस्तदा-घटज्ञानाsप्रामाण्यsग्राहिका या काचिद् घटज्ञानग्राहिका(घटज्ञानविषयकनिरुक्तसमूहालम्बनानुमित्यात्मकग्रहजनिका)-'प्रमात्वव्याप्य-समर्थप्रवृत्तिजनकत्ववद्घटज्ञानं-अभिधेयत्वव्याप्यवाच्यत्ववत् सर्वं चे'तिसमूहालम्बनात्मिका परामर्शादिरूपा सामग्री, तज्जन्यग्रहो निरुक्तसमूहालम्बनाssत्मकाsनुमितिरुपः तद्विषयत्वं घटज्ञानप्रमात्वे  नैयायिकमीमांसकोभय-सिद्धमेव, तस्य साधनं सिद्धसाधनं ।। 'यावत्' पदोपादाने तु-तदप्रामाण्याsग्राहिका यावती ज्ञानग्राहिकासामग्री यथायथं चक्षुःसंयोगात्मिका,-मनःसंयुक्तसमवायादिका,-ज्ञाततालिङ्गकपरामर्शात्मिका, चेति, यथायथं तज्जन्यः समूहालम्बनात्मको व्यवसायः,-तदुत्तरोत्पन्नाsनुव्यवसायो,-व्यवसायोत्तरोत्पन्नज्ञाततालङ्गकाsनुमितिश्चेतिग्रहः, तद्विषयत्वं प्रमात्वे न नैयायिकमतसिद्धमतो न सिद्धसाधनमिति भावः ।। अत्र सामग्र्यामपि 'यावत्त्व'विशेषणं न युक्तम् । यावत्सामग्रीजन्यज्ञानस्यैवाsप्रसिद्धेः, नहि यावतीभिः-'चक्षुःसंयोगादि-जीवात्मनःसंयोगादि-परामर्शादि'-सामग्रीभिः किमप्येकं ज्ञानं जन्यते । यदि यावतीःसामग्रीः प्रातिस्विकरूपेणोपादाय तत्तसामग्रीजन्यग्रहविषयत्वं साध्यते तदा तत्तन्मते सिद्धसाधनं दूषणं दुर्वारं स्यात्, मतत्रयसाधारण्याsनिर्वाहश्च स्यात्, अतो 'यावदि'ति-'ग्रह'विशेषणम्, तथा च 'तदप्रामाण्याsग्राहक=ज्ञानग्राहक=सामग्रीजन्य-यावद्ग्रहविषयं न वेतिविप्रतिपत्तिः फलिता'। अत्रापि 'यावद्ग्रहविषय'मित्यत्र  'ग्रहः=ज्ञानम्, तत्र ग्रहत्वं विषयिता चेतिधर्मद्वयं वर्तते, 'यावत्'पदस्य 'व्यापकत्व'मर्थः,  तेन-'तादृशसामग्रीजन्यग्रहत्वव्यापकविषयितानिरूपकं न वेत्यर्थः फलितः । तथा च-'तद्धर्मप्रकारकज्ञानाsप्रामाण्याsग्राहक=तद्धर्मप्रकारकज्ञानग्राहक=सामग्रीजन्य-ग्रहत्वव्यापकविषयितानिरूपकत्वं' मीमांसकमते साध्यं फलितम् । अधिकं तु गादाधर्यांं प्रामाण्यवादे द्रष्टव्यम् ।। 'सामग्री'पदानुपादाने साध्याsप्रसिद्धिः, तदप्रामाण्याsग्राहक-ज्ञानग्राहक-जीवात्मशरीरादिजन्ययावद्ग्रहविषयत्वस्य घटत्ववति घटत्वप्रकारकत्वादिरूपे कुत्रापि प्रमात्वेsप्रसिद्धेः, तद्वारणाय-सामग्रीपदम्, तथा च सामग्रीपदेन प्रागभावरूपसामग्रीमादाय तज्जन्ययावद्ग्रहविषयत्वस्य प्रमात्वे सत्त्वात् नाsप्रसिद्धिः । जीवात्मशरीरादिकं तु न सामग्रीति भावः ।। 'तदपामाण्याsग्राहके'ति पदसार्थक्यं दर्शयति-इदं ज्ञानमप्रमेत्यादिना । तथा च 'तदप्रामाण्यsग्राहके'त्यनुपादाने 'घटत्ववति घटत्वप्रकारके ज्ञाने 'इदं ज्ञानमप्रमे'मनःसंयोगादिघटिता,-तज्जन्यग्रहः-तादृशाsप्रामाण्यज्ञानाssस्कन्दितो-घटत्ववति घटत्व प्रकारकज्ञानात्मकः, तद्विषयत्वस्य पक्षेsभावाद् बाधः । 'तदप्रामाण्याsग्राहके'त्युपादाने तु-तदप्रामाण्याsग्राहक-ज्ञानग्राहक-सामग्री एव साघकीभूता, न तु तदप्रामाण्यग्राहक-ज्ञानग्राहकसामग्री, तथा च 'घटत्ववति घटत्व प्रकारक'अयं घट'इत्याकारकव्यवसायात्मकज्ञानगताsप्रामाण्यविषयकग्रहस्याsजनिका अथ च निरुक्तव्यवसायात्मकज्ञानविषयकग्रहस्य यथायथं-'समूहालम्बनात्मकव्यवसाय-तदुत्तरोपन्नाsनुव्यवसाय-व्यवसायोत्तरोपन्नज्ञाततालिङ्गकाsनुमिति'रूपस्य जनिका सामग्री यथायथं-'चक्षुःसंयोगादि-मनःसंयोगादि-ज्ञाततालिङ्गक-परामर्शादिरूपे'ति, तज्जन्यग्रहो यथायथं-'समूहालम्बनात्मकव्यवसाय-तदुत्तरोत्पन्नानुव्यवसाय-व्यवसायोत्तरोत्पन्नज्ञाततालिङ्गकाsनुमिति'रूपः, तद्विषयत्वस्य साध्यत्वेन तादृशविषयत्वाsभावस्य पक्षsसत्त्वान्न बाध इति भावः ।। स्वतस्त्वं न स्यदतः-'तदि'तीति । अयं भावः-'अयं घट'इति व्यवसायज्ञानम् । पटादौ-''अयं,-घट'-इतीदं ज्ञानप्रमा''-इत्याकारकज्ञानं व्यवसायधर्मिकाsप्रामाण्यप्रकारकं व्यवसायविषयकाsनुनव्यवसायात्मकम्, तच्च प्रमात्मकमेव, अप्रामाण्यवति व्यवसायेsप्रामाण्यप्रकारकत्वेन प्रामाण्यलक्षणाsक्रान्तत्वात् । ''अयं घट'-इतीदं ज्ञानप्रमा'-इति ज्ञानवानह"मित्यकारकं व्यवसायविषयकाsनुव्यवसायविषयकविशिष्टव्यवसायात्मकं ज्ञानं बोध्यम्, तच्च निरुक्ताsनुव्यवसायात्मज्ञानेsप्रामाण्यविषयकग्रहरूपम्, निरुक्तानुव्यवसायात्मकज्ञानविषयकग्हरुपम्, निरुक्ताsनुव्यवसायात्मज्ञानेsप्रामाण्यग्रहाsनात्मकं च, (यदि निरुक्ताsनुव्यवसायज्ञानेsप्रामाण्यग्रहः-"अयं घट'-इतीदं ज्ञानप्रमा'-इति ज्ञानमप्रमे"त्याकारको भवेत् तदाsप्रामाण्यग्रहात्मकं स्यात् स तु नास्तीतिभावः) तादृशनिरुक्ताsनुव्यवसायात्मकज्ञानविषयकग्रहादिरुपस्य (विशिष्टव्यवसायात्मक)ज्ञानस्य सामग्री मनःसंयुक्तसमवायादिरुपा बोध्या तथा च-'तदप्रामाण्याsग्राहके'त्यत्र 'तत्'पदाsनुपादाने-"अयं घट'इतीदं ज्ञानमप्रमे"त्याकारकज्ञानप्रामाण्यं यत्र पक्षः, तत्र "अयं new file (copy)घट'-इतीदं ज्ञानमप्रेमे"त्याकारकज्ञानग्रहजनक-तदप्रामाण्यग्रहाजनकसामग्री न प्रसिद्ध्यति, यतः-या निरुक्तमनः संयुक्तसमवायादिरुपा सामग्री "अयं घट'-इतीदं ज्ञानमप्रेमे"त्याकारकं यत् अनुव्यवसायात्मकं ज्ञानं तद्विषयकस्य तद्गत-प्रामाण्यविषयकस्य निरुक्तविशिष्टविशिष्टानुव्यवसायात्मकग्रहस्य च जनिका सैव  सामग्री अप्रामाण्यज्ञानस्यापि ('अयं घट'इत्याकारकव्यवसायधर्मिकाsप्रामाण्यग्रहस्य="अयं घट'इतीदं ज्ञानमप्रेमे"त्याकारकस्य)जनिका भवति, न तु तथाविधाsप्रामाण्यग्रहस्याsजनिका, तथा च  'अप्रामाण्यविषयकग्रहाsजनकाsनुव्यवसाय(विषयकज्ञानजनक)ग्राहकसामग्रीजन्यविशिष्टानुव्यवसायात्मकग्रहविषयत्वं न प्रसिद्धयतीति अतः-'तदिति सुप्तप्तप्तमीकपदोपादानम् । तथा च यादृशज्ञानप्रामाण्यं प्रकृताsनुमितावुद्देश्यं तादृशप्रसाण्यश्रयमेव ज्ञानं 'तत्' पदेन ग्राह्यम्, तादृशज्ञानेsप्रामाण्यविषयकग्रहाsजनकमिति-अग्राहकान्तार्थः। प्रकृते च-'अयं घट'इति व्यवसायात्मकज्ञानप्रामाण्यं न पक्षः, किन्तु "अयं घट'इतीदं ज्ञानमप्रेमे" त्यनुव्यवसायात्मकज्ञानप्रामाण्यं-पक्षः, तादृशाsन्वयवसायात्मकज्ञानेsप्रामाण्यग्रहः-"अयं घट"इतीदंज्ञानमप्रमा-इतिज्ञानमप्रमे-त्याकारको नास्त्येव ,तेन तादृशाsनुव्यवसायेsप्रामाण्यविषयकज्ञानाsजनिकातादृशानुवसायविषकनिरुक्तविशिष्टाsनुव्यवसायात्मकज्ञानजनिका मनः संयुक्तसमावायादिरूपा सामाग्री,तज्जन्यनिरुक्तविशिष्टानुव्यवसायग्रहविषयत्वं "अयं घट" इतीदं ज्ञानमप्रमे त्याकारकानुव्यवसायत्मकज्ञानप्रामाण्ये प्रसिद्ध्यतीति सूक्ष्ममीक्षणीयम् । इदं ज्ञानमप्रमे त्याकारकाsनुव्यवसायनिष्ठप्रामाण्यग्राहकसामाग्र्याः- व्यवसायविशेष्याकाsप्रामाण्यग्रहजनकत्वेsपि अनुव्यवसायविशेषकाsप्रामाण्यग्रहाsजनकत्वात् अनुव्यवसायात्मकज्ञानग्राहकत्वाच्च अप्रामाण्यवति अप्रामाण्यप्रकारकत्वादिघटितस्य निरुक्ताsनुव्यवसायात्मकज्ञानप्रामाण्यस्य स्वतोग्राह्यत्वसिद्धिर्भवतीति संक्षेपः।।
               अक्षरार्थस्तु  "अयं घट'इतीदं ज्ञानमप्रमे"त्यनुव्यवसायनिष्ठप्रामाण्यविषयक-"अयं घट'इतीदं ज्ञानमप्रेमे'तिज्ञानवानह"मित्याकारकग्रहजनकस्य मनःसंयुक्तसमवायादिसामग्रीविशेषस्य 'अयं घट'इत्याकारकव्यवसायधर्मिकाsप्रामाण्यविषयक-"अयं घट'इतीदं ज्ञानमप्रेमे"त्याकारकग्रहजनकत्वात् स्वतत्वं=स्वतोग्राह्यत्वं न सिद्ध्येदिति ।। लुप्तविभक्तिक तत् पदस्य सप्तमीतत्पुरुषं दर्शयति-तस्मिन्निति । तस्मिन्नित्यस्यैव विवरणं-ग्राह्यप्रामाण्यश्रये इति । ज्ञाने इति शेषः ।उदाहृतस्थले="अयं घट' इतीदं ज्ञानमप्रेमे"त्याकारकज्ञानप्रामाण्यपक्षस्थले । व्यवसाये='अयं घट'इति ज्ञाने । "अयं घट'-इतीदं ज्ञानमप्तमे"त्याकारकाsप्रामाण्यविषयकग्रहजनकस्य मनः संयुक्तसमवायादिरूपसामग्रीविशेषस्यापि। अनुव्यवसाये='अयं घट' इतीदं ज्ञानमप्रमे"त्याकरके । तदप्रामामयविषयकग्रहाsजनकत्वात् स्वतोग्राह्यत्वसिद्धरिति भावः । इत्थं विप्रतिपत्तिं प्रदर्श्य मीमांसकमतं शङ्काव्याजेनोपन्यस्यति-नन्विति ।। स्वत एवेति । एवकारः -अप्यर्थकः , तेन न्यायमताsभिमताsनुमानपरिग्रहः,    स्वतः=तत्तन्मते तत्तज्ज्ञानग्राहकसामग्रीतः। मतत्रयसाधारण्येन तु प्राथमिकज्ञानग्रहेणेति बोध्यम् । मिश्रमताsभिप्रायेण तदुपपादयति-घटमहं जानामी'ति। 'घटत्वेन घटमहं जानामी' त्याकारकाsनुव्यवसायेनेत्यर्थः। 'घटत्वेन घटमहं जानामी'त्यनुव्यवसाये यथा घटघटत्वयोर्भानं तथा तत्सम्बन्धस्य समवायस्यापि भानं भवतीति भावः ।। ननु व्यवसायविषयाणामनुव्यवसाये कथं भानमित्याकांक्षायामाह-व्यवसायरुपेति । घट-घटत्वयोर्यो व्यवसायः स  एव कारणं सम्बन्धः प्रत्यासत्तिः  बोध्या, तथा च व्यवसायज्ञानात्मकप्रत्यासात्त्या यथा घटघटत्वयोर्भानमनुव्यवसाये तथा घटत्वस्य यः  समवायरतस्यापि भानं व्यवसायात्मकसम्बन्धेनाsनुव्यवसाये-भवति ज्ञानज्ञानस्य ज्ञानविषयविषयकत्वनियमादिति भावः ।। ननु सम्बन्धमानेन कथं प्रामाण्यस्य भानमित्यत आह-पुरोवर्तिनीति। पुरोवर्तिनि घटे यः  प्रकार-सम्बन्धः=घटत्वसमवायः, तस्यैव=तद्धटितस्यैव-प्रामाण्यपदार्थत्वादित्याशयः। अत्रेदं बोध्यम्-नैयायिकैः-'पुरोवर्तिनं घटत्वेन जानामी'त्याकारकोsनुव्यवसायः  स्वीक्रियते, तत्र प्रकारत्वविशेष्यत्वयोर्भनमपि स्वीक्रियते किन्तु घटे घटत्वसमवायस्य भानं नाङ्गीक्रियते, तथा सति 'पुरोवर्तिनं घटत्वसंसर्गेण जानामी'त्यनुव्यवसायाssपत्तिः  स्यादिति ।। मीमांसकैस्तु-अनुव्यवसाये प्रकारसम्बन्धस्यापि भानमभ्युपगम्यते, तथा च  तद्वति तत्प्रकारकसम्बन्धघटितस्यैव प्रामाणयपदार्थतया-तस्य स्वतोग्राह्यत्वमिति शङ्कार्थः । तत् खण्डयति-नेति ।। अनभ्यासदशायामिति। प्राथमिकजलज्ञानोत्तरमित्यर्थ । तत्र-सर्वानुभवसिद्धो  यः -'जलज्ञानं प्रमा न वे'ति संशयः  स  न स्यात्, यतः -यदि ज्ञानं ज्ञातं तदा प्रामाणयं ज्ञातमेव, यदि  ज्ञानं न ज्ञातं तदा धर्मिज्ञानाsभावात् कथं संशय  इति भावः ।। तस्मादिति । अनभ्यासदशायां संशयाsनुभवादित्यर्थः। प्रामाण्यस्य परतोग्राह्यत्वम्=अनुमानतोग्राह्यत्वमित्यर्थः ।।  तदेव दर्शयति-तथाहीत्यादिना ।। प्रवृत्तौ सत्यमिति । अनेन मीमांसकानां  'तद्विषयकप्रवृत्तिं प्रति तद्विषयकज्ञाननिष्ठप्रामाण्यनिश्चयः कारण'मितिकार्यकारणभावे  व्यभिचारो दर्शितः,  प्रामाण्यनिश्चयाsभावेsपि प्राथमिकजलज्ञानोत्तरं जले प्रवृत्तेः  सर्वाsनुभवसिद्धत्वादिति भावः ।। पूर्वोत्पन्नम्-प्रथममेवोत्पन्नं जलज्ञानं-पक्षः, प्रमात्वं-साध्यम्, समर्थ(सफल)प्रवृत्तजनकत्वं-हेतुरितिबोध्यम् ।। अन्वय्युदाहरणाsसंभवाद् व्यतिरेक्युदाहरणमाह-यन्नैवं तन्नैवमिति ! यत्=अप्रमा, तत्=असमर्थप्रवृत्तिजनकम्, यथा मरुमरीचिकाजलज्ञानमिति ।। व्यतिरेकिणा = व्यतिरेकव्याप्तिमता हेतुना इत्यर्थः, व्यतिरेकव्याप्तिरत्र-'प्रमात्वाsभाव-व्यापकीभूताsभावप्रतियोगि-समर्थप्रवृतेतिजनकत्व'मिति । निश्चीयते=अनुमीयते-इत्यर्थः ।। देवितीयादिज्ञानेष्वति । द्वितीयादिजलज्ञानेष्वित्यर्थः।। तत्तत्सजातीयत्वलिङ्गेन=पूर्वज्ढानसजातूयत्वात्मकलिङ्गेन प्रमात्वमनुमेयम्, यथा 'द्वितीयादिजलज्ञानं-प्रमा,-प्रथमप्रमात्मकजलज्ञानसजातीयत्वात्,-प्रथमज्ञानवत्'। साजात्यं च समर्थप्रवृत्तिजनकत्वेन धर्मेण बोध्यम् ।। अन्वयव्यतिरेकिणेति । अन्वयव्याप्तिमता व्यतिरेकव्याप्तिमता च् लिङ्गेनेत्यर्थः, यत्र यत्र पूर्वज्ञानसजातीयत्वं तत्र तत्र प्रमात्वं यथा प्रथमज्ञानं, प्रथमज्ञाने निरुक्तं स्वसाजात्यं स्वस्मिन्नपि वर्तते इत्यन्वयव्याप्तिः,-'यत्र यत्र प्रमात्वं नास्ति तत्र तत्र पूर्वज्ञानसजातीयत्वमपि नास्ति, यथा मरुमरीचिकाजलज्ञानं इति व्यतिरेकव्याप्तिः।। एवं प्रमाज्ञप्तौ परतस्त्वं व्यवस्थाप्य प्रमोत्पत्तौ परतस्त्वं निरूपयति-प्रमाया इत्यादिना । प्रमाया उत्पत्तौ गुणजन्यत्वमेव परतस्त्वम् । प्रमां प्रति गुणत्वं नाम-प्रमाsसाधारणकारणत्वम्, तच्च प्रमात्ववच्छिन्नप्रमानिष्ठकार्यतानिरुरितकारणताशालित्वम्, कार्यतायां प्रमात्वावच्छिन्नत्वकथनेन ज्ञानसामान्येहेतुभूतात्ममनः- संयोगादीनां भ्रान्तिजनकपित्तादिदोषाणां च वारणम् ।। अप्रमाsसाधारणकारणमिति । अप्रमात्वावच्छिन्नाsप्रमानिष्ठकार्यतानिरुपितकारणताशालित्वं दोषत्वमिति भावः ।। अप्रमात्वाsवच्छिन्नत्वकथनेन-आत्ममनःसंयोगातेर्बहिरिन्द्रियसन्निकर्षादेश्च वारणम् । चतुर्विधप्रमायां हेतुभूतं गुणं क्रमेण दर्शयति-तत्रेत्यादिना । तत्र=प्रमासु मध्ये । प्रत्यक्षे=प्रत्यक्षप्रमायां विशेषेण विशिष्टविशेष्यस्य सन्निकर्षः=षड्विधसन्निकर्षेषु यो यत्र घटते स  गुण  इत्यर्थ । तद्धर्मिन्निष्ठविशेष्यतासम्बन्धेन तद्धर्मप्रकारकप्रत्यक्षं प्रति तत्तद्धर्मवत्सन्निकर्षो हेतुरिति भावः । व्यापकवतीति । साध्यवति पर्वतादौ 'साध्यव्याप्यहेतुविशिष्टपक्ष'-इतिपरामर्शो गुणः ।। इत्याद्यूहनीयमिति ।'पीतः शङ्क' इत्याद्यप्रमायां नयनगतपित्तादिदोषः 'इदं रजत'मित्यादौ चाकचक्यादिप्रयोजककाचादिदोषः।। अप्रमात्वस्याsपि ज्ञप्तौ परतोग्राह्यत्वं सयुक्तिकं दर्शयति-पुरोवर्तिनीति । पुरोवर्तिनि शुक्तौ 'रजतत्वाsभावस्य रजतमहं जानामी' त्यनुव्यवसायेनाsविषयीकरणादित्यर्थः। 'शुक्ताविदं रजत'मितिभ्रमज्ञानगतमप्रामाण्यं=रजतत्वsभाववति रजतत्वप्रकारकत्वरुपम् अनुव्यवसायेन न गृह्यतेsतो न स्वतोग्राह्यत्वम्, किन्तु परतः=अनुमानत एव, यथा शुक्तावुत्पन्नं रजतज्ञानं-अप्रमा,-विसंवादिप्रवृत्तिजनकत्वात्, यन्नैवं तन्नैवं यथा प्रमा ।। अप्रमाया  उत्पत्तिरपि चाकचक्यादिप्रयोजककाचादिदोषतो नयनगतपित्तादिदोषतो वा भवतीति, अप्रमोत्पत्तौ पित्तादिदोषजन्यत्वमेव परतस्त्वं बोध्यमिति भावः ।। अप्रमां प्रति पित्तमण्डुकवसाञ्जनादिदोषाणां कारणत्वमन्वयव्यतिरेकाभ्यां सिद्धम् । प्रमां प्रति गुणस्य कारणत्वमनुमानात् सिद्धम्, यथा-'प्रमा-ज्ञानसामान्यकारणभन्नकारणजन्या,-जन्यज्ञानत्वात्,-अप्रमावदि'ति ध्येयम् ।। अख्यातिवादी मीमांसकः शङ्कते-नन्वित्यादिना । मीमांसकाः 'शुक्ताविदं रजत'मिति भ्रमस्थले अख्यातिं वदन्ति, अख्यातिर्नाम  न ख्यातिः, अप्रतीतिरिति यावत्, तन्मते भ्रमस्थले ज्ञानद्वयं=प्रत्यक्षात्मकं स्मरणात्मकं चेति, अत उक्तस्थले  'इद'मंश  एव प्रत्यक्षप्रतीतिविषयो न तु रजतांशः, रजतांशस्य चक्षुराद्यसन्निकर्षात्, किन्तु   'रजतां'शज्ञानस्य स्मृतित्वमेव, रजतस्य तत्राsख्यातिः=प्रत्यक्षप्रतीतिविरह  इति । तथा च तादृशस्थले ज्ञानद्व्याङ्गीकारात्  'तदभाववति तत्प्रकारकत्व' लक्षणलक्ष्यं भ्रमज्ञानं तन्मतेsलीकमिति दर्शयति-अयथार्थज्ञानमेव नास्तीति ।। मध्ये नैयायिकः  स्वाभिमतामन्यथाख्यातिं व्यवस्थापयितुं शङ्कते-न चेति ।। अन्यथाख्यातिः अन्यस्थाsन्यधर्मेण ख्यातिरिति । 'शुक्ताविदं रजत'मित्यत्र  देशकालान्तरगतं रजतमेव शुक्तिसंप्रयुक्तेन दोषोपहतेनेन्द्रियेण शुक्त्यात्मना गृह्यते । प्रयोगश्च- 'विवादाध्यासितः  शुक्तिखण्डः-रजतज्ञानविषयः,-रजतोपायाsन्यत्वे सति रजतार्थप्रवृत्तिविषयत्वात्,-सत्यरजतवत्' । तथा च 'शुक्ताविदं रजत'मित्यत्र प्रवृत्तिर्भवति, संवादिविसंवादिसाधारणप्रवृत्तिं प्रति च पुरोवर्तिशुक्तिविशेष्यकरजतत्वादिरूपेष्टतावच्छेदकप्रकारस्य विशिष्टज्ञानस्य कारणत्वम्, अतस्तत्र शुक्तौ रजतत्वप्रकारकज्ञावमेष्टव्यं तथा चाsन्यथाख्यातिसिद्धिरिति भावः ।। मीमांसकास्तत्रोत्तरयति- रजतस्मृतीत्यादिना । अयमर्थः-प्रवृत्तिं प्रति तादृशविशिष्टज्ञानं न कारणम्, किन्तु तत्र अवश्यक्लृप्तनियतपूर्ववर्तिभ्यां रजतस्मृतिशुक्तिप्रत्यक्षाभ्यां प्रवृत्तिदर्शनात् तयोरेव कारणत्वम्, तथा च 'शुक्ताविदं रजत'मित्यत्र रजतस्मृति-शुक्तिप्रत्यक्षाभ्यामपि प्रवृत्तिरूपपद्यत  एवेति ।। ननु तर्हि ' नेदं रजत'मिति बाधकालेsपि तत्र रजतस्मरणशुक्तिप्रत्यक्षयोः सत्त्वेन प्रवृत्त्यापत्तिरित्यत  आह- उपस्थितेति । सर्वत्र वास्तविकरजते शुक्तिरजते च स्वतन्त्रोपस्थितरजतादिरूपेष्टभेदाsग्रहस्यैव प्रवृत्तिं प्रति कारणत्वम्, तथा च 'नेदं रजत'मित्यत्र कारणाsभावादेव प्रवृत्त्यापत्तिरूपाsतिप्रसङ्गाsभाव  इति भावः ।। नैयायिकस्तन्मतं खण्डयति-सत्येत्यादिना। अयं भावः-मीमांसकमतेsवश्यक्लृप्तनियतपूर्ववर्तिनोः-रजतस्मृतिशुक्तिप्रत्यक्षयोः प्रवृत्तिकारणत्वे  रजतभेदाsग्रहस्य च प्रवृत्तिकारणत्वे  कार्यकारणभावद्वयकल्पनागौरवम्, तद्भिया यदि सर्वत्र सत्यरजतस्थले मिथ्यारजतस्थले  च स्वतन्त्रोपस्थितेष्टभादाsग्रहत्वरूपगुरुधर्मावच्छिन्नस्य कारणत्वं कल्प्यते तदपि महद्गौरवं तदपेक्षया लाघवेन सत्यरजतस्थले पुरोवर्ति-सत्यरजतविशेष्यकरजतत्वप्रकारकविशिष्टज्ञानत्वेन तादृशविशिष्टज्ञानस्यैव प्रवृत्तिकारणत्वं अन्वयव्यतिरेकाभ्यां सिद्धमेव तदनुरोधेन सामान्यतः प्रवृत्तित्वाच्छिन्नं प्रति विशिष्टज्ञानत्वेनाsनुगतकारणभावस्य कल्पनीयतयाsसमर्थप्रवृत्तेरपि तादृशकारणतानिरूरितकार्यतावच्छेदकधर्मवत्तयाsसमर्थप्रवृत्तिं प्रत्यपि विशिष्टज्ञानत्वेनैव कारणत्वमनुमीयते-यथा  'शक्तिरजतप्रवृत्तिः-पुरोवर्तिविशेष्यकेष्टतावच्छेदकप्रकारकविशिष्टज्ञानजन्या,-प्रवृत्तित्वात्, सत्यरजतस्थलीयप्रवृत्तिवत् । तथा च विशिष्टज्ञानाsनुरोधेन अन्यथाख्यातिर्निराबाधा नत्वख्यातिरिति संक्षेपः ।। 
    * इति तर्कदीपिकाकिरणावल्यां प्रामाण्यविचारः *     
   नन्वयथार्थानुभवस्य त्रैविध्यकथनमसङ्गतम्, यतः-क्वचिदनुभूतपदार्थस्म रणात् अनुभूतपदार्थविषयकं स्वप्नज्ञानं जायते, क्वचिच्चाsननुभूतशशश्रृङ्गादिस्वप्नज्ञानं धातुपित्तादिरूपैः, क्वचिच्च शुभाsशुभाsदृष्टैर्देवराक्षसादिज्ञानात्मकं च स्वाप्नज्ञानं जायते, तस्यादर्थविषयकस्वाप्नस्य चतुर्थस्य सर्वाsवसिद्धात्वादित्यत  आह-स्वप्नस्येति । स्वाप्नज्ञानस्येत्यर्थः ।'मिद्धा' नामनाडिविशेषावच्छिन्नमनःसंयोगः=स्वप्नः, तदसमवायिकारणकं ज्ञानं स्वाप्नज्ञानम्, तस्य मानसविपर्ययरूपत्वात्=मानसं यद्विपर्ययज्ञानं भ्रमज्ञानं तदात्मकत्वादित्यर्थः ।। मूले-एकस्मिन्निति । एकस्मिन्नेव पुरोवर्तिनि पदार्थे विरुद्धाः=विरुद्धत्वेन ज्ञायमानाः=व्यधिकरणा  ये नानाधर्माः स्थाणुत्वपुरुषत्वादयस्तेषां वैशिष्ट्यं=सम्बन्धः,-तदवगाहिज्ञानं संशयः इत्यर्थः ।। दीपिकायां-'घटो द्रव्य'मित्यादाविति । 'घटो द्रव्य'मिति ज्ञानस्य एकस्मिन्धर्मिणि घटे घटवद्रव्यत्वरूपनानाधर्मवैशिष्टावगाहित्वादतिव्याप्तिः, विरुद्धोपादाने तु घटवद्रव्यत्वे न विरुद्धे =न व्यधिकरणे  इति भावः ।।  'पटत्वविरुद्धघटत्ववान् घटः' इत्यत्राsतिव्याप्तिवारणाय-नानेति ।। एकधर्मनिष्ठविशेष्यतविरुद्धनानाधर्मविष्ठप्रकारताशालिज्ञानत्वं संशयत्वं तच्चोक्तस्थले नास्तीतिभावः ।। स्वावच्छिन्नप्रतिबध्यतानिरुपितप्रतिबन्धकतावच्छेदकत्व-स्वसामानाधिकरण्योभयसम्बन्धेन विषयिताविशिष्टविषयिताशालिज्ञानत्वं संशयस्य लक्षणम् ।। स्वं=विषयिता ।। संशयं प्रति-उभयसाधारणधर्मज्ञानम्, असाधारणधर्मज्ञानम्, विप्रतिपत्तिवाक्यजन्यकोटिद्वयज्ञानं च कारणम्, विषयसंशयं प्रति प्रामाण्यसंशयो भ्रमत्वसंशयश्च कारणम्, व्यापकसंशयं प्रति व्याप्यसंशयः कारणम् ।। 
                 तदभाववतीति । आत्मनि निश्चयरूपं यद् गौरवत्वप्रकारकं ज्ञानं 'गौरोsह'मित्याकारकं, एवं शङ्कादौ 'पीतः शङ्क' इत्याकारकं यन्निश्चयरूपं ज्ञानं स  विपर्यय  इत्यर्थः । प्रमावारणाय-तदभावतीति । घटाभाववति भूतले घटाभाववद्भूतलमिति निश्चयवारणाय-तत्प्रकारकेति । निश्चयपदानुपादाने तदभाववति तत्प्रकारकत्वस्य संशये इच्छायां च सत्त्वेन तत्राsतिव्याप्तिः, तद्वारणाय-संशयाsन्यज्ञानार्थकं निश्चय पदम । रङ्गरजतयोः- इमे रङ्गरजते इति यथार्थसमूहालम्बनेsतिव्याप्तिवारणाय-तदभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्वे सति संशयान्यत्वे सति ज्ञानत्वं विपर्ययत्वमिति परिष्करणीयम् ।।
          व्याप्येतीति ।। व्याप्यस्य = वह्न्याभावस्य, आरोपेण = आहार्यज्ञानेन, व्यापकस्य = धूमाभावस्य, आरोप इत्यर्थः । अत्र 'व्याप्यारोपेणे'तिपदं  'व्यापकारोप'इतिपदं च प्रत्येकमसंभववारणाय बोध्यम् । आहार्यव्याप्यवत्ताभ्रमजन्य-आहार्यव्यापकवत्ताभ्रमस्तर्कः इतिसमुदितार्थः । बाधनिश्चयकालीनेच्छाजन्यज्ञानम्-आहार्यम् । बाधनिश्चयः-वह्निधूमयोः पर्वतादौ निश्चयः-'वह्निमान् धूमवान्'इत्याकारकः, तत्कालीनेच्छा-'वह्निव्याप्यधूमवति पर्वते वह्न्यभावज्ञानं धूमाभावज्ञानं च जायता'मित्याकारिका, तज्जन्यं ज्ञानं-'पर्वतो यदि वह्न्य्भाववान् स्याद् धूमाभाववान् स्या'दिति तर्कात्मकं ज्ञानम् । तथा च आहार्यव्याप्यवत्तभ्रमः-'निर्वह्निः स्यादि'त्यंशः । तज्जन्यः आहार्यव्यापकवत्ताभ्रमः-'निर्धूमः स्या'दित्यंशः । व्याप्यत्वं-स्वसमानाधिकरणाsभावाsप्रतियोग्यापादकत्वम्, स्वं = आपादकत्वेनाsभिमतम् । व्यापकत्वं च = निरुक्तव्याप्यत्वघटकाsप्रतियोगित्वपर्यन्तं बोध्यम् । अयोगोलके वह्न्यभावो नास्ति धूमाभावश्च वर्तते, अतो धूमाभावो व्यापकः, वह्न्यभावो व्याप्यः, तथा च 'वह्न्य्भाववान् स्याद् धूमाsभाववात् स्यादि'ति तर्कः फलितः । तर्को हि द्विविधः-विषयपरिशोधको व्याप्तिग्राहकश्चेति, तत्राssद्यस्तूक्त एव, द्वितीयः-'धूमो यदि वह्निव्यभिचारी स्याद् वह्निजन्यो न स्यादि'ति । तर्के आपाद्यव्यतिरेकनिश्चयः कारणम्, आपाद्याsपादकयोर्व्याप्तिनिश्चयोsपि कारणम् । तर्कःपञ्चविधः-आत्माश्रया-sन्योन्याश्रय-चक्रका-sनवस्था-तदन्यबाधितार्थप्रसङ्ग-भेदात् । विस्तरस्तु न्यायदर्शनवृत्तितोsवगन्तव्यः ।। आहार्यव्याप्यवत्ताभ्रमजन्यः आहार्यव्यापकवत्ताभ्रमस्तर्क इति समुदितार्थे जन्यान्ताsनुपादाने आहार्यभ्रमात्मकज्ञानमात्रेsतिव्याप्तिःस्यादतरतदुपादानम् ।  प्रथमाssहार्य-पदानुपादाने 'अयं न पुरुष' इति निश्चयसत्त्वे शाखादौ करादिभ्रमेण करादिव्याप्यपुरुषवत्ताभ्रमात् 'अयं पुरुष' इत्याद्याहार्यव्यापकवत्ताssरोपो भवति तत्राsतिव्याप्तिः, तद्वारणाय-प्रथममाहार्यपदम् । द्वितीयाssहार्यपदानुपादाने 'रजतत्वव्याप्यचाकचक्याsभाववत्तानिश्चयकाले आहार्यं यद् रजतत्वव्याप्यवत्ताज्ञानं तज्जन्ये 'इदं रजत' मित्यनाहार्यज्ञानेsतिव्याप्तिस्तद्वारणाय द्वितीयमाहार्यपदम् ।। तर्कस्य मानसविपर्ययेsन्तर्भव  इति शङ्कते-यद्यपीति ।। तर्कस्य संशयस्य विपर्यायाभ्यां भिन्नत्वे युक्तिं दर्शयति- तथापीति । प्रमाणानुग्राहकत्वादिति । प्रमाण्येन प्रमायां जननीयायां व्याप्तिनिश्चयविघटकव्यभिचारशङ्काविघटनद्वारा उपयोगित्वादित्यर्थः । भेदेन संशयविपर्ययत्वाभ्यां विजातीयतर्कत्वरूपधर्मेण कीर्तनमिति संक्षेपः ।। 
        मूले प्रमाजन्येति । संस्कारद्वारकप्रमाजन्यज्ञानत्वं यथार्थस्मृतित्तवम्, संस्कारद्वारकाsप्रमाजन्यज्ञानत्वं अयथार्थस्मृतित्वमिति भावः ।। 
       मूले-सर्वेषामिति । अनुकूलवेदनीयत्वे सति गुणत्वमिति लक्षणम् । एतल्लक्षणस्य रूपसादावतिव्याप्तिरित्यस्वरसात्'अहं सुखी' त्याद्यनुभवसिद्धसुखत्वजातिमत्तवात्मकं लक्षणं दर्शयति-दीपिकायां-'सुख्यह'मित्यादिना । यथाश्रृतं तु = मूले सर्वेषामनुकूलतया वेदनीयमिति तु स्वरुपकथनमित्यर्थः । एवं धर्ममात्राsसाधारणकारत्वे सति गुणत्वमित्यपि लक्षणमूह्यम् ।। 
                मूले-(सर्वेषां) प्रतिकूलतया वेदनीयं दुःखमित्यपि दुःखस्य स्वरुपकथनम्, लक्षणं तु-'अहं दुःखी' त्यनुभवसिद्धदुःखत्वजातिमत्तवम्, एवं-अधर्ममात्राsसाधारणकारणकत्वे सति गुणत्वं दुःखत्वमित्यप्यूहम् ।। 
         मूले इच्छां निरूपयति-इच्छेति । काम इति तत्पर्यायः । इच्छात्वजातिमत्तवमित्छाया लक्षणम् । इच्छा द्विविधा-फलविषयिणी, उपायविषयिणी च, फलं सुखं दुःखाभावश्च, फलेच्छां प्रति = फलज्ञानं कारणम्, अत एव परमपुरुषार्थः संभवति, यज्ज्ञातं सत् स्ववृत्तिया इष्यते स पुरुषार्थ इति तल्लक्षणात् । उपायः-योगध्यानादिः, उपायेच्छां प्रति इष्टसाधनताज्ञानं कारणम् ।। मूले-द्वेषं निरूपयति-क्रोध इति । स च पर्यायः । द्वेष्मी त्यनुभवसिद्धद्वेषत्वजातिमत्त्वं  'द्विष्टसाधनताज्ञानजन्यगुणत्वं'वा द्वेषस्य लक्षणम् । दुःखोपायविषयकं द्वेषं प्रति बलवद्द्विष्टसाधनताज्ञानं च प्रतिबन्धकम् ।बलवत्पदोपादानेन नान्तरयकदुःखजनके पाकादौ न द्वेष इति ध्येयम् ।। मूले प्रयत्नं निरूपयति-कृतिरिति । प्रयत्नत्वजातिमत्तवं प्रयत्नस्य लक्षणम् । स त्रिविधः-प्रवृत्तिः, निवृत्तिः, जीवनयोनिश्चेति । तत्र प्रवृत्तित्वं रागजन्यतावच्छेदकतया सिद्धो जातिविशेषः । निवृत्तित्वं-द्वेषजन्यतावच्छेदकतया सिद्धो जातिविशेषः । जीवनयोनित्वं-साहजिकप्राणसंचारविषयकयत्नत्वम् । प्रवृत्तिं प्रति कृतिसाध्यविषयिणीच्छा, कृतिसाध्यत्वविशिष्टसाधनताज्ञानम्, तदुपादानविषयकलौकिकप्रत्यक्षं च,-कारणम् । निवृत्तिं प्रति फलगतो द्वेषः, द्विष्टसाधनताज्ञानं च कारणम् । जीवनयोर्नि प्रतिं  जीवनाsदृष्टं कारणम् । जीवनयोनिः सर्वथाsतीन्द्रियः, स चाsनुमीयते-'अधिकश्वासादिप्राणसञ्चारः,-प्रयत्नसाध्यः,-कार्यत्वात्' इत्यनेन प्राणसंचारस्य यत्नसाध्यत्वे सिद्धे, प्रयक्षत इतरयत्नसाध्यत्वस्य बाधाद् अतीन्द्रियप्रसिद्धिः । स च जीवनयोनियत्न  इति । 
           मूले-विहितकर्मजन्य  इति । वेदविहितेत्यर्थः । अधर्मवारणाय-वेदविहितेति । यागादिक्रियवारणाय-कर्मजन्य  इति । स्वर्गादिसकलसुखानां स्वर्गसाधनीभूतशरीरदीनां च साधनं धर्मः स चाsतीन्द्रियः,यागहोमदानदिव्यापारतया प्रकल्प्यते, अन्यथा यागादीनां चिरविनष्टतया निर्व्यापारतया च कालान्तर्भविस्वर्गजनकत्वं न स्यादिति । धर्मः-'कर्मनाशा' सरितो जलस्पर्शनेन,-भोगेन, तत्वज्ञानादिना, च नश्यति ।। मूले-निषिद्धकर्मजन्य इति । वेदनिषिद्धत्यर्थः । धर्मवारणाय-वेदनिषिद्धेति । वेदनिषिद्धक्रियावारणायकर्मजन्य इति । अयमप्यतिन्द्रियः । निन्दितकर्मव्यापारतया प्रकल्प्यते, अन्यथा निन्दितकर्मणां चिरविनष्टतया निर्व्यापारतया  च कालान्तरभाविनरकादिजनकत्वं न स्यादिति, अत  एव नरदुःखादिसकलदुःखानां नारकीयशरीरादीनां च साधनमधर्मः । स च प्रायश्चित्तेन, भोगेन, तत्त्वज्ञानादिना, नश्यति । धर्माsधर्मौ-अदृष्टपदेनोच्येते, एतौ वासनाजन्यौ । वासना च विलक्षणसंस्कारो बोध्यः ।।    
                  मूले-बुद्ध्यादयोष्टाविति । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माsधर्मा इति । मूले संस्कारइति । सामान्यगुणाssत्मविशेषगुणोभयवृत्तिगुणत्वव्याप्यजातिमत्वं संस्कारस्य लक्षणम् । घटादिवारणाय-गुणत्वव्याप्येति । संयोगादिवारणाय-आत्मविशेषगुणोभयवृत्तीति । ज्ञानादिवारणाय सामान्येति ।। वेग इति । पृथिवीजलतेजोवायुमनःसु वर्तते इत्यर्थः । वेगत्वं जातिविशेषः प्रत्यक्षसिद्धः । कर्मजवेगजभेदाद् वेगो द्विविधः, शरीरादौ हि नोदनजनितेन कर्मणा वेगो जन्यते । यत्र च वेगवता कपालेन जनिते घटे वेगो जायते स वेगजो वेग इति ।। अनुभवजन्येति । अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावनाया  लक्षणम् । उपेक्षानात्मकनिश्चयः संस्कारं प्रति कारणम्, उपेक्षात्मकज्ञानात् संस्कारानुत्पत्तरनुभवसिद्धत्वात् । विना व्यापारं पूर्वानुभवस्य स्मरणप्रत्यभिज्ञानजननाsसामर्थ्यात् व्यापारात्मकः संस्कारः सिद्धयति ।।
                 अनुभवेतीति । प्राचीनाः-तत्तद्विषयकस्मृतिं तत्तद्विषयकसंस्कारं च प्रति तत्तद्विषयकाsनुभवत्वेनैव हेतुता, न तु तत्तद्विषयकज्ञानत्वेन, व्याप्यधर्मेण कारणत्वसंभवे व्यापकधर्मस्याsन्यथा सिद्धत्वात्, अनुभवत्वस्यापि जातित्वाद्-गौरवाभावाच्चेति-स्वीकुर्वन्ति ।। नवीनास्तु तत्तद्विषयकस्मृतिं तत्तद्विषयकसंस्कारं च प्रति तत्तद्विषयकज्ञानत्वेनैव हेतुता नत्वनुभवत्वेन, संस्कारस्य स्मृत्यात्मकफलनाश्यतया प्रथमस्मरणेन तज्जनकसंस्कारस्य नाशेन एकवारमनुभूतस्यैकवारं स्मरणानन्तरं पुनः पुनः सर्वाsनुभतस्मरणाsभावप्रसङ्गात् । ज्ञानत्वेन कारणतायां तु  प्रथमानुभवनाशेsपि स्मरणात्मकज्ञानेन पुनः पुनः स्मरणलाभात् ज्ञानत्वेनैव स्मृतिं संस्कारं च प्रति कारणात्वमिति वदन्ति । तदेव दर्शयति-स्मृतेरपीति । अपिना अनुभवसङ्ग्रहः, संस्कारं प्रति ज्ञानत्वेन अनुभवः स्मरणं चेत्युभयं कारणमिति भावः । तथा चैतन्मते 'अनुभवजन्ये'तिस्थाने ज्ञानजन्येति निवेशनीम् । अतिविस्तरतस्त्वनुमितिग्रन्थे गादाधरीयेsवलोकनीयम् ।। अन्यथेतीति । पृथिवीमात्रसमवेतत्वसमानाधिकरणसंस्कारत्वव्याप्यजातिमत्त्वं'  स्थितिस्थापकस्यलक्षणं, संस्कारत्वव्याप्यत्वोपादानेन गन्धत्वादिकमादाय न गन्धेsतिव्याप्तिः, पृथिवीमात्रसमवेतेत्यनुपादाने भावनायामतिव्याप्तिः । पृथिवीमात्रनिरूपितसमवायावच्छिन्नवृत्तित्वलाभायैव जातिपदम्, आकृष्टशाखादीनां परित्यागे पुनर्यथापूर्वसंयोगजनकक्रियायाः स्थितिस्थापकसंस्कारत्वजाति क्रियाविशेषजनकतावच्छेदकतया सिद्धा । स च स्वजन्यक्रियानाश्योsतीन्द्रियश्चेति बोध्यम् । सङ्ख्यादयोsष्टाविति । सङ्ख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वाsपरत्वगुरुत्वेत्यष्टौ ।। सामान्यगुणा इति । सामान्यगुणत्वं च  रूपस्पर्शाsन्यत्वे सति द्रव्यविभाजकोपाधिव्याप्यतावच्छेदक-संयोग-विभाग-वेग-द्रवत्वाsवृत्तिजातिशून्यगुणत्वम् । द्रव्यविभाजकोपाधिवेयाप्यतावच्छेदकं पृथिवीत्वादि, तद्व्याप्यतावच्छेदकं च गन्धत्वादि, तच्छून्यत्वस्य सङ्ख्यादौ सत्त्वाल्लक्षणसमन्वयः । अत्र जलीयशुक्लरूपे वायोरनुष्णाशीतस्पर्शे च पृथिव्यादिशुक्लरूप-स्पर्शव्यावृत्तजातिविशेषे मानाsभावाच्छुक्लरूपाsनुष्णाशीतस्पर्शयोरतिव्याप्तिवारणाय-'रूपस्पर्शाsन्यत्वे सतीति । शब्दविशेषजनकतावच्छेदकजात्यवच्छिन्नकठिनावयवद्वयविभागे, विलक्षणातेजोवेगे, अत्यन्ताग्निसंयोगनाश्यतावच्छेदकवैजात्यावच्छिन्नघृतादिवृत्तिद्रवत्वे, चाsव्याप्तिवारणाय-अवृत्यन्तं जातिविशेषणम् । कर्मादावतिव्याप्तिवारणाय-गुणत्वमिति । पृथिवीत्वादिव्याप्यतावच्छेदक-तत्तत्सङ्ख्यात्वादिशून्यत्वस्य तत्तत्सङ्ख्यायामभावात् अव्याप्तिवारणाय-जातिपदम् । द्रव्यविभाजकतावच्छेदक रूपोपाधेर्व्यापकत्वं तत्तद्व्यक्तित्वेन बोध्यम् ।। अन्ये-इति । सामान्यगुणभिन्ना इत्यर्थः । रूपादयः-रूप-रस-गन्ध-स्पर्श-बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न-धर्माsधर्म भावनाख्य-संस्कार-शब्द-स्नेह-सांसिद्धिकद्रवत्वेत्यर्थः ।। द्रव्यविभाजेति । पृथिवीजलत्वाद्यात्मकं यत् द्रव्यविभाजकोपाधिद्वयं प्रत्येकं तत्समानाधिकरणा द्वित्व-पृथक्त्व-संयोगादयस्तदवृत्तिजातिमद्गुणत्वमित्यर्थः । रूपादिषु चतुर्षु तादृशं रूपत्वादिकम्, सांसिद्धिकद्रवत्वे च द्रवत्वत्वाsवान्तरजातिम्, स्नेहादिषु दशसु स्नेहत्वादिकम्, भावनायां संस्कारत्वाsवान्तरजातिं चाssदाय लक्षणसमन्वयः ।।' द्रव्यविभाजकोपाधिद्वये'त्यनुपादाने समानाधिकरणरसादौ रसत्वादेरवृत्तित्वविरहात् असंभवः स्यात् । 'द्रव्यविभाजके'त्यनुपादाने शुक्लत्वपटत्वात्मकोपाधिद्वयसमानिधिकरणे शुक्लेरूपादेरवृत्तित्वविरहात् अव्याप्तिः स्यात् । 'जाति'पदानुपादाने पृथिवीत्वजलत्वसमानाधिकरण-पृथिवीजलसंयोगाsवृत्ति-घटपटसंयोगगत-तद्व्यक्तित्वमादाय तत्संयोगेsतिव्याप्तिः स्यादिति ।। नन्विदं लक्षणमेकत्वादिष्वतिव्याप्तिम् एकत्वत्वादिजातेरपि तादृशत्वादिति चेन्न, एकत्वत्वभिन्नत्वस्याsपि जातौ विशेषणीयत्वात् । वस्तस्तु-कालदिङ्मनोवृत्तिताsनवच्छेदकजातिमद्गुणत्वं विशेषगुणत्वमिति बोध्यम् ।। अथवा पृथिवीवृत्तिवृत्ति-जलवृत्तिवृत्तीतरसंयोगाsवृत्तिगुणत्वव्याप्यजातिमत्त्वं विशेषगुणत्वम् । अथवा-स्वाश्रयसमानाधिकरणयत्किञ्चिज्जातिव्यापकतावच्छेदिकाय स्वाश्रयसमानाधिकरणद्रव्यविभाजकोपाधिमदितरभेदव्याप्यतावच्छेदिका गुणत्वव्याप्या जातिस्तद्वत्त्वमेव विशेषगुणत्वम् । अथवा-भावनान्यो यो वायुवृत्तिवृत्तिस्पर्शाsवृत्तिधर्मसमवायी, तदन्यत्वे सति गुरुत्वाsजलद्रवत्वान्यगुणत्वं विशेषगुणत्वमिति ।।
          *इति तर्कदीपिकाकिरनणावल्यां गुणनिरूपणम् *


   मूले-चलनात्मकमिति । इदं स्वरूपकथनमात्रम्, लक्षणादिकं पूर्वमेव विवेचितम् ।। अन्यत्सर्वमिति । भ्रमण-रेचन-स्यन्दनोर्ध्वज्वलन-तिर्यग्गमनेत्याद्यत्मकं कर्म गमनेsन्तर्भूतमतो न दशधा-कर्मेति भावः ।। वक्रतासम्पादकमिति । वक्रतासम्पादकं ऋजुतासम्पादकं चेति प्राचीनाsभिप्रायेण, वस्तुतो मूलोक्तसन्निष्टकविप्रकृष्टात्मको यथाश्रुत एवार्थो बोध्यः ।। नित्यमिति । नित्यत्वंं-ध्वंसाप्रतियोगित्वं प्रागभावाsप्रतियोगित्वं वा ।।
        असमवेत इतीति । अभावस्य स्वरूपसम्बन्धेन वृत्तित्वात् न तु समवायेनेतिभावः ।। लक्षणादिकं पूर्वं विवेचितम् ।।
       मूले-नित्यसम्बन्ध इति । नित्यत्वे सति सम्बन्धत्वं लक्षणम् ।। स्वरूपसम्बन्धवारणाय-तद्भिन्नत्वं देयम् । ययोर्द्वयोरिति । यथा घट-तद्रूपयोर्मध्ये रूपमविनश्यत् सत् घटाssश्रितमेवाsतिष्ठते, एवं घटत्वमविनश्यत् सत् घटाश्रितमेवाsवतिष्ठते तौ-अयुतसिद्धौ । तथा च असम्बद्धयोरविद्यमानत्वं-अयुतसिद्धिः, तद्वत्त्वम्-अयुतसिद्धत्वं, अयुतसिद्धयोर्वर्तमानः-समवायो बोध्यः ।। वैशेषिकमते समवायो न प्रत्यक्षः, अतस्तत्राsनुमानप्रमाणं दर्शयति-'नीलो घट' इति । 'नीलरूपवान् घट' -इति विशिष्टप्रतीतिः-पक्षः । विशेषणविशेष्यसम्बन्धविषयकत्वं स्वरूपसम्बन्धेन साध्यम् । विशिष्टप्रत्ययत्वादिति हेतुः । दण्डी तिप्रत्ययः दृष्टान्तम् । यथा दृष्टान्ते दण्डो विशेषणं, पुरुषो विशेष्यः, सम्बन्धस्तु संयोगः, तथा दार्ष्टान्ते विशेषणं नीलरुपम्, विशेष्यं घटः, सम्बन्धस्तु समवाय इति सिद्धः । एतत्सर्वं प्राङ्गिरूपितमेव ।।

          मूले-अनादिः सान्त इति । अनादित्वं=स्वनिरूपितयोगिताशून्यत्वम्, सान्तत्वं=ध्वंसप्रतियोगित्वम्, तथा य स्वनिरूपितप्रतियोगिताशून्यत्ने सति ध्वंसप्रतियोगित्वे सति अभावत्वं प्रागभावत्वम् । स्वं=लक्ष्यत्वेनाsभिमतः--अभावः । स च भविष्यकालीनसत्ताकघटप्रतियोगिताकः,'घटो भविष्यती'ति प्रतीतिसिद्धः सम्बन्धाsनवच्छिन्नप्रतियोगिताकश्च ।। स्वभावाsभावरूपस्याकाशस्य-अनादित्वे सति अभावत्वरूपप्रागभावलक्षणाक्रान्तत्वादतिव्याप्तिस्तद्वारकतया दीपिकायां 'सान्त'पदं सार्थकयति-आकाशादावतीति । सान्त इतीति । तथा च गननादेः ध्वंसप्रतियोगित्वात्मक 'सान्तत्व'विरहान्नाsतिव्याप्तिः ।। घटादावतिव्याप्तीति । घटाभावभावत्मकघटस्य 'सान्तत्वे' सति अभावत्वरूपप्रागभावलक्षणा प्रतियोगिसमवायिकारणवृत्तिरिति । प्रतियोगिनः=घटादेः समवायिकरणे=कपालादौवर्तमान इत्यर्थः । स च प्रतियोग्यात्मकं कार्यमुत्पाद्य नश्यति, अतः-प्रतियोगिनः = घटादेः जनकः=उत्पादकः, भविष्यती'तिशब्दप्रयोगात्मकव्यवहारजनकश्चेति ।।
           मूले-सादिरनन्त इति । सादित्वं-प्रागभावप्रतियोगित्वम्, अनन्तत्वं=स्वनिरूपितप्रतियोगितशून्यत्वम्, तथा च-प्रागभावप्रतियोगित्वे सति स्वनिरूपितप्रतियोगिताशून्यत्वे सति अभावत्वं-प्रध्वंसाsभावत्वम्, स्वं=लक्ष्यत्वेनाsभिमतोsभावः । स च सम्बन्धाsनवच्छिन्नप्रतियोगिताकः । उत्पत्तयनन्तरं कार्यस्य=कार्यस्योत्तरकालवृत्तिः। 'अत्र कपाले घटो ध्वस्त'इतिप्रतीतिविषयश्च ।। दीपिकायां-घटाविति । प्रागभावप्रतियोगित्वरूपसादितिवविशिष्टाsभावत्वस्य घटेsतिव्याप्तिः, घटस्य स्वाsभावाsभावरूपत्वात् प्रागभावप्रतियोगित्वाच्च । अनन्तत्वोपादाने तु नाsतिव्याप्तिरिति भावः ।। आकाशादाविति । पूर्वोक्तयुक्त्या अनन्तत्वविशिष्टाsभावत्वं अतिव्याप्तम्, सादित्वोपादाने तु नाsतिव्याप्तिः ।। स च प्रतियोगिजन्यः=घटाद्यात्मकप्रतियोगिजन्यः, प्रतियोगिनो घटादेः समवायिकारणे कपालादौ वर्तमानः'ध्वस्त'इतिशब्दप्रयोगात्मकव्यवहारजनकश्चेति ।। यद्यपि-ध्वंसप्रागभावयोः समवायिकारणाsप्रसिद्धेः ध्वंसप्रागभावस्य प्रागभावध्वंसस्य च प्रतियोगिसमवायिकारणवृत्तित्वमप्रसिद्धम्, तथापि-भावप्रतियोगिकप्रागभावध्वंसाsभावयोस्तथात्वाsभिप्रायेणाsयं ग्रन्थो बोध्यः । वस्तुतस्तु-भावाsभावोभयसाधारणप्रतियोगिकप्रागभावध्वंसयोः प्रतियोग्यतिरिक्ते देशे काले च वर्तमानत्वमितिनवीनमतं समीचनम् ।।
             मूले-त्रैकालिकेति । त्रैकालिकः=नित्यः । तथा च  नित्यत्वे सति तादात्म्यसंसर्गाsतिरिक्तसंसर्गाsवच्छिन्नप्रतियोगिताकाsभावत्वं अत्यन्ताभावत्वमिति लक्षणार्थः । स च 'भूतले घटो नास्ती'तिप्रतीतिसिद्धः । तत्र सप्तम्यर्थो वृत्तित्वम्, नञर्थाsभावे प्रतियोगिता सम्बन्धेन घटस्याsन्वयः । तथा च-'भूतलवृत्तिर्घटप्रतियोगिताकाsभाव'इति बोधः, अयमभावः-प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगितावच्छेदकविशिष्टप्रतियोग्यधिकरणं विहायाsन्यत्र वर्तते, येन सम्बन्धेन यस्याsभावः स सम्बन्धःप्रतियोगितावच्छेदकः, संयोगेन घटो नास्तीत्यत्र संयोगः प्रतियोगिताsवच्छेदकः सम्बन्धः ।। लक्षणे तादात्म्यसंसर्गाsतिरिक्तसंसर्गावच्छिन्नत्वार्थक- 'संसर्गावच्छिन्नत्वा'sनुपादाने नित्यत्वार्थक-त्रैकालिकत्वस्य तादात्म्यसंसर्गाsवच्छिन्नप्रतियोगिताकत्वस्य च अन्योsन्याभावे सत्त्वात् अतिव्याप्तिरित्याह-दीपिकायां-अन्योन्याभावेsतिव्याप्तीति । संसर्गावच्छिन्नत्वोपादाने तु-अन्योन्याभावीयप्रतियोगितायास्तादात्म्याsतिरिक्तसंसर्गावच्छिन्नत्वविरहान्नाsतिव्याप्तिरिति ।। ध्वंसप्रागभावयोरतिव्याप्तीति । प्राचीनमते ध्वंसप्रागभावयोरपि तादत्म्यभिन्नपूर्वकालत्वोत्तरकालत्वात्मकसंसर्गावच्छिन्नप्रतियोगिकत्वेन नित्यत्वार्थक-त्रैकालिकत्वाsनुपादाने ध्वंसप्रागभावेsतिव्याप्तिः स्यात् । तदुपादाने तु तयोर्नित्यत्वविरहान्नातिव्याप्तिरिति ।।
            
                         मूले-तादात्म्येति । तादात्म्यसम्बन्धावच्छिन्ना प्रतियोगिता यस्य सः एतादृशोsभाव इत्यर्थः । तादात्म्यसम्बन्धेन घटः स्वस्मिन्नेव वर्तते न तु कपाले भूतलेsन्यत्र वा, तथा च तादात्म्यसम्बन्धेन घटादेरभाव एव अन्योन्याभाव इति स च प्रतियोगितावच्छेदकी भूतघटत्वादिमद्धटादिकं विहायाsन्यत्र वर्तते इति । प्रागभावध्वंसवारणाय--लक्षणे-तादात्म्येति । अत्यन्ताभाववारणाय-तादात्म्यत्वं सम्बन्धांशे निवेशितम् । 'घटः पटो ने'त्यस्य  'पटप्रतियोगिकभेदवान् घट' इत्यर्थः ।। यथा-एकप्रतियोगिकौ ध्वंसप्रागभावौ भिन्नौ, तथा एकप्रतियोगिकस्याsत्यन्ताभावस्याsन्योन्याभावस्य च प्रयोजक-भेदाद् बहुविधत्वमिति प्राचीनमतं दर्शयति-प्रतियोगितेति । प्रतियोगितावच्छेदकधर्मस्य घटत्वस्य तद्घटत्वादेश्च, आरोप्यस्य  प्रतियोगिघटादेः, संसर्गस्य  संयोगसमवायादेः, भेदात्=नानात्वात् । तथा च-प्रतियोगितावच्छेदकधर्मसंसर्गनानात्वं अत्यन्ताभावबहुत्वप्रयोजकम्, प्रतियोगितावच्छेदकधर्मनानात्वं-अन्योन्याभावनानात्वप्रयोजकमिति भावः ।। तदेव दर्शयति-केवलेति । केवलविशेष्याsभावो विशेषणविशिष्टविशेष्याsभावदतिरिक्तः । दण्ड्भावः=दण्डविशिष्टदेवदत्ताsभावः, अतिरिक्त-इत्यप्रतनेनाsन्वयः ।केवलाद्विशिष्टस्याsनतिरिक्तत्वे तु केवलदेवदत्तवति  दण्डविशिष्टदेवदत्तो नास्ती'तिसर्वाsनुभवसिद्धप्रतीतिविलोपाssपत्तेः।। उभयाsभावस्याsतिरिक्तत्वे प्रमाणं दर्शयति-एकसत्त्वेsपीति ।भूतले घटसत्त्वेsपि घटपटो न स्त' इतिप्रतीत्या घटपटोभयत्वाsवच्छिन्नाsभावः केवलघटाsभावदतिरिक्त इत्यर्थः, उभयाsभावस्य केवलाsभावाsनतिरिक्तत्वे केवलघटवति 'घटपटोभयं नास्ती'ति प्रतीतिर्न स्यात् । सम्बन्धभेदेनाsभावाsनतिरिक्ततां दर्शयति-संयोगेति । संयोगेन घटवति भूतले समवायेन घटाsभावः संयोगानच्छिन्नघटाsभावाद्भिन्नप्रतियोगिताकाsभावस्य समवायाsवच्छिन्नप्रतियोगिताकाsभावस्य चौक्ये संयोगेन घटवति समवायेन घटो नास्तीति प्रत्ययो न स्यात् ।। सामान्यविशेषाsभावयोरतिरिक्ततां दर्शयति-तत्तदिति । तत्त्व-घटत्व-धर्मद्वयाsवच्छिन्नप्रतियोगिताकाsभावात् घटत्वमात्राsवच्छिन्नप्रतियोगिकाभावो भिन्नः, नीलघटाभाववति तद्भिन्नघटस्य संभवात्, अन्यथा यत्किञ्चिद्धटवति 'घटो नास्ती'ति प्रत्ययाssपत्तिः,-घटाsन्तरवति तद्घटाभावप्रत्ययाsनुपपत्तिश्च स्यात् ।। एवमन्योsन्याsभावोsपीति 
। केवलघटाsन्योन्याsभावात् रक्तत्वादिविशेषणविशिष्टाsन्योन्याsभावो भिन्न, घटपटोभयभेदश्च भिन्नः, अन्यथा केवलघटे विशिष्टघटभेदप्रतीत्यनुपपत्तिः स्यादिति भावः ।। नवीनास्तु-घटत्वेन पटाभावः सर्वत्राsस्ति, घटत्वेन पटस्य कुत्राsप्यसत्त्वात्, सोsयं व्यधिकरणधर्मावच्छिन्नाsभावः केवलाभावतिरिक्त" इति वदन्ति, तद्दूषयति--घटत्वेनेत्यादिना । अभावज्ञाने प्रतियोगितावच्छेदकविशिष्टज्ञानस्य कारणतया घटत्वविशिष्टपटाsप्रसिद्धेः तादृशप्रतियोगिज्ञानाsभावात् व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाsभावप्रतीतिरेवाsप्रसिद्धेति भावः । यदि च घटत्वेन पटो नास्तीतिप्रतीर्भवति तदा तस्य 'घटत्वावच्छिन्नपटाsभाव' -इति नाsर्थः, किन्तु 'पटवृत्तिर्घटत्वाsभाव  इत्यर्थः', स च केवलात्यन्ताsभाव एवेति भावः ।। ननु  'घटत्वेन पटो नास्ती'तिप्रतीतेः पटाsधिकरणकघटत्वाsभावाsवगाहित्वं न संभवति, किन्तु  अवच्छिन्नप्रतियोगिताकत्वसम्बन्धेनाsभावांsशे स्वातन्त्र्येण घटत्वस्याsवगाहनात् तत्र व्यधिकरणधर्मावच्छिन्नाsभावः सप्रमाण इति चेत् ! तत्राssह-अतिरिक्त्वे-इति । पटाsधिकरणघटत्वाsभावदतिरिक्तत्वे तु सः  व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकोsभावः केवलान्वयी=सर्वत्र वर्तते, अत्यन्ताभावाsप्रतियोगित्वादिति भावः ।। "भूतले घटसत्त्वसमये न घटाभावप्रतीतिः, घटा'sसत्त्वदशायां तु घटाभावप्रतीतिर्भवति, अत उत्पत्तिविनाशशाल्यमभाव'  इति मतम्,- 'घटवत्यपि देशे समयाsन्तराsवच्छिन्नघटाsभावस्य वर्तमानत्वात् सामयिकाsभावोsपि सर्वाsभावेभ्योsतिरिक्त इति मतं,-च निराकरोति-सामयिकाsभावेति । प्रतियोग्यनाधारसमये प्रतीयमानोsत्यन्ताsभाव  एव सामायिकाsभावो नत्वतिरिक्तः, न च उत्पादविनाशशालीत्यभावोsपि कश्चित्, किन्तु-अत्यन्ताsभाव एवेति भावः ।। नन्वेवं भूतले घटाsनयनदशायामपि  'घटाsभाववदि'तिप्रत्ययाssपत्तिः, तस्य नित्यत्वेन तत्र सत्त्वादित्यत आह-घटाsभाववतीति ।। घटाsभाववति भूतले घटाssनयने सत्यपि तदानीं घटाsत्यन्ताsभावस्याsन्यत्र स्थले गमनाsभावेsपि (तस्य क्रियावत्त्वविरहादित्यभिप्रायः) अप्रतीतेः=घटाsभावप्रत्ययस्यsसंभवात्, अथ च-घटस्याsपसारणे सति घटाsत्यन्ताsभावस्य प्रतीतेः=घटाभावप्रत्ययस्य संभवात् , घटात्यन्ताभावप्रतीतिनियमजनकत्वं घटभूतलयोर्यः संयोगस्तत्प्रागभावध्वंसयोरेवेति भावः ।। प्रतीतिनियामकत्वम्-अन्वयव्यतिरेकाभ्यां दर्शयति-घटवतीति । घटाsनयनकाले घटवति भूतले घटभूतलयोर्यः संयोगस्तत्र प्रागभावध्वंसयोरभावात्  घटाsत्यन्ताsभावस्याsप्रतीतिः, ततो घटाsपसारणे च 'घटभूतलयोर्यः संयोगस्तद्ध्वंस' सत्त्वेन घटात्यन्ताsभावस्य प्रतीतिरित्यर्थः।। ननु-अभावोsधिकरणाssत्मक  एव, नत्वतिरिक्तः पदार्थः,-यत्र भूतले घटाभावस्तत्र केवलाsधिकरणेनैव घटाsभावप्रतीतिनिर्वाहाक्, अक्ळृप्ताsभावाssत्मकधर्मिकल्पनाsपेक्षया क्ळृप्ताsधिकरणकल्पनाया लघीयस्त्वात्-इति-गुरुमतं दर्शयति-केवलाsधिकरणादेवेति । गुरवः=प्राभाकरमीमांसकाः ।। तन्मतं निराकरोति-तन्नेति । अभावस्याsधिकरणाsतिरिक्तत्वाsनङ्गीकारे भवदुक्तं यत्-'केवलाsधिकरणादेवे'त्यत्र केवलत्वम्, तस्य निर्वचनमेव विलुप्तं स्यात्, यतः-किं नाम 'नास्ती'तिव्यवहारकाले भूतले केवलत्वम्? यदि भूतलात्मकत्वमात्रम् ? तदा घटवद्भूतस्याsपि तादृशभूतलात्मकत्वेन भूतले तदानीं तत्र घटाभाववत्ताबुद्धिप्रंसगः स्यात् । यदि च घटाभआववत्त्वमेव केवलत्वं घटाभाववद्भूतले वर्तते न तु सर्वत्रेत्युच्यते । तदा घटाsभावोsतिरिक्तः सिद्ध  एव केवलभूतलप्रतीतिविषय  इति । इत्येवमभावस्याsधिकरणात्मकत्ववादिमते उभयथाsपि केवलत्त्वस्य निर्वक्तुमशक्यत्वात् अभावोsतिरिक्त इति भावः । वस्तस्तु-कैवल्यं=प्रतीयोग्यनवच्छिन्नत्वम्, तथा चाsभावाsनङ्गीकारे कस्याsधिकरणं कस्य वा प्रतियोगो भवेदिति ध्येयम् ।। किञ्च-येनेन्द्रियेण या व्यक्तिर्गृह्यते तेनेन्द्रियेण तद्गता जातिरतदभावश्च गृह्यते' इति नियमेन तत्तद्गन्धरूपरसाद्यभावानां कालाकाशादिवृत्तीनां कालाssकाशाद्यात्मकत्वे तत्तदिन्द्रियेण कालाssकाषादीनामग्रहणात् तेषामप्रत्यक्षाssपत्तिः स्यादित्यपि बोध्यम् ।। नन्वभावस्याsतिरिक्तत्वे तदभावोsप्चतिरिक्तः, एवं तदभावोsपीत्येवमनवस्था स्यादित्यत आह-अभावाsभावो भाव एवेति । घटाsभावाsभावो घट एवेति । न त्वतिरिक्तः, अनवस्थाssपत्तेरिति भावः ।। ध्वंसप्रागभाव इति । घटध्वंसस्य प्रागभावः-स्व (प्रागभाव) प्रतियोगिध्वंसप्रतियोग्यात्मकघटस्वरुपः, घटप्रागभावस्य ध्वंसः स्व (ध्वंस)-प्रतियोगिप्रागभावप्रतियोग्यात्मकघटस्वरूप एवेत्यर्थः, इदं प्राचीनमतम् । नवीनास्तु घटप्रागभावदशायामपि 'उत्पत्स्यमानघटो ध्वस्तो भविष्यती'ति प्रतीत्या घटध्वंसस्य प्रागभावसत्तायां अवगमात् घटध्वंसप्रागभावो घटाsतिरिक्तः । एवं घटध्वंसदशायामपि 'घटप्रागभावो नष्ट' - इतिप्रतीत्या घटप्रागभावस्य ध्वंसत्ताया अवगमात् घटप्रागभावस्य ध्वंसो घटाsतकिरिक्त इति सिद्धान्तयन्ति । नवीनानां मतं दर्शयति-अभावाsभावस्त्विति । घटाsभावाsभावो घटातिरिक्तोsभावपदार्थ एव, न तु भावपदार्थ इति तदर्थः तत्र युक्तिः-अभावस्य स्वरूपसम्बन्धेन वृत्तिता सर्वमतसिद्धा, न तु समवायेन संयोगेन वा, तथा च स्वरूपेण भूतले घटाभाव इव, घटदशायां भूतले 'घटाभावो नास्ती'तिप्रतीत्या घटाsभावाsभावस्य स्वरूपेण वृत्तित्वं न तु संयोगेनेति ।। नन्ववमनवस्था तदवस्थैवेत्यत आह-तृतीयाsभावस्येति । घटाsभावाsभावस्य तु घटाभावस्वरूपत्वान्नाsनवथेत्यर्थः ।।
              परमकारुणिकेन न्यायविद्याssविष्कर्त्रा गौतमहर्षिणा षोडशपदार्थाः स्वीकृताः, अत्र च सप्त, तथा च तदकथनेन मूलस्य न्यूनता स्यादित्याशयेन-तादृशपदार्थानामत्रैवाsन्तर्भावं शंकते-नन्विति । प्रत्यक्षप्रमाणस्येन्द्रियात्मकस्य यथायथं द्रव्येष्वन्तर्भावस्य अनुमानादीनां यथायोगं गुणेsन्तर्भावस्य स्फुटत्वात् प्रमेयादीनां द्रव्येष्वन्तर्भावमाह-आत्मेत्यादिना । आत्मशरीरेन्द्रियाणां-द्रव्ये, गन्ध-रूप-रस-स्पर्श शष्टानां-गुणे, बुद्धेर्गुणे, मनसो-द्रव्ये, अन्तर्भाव  इति ।। प्रवृत्तिमाह-धर्माsधर्माविति । धर्माsधर्मजनिका गुणेsन्तर्भूता ।। दोषानाह-रागद्वेषमोहा इति । ते च क्रमश इच्छा-मन्यु-मिथ्याज्ञानाsन्तर्भूता इति ।। प्रेत्यभावः-प्रेत्य=मृत्वा, भावः=जननम्, चरमप्राणशरीरसंयोगध्वंसो=मरणम् । आद्यशरीरप्राणसंयोगः=जननम् । मरणम्=ध्वंसे, जननस्य-संयोगे, अन्तर्भावः । फलस्य=सुःखदुःखसंवेदनात्मकभोगस्य-ज्ञाने, दुःखस्य=गुणे, आत्यन्तिकदुःखसाssत्मकमोक्षस्य-ध्वंसे, अन्तर्भाव इति ।। स चेति । स्वपदेन मुक्तपुरुषीयदुःखध्वंसोपादाने  तदधिकरणवृत्ति दुःखप्रागभावस्यैवाsप्रसिद्ध्याsसंभवाssपत्तिः, स्यात् अतः-स्वं (अस्मदादि)दुःखध्वंसः, तादृशदुःखध्वंसससमानाधिकरणो यो दुःखप्रागभावः तत्समानकालीनो यो यो  (स्वपदप्रतिषाद्यो)  दुःखध्वंसस्तदन्यदुःखध्वंसो मोक्षः इति तदर्थः । दुःखध्वंसमात्रस्य मुक्तित्वेsस्मदादीनामपि मुक्तत्वापत्तिरतः-कालीनान्तं स्वपदार्थविशेषणम्, मुत्तयात्मकदुःखध्वंसस्याsन्यदीदुःखप्रागभावसमकालीनत्वाद् व्यासादीनाममुक्तत्वाssपत्तिवारणाय-स्वसमानाधिकरणेति-प्रागभावविशेषणम् । 'दुःख' पदानुपादाने मुक्तात्मघटसंयोग-ध्वंसस्यापि स्वसमानाधिकरणदुःखप्रागभाव-समानकालीनाsन्यध्वंसत्वात् मोक्षस्वरूपत्वप्राप्त्या तादृशध्वंसवतो घटादेरपि मोक्षापत्तिवारणाय-दुःखध्वंसेत्युक्तम् । अनुगमस्तु-दुःखध्वंसविशिष्टाsन्यदुःखध्वंसो मुक्तिः । वैशिष्ट्यं च-स्वतादात्म्य-स्वसमानाधिकरदुःखप्रागभावकालीनत्वोभयसम्बन्धेनेति । स्वं  अस्मदादिदुःखध्वंसः, निरुक्तोभयसम्बन्धेन  'तद्विशिष्टः'  स एव, तदन्यः-आत्यन्तिकदुःखध्वंस इति ।। संशयस्य-ज्ञानेsन्तर्भावः । प्रयोजनं दर्शयति-प्रयोजनमिति । प्रवृत्तिहेत्विच्छाविषयात्मकं प्रयोजनत्वं, विषयत्वं=साध्यताख्यविषयताविशेषः ।  तथा च प्रवृत्तिहेत्विच्छाविषयात्मकं प्रयोजनं-सुखप्राप्तिः,दुखाभावश्चेति । सुखप्राप्तिः=आत्मनि सुखसम्बन्धः । दुःखहानिः=दुःखध्वंसः । तादृशविषये यथायोगं प्रयोजनस्याsभ्युपगतः पदार्थः=सिद्धान्तः, स च द्रव्यादिषु यथायोगमन्तर्भवति । शब्दस्वरूपप्रतिज्ञाद्यवयवानां-गुणे, तर्कस्य-आहार्यज्ञानात्मकस्य गुणे, निर्णस्य ज्ञाने, अन्तर्भावः ।। स चेति । निर्णयः-प्रमाणफलम्-प्रमेतियावत् ।। तत्त्वबुभुत्सोः='इदमित्थ'मित्याकारकं यत्तत्वं तद्विषयकज्ञानेच्छावतः कथायाः=शब्दात्मिकायाः गुणेsन्तर्भावः ।। उभयसाधनवतीति । परपक्षस्वपक्षस्थापनावतीत्यर्थः । विजिगीषोः=जयेच्छावतः कथात्मकस्य नल्पस्य-शब्दे, स्वपक्षस्थापनाहीनाया विजिगीषुकथायाः-शब्देः, अन्तर्भावः ।। कथास्वरूपं दर्शयति-नानावक्तृक इति । एकभिन्नवक्तृकः । तच्च सन्दर्भविशेषणम्, वाक्यसन्दर्भो नाम वाक्यसमूह इति । तथा च-पूर्वपक्षोत्तरपक्षप्रतिपादक-न्यायानुगतवाक्यसन्दर्भः कथा इति । अनुमिति-तत्कारणान्यतरप्रतिबन्धकयथार्थज्ञानविषयरूपाणां हेत्वाभासानां-यथायथं द्रव्यादिष्वन्तर्भावः ।। छलं दर्शयति-अभिप्रायान्तरेणेति । यथा 'नवकम्बलोsयं देवदत्त' इति नवीनकम्बलतात्पर्येण प्रयुक्तस्य नवत्वसङ्ख्याविशिष्टमर्थान्तरं परिकल्प्य दूषयति कश्चित्-'नाsस्य नवसङ्ख्याकाः कम्बलाः सन्ति दरिद्रत्वा'दिति । एतादृशदूषणाsभिधानरूपशब्दात्मकच्छलस्यग-गुणे, असदुत्तरात्मकजातेश्च-गुणे, निग्रहस्थानानां च-यथायथं द्रव्ये, अन्तर्भाव इत्यर्थः ।। स्व्याघातकमुत्तरं जातिरिति तल्लक्षणम् । तदवान्तरभेदान् दर्शयति-साधर्म्येत्यादिना । 'समा' शब्दो द्वन्द्वान्ते श्रूयमाणः प्रत्येकमभिसम्बध्यते तेन साधर्म्यसमा-वैधर्म्यसमेत्यादिरूपाश्चतुविंशतिजातयो बोध्याः ।। तत्र साधर्म्येण स्थापनहेतुदूषकमुत्तरं- 'साधर्म्यसमा' यथा 'शब्दः-अनित्यः,-कृतकत्वात्,-घटवत्, व्यतिरेकेण वा व्योमवत्, इतिस्थापनायामुत्तरम्-नैतदेवम्, यद्यनित्यघटसाधर्म्यात् नित्याकाशवैधर्म्याद्वाsनित्यः स्यात् तर्हि नित्याकाशसाधर्म्यात् अमूर्तत्वाच्च नित्यःस्यात् विशेषहेतुर्वा वक्तव्य, इति-१ ।। वैधर्म्येण दूषकमुत्तरं-'वैधर्म्यसमा'  यथा शब्दः-अनित्यः, कृतकत्वात्,घटवत्  आकाशाद्वा, इति स्थापनायाम्-उत्तरम्-अनित्यपटधर्म्यात् अमूर्तत्वात् नित्यः स्याद् विशेषहेतुर्वा वक्तव्य इति-२।। पराsभिहितहेतोरेव तद्व्यापकस्य धर्मस्य पक्षे आपादानम्-'उत्कर्षसमा', यथा शब्दः-अनित्य,-कृतकत्वात्, घटवत्, इत्यत्र-उत्तरम्-यदि कृतकत्वेन साधनेन शब्दो घटवद् अनित्यः स्यात्, तर्हि तेनैव साधनेन शब्दो घटवत् सावयवः स्यात्-३।। पराभिहितदृष्टान्तसाधर्म्येण पक्षे पराभिप्रेतधर्मान्तरस्याsभावसाधनं-'अपकर्षसमा' - यथा तत्रैवानुमाने  यदि कृतकत्वेन शब्दो घटवद् अनित्यो भवेत्, तर्हि तेनैव हेतुना शब्दो घटवद् अश्रावणो भवेदिति-४।। वर्ण्यस्य-स्थापनीयस्य दृष्टान्तधर्मस्य पक्षे साधनं- 'वर्ण्यसमा '। यथा 'आत्मा-सत्क्रियः,-क्रियाजनकगुणवत्त्वात्,-लोष्टवत्, क्रियाहेतुगुणश्चाsत्र क्रियावत्त्वं आत्मनस्तु क्रियावत्त्वे तदुत्पादकनोदनाभिधसंयोगवत्त्वमपि भवेदिति-५।। साध्यसाधनयोर्धर्मयोरपि पक्षे समताsपादनम्- 'अवर्ण्यसमा' -यथा तत्रैव लोष्टादौ वर्तमानं क्रियाजनकनोदनात्मकगुणवत्त्वम् आत्मनि असिद्धम्, तथा च यथाsसिद्धेन क्रियाजनकगुणवत्त्वेन आत्मनि क्रियावत्त्वं साध्यते तथा तुल्यतया तादृशेन क्रियावत्त्वेन क्रियाजनकनोदनाख्यगुणवत्त्वमपि कस्मान्न साध्यते, नियामकाsभावात्-६।। दृष्टान्ते विकल्पं कृत्वा दार्ष्टान्तिके विकल्पकथनं- 'विकल्पसमा' -यथा तत्रैवाsनुमाने क्रियाजनकगुणयुक्तमपि किञ्चिद्-गुरु, यथा लोष्टादिकं, किञ्चिच्च लघु यथा पवनः, एवमेव क्रियाजनकगुणयुक्तं किञ्चित् क्रियावद् भवेत् यथा लोष्टादि, किञ्चिच्च क्रियाशून्य यथाssत्मा, पूर्वं विकल्पो भवति अत्र तु न भवतीत्यत्र किं नियामकं स्यात्-७।। दृष्टान्तस्य पक्षसमताकथनं  'साध्यसमा' । साध्यशब्दोsत्र-'पक्ष' वाची  'यदि 'यथा लोष्टस्तथाssत्मा' इति भवता उच्यते, तदा 'यथाsत्मा तथा लोष्ट' इत्यपि समायातम्, तथा च यद्यात्मनि साध्यते क्रियावत्त्वं तर्हि लोष्टेsपि क्रियावत्त्वं साधनीयम् । न इति चेत् ! तर्हि यथा लोष्टस्तथाssत्मेत्यपि न वक्तव्यम्, लोष्टसदृश आत्मा नत्वात्मसदृशो लोष्ट, इत्यत्र विनिगमकाsभावादिति-८।। प्राप्त्या प्रत्यवस्थानं- 'प्राप्तिसमा' । प्राप्तिर्नाम-साधनयोः सामानाधिकरण्यम्, प्रत्यवस्थानं नाम-साध्यसिद्धिः । यथा तत्रैव अनुमाने क्रियाजनकगुणवत्त्वेनैव किमिति क्रियावत्त्वं साध्यते, किमिति च क्रियावत्त्वेन क्रियाजनकनोदनात्मकगुणत्त्वं न साध्यते, उभयोरप्यविशेषादिति-९।। अप्राप्त्या प्रत्यवस्थानं-'अप्राप्तिसमा'-यथा तत्रैवानुमाने पूर्वोक्त 'प्राप्तिसमा' रूपदोषात् अप्राप्तस्य कस्यचिद्धेतोः साध्यसाधकत्वं वक्तव्यम्, तथा च अप्राप्तत्वाsविशेषात् स सर्वः सर्वं साधयेदिति । अथवा-अयमेव हेतुः साध्यभावं किमिति न साधयेत्, विनिगमकाsभावादिति-१०।। हेतुपरम्परा प्रश्नः- 'प्रसङ्गसमा' यथा क्रियावत्त्वे क्रियाजनकगुणवत्त्वं हेतुः, तत्र च को हेतुः  न हि हेतुमन्तरा कस्यचित् सिद्धिः, एवं तत्राsपि को हेतुरित्यादि ११।। अन्येन दृष्टान्तेन साध्याभावस्य साधनं- 'प्रतिदृष्टान्तसमा' -यथा लोष्टात्मकदृष्टान्तेन क्रियावत्त्वे साधिते क्रियाशून्यगगनात्मकदृष्टान्तेन आत्मनो निष्क्रियत्वमेव किं न भवेत्, एकदृष्टान्तेन सक्रियत्वं अपरदृष्टान्तेन निष्क्रियत्वं न, इत्यत्र विनिगमकाsभावादिति-१२।। अनुत्पत्त्या प्रत्यवस्थानम् 'अनुत्पत्तिसमा' -यथा  शब्दः-अनित्यः,-प्रयत्ननान्तरीयकत्वात्, घटवत्, इत्युक्ते नित्यस्य चोत्पत्तर्नास्तीति-१३।। साधारणधर्मप्रदर्शनद्वारा संशयोद्भावनम्-'संशयसमा' - यथा शब्दः-अनित्यः, -कार्यत्वात्, घटवदित्यत्र शब्दस्याsनित्येन घटेन समं कार्यत्वात्मकं दर्शनात् संशयो भवेत्, एकत्र कोटौ-नियामकाsभावादिति-१४।। वादिप्रयुक्तसाधनस्य साध्याsभावसाधकसाधनान्तरोद्भावनं- 'प्रकरणसमा' -यथा 'शब्दः-अनित्यः-कृतकत्वादित्युक्ते, उत्तरम्,-नैतदेवम्, श्रावणत्वेन हेतुना नित्यत्वसाधकेन बाधादिति-१५।। कालत्रयेsपि साधनत्वाsसंभवेन असाधनकत्वकथनम्-'अहेतुसमा'-यथा-'कार्यत्वात्मकहेतुः अनित्यत्वात्मकसाध्यात् पूर्वकालवृत्तश्चेत् । तदा अनित्यत्वात्मकसाध्यस्य हेतुसमयेsभावात् कस्य साधकः? अथ च पश्चात्समयवृत्तिश्चेत् ! तदा पूर्वसमये साधनविरहात् कस्य साध्यं-अनित्यत्वम्, यदि चोभयमेकसमयवृत्ति ! तदा किं कस्य साध्यं किं कस्य साधकम् ! विनिगमनाsभावादिति-१६।। अर्थपत्तिं पुरस्कृत्य साध्याsभावोद्भावनम्- 'अर्थापत्तिसमा' - यथा-शब्दपक्षकाsनुमाने-यदि अनित्यसाधर्म्यात् शब्दस्याsनित्यत्वं तदा नित्यत्वसाधर्म्याद् अर्थापत्त्या नित्यत्वमपि सिद्धम्, एकतरनिर्णये नियामकाsभावादिति-१७।। सर्वाsविशेषसङ्गोद्भावनम्-'अविशेषसमा' - यथा तत्रैव यदि कृतकत्वात्मकेनाsनित्यघटादिसाधर्म्येण शब्दस्याsनित्यत्वम्, तदा प्रमेयत्वात्मकेन घटादिसाधर्म्येण सर्वस्यैवाsनित्यत्वं भवेत्, अस्मदुक्तसाधर्म्येणाsनित्यत्वं सिद्ध्यति न तु भवदुक्तेनेत्यत्र नियामकाsभावात्-१८।। उभयपक्षसाधर्म्येण हेतूपपत्ति कथनम्- 'उपपत्तिसमा' -यथा  यदि चाsनित्यत्वस्य साधकं कार्यत्वमुपपद्यतेsतः शब्दस्यानित्यत्वम्, तदा नित्यत्वस्य साधकमपि किञ्चिदुपद्यते,इति  नित्यत्वं किं न भवेदिति-१९।। वादिना दर्शिते हेत्वाभावेsपि साध्यस्योपलब्धिकथनं- 'उपलब्धिसमा' -यथा-शब्दः-अनित्यः,-प्रयत्नानुविधायित्वात्, घटवत्, इत्यत्र प्रयत्नमन्तराsपि पवननोदनसामर्थ्यात् तरुशाखाभङ्गजन्यस्य शब्दस्योपलब्धेर्न प्रयत्नानुविधायित्वं शब्दे भवतीति-२०।। वादिना अनुपलब्धिसामर्थ्यात् कस्यचित्पदार्थस्याsस्वीकारेsनुपलब्धिसामर्थ्यादेव वादिसम्मतस्यापि यत्किञ्चित्पदार्थस्याsभावसाधनम्-'अनुपलब्धिसमा' - यथा-सलिलस्य विद्यमानस्यापि आवरणवलादनुपलब्धिः तद्वत् शब्दस्य विद्यमानस्याप्युच्चारणपूर्वमावरणबलादनुपलब्धिरित्यतन्मतं वादिना दूष्यते-शब्दो यद्यावरणबलान्नोपलभ्यते, तदा सलिलाद्यवरणमिव शब्दाद्यवरणमप्युपलभ्यतेति, अत्रोत्तरम्-यदि भवता अनुपलब्धित आवरणबलाच्छब्दो नोपलभ्यते तदाsनुपलब्धेरप्यनुपलब्ध्यभावे सिद्धेsनुपलब्ध्यभावाद् आवरणसिद्धिरिति-२१।। धर्मस्य नित्यत्वाsनित्यत्वविकल्पात् धर्मिणो नित्यत्वसाधनं- 'नित्यसमा' यथा शब्दस्य यदिनित्यत्वमुच्यते भवता, तद् अनित्यं नित्यं वा, यद्यनित्यम्, तदा शब्दे कदाचित् अनित्यत्वभावोsस्तीति नित्य एव शब्दः, अथ नित्यम्, तदा शब्दवृत्तेरेव तस्य सदातनत्वाच्छब्दस्यापि तथा नित्यत्वमागतामित्युभयथाsपि नित्यत्वं शब्दस्य-२२।। अनित्यदृष्टान्तसाधर्म्यात् सर्वाsनित्यत्वोद्भावनं-'अनित्यसमा' । यथा यद्यनित्येन घटेन सादृश्याच्छेsनित्यत्वमुपपाद्यते तदा येन केनचिद्धर्मेण परमाणवादिसर्वस्यैव घटसदृशत्वात्सर्वस्याsनित्यत्वप्रसङ्गः-२३।। वादिप्रयुक्तहेतोरन्यकार्येणाsपि संभवाsभिधानं-'कार्यसमा' -यथा शब्दे एव प्रत्यनानुविधायित्वमुभयथाsपि संभवति-घटादिवच्छब्दस्वरुपोत्पतौ,-जलादिवत् आवरकनिवृत्तौ च, उभयत्राsपि प्रयत्नानुविधायित्वदर्शनात्, एवं च शब्दस्य प्रयत्नेनाssवरकनिवृत्तिरूपकार्यान्तरस्य संभवान्नाsनित्यत्वं नियतमिति-२४।। निग्रहस्थानं लक्षयति-वादिन इत्यादिना ।। अवान्तरभेदान् दर्शयति-प्रतिज्ञाहानिरित्यादिना । प्रतिज्ञातार्थविरुद्धर्थस्वीकारः प्रतिज्ञातार्थस्यागो वा-'प्रतिज्ञाहानिः' -यथा  'शब्दः-अनित्यः,-प्रत्यक्षगुणत्वादित्यत्र परेण- 'सोsयं ककार' इति प्रत्यभिज्ञासामर्थ्याद् बाधे समुद्भाविते  'भवतु तर्हि शब्दः-नित्य' इति मतमङ्गीकुर्वन् वादी शब्दस्याsनित्यत्वप्रतिज्ञां जहातीति-१।। परदत्तदोषोद्धारेच्छया पूर्वमनुक्तेन विशेषणेन विशिष्टतया प्रतिज्ञातार्थस्य कथनं- '
प्रतिज्ञान्तरम्' -यथा, पृथिव्यादिकं-गुणजन्यं,-कृतकत्वा' दित्यत्र धर्माsधर्मजन्यत्वेन सिद्धसाधने समुद्भाविते सति  'सविषयके' तिविशेषणविशिष्ट गुणजन्यत्वकथनम्-२।। स्वाsभिहितसाध्यप्रतिद्वन्द्विहेतुकथनम्-- 'प्रतिज्ञाविरोधः' -यथा  घटो-गुणभिन्नः,-रूपादितः पृथक्तयाsनुपलभ्यादिति-३।। स्वाभिहितार्थे परेण दूषिते तदपलापः- 'प्रतिज्ञासन्यासः' -यथा  'शब्दः-अनित्यः,-इन्द्रियग्राह्यत्वा दित्याभिहिते, परेण जातौ व्यभिचारमुद्भाव्य दूषिते सति स्वाभिहितमपलपति- 'केन उच्यतेsनित्य शब्द' इति-४।। परप्रयुक्तदूषोद्धरणाय स्वहेतौ विशेषणदानं- 'हेतेवन्तरम्' - यथा शब्दः-अनित्यः, प्रत्यक्षविषयत्वा दित्युक्ते परंण जातौ व्यभिचारोद्भावने  'जातिमत्प्रत्यक्षविषयत्व' -कथनम्-५।। प्रकृताsनुपयोगिपदार्थकथनम्- 'अर्थान्तरम्' -यथा 'शब्दः-अनित्यः-कृतकत्वा'दित्युक्त्वा शब्दः-गुणः, स चाssकाशस्यत्यादि-६।। अवाचकपदप्रयोगो- 'निरर्थकम्' -यथा 'शब्दः-अनित्यः-कखगघत्वादित्यादि-७।। सभाप्रतिवाद्यबोधप्रयोजकशब्दप्रयोगः- 'अविज्ञातार्थम्' -यथा अतिद्रुतोच्चरितं अप्रतिद्धार्थकं क्लिष्टान्वयमिति-८।। पौर्वापर्याsयोगादप्रतिसम्बद्धार्थम्- 'अपार्थकम्' -यथा 'रामः पटो शब्दो दावो वह्नित्वा दित्यादिकम्-९।। अवयवपर्यासकथनम्- 'अप्राप्तकालम्' -यथा  'तथा चायं' 'पर्वतो वह्निमान्' 'तस्मात्तथा' 'घूमात्' 'महानसवादि'ति-१०।। अन्यतमाsवयवेन हीनम्-'न्यूनम्' -यथा-'पर्वतो वह्निमान्'  'घूमात्'  'महानसव'दितिमात्रम्-११।। अधिकहेत्वादिप्रयोगः -'अधिकम्' -यथा-'पर्वतो- वह्निमान्-घूमात्,-प्रकाशादित्यादि--१२।। अनुवादमन्तरा शब्दार्थयोः पुनर्वचनम्- 'पुनरुक्तम्' -यथा-'पर्वतो- वह्निमान्'  'पर्वतो वह्निमान्'  इत्यादि-१३।। विज्ञातस्य परिषदा त्रिरभिहितस्यापि अप्रत्युच्चारणम्--'अननुभाषणम्' -१४।। परिषदा विज्ञातार्थस्य प्रतिवादिना   त्रिरभिहितस्याsप्यविज्ञानं-'अज्ञानम्'-१५।। परोक्तं बुद्ध्वाsपि उत्तरं न स्फुरति सा- 'अप्रतिभा' --१६।। 'कार्यान्तरव्यासङ्गात् कथाविच्छेदो- 'विक्षेपः'-१७।। स्वपक्षे दोषमनुद्धृत्य परपक्षे दूषणाsभिधानं- 'मताsनुज्ञा' - १८।। निग्रहस्थानं प्राप्तस्यापि  'त्वं निगृहीत' इत्यनुद्भावनम्-'पर्यनुयोज्योपेक्षणम्' -१९।। अनिग्रहस्थाने  निगृहस्थानाsभियोगो- 'निरनुयोज्यानुयोगः'-२०।। एकसिद्धान्तमवलम्ब्य कथाप्रवृत्तौ सिद्धान्तान्तरेणोत्तरदानं- 'अपसिद्धान्तः'-२१।। हेत्वाभासास्तूपवर्णिताः-२२।। तत्र प्रतिज्ञाहान्यननुभाषणाsज्ञानाsप्रतिभाक्षेप-पर्यनुयोज्योपेक्षणानाम् अभावेsन्तर्भावः, हेत्वाभासभिन्ननामन्यानां निग्रहस्थानानां गुणेsन्तर्भावः, हेत्वाभासानां यथायोगं द्रव्यादिष्वन्तर्भावो बोध्य इति ।।
                                    प्राभाकराः शक्तेरतिरिक्तपदार्थतां शङ्कन्ते-नन्वित्यादिना ।। प्रतिबन्धके सतीति । चन्द्रकान्त-मणयादिरूपप्रतिबन्धके सतीत्यर्थः ।। दाहानुत्पत्तेरति । तथा च चन्द्रकान्तमणिसमवहितवह्निनिष्ठा शक्तिस्तिरोभवति तदसमवहितवह्नौ च सा शक्तिः पुनरुत्पद्यते इति शक्तिरवश्यं स्वीकार्या, सा च न द्रव्यगुणकर्माsन्यतमात्मिका, गुणादिवृत्तित्वात् । न च सामान्याद्यन्यतमात्मिका, उत्पत्तिध्वंसोभयप्रतियोगित्वात् । अतः पदार्थान्तरीभूतेति । तन्मतं खणडयति-प्रतिबन्धकाभावस्येत्यादिना । प्रतिबन्धकत्वं कारणीभूताभावप्रतियोगित्वम्, तच्च मण्यभावस्य दाहं प्रति कारणत्वे सत्येवोपपद्यते, इति न शक्ति कल्पनीया, प्रतिबन्धकाsभावेन शक्तेरन्यथा-सिद्धात्वादिति भावः।। ननु  'दाहोत्पादे वह्निः शक्त 'इति प्रतीतिसिद्धा नाsपलपितुं योग्या शक्तिरित्यत आह-कारणत्वस्यैवेति । दाहात्मककार्यस्य कारणीभूतवह्निवृत्तिवह्नित्वसमानाधिकरणः कारणताख्यो धर्म एव शक्तिपदार्थो नत्वतिरिक्त इति भावः ।। ननु कांस्यादेरस्पृश्यपदार्थस्पर्शे सति न भोजनोपयोगार्हता, शक्तिमत्कांस्यादेरेव भोजनोपयोगार्हत्वात्, अतोsस्पृश्य-स्पर्शे सति शुद्ध्यात्मकशक्तिनाशः, भस्मादिना शुद्धिशक्तिरुत्पादश्च, इत्यतः कांस्यपत्रादौ शक्तिः स्वाकार्या, सा च  'आधेयशक्तिरित्याशंकते-नन्विति । समाधत्ते-नेति । भस्मादीति । भस्मादिसंयोगसमानकालीना ये अस्पृश्यस्पर्शप्तियोगिकयावदभावास्तादृशाsभावकूटसहितो यो भस्मादिसंयोगध्वंसः-स शुद्धिपदार्थः । तथा च शक्तिस्वीकाराsयुक्त इति भावः ।। भस्मादीत्यादिना-मृत्तिका-काष्ठाचूर्ण-तुषचूर्णाsग्निसंयोग-जलसंयोगा ग्राह्याः ।। यत्र पात्रे भस्मादिसंयोगध्वंसोत्तरं पुनरस्पृश्यस्पर्शः, तत्र तदानीमपि भस्मादिसंयोगध्वंसस्य वर्तमानत्वेन शुद्ध्यापत्तिवारणाय-काहितान्तं ध्वंसविशेषणम् । सहितत्वं=सामानाधिकरण्यम्, तच्च दैशिकविशेषणता  (स्वरूप) - संबन्धेन निरुक्तयावदभावानां अधिकरणे तादृशस्वरूपसम्बन्धेन वृत्तित्वम् ।। यत्र पात्रेsस्पृश्य-विदार्थस्पर्श-भस्मादिसंयोगौ युगपदेवोत्पन्नविनष्टौ तत्र पात्रे तत्तदस्पृश्यस्पर्शप्रतियोगिकयावदगभावदभावविशेषणम् ।  'कालीनान्तमि'त्यस्य भस्मादिसंयोगकालावच्छेदेन तत्र विद्यमानत्वमित्यर्थः । तथा च तत्र भस्मादिसंयोगक्षणावच्छेदेन यावत्तत्तदभावानां विरहात् नातिव्याप्तिरिति । भस्मादि संयोगस्य शुद्धिपदार्थत्वापत्तिवारणाय-ध्वंसपदम् । यत्र पात्रे अस्पृश्यस्पर्श-भस्मसंयोगौ वर्तते । तदानीं देशान्तरीयाsस्पर्शाsभावस्यापि तत्र सत्त्वेन तादृशयत्किञ्चिदभावसहितभस्मसंयोगध्वंसकाले तत्राsस्पृश्यसत्त्वेपि शुद्ध्यापत्तिः, तद्वारणाय-यावदिति-अभावानां विशेषणम् । अस्पृश्यवस्तूनां अनुगतधर्मस्य निर्वक्तुमशक्यत्वेन सामान्यधर्मावच्छिन्नाsभावनिवेशाsसंभवाद् 'यावदि'ति-अस्पृश्यस्पर्शस्य विशेषणं नाsभिहितम् । वस्तुतो अस्मादिसंयोगसमानकालीनो यावदस्पृश्यस्पर्शसंसर्गाभावः भस्मादिसंयोगध्वंससमानकालीनः कांस्यादेः भोजनादौ व्यवहार्यताप्रयोजक-इत्येवं वक्तव्यमिति न कोsपि दोष इति ध्येयम् । 
                      प्राचीनाः-'चैत्रस्येदं धन'मित्यादौ धनगतं चैत्रनिरूपितं स्वत्वं प्रतीयते तत्तु-पदार्थान्तरम्, यतः- 'स्वत्वमुत्पन्नं विनष्टं तव स्वत्वं मम स्वत्व मित्यादिप्रतीतिसिद्धं षष्ठीविभक्तिवाच्यम्, तच्च वृत्तिवियामकस्वरूपसम्बन्धेन स्वर्णादिनिष्ठम्, नीरूपकताख्यस्वरूपसम्बन्धेन स्वामिनिष्ठम्, स्वत्वं न द्रव्यगुणकर्माsन्यतमरूपम्,-गुणादिवृत्तित्वात् । न सामान्यद्यन्यतमरूपम्, नित्यत्वप्रसङ्गात् । न चाsभावरूपम्, भावत्वेन प्रतीयमानत्वात्-इति प्राहुः । तन्मतं निरस्यति-स्वत्वमपीति ।। तर्हि किं स्वरूपमित्यत आह-यथेष्टेति ।। विनियोगो नाम-आदानं-प्रतिदान-परिवर्तनादिका क्रिया । तथा च स्वाभिलाषाsनुकूलक्रियायोग्यत्वेम स्वत्वं धर्मविशेष इति ।। तदवच्छेदकं चेति । तादृशक्रियायोग्यताप्रयोजकन्त्वित्यर्थः ।। प्रतिग्रहादिलब्धत्वमिति । ज्ञानप्रयुक्तप्राप्तिविषयत्वमित्यर्थः ।। वस्तुतस्तु-यथेष्टविनियोगविषयकज्ञानविषयता-एव स्वत्वं साचाsधिकरणात्मिका, न त्वतिरिक्ता ।। एवं प्रतियोगिता-प्रतियोगरूपा, आधेयोगिता-अनुयोगिरूपा,- विषयता-विषयाssत्मिका, विषयिता-विषयिरूपा, प्रकारता-प्रकारात्मिका, विशेष्यता-विशेष्यस्वरूपा, इत्येवं तत्तदन्तर्भावो बोध्यः ।।
                               मूलन्यूनतापरिहरणाय विधिनिरूपणं प्रतियोजानीते-अथेति ।। विधिः=विध्यर्थः । निरुप्यत इति । मत्समवेतप्रयत्नजन्यव्यापारजन्यं यज्ज्ञानं तद्विषयत्ववान् विध्यर्थ इति बोधः । प्रयत्नेति । प्रयत्नजनिका या चिकीर्षा तज्जनकं यज् ज्ञानं तद्विषय इत्यर्थः ।। चिकीर्षा 'यागो मत्कृतिसाध्यो भवत्वि'ति कृतिसाध्यत्वप्रकारिकेच्छा, तज्जनकं ज्ञानम्-गुरुमते 'यागो मत्कृतिसाध्य' इत्याकारकम् न्यायमते-यागो मतकृतिसाध्यत्वाविशिष्टेष्टसाधनमित्याकारकम् ।। न्यायमते यजेते त्यत्र यजि धात्वर्थो यागः, आख्यातार्थः-प्रयत्नः, विध्यर्थः-कृतिसाध्यत्वविशिष्टेष्टसाधनत्वम् । गुरुमते यजि धात्वर्थो यागः आख्यातार्था भावना, सा च द्विविधा-आर्थी, शाब्दी च, आर्थीभावना-पुरुषप्रवृत्तिरूपा, शाब्दीभावना-अभिप्रायरूपा । विध्यर्थः-कृतिसाध्यत्वम्, तथा च गुरुमते कृतिसाध्यताज्ञानस्य चिकीर्षाद्वारा प्रयत्नजनकत्वात्, न्यायमते च कृतिसाध्यताविशिष्टेष्टसाधनताज्ञानस्य चिकीर्षाद्वारा प्रयत्नजनकत्वात्, गुरुमते कृतिसाध्यत्वे न्यायमते कृतिसाध्यत्वविशिष्टेष्टसाधनत्वे लक्षणसङ्गतिः ।। 'विधिनिमन्त्रणाsमन्त्रणे'त्यनुशासनविहितस्य विध्यर्थाsभिधायकलिङादेर्विधिमताsप्रायेणाssह-तत्प्रतीति । प्रयत्नजनकचिकीर्षाजनकज्ञानविषय-कृतिसाध्यत्व-कृतिसाध्यत्वविशिष्टेष्टसाधनत्व-प्रतिपादक-लिङ्-लोट्-तव्यादित्यर्थः ।। वाकारः-पूर्वत्राsनास्थायाम्, विध्यर्थको लिङितिप्रमाणिकव्यवहारात् ।। गुरुमतमाशङ्कते-कृत्यसाध्य-इति । प्रयत्नाsसाध्यत्वेनाsवगते चन्द्रानयनादौ प्रवृत्तिदर्शनात् इत्यर्थः ।। कृतिसाध्ये-इति ।  प्रयत्नसाध्यत्वेनाsवगते यागादौ प्रवृत्तिदर्शनात् कृतिसाध्यताज्ञानमेव चिकीर्षाद्वारा प्रवृत्तिजनकम्, अतः कृतिसाध्यत्वमेव विध्यर्थ इत्याशयः । ननु तथा सति विषभक्षणादौ प्रवृत्त्यापत्तिः,  तत्राsपि कृतिसाध्यताज्ञानस्य सत्वादित्याशङ्कां निराकरोति-न चेत्यादिना ।। इष्टसाधनेति । 'यागः-मत्कृतिसाध्यः,-मत्कृतिं विनाsनुपद्यमानत्वे सतीष्टसाधनत्वा'दितिरीत्याsनुमितकृतिसाध्यताज्ञानस्य अनुमितिरूपस्यैव ज्योतिष्टोमयागात्मक-काम्यस्यले प्रवर्तकत्वात् । सन्ध्यावन्दनादौ विहितकाले शुचिर्भूत्वा जीवितो व्यक्तिविशेषस्य-विहितकालीनशुचिजीवित्वविहितकाले शुचिजीवित्ववानह-मित्याकारकज्ञानाsधीनस्य सन्ध्यावन्दनविषयककृतिसाध्यताज्ञानस्य सन्ध्यवन्दनात्मके नित्ये कर्मणि प्रवृत्तजनकत्वात् । प्रयोगस्तु- 'अहम्-एततकालीनकृतिसाध्यसन्ध्यावन्दकः,-एतत्कालीनशूचिजीवित्वात् । एवम्-जन्माssशौचादिरूपनिमित्तज्ञानधीनस्य कृतिसाध्यस्नानादिमान्,-आशौचवत्त्वा'दित्येवं रीत्या कृतिसाध्यताज्ञानस्य नैमित्तिके स्नानादौ प्रवृत्तिजनकत्वात्, प्रयोगस्तु-अहम्-कृतिसाध्यस्नानादिमान्,-आशौचवत्त्वा'दित्येवं रीत्या कृतिसाध्यताज्ञानस्य विहितकालशुचिजीवित्वादिज्ञानजन्यत्वं बोध्यम् । तथा च विषभक्षणादौ तु तादृशेष्टसाधनत्वादिरूपलिङ्गाsभावान्न प्रवृत्तिरिति भावः ।। नन्वेमपि विभिन्नकृतिसाध्यताज्ञानस्य हेतुत्वे प्रवृत्तिसामान्यप्रयोजकस्यैकस्याsभावात् तव मतेsननुगम इत्याशङ्कते-नचाsननुगमइति ।। उत्तरयति-स्वविशेषणेत्यादिना । स्वं-प्रवर्तमानः पुरुषः, तस्य विशेषणं=तन्निष्ठो धर्मः= 'काम्ये कर्मणि कामनादिरूपो, नित्ये कर्मणि कालशौचादिरूपो, नैमित्तिके चाssशौचादिरूपः । तद्वत्ताप्रतिसन्धानं='तादृशततत्तद्विशेषणवानह'मित्याकारकं ज्ञानम्, तज्जन्यत्वस्य सकलकृतिसाध्यताज्ञानसाधारणत्वात् तज्जन्यत्वेन सकलकृतिसाध्यताज्ञानस्याsनुगतत्वादित्यर्थः ।  विशेषणत्वेन यागादिसाधनादेरनुगमात् सुतरां  तद्वत्ताप्रतिसन्धानजन्यत्वस्याsनुगम इति भावः ।। गुरुमतं खणडयति-तन्नेति ।लाघवेनेति । गुरुमते प्रवृत्तिकारणतावच्छेदकताया जन्यत्व विशिष्टज्ञानत्वादिघटतत्वात्, जन्यत्वस्य तन्निष्ठान्यथासिद्ध्यनिरूपकत्वे सति-तदव्यवहितोत्तरत्वरूपतया महद्गौरवम्, तदपेक्षया न्यायमते कारणतावच्छेदकस्य कृतिसाध्यत्वविशिष्टेष्टसाधनत्वस्य लाघवेनेत्यर्थः ।। कृतिसाध्येष्टसाधनताज्ञानस्यैवेति । बलवदनिष्टाsननुबन्धित्वविशिष्टे कृतिसाध्येष्टसाधनताज्ञानस्यैवेत्यर्थः । तेन कृतिसाध्यत्वेन तृप्तिरूपेष्टसाधनताज्ञानत्वेन ज्ञानविषयीभूते विषसम्पृक्तौ भोजनादौ न प्रवृत्तिः ।। विशिष्टज्ञानत्वेन कारणतया प्राचां मते । नव्यमते कृतिसाध्यत्वादिज्ञानस्येष्टसाध्यत्वज्ञानस्य बलवदनिष्टाsननुबन्धित्वज्ञानस्य च पृथगेव कारणता । प्रयत्नजनकत्वादिति । प्रवृत्तिजनकत्वादित्यर्थः ।। ननु नित्य सन्ध्यावन्दनादौ बलवदनिष्टाsननुबन्धित्वविशिष्टकृतिसाधनत्वाsभावात् प्रवृत्तिर्न स्यादित्याशङ्कते--न चेत्यादिना ।। उत्तरयति-तत्राsपीति । नित्ये कर्मणि प्रत्यवायपरिहारस्य  प्रत्यवायप्रागभावस्य, पापध्वंसस्य, च दुःखाsभावजनकतया प्रत्यवायनाषशस्यैवेष्टत्वेन फलत्वं संभवतीति बोध्यम् ।  सन्ध्यावन्दनसत्त्वे प्रत्यवायध्वंससत्त्वं 'तदभावे च तदभाव'  इति सहचारलभ्यस्य  (स्वरूपसम्बन्धरूपस्य)  सन्ध्यावन्दनप्रयोज्यत्वस्य प्रत्यवायध्वंसादौ सत्त्वेन फलत्वमक्षतमिति तथा च- 'सन्ध्यावन्दनं कृतिसाध्यत्वविशिष्टप्रापनाशात्मकेष्टसाधन'मिति ज्ञानस्यैव प्रवृत्तिकारणतया नित्यस्थलेsवसेयेति भावः ।। उपसंहरति-तस्मादित्यादिना ।। लिङ्गादेः गृतिसाध्यत्वरूपे कार्ये एव शक्तिरिति गुरुः पुनः शङ्कते-नन्विति ।। स्वर्गसाधनकायमिति । स्वर्गस्य साधनं यागस्तत्कार्यमपूर्वं  पुण्यं तदेव लिङर्थः कृतिसाध्यमिति भावः । प्रतीयते=शाब्दबोधविषयं भवति ।। ननु यागस्यैव स्वर्गसाधनत्वनिर्वाहे अपूर्वस्य विध्यर्थत्वं न कल्पनीयमित्यत 'आह-आशुतरेति । तथा च अपूर्वं विना स्वर्गाsनुपपत्त्या 'अपूर्वे विधिशक्तिः स्वीकार्यैवेति भावः । साधनत्वाsयोगादिति । तथा च-कार्यनियतपूर्ववर्तिन एव कारणत्वात् यागस्य स्वर्गसाधनत्वाsसंभवेन तद्योग्यं=स्वर्गसाक्षात्कारणीभूतं स्थायि=स्वर्गप्राप्तिपर्यन्तस्थायि । अपूर्वं=अदृष्टमेव लिङ्सामान्यस्य शक्यार्थो मन्तव्य इति भावः । उक्तवाक्यस्य शाब्दबोधं दर्शयति- कार्यमित्यादिना । यागे साक्षात् कतिसाध्यत्वं, अदृष्टे तु यागद्वारेति बोध्यम् । कार्यत्वमित्यस्य कृतिसाध्यत्वमित्यर्थः ।। विषयाकाङ्क्षायामिति । 'सा कृतिः किं विषयिणी' -त्याकाङ्क्षायां कार्यपदार्थैकदेशे कृतौ यागो विषयित्वेनाsन्वेतीत्यर्थः ।। कस्य कार्यमिति । कस्य पुरुषस्य कृतिसाध्यं कार्यं मितिकाङ्क्षायां तादृशाकांक्षानिवृत्त्यर्थं स्वर्गकामो नियोज्यः कृतावन्वेति ।। कार्यबोद्धा- 'इदं मत्कृतिसाध्य'मिति ज्ञानवान् नियोज्योयागकर्ता इत्यर्थः । विध्यर्थमुख्यविशेष्यकं शाब्दबोधं दर्शयति-तेनेति । ज्योतिष्टोमनामकयागविषयकस्वर्गकामसमवेतगृतिसाध्यमपूर्व' कृतिमान् स्वर्गकाम इति बोधः ।। न्यायमते तु कृतिसाध्यबलवदनिष्टाsननुबन्धित्वविशिष्टेष्टसाधनत्ववद्यागानुकूलकृतिमान् स्वर्गकाम' इति बोधः प्रथमार्थमुख्याविशेष्यको भवतीति वेदितव्यम् ।। ननु नित्ये कर्मणि फलाsश्रवणात् कथं तत्र लिङः-अपूर्वबोधकतेत्यत आह-यावज्जीवमिति ।। अपूर्वमेवेति । पण्डापूर्वं पापनाशकमपूर्वं लिङ्पदशक्यं कल्प्यत इति ।। लौकिकलिङ्स्थलेsपूर्वाsभावादाह-आरोग्येत्यादि । क्रियाकार्ये-धात्वर्थरूपा या क्रिया तस्याः कार्ये-तन्निष्ठकृतिसाध्यत्वावच्छिन्ने । धात्वर्थनिष्ठकतिसाध्यत्वावच्छिन्ने लिङो लक्षणेति, तथा च  'भेषजपानमारोग्यकामस्य कार्य'मिति बोधो भवत्येवेतिभावः ।। गुरुमतं खण्डयति-नेति- 'यागस्याssशुतरविनाशिन' इत्याद्युक्तं तत्रोत्तरम्-यागस्येत्यादि । आशुतरविनाशिनि यागेsयोग्यतासंशयसत्त्वेsपि संशयस्य स्वर्गसाधनत्वाsविघटकत्वाद् यागे स्वसर्गसाधनत्वबोधो निराबाधः, एवं च सति यागस्य चिरध्वंस्तस्य स्वर्गसम्पादकतानिर्वाहायाsदृष्टमनुमातव्यं न तु लिङर्थोsपूर्वमिति भावः ।। ननु यागध्वंस एव व्यापारो भवतु किमिति-अदृष्टकल्पनयेत्यत आह--कीर्तनादिनेति ।। 'कर्मनाशा' जलस्वर्शात् 'करतोया' विलिङ्घनात् । 'गण्डकी' बाहुतरणाद् धर्मः क्षरति कीर्तनात् ।। धर्मः क्षरति-फलभाङ् न भवति । 'मयाsमुको धर्मः कृत' इति कथनेsपि धर्मस्य नाशश्रवणात् स्वर्गसाधनं धर्मः सिद्ध एव तेन यागध्वंसोsन्यथा सिद्धः इति भावः ।। ध्वंसस्य व्यापारत्वं तस्याsविनाशित्वेन सर्वदैव स्वर्गं स्यात्, तत्तत्कालादेः सहकारित्वे तु गौरवमित्यपि द्रष्टव्यम् ।। लोकव्युत्पत्तीति । साधारणलोकानामपि व्युत्पत्तिबलात्=शक्तिबलात् ,क्रियायां =धात्वर्थे एव ,कृतिसाध्यत्वविशिष्टेष्टसाधनत्वं 'लिङ्'प्रत्ययेन शाब्दबोधविषयं भवति। इति='लिङ्ग'प्रत्ययशक्तिज्ञानेन तादृशशाब्दबोधोत्पादादितिहेतोः ।। लिङ्त्वेनेति ।'यजेते' त्यत्र यज धातोरुपरितने 'ति' प्रत्यये धर्मद्वयमस्ति -लिङ्त्वं आख्यातत्वं च तत्र लिङ्गप्रत्ययत्वावच्छिन्नो लिङ्प्रत्ययः । कृतिसाध्यत्वविशिष्टेष्टसाधनत्वात्मकविध्यर्थबोधकः, आख्यातत्वरूपसामान्यधर्माsवच्छिन्नो लिङ्प्रत्ययः कृत्यात्मकप्रयत्नबोधकः, तथा च तादृश प्रयत्नवाचकतावच्छेदकं आख्यातत्वं, तादृश विध्यर्थवाचकतावच्छेदकं च लिङ्त्वमिति बोध्यम् । आख्यातसामान्यस्य यत्नार्थकत्वे प्रमाणं दर्शयति-पचतीति। 'पाकं करोती'त्यत्र आख्यातस्य प्रयत्नार्थकत्वावगमनात् 'पचती'त्यत्राsपि तस्य यत्नार्थकत्वं एवं-'किं करोती'तिप्रश्नवाक्यं यत्किञ्चिद्विषयक कृतित्वावच्छिन्नजिज्ञासाबोधकं कृतौ जिज्ञासकसंसर्गज्ञापकं वा, तदुत्तरवाक्यस्य 'पचतीत्यस्य पाकविषयककृतित्वावच्छिन्नबोधकत्वे एव कृतौ पाकसम्बन्ध बोधकत्वे एव वा तन्निवर्तकत्वम् नाsन्यथा अतो यत्नार्थकता सिद्धेति । अन्यथा प्रश्नबोधकजिज्ञासानिवृत्तिर्न स्यादिति भावः । ननु 'रथोगच्छती'त्यत्राssख्यातस्य कृतिबोधकत्वाsसंभवाद् व्यापारे शक्तिर्वक्तव्येत्यत आह- 'रथोगच्छती'ति। अत्राsनुकूलव्यापारे लक्षणा न तु शक्तिरिति भावः । व्यापारेsनुकूलत्व कथनं तु तेन संसर्गेण व्यापारे गमनस्याsन्वय लाभार्थमिति भावः। तथा च 'गमनानुकूलव्यापारवान्  रथ' इति भावः । वैयाकरणाः-'देवदत्तः पचती'त्यत्राsख्यातस्य कर्तरि शक्तिः 'पच्यते' इत्यत्र कर्मणि शक्तिः तादृशाsख्यातार्थस्य कर्ता, कर्मणा च यथायथमभेदेनाsन्वय इति वदन्ति । तन्मतं खण्डयति-देवदत्त इत्यादिना  कर्त्रादौ शक्ति स्वीकारे तत्तादात्मसमवेतकृतीनां तत्तद्व्यापारजन्यफलानां चाssनन्त्याच्छक्यतावच्छेदकाssनन्त्यप्रयुक्तं गौरवं स्यादिति तदपेक्षया कृत्यादौ शक्तिस्वीकारे कृतित्वस्य शक्यतावच्छेदकत्वे लाघवमिति भावः । नन्वेवं कर्त्रादेरनभिहितत्वे देवदत्त पदोत्तरम् तृतीयायाः तण्डुलपदोत्तरं च द्वितीयाया आपत्तिः स्यादित्येत आह किन्विति ।। तद्गतैकत्तवादिति । कर्तृकर्मत्वादीनामेव आख्यातार्थत्वं बोध्यम्, एवकारेण कर्तृकर्मणोत्तराख्यातवाच्यत्ववच्छेदः तथा च 'देवदत्त'पदोत्तरं तृतीयायाः, तण्डुलपदोत्तरं च  द्वितीयाया नाssनापत्तिः, आख्यतार्थसंख्याsनन्वितार्थकत्वस्यैव तृतीयान्तताया द्वितीयान्ततायाश्च प्रयोजकत्वात् , तस्य चाsत्र विरहात्-इति भावः । केचित्तु-कर्तृकर्मपदे लक्षणया कर्तृत्वकर्मत्वपरे, कर्तृत्वं च कृतिरेव, कर्मत्वं-फलं, तद्गतकृतित्वादेरेकत्वादवच्छेदः तथा च देवदत्तपदोत्तरं तृतीयायाः, तण्डुलपदोत्तरं च द्वितीयाया नाssपत्तिः, आख्यातार्थसंख्याsनन्वितार्थकत्वस्यैव तृतीयान्ततया द्वितीयान्ततायाश्च प्रयोजकत्वात्, तस्य चाsत्र विरहात्-इति भावः । केचित्तु-कर्तृकर्मपदे लक्षणया कर्तृत्वकर्मत्वपरे, कर्तृत्वं च कृतिरेव, कर्मत्वं-फलं, तद्गतकृतित्वादेरेकत्वादवच्छेदकलाघवेन कर्तृत्वे एवाssख्यातशक्तिरिति-सङ्गमयन्ति । तयोः=कर्तृकर्मणोस्तु । आक्षेपादेव= आख्यातार्थसंख्यान्वितार्थक प्रथमान्तपदोपस्थाप्यत्वादेव लाभः=बोधः । 'अनन्यलभ्यो हि शक्यार्थ'  इति न्यायात् कर्त्ता कर्म वा न आख्यातार्थ इति भावः ।। उपसर्गणामवाचकत्वं दर्शयति-प्रजयतीति । जयार्थ 'जि' धातोः प्रकर्षे शक्तिः, उपसर्गाणां तु द्योतकत्वं=तात्पर्यग्राहकत्वमिति । इतरनिपातानां तु वाचकत्वं बोध्यम्, यथा  'पार्थ एव धनुर्धर'  इत्यत्राsन्ययोगव्यवच्छेदार्थ एवकार इति ।। इदानीं शास्त्रार्थं मोक्षात्मते फले योजयति-पदार्थज्ञानस्येति । पदार्थज्ञानस्येत्यर्थः । तस्य परमप्रयोजनं मोक्षः, गौणप्रयोजनं शास्त्राध्ययेन वादिपराजयादिकं बोध्यम् । आत्मे ति । अरे गार्गि ! मुमुक्षाणाssत्मा द्रष्टव्यः- मुमुक्षोरात्मदर्शनमिष्टसाधनमित्यर्थ । आत्मदर्शनस्योपायाः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इत्यनेन दर्शिताः ।। श्रुत्येति । वेदवाक्यैः- 'अशरीरं' वाव सन्तं न प्रियाsप्रिये 'स्पृशत' इत्याद्यत्मकैः शरीराद्यतिरिक्तत्मबोधकैर्देहादिजडेभ्यो 'भिन्नात्मे'ति भेददर्शने सति शरीराद्यतिरिक्तात्मनः- 'असंभावनानिवृत्तिः-अप्रामाण्यबुद्धिनिवृत्तिः, युक्तिभिरनुचिन्तनात्मकमननसाध्या भवति । मननं च-आत्मन इतरभिन्नत्वेनाsनुमानम्- 'आत्मा,-तदितर-(शरीरादि) भिन्नः,-श्रुत्या तथा प्रतिपादितत्वा'दित्याकारकम् । तच्चानुमानं भेगदप्रतियोगीतरयावत्पदार्थ-ज्ञानसाध्यम्, अत इतरभेदप्रतियोगितरज्ञानार्थं पदार्थनिरूपणम्, तद्वारा शास्त्रं परम्परा मोक्षे उपयुज्यते इति भावः ।। मोक्षोपयोगित्वं स्फुटयति-तदनन्तरमित्यादिना । मननानन्तरमित्यर्थः । श्रृत्या-'सत्येन लभ्यस्तपसा ह्येषं आत्मा सम्ग् ज्ञानेन ब्रह्मचर्येण नित्यम् । अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः' ' एषोsणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश । प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन् विशुद्धे बिभवत्येष आत्मे"  त्यादिवेदवाक्यैः समुपदिष्ट-यमनियमादिना मनःप्रणिधानात्मकयोगविधिनाssत्मनोsभिध्याने कृते सति निदिध्यासानन्तरं देहादिविलक्षणस्याssत्मनो योगसमाधिना साक्षात्कारे सति ततो वासनासहितमिथ्याज्ञाननाशे सति रागादिदोषनाशस्ततो धर्माsधर्मजनकप्रवृत्तिविलये सति धर्माsधर्मयोः फलयोरनुद्भवेन तत्त्वज्ञानात्मकाsनुभवात् संचितधर्माsधर्मयोरपि विनाशेन जन्माsभावे सति आत्यन्तिकदुःखध्वंसो मोक्ष इति भावः ।। मोक्षो जायते-मोक्षस्थितक आत्मा सम्पद्यते इत्यर्थः ।। मिथ्याज्ञानेति । तद्विषयकतत्तवज्ञानस्य तद्विषयकमिथ्याज्ञाननिवर्तकत्वेन मिथ्याज्ञाननिवृत्तिस्तत्त्वाज्ञानसाध्येति भावः ।। साधनान्तरनिषेधाच्चेति । सहकारिकारणात्मककर्मरूपसाधनान्तरस्य मुख्यकारणतानिषेधादिति भावः ।। कर्मणोsपि ज्ञानस्येव मुख्यमोक्षसाधनतां शङ्कते-नन्विति । उत्तरयति-नेत्यादिना ।। नित्येति । सन्ध्यावन्दनस्नानद्यात्मकनित्यनैमित्तिकैः कर्मभिरित्यर्थः । तथा च सहकारिकारणत्वं कर्मणामिति भावः ।। ज्ञानं चेति । तत्त्वज्ञानं विपर्ययभ्रमाsनास्कन्दितं सम्पादयन्=अप्रामाण्यज्ञानाsनास्कन्दितं कुर्वन्निति यावत् ।। अभ्यासेन=तत्त्वज्ञानाsभ्यासेन जात्यायुर्भोगान् भोगप्रदसंस्काराँश्च पाचयेदित्यर्थः ।। कैवल्यं=न्यायमतसिद्धान्तिताssत्यन्तिकदुःखध्वंसरूपं लभाते नरः=मुमुक्ष्वात्मा ।। शेषं सुगमम् ।। उपसंहरति-तस्मादिति । शास्त्रसिद्धतत्त्वज्ञानस्यैव मोक्षं प्रति मुख्यकारणत्वादित्यर्थः ।। तथा च स्वस्य (तत्त्वज्ञानस्य) मुख्यकारणत्वादेव स्वसम्पाद्ये मोक्षे परमप्रयोजनत्वं सूचितम् । एतादृशं च न्यायमतं रमणीयमित्यैदम्पर्यम् ।।
              भारते पश्चिमे प्रान्ते पुण्ये सागरसङ्गते ।। 
             "रैवताsद्रि"समाधरे  "कङ्क-सौराष्ट्र" -विश्रुते ।। १ ।।
             वीर-विद्वद्गणाssपूर्ण- "जीर्णदुर्ग" -निवासिभिः । 
            "श्रीकृष्णवल्लभाssचार्य्यैः"  स्वामिनारायणाssश्रितैः ।। २ ।।
             न्यायशास्त्रविविक्षूणां बालानां हितकारिणी ।
             तर्कसंग्रह-सद्वाख्या-दीपिका- "किरणावली" - ।। ३ ।।
             काश्यां मार्गे वैक्रमेsब्दे बिन्द्वङ्काङ्केन्दुसम्मिते ।
            विरचय्याsर्पिता यत्र भगवन् स प्रसीदतु ।। ४ ।।
 *इति श्रीमद्दार्शनिपकपञ्चानन-षडदर्शनाssचार्य्य-न्यायशास्त्र-सांख्ययोगतीर्थ-पण्डित-  "श्रीकृष्णवल्लभाssचार्य्य"  स्वामिनारायणविरचिता तर्कदीपिका-किरणावली समाप्ता ।।*
    
      १  दुःखन्येकविंशतिः-तत्रैकं=शरीरम्, षडिन्द्रियाणि=श्रोत्रत्वक्चक्षुरसनाघ्राणमनांसि षडविषयाः  शब्दस्पर्शरूपरसगन्धप्रवृत्तयः, षड्बुद्दयः=षड्विषयविषयकज्ञानानि । सुखम्, दुःखमं, चेति प्रसिद्धम् ।। दुःखाsनुषङ्गित्वात् = अवच्छेदकत्वादिसंसर्गेण दुःखजनकत्वादिति भावः । 
       अन्यशास्राsटवीसिंहा न्यायाsरण्यदिदृक्षवः ।
      टिप्पणीसुतिमाश्रत्य विशन्तु विषमस्थलीम् ।।
 *इति श्रीकृष्णवल्लभाssचार्य' स्वामिनारायणविरचिता टिप्पणी समाप्ता*       

।