Book Name 		: तर्कसंग्रह किरणावलि
Author			: श्रीमदन्नम्भट्ट
Editor			: श्रीकृष्णवल्लाsचार्य
Commentry by		: श्रीमच्चन्द्रसिंह
Published by		: वाणीविलास, वारणासी
Year of Publishing	: 1989
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: 
Proofcheck by		: श्रीदेवी और प्रीती लक्ष्मी स्वैन्
Sandhi Splitted by	: डा. कविता कास्लिवाल्
Sandhichecked by	: डा. कविता कास्लिवाल्

                     किरणावली     
तर्कश्रुतिभिः+अवेद्यम्+अक्षरात् परतः परम् ।
परम्+ ब्रह्य नमस्कृत्य सच्चिदानन्दविग्रहम् ॥1।।
''श्रीकृष्णवल्लभाऽऽचार्य्यः'' स्वामिनारायणाऽऽश्रितः ।
तनुते 'दीपिका'  तत्त्व-बोधिनीम्+ 'किरणावलीम्' ॥2।।

(कि0)  येषाम्+ शिष्याः+ विबुधपरिषद्+आदि-मत्तेभ-सिंहा--      2
        दृश्यन्ते, तान् परमकरुणान् तर्कवित्+सार्वभौमान् ॥
       शास्त्रार्थेषु+अप्रतिहतधियः सर्वतन्त्रस्वतन्त्रान् ।
       श्रीमद्वामाचरणविबुधान् देशिकान् नौमि+अजस्त्रम् ॥3।।
       तर्कसङ्ग्रह-सिद्धान्तलक्षणाऽर्थ-सुबोधिनी ।
       विवृतिनिर्मिता यैः+ते जयन्ति गुरवः+अनिशम्  ॥4।।
  प्रारिप्सितस्य ग्रन्थस्य निर्विघ्नपरिसमाप्त्यर्थम्+ कृतम्+ विश्वेश्वरनमस्कारात्मकम्+ मङ्गलम्+ शिष्यशिक्षायै निबध्नम्+----------------?    pg1 चिकीर्षितम्+ प्रतिजानीते-विश्वेश्वरम्+इत्यादिना । गिराम्+ गुरुम्+ सा+अम्बभृर्ते विश्वेश्वरम्+ प्रणिपत्य शिशुहिताम्+ तर्कसङ्ग्रहदीपिकाम्+ टीकाम्+ कुर्वे-इति+अन्वयः॥ तर्कसङ्ग्रहस्य दीपिकायाः च रचयिता श्रीमत्+अन्नम्+भट्टः+ एव+इति बोध्यम् ॥ गिराम्+ = निखिलविविधविद्यानाम् । गुरुम् = उपदेष्टारम् । सा+अम्बमूर्तिम्+ = अम्बया सहिता=सा+अम्बा, सा+अम्बा मूर्तिः+यस्य सः, तम्=सा+अम्बम् । अम्बा=जगत्पालनकर्त्री माता लक्ष्मीः । मूर्तिः=दिव्यसाकारविग्रहः । तथा च- लक्ष्मीसहितम्+इति+अर्थः ॥ विश्वेश्वरम्+इति । ईष्टे-असौ=ईश्वरः, विश्वस्य ईश्वरः+ विश्वेश्वरः, तम्=जगताम्+ सृष्टि-स्थिति-लय-कर्तारम्+ नारायणम्+इति+अर्थः ॥ प्रणिपत्य=नमस्कृत्य । शिशुहिताम्+=शिशुभ्यः+ हिता, ताम्=न्यायशास्त्रे प्रवेशाः+अभिलाषिणाम्+ बालानाम्+ सारल्येन      3

 बोधजनकतया हितकारिणीम्+इति+अर्थः ॥ अत्र  `शिशु'पदेन-काव्य-व्याकरण- कोशाद्यध्ययन- सम्पादितसम्यज्ज्ञानः तर्कसंग्रहाऽध्ययनाऽधिकारी ग्रहणधारणपटुः+बालः+ विवक्षितः, नतु+अन्यादृशः ॥ तर्कसंग्रहस्य दीपिका ताम् , तर्कसंग्रहपदार्थानाम्+ प्रकाशिकाम् । 'दीपिका' नाम्नीम्+ टीकाम्+ अहम्+ = अन्नम्+भट्टः । कुर्वे-इति शेषः ॥
समाचरितस्य 'निधाय हृत्'+इत्यादिमङ्गलस्य तन्निबन्धनस्य च फलम्+ दर्शयति-
'चिकीर्षितित्यादिना प्रतिजानीत' इति+अन्तेन । चिकीर्षितस्य+इति । कर्तुम्+इष्टः चिकीर्षितः+तस्य, कृतिसाध्यत्वेन इच्छविषयीभूतस्य+इति+अर्थः । ग्रन्धस्य = तत्+तत्+वाक्यसमूहात्मकतर्कसंग्रहस्य । निर्विघ्नेति । न विद्यते निघ्नः+ यत्र+इति 
निर्विघ्नम्+ यथा स्यात्+तथा परिसमाप्तिः अर्थः =प्रयोजनम्+ यस्य तत्‌-निर्विघ्नपरिसमाप्त्यर्थम् । अनेन+इदम्+अपि दर्शितम्--'मङ्गलम्+ करणम्, विघ्नध्वंसः+-व्यापारः, परिसमाप्तिः-कार्यम्' । तथा च 'समाप्तित्वावच्छिन्नम्+ प्रति मङ्गलत्वावच्छिन्नम्+ कारणम्'+इति कार्यकारणभावः । एवम्-समाप्तिम्+ प्रति विघ्नध्वंसः कारणम् । विघ्नध्वंसम्+ प्रति मङ्गलम्+ कारणम् । मङ्गलजन्यः+ विघ्नध्वंसः+तत्+जन्या च समाप्तिः+इति ॥ व्यापारः+ द्वारम् । द्वारत्वम्+ च 'तत्+जन्यत्वे सति तत्+जन्यजनकत्वम्' । यथा 'तत्' पदेन मङ्गलम्+ ग्राह्यम्+, मङ्गलजन्यः+ विघ्नध्वंसः पुनः++द्वितीय 'तत्'पदेन मङ्गलम्+ ग्राह्यम्+, मङ्गलजन्या या समाप्तिः+तस्याः+ जनकः+अपि सः+ एव विघ्नध्वंसः+ इति द्वारत्वम्+उपपन्नम् ॥ समाप्तिः+नामचरमवर्णध्वम्+सः,सः+ च आत्मनि 'स्वप्रतियोगिचरमवर्णानुकूलकृतिमत्त्वम्+' सम्बन्धेन वर्तते । मङ्गलम्+अत्र-नमस्कारः, सः+ च स्वाऽपकर्षबोधानुकूलव्यापारः, स्वाऽधिकोत्कर्षवत्तया ज्ञापनम्+ वा, सः+ च स्वानुकूलकृतिमत्त्वसम्बन्धेन आत्मनि वर्तते । तथा च 'स्वप्रतियोगिचरमवर्णानुकूलकृतिमत्त्वसम्बन्धेन आत्मवृत्तिसमाप्तिम्+ प्रति स्वानुकूलकृतिमत्त्वसम्बन्धेन नमस्कारात्मकम्+ मङ्गलम्+ कारणम्'+इति ।  एवम्-'स्वप्रतियोगिचरमवर्णानुकूलकृतिमत्त्वसम्बन्धेन आत्मवृत्तिसमाप्तिम्+ प्रति विशेषणतासम्बन्धेन आत्मवृत्तिः+विघ्नध्वंसः कारणम्+इति । 
  शिष्टे+इति । शिष्टचारेण अनुमितया श्रुत्या बोधिता कर्तव्यता यस्य तत्+इति विग्रहः । इदानीम्+ पठ्यमानप्रचलितवेदे 'समाप्तिकामः+ मङ्गलम्+आचरेत्'+इति+श्रुतेः+अदर्शनात् शिष्टाचारेण+अनुमिता             
भवति, 'मङ्गलम्--स्वबोधितकर्तव्यताकत्वसम्बन्धेन श्रुतिमत्, --शिष्टाचारविषयत्वात्'+इति । शिष्टाः+ अत्र मङ्गलस्य 
समाप्तिरूपफलसाधनताम्+अंशे--------------------? pg4 भ्रान्तिरहिताः, (वेदोक्ताऽबाधितप्रामाणिकाऽर्थाऽभ्युपगन्तृत्वे सति वेदविहिताऽकरणप्रत्यवायफलककर्मकारिणः+ वा) तेषाम्+आचारः = कृतिः+तत्+विषयत्वात् । श्रुत्या-'समाप्तिकामः+ मङ्गलम्+आचरेत्+इति+अनया बोधिता कर्तव्यता यस्य तत् । इष्टदेवतायाः+ नमस्काररूपम्+ कर्तुम्+इष्टम्+ मङ्गलम् 'शिष्याः+ अपि+एवम्+ ग्रन्थादौ मङ्गलम्+ कुर्युः+इति शिक्षार्थम्+' ग्रन्थप्रारम्भे-प्रतिजानीते इति । 
'अव्यवहितोत्तरकालकर्तव्यत्वप्रकारकशिष्यसमवेतबोधानुकूलव्यापारवान् मूलकारः+' इति+अर्थः । मङ्गलम्+ समाप्तिकारणम्+एव  न भवति+इति नास्तिकः शङ्कते-ननु+इत्यादिना । अत्र+इदम्+अनुसन्धेयम्-'कारणसत्त्वे कार्यसत्त्वम्+अन्वयसहचारः । 'कारणाभावे कार्याऽभावः+' व्यतिरेकसहचारः । एवम्+चेत्-'कारणसत्त्वे कार्याऽभावः'+अन्वयव्यभिचारः । 'कारणाऽभावे कार्यसत्त्वम्+' व्यतिरेकव्यभिचारः । तत्र+अन्वयव्यभिचारम्+ दर्शयति-मङ्गले कृते-इत्यादिना । कादम्बर्या बाणभट्टेन मङ्गलम्+ कृत्वाऽऽरम्भितायाः+ अपि तन्मरणोत्तरम्+ तत्+पुत्रेण तत्+समाप्तिः कृता, न तु बाणभट्टेन, अतः+तत्+प्रणेतृपुरुषे मंगलसत्त्वेऽपि समाप्त्यभावसत्त्वात्+अन्वयव्यभिचारः । व्यतिरेकव्यमिचारम्+ दर्शयति--मङ्गलाऽभावेः+अपि+इत्यादिना । वैशेषिकदर्शनस्य 
प्रशस्तपादभाष्यस्य किरणावल्या टीकायाम्+ श्रीमत्+उदयनाऽऽचार्येण मङ्गलम्+ न कृतम्+, दृश्यते च तस्याः समाप्तिः, अतः+तत्र मम्+गलरूपकारणाऽभावसत्त्वेः+अपि समाप्त्यात्मककार्यसत्त्वेन व्यतिरेकव्यभिचारः ॥ व्यभिचारात्+इति । तथा च नास्तिकाः+अनुमानम्--'मंगलम्+-न समाप्तिफलकम्, -स्वाऽधिकरणवृत्त्यभावप्रतियोगिकार्यकत्वे सति स्वाऽभाववत्+वृत्तिकार्यकत्वात् (अन्वयव्यतिरेकव्यभिचारशालित्वात् ) इति ॥ नैयायिकः समाधत्तेः+- न+इति । 
(समसङ्खयाकम्+ मंगलम्+ समसंख्याकविघ्नध्वंसद्वारा समाप्तिम्+ प्रति कारणम्, बलवत्तरम्+ च मङ्गलम्+ बलवत्तरविघ्नध्वंसद्वारा समाप्तिम्+ प्रति कारणम्+इति+अभिप्रेत्य) कादम्बर्याम्+अन्वयव्यभिचारम्+ परिहरति-कादम्बर्यादौ+इति । तथा च कादम्बर्याम्+ बाणभट्टेन यावत्संख्याकम्+ मङ्गलम्+ कृतम्+ तावत्+संख्याकः+तस्य विघ्नध्वंसः+तु जातः+ एव, अतः+ मङ्गलस्य समाप्तिकारणत्वे न काचित् क्षतिः । किन्तु तत्र विघ्नानाम्+ बाहुल्यात् बाहुल्यात् मंगलस्य च+अल्पत्वात् समाप्तिः+न जाता । यत्+अधिकम्+ मङ्गलम्+  कृतम्+ भवेत् तदा समाप्तिः+अपि भवेत्+इति भावः ॥ व्यतिरेकव्यभिचारम्+ परिहरति-किरणावल्यादौ+इति । उदयनाचार्य्यस्य परमास्तिकत्वेन ग्रन्थात्+बहिः+एव मानसिकमङ्गलेन विघ्नध्वंसद्वारा समाप्तिः कल्प्यते, अथवा 'बहिः+एव+'इति+अस्य-जन्मान्तरे एव+इति+अर्थः, तेन नास्तिके+अपि ग्रन्थकर्तरि जन्मान्तरीयमङ्गलकर्तृत्वम्+ सूपपद्यते, तथा च+अन्वयव्यतिरेकव्यभिचारौ न स्तः+ इति भावः ॥मङ्गलस्य
                     5
श्रुतिबोधितकर्तव्यताकत्वम्+ व्यवस्थापयितुम्+ शङ्कते-ननु मङ्गलस्य+इति । तथा च प्रमाणाः+अभावे तत्र प्रेक्षावताम्+ प्रवृत्तिः+न स्यात्+इति भावः । उत्तरयति-न+इत्यादिना । शिष्टाचारेण श्रुत्यनुमानम्+ मङ्गलम्--स्वबोधितकर्तव्यताकत्वसम्बन्धेन श्रुतिमत्, शिष्टाचारविषयत्वात्'+इति । अनेन+अनुमिता या श्रुतिः सैव+अत्र शब्दात्मकम्+ प्रमाणम्+इति । तेन मङ्गले कर्तव्यताविषयकशाब्दबोधः+ भवति+इति ॥
श्रुतेः+एव'-इति+अकारः+अपि+अर्थकः । तेन 'मङ्गलम्+-कर्तव्यम्, -समाप्तिफलकत्वात्'+इति+अनुमानम्+अपि प्रमाणम्+ बोध्यम् । श्रुतेः+विधेयकोट्यन्तर्भावेण+अपि विधेयत्वम्+अभ्युपगम्य+अनुमानम्+ दर्शयति-तथाहि+इत्यादिना । अत्र 'मङ्गलम्+ पक्षः, वेदबोधितकर्तव्यताकत्वम्+ स्वरूपसम्बन्धेन साध्यम्, विधेयकोटिप्रविष्टः+ 'वेदः'-श्रुतिः । अत्र साध्ये यथा विधेयत्वधर्मः+तथा साध्यकोटिप्रविष्टायाम्+ श्रुतौ+अपि (वेदे+अपि) विधेयत्वधर्मः+अभ्युपगम्यते, श्रुतेः+अनुमितिपूर्वम्+असिद्धत्वात् । तथा च श्रुतौ+अपि+अनुमितत्वव्यवहारः+ उपपद्यतः+ इति भावः । अलौकिकेत्यादिः स्वरूपसम्बन्धेन हेतुः । अलौकिकः+अविगीतःच यः शिष्टानाम्+आचारः+तत्+विषयत्वात्+इति+अर्थः । अलौकिकत्वम्--'विधिबोधिताः+आश्यकप्राप्तिविषयत्वम्' । अविगीत्वम्--धर्मशास्त्राऽनिषिद्धत्वम् । शिष्टत्वम्+अत्र--फलसाधनताम्+अंशे भ्रान्तिरहितत्वम् वेदोक्ताऽबाधितप्रामाणिकाऽर्थाः+अभ्युपगन्तृत्वे सति वेदविहितकर्मकारित्वम्+ वा । आचारः-कृतिः, तया वृत्त्यनियामकविषयतासम्बन्धेन हेतुता विवादग्रस्ताः+अतः+तत्+विषयत्वस्य स्वरूपसम्बन्धेन हेतुता+इति । दर्शादिव'दिति
दृष्टान्तः । यथा दर्शयागे+अलौकिकाः+अविगीतशिष्टाचारविषयत्वस्य सत्त्वेन 'दर्शपूर्णमासाभ्याम्+ स्वर्गकामः+ यजेत्'+इति वेदबोधितकर्तव्यताकत्वम्+अपि तत्र वर्तते तथा मङ्गले+अपि+इति बोध्यम् ॥ भोजनादौ व्यभिचारेति । हेतुनिष्ठसाध्याऽभाववद्वृत्तित्वम्+--व्यभिचारः । अलौकिकपदाऽनुपादाने वेदबोधितकर्तव्यताकत्वाऽभाववति भोजनादौ अविगीतशिष्टाचारविषयत्वस्य सत्त्वात् तादृशव्यभिचारदोषदुष्टो हेतुः+भवेत्, अतः+'अलौकिके'ति ।  तथा च भोजनम्+ लौकिकशिष्टाचारविषयम्+ नतु+लौकिकशिष्टाचारविषयम्+इति तत्र न व्यभिचारः । रात्रिश्राद्धादौ+इति । रात्रिश्राद्धे वेद (श्रुति) बोधिकर्तव्यताकत्वरूपसाध्यस्या+अभाववति  अलौकिकशिष्टाचारविषयत्वरूपहेतोः सत्त्वात्+व्यभिचारः+तद्वारणाय-अविगीतेति । रात्रिश्राद्धम्+तु अनिष्टोत्पादकत्वेन विगीतम्+-निन्दितम्+इति तत्र अलौकिकाऽविगीतशिष्टाचारविषयत्वविरहान्+न व्यभिचारः ॥
  ननु+अलौकिकाऽविगीताऽऽचारविषयत्वम्+एव हेतुः+अस्तु, अशिष्टाचारविषये तादृशहेतोः+असत्त्वेन व्यभिचारविरहात् 'शिष्ट'पदम्+ कथम्+उपात्तम्+इति शंकाम्+ परिहरति-शिष्टपदम्+ स्पष्टार्थम्+इति ।          6
ननु शिष्टपदाऽनुपादाने जलताडनेऽशिष्टाचारविषये व्यभिचारः स्यात्+इति+आशङ्कानिरासाय जलताडने हेतोः+असत्त्वम्+ स्फुटयति--न कुर्यात्+इत्यादिना। तथा च तत्र न व्यभिचारः+ इति भावः 'तर्क'पदस्य 'आरोपः'+अपि+अर्थः+ भवति, सः+ च+अत्र, किन्तु द्रव्यादिसप्तपदार्थम्+ एव तस्य+अर्थः+ इति व्युत्पत्त्या प्रदर्शयति--तर्क्यन्ते इति । संग्रहशब्दस्य+अर्थम्+आह-संक्षेपेण+इति स्वरूपज्ञानाऽनुकूलशब्दप्रयोगः+ इति+अर्थः । एतावता+अनुबन्धचतुष्टयम्+अत्र दर्शितम्, अनुबन्धत्वम्+अत्र 'ग्रन्थाऽध्ययनप्रवृत्तिप्रयोजकज्ञानविषयत्वम्+इति । द्रव्यादिपदार्थाः-अभिधेयाः । पदार्थतत्त्वाऽवधारणम्+-प्रयोजनम् । द्रव्यादिपदार्थग्रन्थयोः प्रतिपाद्यप्रतिपादकभावः-सम्बन्धः । पदार्थतत्त्वाऽवधारणकामः-अधिकारी+इति ॥षष्ठीतत्पुरुषभ्रमवारणाय+आह-सुखेन+इति ॥ तेषाम्+इति प्राक्कालीनन्यायवैशेषिकसूत्रः तत्+भाष्यादीनाम्+इति+अर्थः ॥ ग्रहणेति । शास्त्रविषयस्य ग्रहणधारणपटुत्वम्+ बालत्वम्+इति लक्षणम् ॥
            7
  (कि0) मूले-द्रव्येति । द्रव्यम्+ च गुणःच कर्म च सामान्यम्+ च विशेषः च समवायः च+अभावः च+इति विग्रहः ॥ सप्तपदार्थाः+ इति । द्रव्यत्वादिरूपाः+ ये पदार्थविभाजकाः सप्तधर्माः, तत्+अन्यतमवन्तः पादार्थः इति+अर्थः ॥ ननु+एवम्+ सप्तत्वस्य संख्यात्मकस्य द्रव्यत्वादिवृत्तित्वम्+ न संभवति, गुणादौ गुणाः+अनङ्गीकारात्+इति चेत्+न । सप्तत्वस्य+अपेक्षाबुद्धिविशेषविषयत्वरूपत्वात्,
तस्य संख्यात्मकत्वाऽनभ्युपगमात् अपेक्षाबुद्धिःच-
'तत्+तत्+व्यक्तिमात्रनिष्ठेदन्त्वावच्छिन्नविशेष्यतानिरूपितैकत्वप्रकारताशालिनी बुद्धिः'
अनेकानि एकत्वानि प्रकाराः+ यत्र तादृशी बुद्धिः+इति यावत्, यथा सप्तपदार्थेषु सप्तधर्मेषु वा-'अयम्+एकः' 'अयम्+एकः' 'अयम्+एक'इत्यादिरूपाः+ सप्तावगाहिनी बुद्धिः, तादृशबुद्धिविषयता+एव सप्तत्वम्+इति । विभजते-इति । स्वसमभिव्याहृतपदार्थतावच्छेदकव्याप्यमिथः+विरुद्धयावद्धर्मप्रकारकज्ञानाऽनुकूलः+ व्यापारः+ विभजतेः+अर्थः । स्वम्+विभजतिः, तत्+समभिव्याहृतम्+ 'पदार्थ'पदम्, तदर्थतावच्छेदक-व्याप्यमिथः+विरुद्धः+ यावद्धर्मः+ द्रव्यत्वादिरूपः+तत्+प्रकारकज्ञानम्+ द्रव्यम्+ गुणः कर्मे'त्याद्याकारकम्+, तदनुकूलव्यापारः+ हि 'द्रव्यगुणकर्मे' त्यादिशब्दप्रयोगरूपः+ इति समन्वयः+ बोध्यः ॥ विशेषधर्मप्रकारकजिज्ञासाम्+ प्रति सामान्यधर्मज्ञानस्य हेतुत्वेन सामान्यलक्षणकथनाऽनन्तरम्+एव विशेषविभागः+ युक्तः+ इति+अभिप्रेत्य 'पदार्थ'शब्दस्य+व्युत्पत्तिद्वारा सामान्यलक्षणम्+आविष्करोति-पदस्य+अर्थः+ इति । अर्थः-अभिधेयः ॥ अभिधेयत्वम्+इति ।  तत्+च शब्दशक्यत्वम् । अभिधा=ईश्वरेच्छा शक्तिः, तन्निरूपितपदनिष्ठविशेष्यतायाः परम्परया निरूपिता या विषयित्वसम्बन्धावच्छिन्ना प्रकारता तदाश्रयत्वम्+ पदार्थत्वम्+इति+अर्थः ॥'अस्मात्+पदात्+अयम्+अर्थः+ बोद्धव्यः+' इति+आकारिका वा । तथा च-'पदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितेश्वरेच्छीयविशेष्यतावत्त्वम्+' -पदार्थत्वम्+इति+अपि-केचित् । अभिधा न ईश्वरेच्छा किन्तु वृत्त्यन्तरम्+इति+अन्ये ॥विभागात्+एव+इति । पदार्थत्वाऽवान्तरधर्मपुरस्कारेण धर्मिप्रतिपादनात्+एव+इति+अर्थः ॥ अधिकसंख्याव्यवच्छेदार्थत्वात्+इति । अधिकसंख्यायाः = अष्टत्वादिरूपायाः । व्यवच्छेदार्थत्वात्=निषेधसिद्धिफलकत्वात् ॥ शंकते-ननु+इति । अतिरिक्तः 
पदार्थ=सप्ताऽतिरिक्तः+अष्टमः पदार्थः ।। प्रमितः+ न वा+इति । विषयतया प्रमितिमान्, प्रमित्यभाववान् वा+इति+अर्थः ॥ न+अद्यः =
                            8
विधिकोटिस्वीकारः+ न युक्तः । तस्य प्रमितिविषयस्य वास्तविकसतो निषेधो न संभवति+इति+आशयः ॥ नान्त्यः=निषेधकोटिस्वीकारो न युक्तः। प्रतियोगिप्रमितिमन्तरा प्रतिषेधः+ न संभवति, वस्तुसतः+ एव प्रतिषेधनियमात् । तथा च+उभयथा+अपि व्यवच्छेदशब्दस्यम्+ निषेधरूपः+अर्थः+ न संभवति+इति भावः ॥
उत्तरयति-न+इति । तथा च सप्तग्रहणम्+ न+अधिकसंख्यानिषेधार्थम्+ किन्तु 'पदार्थत्वम्+ द्रव्यादिसप्तान्यतमत्वव्याप्यम्'+इति व्यवच्छेदार्थत्वात् = व्याप्तिरूपनिर्णयलाभार्थत्वात्+इति+आशयः । व्याप्तिःच+अत्र पदार्थत्व-व्यापकद्रव्यादिसप्तान्यतमत्वसामानाधिकरण्य-रूपा बोध्या ॥ द्रव्यादिषु सप्तसु वर्तमानः+ यः+ द्रव्यादिसप्तान्यतमत्वरूपः+ धर्मः+तत्+व्याप्यम्+ पदार्थत्वम्+इति हृदयम् ॥ सप्तान्यतमत्वमप्यसंभवीति+आशंकते-ननु+इति ॥ सप्तभिन्नभिन्नत्वम्+इति।
द्रव्यादयः+ ये सप्तपदार्थाः+तेषाम्+ भेदकूटः ='द्रव्यस्यभेदः+ गुणस्य भेदः कर्मणः+ भेदः सामान्यस्य भेदः+ विशेषस्य भेदः समवायस्य भेदः+अभावस्य भेदः चेति-सप्तानाम्+ भेदानाम्+ समुदायः, तद्विशिष्टम्+ यत्, तद्भिन्नत्वम्+इति वक्तव्यम्+इति+अर्थः, तत्+च सप्तभिन्नस्य+अष्टमस्य तादृशसमुदायविशिष्टस्य पदार्थस्य+अप्रसिद्धत्वात्+न संभवति+इति भावः ॥ उत्तरयति-न+इति । द्रव्यादिभेदसप्तकाऽभाववत्त्वम्+इति । द्रव्यादीनाम्+ ये सप्तभेदाः+तेषाम्+ प्रत्येकाऽभाववत्त्वम्+इति+अर्थः । द्रव्यादिभेदानाम्+ प्रत्येकप्रसिद्धानाम्+ सप्तानाम्+ कुत्र+अपि+सत्त्वेन तत्+अभाववत्त्वम्+ सर्वत्र प्रसिद्धम्+इति+आशयः । तत्+यथा--द्रव्यम्+ न+इति गुणे, न+इति कर्मणि, कर्म न+इति सामान्ये'इत्यादिरीत्या सप्तः+ एव भेदाः परस्परम्+ द्रव्यादौ प्रसिद्धाः, तावत्+भेदकूटः+तु न'कुत्र+अपि प्रसिद्धः+ इति तत्+अभाववत्+तु+अस्य द्रव्यादौ प्रसिद्धिः+बोध्य+इति ॥ एवम्+अग्रे+अपि ='द्रव्यत्वम्+-पृथिव्यादिनवान्यतमत्वव्याप्यम्' 'गुणत्वम्+-रूपादिचतुर्विंशति+अन्यतमत्वव्याप्यम्+' इत्यादौ+अपि तथा+एवम्+ संगमनीयम् ॥
                 9
  (कि0) मूले-पृथिवी+अप्+इति । पृथिवी च आपःच तेजःच वायुः च+आकाशम्+ च कालः+च दिक्+च+आत्मा च मनः+च+इति द्वन्द्वः ॥ द्रव्यम्+इति । जात्येकवचनम् ॥ विभजते-इति+अस्य पूर्वोक्तः+ एव+अर्थः ।तथाच-'सर्वाऽनुगतैकद्रव्यत्वावच्छिन्नपृथिव्यादिधर्मिकपृथिवीत्वाद्यवान्तरधर्मप्रकारक-
प्रतिपादनानुकूलवर्तमानकालीनकृतिमानेकत्वाश्रयः+ मूलकारः+ इति बोधः ॥ द्रव्याणि नव+एव+इति । अत्र+अपि पूर्ववत् नवत्वस्य पृथिवीत्वादौ+अन्वयः+ बोध्यः, तेन-'द्रव्यत्वम्+-पृथिवीत्वादिनवोपाध्यन्यतमव्याप्यम्'+इति लभ्यते । एवकारः-अयोगव्यवच्छेदार्थकः ॥
   तमः+ द्रव्यम्+इति मीमांसकः शंकते-ननु+इति । तमसः = अन्धकारस्य ॥ तथाहि+इति । लीलावतीस्थम्+ श्लोकम्+ प्रदर्शयति-तमः खलु+इति । 'खलु' शब्दः=निश्चयार्थकः । तमः चलम्+=चलनक्रियावत् । नीलम्+=नीलरूपवत् । पराऽपरविभागवत् = परत्वाऽपरत्व-विभागादि गुणवत् । प्रसिद्धानि यानि पृथिव्यादीनिनवद्रव्याणि, तेषाम्+ वैधर्म्यात्=तदवृत्तिगन्धादिशून्यत्ववत्त्वात् । पृथिव्यादिभ्यः+ नवभ्यः+ भेत्तुम्+=भिन्नम्+ दशमम्+ द्रव्यम्+ भवितुम्+अर्हति+इति समुदिताः+अर्थः ।
यथा घटस्य क्रियावत्त्वेन रूपवत्त्वेन अनन्तरोत्पन्नघटाऽपेक्षया परत्ववत्त्वेन प्रागुत्पन्नघटाऽपेक्षयाऽपरत्ववत्त्वेन प्रसिद्धजलादिद्रव्यगतविशेषधर्मस्नेहादिशून्यत्वेन च जलाद्यष्टभिन्नद्रव्यत्वम्+, तथा तमसः+अपि नवद्रव्यभिन्नत्वम्+ बोध्यम् ॥ अबाधितप्रतीतिबलात्+इति । प्रात्यक्षिकप्रतीतिबलात्-
                10
+इत्यर्थः । बाधितप्रतीतेः+न विषयसाधकत्वम्+ 'शुक्तौ-रजतप्रतीतिवदिति+अतः+अबाधितप्रतीतिः+उक्ता । तथा च 'नीलम्+ तमः चलति+'
इतिप्रत्ययः-विशेष्यविशेषणयोः+आधाराऽधेयभावविषयकः,-अबाधितप्रत्यतत्वात्, 'घटवद्भूतलम्+'इति प्रत्यक्षप्रत्ययवत्'इति+अनेन क्रियाद्यधिकरणत्वम्+ सिद्धयति । ततः-तमसि द्रव्यत्वसाधकाऽनुमानम्+ दर्शयति-नीलरूपाऽऽधारतया+इति । 'तमः-द्रव्यम्, समवायेन नीलरूपवत्त्वात्, -नीलघटवदिति ॥क्रियाऽऽधारतया+इति । 'तमः-द्रव्यम्,-समवायेन क्रियावत्त्वात्, अस्मत्+आदिशरीरवत्+इति ॥ तस्य पृथिव्याम्+अनन्तर्भावम्+ दर्शयति-तत्र+इति । 
आकाशादिपञ्चके=आकाशकालदिगात्ममनःसु । 'तमः-आकाशादिप्रत्येकपञ्चाऽनन्तर्भूतम्, -समवायेन रूपवत्त्वात्, यथा घटः+ इति । आकाशादिपञ्चकस्य रूपाऽनधिकरणत्वात्+इति भावः ॥ अतः+ एव=कृष्णरूपवत्त्वात्+एव । तथा च-'तमः-वाय्वनतर्भूतम्, -समवायेन रूपवत्त्वात्, घटवत्+इति ॥ कार्याऽभावहेतुकानुमानम्+ दर्शयति-स्पर्शाऽभवात्+इति । तथा च-'तमः-वाय्वनन्तर्भूतम्, -स्पर्शाऽभावात्, आकाशवत्'+,इति । निरवच्छिन्नस्वरूपसम्बन्धेन स्पर्शाऽभावः+ हेतुः+बोध्यः । अयम्+ विषम्+अव्याप्तः+ हेतुः, विषम्+अव्याप्तत्वम्+-स्वव्यापकसाध्याऽव्यापकत्वम्, स्वम्+ = हेतुः ॥समव्याप्तहेतुम्+आह-
सदागतिमत्त्वाऽभावाम्+च+इति । समव्याप्तत्वम्+ = स्वव्यापकसाध्यव्यापकत्वम्, तथा च-'तमः-वाय्वनन्तर्भूतम्-सदागतिमत्त्वाऽभावात्, घटवत्'इति+अनुमानात् वाय्वनन्तर्भूतत्वसिद्धिः+इति भावः ॥ न+अपि तेजसि+इति 'तमः-तेजः+अनन्तर्भूतम् -भास्वररूपाऽभावात् घटवत्+इति ॥ हेत्वन्तरम्+आह-उष्णस्पर्शेति । 'तमः-तेजः+अनन्तर्भूतम्, उष्णस्पर्शाऽभावात् घटवत्+इति ॥ न+अपि जले-इति । 'तमः-जलाऽनन्तर्भूतम्, शीतस्पर्शाऽभावात्, घटवत् ॥ समवायेन हेतुम्+आह-नीलरूपेति । 'तमः-जलानन्तर्भूतम्, -नीलरूपवत्त्वात्, नीलघटवत्+इति। जलस्य+अभास्वरशुक्लरूपम्+इति सिद्धान्तात्+इति भावः ॥ न+अपि पृथिव्याम्+इति । तमः-पृथिव्यनन्तर्भूतम्, गन्धाधिकरणत्वाऽभावात्, सुवर्णवत् ॥ पृथिव्यप्तेजोवायुषु+अनन्तर्भावसाधकम्+एकहेतुम्+ दर्शयति-स्पर्शरहितत्वात्+इति । तमः-पृथिव्यप्तेजोवाय्वनन्तर्भूतम्, स्पर्शशून्यत्वात्, गगनवत्+इति । यद्यपि 'रूपवत्त्व-स्पर्शशून्यत्वरूपहेतुद्वयेन+एव गतार्थता भवति तथापि शिष्यबुद्धिवैशद्यार्थम्+
विभिन्नहेतुप्रदर्शनम् बोध्यम् ॥ उपसंहरति-तस्मात्+इति । नवद्रव्येषु+अनन्तर्भावात्+इत्यर्थः ॥
  नैयायिकः समाधत्ते-न+इति । तमसः+तेजः+अभावस्वरूपत्वात् =
तेजः+अभावान्तर्भावात् ॥ तथाहि+इति । तमः+ इति । न रुपि द्रव्यम् =न रूपवद्द्रव्यम् । आलोकेति । आलोकः =प्रकाशः, तन्निरपेक्षम्+ यत्+चक्षुः+तदग्राह्यत्वात्+इत्यर्थः । तादृशचक्षुः+जन्यलौकिकप्रत्यक्षविषयत्वात्+इति तु 
फलितम्+, आलोकाऽभावः+ दृष्टान्तः, आलोकाऽभावः+ यथा प्रकाशशून्यदेशे प्रकाशम्+ 
विना+एव चक्षुषा गृह्यते,
            11
अतः+ एव सः+ न रूपवद्द्रव्यात्मकः, तथा तमः+अपि प्रकाशरहितदेशे प्रकाशम्+ विना+एव चक्षुषा गृह्यते+अतः तमः+अपि न रूपवद्द्रव्यम् । रूपवद्‌द्रव्यप्रत्यक्षे तु+आलोकसहकृतचक्षुषः कारणत्वनियमात्, नच+अत्र तथा+इति भावः ॥ 'चक्षुः+ग्राह्यत्वा'दित्यस्य+एव हेतुत्वे घटादौ साध्याऽभाववति तादृशहेतोः सत्त्वेन व्यभिचारः स्यात् तत्+वारणाय--आलोकाऽसहकृतेति ॥ रूपिद्रव्येत्यादि । रूपवद्‌द्रव्यस्य घटादेः चाक्षुषप्रत्यक्षप्रमायाम्+ आलोकस्य =आलोकसंयोगस्य समवायसम्बन्धेन कारणत्वात्+इत्यर्थः ॥ प्रौढेति । प्रौढप्रकाशकम्+ यत् तेजः+तस्य सामान्याऽभावः एव तमः+ इत्यर्थः ॥ ननु तमसः+तादृशतेजोऽभावात्मकत्वे तत्र
रूपवत्ताप्रतीतिः कर्मवत्ताप्रतीतिः च कथम्+ जायते ? अभावे रूपकर्मणोः+अभावात्+इति+अतः+ आह-तत्र नीलम्+इति । तमसि रूपवत्त्वप्रतीतिः कर्मवत्त्वप्रतीतिः च भ्रान्तिः+एव, गगनमण्डले नीलिमाभ्रान्तिवत् , दीपाऽपसरणक्रियायाः+ एव तत्र भानत्वात्+इति भावः ॥ द्रव्यत्वेति । समवायसम्बन्धेन द्रव्यत्वजातिमत्त्वम्+ द्रव्यस्य लक्षणम् । द्रव्यत्वजातिसिद्धिः+तु-अनुमानेन अत्र+अयम्+ नियमः-'समवायेन कार्यम्+ प्रति तादात्मसम्बन्धेन द्रव्यम्+ कारणम्' तथाच-'कार्यसमवायिकारणता-किञ्चिद्धर्मावच्छिन्ना, कारणतात्वात् , घटगतकार्यतानिरूपितकपालनिष्ठकारणतावत् । अथवा-'संयोगसमवायिकारणता-किञ्चिद्धर्मावच्छिन्ना, कारणतात्वात् । अथवा-'विभागसमवायिकारणता-किचिद्धर्मोवच्छिन्ना, कारणतात्वात् । अत्र सर्वत्र साध्यान्तर्गतः किञ्चिद्धर्मः+ जातित्वेन द्रव्यत्वम्+एव सिद्धयति ॥ आकाशसमवेताऽसमवेतत्वे सति+आकाशसमवेतजातिः+द्रव्यत्वम् । सत्तावरणाय'सति+'अन्तम्, अभावादिवारणाय विशेष्यदलम्+ पृथिवीत्वादिवारणाय-'आकाशे'तिपरमाण्वाकाशसंयोगवारणाय-'जाति'पदम् ॥ 'गुणवत्त्वव्यापकसत्ताभिन्नजातिः+वा
द्रव्यत्वम्। पृथिवीत्वादिवारणाय-'व्यापकत्व'निवेशः ॥ ननु द्रव्यत्वजातिमत्त्वस्य लक्षणत्वे लक्षणलक्ष्यतावच्छेदकयोः+अभिन्नत्वे सति 'परार्थानुमितिम्+ प्रति शाब्दबोधद्वारा पञ्चावयववाक्यस्य यत् प्रयोजकत्वम्+' तत्+न+उपपद्येत, यतः'-द्रव्यम्+-स्वेतरभिन्नम्+-द्रव्यत्वादि' त्याकारकद्रव्यपक्षकेतरभेदानुमापकद्रव्यत्वस्य
लक्षणत्वे उपनयात् पक्षधर्मतामात्रबोधवादिमते 'द्रव्यत्ववद्‌द्रव्यम्'+इति+आकारकशाब्दबोधस्य+अव्युत्पन्नतया पञ्चावयववाक्याधीनशाब्दबोधः+ एव न स्यात्, तथा च उपनयाऽनुत्थानप्रसंगेन अनुमितिविलोपः स्यात्--इति+अतः लक्षणान्तरम्+आह--गुणवत्त्वम्+इति । समवायेन गुणवत्त्वम्+ द्रव्यत्वम् । 'समवायेन'+इति+अनुपादाने गुणवत्त्वस्य कालिकसम्बन्धेन गुणादावतिव्याप्तिरतरतद्वारणाय-समवायेन+इति । ननु तथापि 'उत्पन्नम्+ सत द्रव्यम्+ क्षणम्+ निर्गुणम्+ तिष्ठती'ति नियमादुत्पत्तिकालीने घटादौ समवायेन गुणाऽसत्त्वादव्याप्तिः+इति चेन्न । समवायेन गुणवद्‌वृत्तिसत्तासाक्षाद्वयाप्यजातिमत्त्वस्य विवक्षणान्+न
              12
दोषः । समवायसम्बन्धावच्छिन्नकार्यतानिरूपित-तादात्म्यसम्बन्धावच्छिन्नकारण-
तावच्छेदकजातिमत्त्वम्+ वा द्रव्यसामान्यलक्षणम् । गुणत्वकर्मत्वमिन्नत्वे सति सत्तासाक्षाद्वयाप्या या जातिः+तद्वत्त्वम्+ वा तत् ॥ दूषणत्रयरहितधर्मस्य+एव लक्षणत्वेन लक्षणज्ञानम्+ विशेषणीभूतदूषणत्रयरहितत्वज्ञानम्+ विना न संभवति, दूषणत्रयरहितत्वज्ञानम्+ च दूषणत्रयात्मकप्रतियोगिज्ञानम्+विना न संभवति+इति+अतः+ दूषणत्रयज्ञानार्थम्+ दूषणत्रयम्+ प्रदर्शयति-लक्ष्यैकेति । लक्ष्यीभूता यावन्तः+ गावः, तदेकदेशः=शुक्लगौः, तत्र 'कपिलरूपवत्त्वात्मक' लक्षणम्+ नास्ति+अस्ति+अव्याप्तिग्रस्तत्वान्+न गोः 'कपिलरूपवत्त्वम्+' लक्षणम्+इति भावः । अव्याप्तिः =लक्ष्यतावच्छेदकसमानाधिकरणात्यन्ताभावप्रतियोगित्वम्, यथा लक्ष्यतावच्छेदकगोत्वसमानाधिकरणो यः 'कपिलरूपवत्त्वम्+ नास्ति+'-इति+अभावः+तत्प्रतियोगित्वम्+ कपिलरूपवत्त्वे वर्तमानम्+इति 'कपिलरूपवत्त्वम्+अव्याप्तम्॥ अलक्ष्येति । 'यावत्+लक्ष्यवृत्तित्वे सति' इति पूरणीयम् ॥ अलक्ष्ये=लक्ष्यभिन्ने
महिषादौ+अपि वृत्तित्वात् श्रृङ्गित्वम्+ न गोलक्षणम्+इति+आशयः ॥ अतिव्याप्ति = लक्ष्यतावच्छेदकसामानाधिकरण्ये सति लक्ष्यतावच्छेदकावच्छिन्नप्रतियोगिताकभेदसामानाधिकरण्यम्, यथा 
लक्ष्यतावच्छेदकगोत्वसमानाधिकरणत्वे सति लक्ष्यतावच्छेदकगोत्वावच्छिन्नप्रतियोगताको 'गौः+न'इति+आकारकभेदः+ महिषादिवृत्तिः+तत्+सामानाधिकरण्यम्+ श्रृङ्गित्वे वर्तमानम्+इति 'श्रृङ्गित्वम्'+
अतिव्याप्तम् ॥ लक्ष्यमात्रेति । लक्ष्यतावच्छेदकावच्छिन्न यावति लक्ष्येऽवर्तमानत्वेन गोरेकशफवत्त्वम्+ न लक्षणम्+इति भावः॥असंभवः+ नाम =लक्ष्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वम्, यथा लक्ष्यतावच्छेदकगोत्वव्यापकीभूतः+ यः+ 'एकशफवत्त्वाभावः+' तत्+प्रतियोगित्वम+एकशफवत्त्वे-इति+एकशफवत्त्वम्+ असंभवदोषग्रस्तम्॥ एतद्‌दूषणेति। अव्याप्तिरहितत्वे सति अतिव्याप्तिरहितत्वे सति असंभवरहितधर्मत्वम्+ लक्षणत्वम्+इत्यर्थः। भवति च गोः सास्नादिमत्त्वम्+ लक्षणम्+, तादृशदूषणत्रयरहितत्वात्+इति भावः॥ सास्नादी+इत्यादिना-असाधारणधर्मान्तरपरिग्रहः॥ एते दोषाः+ असाधारणत्वस्य विघटकाः। अतिव्याप्तेः लक्ष्यतावच्छेदकव्याप्यत्वस्य, इतरयोःच-लक्ष्यतावच्छेदक-व्यापकत्वस्य विघटकत्वात्। एतेषाम्+ दूषकताबीजम्+ तु 'गौः-इतरभिन्ना,-श्रृङ्गित्वा'दितीतरभेदाऽनुमापकेऽतिव्याप्तसाधने 'साध्याभाववद्‌वृत्तित्वा'ऽऽत्मकव्यभिचारः, अव्याप्तिमति असंभववति च तादृशे साधने 
भागाऽसिद्धिः-स्वरूपाऽसिद्धी। सः+ एव+इति । दूषणत्रयरहितः+ एव+इत्यर्थः॥ लक्षणस्य लक्षणम्+-'दूषणत्रयरहितधर्मत्वम्' तदेव+असाधारणधर्मत्वम्+इति+असाधारणत्वम्+ निर्वक्ति-लक्ष्यतावच्छेदकेति। समनियतत्वम्+-स्व (लक्षण) समानाधिकरणभेदप्रतियोगितानवच्छेदकः+ यः+ धर्मः (लक्ष्यतावच्छेदकरूपः) तत्+समानाधिकरणभेदप्रतियोगिताऽनवच्छेदकत्वम्, यथा-सास्नावत्त्वसमानाधिकरण-घटादिभेदप्रतियोगितानवच्छेदकगोत्वसमानाऽ-धिकरणकपिलगोभेदप्रतियोगिताऽनवच्छेदकत्वम्+ सास्नावत्त्वे वर्तते, इति तस्य+असाधारणधर्मत्वम्+उपपन्नम्। कपिलरूपवत्त्वस्य तु तादृशलक्ष्यतावच्छेदकगोत्वसमानाधिकरणभेदप्रतियोगिता-
                 13
वच्छेदकत्वात् न गोत्वसमनियत्वम्, एवम्+ गोत्वस्य-महिषे यः+ श्रृङ्गित्वसमानाधिकरणगोभेदः+तत्+प्रतियोगितावच्छेदकत्वात्+ अश्वे च यः एकशफत्वसमानाधिकरणगोभेदः+तत्+प्रतियोगितावच्छेदकत्वात्, न गोत्वसमनियत्वम्+ श्रृङ्गित्वे एकशफत्वे च+इति तयोः+न लक्षणत्वम्+इति। केचित्+तु-समनियतत्वम्+ -'अन्यूनाऽनतिरिक्तवृत्तित्वम्' 'व्यापकत्वे सति व्याप्यत्वम्+इति यावत्। लक्ष्यतावच्छेदकव्यापकत्वम्+ च-लक्षणे लक्ष्यतावच्छेदकगोत्ववद्गोनिष्ठाऽत्यन्ताऽभावप्रतियोगितावच्छेदकोदासीनघटत्वा-
दिधर्मभिन्नत्वम्, तत्+च+अस्ति गोः+असाधारणे सास्त्नादिमत्त्वे॥ लक्ष्यतावच्छेदकव्याप्यत्वम्+ च-लक्षणस्य लक्ष्येतराऽवृत्तित्वम्, तथा च-गोः+लक्षणे गोत्वव्यापके सास्नादिमत्त्वे गवेतरमहिषाद्यवृत्तित्वस्य+अपि सत्त्वात् असाधारणत्वसमन्वयः। धर्मपदम्+-लक्षणताघटकसम्बन्धेन व्यापकत्वादितात्पर्यग्राहकम+इतिभावः ननु--लक्ष्यतावच्छेदकसमनियतत्वस्य लक्षणलक्षणत्वे 'लक्षणस्य व्यावृत्तिः+एव प्रयोजनम्'+ इति मते व्यावर्तकस्य+एव 'लक्ष्यतावच्छेदकसमनियतत्व' रूपलक्षण-लक्षण-लक्ष्यतया व्यावृत्त्यादौ अतिव्याप्तिः+अतः+ताम्+ निराकरोति-व्यावर्तकस्य+एव+इति । इतरभेदानुमितिजनकतावच्छेदकविषयताश्रयस्य+-
एव+इत्यर्थः। लक्षणत्वे=गवादिलक्षणत्वे, उक्तलक्षणलक्षणस्य लक्ष्यत्वे इत्यर्थः। व्यावृत्तौ =गवादीतरभेदे-गोत्वरूपलक्ष्यतावच्छेदकसमनियतत्वस्य, प्रमेयत्वादौ 
पदार्थत्वसमनियतत्वस्य च सत्त्वेनाऽतिव्याप्तिवारणाय व्यावृत्तिभिन्नत्वम्+ प्रमेयत्वादिभिन्नत्वम्+ च लक्षणलक्षणे धर्मविशेषणम्+ देयम्+इति शब्दार्थः। भावः+तु लक्ष्यतावच्छेदकसमनियत्वम्+ लक्षणलक्षणम्+, तत्+च यथा लक्ष्यतावच्छेदकगोत्वसमनियते सास्त्नादिमत्त्वे वर्तते, तथा गवादीतरभेदे+अपि वर्तते, गवादीतरभेदः+ एव व्यावृत्तिः+अत्र, यतः 'लक्षणस्य व्यावृत्तिः+एव प्रयोजनम्'+ इति मते व्यावर्तकम्+-लक्षणम्+इति पर्यायः+ एव, व्यावर्तकम्+-व्यावृत्तिज्ञानप्रयोजकम्+, इतरभेदानुमितिप्रयोजकम्+इति यावत्‌, तथा च इतरभेदानुमितिजनकम्+ लक्ष्यम्, इतरभेदः+तु व्यावृत्तिपदार्थः+ न लक्ष्यः, तत्र+अतिव्याप्तिः+इति तद्वारणाय--व्यावृत्तिभिन्नः+ यः+ लक्ष्यतावच्छेदकसमनियतः+ धर्मः सः+ एव लक्षणलक्षणम्, तेन-इतरभेदात्मकव्यावृत्तौ न+अतिव्याप्तिः। एवम्+ लक्ष्यतावच्छेदक 'पदार्थत्व'समनियतत्वम्+ पदार्थस्य+अलक्षणभूते लक्षणलक्षणस्य+अलक्ष्ये प्रमेयत्वे+अपि+अस्ति+इति तत्र+अतिव्याप्तिः+तद्वारणाय-प्रमेयत्वादिभिन्नत्वम्+अपि धर्मे देयम्+इति। इदम्+इपि बोध्यम्-लक्ष्यतावच्छेदकगोत्वादिसमनियतत्वम्+ गोत्वे+अपि वर्तते गोत्वम्+ तु न गोः+लक्षणम्, तत्र+अतिव्याप्तिवारणाय लक्ष्यतावच्छेदकभिन्नत्वम्+अपि धर्मे निवेशनीयम्। तथाच 'लक्ष्यतावच्छेदकभिन्नत्वे सति व्यावृत्तिभिन्नत्वे सति प्रमेयत्वादिभिन्नत्वे च सति लक्ष्यतावच्छेदकसमनियतत्वे सति धर्मत्वम्'+इतिलक्षणलक्षणम्+ पर्यवसन्नम् ॥ व्यवहारस्य+इति । अयम्+ भावः-यदि व्यवहारः+अपि लक्षणस्य प्रयोजनम्+, अर्थात् 'व्यवहारसाधनम्+ लक्षणम्+, तदा यद् व्यवहारसाधनम्+ व्यावर्तकम्+ वा  
                  14
तत् तत् सर्वम्+एव लक्षणलक्षणस्य लक्ष्यम्, एवम्+ च यथा गवादिव्यवहारसाधनम्+ व्यावर्तकम्+ सास्नादिमत्त्वम्+, तथा गवादीतरभेदः+अपि व्यवहारसाधनः+, गोत्वम्+अपि प्रमेयत्वम्+अपि च व्यवहार-साधनम्+, तथा च-लक्षणम्+, -व्यावृत्तिः,-लक्ष्यतावच्छेदकम्, -प्रमेयत्वादिकम्+ च-लक्षणलक्षणस्य लक्ष्यम्+एव+इति, तत्र+अतिव्याप्तिम्+ कल्पयित्वा तद्वारणाय तद्भिन्नत्वनिवेशादिप्रयत्नः+ विफलः+ इति॥ 
ननु गुणवत्त्वम्+इति। समवायेन+इति शेषः आद्यक्षणे = उत्पत्तिक्षणावच्छिन्ने द्रव्ये, गुणाऽभावात्=गुणे लक्ष्यतावच्छेदकद्रव्यत्वसमनियतत्वाभावात् अव्याप्तिः। ननु गुणवत्त्वोपलक्षितत्वम्+एव द्रव्यलक्षणम्+ साधीयः+ इति+अतः+ आह- 'उत्पन्नविनष्टद्रव्ये-इति। यत्र+अवयवे प्रथमम्+ द्रव्यारम्भकसंयोगजनिका क्रिया, द्वितीयक्षणेऽवयवसंयोगः, ततः+तृतीयक्षणे द्रव्योत्पत्तिः अवयवान्तरे+अवयवसंयोगनाशजनिका क्रिया च ततःचतुर्थक्षणेऽवयवसंयोगनाशः+ द्रव्यनाशम्+च, (प्रतियोगितासंसर्गेण तृतीयक्षणे प्रतियोगिभूते संयोगे तत्+नाशस्य कारणस्य सत्त्वात् चतुर्थक्षणे घटनाशः+ भवति+इति) तादृशे स्थितिरहिते उत्पन्नविनष्टे द्रव्ये गुणवत्त्वम्+ असम्भवीति भावः। उत्तरयति-न+इति॥ गुणसमानेति। 
समवायसम्बन्धेन गुणस्य+अधिकरणम्+ यत् गगनादिकम्+ तत्र वर्तमाना सत्ताभिन्ना च या द्रव्यत्वादिरूपा जातिः+तद्वत्त्वम्+इत्यर्थः। सत्ताभिन्नगुणत्वम्+आदाय गुणे+अतिव्याप्तिवारणाय-गुणसमानाऽधिकरणेति। सत्ताम्+आदाय गुणादौ+अतिव्याप्तिवारणाय सत्ताभिन्नेति। द्रव्यगुणाऽन्यतरत्वम्+आदाय गुणे+अतिव्याप्तिवारणाय-जाति+इति॥ननु+एवम्+अपि+इति। उक्तविवक्षया+अव्याप्तिवारणे+अपि+इत्यर्थः॥ 'एकम्+ रूपम्+ रसात् पृथक्'इति प्रतीत्या तत्र-एकत्वपृथक्‌त्वादिगुणसमानाधिकरणसत्ताभिन्नगुणत्वजातिमत्त्वस्य रूपे सत्त्वात्+अतिव्याप्तिः+इति भावः ॥ परिहरति-एकार्थसमवायात्+एव+इति। एकस्मिन्+अर्थे=अधिकरणे समवायेन द्वयोः=एकत्व-रूपयोः सत्त्वेन तादृशः-'एकम्+
रूपम्'+इतिव्यवहारः+ भवति+इति न समवायघटितगुणसामानाधिकरण्यघटितः+ लक्षणस्य तत्र+अतिव्याप्तिः स्वाऽधिकरणाऽनुयोगिकसमवायवत्त्वात्मकैकार्थसमवायसम्बन्धेन+एव एकत्वादिमत्त्वस्य रूपादौ+अभ्युपगमात्+इति भावः ॥
                     15
  (कि0) मूले रूपरसेत्यादिः। रूपम्+ च रसःच गन्धःच स्पर्शःच संख्या च परिमाणम्+ च पृथकत्वम्+ च संयोगः च विभागः च परत्वम्+ च+अपरत्वम्+ च गुरुत्वम्+ च द्रवत्वम्+ च स्नेहः च शब्दः च बुद्धिः च सुखम्+ च दुःखम्+ च+इच्छा च द्वेषः च प्रयत्नः च धर्मः च+अधर्मः च
संस्कारःच+इति चतुर्विंशतिगुणाः॥ 'गुणत्वम्+-रूपादिचतुर्विंशत्यन्यतमत्वव्याप्यम्+इति। चतुर्विंशत्‌संख्या अपेक्षाबुद्धिविशेषविषयत्वरूपा, गुणे गुणा+-------------------?अनङ्गीकारात्॥ गुणम्+ विभजते-इति। गुणम्+इतिजात्येकवचनम्। एकत्वविशिष्टगुणत्वाऽवान्तर-रूपत्वादिजात्यवेच्छिन्न-धर्मिप्रतिपादनाऽनुकूलकृतिमान् ग्रन्थकारः+ इति बोधः॥
द्रव्यकर्मेति। गुण-इति लक्ष्यम्। द्रव्यकर्मभिन्ने समवायेन वर्तमाना या जातिः+तद्वत्त्वम्+ गुणत्वम्+इतिलक्षणम्, अत्र समवायेन तादृशवृत्तितालाभाय-जातिपदम्, अन्यथा कालिकसम्बन्धेन तादृशगुणत्ववति ध्वंसादौ+अतिव्याप्तिः स्यात्+इति ध्येयम् । सत्ताजातिम्+आदाय द्रव्ये कर्मणि च+अतिव्याप्तिवारणाय-द्रव्यकर्मभिन्ने-इति॥ उक्तलक्षणस्य भेदघटिततया गौरवात्+------------?लघुलक्षणम्+आह-गुणत्वेति । समवायेन गुणत्वजातिमत्त्वम्+इत्यर्थः॥ न च+एवम्+ लक्षणलक्ष्यतावच्छैदकयोः+ऐक्यापत्तिः+इति वाच्यम्। स्वार्थाऽनुमाने तत्+ऐक्यस्य+अकिञ्चित्करत्वात्। यद्यपि परार्थाऽनुमानस्थले लक्षणलक्ष्यतावच्छेदकयोः+ऐक्ये सति' शाब्दबोधद्वारा पञ्चावयववाक्यस्य यत् परार्थाऽऽनुमितिप्रयोजकत्वम्+' तत्+न+उपपद्येत, यतः 'गुणः-स्वेतरभिन्नः-गुणत्वात्'+
इति+आकारक-गुणपक्षकेतरभेदानुमापकगुणत्वस्य लक्षणत्वे उपनयात् पक्षधर्मतामात्रबोधवादिमते 'गुणत्ववान् गुणः+'-इति+आकारकशाब्दबोधस्य+अव्युत्पन्नतया पञ्चावयववाक्याधीनशाब्दबोधः+ एव न स्यात्, तथा च उपनयाऽनुत्थानप्रसंगापत्तिः स्यात्। तथापि उपनयात् पक्षधर्मतामात्रभानवादिमते न+एतत्+लक्षणम्, अपि तु उपनयात् 'साध्यव्याप्यहेतोः पक्षे' बोधवादिमते एव+एतत्+लक्षणम्+, 'दण्डवान् रक्तदण्डवान्' इत्याकारकबोधस्य सर्वोऽनुभवसिद्धतया 'इतरभेदव्यापकगुणत्ववान् गुण' इति बोधस्य सर्वसम्मतत्वसंभवात्, इति ध्येयम्। कर्मान्यत्वे सति द्रव्यत्वव्यापकतावच्छेदकसत्ताभिन्नजातिमत्त्वम्+ वा गुणसामान्यलक्षणम्+ बोध्यम्। गुणत्वजातिसिद्धिः+अनुमानेन-यथा 'द्रव्यकर्मभिन्ने सामान्यवति या कारणता सा-किञ्चित्+धर्मावच्छिन्ना,-कारणतात्वात्' रूपत्वादेः सत्तायाः+ वा न्यूनाऽतिरिक्तदेशवृत्तित्वान्नाऽवच्छेदकत्वम्, अतःचतुर्विशत्यनुगतम्+' किञ्चित्+अवच्छेदकम्+ वाच्यम्+, तदेव गुणत्वमिति॥ असमवेताऽसमवेत-नित्यसमवेतसत्तासाक्षाद्‌व्याप्यजातिः-गुणत्वम्। असमवेताः-परमाणवः+तत्र+असमवेतत्वकथनेन द्रव्यत्वसत्तयोः+वारणम्, 'नित्यसमवेतत्व' कथनेन गुणत्वस्य वारणम्, सत्तासाक्षाद्‌व्याप्यत्वकथनेन रूपत्वरसत्वादिवारणम्+इति। लघुत्वादीनाम्+अधिकगुणत्वः-------------? शङ्कते-लघुत्वेति॥ समाधत्ते-लघुत्वस्य+इति। लघुत्वादीनाम्+ क्लृप्तेषु+एव+अन्तर्भावः+ न्याय्यः+ इति भावः॥
                        16
  (कि0) मूले--उत्क्षेपणेति। उत्क्षेपणम्+ च+अपक्षेपणम्+ च+आकुंचनम्+ च+प्रसारणम्+ च+गमनम्+ च+इति पञ्चकर्माणि। पञ्चपदम्+-'कर्मत्वम्+-उत्क्षेपणादिपञ्चाऽन्यतमत्वव्याप्यम्+इति-व्याप्तिलाभाय। पञ्चत्वसंख्या-अत्र अपेक्षाबुद्धिविषयत्वरूपा॥कर्म विभजते-इति। जात्यभिप्रायेण+एकवचनम्। एकत्वविशिष्टकर्मत्वाऽवान्तरोत्क्षेपणादिजात्यवच्छिन्नधर्मिप्रतिपादनानुकूलकृतिमान् ग्रन्थकारः+ इति ॥बोधः॥ संयोगभिन्नत्वे-इति। 'कर्म' इति लक्ष्यम्। शेषम्+ लक्षणम्। विभिन्ने परमाणुद्वये+अदृष्टवशात् क्रिया जायते, तया द्वयणुकस्य द्रव्यस्य कारणीभूतः परमाणुद्वयसंयोगो भवति, तस्य+असमवायिकारणम्+ सा क्रिया+एव+इति भावः॥ शरीरवृक्षाद्यवयविद्वयसंयोगस्य+असमवायिकारणम्+ करवृक्षसंयोगः+तत्र+अतिव्याप्तिवारणाय-संयोगभिन्नत्वे सति+इति। रूपादौ+अतिव्याप्तिवारणाय-संयोगेति। घटादौ+अतिव्याप्तिवारणाय-संयोगाऽसमवायिकारणम्+इति। 'असमवायि' पदम्+अपि
समवायिकारण-घटादावतिव्याप्तिवारणाय बोध्यम्। अस्य लक्षणस्य भेदघटितत्वेन गौरवात्+लघुलक्षणमाह--कर्मत्वजातिमत्+वा+इति। समवायेन कर्मत्वजातिमत्त्वम्+इतिबोध्यम्, अन्यथा कालिकेन घटादौ+अपि कर्मत्वजातेः सत्त्वात्+अतिव्याप्तिः स्यात्। अत्र लक्षणलक्ष्यतावच्छेदकयोः+एव+आपत्तिः पूर्ववद्वारणीय+इति ध्येयम्। द्रव्यत्वगुणत्वभिन्नत्वे सति सत्तासाक्षाद्‌व्याप्यजातिमत्त्वम्+अपि कर्मणः+ लक्षणम्+ ज्ञातव्यम्। कर्मत्वजातिः+तु 'चलति'+इतिप्रत्यक्षप्रतीतिसिद्धा॥ नित्याऽवृत्तिसत्तासाक्षाद्‌व्याप्यजातिः+वा कर्मत्वम्।
'नित्याऽवृत्तित्व' पदेन द्रव्यत्व-गुणत्व-सत्तानाम्+ वारणम् । 'सत्तासाक्षाद्‌व्याप्यत्व' कथनेन-उत्क्षेपणत्वादीनाम्+ वारणम्। 'जाति'कथनेन-जन्यगुण-कर्मान्यतरत्ववारणम्॥ भ्रमणम्+ रेचनम्+ स्यन्दनम्+-ऊर्ध्वज्वलनम्+ तिर्यग्गमनम्+ च+अतिरिक्तम्+ कर्मः+ वर्तते, कथम्+ पञ्च+एव+इति शङ्कते-ननु भ्रमणादेः+इति ॥ भ्रमणम्+ =प्रसिद्धम्+अश्वादेः+चक्राकारधावनम्। रेचनम्+ =पक्षिणः+ गगनात् पृथिव्याम्+अवतरणम्। स्यन्दनम्+=जलस्य गतिः। ऊर्ध्वजवलनम्+=वह्रेः+गतिः। तिर्यग्गमनम्+ =पवनादेः+गतिः+इति, तेषाम्+ कर्मणाम्+ गमने+अन्तर्भावः++ इति समाधत्ते-भ्रमणादीनाम्+इति॥ गतित्वम्+=उत्क्षेपणादिभिन्नत्वे सत्त्युत्तरसंयोगानुकूलक्रियात्वम्+इति॥

 (कि0)मूले-परम्+अपरम्+इति॥ सामान्यम्+=जातिः। द्विविधम्+=द्विप्रकारकम्, द्वे सामान्ये-इति यावत्। तेन-'सामान्यत्वम्+-परसामान्यत्वाऽपरसामान्यत्वाऽन्यतरव्याप्यम्'+इति व्याप्तिलाभः। द्वित्वम्+ अपेक्षाबुद्धिविषयत्वरूपम्। तत्+इयम्+ प्रक्रिया-प्रथमक्षणे-'अयम्+एकः' 'अयम्+एकः' इति+अपेक्षाबुद्धिः, ततः+ द्वितीयक्षणे 'इमौ' द्वौ'+इतिप्रतीतिविषयद्वित्वोत्पत्तिः, ततः+तृतीयक्षणे द्वित्वस्य निर्विकल्पकम्+ ज्ञानम्+, चतुर्थक्षणे द्वित्वस्य सविकल्पकम्+ प्रत्यक्षम्+,-अपेक्षाबुद्धिनाशः+च, पञ्चमक्षणे द्वित्वनाशः+ इति। अपेक्षाबुद्धिः द्वित्वस्य सविकल्पकप्रत्यक्षोपसम्पत्तये क्षणत्रयम्+ तिष्ठति। अन्यानि ज्ञानानि तु क्षणद्वयम्+एव+इति॥ 
 सामान्यम्+ विभजते-इति। एकोपाध्यभिप्रायेण+एकवचनम्। उपाधिःद्विविधः-सखण्डः, अखण्डः+च, सखण्डोपाधिः+तद्वयक्तित्वादिरूपः+अनित्यघटादिगतः कल्पितधर्मविशेषः। अखण्डोपाधिः+तु समवेतभिन्ननित्यधर्मात्मकः+ गगनत्वादिः। उपाधित्वम्+-समवेतभिन्नधर्मत्वम्+इति॥ एकत्वविशिष्टसामान्यत्वाऽवान्तर- परसामान्यत्वाद्युपाध्यव्यवच्छिन्नधर्मिप्रतिपादनाऽनुकूलकृतिमान् ग्रन्थकारः+ इति बोधः॥ सामान्यस्य लक्षणम्+ तु-नित्यत्वे सति अनेकसमवेतत्वम्। अनेकसमवेतत्वमात्रस्य लक्षणत्वे उभयद्रव्यसमवेते संयोगे+अतिव्याप्तिः, तत्+वारणाय-नित्यत्वे सति+इति । नित्यत्वे सति समवेतत्वस्य गगनगतमहत्त्वपरिमाणे सत्त्वात् अतिव्याप्तिः+अतः+तत्+वारणाय-अनेकेति। समवेतत्वम्+ नाम समवायेन वृत्तित्वम् बोध्यम्, 'समवायेन'+इति+अस्य+अनुपादाने तु नित्यत्वे सति वृत्तित्वमात्रम्+ घटात्यन्ताभावे+अतिव्याप्तम्+, घटात्यन्ताभावस्य'  स्वरूपसम्बन्धेन अनेकेषु पटमठादिषु वर्तमानत्वात्, समवायेन वृत्तित्वकथने तु न+अतिव्याप्तिः+इति तु तत्वम्+। न च तथापि गगनकालयोः+नित्यसंयोगे+अतिव्याप्तिः+इति वाच्यम्। नित्यसंयोगाsनङ्गीकारात् ॥ सामान्याऽनधिकरणत्वे सति विशेषभिन्नत्वे सति समवेतत्वम्+अपि जातिलक्षणम् 'सामान्यानधिकरणत्व'पदेन द्रव्यगुणकर्मणाम्+ वारणम्। 'विशेषभिन्नत्व'पदेन विशेषाणाम्+ वारणम् ।  'समवेतत्व'पदेन समवायाऽभावयोः+वारणम् ॥ सामान्यवृतिः+ यः सामान्यत्वधर्मः सः+ न जातिः, अनवस्थाग्रस्तत्वात्, उक्तम्+ हि द्रव्यकिरणावल्याम्+उदयनाचार्य्यैः 'व्यक्तेः+अभेदः+तुल्यत्वम् सङ्करः+अथ+अनवस्थितिः। रूपहानिः+असम्बन्धः+ जातिबाधकसंग्रहः+'इति॥ व्यक्तेः+अभेदः--स्वाश्रयव्यक्तेः+ऐक्यम्, तत्+च आकाशत्वादेः+जातित्वे बाधकम् । व्यक्तेः+तुल्यत्वम्--तुल्यव्यक्तिवृत्तित्वम्+, अन्यूनाऽनतिरिक्तव्यक्तिकत्वम्+इति यावत्, तत्+च घटत्वकलशत्वयोः+भिन्नजातित्वे
बाधकम्॥ सङ्करः--परस्पराऽत्यन्ताभावयोः समानाधिकरणयोः+धर्मयोः+एकत्र समावेशः, सः+ च भूतत्वादेः+जातित्वे बाधकः, यथा पृथिव्यप्तेजोवाय्वकाशानि पञ्चभूतानि, पृथिव्यप्तेजोवायुमनांसि पञ्च मूर्तानि, तत्र भूतत्वम्+-बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वम्, बहिरिन्द्रियाणि-घ्राणरसननेत्रत्वक्‌श्रोत्राणि पञ्च, तैः+ग्राह्याः क्रमशः+ विशेषगुणाः-गन्धरसरूपस्पर्शशब्दाः पञ्च, तद्वत्त्वम्+-क्रमशः पृथिव्यप्तेजोवाय्वाकाशेषु, अतरतानि भूतानि। मूर्तत्वम्-अपकृष्टपरिमाणवत्त्वम्+,
क्रियावत्त्वम्+ वा, अपकृष्टपरिमाणम्+ पृथिव्यप्तेजः+वायूनाम्+ परमाणुषु मनसि च+इति तानि मूर्तानि। तथा च भूतत्वम्+ विहाय मनसि वर्तमानस्य मूर्तत्वस्यमूर्तत्वम्+ विहाय गगने वर्तमानस्य भूतत्वस्य च-पृथिव्यादिचतुष्टये सत्त्वात् सङ्करः+ इति। ननु साङ्कर्यस्य जातिबाधकत्वे किम्+ मानम्+इति चेत् ! 'स्वसामानाधिकरण्य-स्वाभावसामानाधिकरणयोभयसम्बन्धेन यज्‌जातिविशिष्टजातित्वम्+ यत्र तत्र तत्+जातिव्यापकत्वम्+इति'नियमभङ्गः+ एव। यथा घटे
                18
घटत्वसमानाधिकरणम्+ पृथिवीत्वम्+, पटे घटचाभावसमानाधिकरणम्+ च पृथिवीत्वम्+, तादृशोभयसम्बन्धेन घटत्वविशिष्टा पृथिवीत्वजातिः, तत् पृथिवीत्वम्+ घटत्वव्यापकम्+इति । सङ्करधर्मयोः+जातित्वे व्याप्यव्यापकभावः न स्यात्+इति भाव॥ अनवस्था-अप्रामाणिककल्पनासमाप्त्यभावः, यथा सकलजातिषु एकम्+ जातित्वम्+, तत्+जातित्व-तदा+आश्रयजातिषु च पुनः+वैजात्यम्+, एवम्+अग्रे+अपि+इति+अनवस्था बोध्या। अतः+ जातित्वम्+ न जातिः+इति भावः ॥ रूपहानिः-रूपस्य-'स्वतोव्यावर्तकत्व' रूपलक्षणस्य हानिः, सा विशेषत्वस्य जातित्वे बाधिका। विशेषेषु यदि विशेषत्वम्+ जातिः+तदा तेन+एव विशेषाणाम्+अन्येभ्यः+ व्यावृत्तिसम्भवे 'स्वः+ व्यावर्त्तकत्व' सिद्धान्तहानिः स्यात्+इति भावः+। अथवा रूपस्य='सामान्यरहितत्वे सति सामान्यभिन्नत्वे सति समवेतत्वम्'+इति यत्+विशेषाणाम्+ लक्षणम्+ तस्य हानिः स्यात्, विशेषाणाम्+ सामान्यवत्त्वाङ्गीकारे 'सामान्यरहितत्व'घटिततादृशलक्षणम्+ न स्यात्+इति भावः ॥ असम्बन्धः-अनुयोगिता-प्रतियोगिताऽन्यतरसम्बन्धेन समवायाऽभावः+ इत्यर्थः । सः+ च समवायत्वाऽभावत्वयोः+जातित्वे बाधकः+ इति ॥
सामान्यत्वम्+अखण्डोपाधिः ॥ परम्+इति-यत्+अपेक्षया यस्य सामान्यस्य+अधिकदेशवृत्तित्वम्+ तत् सामान्यम्+ परम्+इत्यर्थः । अपरम्+इति। यत्+अपेक्षया यस्य सामान्यस्य+अल्पदेशवृत्तित्वम्+ तत् सामान्यम्+अपरम्+इत्यर्थः। सत्तायाः+ द्रव्यत्वाऽपेक्षया+अधिकदेशवृतित्वेन परसामान्यत्वम्+, पृथिवीत्वादीनाम्+ द्रव्यत्वाऽपेक्षया न्यूनदेशवृत्तित्वेन+अपरसामान्यत्वम्, द्रव्यत्वदीनाम्+ सत्ता+अतः+अपरत्वम्+ पृथिवीत्वादीनाम्+ घटत्वादितः परत्वम्+इति बोध्यम्। परम्+अपरम्+इतिविभागः+ वैशेषिकनये बोध्यः। सत्ताजातिः 'द्रव्यम्+ सत्''गुणः सन्' कर्म सत्' इति+अनुगतप्रतीयत्या सिद्धयति ॥ अथवा-प्रागभाववृत्तिप्रतियोगिताभिन्नप्रतियोगितासम्बन्धेन ध्वंसम्+ प्रति तादात्म्येन सत्त्वावच्छिन्नस्य कारणत्वम्+इति नियमात् तादृशकारणतावच्छेदकतया सत्तायाः+ जातित्वसिद्धिः। प्रागभावे व्यभिचारवारणाय भिन्नान्तम्+ प्रतियोगिताविशेषणम् तथा 'तादृशप्रतियोगित्वसम्बन्धावच्छिन्नध्वंसत्वावच्छिन्नध्वंसनिष्ठकार्यतानिरूपित- तादात्म्यसम्बन्धावच्छिन्ना या सत्+निष्ठा कारणता सा-किञ्चित्+धर्मावच्छिन्ना, कारणतात्वात्' इति+अनुमानेन ध्वंसकारणतावच्छेदकतया सत्तायाः+ जातित्वसिद्धयति+इति भावः। सामान्यादिचतुष्टये=सामान्यविशेषसमवायाऽभावेषु, जातिः+न+अस्ति । तथा च सामान्यादिवृत्तिसामान्यत्वादीनाम्+अखण्डोपाधित्वम्+इति भावः॥ (कि0) मूले 'नित्यद्रव्ये'ति। नित्येषु द्रव्येषु पृथिवीजलतेजःपवनानाम्+ परमाणुषु आकाशकालदिगात्ममनःसु च वर्त्तमानाः+ इत्यर्थः। नित्यत्वम्+-ध्वंसाऽप्रतियोगित्वमात्रम्+ प्रागभावाप्रतियोगित्वमात्रम्+ वा बोध्यम्। अनन्ताः-असंख्याः+ इत्यर्थः। दीपिकायाम्+ विशेषम्+ विभजते इति-एकवचनम्+ विशेषत्वोपाध्यभिप्रायेण । तथा च एकत्वविशिष्टविशेषत्वाऽवान्तरतत्+तत्+व्यक्तित्वावच्छिन्नधर्मिप्रति-                  
            19
पादनानुकूलकृतिमान्‌ ग्रन्थकारः+ इति बोधः ॥ विशेषाणाम्+ सिद्धिप्रकारः-घटादीनाम्+ द्वयणुकपर्यतन्तानाम्+ तत्+तत्+अवयवभेदप्रयोज्यः+अवयविभेदः, यथा ''अयम्+ घटः-तत्+घटभिन्नः, एतदीयकपालभेदात्। अत्र हेतु
स्वप्रतियोगिसमवेतत्वसम्बन्धेन बोध्यः, अग्रे+अपि तथा बोध्यम्, एवम्+ एतत्+कपालम्+-तत्+कपालभिन्नम्,-तत्+कपालिकाभेदात्। एतत्+कपालिका-तत्+कपालिकाभिन्ना, -पिण्डभेदात्। अयम्+ पिण्डः-तत्+पिण्डभिन्नः, -चतुः+अणुकभेदात्। अयम्+ चतुः+अणुकः-तत्+चतुः+अणुक-भिन्नः,-त्र्यणुकभेदात्। अयम् त्र्यणुकः-तत्+त्र्यणुकभिन्नः-द्वयणुकभेदात्। इदम्+ द्वयणुकम्+-तत्+द्वयणुकभिन्नम्,-परमाणुभेदात्। इति'' ततः+ द्वयणुकोत्पादान्+यथा+अनुपपत्त्या परमाणुसिद्धौ सत्याम्+ 'परमाणूनाम्+ भेदः-किञ्चित्+प्रयोज्यः,-भेदत्वात्, कपालभेदप्रयोज्यघटभेदवत्'इति+अनुमानेन किञ्चित्+पदेन विशेषभेदः+ एव सिद्धयति। परमाणुगतविशेषाणाम्+ भेदसिद्धया च विशेषस्य+अपि सिद्धिः+इति। विशेषः+तु स्वतः+ एव व्यावृत्तः-स्वप्रयोज्यभेदवान्+एव, न तु तत्+गतविशेषान्तरभेदप्रयुक्तभेदवान्+इति भावः। अतः+ एव 'स्वतः+व्यावृत्तत्वम्'+इति तत्+लक्षणम्। स्वतः+व्यावृत्तत्वम्+ च 'स्वप्रयोज्य-स्वनिष्ठ-स्वसजातीयप्रतियोगिकभेदकत्वम्+इति। स्वसाजात्यम्+ च पदार्थविभाजकोपाधिरूपेण बोध्यम्, स्वम्+-विशेषः तेन प्रयोज्यः+ यः+ विशेषनिष्ठः+ विशेषान्तरप्रतियोगिकः+ भेदः+ यस्य विशेषस्य तत्कत्वम्+इत्यर्थः। केचित्+तु--
'स्वभिन्नलिङ्गजन्य-स्वविशेष्यक-स्वसजातीयेतर-भेदान्+अनुमिति+अविषयत्वम्+ स्वतः+ व्यावृत्तत्वम्+' यथा 'विशेषाः-स्वसजातीयेतरभिन्नाः,-स्वस्मात्' इति+अनुमितौ स्वेतरभेदसाधने 'स्वम्'+एव तादात्म्येन लिङ्गम्, न+अन्यत्+इति वदन्ति । तत्+तु गौरवात् त्यज्यते-इति। सामान्यरहितत्वे सति सामान्यभिन्नत्वे सति समवेतत्वम्+ विशेषाणाम्+ लक्षणम् द्रव्यगुणकर्मवारणाय-सामान्यरहितत्वे सति+इति। सामान्यवारणाय=सामान्यभिन्नत्वे सति+इति। समवायाऽभाववारणाय-समवेतत्वम्+इति
॥ पृथिव्यादिचतुष्टयस्य+इति। पृथिवीजलतेजः+वायूनाम्+इत्यर्थः॥ नित्यत्वम्+=ध्वंसाऽप्रतियोगित्वे सति प्रागभावऽप्रतियोगित्वम्॥
  (कि0) मूले-समवायः+तु+एकः+ एव+इति। 'नित्यत्वे सति सम्बन्धत्वम्+' तत्+लक्षणम्।
नित्यत्वाऽनुपादाने संयोगादौ+अतिव्याप्तिः। सम्बन्धत्वाऽनुपादाने परमाणवादौ+अतिव्याप्तिः॥ अवयवाऽवयविनोः जातिव्यक्त्योः, गुणगुणिनोः, क्रियाक्रियावतोः, नित्यद्रव्यविशेषयोः+च यः सम्बन्धः स समवायः। समवायसिद्धिः+तु+अनुमानेन-'गुणवान् घटः'-इति विशिष्टबुद्धिः-विशेषणविशेष्यसम्बन्धविषया,-विशिष्टबुद्धित्वात्, 'दण्डवान् पुरुषः+'इति विशिष्टबुद्धिवत्। यथा 'दण्डवान् पुरुषः+' इति विशिष्टबुद्धिः, तत्र विशेषणम्+-दण्डः, विशेष्यः पुरुषः, तयोः सम्बन्धः+तु-संयोगः, तद्विषयिणी भवति, तथा 'गुणवान् घटः+'इति+अत्र विशेषणम्+-गुणः+ विशेष्यः+ घटः, सम्बन्धः+तु न संयोगः, अपि तु समवायः+ एव+इति तद्विषयकत्वम्+ तादृशविशिष्टबुद्धौ अक्षतम्। न च स्वरूपः तादृशबुद्धिविषयः, अनन्तस्वरूपाणाम्+ सम्बन्धत्वकल्पने गौरवात्
               20
अतः+ लाघवात्+एकसमवायसिद्धिः+इति॥ 'गुणवान् घटः+'इति+अत्र गुणघटयोः समवायसम्बन्धः, समवायः+ घटयोः+तु स्वरूपसम्बन्धः, सः+ च+अनुयोगितारूपः, अनुयोगिता च+अनुयोगिघटरूपैव --------------?----+इति ध्येयम्। एवम्+ समवायगुणयोः स्वरूपः सम्बन्धः, सः+ च प्रतियोगितारूपः, अनुयोगितारूपः+ वा+इति+अन्यत्+एतत्, प्रतियोगिता+अपि प्रतियोग्यात्मिक+एव---------?। स्वरूपसमवाययोः सम्बन्धः+अपि+अनुयोगिताप्रतियोगितारूपः, ते च+अनुयोगिप्रतियोगिस्वरूपे-इति बोध्यम्॥ नव्यमते समवायनानात्वम्+, तत्+खण्डनाय+आह दीपिकायाम्+-समवायस्य भेदः+ न+अस्ति+इति। समवायनानात्ववादिनाम्+ नव्यानाम्+ मते तु ''समवायेन पटत्वाद्यवच्छिन्नम् प्रति तादात्म्येन तन्तुत्वादिना हेतुत्वात् कार्यतावच्छेदकसम्बन्धविधया समवायसिद्धिः-अनुमानम्+ यथा-'तादात्म्यसम्बन्धावछिन्नकपालादिनिष्ठकारणतानिरूपिता घटादिनिष्ठा कार्यता-किञ्चित्‌सम्बन्धावच्छिन्ना,-कार्यतात्वात्+इति''बोध्यम् ।
  (कि0) मूले-अभावः+चतुर्विधः+ इति। अभावे चतुष्ट्‌यम्‌ अपेक्षाबुद्धिजन्यम्। अभावत्वम् प्रागभावादिचतुष्टयाऽन्यतमत्वव्याप्यम्+इति व्याप्तिलाभः+अपि बोध्यः। प्रतियोग्यनधिकरणे देशादौ+अभावः कश्चित् प्रत्यक्षसिद्धः। अभावत्वम्-अखण्डोपाधिः, अनुयोगिताविशेषः+ वा। लक्षणम्+तु- 'प्रतियोगिज्ञानाऽधीनज्ञानविषयत्वम्+'॥ समवायः+ एकार्थसमवायाऽन्यतरसम्बन्धेन सत्तावत्त्वम्+ भावत्वम्+ तत्+रहितत्वम्-अभावत्वम्+इति वा। अभावः स्वरूपसम्बन्धेन अधिकरणे वर्तते प्रतियोगितासम्बन्धेन स्वप्रतियोगिनि वर्तते (अभावस्वरूपयोः स्वरूपाऽधिकरणयोः+च सम्बन्धः+ यथायथम्+अनु- योगिताप्रतियोगिताविशेषः, ते च+अनुयोगिप्रतियोगिरूपे-इति)(संयोगसमवाययोः सम्बन्धे+अपि+एवम्+एव कल्यनीयम्)। प्रागभावः+ इति। विनाशित्वे सति+अभावत्वम्+-प्रागभावत्वम् । उत्पत्तिमत्त्वे सति अभावत्वम्+-ध्वंसाभावत्वम्। त्रैकालिकसंसर्गावच्छिन्नप्रतियोगिताकाऽभावत्वम्+-अत्यन्ताभावत्वम्। तादात्म्य-सम्बन्धावच्छिन्नप्रतियोगिताकाऽभावत्वम्+-अनयोन्याभावत्वम्+इत्यादिकम्+ तत्+तत्+लक्षणम्+ बोध्यम्॥ दीपिकायाम्+-अभावम्+ विभजते-इति अभावत्वरूपाऽखण्डोपाधि+अभिप्रायेण+एकवचनम्। अभावत्वाऽवान्तरधर्मावच्छिन्नधर्मिप्रतिपादनानुकूलकृतिमान् ग्रन्थकारः+ इति बोधः। अत्यन्ताभावाऽन्योन्याभावौ नित्यौ। प्रागभावप्रध्वंसाभावौ तु+अनित्यौ ॥
           22
 (कि0) मूले-'तत्+न गन्धवती+इति । तत्र=नवद्रव्येषु मध्ये इत्यर्थः। लक्ष्या-पृथिवी। लक्ष्यतावच्छेदकम्+-पृथिवीत्वम्+, तत्+च गन्धसमवायिकारणतावच्छेदकतया सिद्धयति। कारणत्वम्+ यत्+धर्मावच्छिन्नम्+ सः+ धर्मः कारणताऽवच्छेदकः यथा गन्धकारणत्वम्+ पृथिवीत्वावच्छिन्नम्+ सः-पृथिवीत्वधर्मः कारणतावच्छेदकः, यः+ धर्मः+ यस्य+अवच्छेदकः सः+ तत्+धर्मावच्छिन्नः, यथा पृथिवीत्वधर्मः+ गन्धसमवायिकारणतायाः+ अवच्छेदकः सा=गन्धसमवायिकारणता पृथिवीत्वावच्छिन्ना। अनुमानम्  गन्धसमवायिकारणता-किञ्चित्+धर्मावच्छिन्ना,-कारणतात्वात्, या या कारणता सा सा किञ्चित्+धर्मावच्छिन्ना, निरवच्छिन्न-कारणतायाः+ असंभवात्, अत्र यः किञ्चित्+धर्मः सः+ एव पृथिवीत्वरूपः ॥ नाम्ना+इति । तृतीयार्थः+अभेदः, सः+ च सङ्कीर्तनपदार्थे-'प्रतिपादकशब्दात्मके'+अन्वेति पदार्थः=वस्तु, तथा च 'नामाभिन्नवस्तुप्रतिपादकव्यापारः'-उद्देशः+ इति पर्यवसितम् ॥ पृथिव्या लक्षणम्+ गन्धवत्त्वम् । कालिकसम्बन्धेन गन्धवत्त्वस्य काले+अतिव्याप्तिः+तत्+वारणाय-समवायेन गन्धवत्त्वम्+ बोध्यम्। तथाऽपि+अव्याप्तिम्+आशङ्कते-ननु+इति। तथा च एकः सुरभिः, अपरः+तु+असुरभिः, तादृशौ यौ = अवयवौ ताभ्याम्+आरब्धे द्रव्ये-घटादौ अवयविनि न सुगन्धः+ उत्पद्यते न वा दुर्गन्धः+ उत्पद्यते, यतः, =सुरभिद्वयोत्पत्तौ असुरभ्यवयवस्य, असुरभिद्रव्योत्पत्तौ सुरभ्यवयवस्य, च प्रतिबन्धकत्वेन सुगन्धस्य दुर्गन्धस्य वा+अनुत्पादात्, गन्धवत्त्वविरहेण तादृशे घटे+अव्याप्तिः+इति भावः ॥ शङ्कते-न च+इति। अयम्+ भावः-तत्र घटे चित्रगन्धः+ वर्तत एव, अन्यथा तत्र प्रत्यक्षात्मिका या गन्धप्रतीतिः+भवति सा+अनुपपन्ना स्यात्+इति॥ उत्तरयति--अवयवगन्धस्य+एव+इति । तत्र-घटे या गन्धप्रतीतिः+भवति सा
तु स्वाश्रयसमवेतत्वसम्बन्धेन अवयवगन्धस्य+एव न तु अवयविनः+ घटस्य गन्धस्य, यतः+चित्रगन्धः+ नैयायिकमते गगनकुसुमायमानः+ एव+इति। तथा च तत्र घटे+अव्याप्तिः+एव॥ निरूक्तस्थले+अवयवगन्धप्रतीतेः सविवादतया+आह-किम्+च+इति।
अदृष्टवशात् यत्र प्रथमक्षणे घटसमवायिकारणसंयोगाऽनुकूलाक्रिया । द्वितीयक्षणे द्रव्यकारणीभूतः संयोगः। तृतीयक्षणे+अदृष्टान्तरवशात् अवयवान्तरे तादृशसंयोगविघटकक्रिया, घटोत्पत्तिः+च । चतुर्थक्षणे तादृशक्रियया संयोगनाशः+ घटनाशः+च, प्रतियोगितासम्बन्धेन संयोगनाशात्मककारणस्य तृतीयक्षणे संयोगरूपे प्रतियोगिनि सत्त्वात्, तादृशे+अस्थितिके घटे गुणाः सर्वथा न सन्ति+एव+इति तत्र+अव्याप्तिः+इति भावः। ताम्+ वारयितुम्+ जातिघटकलक्षणम्+अनुसरति-गन्धेति-गन्धाधिकरणे वर्तमाना या द्रव्यत्वापेक्षया अल्पदेशे वर्तमाना जातिः+तद्वत्त्वम्+इत्यर्थः। तथा च द्रव्यत्वसाक्षाद्धयाप्या या जातिः पृथिवीत्वरूपा तद्वत्त्वम् सर्वत्र पृथिव्याम्+ समन्वितम्+ भवति+इति भावः। जलत्वम्+आदाय जलादौ+अतिव्याप्तिवारणाय-गन्ध
                 23
 समानाधिकरणेति। द्रव्यत्वम्+आदाय जलादौ+अतिव्याप्तिवारणाय-द्रव्यत्वाऽपरेति। पृथिवीजलान्यतरत्वम्+आदाय जलादौ+अतिव्याप्तिवारणाय-जातिपदम्॥ जले+अपिगन्धप्रतीतिसत्त्वात् तत्र+अतिव्याप्तिम+आशङ्कते ननु+इति॥ उत्तरयति-न+इति।
गन्धसमवायिकारणतायाः पृथिव्याम्+एव निश्चयात् 'पृथिवीसत्त्वे गन्धप्रतीतिसत्ता' इति+अन्वयेन 'पृथिवीभिन्ने च गन्धप्रतीत्यभावः+' इति व्यतिरेकेण च पृथिवीगन्धस्य+एव स्वसमवायसंयुक्तत्वरूपपरम्परासम्बन्धेन तत्र-जले भानाऽङ्गीकारात् तत्र न+अतिव्याप्तिः+इति भावः ॥ यथाश्रुते+अतिव्याप्तिम्+आशङ्कते-ननु तथापि+इति। 'जन्यानाम्+ जनकः कालः+ जगताम्+आश्रयः+ मतः' इति+अभियुक्तोक्तेः कालिकविशेषणतया सर्वस्य+आधारभूतः कालः+ इति गन्धस्य+अपि तत्र सत्त्वात् तत्र+अतिव्याप्तिः॥ अनुगतरूपेण लक्षणताघटकसम्बन्धम्+ निवेश्य कालादौ+अतिव्याप्तिः+ वारयति सर्वाधारतया+इति । काले सर्वाधारताप्रयोजकः सम्बन्धः कालिकविशेषणताख्यः, तद्भिन्नः सम्बन्धः+ यथायथम्+ समवायसंयोगस्वरूपादिः, अत्र च समवायस्य प्राप्ततया तेन सम्बन्धेन गन्धसामानाधिकरण्यघटकगन्धाधिकरणत्वस्य विवक्षिततया न तत्र+अतिव्याप्तिः+इति भावः। पृथिवीम् विभजते इति। पृथिवीत्वाऽवान्तरधर्मावच्छिन्नधर्मिप्रतिपादनानुकूलव्यापारवान् ग्रन्थकारः+ इति बोधः ॥ नित्यत्वम्+इति। ध्वंसाऽप्रतियोगित्वम्+ ध्वंसेऽतिव्याप्तम्+ तत्+वारणाय-ध्वंसभिन्नत्वे सति ध्वंसाऽप्रतियोगित्वम्+ वक्तव्यम्। घटादौ+अतिव्याप्तिवारणाय-विशेष्यदलम्॥
अथवा-पृथिवीत्वविशिष्टनित्यत्वम्+ ध्वंसाप्रतियोगित्वमात्रम्+ वक्तव्यम्। अनित्यत्वम्+इति ध्वंसप्रतियोगित्वप्रागभावप्रतियोगित्वाऽन्यतरवत्त्वम्+इत्यर्थः। तेन न ध्वंसे वा प्रागभावे+अव्याप्तिः। वस्तुतः पृथिवीत्विशिष्टाऽनित्यत्वम्+ ध्वंसप्रतियोगित्वमात्रम्+ प्रागभावप्रतियोगित्वमात्रम्+ वा वक्तव्यम्+इति ध्येयम्। प्रकारन्तरेणेति। 'पृथिवीम्+इति+अनुषज्यते॥ पुनः+त्रिविधेति मूलम् । अत्र नित्यपृथिव्याः शरीरेन्द्रियभिन्नत्वरूप 'विषय' लक्षणाऽऽक्रान्ततया विषयान्तर्गतत्वेन पृथिव्याः+त्रैविध्यम्, अतः+ एव 'पुनः'-पदोक्तिः, टीकायाम् 'प्रकारन्तरेण'+इतिपदोक्तिः+च सङ्गच्छते। केचित्+तु-परमाणूनाम्+ साक्षादुपभोगसाधनताविरहात्+अनित्यपृथिव्या एव त्रैविध्यम्+ वर्णयन्ति। तत्+न युक्तम्। तथा सति द्वयणुकस्य+अपि साक्षात् भोगसाधनत्वविरहात्+तस्य+अतिरिक्तपृथिवीत्वापत्तेः दीपिकायाम् शरीरलक्षणम्+आह-आत्मनः+ इति । भोगस्य+आयतनम्=अवच्छेदकम् । तथा च यादृशम् लक्षणम् सम्पन्नम् तादृशम्+आह-यत्+अवच्छिन्नेति ॥ आभोगपदार्थम्+आह-
सुखदुःखेति। तथा च+आत्मनः सुखदुःखान्यतरसाक्षात्काराऽवच्छेदकम्+ शरीरम्+इति ।
                 24
पर्यवसन्नम्+ लक्षणम्। अत्र 'अन्त्यावयवित्वे सति'+इति विशेषणम्+ देयम्+, तेन करपादादीनाम्+ मतान्तरेण सुखाद्यवच्छेदकत्वे+अपि तत्र न+अतिव्याप्तिः। अन्त्यावयवित्वम्+-द्रव्यान्तराऽनारम्भकद्रव्यत्वम् ॥ शरीरत्वम्+-न जातिः, पृथिवीत्वादिना साङ्कर्यात्। पृथिवीत्वम्+ विहाय शरीरत्वम्+ जलीये तैजसे वा शरीरे वर्तते, शरीरत्वम्+ विहाय पृथिवीत्वम्+ घटादौ वर्तते, द्वयोः समावेशः पार्थिवशरीरे-इति । किन्तु अन्त्यावयवित्वे सति चेष्टाश्रयत्वम्+ चेष्टा च-हिताऽहितप्राप्तिपरिहाराऽनुकूला क्रिया, तदा+आश्रयत्वात् स्थावरजङ्गमादिषु शरीरत्वव्यवहारः। पार्थिवम्+ शरीरम्+ द्विविधम्+-योनिजम्+ अयोनिजम्+ च। योनिजम्+द्विविधम्+-जरायुजम्+ अण्डजम्+ च, जरायुजम्+-मानुषादीनाम्, अण्डजम्+-सर्पादीनाम्। अयोनिजम्+अपि द्विविधम्-स्वेदजम्, उद्भिज्जम्+ च, स्वेदजाः-कृमिदंशाद्याः, उद्भिज्जाः-तरुगुल्माद्याः, नारकीणाम्+ शरीरम्+अपि+अयोनिजम्+इति। 'इन्द्रियत्वम्+अपि-न जातिः, पृथिवीत्वादिना सांकर्यात्। पृथिवीत्वाभाववति रसनेन्द्रिये इन्द्रियत्वम्+, इन्द्रियत्वाभाववति घटे पृथिवीत्वम्+, द्वयोः समावेशः+ घ्राणे इति साङ्कर्यम्। तर्हि किम्+ नामेन्द्रियत्वम्+इति+आकाङ्‌क्षायाम्+आह-शब्देतरेति। शब्दात्+इतरे उद्‌भूताः+ ये विशेषगुणाः+तेषाम्+ अनाश्रयत्वे सति ज्ञानस्य कारणम्+ यत्+ आत्ममनसोः संयोगः+तदा+आश्रयत्वम्। आत्मनि चर्मणि च+अतिव्याप्तिवारणाय-सति+अन्तम्। श्रोत्रे+अव्याप्तिवारणाय-शब्देतरेति। चक्षुः+आदौ विशेषगुणस्य+अनुद्‌भूतरूपादेः सत्त्वेन+अव्याप्तिवारणाय-उद्‌भूतेति। अन्नंभट्टाऽभिप्रायः+तु-उद्‌भूतत्वम्+-प्रत्यक्षत्व-प्रयोजिका रूपादिसंयोगादिगता जातिः,
तादृशजातिमत्‌संयोगम्+आदाय+असंभववारणाय-विशेषेति। केचित्+तु-उद्‌भूतत्वम्+ न जातिः-शुक्लत्वादिना साङ्कर्यात्। शुक्लत्वाऽभाववति घटस्य कृष्णे रूपे उद्‌भूतत्वम्+, न जातिः-शुक्लत्वादिना साङ्कर्यात्। शुक्लत्वाऽभाववति घटस्य कृष्णे
रूपे उद्‌भूतत्वम्+, उद्‌भूतत्वाभाववति अनुद्‌भूतशुक्ले शुक्लत्वम्+, द्वयोः समावेशः उद्‌भूतशुक्ले इति। किन्तु शुक्लत्वादिव्याप्यम्+ नाना अनुद्‌भूतत्वम्+, तत्+तत्+अभावकूटवत्त्वम्+-उद्‌भूतत्वम्, तम्+च संयोगे+अपि+अस्ति, तथा च शब्देतरोद्‌भूतगुणम्+ संयोगम्+आदाय+असंभववारणाय-विशेषेति। ''रूपम्+ गन्धः+ रसः स्पर्शः स्नेहः सांसिद्धिकः+ द्रवः। बुद्धयादिभावनान्ताः+च शब्दः++ वैशेषिकाः+ गुणाः। '' विशेषगुणत्वम्+अग्रे वक्ष्यते। कालादौ+अतिव्याप्तिवारणाय-विशेष्यदलम्। तत्र+एव+अतिव्याप्तिवारणाय-ज्ञानकारणेति। प्राचीनमते विषयावयवेन्द्रियावयवसंयोगस्य प्रत्यक्षजनकतया तदा+आश्रयस्य+इन्द्रियाऽवयवस्य वारणाय'मनः' पदम् नवीनमते-कालादौ रूपाभावप्रत्यक्षम्+ संयुक्तविशेषणतया+एव भवति+इति 
चक्षुःसंयुक्तविशेषणतासन्निकर्षघटकचक्षुःसंयोगाश्रयतया-अभावप्रत्यक्षज्ञानकारणसंयोगाश्रयत्वेन काले+अतिव्याप्तिवारणाय 'मनः' पदम्॥ विषयः+ इति। जन्यत्वे सति शरीरेन्द्रियभिन्नत्वे च सति उपभोगसाधनत्वम्+ विषयत्वम्+इत्यर्थः। शरीरेन्द्रियवारणाय-भिन्नान्तम्। परमाणुवारणाय-जन्यत्वे सति+इति। उपभोगाऽसाधनीभूतानाम्+ अभावादीनाम्+ अलीकानाम्+ गगनकुसुमादीनाम्+ वा वारणाय-उपभोगसाधनत्वम्+इति। कालादीनाम्+ विषयत्वमिष्टम्+एव। इमानि शरीरेन्द्रियविषयलक्षणानि पार्थिवजलीयतैजसादिशरीरेन्द्रियविषयेषु सामान्यतः+ वर्तन्ते+---------? एव॥ एवम्+ च+इति। शरीरस्य-इन्द्रियस्य-विषयस्य-च सर्वसाधारणे लक्षणे कृते च सति+इत्यर्थः। तथा
            25
च-गन्धवत्त्वविशेषित-पार्थिवशरीरेन्द्रियविषयाणाम्+ विशेषलक्षणानि, एवम्+ 'शीतस्पर्शवत्त्व'विशेषितजलीयशरीरेन्द्रियविषयाणाम्+ विशेषलक्षणानि, उष्णस्पर्शवत्त्वेन विशेषिततैजसशरीरेन्द्रियविषयाणाम्+ विशेषलक्षणानि, अपाकजाऽनुष्णाऽशीतस्पर्शवत्त्वेन विशेषितवायवीयशरीरेन्द्रियविषयाणाम्+ विशेषलक्षणानि च सम्पद्यन्ते इति भावः। तत्+एव स्पष्टयति-गन्धवच्छरीरम्+----------?--------इति।
पृथिव्याः सामान्यलक्षणम्+ शरीरस्य सामान्यलक्षणम्+ च+एकीभूय पार्थिवशरीरस्य विशेषलक्षणम् सम्पद्यते, यथा 'गन्धवत्त्वे सति अन्त्यवयवित्वे सति सुःखदुःखान्यतरसाक्षात्काराऽवच्छेदकत्वम्+ पार्थिवशरीरत्वम्, एवम्+अन्यत्+अपि+ऊह्यम्॥ ननु गन्धवत्त्वस्य निवेशात्+एव घ्राणलक्षणस्य निर्वाहसम्भवे मूले 'गन्धग्राहकत्वाभिधानम्'+अनुचितम्+ इति+आशङ्काम्+ निवारयति-प्रयोजनकथनम्+इति। मूलोक्तम्+ 'गन्धग्राहकम्+इति न लक्षणाऽभिप्रायकम्+, किन्तु गन्धप्रत्यक्षम्+ घ्राणस्य प्रयोजनम्+इति द्योतकम्+इति भावः। अतः+ एव घ्राणम्+इति न लक्ष्यनिर्देशः, किन्तु संज्ञाप्रदर्शनमात्रम्+इति+आह-घ्राणम्+इति संज्ञा॥ एवम्+उत्तरत्र--------------------?+इति। 'इन्द्रियम्+ स्पर्शादिग्राहकम्'+इत्यादौ+अपि प्रयोजनादिकथनम्+ बोध्यम्॥ घ्राणस्य पार्थिवत्वे+अनुमानम्+ प्रमाणम्+ यथा 'घ्राणम्+-पार्थिवम्, -द्रव्यत्वे सति परकीयरूपरसाद्यनभिव्यञ्जकत्वे सति गन्धस्य+एव व्यञ्जकत्वात्, केसररसव्यञ्जकगोघृतवत्॥ अन्ये तु ='इन्द्रियम्+ गन्धग्राहकम् घ्राणम्+ नासाग्रवर्ति'-इति मूले-'नासाग्रवर्ती'इति+अनेन-स्थानम्+, 'घ्राणम्+इति+अनेन-लक्ष्यम्+,'इन्द्रियम्+ गन्धग्राहकम्'+
इति+अनेन-लक्षणम्+ च दर्शितम्+इति, तत्+अर्थः+च-स्वसंयुक्तसमवेतत्वसम्बन्धेन गन्धविषयकप्रत्यक्षजनकत्वे सति+इन्द्रियत्वम्+इति, सम्बन्धान्तरेण घ्राणेन्द्रियस्य गन्धादौ+असत्त्वात् व्यभिचारवारणाय-स्वसंयुक्तेत्यादि॥ चक्षुरादिवारणाय च-गन्धग्राहकत्वम्+इति+उपात्तम्, एवम्+ 'इन्द्रियम्+ रसग्राहकम्+ रसनम्+इत्यादौ+अपि बोध्यम्+इति-सङ्गमयन्ति, तत्+तु
सुधीभिः+विभावनीयम्+इति॥ मूले-मृत्पाषाणादिः+इति। आदिना धृत-तैल-दुग्धेक्षुरस-लवण-क्षार-शर्करा-मधु-शुक्र-श्लेष्माऽत्तर-दान-मद्याऽऽम्ररसादयः+अपि पार्थिवविशेषभागात् पार्थिवविषयाः+ बोध्याः+ इति ॥
                26
 (कि0) मूले-शीतस्पर्शवत्यः+ आपः+ इति। आपः-इति लक्ष्यम्। शीतस्पर्शवत्त्वम्+-
लक्षणम्। कालिकेन काले+अतिव्याप्तिवारणाय शीतस्पर्शवत्त्वम्+ समवायेन बोध्यम्।
तेजसि वायौ च+अतिव्याप्तिवारणाय-शीतेति ॥ उत्पन्नविनष्टेति। पूर्ववत् उत्पत्तिद्वितीयक्षणे विनष्टम् यत् जलम्+ तत्र+इत्यर्थः, तथा च तत्र शीतस्पर्शाः+अभावेन
भवति+अतिव्याप्तिः+इति भावः ॥ शीतस्पर्शेति। शीतस्पर्शेन सह समानम्+=एकम्+ अधिकरणम्+ यस्याः सा तादृशी,-शीतस्पर्शाः+अधिकरणे वर्तमानेति यावत्, अथ च द्रव्यत्वस्याऽपरा = द्रव्यत्वाऽपेक्षया+अल्पदेशे विद्यमाना या जलत्वरूपा जातिः+तद्वत्त्वम्+इत्यर्थः॥ तादृशी जातिः-उत्पन्नविनष्टे जले+अपि+अस्ति+इति न तत्र+अव्याप्तिः+इति भावः। 'द्रव्यत्वाऽपरेति'+अनुपादाने द्रव्यत्वम्+ सत्ताम्+ च+आदाय तेजः प्रभृतौ गुणे च+अतिव्याप्तिः स्यात् । 'जाति'पदाऽनुपादाने जलपृथिव्यन्यतरत्वम्+आदाय पृथिव्याम्+अतिव्याप्तिः स्यात्, तद्वारणाय तत्+तत्+पदोपादानम्+ बोध्यम्। पृथिवीत्वादिकम्+आदाय पृथिव्यादावतिव्याप्तिवारणाय सामानाधिकरण्य+अन्तम्+ 
जातिविशेषणम् , शीतत्वम्+अपि स्पर्शविशेषणम्+ तत्र+एव+अतिव्याप्तिवारणाय+इति बोध्यम्। जलसम्बन्धात्+एव+इति। स्वसमवायिसंयुक्तत्वसम्बन्धेन शीतस्पर्शः शीलातले प्रतीयते, न तु समवायेन+इति शीतस्पर्शवत्त्वम्+ न तत्र+अतिव्याप्तम्+इति भावः ॥ जलत्वजातिः+तु-स्नेहसमवायिकारणतावच्छेदकतया सिद्‌ध्यति। 'इदम्+ स्निग्धम्+इति+अबाधितप्रतीतिविषयत्वेन स्नेहः चूर्णादिपिण्डीभावहेतुरूपः+ जले एव वर्तते, घृतादिरूपः+ पृथिव्याम्+ जलांशसत्त्वेन स्वाश्रयसंयुक्तत्वसम्बन्धेन स्नेहः, प्रतीयते ॥ नित्यजले नित्यः स्नेहः, अनित्ये जले तु+अनित्यः। तथा 'समवायसम्बन्धावच्छिन्नजन्यस्नेहत्वावच्छिन्नजन्यस्नेहनिष्ठकार्यतानिरूपित-
तादात्म्यसम्बन्धावच्छिन्नजन्यजलनिष्ठकारणता-किञ्चित्+धर्मावच्छिन्ना, -कारणतात्वात्‌'इति+अनुमानेन जन्यजलत्वे जातित्वसिद्धौ ततः 'समवायसम्बन्धावच्छिन्नजन्यजलत्वावच्छिन्नजन्यजलनिष्ठकार्यता-
निरूपिततादात्म्यसम्बन्धावच्छिन्नजलनिष्ठकारणता-किञ्चित्+धर्मावच्छिन्ना, कारणतात्वात्‌'इति+अनेन नित्याऽनित्यसाधारणजलत्वजातिसिद्धिः कार्येति। ताः=आपः। दीपिकायाम्+-पूर्वरीत्य+इति। नित्यत्वम्+ ध्वंसाsप्रतियोगित्वे सति प्रागभावाऽप्रतियोगित्वम्। अनित्यत्वम्+ पूर्वतत्-ध्वंसप्रागभावाऽन्यतरप्रतियोगित्वम्, 'पुनः+त्रिविधे'त्यस्य-प्रकारान्तरेण+अपः+त्रिविधाः-इत्यर्थः, नित्यानाम्+ अपाम्+     
                   27
शरीरेन्द्रियभिन्नत्वरूपलक्षणा+आक्रान्ततया विषयान्तर्गतत्वात्+इति ॥ जलीयम्+ शरीरम्+अयोनिजम्+ वरुणलोके प्रसिद्धम् ॥ मूले रसग्राहकम्+इति । एतत्-प्रयोजनकथनम्। 'जिह्राग्रवर्ती'+इतिस्थानकथनम्। 'रसनम्+इति संज्ञाकथनम्॥ रसनायाः+ जलीयत्वऽनुमानम्+ प्रमाणम्-यथा 'रसनम्+-जलीयम्+,-द्रव्यत्वे सति गन्धाद्यव्यञ्जकत्वे सति रसव्यञ्जकत्वात्, सक्तुरसव्यञ्जकजलवत्॥ केचित्+तु 'रसविषयकप्रत्यक्षजनकत्वे सतीन्द्रियत्वं रसनाया लक्षणम्। रसानसंयुक्तसमवायसन्निकर्षवारणाय इन्द्रियत्वम्। घ्राणादिवारणाय-सति+अन्तम् ॥ वस्तुतः-शीतस्पर्शवच्छरीरम्+-जलीयशरीरम् । शीतस्पर्शवदिन्द्रियम्-जलीयेन्द्रियम्। शीतस्पर्शवद्विषयः+ जलीयविषयः+ इति-ग्रन्थकाराशयः॥ मूले-सरित्समुद्रादिः+इति।
आदिना तडाग-हिम-करका- तुषाराऽभ्रपटल-स्वेदादयः+ ग्राह्याः। ननु करकाहिमादीनाम्+ काठिन्यात् पार्थिवत्वम्+एव+इति चेत्+न। तत्र+अदृष्टविशेषेण द्रवत्वप्रतिरोधः, पृथिवीसम्बन्धात्+च तत्र काठिन्यप्रत्ययः, पृथिवीभागः+तत्र स्वल्पः+ जलभागः+तु बहुलः+ इति भावः ॥
  (कि0)-मूले-उष्णस्पर्शवत्तेजः+ इति। तेजः+-लक्ष्यम्। कालिकेन काले+अतिव्याप्तिवारणाय उष्णस्पर्शवत्त्वम्+ समवायेन बोध्यम्। जलादौ+अतिव्याप्तिवारणाय-उष्णेति। 'उष्णम्+ जलम्+अति
             28
प्रतीतिः+तु तेजः सम्बन्धानुविधायिनी, तेजः सम्बन्धः-संयोगः+ जले। उष्णस्पर्शः+तु स्वसमवायिसंयुक्तत्वसम्बन्धेन जले प्रतीयते+अतः न+अतिव्याप्तिः+जले शङ्कनीया। अस्थितिके उत्पन्निविष्टे तेजसिसुवर्णादौ च अव्याप्तिवारणाय शीतस्पर्शवद्‌वृत्तिद्रव्यत्वापरजातिमत्त्वम्+ लक्षणम्+ कार्यम्‌। द्रव्यत्वापरत्वस्य जातिविशेषणत्वानुपादाने द्रव्यत्व-सत्तादिकम्+आदाय-पृथिव्यादौ+अतिव्याप्तिः-बोध्या। चन्द्रकिरणादौ-उष्णस्पर्शः+अस्ति किन्तु जलस्पर्शेन+अभिभवात् तदग्रहः । रत्नकिरणादौ पार्थिवस्पर्शेन+अभिभवात्+चक्षुः+आदौ च+अनुद्‌भूतत्वादग्रहः+ इति॥ तेजः+तु+अजातिसिद्धिः-उष्णस्पर्शसमवायि कारणतावच्छेदकतया भवति। नित्यः+ उष्णस्पर्शः परमाणुषु । अनित्यः+ उष्णस्पर्शः+ द्वयणुकादौ । तथा च- 'समवायसम्बन्धावच्छिन्नाऽनित्योष्णस्पर्शत्वावच्छिन्नाऽनित्योष्णस्पर्शनिष्ठकार्य-
तानिरूपिततादात्म्यसम्बन्धावच्छिन्नाऽनित्यतेजोनिष्ठकारणता- किञ्चित्+धर्मावच्छिन्ना, -कारणतात्वात्'
इति+अनेन+अनित्यतेजः+तु+अजातेः सिद्धौ सत्याम्+ ततः- 'समवायसम्बन्धावच्छिन्नाऽनित्यतेजस्त्वावच्छिन्नकार्यतानिरूपिततादात्म्य-सम्बन्धावच्छिन्नतेजोनिष्ठकारणता-किञ्चित्+धर्मावच्छिन्ना,-कारणतात्वात्+इति+अनेन सामान्यतः+तेजः+तु+अजातिसिद्धिः कार्येति भावः ॥
  मूले-नित्यम्+इति। नित्यत्वम्+अनित्यत्वम्+ च पूर्ववत्‌ । पुनः+त्रिविधम्+इति+अपि-प्रकारन्तरेण त्रिविधम्+इति+अर्थकम्। तैजसशरीरेन्द्रियविषयलक्षणानि- उष्णस्पर्शवच्छरीरम्+-तैजसशरीरम्, उष्णस्पर्शवदिन्द्रियम्+-तैजसेन्द्रियम्, उष्णस्पर्शवद्विषयः+तैजसविषयः+ इति॥ शरीरम्+आदित्यलोके-इति । देवानाम्+ शरीरम्+अयोनिजम्+इति बोध्यम्॥ इन्द्रियम्+
रूपग्राहकम्+इति- प्रयोजनकथनम्, चक्षुः+इति संज्ञानिर्देशः, कृष्णताराग्रवर्ती+इति-स्थानकथनम् ॥केचित्+तु-'इन्द्रियम्+ रूपग्राहकम्+इति
लक्षणम्, तदर्थः-रूपविषयकप्रत्यक्षजनकत्वे सति+इन्द्रियत्वम्, घ्राणादिवारणाय-सति+अन्तम्, चक्षुः संयुक्तसमवायसन्निकर्षवारणाय-इन्द्रियत्वम्+इति-विवेचयन्ति ॥ चक्षुषः+तैजसत्वे+अनुमानम्+ प्रमाणम्+ चक्षुः-तैजसम्, द्रव्यत्वे सति परकीयस्पर्शाद्यव्यञ्जकत्वे सति परकीयरूपव्यञ्जकत्वात्, प्रदीपवत्, प्रभावत्+वा। इति॥ मूले-भौमदिव्यौदर्याऽऽकरजभेदात्+इति । भौमम्+ च-दिव्यम्+ च-औदर्यम्+ च-आकरजम्+ च+इति भेदात्+इत्यर्थः। भूमौ भवम्+ भौमम्+-वह्न्यादिकम्, आदिना-खद्योतौषधिमण्यादीनाम्+ तेजः परिग्रहः॥ अबिन्धनम्+-आपः+ एव-इन्धनम्+उद्दीपनम्+ यस्य तत्+इत्यर्थः। विद्युदादीति-आदिना सूर्यचन्द्रतारकादीनाम्+ तेजः-परिग्रहः समुद्रस्थवडवानलपरिग्रहः अशनिपरिग्रहः+च ॥ भुक्तस्य+इति। भुक्तस्य-ओदनादेः
परिणामः-पाकः तस्य हेतुः+औदर्यम्+-जाठराग्निः+इत्यर्थः ॥ आकरजम्+इति । आकरम्+-खनिः तत्र जातम्+इत्यर्थः॥ सुवर्णात्+इति। आदिना-सर्वलौहादिग्रहणम्, उक्तम्+ च+अमरकोशे 'सर्वम्+ च तैजसम्+ लौहम्'इति । स्मृतिः+अपि वर्तते ''सुवर्णम्+ रजतम्+ ताम्रम्+ रीतिः कांस्यम्+ तथा त्रपु। सीसम्+ कालायसम्+ च+एवम्+अष्टौ लौहानि चक्षते''इति॥ रीतिः-पित्तलम्। त्रपु-रङ्गम्। अत्र कालायसादौ पार्थिवभागः+अपि वर्तते+अतः+ लोकानाम्+ तत्र-पार्थिवत्वेन व्यवहारः ॥ शंकते दीपिकायाम्+- ननु+इति। पीतत्वात्+इति । समवायेन पीतरूपम्+ पार्थिवत्वसाधकः+ हेतुः॥ गुरुत्वात्+इति तैजसत्व।
                  29
अभावसाधकः+ हेतुः। उत्तरयति--न+इति। अत्र+इयम्+ प्रक्रिया+अनुसन्धेया-'कार्यम्- अनुमितिः । तदुपयोगि-व्याप्तिज्ञानम्। तद्विरोधिनी-व्यभिचारशङ्का शङ्काविघटकः तर्कः। तर्कजनकः-कार्यकारणभावनिश्चयः। तत्+निश्चयम्+ प्रति
प्रत्यक्षतः+अन्वयव्यतिरेकनिश्चयौ-प्रयोजकौ+इति। यथा (दृष्टान्तम्) 'पर्वतो-वह्रिमान्,-धूमादि'---------------------?तिस्थले 'पर्वतो वह्निमान्'+इति+अनुमितिः। तत्र' यत्र यत्र धूमः+तत्र तत्र वह्निः'+इतिव्याप्तिज्ञानम्+ कारणम्, तादृशव्याप्तिज्ञानस्य विघटिका यदि-'हेतुः+अस्तु साध्यम्+ मा+अस्तु+'इति ('धूमः+ वह्निव्यभिचारी न वा'+) इति+आकारिका+आशंका भवेत् तदा तत्+नाशाय ''धूमः+ यदि वह्निव्यभिचारी स्यात् वह्निजन्यः+ न स्यात्+इति तर्कः कर्तव्यः। तर्के प्रथमम्+ दलम्+-आपादकम्+ द्वितीयम्+ दल-
आपाद्यम्, आपाद्याभावेन आपादका+अभावस्य सिद्धिः+भवति तत्+एव तर्कस्य फलम्, वह्निजन्यत्वाऽभावाऽभावेन------------------------? (वह्निजन्यत्वेन) वह्निव्यभिचारित्वाभावस्य (वह्निव्याप्तिनिश्चयस्य) सिद्धिः+भवति। अतः+ वह्निव्याप्तिज्ञाने तादृशाशङ्काविघटनद्वारा तर्कः उपयोगी+इति । तर्के च 'धूमम्+ प्रति वह्निः कारणम्+इति-वह्निजन्यत्वनिश्चयः कारणम् । निश्चये च 'वह्निसत्त्वे धूमसत्त्वम्+' वह्नयभावे धूमाभावः+'इति+अन्वयव्यतिरेकसहचारज्ञानम्+ कारणम् । तथा च+अन्वयसहचारग्रहम्+ विना कार्यकारणभावनिश्चयः+ न भवति, निश्चयम्+ विना तर्कः+ न+उत्पद्येत, तर्कः+ विना शङ्का न नश्यति, शङ्कानाशम्+ विना व्याप्तिज्ञानम्+ न 
सुस्थिरम्, तथा सति+अनुमितिः+न स्यात्, अतः+अन्वयव्यतिरेकाभ्याम्+ कार्यकारणभावनिश्चयः कर्तव्यः+ इति हृदयम् । तथा प्रकृते 'सुवर्णम्+-अपार्थिवम्, असति प्रतिबन्धके+अत्यन्तानलसंयोगे सति अनुच्छिद्यमानजन्यद्रवत्ववत्त्वात्, यत्र
साध्यम्+ न+अस्ति तत्र हेतुः+न+अस्ति यथा पार्थिवम्+ घृतम्, इति+अनुमानम्। 'सुवर्णम्-अपार्थिवम्' इति+अनुमितिः । तत्र 'यत्र अपार्थिवत्वम्+ न+अस्ति तत्र असति प्रतिबन्धके+अत्यन्ताऽनलसंयोगे सति+अनुच्छिद्यमानजन्यद्रवत्ववत्त्वम्+ न+अस्ति' इति व्यतिरेकव्याप्तिज्ञानम्+ कारणम्। व्यतिरेकव्याप्तिः-'साध्याऽभावव्यापकीभूताऽभाव-प्रतियोगित्व'रूपा। साध्याभावः-अपार्थिवत्वाभावः पार्थिवत्वरूपः, तद्वयापकीभूतोऽभावो हेत्वभावः- अनुच्छिद्यभानजन्यद्रवत्ववत्त्वाऽभावः- उच्छिद्यमानजन्यद्रवत्वरूपः, तत्+प्रतियोगित्वम्+ अनुच्छिद्यमानजन्यद्रवत्ववत्त्वे-इति। तत्र यदि तादृशनिश्चयविघटिका 'अपार्थिवत्वम्+ मा+अस्तु' = 'अनुच्छिद्यमानजन्यद्रवत्वम्+अस्तु=अनुच्छिद्यमानजन्यद्रवत्वम्+ अपार्थिवत्वव्यभिचारि न वा+'इति शङ्का भवेत् तदा तत्+नाशाय ''असति प्रतिबन्धके+अत्यन्तानलसंयोगे सति अनुच्छिद्यमानजन्यद्रवत्वम्+ यदि अपार्थिवत्वव्यभिचारि स्यात् तदा+असति 
प्रतिबन्धके+अत्यन्तानलसंयोगे सति नाश्यम्+ स्यात्'' इति तर्कः कर्तव्यः। तर्के-आपाद्याभावेन आपादकाऽभावस्य सिद्धिः फलम्+, यथा 'असति प्रतिबन्धकेऽत्यन्तानलसंयोगविशिष्टनाश्यत्वाऽभावेन (आपाद्याभावेन) अपार्थिवत्वव्यभिचारित्वाऽभावस्य आपादकाभावस्य सिद्धिः+भवति, अतः+पार्थिवत्वव्याप्तिज्ञाने तादृश+आशङ्काविघटनद्वारा तर्कः उपयोगी । तर्के च 'पार्थिवद्रवत्वनाशम्+ प्रति असति प्रतिबन्धके+अत्यन्तानलसंयोगः कारणम्+इति कार्यकारणभावनिश्चयः 










 
               30
कारणम्। निश्चये च प्रत्यक्षतः- 'अपार्थिवत्वसत्त्वे-असति प्रतिबन्धकs+अत्यन्ताऽनलसंयोगे सति पार्थिवद्रवत्वनाशः, अपार्थिवत्वाभावसत्त्वे च प्रतिबन्धकाऽसमवहिते घृतादावत्यन्तानलसंयोगे सति अनुच्छिद्यमानजन्यद्रवत्वनाशसत्त्वम्+-'नतु सति प्रतिबन्धके जलगतघृतादौ' इति+अन्वयव्यतिरेकसहचारज्ञानम्+ कारणम्‌ । तादृशसहचारज्ञानात् कार्यकारणभावनिश्चयः, निश्चयात् तर्कः, तर्कात् शंकानाशः, शंकानाशात् व्याप्तिनिश्चयः, निश्चयात्+च 'सुवर्णम्+-अपार्थिवम्+इति+अनुमितिः सुदृढा भवति। अतः 'सुवर्णम्+'-अपार्थिवम्+इति साधयिष्यन् तादृशानुमाने व्यभिचारशंकावारकतर्कमूल-
भूतस्य कार्यकारणभावनिश्चयस्य सम्पादकम्+अन्वयव्यतिरेकसहचारम्+ दर्शयति-'अत्यन्तानलसंयोगे सति+इत्यादिना द्रवत्वनाशाऽ------------------?दर्शनेनेत्यन्तेन ॥ अन्वयव्यतिरेकसहचाराकारौ तु पूर्वम्+ दर्शितौ+एव। अनलसंयोगेऽत्यन्तत्वविशेषणम्+-
यत्+किञ्चित्+अनलसंयोगसमानाधिकरणद्रवत्ववति घृतादौ व्यभिचारवारणाय+इति। पार्थिवद्रवत्वनाशाऽग्निसंयोगयोः+ कार्यकारणभावाऽवधारणम्+ तर्कम्+ च दर्शयति--'असति+इत्यादिना कार्यकारणभावावधारणात्+इति+अन्तेन। तर्काकारः+तु+उपरि दर्शितः+ 
एव। अनुमानं दर्शयति-सुवर्णस्येत्यादिना-पार्थिवत्वानुपपत्तेरित्यन्तेन। आकारः+तु पूर्वः+ दर्शितः+ एव। तथा च सुवर्णे+अपार्थिवत्वसिद्धौ पूर्वपक्षिणा कृतम्+ पार्थिवत्वसाधकाऽनुमानम्+ खण्डितम्+एव+इति बोध्यम्। सुवर्णे पार्थिवभागोपष्टम्भेन तत्र
चाऽत्यन्ताऽनलसंयोगे सति+अपि पार्थिवद्रवत्व-पीतरूपयोः+अनुच्छिद्यमानत्वेन तत्+प्रतिबन्धकीभूतम्+ तैजसम्+ द्रवद्रव्यान्तरम्+ साधितम्+ भवति+इति दर्शयति-तस्मात्+इति। तस्मात्-सुवर्णस्य+अपार्थिवत्वसाधनात्+इत्यर्थः। पीतद्रव्यम्+ पृथिव्यात्मकम्+ तस्य द्रवत्वस्य नाशम्+ प्रति प्रतिबन्धकतया। द्रवद्रव्यान्तरसिद्धौ+इति । तथा च+अनुमानम्+-'अत्यन्तानलसंयोगी पीतिमगुरूत्वाश्रयः-द्रवत्वनाशविजातीयरूपप्रतिबन्धकद्रव्यान्तरसंयुक्तः, - अत्यन्तानलसंयोगे सति+अपि+अनुच्छिद्यमानद्रवत्वपीतिमाऽधिकरणत्वे सति गुरुत्वात्, जलमध्यस्थपीतः+ घृतादिवत्+इति॥ ननु सुवर्णे+अपार्थिवत्वसाधने+अपि जलीयम्+ वायवीयादिकम्+ वा सुवर्णम्+ कथम्+ न भवेत्+इति+आशङ्काम्+ निरस्यति--नैमित्तिकेति॥ जलत्वाऽनुपपत्तेः+इति। जले तु सांसिद्धिकम्+एव द्रवत्वम्+ न तु नैमित्तिकम्+इति भावः।
अनुमानम्-'सुवर्णम्+-न जलीयम्, -नैमित्तिकद्रवत्ववत्त्वात्, घृतवत्॥ रूपवत्ता+इति। सुवर्णम्+-न वाय्वाद्यात्मकम्, -रूपवत्त्वात्, घटवदिति। अतः+ एव शेषतः-'सुवर्णम्+-तैजसम्, -असति प्रतिबन्धकेऽत्यन्तानलसंयोगे सति अनुच्छिद्यमानजन्यद्रवत्वाधिकरणत्वात्+इतिरीत्या तैजसत्वसिद्धिः+इति ॥ ननु तैजसे सुवर्णे कथम्+उष्णस्पर्शस्य
                31
भास्वररूपस्य च न+उपलब्धिः+इति+आकाङ्क्षायाम्+आह-तस्य+उष्णेति। सुवर्णे उष्णस्पर्शस्य
पार्थिवस्पर्शेन+अभिभवात् शुक्लरूपस्य च पार्थिवरूपेण+अभिभवात्+अनुपलब्धिः+इति भावः॥
              32
  (कि0) वायुम्+ निरुपयति+इति--लक्षणस्वरूपप्रामाण्यादिप्रकारकज्ञानाऽनुकूलव्यापारः+ निरूपयतेः+अर्थः। तथा च वायुनिष्ठविषयतानिरूपकम्+ यत्+लक्षणस्वरूपप्रामाण्यादिप्रकारकम्+ ज्ञानम्+ तदनुकूलव्यापारानुकूलकृतिमान् ग्रन्थकारः+ इति बोधः॥ मूले रूपरहितेति। समवायेन रूपान्+अधिकरणत्वे सति स्पर्शवत्त्वम्+ वायोः+लक्षणम्‌। स्पर्शः+अपाकजः+अनुष्णाशीतः+ बोध्यः। कालदिवारणाय-समवायेन+इति। पृथिव्यादित्रिकवारणाय-रूपान्+अधिकरणत्वे सति+इति। गगनादेः+वारणाय-स्पर्शवत्त्वम्+इति । उत्पन्नविनष्टे द्रव्ये वायौ+अव्याप्तिवारणाय-रूपरहितत्वविशिष्टस्पर्शवद्‌वृत्तिद्रव्यत्वापर-जातिमत्त्वम्+ बोध्यम्। द्रव्यत्वादिकम्+आदाय-पृथिव्यादौ+अतिव्याप्तिवारणाय-द्रव्यत्वापरेति। नित्यः+अनित्यः+च+इतिपूर्ववत्। पुनः+त्रिविधम्+अपि-प्रकारान्तरेण त्रिविधम्+इति+अर्थकम्। वायुलोकः+ इति। वायवीयशरीरम्+अयोनिजम्+ भूतप्रेतपिशाचादीनाम्। लक्षणानि-रूपरहितत्वविशिष्टस्पर्शवच्छरीरम्+-वायवीयशरीरम्, रूपरहितत्वविशिष्टस्पर्शवदिन्द्रियम्+-वायवीयेन्द्रियम्, रूपरहितत्वविशिष्टस्पर्शवान् विषयः+-वायवीयविषयः+ इति। इन्द्रियम्+इति-स्पर्शग्राहकम्+इति प्रयोजनकथनम्, त्वक्+इति-संज्ञा, सर्वशरीरवर्ती+इतिस्थानकथनम्। त्वचः+ वायवीयत्वे+अनुमानम्- 'त्वक्-वायवीयम्, -रूपादिषु मध्ये स्पर्शस्य+एव+अभि-
         33
व्यञ्जकत्वात्, अङ्गसङ्गिसलिलशैत्याऽभिव्यञ्जकव्यञ्जनपवनवत्'॥ अन्ये-तु 'इन्द्रियम्+ स्पर्शग्राहकम्+इति लक्षणम्, चक्षुः+आदिवारणाय-स्पर्शग्राहकम्+इति त्वक्‌संयुक्तसमवाये+अतिव्याप्तिवारणाय इन्द्रियम्+इति--विवेचयन्ति॥ वृक्षादीति। आदिना जलवह्नयादिपरिग्रहः॥शरीरेति। तथा च प्राणस्य विषये+अन्तर्भावः+ इति। शरीरान्तःसञ्चारित्वे सति वायुत्वम्+ प्राणलक्षणम्। महावाय्वादिवारणाय-शरीरान्तःसञ्चारी+इति। मनोनाडीपुञ्जादिवारणाय--वायुत्वम्+इति। मृतशरीरस्थस्य प्राणत्वम्+ विहाय धनंजयत्वेन+अभिमतस्य वायाः सर्वशरीरव्याप्यत्वेन सञ्चरणाऽभावात्+तत्+वारणायसञ्चारी+इति ॥ स्थानभेदात्+इति। 'हृदि प्राणः+ गुदे+अपानः समानः+ नाभिमण्डले। उदानः कण्ठदेशे स्याद्+व्यानः सर्वशरीरगः' इति स्थानभेदः । क्रियाभेदः+ यथा-मुखनासिकाभ्याम्+ निष्क्रमणप्रवेशनात् प्राणः, मलादीनाम्+अधोनयनात्+अपानः, भुक्तस्य पाकार्थम्+ जाठराग्नेः, समुन्नयनात् समानः, रसादेरूर्ध्वनयानदुदानः, नाडीमुखेषु वितननाद्‌व्यानः॥ वायुत्वजातिः-विजातीयस्पर्शसमवायिकारणतावच्छेदकतया सिद्धयति। यथा 'समवायसम्बन्धावच्छिन्नजन्यविजातीयस्पर्शत्वावच्छिन्नविजातीयस्पर्शनिष्ठकार्यतानिरूपिताऽनित्यवायुनिष्ठकारणता-किञ्चित्+धर्मावच्छिन्ना, -कारणातात्वात्' इति+अनेन+अनित्यवायुत्वस्य जातित्वसिद्धौ सत्याम्+ ततः- 'समवायसम्बन्धावच्छिन्नऽनित्यवायुत्वावछिन्नाऽनित्यवायुनिष्ठकार्यतानिरूपितवायुनिष्ठकारणता-किञ्चित्+धर्मावच्छिन्ना,-कारणतात्वात्‌'इति+अनुमानेन सामान्यतः+ वायुत्वजातिसिद्धिः। दीपिकायाम्+-स्पर्शाऽनुमेयो वायुः+इति। विजातीयस्पर्शेन अनुमेयः+, इत्यर्थः। प्रथमम्+ वायुस्पर्शस्य प्रत्यक्षत्वम्+ दर्शयति--यः+अयम्+इति। 'वायुवाने सति अपाकजाऽनुष्णाऽशीतस्पर्शप्रतीतिसत्त्वम्,
वायुवान-----------------?+अभावे सति तादृशस्पर्शप्रतीति+असत्त्वम्+'इति+अन्वयव्यतिरेकाभ्याम्+ स्पार्शनप्रतीतिविषयतया स्पर्शः सिद्धः+ एव, तादृशस्पर्शम्+ पक्षीकृत्य+अनुमानम्+ दर्शयति-'सः स्पर्शः+' इति। अपाकजः+अनुष्णाशीतस्पर्शः+ इत्यर्थः। एतत्+अनुमानेन सामान्यतः क्वचिदाश्रितत्वसाधने तादृशस्पर्शस्य नवद्रव्याश्रितत्वम्+अपि स्यात् ? न स्यात्+इति+आह--न च+इति। अस्य = विजातीयस्पर्शस्य। पृथिवीवृत्त्युद्भूतस्पर्शः+तु-उद्भूतरूपव्यापकः, अयम्+ विजातीयस्पर्शः+तु उद्भूतरूपम्+ विना+अपि+उपलभ्यते, अतः+
एव न पार्थिवः तथा च+अनुमानम्-'विजातीयस्पर्शः- न पृथिव्याश्रितः, -उद्भूतरूपम्+ विना+अपि उपलब्धिविषयत्वात्, शब्दवत्। अथवा-पृथिवी निरुक्तस्पर्शवद्भिन्ना, -उद्भूतरूपवत्त्वात् जलवत्॥ न जलतेजस्+इति । न च+अस्य+आश्रये इति पूरणीयम्, तथा च-'विजातीयस्पर्शः-न जलाश्रितः, -शीतभिन्नस्पर्शत्वात्, उष्णस्पर्शवत्। विजातीयस्पर्शः-न तेजआश्रितः----------------?, -उष्णभिन्नस्पर्शत्वात्, शीतस्पर्शवदिति। अथवा
                 34
विजातीयस्पर्शः,--न जलतेजआश्रितः, -अनुष्णाशीतस्पर्शत्वात्, पृथिवीस्पर्शवदिति। न विभुचतुष्टयम्+इति। न+अस्य+आश्रयम्+इतिपूरणीयम्। 'विजातीयस्पर्शः--न गगनकालदिगात्माश्रितः, सर्वकालीनोपलब्ध्यविषयत्वात्॥
अत्र यदि 'हेतुः+अस्तु साध्यम्+ मास्तु'+इति शङ्का स्यात्‌ तदा तद्विघटकः+तर्कः+ उन्नेयः+ इति ज्ञापनार्थम्+ आपाद्यदलम्+ लिखति--सर्वदा+उपलब्धिप्रसङ्गात्+इति। प्रसङ्गः--आपत्तिः। तथा च 'यदि विजातीयस्पर्शः व्याप्यवृत्तित्वे सति विभुपदार्थाश्रितः स्यात् तदा सर्वत्र सर्वकालीनोपलब्धिविषयः स्यात्+इति॥ न च सर्वकालीनत्वेन सर्वत्र+उपलभ्यते अतः+ न व्याप्यवृत्तित्वे सति विभुचतुष्टयः+आश्रितः+ इति भावः। 'व्याप्यवृत्तित्व'दलम्+ यावद्‌द्रव्यभावित्वप्रदर्शनाय॥ न मनः+ इति। विजातीयः स्पर्शः--न मनआश्रितः बहिरिन्द्रियग्राह्यत्वात् लौकिकप्रत्यक्षविषयत्वात्+वा 'घटस्पर्शवित्'+इति, सः+ यदि मनोवृत्तिः स्यात् तदा परमाणुरूपमनोवृत्तित्वेन+अतीन्द्रियः स्यात्, न च+अयम्+अतीन्द्रियः+ अतः+ न मनआश्रित इतिभावः॥ तस्मात्+इति। अष्टद्रव्याऽनाश्रितत्वात्+इत्यर्थः॥ सः+ वायुः+इति। विजातीयस्पर्शः-- अष्टद्रव्यातिरिक्तद्रव्याश्रितः, अष्टद्रव्याऽनाश्रितत्वे सति द्रव्याश्रितत्वात्' इति परिशेषात्+वायुः सिद्धयति+इति भावः। वायोः प्रत्यक्षस्पर्शवत्त्वेन त्वगिन्द्रियप्रत्यक्षविषयत्वम्+अपि भवेत्+इति-पूर्वपक्षयति ननु वायुः+इति॥ निरुक्तहेतोः सोपाधिकत्वेन व्याप्यत्वासिद्धत्वम्+इति+उत्तरयति--न+इति। उपाधित्वात्+इति। साध्यव्यापकत्वे सति साधनाऽव्यापकत्वम्+उपाधिः । सः+ च त्रिविधःकेवलसाध्यव्यापकः, पक्षधर्मावच्छिन्नसाध्यव्यापकः, साधनावच्छिन्नसाध्यव्यापकः+च+इति। अत्र च+उपाधिः पक्षधर्मावच्छिन्नसाध्यव्यापकः+ बोध्यः। उद्भूतरूपवत्त्वे तादृशसाध्याव्यापकत्वम्+ दर्शयति-यत्र द्रव्यत्वेसति+इति। द्रव्यत्वम्+ = पक्षस्य वायोः+धर्मः, तदवच्छिन्नम्+ साध्यम्+-द्रव्यत्वावच्छिन्नबहिरिन्द्रियप्रत्यक्षत्वम्+, तत्+च यत्र घटादौ तत्र उद्‌भूतरूपवत्त्वम्+ वर्तते इति उद्‌भूतरूपवत्+तु+अस्य
साध्यव्यापकत्वम्‌॥ साधनाव्यापकत्वम्+ दर्शयति--पक्षे इति। पक्षे =वायौ साधनम्+=प्रत्यक्षस्पर्शाश्रयत्वम्+ वर्तते, तत्र उद्‌भूतरूपवत्त्वम्+ नास्ति+इति साधनाऽव्यापकत्वम्‌। उपाधिमत्त्वम्+ हेतौ स्वव्यभिचारित्वसम्बन्धेन बोध्यम्+, तेन सोपाधिकः+ हेतुर्व्याप्यत्व-----------?+असिद्धः+ भवति+इति भावः। हेतौ-उपाधिव्यभिचारेण साध्यव्यभिचारानुमानम्+ फलम्, प्रकृते
'प्रत्यक्षस्पर्शाश्रयत्वरूपः+ हेतुः -प्रत्यक्षत्वात्मकसाध्यव्यभिचारी,
-द्रव्यत्वावच्छिन्नबहिरिन्द्रियप्रत्यक्षत्वात्मकसाध्यव्यापकोद्‌भूतरूपवत्त्वात्मकोपाधिव्यभिचारित्वात्+इति।
तथा च हेतौ साध्यव्यभिचारे गृहीते सति साध्यव्याप्तिज्ञानम्+ न+उत्पद्यते-अतः+ 'वायुः-प्रत्यक्षः'इति+अनुमितिः+न भवति+एव+इति भावः। शंकते-न च+एवम्+इति। प्रत्यक्षस्पर्शाश्रयस्य+उद्‌भूतरूपः+अभावेन प्रत्यक्षत्वाऽनङ्गीकारे 
                 35
तप्तसलिलस्थतेजसः+अपियुद्‌भूतरूपाऽभावात्+अप्रत्यक्षत्वाऽऽपत्तिः+इति भावः॥ उत्तरयति-इष्टत्वात्+इति। तादृशम्+ तेजः+अप्रत्यक्षम्+ तत्+स्पर्शः+तु प्रत्यक्षः+ भवति+एव+इति भावः। उपसंहरति--तस्मात्+इति। अस्य+एव विवरणम्+ 'रूपरहितत्वात्+इति। बोद्धः
शंकते-ननु परमाणुपुञ्जः+ एव घटपटादयः, न तु पुञ्जाऽतिरिक्ताः+ अवयविनः+ वर्तन्ते, तथा च पृथिव्यादिचतुष्टयस्य नित्यः+अनित्यादिविभागः+अनुचित--इति । तादृश+आशंकावारणाय अवयवाऽवयविविभागप्रदर्शनेन सृष्टिप्रलयौ प्रदर्शयति--
इदानीम्+इति । पृथिव्यादिचतुष्टयनिरूपणाऽनन्तरम्+इत्यर्थः ॥ ईश्वरस्य+इति । सृष्टिपूर्वम्+ परमेश्वरस्य कृतिसाध्यविषयिणः+-'एकः+अहम्+ बहु स्याम्+ प्रजायेय' 'एकाकी न रमते सः+ द्वितीयम्+ऐच्छत्' 'तत्+ऐक्षत बहु स्याम्+' इत्यादिश्रुतिबोधिता या नित्येच्छा तद्वशात् वायवीयपरमाणुषु क्रिया भवति+इति । अन्यत् सरलम् ॥ प्रलयम्+ दर्शयति--एवम्+इति । संहर्तुम्+इच्छा = संजिहीर्षा, तद्वशात् परमाणुषु विभागाऽनुकूला क्रिया भवति+इति। अन्यत् सरलम्। असमवायिकारणनाशात्+इति। परमाणुद्वयसंयोगस्य नाशात्+इत्यर्थः ॥ समवायिकारणनाशात्+इति । द्वयणुकस्य 
नाशात्+इत्यर्थः॥ सम्प्रदायः=प्राचीनाः॥ सर्वत्र+इति। नवीनाः+तु-सर्वकार्यद्रव्यस्य 
द्वयणुकादेः+असमवायिकारणसंयोगनाशात्+एव नाशः+ इति वदन्ति । तथा च घटाद्यवयविनाम्+ सिद्धौ परमाणुपुञ्जः+ निरस्तः+ एव+इति ॥ चार्वाकाः शङ्कन्ते-प्रत्यक्षातिरिक्तम्+ किम्+अपि न+अस्ति, तथा च द्वयणुकपरमाणूनाम्+अपि सर्वथा खपुष्पवदसत्त्वम्+एव+इति परमाणुसद्भावे किम्+ पुनः प्रमाणम्+ ? न किमपि+इति ॥ उत्तरम्+-उच्यते-इति । यद् दृश्यते। रजः+ इति शेषः । तत् =त्रसरेणुः । सः+ एव पक्षः । साध्यम्+-सावयवत्वम् । अवयवसमवेतत्वम्+इति तदर्थः । चाक्षुषद्रव्यत्वात्+इति हेतुः । लौकिकचाक्षुषप्रत्यक्षविषयत्वे सति द्रव्यत्वात्+इत्यर्थः, तेन न 'ज्ञातो घट' इति+आकारकाऽलौकिकचाक्षुषविषये ज्ञाने व्यभिचारः ॥ रूपादौ व्यभिचारवारणाय-द्रव्यत्वोपादानम् । आत्मादौ व्यभिचारवारणाय सति+अन्तम् ॥ न च+अत्र 'चाक्षुषद्रव्यत्वम्+अस्तु साsवयवत्वम्+ मास्तु+इति अप्रयोजकत्वशंका स्यात्, यतः-'चाक्षुषद्रव्यत्वम्+ यदि साऽवयवत्वव्यभिचारि स्यात् तर्हि साऽवयवत्वप्रयोज्यतावच्छेदकम्+न स्यात्+इति तर्केण 
     36
तादृशाऽऽशंकाया विघटनसंभवात् ॥ त्र्यणुकाऽवयवः+अपि+इति। द्वयणुकः+ इत्यर्थः । सावयवः =अवयवसमवेतः। महतः = त्रसरेणोः । आरंभकत्वात्=जनकत्वात्। स 'परमाणुः+इति संज्ञकः॥ नित्यः+--इति। ध्वंसाऽप्रतियोगी सन् प्रागभावाऽप्रतियोगी+इत्यर्थः ॥ कार्यत्वे--इति अनित्यत्वे तु तस्यः+अपि कारणाऽन्तरम्+एवम्+ तस्य+अपि पुनः+तस्य+अपि+इति+अनवस्थाभिया तत्र+एव नित्यता स्वीकृता। किम्+च--अवयवधारायाः कुत्रचित्+कदाचित्+अपि विश्रामाऽभावे मेरोः+अवयवधारायाः सर्षपाऽवयवधारायाः+च+अनन्तत्वेन मेरुसर्षपयोः+अपि तुल्यपरिमाणाऽऽपत्तिः स्यात्॥ यथा पूर्वम्+इति तादृशश्रुत्या मध्ये जगतः+ विनाशः, ततः+ उत्पत्तिः+इत्यादिना प्रलयः+अपि व्यञ्जितः॥ सर्वकार्येति यत्+किञ्चित्+द्रव्यध्वंसस्य+इदानीम्+अपि सत्त्वात् इदानीम्+कालस्य वारणाय--सर्वेति नित्यद्रव्याणाम्+ ध्वंसाऽसंभवात्-कार्येत्युक्तम्। परमाणुनिष्ठरूपादीनाम्+अवान्तरप्रलये सत्त्वात्-द्रव्येति। सर्वभावेति ध्वंसानाम्+ ध्वंसाऽसंभवेन महाप्रलये+अपि सत्त्वात्-भाव+इति। नित्यभावानाम्+ विनाशाऽसंभवात्‌कार्येति । यत्किञ्चित्+भावकार्यध्वंसस्य+इदानीम्+अपि सत्त्वात्-सर्वेति ॥
    37
  (कि0)मूले-शब्दगुणकम्+इति। शब्दः+ गुणः+ यस्य तत् तथा, शब्दस्य भट्टनये द्रव्यत्वात् तत्+निरासाय-गुणपदम्। समवायेन शब्दवत्त्वमात्रस्य+उचितत्वे+अपि गगने शब्दात्मकविशेषगुणज्ञापनाय-गुणपदम्+इति केचित्॥ एकव्यक्तिवृत्तित्वात्+आकाशत्वम्+
न जातिः, किन्तु आकाशत्वम्+ अखण्डोपाधिः+इति बोध्यम्॥ ननु+आकाशस्य द्रव्यत्वे किम्+ मानम् ? इति चेत्+न। तत्र शब्दगुणकत्वस्य+एव प्रमाणत्वात्, 'शब्दः+-गुणः-अनित्यत्वे सति+एकेन्द्रियग्राह्यतावच्छेदकजातिमत्त्वात्, रूपवत्, इति+अनेन शब्दे गुणत्वसिद्धौ-शब्दः-न पृथिव्यादिचतुष्टयाऽऽधारकः-श्रोत्रेन्द्रियग्राह्यत्वात्, शब्दत्ववत्'इति+अनेन पृथिव्यादिगुणत्वनिषेधे-'शब्दः+-न कालादीनाम्+ गुणः-बहिरिन्द्रियग्राह्यत्वात्, रूपवत्'इति+अनेन कालादिगुणत्वनिषेधे च-'शब्दः-अष्टद्रव्यातिरिक्तद्रव्याश्रितः,-अष्टद्रव्याऽनाश्रितत्वे सति गुणत्वात्,-इति परिशेषेण गगनात्मकाऽऽश्रयसिद्धेः॥ आकाशम्+ लक्षयति+इति। असाधारणधर्मप्रकारकज्ञानाऽनुकूलव्यापारः+ हि लक्षयतेः+अर्थः। आकाशाऽसाधारणधर्मः शब्दः+ एव, तथा च 'आकाशवृत्त्यसाधारणधर्मप्रकारकज्ञानानुकूलव्यापारवान् मूलकारः+ इत्यर्थः॥ आकाशस्य 'घटाकाश'-'मठाकाश'-इति प्रतीतिबलात्+नानात्वम्+ शङ्कते-ननु किम्+इति। उत्तरयति न+इति+आह+इति। घटाकाशादिव्यवहारस्य+उपाधिकृतत्वेन+असाधकत्वात्+एकम्+आकाशम्+इति ॥ तस्य+अनेकत्वे  प्रमाणम्+ न+अस्ति+इत्याह-भेदे-इति॥ एकत्वात्+एव+इति । आकाशस्य+इति शेषः॥ सर्वत्र+इति ।सर्वदिगवत्+छेदेन+इत्यर्थः॥ उपलब्धेः शब्दवत्त्वेन सत्त्वनिश्चयात्+इत्यर्थः॥ सर्वमूर्तेति। पृथिवीजलतेजेवायुनमनवसाम्+ मूर्तद्रव्याणाम्+ संयोगाऽनुयोगित्वमित्यर्थः॥मूर्तत्वम्+ निरूपयति-परिच्छिन्नपरिमाणवत्त्वम्+इति। उत्पत्तिकालीनघटादौ+अव्याप्तिम्+आशंक्य-
आह-क्रियावत्त्वम्+इति । क्रियावद्‌वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वम्+इत्यर्थः, तेन न+उत्पत्तिकालीनघटादौ+अव्याप्तिः+इति॥ नित्यत्वम्+इति। 'आकाशम्+-नित्यम्+-विभुत्वात्, आत्मवत्'इति। आकाशस्य शरीरविषययोः+अभावः, इन्द्रियम्+ तु कर्णशष्कुलि+अवच्छिन्नम्+ नभः-श्रोत्रम्, तत्+शब्दग्राहकत्वेन+आकाशम्+इति। ननु लाघवात्+एकम्+आकाशम्+कथम्+ श्रोत्रात्मकम्+ सत् पुरुषभेदाद्भिन्नम्+इति चेत्+न। उपाधेः कर्णशष्कुल्यादेः+भेदाद्भेदव्यपदेशस्य+सर्वसिद्धत्वात् ॥
   38
  (कि0) मूले--अतीतेति। कालः=लक्ष्यः। 'विभुत्वे सति अतीतादिव्यवहाराऽसाधारणनिमित्तहेतुत्वम्'+इति लक्षणम्। 'विभुत्वा'ऽनुपादाने कण्ठताल्वाद्यभिघातेऽतिव्याप्तिः। 'निमित्तहेतुत्वा'ऽनुपादाने शब्दात्मकाऽतीतादिव्यवहारस्य गगने सत्त्वात्+अतिव्याप्तिः। ईश्वरवारणाय असाधारणेति। प्राच्यादिव्यवहारम्+आदाय दिग्वारणाय-अतीतादिव्यवहारेति। काले अतीतत्वम्+ वर्तमानकालीनध्वंसीयप्रतियोगिताश्रयोपाध्यवच्छिन्नत्वम्। आदिना--अनागत-वर्तमानयोः+ग्रहणम्। अनागतत्वम्+-वर्तमानप्रागभावप्रतियोगित्वम्। वर्तमानत्वम्+--शब्दप्रयोगाऽधिकरणत्वम्। 'इह घटः+अस्ति+'इत्यादिशब्दप्रयोगस्य+अधिकरणतया लाघवात् कालसिद्धिः। 'इदानीम्+ घटः+'इति प्रतीतिः सूर्यपरिस्पन्दादिकम्+ विषयीकरोति तत्र सूर्यपरिस्पन्दादिना सह घटादेः सम्बन्धः+अपेक्षणीयः, सः+ च संयोगादिः+न संभवति किन्तु 'स्वाश्रयतपनसंयोगिसंयोगः+'रूपः, तत्र स्वम्+-सूर्यक्रिया, तदाश्रयः-सूर्यः, तस्य संयोगी कालः, तस्य संयोगः+ घटादौ+इति कालः+यत्रघटकतया सिद्धः+ इति बोध्यम्। कालत्वम्-अखण्डोपाधिः। नित्यत्वम्+-ध्वंसप्रागभावयोः+अप्रतियोगित्वम् । विभुत्वम्+सर्वमूर्तद्रव्यसंयोगित्वम्॥ दीपिकायाम्+-
कालम्+ लक्षयति+इति। कालवृत्त्यसाधारणधर्मप्रकारकज्ञानाऽनुकूलव्यापारवान् ग्रन्थकारः+ इत्यर्थः। सर्वाधारः+ इति। 'कालिकसम्बन्धेन सर्ववस्तुमान्'+इतिप्रतीत्या सर्वाधिकरणत्वेन कालसिद्धिः। 'सर्वकार्ये'ति। 'सर्व'पदोपादानेन दण्डादि-
वारणम्॥ निमित्तकारणम्+ च+इति। कार्यत्वावच्छिन्नम्+ प्रति निमित्तकारणम्+इति भावः। एकः+अपि 
  39
कालः उपाधिभेदात् क्षणदिनादिव्यवहारम्+ भजते।  उपाधिः--  स्वजन्यविभागप्रागभावावच्छिन्नम्+ कर्म। स्वम्+-क्रिया। पूर्वसंयोगावच्छिन्नविभागः+ वा। पूर्वसंयोगनाशावच्छिन्नोत्तरसंयोगप्रागभावः+ वा । उत्तरसंयोगावच्छिन्नम्+ कर्म वा+इति। तत्+तत्+क्षणकूटैः+दिनादिव्यवहारः ॥
  (कि0) मूले-प्राच्यादिव्यवहारहेतुः+दिगिति । दिगिति लक्ष्यम्। विभुत्वे सति 
प्राच्यादिव्यवहाराऽसाधारणनिमित्तहेतुत्वम्+इतिलक्षणम्। कण्ठताल्वाद्यभिघातवारणाय-विभुत्वे सति+इति। 'प्राच्यादी' तिशब्दात्मकव्यवहारस्य+आकाशे सत्त्वात् तद्वारणाय-निमित्तहेतुत्वम्+इति। ईश्वरवारणाय+असाधारणेति अतीतादिव्यवहारम्+आदाय कालवारणाय-प्राच्यादीति। दिगेकाऽप्युपाधिभेदात् प्राच्यादिव्यपदेशभाग्‌ भवति+इति। प्राच्यादीत्यादिना- प्रतीच्युदीच्यवाचीग्रहणम्। उदयाचलसन्निहिता दिग्-प्राची। अस्ताचलसन्निहिता दिग-प्रतीची। मेरोः सन्निहिता दिग्-उदीची । मेरोः+व्यवहिता दिग्-अवाची
दिक्सिद्धिः+तु+अनुमानेन-'दैशिकपरत्वाऽपरत्वेअसमवायिकारणसंयोगाधिकरणजन्ये भावत्वे सति कार्यत्वात्, घटवत्' अत्र एकम्+ असमवायिकारणसंयोगाधिकरणम्+ घटादि, अपरम्+ तु दिग्‌-इति । दिक्‌त्वम्-अखण्डोपाधिः॥ कार्यमात्रे निमित्तकारणम्+इति। दैशिकविशेषणतया सर्वकार्याणाम्+आधारत्वेन निमित्तकारणत्वम्+इति भावः ।
   40
 (कि0) मूले ज्ञानाऽधिकरणम्+इति। आत्मा-लक्ष्यः। ज्ञानस्य समवायेन+अधिकरणत्वम्+इति लक्षणम् । विषयतासम्बन्धेन विषयाणाम्+ ज्ञानवत्त्वात् तत्र+अतिव्याप्तिवारणाय-समवायेन+इति। भूतलादिवारणाय-ज्ञानेति॥ ननु मुक्तिदशायाम्+आत्ममनःसंयोगाऽभावेन ज्ञानाऽभावात्+आत्मनि+अव्याप्तिः+इति चेत्+न। ज्ञानसमानाधिकरणद्रव्यत्वव्याप्यजातिमत्त्वस्य विवक्षणात्। भट्टाचार्य्याः+तु =अत्र नित्यज्ञानवत्त्वस्य लक्षणत्वे जीवात्मनि+अव्याप्तिः, अनित्यज्ञानवत्त्वस्य लक्षणत्वे परमात्मनि अव्याप्तिः, उभयविधज्ञानवत्त्वम्+ तु+अप्रसिद्धम्, अतः--'स्वावच्छिन्नाधिकरणत्वसम्बन्धेन ज्ञानत्ववत्त्वम्+ लक्षणम्+ बोध्यम्+इति+आहुः। आत्मत्वजातिः-सुखदुःखज्ञानद्वेषकृतिभावनादिसमवायिकारणतावच्छेदकतया सिद्धयति।यथा-सुखादिसमवायिकारणता-किञ्चित्+धर्मावच्छिन्ना,-कारणतात्वात्। अत्र किञ्चित्+धर्मः-आत्मत्वजातिरूपः । ईश्वरे+अपि सा जातिः+अस्ति, किन्तु सुखाद्युत्पादकधर्माद्यात्मककारणाऽभावात्+एव न तत्र सुखाद्युत्पत्तिः। परे तु-ईश्वरे
आत्मत्वजातिः+न+अस्ति, न च दशमद्रव्यत्वाऽऽपत्तिः, ज्ञानवत्त्वेन+एव विभजनात्+इति-वदन्ति। आत्मा शरीरेऽवच्छेदकतासम्बन्धेन ज्ञानसम्पादकः, इन्द्रियेषु जनकतासम्बन्धेन॥ स्वात्मा 'अहम्+ सुखी'+इत्यादिप्रत्यक्षप्रतीतिसिद्धः, परात्मा तु-'परशरीरम्+-प्रयत्नवताऽधिष्ठितम्+,-समवायेन चेष्टावत्त्वात्, गत्यनुमेयसारथियुक्तरथवत्'। चेष्टा हि प्रयत्नजन्या, अतः+चेष्टया प्रयत्नवत्तयाऽऽत्माऽनुमानगम्य इति भावः॥ मूले--परमात्मेति। परमत्वम्+-जगज्जननादिकर्तृत्वम्, समवायेन नित्यज्ञानवत्त्वम्+ वा ॥ जीवात्मेति । जीवत्वम्+-समवायेन+अनित्यज्ञानवत्त्वम् ॥ तत्र = तयोः । दीपिकायाम्+--
आत्मानम्+ विभजते-इति । जात्यभिप्रायेण+एकवचनम् । तथापि एकत्वविशिष्टात्मत्वाऽवान्तरधर्मेण धर्मिप्रतिपादनानुकूलव्यापारवान् ग्रन्थकारः+ इत्यर्थः। नित्यज्ञानेति। 'नित्येत्यनुपादाने जीवात्मन्यतिव्याप्तिः। 'ज्ञाना'ऽनुपादाने नित्यत्वे सति अधिकरणत्वस्य कालादौ+अतिव्याप्तिः। 'अधिकरणत्वान्'+उपादाने नित्यज्ञानत्वम्+ नित्यज्ञानेऽतिव्याप्तम् भवति+इति ध्येयम्॥ नास्तिकः शङ्कते ननु+ईश्वरस्य+इति। तद्धीति। प्रमाणत्वेन+अभिमतप्रत्यक्षम्+इत्यर्थः॥
नाद्यमिति। नेश्वरस्यबाह्यप्रत्यक्षमित्यर्थः॥ अरूपीति॥ उद्‌भूतरूपवन्महद्‌द्रव्यस्यैव बाह्यप्रत्यक्षविषयत्वनियमो नत्वरूपिद्रव्यस्य, ईश्वरस्याऽरूपिद्रव्यत्वान्न बाह्यप्रत्यक्षमिति भावः। नाऽन्त्यम् =आन्तरं मानस प्रत्यक्षमपि नेश्वरस्येत्यर्थः ॥ आत्मसुखादिव्यतिरिक्तवात्-स्वात्मसुखादिभिन्नत्वादित्यर्थः ॥ स्वमनसा स्वात्मनः संयोगेन, स्वसुखादेस्तुसंयुक्तसमवायेन प्रत्यक्षं भवति, परमात्मा तु अस्मत्+-
  41
आत्मसुखादिव्यतिरिक्तः+ इति न तस्य प्रत्यक्षम्+इति भावः॥ न+अपि+अनुमानम्+ईश्वरसद्धावे मानम्, लिङ्गस्य-हेतोः+अभावात्+इति+आह-न+अपि+अनुमानम्+इत्यादि॥ न+अपि+आगमः+तत्र प्रमाणम्, तथाविधस्य अलौकिकेश्वरस्य प्रतिपादकाऽऽगमाऽभावात्+इति उत्तरयति-न+इत्यादि। क्षित्यङ्कुरादिकम्+-पक्षः। क्षितिः-स्थूला पृथिवी। अङ्कुरम्-द्वयणुकम्। आदिना-तद्धटादिः। अत्र क्षितित्वमङ्कुरत्वम्+ तद्धटत्वम्+ च+इति न पक्षतावच्छेदकम्, किन्तु तत्+त्रयसाधारणम्+ स्वरूपसम्बन्धरूपम्+ कार्यत्वम्+-पक्षतावच्छेदकम्+, तदवच्छिन्नः पक्षः-'क्षित्यङ्कुरादिकार्यम्'। प्रागभावप्रतियोगित्वात्मकम्+ कार्यत्वम्+ हेतुः, तेन न पक्षतावच्छेदकहेत्वोः+ऐक्यम्॥ साध्यम्+-कर्तृजन्यत्वम् ॥घट-इति दृष्टान्तम्, यथा घटे उपादानम्+-समवायिकारणम्+ कपालद्वयम्, तद्गोचराऽपरोक्षम्-तद्विषयकप्रत्यक्षम्, ज्ञान-चिकीर्षाकृत्य+एतत्+त्रयम्+ तद्वात् -----------------------कुलालः+ एव, सः+ च कर्ता भवति, तथा
क्षित्यङ्कुरादीनाम्+उपादानकारणपरमाण्वादयः, तद्गोचराऽपरोक्षज्ञान-चिकीर्षा-कृतिमान्+ईश्वरः+ एव भवितुम्+अर्हति+इति सः सिद्धः ॥ ननु+ईश्वरः कथम्+ परमाण्वादिविषयकप्रत्यक्षवान्+इति+आकाङ्क्षायाम्+आह-सकलेति। सकलानाम्+ परमाण्वादिसूक्ष्मपदार्थानाम्+ दर्शित्वात्-नित्यप्रत्यक्षज्ञानवत्त्वात् सर्वज्ञत्वम्+ तस्य, यथा श्रुतिः--यः सर्वज्ञः सः+ सर्ववित्'+इति, 'विद्‌'-धात्वर्थः+ विशेषरुपेण ज्ञानम्, 'ज्ञा'धात्वर्थःसामान्यरूपेण ज्ञानम्, तथा च यः+ यद्विषयकसामान्यज्ञानवान्, सः तद्विषयकविशेषज्ञानवानित्याशयः। दीपिकायां--लक्षणमाहेति। लक्षणस्वरूपम्+आह+इत्यर्थः। समवायेन सुखदुःखादिकम्+ जीवस्य लक्षणस्वरूपम्+इत्यर्थः। शरीरात्मवादी चार्वाकः शङ्कते-ननु+इति । तथा च मनुष्य-ब्राह्नणादिसंज्ञा देहस्य+एव+इति 'अहम्+
प्रत्ययात्मकाऽलौकिकमानसविषयः+ देहः+ एव+इति भावः॥ उत्तरयति--न+इति।  शरीरस्य+इति-आत्मनः+ विशेषणम्, तथा च
समवायिकारणनाशस्य कार्यद्रव्यनाशकत्वेन नास्तिकमते शरीरात्मकाऽऽमनः+अपि करपादाद्यात्मकाऽवयवानाम्+ नाशे सति नाशापत्तिः स्यात्+इति भावः॥ केचन चार्वाकाः-इन्द्रियाणि+एव+आत्म+इति-वदन्ति, तत्+दूषयितुम्+उपन्यस्यति-न+अपि+इति। तथात्वे-इन्द्रियाणाम्+आत्मत्वे ॥ यः+अहम्'+इति। अत्र प्रतीतौ द्रष्टा=दर्शनवान्, स्प्रष्टा = स्पार्शनवाँन्------------------------+च+एकः+ एव-प्रतीयते, तव मते द्रष्टृ=दर्शनवत् चक्षुः+अन्यत्, स्प्रष्टृ-स्पार्शनवच्चाऽन्यत् वक्तव्यम्, एवम्+च यः+अहम्+ 
    42
सः+अहम्+इत्यादिना--एकस्य+आत्मनः+अनुसन्धानविषयत्वम्+ न सम्भवति+इति भावः। ननु चक्षुषा दृष्टम्+ विषयम्+ त्वक् स्मरिष्यति+इति न+अनुपपत्तिः+इति+अतः आह--अन्यानुभूते-इति। यथा+अन्येन पुरुषेण+अनुभूते विषये+अपरपुरुषस्य स्मरणम्+ न भवति तथा+अन्येन चक्षुषा+अनुभूते रूपादौ अन्यस्य-त्वगिन्द्रियस्य+अनुसन्धाना-----------------+अयोगात् = स्मरणाऽसंभवात्, अन्यथा चैत्रेण+अनुभूतस्य विषयस्य मैत्रेण स्मरणापत्तेः॥ उपसंहरति-तस्मात्+इति। 'यः+अहम्+ घटमद्राक्षम्-------------------------------+ सः+अहम्+ घटः+
स्पृशामि'+इत्यादिप्रतीतिविषयस्य+एकस्य+आत्मनः+अवधारणात्। सुखादीति। सुखादिभोगवैचित्र्यात् प्रतिशरीरम्+ जीवभेदः+अनुमीयते यथा 'सुखादिकम्+- तत्तच्छरीरावच्छिन्नतत्तदात्मकम्+-न्यूनाधिकभावेन भोगविषयकत्वात् स्वोपार्जितधनवत्, वेदान्तिनः+तु-आत्मनः+अणुपरिमाणम्+अभ्युपगच्छन्ति, तन्मतम्+ दूषयति-सः+ च न+इत्यादिना। सः-आत्मा परमाणुपरिमाणः+ भवितुम्+ न+अर्हति, यत् तन्मते+अणुरूपस्य+आत्मनः+ हृदयपुण्डरीके वासात् शरीरव्यापि शरीरावयवे करचरणादौ यत् सुखदुःखादिकम्+ जायते तस्या+अप्रत्यक्षाऽऽपत्तेः । भवति च 'करे+अहम्+ दुःखी'+इत्यादि प्रत्यक्षम्, अतः+ आत्मा महत्परिमाणवान्+इति॥ 
जैनाः+तु-आत्मा न+अणुः+न च महान्, किन्तु मध्यमपरिमाणवान्, यावत्+परिमाणकम्+ शरीरम्+ तावत्+परिमाणवान्+इति, सः+ च पिपीलिकाशरीरम्+ प्रविष्टः सन् तच्छरीरपरिमाणः+ भवति, हस्तिशरीरप्रविष्टः सन् हस्तिशरीरपरिमाणः+ भवति+इति-वदन्ति, तत्+खण्डयति-न मध्यम्+एति । तथा सति-मध्यमपरिमाणे सति तादृशशरीरपरिमाणवतः+ आत्मनः+
उत्पादविनाशशालितयाऽनित्यत्वप्रसङ्गः स्यात्, एवम्+ च सति अस्मिन् शरीरे 'कृतस्य = यागादिना सम्पादितस्य धर्मादेर्हानम्+-------------- = नाशः- 'अकृतस्य-शरीरान्तरे+अभ्यागमः =प्राप्तिः, तादृशप्रसंगात्+इत्यर्थः। कर्तुः+आत्मनः+ उत्तरजन्मनि असत्त्वात् अकर्तुः+च सत्त्वात्+इति भावः॥ उपसंहरति-तस्मात्+इति। शरीराद्यनात्मकत्वात्+अणुमध्यमपरिमाणाद्यसंभवात्+च विभुः+नित्यः+ जीवात्मेति भावः॥
  43
 (कि0) मूले 'सुखाद्युपलब्धी'ति। मनः-इति लक्ष्यम्। शेषम्+ लक्षणम्। उपलब्धिः+नामसाक्षात्कारः। सुखदुःखादिसाक्षात्कारकारणत्वे सति इन्द्रियत्वम्+ लक्षणम्। चक्षुः+आदौ+अतिव्याप्तिवारणाय-सुखदुःखादिसाक्षात्कारकारणत्वे सति+इति।
प्राचीननये आत्ममनःसंयोगस्य वारणाय-इन्द्रियत्वम्+इति। चक्षुः+आदिवारणाय-सुखेति॥ कार्यमात्रे साधारणकारणानि यथा- 'ईशः+तज्ज्ञान-यत्नेच्छा कालः+दृष्टम्+ दिगेव च । प्राक्‌-प्रतिबन्धकाभावौ (प्रागभावप्रतिबन्धकाऽभावौ) कार्ये साधारणा मताः' इति ॥
  मनःसंयोगादावतिव्याप्तिवारकेन्द्रियत्वघटितमूलोक्तलक्षणाऽपेक्षया लघुलक्षणम्+आह--दीपिकायाम्+ स्पर्शरहितत्वे सति+इति। वाय्वादिवारणाय-स्पर्शरहितत्वम्। आकाशादिवारणाय-क्रियावत्त्वम्॥ मनः+ विभजते-इति । मनः+त्वम्+ जातिः, जात्यभिप्रायेण+एकवचनम्। एकत्वविशिष्टमनः+तु+अवान्तरधर्मप्रतिपादनानुकूलव्यापारवान् ग्रन्थकारः+ इति बोधः। मनसि प्रमाणम्-'सुखादिसाक्षात्कारः-सकरणकः,-जन्यसाक्षात्कारत्वात्,-चाक्षुषसाक्षात्कारवत्। अत्र यत्+करणम्+ तत्+मनः+ इति। एवम्-'सुखाद्यसमवायिकारणम्+ संयोगः-क्वचिदाश्रितः, -द्विष्ठगुणत्वात्, -विभागवत्। अत्र संयोगाश्रयः+ एकः+ आत्माऽपरम्+ तु मनः+ एव+इति॥ एक+एकम्+इति। सर्वात्मनाम्+एकस्य मनसः स्वीकारे एकस्य ज्ञानकाले+अपरस्य तदनुपपत्तिः, तस्य+अणुत्वेन सकलानाम्+ = पुरुषाणाम्+ इन्द्रियैः सह+एकदा संयोगाऽसम्भवात्+इति भावः ॥ मनसः परिमाणम्+ निर्धारयति-परमाणुरूपम्+इति॥ मध्यमपरिमाणत्वेनित्यत्वापत्ति दर्शयति-मध्यम्+एति॥ मनसः+ विभुत्वसाधनाय पूर्वपक्षयति-ननु मनः+ विभु+इति। तस्य विभोः+महत्परिमाणवत्त्वेन+अनित्यत्वादिदोषाणाम्+ न+आपत्तिः+इति भावः॥ हेतौ द्रव्यत्वानुपादाने गुणकर्मादौ व्यभिचारः, स्पर्शरहितत्वानुपादाने घटादौ व्यभिचारः+ इति॥ उत्तरयति--न+इत्यादिना। यतः विभुद्वयसंयोगस्य+अनङ्गीकारेण
कारणविरहात् ज्ञानम्+ सर्वदा विलीयेत भावकार्यस्य+असमवायिकारणजन्यत्वनियमात्॥ शङ्कते-न च+इति॥ उत्तरयति--
   44
तत्+संयोगस्य+इति। सुषुप्तिम्+ प्रत्यात्ममनःसंयोगनाशस्य प्रयोजकत्वात्+इति भावः॥ सुषुप्त्यभाव-प्रयोजकम्+ हेतुम्+आह--पुरीततः+इति। पुरीततः+ व्यतिरिक्ते देशे हृदयपुण्डरीके-इत्यर्थः॥ स्वमते मनसः+अणुत्वे सुषुप्तेः निराबाधत्वम्+ प्रदर्शयति-अणुत्वे तु+इति ॥ ननु मनसः+अणुत्वे दीर्घशष्कुलीभक्षणादौ नानावधानभाजाम्+ कथम्+एकदा+अनेकेन्द्रियजम्+ ज्ञानम्+ स्यात्+इति चेत्+न। 
मनसः+अतिलाघवात् झटिति नानेन्द्रियसम्बन्धात् नानाज्ञानोत्पत्तेः+निराबाधात्, तत्र युगपत्+प्रत्ययस्य भ्रान्तित्वात्+इति दिक् । 
  45
 (कि0) मूले-चक्षुः+मात्रेति। रूपम्+-लक्ष्यम्। चक्षुः+मात्रग्राह्यत्वे सति गुणत्वम्+ लक्षणम्। गुणत्वमात्रोपादाने रसादौ+अतिव्याप्तिः।चक्षुः+मात्रग्राह्यत्वोपादाने रूपत्वे+अतिव्याप्तिः, 'येन+इन्द्रियेण या व्यक्तिः+गृह्यते तद्‌गता जातिः+तत्+अभावः+च तेन+एव गृह्यते' इति नियमात्। चक्षुर्मात्रग्राह्यत्वम्+ नामचक्षुः+भिन्नेन्द्रियाऽग्राह्यत्वे सति चक्षुः+ग्राह्यत्वम्। 'मात्र' पदानुपादाने
सङ्खयादिसामान्यगुणे+अतिव्याप्तिः, तदुपादाने तु सङ्खयादेः+त्वगिन्द्रियेण+अपि ग्राह्यत्वात्+न+अतिव्याप्तिः। 'चक्षुः+ग्राह्यत्वाऽनुपादाने+अतीन्द्रियगुरुत्वादौ+अतिव्याप्तिः। ग्राह्यत्वम्+-प्रत्यक्षविषयत्वम्, अग्राह्यत्वम्+-प्रत्यक्षाऽविषयत्वम्। तथा च-- 'चक्षुः+भिन्नेन्द्रियजन्यप्रत्यक्षाऽविषयत्वे सति चक्षुः+इन्द्रियजन्यप्रत्यक्षविषयत्वे च सति गुणत्वम्+ रूपत्वम्+इति लक्षणार्थः॥
ननु प्रभाभित्तिसंयोगे+अतिव्याप्तिः+इति चेत्+न। 'गुण'पदेन विशेषगुणत्वस्य विवक्षितत्वात्। न चैवं सति पूर्वोक्तसंयोगादिवारणसंभवे मात्रपदम्+ व्यर्थम्+इति वाच्यम्। जलमात्रवृत्ति-
   46
सांसिद्धिकद्रवत्वादौ+अतिव्याप्तिवारणाय'मात्र'पदसार्थक्यात् ॥ ननु तथापि परमाणुरूपे+अव्याप्तिः+इति चेत्+न । चक्षुः+मात्रग्राह्यजातिमद्‌गुणत्वस्य+एव लक्षणत्वात्। अत्र गुणत्वानुपादाने सुवर्णे+अतिव्याप्तिः+इति ध्येयम्॥ रूपत्वजातिः प्रत्यक्षसिद्धा॥ मूले सप्तविधम्+इति। गुणे गुणाऽनङ्गीकारात् सप्तत्वम्-अपेक्षाबुद्धिविषयत्वम्। सप्तग्रहणम्+ 'रूपत्वम्+ शुक्लादिसप्तान्यतमत्वव्याप्यम्+'इति व्याप्तिलाभाय बोध्यम्। मूले पृथिवी+इति। पृथिव्याम्+ जले तेजसि च वर्तते इत्यर्थः। तत्र-तेषाम्+ मध्ये। सप्तविधम्-शुक्लनीलपीतरक्तादिभेदेन नानाजातीयम्+ रूपम्+ पृथिव्याम्+एव, न तु जलादौ, तत्र शुक्लस्य+एव सत्त्वात्। अन्यत् सुगमम्। दीपिकायाम्+-रूपम्+ लक्षयति+इति। रूपसम्बन्ध्यसाधारणधर्मप्रकारकज्ञानानुकूलव्यापारवान् ग्रन्थकारः+ इति बोधः॥ रूपम्+ विभजते-इति+अस्य एकत्वविशिष्टरूपत्वावान्तरधर्मावच्छिन्नधर्मिप्रतिपादनानुकूलव्यापारवान् ग्रन्थकारः+ इति बोधः॥ शङ्कते-ननु+अव्याप्यवृत्तीति। दैशिकाऽव्याप्यवृत्तित्वम्+इत्यर्थः। तत्+च स्वावच्छेदकसम्बन्धेन स्वावच्छेदकावच्छिन्नाऽधिकरणे स्वरूपसम्बन्धेन वृत्तिः+यः स्वावछेदकावच्छिन्नाऽभावः+तत्कत्वम्। स्वम्+ = प्रतियोगिता। समुदायः+ एव+इति। एवकारेण षट्+अतिरिक्तचित्ररूपव्यवच्छेदः। तथा च-रूपवति पटे परस्पराऽवच्छेदकभेदेन रूपाऽभावानाम्+अपि सत्त्वेन न सप्तमम्+ चित्रम्+ रूपम्+ अङ्गीकार्यम्+इति भावः ॥ उत्तरयति-न+इति। रूपस्य+अव्याप्यवृत्तित्वम्+ न+अस्ति+एव, अतः+ न षड्‌रूपसमुदायः+अभ्युपगमाऽर्हः॥ व्याप्यवृत्तित्वम्+ = व्याप्यवृत्तिताघटकसम्बन्धेन तत्+अधिकरणे सम्बन्धसामान्येन वर्तमानः+ यः+भावः+तन्निरूपिततत्सम्बन्धावच्छिन्नप्रतियोगित्वाभावरूपम्+ बोध्यम्॥ रूपाणाम्+ अव्याप्यवृत्तित्वे तु 'एकैकचित्ररूपस्थले+अनेकरूपाणाम्+ एकैकतत्तद्‌रूपप्रागभावादिस्थले+अनेकरूपप्रागभावादीनाम्+ च कल्पनेन अनेकरूपेषु
'चित्राणि रूपाणि+' इति+आकारकप्रतीतिविषयत्वकल्पनेन च गौरवम्+इति। लाघवात् व्याप्यवृत्तिः+ एकम्+ चित्रम्+ रूपम्+अङ्गीकार्यम्+इति भावः॥ ननु लाघवात् पटे चित्रम्+ रूपम्+एव न+अङ्गीकार्यम्+, किन्तु तन्तुषु+एव भिन्नम्+ भिन्नम्+ रूपम्+ वर्तते, तत्+एव स्वाश्रयसमवेतत्वसम्बन्धेन पटे वर्तत एव+इति+आशंकते-ननु+इति। उत्तरयति-न+इति। रूपरहितत्वेन+इति। अयम्+ भावः-तर्हि पटे तु किम्+अपि रूपम्+ समवायेन न+अङ्गीकृतम्+ भवेत्‌ ? तदा लौकिकविषयतया द्रव्यचाक्षुषम्+ प्रति समवायेन रूपस्य कारणतया चित्रत्वेन पटस्य प्रत्यक्षम्+एव न स्यात्, पटे तादृशकारणस्य+अभावात्+इति॥ ननु सर्वत्र द्रव्यप्रत्यक्षे स्वाश्रयसमवेतत्वसम्बन्धेन रूपवत्त्वम्+एव प्रत्यक्षप्रयोजकम्+अङ्गीक्रियताम्, तथा च पटस्य प्रत्यक्षम्+ स्यात्, स्वाश्रयसमवेतत्वसम्बन्धेन
   47
तन्तुरूपस्य पटे सत्त्वादित्याशंकते--न च+इति॥ उत्तरयति-गौरवात्+इति। साक्षात्+सम्बन्धेन रूपस्य प्रत्यक्षप्रयोजकत्वकल्पना+अपेक्षया परम्परासम्बन्धेन रूपस्य कारणत्वकल्पने गौरवम्+इति भावः ॥ उपसंहरति-तस्माति+इति। समवायेन रूपस्य तादृशप्रत्यक्षकारणत्वस्य स्वीकारात्+इत्यर्थः॥ चित्ररूपसिद्धिः+ति। अन्यथा पटस्य चाक्षुषत्वम्+एव न स्यात्+इति भावः॥
  (कि0) मूले--रसनाग्राह्येति। रसः+-लक्ष्यः । रसनाजन्यप्रत्यक्षविषयत्वे सति गुणत्वम्+ लक्षणम्। परमाणुरसे+अव्याप्तिवारणाय- रसनाग्राह्यतावच्छेदकगुणविभाजकजातिमत्त्वम्+ लक्षणम्+इति+अवसेयम्। रसत्वजातिः प्रत्यक्षसिद्धा। चित्ररूपवत्+चित्ररसः+ न+अङ्गीकृतः।द्रव्ये रसनेन्द्रियसन्निकर्षस्य                                                                                                                                                                                                                                                                                                                                 संयोगस्य षड्‌विधसन्निकर्षघटकस्य सत्त्वे+अपि रसनेन्द्रियस्य तत्+ग्रहणे+असामर्थ्यात्, अतिरिक्तचित्ररस+अनङ्गीकारे+अपि आम्रादेः रासनप्रत्यक्षत्वाऽनुपपत्तेः+अभावात्+च। चित्ररस+अनङ्गीकारे+अपि न काचिदनुपपत्तिः+इति भावः । तत्र+इति। पृथिवीजलयोः+मध्ये-इत्यर्थः॥ षड्‌विधः इति। मधुराऽम्ब्ललवणकटुकषायतिक्तभेदेन षड्विधरसः पृथिव्याम्+एव, जले तु मधुरः+ एव। जले माधुर्ये किम्+ मानम्+इति चेत् ! हरितक्यादिभक्षणस्य जलरसव्यञ्जकत्वात् ॥ ननु मरीचमर्चिकाशुण्ठ्यादीनाम्+अङ्गुल्यादिस्पर्शाऽनन्तरम्+अङ्गुल्यादिना नेत्रनासिकादौ स्पृष्टे सति  तत्र तिक्तरसः+ भासते, तथा च तिक्तस्य न केवसरमनाग्राह्यत्वमिति चेन्न। तत्र तिक्तरसो नाऽनुभूयते, किन्तु ज्वलनम्+अनुभूयते, तम्+च दाहः+ एव, तिक्ते पदार्थे तैजसभागः+अधिकः+ इति फलबलात्कल्पनीयम्+इति ॥
  48
 (कि0) मूले-घ्राणग्राह्येति। गन्धः+ लक्ष्यः। घ्राणेन्द्रियजन्यप्रत्यक्षविषयत्वे सति 
गुणत्वम्+ लक्षणम्। 'गुण'पदानुपादाने गन्धत्वे+अतिव्याप्तिः। रूपादौ+अतिव्याप्तिवारणाय-घ्राणग्राह्येति  । परमाणुगन्धे+अव्याप्तिवारणाय- 'घ्राणेन्द्रियग्राह्यतावच्छेदकगुणत्वव्याप्यजातिमत्त्वम्+ वक्तव्यम्। गन्धत्वजातिः प्रत्यक्षसिद्धा। ननु सुरभ्यसुरभ्यवयव+आरब्धे द्रव्ये चित्रगन्धः+अङ्गीकार्यः+ इति चेत्+न। घ्राणस्य गन्धाश्रयग्रहणे सामर्थ्याभावेन तत्+अनावश्यकत्वात्॥ पृथिवीमात्र+इति। 'पृथिवीसत्त्वे गन्धसत्त्वम्+' 'पृथिवीभिन्ने च गन्धाऽभावसत्त्वम्'+ इति+अन्वयव्यतिरेकाभ्याम्+ पृथिव्याम्+एव गन्धः। जलादौ पृथिवीसम्बन्धात्+गन्धप्रतीतिः।
देशान्तरस्थोत्कटगन्धवत्पार्थिवपरमाणुषु वाय्वानीतेषु सत्सु पृथिवीसम्बन्धात्+एव वायौ गन्धप्रतीतिः+इति+अपि बोध्यम् ॥
   49
  (कि0) मूले-त्वगिन्द्रियेति। स्पर्शः+ लक्ष्यः। मात्रपददानेन 'त्वगितरेन्द्रियजन्य-प्रत्यक्षाऽविषयत्वे सति त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वे च सति गुणत्वम्+इति लक्षणम्। स्पर्शत्वेऽतिव्याप्तिवारणाय-गुणत्वम्। सङ्खयादिसामान्यगुणे+अतिव्याप्तिवारणाय-त्वगितरेन्द्रियजन्यप्रत्यक्षाऽविषयत्वे सति+इति। सङ्खयादीनाम्+ चक्षुषा+अपि ग्राह्यत्वात् तत्+वारणम्। अतीन्द्रिये गुरुत्वादौ+अतिव्याप्तिवारणाय-त्वगिन्द्रियजन्यप्रत्यक्षविषयत्वे सति+इति। परमाणुस्पर्शे+अव्याप्तिवारणाय-त्वगिन्द्रियमात्रग्राह्यतावच्छेक-गुणत्वव्याप्यजातिमत्त्वम्+ बोध्यम्। स्पर्शत्वजातिः प्रत्यक्षसिद्धा। सः+ च-स्पर्शः शीतः, उष्णः, अनुष्णाशीतः+च+इति भेदात् त्रेधा ॥ अनुष्णाशीतेति। पाकजः+अनुष्णाशीतः स्पर्शः पृथिव्याम्, तत्र विजातीयतेजःसंयोगात्मकपाकवशात् स्पर्शादिपरिवर्तनसंभवात्। वायौ तु पाकाऽयोगात्+अनुष्णाशीतः+अपाकजः स्पर्शः ॥ 
   50
 (कि0)मूले-रूपादिचतुष्टयम्+इति। सप्तविधम्+ रूपम्+-षड्‌विधः+ रसः+-द्विविधः+ गन्धः-पाकजः+अ नुष्णाशीतस्पर्शः+च+इति-चतुष्टयम्+ पृथिव्याम्+-नित्याऽनित्योभयविधायाम्+ पाकजम्+अनित्यम्+ च+इत्यर्थः। अन्यत्र=जले। गन्धाऽभावाद्‌ रूपादित्रयम्+-रूपम्+ रसः स्पर्शः+च+इतित्रयम्+ पाकजम्+एव, किन्तु तत् त्रयम्+ जलपरमाणुषु नित्यम्+ जलद्वयणुकादौतु+अनित्यम्+इति। एवम्+ तेजसि गन्धरसोभयाभावात् रूपस्पर्शौ अपाकजौ+एव, तेजःपरमाणुषु नित्यौ तेजः+द्वयणुकादौ+अनित्यौ। एवम्+ वायौ गन्धरसरूपाऽभावात्
स्पर्शः+अपाकजः, वायुपरमाणुषु नित्यः+ वायुद्वयणुकादौ+अनित्यः+ इति। नित्यत्वादिकम्+ पूर्ववद्बोध्यम्। नित्यगतमित्यस्य-जलादिपरमाणुगतम्+इत्यर्थः, अनित्यगताम्+इति+अस्य-द्वयणुकादिगतम्+इत्यर्थः ॥ दीपिकायाम्+-पाकः+ इति। पूर्वरूपरसादिपरावृत्तिजनकः+ विजातीयः+तेजःसंयोगः पाकः, तेन पूर्वंम्+ रूपरसादिकम्+ नश्यति रूपरसाद्यन्तरम्+ च+उत्पद्यते इत्यर्थः॥ अत्र+इति। पृथिव्याम्+इत्यर्थः। वैशेषिकाणाम्+ मते परमाणुषु+एव पाकः। एवकारव्यवच्छेद्यम्+ स्फुटयति-न द्वयणुकादौ+इति। तत्+मतसमन्वयम्+ दर्शयति-आमपाकेत्यादिना। आमः-अपक्वः, पाके निक्षिप्तः+च यः+ घटः+तस्मिन्+न+इत्यर्थः। श्यामघटनाशे सति
तत्+परमाणुषु रक्तादिरूपान्तरोत्पत्तौ सत्याम्+ पुना रक्तघटोत्पत्तिः+इतिसमुदितार्थः
वैशेषिकाणाम्+अयम्+आशयः-'वह्रिसंयोगेन+अवयविषु विनष्टेषु स्वतन्त्रेषु परमाणुषु पाकः पुनः+च पक्वपरमाणुसंयोगात्+ द्वयणुकादिक्रमेण महावयविघटाद्युत्पत्तिः+इति। अत्र द्वयणुकादिविनाशम्+आरभ्य कतिभिः क्षणैः पुनरूत्पत्त्या रूपादिमत्+भवति+इति ज्ञानार्थम्+ क्षणप्रक्रिया प्रदर्श्यते । विभागजविभागाऽ-
   51
नङ्गीकारे नव क्षणाः+ भवन्ति+इति। यथा-'वह्रिसंयोगात्परमाणौ कर्म, ततः परमाणवन्तरेण विभागः, तत आरम्भकसंयोगनाशः, ततः+ द्वयणुकनाशः-। ततः परमाणौ श्यामादिनाशः-2 । ततः+ रक्ताद्युत्पत्तिः-3। ततः+ द्रव्यारम्भानुगुणक्रिया-4। ततः+ विभागः-5। ततः पूर्वसंयोगनाशः-6। ततः+ आरम्भकसंयोगः-7। ततः+ द्वयणुकोत्पत्तिः-8। ततः+ रक्ताद्युत्पत्तिः-9 । ततः क्रमेण घटः+ इति॥ विभागजविभागाङ्गीकारे तु दशक्षणाः+ एकादशक्षणाः+च भवन्ति+इति॥ तत्र+इति। तत्र-परमाणुरूपे इत्यर्थः। परमाणुः समवायिकारणम्, परमाणुतेजसोः संयोगोऽसमवायिकारणम्, भोक्तृपुरुषादिगताऽदृष्टादिकम्+ निमित्तम्। अदृष्टम्+ = घटेन जलाहरणद्वारा जलप्रयोज्यतृप्तिसम्पादकम्+ पुण्यम्॥ द्वयणुकादिरूपे-इति। द्वयणुकस्य रूपे द्वयणुकम्+ समवायिकारणम्, कारणस्य-परमाणोः रूपम्+असमवायिकारणम्। अदृष्टादिकम्+ निमित्तम्। पीलवः=परमाणवः, तत्र पाकवादिनः+ वैशेषिकाः-वदन्ति+इति शेषः, ''षोडशपदार्थानाम्+ सप्तसु+अन्तर्भावेण सप्तविशेषपदार्थप्रतिपादककाणादसूत्रम्+ तत्+भाष्यम्+अन्यम्+ च+एतदर्थप्रतिपादकम्+अभिधीयते वदन्ति'' वा वैशेषिकाः, 'क्रतूक्‌थादी'------------------त्यादिपदग्राह्यत्वाट्ठक्॥ नैयायिकानाम्+आशयम्+ दर्शयति-पूर्वघटनाशम्+इत्यादिना। तेजसा परमाणूनामभिघातसंयोगेऽपि तस्य नियमतः+ आरम्भकसंयोगविनाशकक्रियाजनकत्वे मानाऽभावात्+न+अवयविविनाशः, 
अतः+ युगपद्‌-घटादिपरमाणु+अन्तेषु सर्वत्र+एकदा+एव पाकः+ इति। पीठरम्+ = अवयवाऽवष्टब्धोऽवयवी --------------------। नैयायिकाः-न्यायः+ युक्तिः-प्रमाणैः+अर्थपरीक्षणम्+इति यावत्, तत्‌+प्रतिपादकः+अपि+उपचारात्+न्यायः+तम्+अधीयन्ते विदन्ति वा+इत्यर्थे ठक्‌' ' क्रतूक्‌थादी'त्यादिपदग्राह्यत्वात्, 'नय्व्ये'त्यैन्व्,।। विजातीयतेजःसंयोगरूपः पाकः+
रूपजनकः+ विजातीयः, रसजनकः+ विजातीयः, गन्धजनकः+अपि विजातीयः, स्पर्शजनकः+अपि विजातीयः, परमाणुषु विभिन्नतेजः-संयोगात् विभिन्नाः+ गुणाः+ उत्पद्यन्ते इति भावः॥ उद्भूतत्वम्+इति। प्रत्यक्षत्वप्रयोजकः+ धर्मः-इत्यर्थः- रूपादिगता जातिः+इति+अपि केचित्। न च शुक्लत्वादिना साङ्कर्यम्, गुणसाङ्कर्यम्+ न बाधकम्+इति नवीनाऽभिप्रायेण+अत्र निर्वाहात्, अन्नंभट्टस्य+अपि+इदम्+एव मतम्। तत्+अभावः = उद्भूतत्वाभावः+ इत्यर्थः॥ अत्र+इदम्+ बोध्यम्-उद्भूतत्वे+अनुद्भूतत्वे च
बहुमतानि। नवीनैः+अन्नंभट्टैः+च-उद्भूतत्वम्+ जातिः+त्रसरेणवादिगतरूपादिप्रत्यक्षप्रयोजिका त्रसरेणवादिगतरूपादिनिष्ठा, अनुद्भूतत्वम्+ तु+उद्भूतत्वाभावः, सः+ च परमाणुद्वयणुकादिगतरूपादिनिष्ठः+ इति-स्वीक्रियते। कैश्चित्+तु-परमाणुद्वयणुकानाम्+शुक्लादिगतम्+ शुक्लत्वादिव्याप्यम्+ नाना+अनुद्भूतत्वम्+ तत्+तत्+रूपाणाम्+ प्रत्यक्षाऽभावप्रयोजकः+ धर्मविशेषः-उपाधिः+इति यावत्, तादृश+-------------अनुद्भूतत्वाभावः+-एव+उद्भूतत्वम् तत्+च त्रसरेणवादिगतरूपसंयोगादिगुणनिष्ठम्+ प्रत्यक्ष- 
  52
त्वप्रयोजकम्+ सप्तमपदार्थरूपम्+इति-स्वीक्रियते। अन्यैः+तु- 'परमाणुपृथिव्याम्+उद्‌भूतरूपसम्बन्धः+तु+उभयम्+ घटरूपम्+ परमाणुरूपम्+ च+आदाय वर्तते'
इति+अत्र परमाणुरूपे+अपि+उद्‌भूतत्वम्+अङ्गीक्रियते, तत्+अभिप्रायेण उद्‌भूतत्वम्+ नाम-उत्पत्तिमत्त्वम्+इति+आयाति। मुक्तावलीकारैः-उद्‌भूतत्वम्+ क्वचित्+परमाणुरूपादौ+अङ्गीकृतम्+ क्वचित्+च नहि। अन्नंभट्टैः-त्रसरेणुगतरूपादौ+एव+अङ्गीकृतम्। नीलकण्ठैः-क्वचित्+अनुद्भूतत्वाभावरूपम्+ क्वचित्+च जातिरूपम्+इति। अतः सुज्ञैः+यथा+अपेक्षम्+ यथायोगम्+अस्थेयम्+ तत्+इति॥
  (कि0) मूले-एकत्वात्+इति। संख्या-लक्ष्या। 'एकत्वम्+'इत्यादियः+---------- व्यवहारः-'एकः+
द्वौ'+इति+आकारकः+तस्य+असाधारणहेतुत्वम्+ सङ्खयात्वम्+इति लक्षणा+अर्थः। घटादिवारणाय-एकत्वादीति। कालादिवारणाय-असाधारणेति। संख्यात्वम्+-जातिः, एकत्वत्वादिकम्+अपि-जातिः सा च प्रत्यक्षसिद्धा॥ परार्धेति। 'एकम्+ दश शतम्+ च+एव सहस्त्रम्+अयुतम्+ तथा। लक्षम्+ च नियुतम्+ च+एव कोटिः+अर्बुदम्+एव च॥ वृन्दम्+ खर्वः+ निखर्वः+च शङ्खः पुनः+च सागरः। अन्त्यम्+ मध्यम्+ परार्धम्+ च दशवृद्धया यथाक्रमम्॥' अयुतम्+=दशसहस्त्रम्। नियुतम्+=दशलक्षकम्। अर्बुदम्+=दशकोटिः, वृन्दम्+ = शतकोटिः,  ततः+ दशगुणम्+=खर्वः, एवम्+अग्रे+अपि दशवृद्धि+एव----------- बोध्यम्। लोके'तु+अर्बुद' पदेनशतकोटिः+गृह्यते तत्+शास्त्रविरुद्धम्॥ द्वित्वादयः परार्धान्ताः+ व्यासज्यवृत्तसङ्खया अपेक्षाबुद्धिजन्याः। बहुत्वम्+अपि-सङ्खया+एव- नित्याऽनित्यादिभेदेन एकत्वस्य द्वैविध्याम्+आह-एकत्वम्+इति॥ नित्यगतम्+इति। परमाणुगतम्+इत्यर्थः॥ एकत्वनाशम्+ प्रति आश्रयनाशस्य हेतुत्वेन परमाणुनाश+असंभवेन तत्+गत+एकत्वस्य----------                   +अपि न नाशः+इति भावः॥ अनित्यगतम्+इति। कार्यगतम्+-
  53
+इत्यर्थः। द्वयणुकादीनाम्+ नाशात् तद्‌गतै--------------कत्वस्य नाशः+ इत्यर्थः॥ द्वित्वादिकम्+ तु+इति। द्वित्वम्+ प्रति समवायिकारणगतम्+एकत्वम्+ असमवायिकारणम्। 'अयम्+एकः+अयम्+एकः+' इति+आकारकाऽपेक्षाबुद्धिः+निमित्तकारणम्। अपेक्षाबुद्धेः+नाशात्+ द्वित्वनाशः+ इति बोध्यम् ॥ सर्वत्र+इति । नित्याऽनित्यद्रव्ययोः+इत्यर्थः ॥ 
  (कि0) मूले-मानव्यवहारेति। परिमाणम्+-लक्ष्यम्। मानम्+-परिमितिः+तस्याः+ यः+'इदम्+
महत्+इदम्+अणिव'+---------------------------त्यादिव्यवहारः+तस्य+असाधारणकारणम्+ परिमाणम्+इति लक्षणार्थः। दण्डादिवारणाय मान+इति। कालदिवारणाय-असाधारणेति। कारणपदानुपादाने 'मानव्यवहार'+इतिशब्दे+अपि शब्दत्वधर्मस्य+असाधारणत्वेन+अतिव्याप्तिः+तत्+वारणाय-
कारणम्+इति। परिमाणत्वजातिः प्रत्यक्षसिद्धा॥ अणुत्वम्+इति। ननु+अणुत्वम्+एव- ह्रस्वत्वम्+अस्तु, महत्त्वमेव च दीर्घत्वम्+अस्तु, कुतः+चातुर्विध्यम्+इति चेत्+न। तत्+अवधिक+अणुतया प्रतीयमाने+अपि तदवधिकह्रस्वत्व+अव्यवहारात्, -तदवधिकमहत्त्ववत्तया प्रतीयमाने+अपि तत्+अवधिकदीर्घत्व+अव्यवहारः+च,-हृस्वत्वदीर्घत्वयोः+अतिरिक्तपरिमाणतया चातुर्विध्यसम्भवात्॥ तत्+परिमाणम्+ अनित्ये द्रव्येऽनित्यम्, नित्ये द्रव्ये नित्यम्। अनित्यम्+ तु-संख्याजन्यम्+, परिमाणजन्यम्+, प्रचयजन्यम्+ च+इति त्रिधा। द्वयणुके त्रसरेणौ च सङ्खयाजन्यम्। द्वयणुकस्य त्रसरेणोः+च परिमाणम्+ प्रति क्रमशः परमाणुपरिमाणम्+ द्वयणुकपरिमाणम्+ वा न कारणम्, परिमाणस्य-'स्वसमानजातीय-स्वोत्कृष्टपरिमाणजनकत्व'नियमात्, द्वयणुकस्य+अणुपरिमाणम्+ तु परमाणुपरिमाणा-
  54
ऽपेक्षया न+उत्कृष्टम्, त्रसरेणुपरिमाणम्+ तु न सजातीयम् ; अतः परमाणुगतद्वित्वसंख्या द्वयणुकः+ परिमाणस्य, द्वयणुकगतत्रित्वसङ्खया त्रसरेणुपरिमाणस्य+असमवायिकारणम्+इति भावः । उत्कृष्टत्वम्+ च--महत्+अपेक्षया महत्तरत्वम्, अण्वपेक्षयाऽणुतरत्वम्+इति। त्रसरेणुपरिमाणम्+ तु चतस्रेणुपरिमाणस्य+असमवायिकारणम्+ भवति, एवम्+ घटपरिमाणम्+ कपालपरिमाणजन्यम्॥ शिथिलीभूतः संयोगः प्रचयः+तत्+जन्यम्+ परिमाणम्+ तु+उलकादौ बोध्यम्॥ परिमाणम्+आश्रयनाशात् नश्यति॥
(कि0) मूले-पृथग्व्यवहारेति। पृथक्‌त्वम्+-लक्ष्यम्। 'इदम्+अस्मात्+पृथत्+'इति यः+ व्यवहारः+तस्य+असाधारणम्+ कारणम्+इति लक्षणार्थः। 
दण्डादिवारणाय-पृथक्+इत्यादि। कालादिवारणाय असाधारणेति। पृथग्व्यवहारत्ववारणाय-कारणम्+इति। पृथक्‌त्वत्वजातिः प्रत्यक्षसिद्धा। एकपृथक्त्व-द्विपृथक्‌त्वादिभेदः पृथक्‌त्वस्य+अनेकविधत्वम्। तत्र+एकपृथक्‌त्वम्+ नित्यगतम्+ नित्यम्, अनित्यगतमनित्यम्। द्विपृथक्‌त्वादिकम्+ सर्वत्र+अनित्यम्+एव, अस्य च+आश्रयद्वितीयक्षणे उत्पत्तिः+आश्रयनाशान् --------------+च नाशः+ इति॥ ननु 'अयम्+अस्मात्+पृथत्'+इत्यादिप्रतीतिः अन्योन्याभावम्+एव+अवगाहते तत् कथम्+ पृथक्‌त्वम्+ गुणान्तरम्+इति चेत्+न।'घटः पटः+ न'+इति+अन्योन्याभावसाधकप्रतीतितः+ 'घटः पटात्+पृथक्'+इति प्रतीतिः+अविलक्षणत्वात् ।किम्+च-पृथक्‌त्वस्य+अन्योन्याभावस्वरूपत्वे 'घटात् पृथक्‌' इतिवत् 'घटः+ न पटः+' इति+अत्र+अपि पञ्चमीविभक्ति+आपत्तेः, 'घटः+ न घटरूपम्'+इतिवत्-'घटात् पृथक्‌ घटरूपम्'+इति+अपि प्रतीत्यापत्ते। 
  55  
  (कि0) मूले-संयुक्तेति। संयोगः+ लक्ष्यः। 'इमौ संयुक्तौ'+इति यः+ व्यवहारः+तस्य+असाधारणहेतुत्वम्+इति लक्षणार्थः। दण्डादिवारणाय-संयुक्तव्यवहारेति। कालादिवारणाय । असाधारणेति। तादृशव्यवहारत्ववारणाय-कारणम्+इति।संयोगत्वजातिः-प्रत्यक्षसिद्धा॥ दीपिकायाम्+
--सङ्खयादिलक्षणेषु+इति। कर्मजः+ इति। सः+अपि द्विविधः-अन्यतरकर्मजः+ उभयकर्मजः+च। आद्यः-वृक्षविहंगमयोः संयोगः । द्वितीयः-मेषयोः संयोगः॥ अभिघातनोदनभेदात् कर्मजसंयोगः+अपि द्वेधा, तत्र शब्दहेतुः-अभिघातः। 
शब्दाऽहेतुः-नोदनः। अव्याप्यवृत्तिः+इति। यथा भूतले प्रसारितः+ दण्डः+ मध्ये मध्येऽसंयुक्तः संयुक्तश्च दृश्यते तत्र 'स्वं-संयोगस्तस्य+---------------------------------(दे)            ------------अत्यन्ताभावेन सह समानमेकम्+अधिकरणम्+ यस्य तत्त्वम्-अव्याप्यवृत्तित्वम्+इति। स्वप्रतियोगित्व-स्वसामानाधिकरणयोभयसम्बन्धेन+अभावविशिष्टत्वम्+इति तु-निष्कर्षः ॥
  (कि0) मूले-संयोगनाशकः+ इति। विभागः+ लक्ष्यः। संयोगनाशाऽसाधारणकारणत्वे सति गुणत्वम्+ लक्षणम्। क्रियायाः संयोगनाशकत्वात् तत्र+अतिव्याप्तिवारणाय-गुणत्वम् । ईश्वरेच्छादिवारणाय-
असाधारणेति। संयोगस्य प्रतियोगिविधया स्वनाशम्+ प्रति हेतुत्वात् 
संयोगे+अतिव्याप्तिवारणाय-- प्रतियोगित्वसम्बन्धानवच्छिन्ननाशनिष्ठजन्यतानिरूपितजनकतावत्त्वम्'+इति लक्षणम्+अवसेयम्। वस्तुतः+तु-'संयोगनाशत्वावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धावच्छिन्नकारण-
  56
तावत्त्वम्+इति लक्षणम्+ बोध्यम्॥ अथवा-विभक्तव्यवहाराऽसाधारणकारणत्वे सति गुणत्वम्+इति+अपि लक्षणम्॥ कर्मजः+ इति। अयम्+अपि द्वेधा, -अन्यतरकर्मजः, उभयकर्मजः+च । आद्यः+-वृक्षविहंगमविभागः। द्वितीयः+-मेषयोः+विभागः॥ विभागजः+च+इति। अयम्+अपि द्वेधा-कारणमात्रविभागजन्यः, कारणाऽकारणविभागजन्यः+च+इति। आद्यः-करशाखाविभागात् कायवृक्षविभागः। 
द्वितीयः+-हस्तवृक्षविभागात् कायवृक्षविभागः। विभागत्वजातिः प्रत्यक्षसिद्धा। विभागः+अपि+अव्याप्यवृत्तिः+बोध्यः ॥
 (कि0) मूले-परापरव्यवहारेति। 'अयम्+ पर' इतिव्यवहाराऽसाधारणकारणम्+ परत्वम्। 'अयम्+अपर' इति व्यवहाराऽसाधारणकारणम्+अपरत्वम्। परत्वलक्षणे 'परव्यवहार'+इति+अनुपादानेऽसाधारणकारणत्वमात्रस्य+एव लक्षणत्वे दण्डे+अपि 'दण्डः+' इति+अभिधानात्मकाऽसाधारणकारणत्वसत्त्वेन+अतिव्याप्तिः+तत्+वारणाय-
परव्यवहारेति। यत्+वा-प्रत्यक्षाऽद्य---------------साधारणकारणे-इन्द्रियादौ+अतिव्याप्तिः+अपि बोध्या।
'कारण'-पदानुपादाने परव्यवहारे परव्यवहारत्वस्य+असाधारणधर्मत्वसत्त्वेन तम्+आदाय+अतिव्याप्तिः स्यात्। कालादिवारणाय-असाधारणम्+इति॥ अपरत्वलक्षणे+अपि व्यावृत्तिः पूर्ववत्‌। परत्वत्वम्+अपरत्वत्वम्+ च जातिः प्रत्यक्षसिद्धा। 
परत्वाऽपरत्वे+अनित्ये एव ॥ पृथिव्यादिचतुष्टयेति। पृथिवीजलतेजोवायुषु दिक्‌कृतम्+ च तत्+वर्तते, मनसि तु दिक्‌कृतमात्रम्+, न तु कालकृतम्+, 
  57
मनसः नित्यत्वात्॥ दैशिकपरत्वे विप्रकृष्टत्वविषयिण्यपेक्ष-बुद्धिः+निमित्तकारणम्,
दैशिकाऽपरत्वे च सन्निकृष्टत्वविषयिण्यपेक्षाबुद्धिः+निमित्तकारणम्॥ तयोः+असमवायिकारणम्+ तु दिक्‌पिण्डसंयोगः ॥ कालिकपरत्वे सूर्यपरिस्पन्दभूयः+तु+अज्ञानम्+ निमित्तकारणम्। कालिका+अपरत्वे 
सूर्यपरिस्पन्दाऽल्पीयः+तु+अज्ञानम्+ निमित्तकारणम्। कालिकपरत्वाऽपरत्वे+अनित्ये एव। दैशिकपरत्वाऽपरत्वे तु नित्याऽनित्यसाधारणे।  कालिकपरत्वाऽपरत्वयोः+असमवायिकारणम्+
कालपिण्डसंयोगः॥ उभयविधयोः परत्वाऽपरत्वयोः+अपेक्षाबुद्धिनाशात्+नाशः+ भवति+इति॥ 
 (कि0) मूले-आद्यपतनेति। गुरुत्वम्+ लक्ष्यम्। शेषम्+ लक्षणम्। द्वितीयादिपतनक्रियाम्+
प्रति वेगः+असमवायिकारणम्+ भवति+इति वेगवारणाय-आद्येति। अत्र+अद्यत्वम्+ नाम-स्वसमानाधिकरणपतनप्रतियोगिकध्वंसाऽसमानकालीनत्वम्‌ । द्वितीयादिपतनानाम्+ प्राथमिकपतनध्वंससमानकालीनत्वात्+न+अद्यत्वम्+इति। आम्रादिपतनक्रियायाम्+ बहुशः+ दण्डादीनाम्+ निमित्तत्वात्+दण्डादिवारणाय-असमवायीति। घटरूपम्+ प्रति कपालरूपादेः+असमवायिकारणत्वेन कपालादिरूपवारणाय-पतनेति। गुरुत्वम्+ अतीन्द्रियम्, तस्य+अनुमानेन सिद्धिः-यथा
'संयोगाऽसमवधानकालीना पतनक्रिया-गुणाऽसमवायिकारणिका, -क्रियात्वात्,-
संयोगजन्यक्रियावत्। अत्र यः+ गुणः+तत्‌-गुरुत्वम्॥ पतनाऽसमवायिकारणतावच्छेदकतया गुरुत्वत्वजातिः सिद्धयति,-यथा- 'पतनाऽसमवायिकारणता-किञ्चित्+धर्मावच्छिन्ना, -कारणतात्वात्। अत्र किञ्चित्+धर्मः+ एव गुरुत्वत्वजातिः।  अनित्ये पृथिवीजले+अनित्यम्+, नित्ये पृथिवीजले च नित्यम्+,-गुरुत्वम्+इति ॥
  58
 (कि0)मूले-आद्यस्यन्दनेति। द्रवत्वम्+ लक्ष्यम्। शेषम्+ लक्षणम्। स्यन्दनम्+-स्रवणरूपा क्रिया। द्वितीयस्यन्दनम्+ प्रति कारणीभूते वेगे+अतिव्याप्तिवारणाय-आद्येति। आद्यत्वम्+ पूर्ववत्। कपालरूपादिवारणाय- स्यन्दनेति। दण्डादिवारणाय-असमवायीति। द्रवत्वत्वजातिः प्रत्यक्षसिद्धा जलपरमाणौ द्रवत्वम्+ नित्यम्, अन्यत्र = पृथिवीतेजःपरमाण्वादौ जलद्वयणुकादौ
च द्रवत्वम्+अनित्यम+इति ॥
  59
  (कि0)मूले-चूर्णादीति। स्नेहः+ लक्ष्यः। चूर्णादिपिण्डीभावाऽसाधारणनिमित्तहेतुत्वे सति गुणत्वम्'+इति लक्षणम्। 
पिण्डीभावः+ नाम-चूर्णादेः+धारणा+आकर्षणादिसम्पादकः संयोगः, तत्र स्नेहस्य+एव+असाधारणकारणत्वम्। लोष्ठादिपिण्डीभावहेतुभूताऽग्निसंयोगे व्यभिचारवारणाय-चूर्णम्+इति पिष्टादिपरम्। स्नेहः प्रत्यक्षसिद्धः। स्नेहत्वम्+ जातिः। घृते तैलादौ च जलस्य+एव स्नेहः। नित्यजले नित्याऽनित्यजले+अनित्यः स्नेहः ॥
  60
 (कि0)मूले-श्रोत्रेन्द्रियेति। श्रोत्रेन्द्रियजन्यप्रत्यक्षविषयत्वे सति गुणत्वम्+इति लक्षणम्। शब्दत्वम्+ जातिः प्रत्यक्षसिद्धा। शब्दः सर्व+अपि+अनित्यः+अव्याप्यवृत्तिः+च, गगने यत्+किञ्चित्+भेर्याद्यवच्छेदेन शब्दः+ उत्पद्यते,-तदा+अन्यदेशावत्+छेदेन तत्+अभावस्य+अपि तत्र सत्त्वात्॥ दीपिकायाम्+-भेरीदण्डसंयोगजन्यः+ इति। भेरीदण्डसंयोगजन्ये शब्दे भेर्याकाशसंयोगः+असमवायिकारणम्, भेरीदण्डसंयोगः+
निमित्तकारणम्। 'चटचटा'शब्दे वंशदलाकाशविभागः+असमवायिकारणम्, वंशदलद्वयविभागो निमित्तम्। शब्दजन्यशब्दे पूर्वपूर्वशब्दः+असमवायिकारणम्, पवनादिकम्+ तु निमित्तम् ॥ ध्वन्यात्मकशब्दवत्‌ वर्णात्मकशब्दस्य+अपि त्रैविध्यम्+, यथा-वायुकण्ठसंयोगेन जायमानः प्रथमः । ओष्ठद्वयविभागेन जायमानः+ द्वितीयः। शब्दः+शब्दान्तरः+तृतीयः। आकाशः शब्दमात्रे समवायिकारणम्, कण्ठाकाशसंयोगः-ओष्ठाकाशविभागादि च+असमवायिकारणम्॥ शब्दोत्पत्तिः+ देशम्+आरभ्य श्रोत्रदेशपर्यन्तम्+ 'वीचीतरङ्गन्यायेन' 'कदम्बमुकुल'न्यायेन वा निमित्तपवनेन शब्दधारा जायन्ते इति। तत्र पूर्वपूर्वशब्दः उत्तरोत्तरशब्दे कारणम्+इति+आशयः ॥
  (कि0) मूले-सर्वव्यवहारेति। बुद्धिः+लक्ष्या। व्यवहारः-शब्दप्रयोगः। 'सर्वव्यवहा-
  61
राऽसाधारणहेतुत्वम्+ सति गुणत्वम्+ लक्षणम्। ईश्वरेच्छादिवारणाय-असाधारणेति ॥
दीपिकायाम्+ लाघवात्+लक्षणन्तरम्+आह-जानामि+इति। ज्ञानत्वजातिमत्त्वम्+इत्यर्थः। 'बुद्धिः'+
इति+उक्त्वा 'ज्ञानम्'+इति+अभिधानम्+ तु सांख्यमतनिराकरणाय, अन्यथा बुद्धिशब्देन सांख्यमताऽभिमता प्रकृतेः प्रथमपरिणामिनी बुद्धिः+ कथम्+ न गृहीतव्य+इति शिष्याणाम्+आशंका स्यात्+इति ध्येयम्॥ ज्ञानत्वम्+, -स्मृतित्वम्+,-अनुभवत्वम्+, च+इति-जातयोः+अनुभवसिद्धाः ॥
  (कि0) ''संस्कारमात्रजन्यत्वे सति ज्ञानत्वम्+'' -स्मृतेः+लक्षणम्। प्रतियोगितासम्बन्धेन ध्वंसम्+ प्रति तादात्म्येन प्रतियोगिनः कारणत्वात्,-संस्कारजन्ये संस्कारध्वंसे+अतिव्याप्तिवारणायज्ञानपदम्+इति+आह-
दीपिकायाम्+-संस्कारेति । ज्ञानत्वमात्रस्य लक्षणत्वे दोषम्+आह-घटात्+इति। 'मात्र'पदाऽनुपादाने प्रत्यभिज्ञायाम्+अतिव्याप्तिः, पुरोवर्तिनि पूर्वदृष्टस्य+अभेदावगाहिज्ञानम्+ प्रत्यभिज्ञा,-यथा-'सः+अयम्+ देवदत्तः+' इति। इयम्+ हि-संस्कारेन्द्रियसन्निकर्षाभ्यामुत्पद्यते, तत्र तत्+ताम्+अंशे संस्कारः+ हेतुः, इदम्+तु+अंशे
इन्द्रियाऽर्थसन्निकर्षः+ हेतुः। 'मात्र'पदोपादाने तु तत्+वारणम्+इति भावः ॥
  62
 (कि0) मूले-तत्+भिन्नम्+इति। स्मृतित्वावच्छिन्नभिन्नत्वे सति ज्ञानत्वम्+इति लक्षणार्थः। घटादौ+अतिव्याप्तिवारणाय-ज्ञानत्वम्। स्मृतौ+अतिव्याप्तिवारणाय-स्मृतित्वावच्छिन्नभिन्नत्वम्+इति॥ यथार्थः =प्रमा॥ अयथार्थः=अप्रमा ॥
  64
 (कि0)मूले तद्वति+इति। 'यथार्थः+-इति लक्ष्यनिर्देशः। घटत्वादिमति ------------------घटादौ घटत्वादिप्रकारकः+अनुभवः-यथार्थः। 'घटः+ इति ज्ञाने घटत्वम्+ प्रकारः, विशेष्यः, घटत्वनिष्ठा प्रकारता, घटनिष्ठा विशेष्यता, प्रकारता-विशेष्यते ज्ञाननिरूपिते, ज्ञानम्+ तयोः+निरूपकम्, 'तद्वतु+'इति+अत्र सप्तम्यर्थः+-विशेष्यता, 'तत्+पदेन प्रकारीभूतः+ धर्मः, 'वत्'पदेन धर्मवान् घटः सप्तम्यर्थविशेष्यतायाः+ निरूपकत्वसम्बन्धेन अनुभवे+अन्वयः, धर्मनिष्ठप्रकारतायाः+ अपि निरूपकत्वसम्बन्धेन+अनुभवे+अन्वयः, तथा च-'तद्वन्निष्ठविशेष्यतानिरूपकत्वे सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वम्+इति फलितः+ लक्षणार्थः ॥ उक्तलक्षणे स्मृतिवारणायाः+अनुभवत्वनिवेशः। ननु 'तद्वति'+इति+अस्य-तत्+अधिकरणः+-इति+अर्थकतया 'घटे घटत्वम्'+इतिप्रमात्मके ज्ञाने+अव्याप्तिः। घटस्य आधेयतासम्बन्धेन घटत्वे+अन्वयः, अतः+ घटः प्रकारः, घटत्वम्+ विशेष्यम्, आधेयतासम्बन्धस्य वृत्त्यनियामकतया तेन सम्बन्धेन घटात्मकप्रकारस्य+अधिकरणाऽप्रसिद्धिः'+इति+आशङ्कते-दीपिकायाम्+-ननु 'घटे घटत्वम्'+ इति ॥ उत्तरयति-न+इत्यादिना॥ 
यत्र+इति। 'तद्वति तत्प्रकारकः+अनुभवः+'इतिमूलस्य 'तत्+सम्बन्धवति तत्+सम्बन्धानुभवः+
यथार्थः+' इत्यर्थः+ लक्षणया+अव्याप्तिवारणाय+अनुसरणीयः। तथा च घटत्वस्य+अपि घटसम्बन्धितया तादृशप्रमायाम्+आधेयतया घटसम्बन्धिघटत्वविशेष्यकत्वावच्छिन्नघटप्रकारकत्वस्य सत्त्वात्+न+अव्याप्तिः+इति ध्येयम् ॥ यथार्थानुभवः+ एव+इति। 'एव'कारेण यथार्थस्मृतिव्यवच्छेदः । यथार्थज्ञानमात्रस्य प्रमात्वे स्मृतिकरणस्य अनुभवस्य प्रमितिकरणत्वप्राप्त्या
पञ्चमप्रमाणत्व+आपत्तेः+इति तु तत्त्वम् ॥
  66
 (कि0)मूले-तदभाववतीति। 'अयथार्थ' इति लक्ष्यनिर्देशः। यथा-रजतत्वाभाववत्यां शुक्तौ रजतत्वप्रकारकोऽनुभवः-शुक्तौ-'इदं रजत'मिति,
स अयथार्थ इत्यर्थः ॥ अत्रापि सति'सप्तम्यर्थो-विशेष्यता, तस्या अनुभवे निरूपकत्वसम्बन्धेन अन्वयः, 'तत्प्रकारक'इत्यत्र तन्निष्ठप्रकारताया अपि निरूपकत्वसम्बन्धेनाऽनुभवेऽन्वयः, तथा च 'तदभाववन्निष्ठविशेष्यतानिरूपकत्वे
सति तन्निष्ठप्रकारतानिरूपकत्वे सति अनुभवत्वमिति पर्यवसितम्॥ ननु-अस्य
'रङ्गरजतयोः'-'इमे रङ्गरजते' इति यथार्थज्ञानेऽतिव्याप्तिः। तत्र 'रङ्गरजते-विशेष्ये सतः, रङ्गत्वरजतत्वे-प्रकारे स्तः, अतो रङ्गरजतोभयविशेष्यतानिरूपकत्वेन रङ्गत्वरजतत्वोभयप्रकारतानिरूपकत्वेन
च तादृशानुभवे रङ्गत्वाभाववद्रजतनिष्ठविशेष्यतानिरूपकत्वे सति रजतत्वप्रकारतानिरूपकत्वस्य, रजतत्वाऽभाववद्‌रङ्गनिष्ठविशेष्यतानिरूपकत्वे
सति रङ्गत्वप्रकारतानिरूपकत्वस्य च सत्त्वात्। अतो विशेष्यताया निरूपितत्वसम्बन्धेन प्रकारतायामन्वयो नत्वनुभवे, तादृशप्रकारताया एवानुभवेऽन्वयः, तथा च 'तदभाववन्निष्ठविशेष्यतानिरूपिता या तन्निष्ठा प्रकारता तादृशप्रकारतानिरूपकत्वे सत्यनुभवत्वं अयथार्थत्वम्‌'इतिपर्यवसितम् लक्षणम्।  प्रकृते रङ्गत्वनिष्ठा प्रकारता रङ्गनिष्ठविशेष्यतानिरूपिता, न तु रङ्गत्वाभाववद्रजतनिष्ठविशेष्यतानिरूपिता, एवं-रजतत्वनिष्ठा प्रकारता रजतनिष्ठविशेष्यतानिरूपिता, न तु रजतत्वाऽभाववद्रङ्गनिष्ठविशेष्यतानिरूपिता, अतो नातिव्याप्तिरिति॥ 
स्मृतिवारणाय-अनुभवेति॥ तादृशपरिष्कृतलक्षणस्याऽप्यतिव्याप्तिं शङ्कते दीपिकायां-ननु 'इदं संयोगी'ति। अयं भावः-संयोगोऽव्याप्यवृत्तिपदार्थः, वानरादेः संयोगो वृक्षे शाखावच्छेदेन वर्तते, मूलावच्छेदेन तु नास्ति, अतो मूलावच्छेदेन संयोगाभाववद्‌वृक्षनिष्ठविशेष्यतानिरूपिता या शाखावच्छेदेन संयोगनिष्ठा प्रकारता तन्निरूपकानुभवत्वस्य 'इदं संयोगी'तिज्ञाने सत्त्वात्, मूलावच्छेदेन वृक्षः संयोगाऽभाववानिति प्रत्ययात्॥ उत्तरयति-नेति। यदवच्छेदेनेति। यदवच्छेदेन यत्सम्बन्धावच्छिन्नप्रतियोगिताको यदभावस्तद्वन्निष्ठविशेष्यतानिरूपिता या तदवच्छेदेन तत्सम्बन्धावच्छिन्ना तन्निष्ठा प्रकारता तादृशप्रकारतानिरूपकत्वे सत्यनुभवत्वस्य विवक्षित्वादित्यर्थः॥ अक्षरार्थः-यदवच्छेदेन = मूलावच्छेदेन वृक्षे, यत्सम्बन्धाभावः=यत्सम्बन्धेन यस्याऽभावः, समवायसम्बन्धेन संयोगस्याऽभावो 
वर्तते इति यावत्। तादृशाभाववति वृक्षे-इति शेषं पूरणीयम्। तदवच्छेदेन=मूलावच्छेदेन, तत्सम्बन्धज्ञानस्य=तत्सम्बन्धेन तत्प्रकारकज्ञानस्य, समवायसम्बन्धेन संयोगप्रकारकानुभवस्येति यावत्। विवक्षितत्वात्=अयथार्थानुभवत्वस्य परिष्करणीयत्वादिति॥ समन्वयति-संयोगाभावावच्छेदेनेति। 'इदं संयोगी'त्यत्र संयोगाभावावच्छेदेन=समवायेन संयोगाभाववन्मूलावच्छेदेन-
  67
वृक्षे =यदि तादृशमूलावच्छेदेनैव समवायेन संयोगज्ञानं='संयोगवानि'त्यनुभवः, तदा तादृशानुभवस्य भ्रमत्वात्=अयथार्थत्वात् लक्ष्यमेवेति तत्र लक्षणगमनमिष्टम्॥ अथ च संयोगावच्छेदेन='इदं संयोगी'त्यत्र समवायेन संयोगवच्छाखावच्छेदेन वृक्षे यदि तादृशशाखावच्छेदेनैव संयोगसम्बन्धस्य=
समवायसम्बन्धेन संयोगस्य ज्ञानं, तदा स यथार्थानुभवस्तत्र लक्षणाऽगमनान्नातिव्याप्तिरिति भावः॥ अथवा--प्रतियोगिवैयधिकरण्यम्-अभावे
निवेशनीयम्॥ अयम्-अव्याप्यवृत्तिपदार्थविषयकभ्रमस्थले प्रपञ्चः॥
व्याप्यवृत्तिपदार्थविषयकभ्रमस्थले तु-'तत्सम्बन्धावच्छिन्न प्रतियोगिताकाऽभाववत्तन्निष्ठविशेष्यतानिरूपिता या तत्सम्बन्धावच्छिन्ना तन्निष्ठा
प्रकारता तन्निरूपकत्वे सति अनुभवत्वम्-अयथार्थत्वमिति बोध्यम् ॥
 (कि0) मूले-प्रत्यक्षेति। प्रत्यक्षं चाऽनुमितिश्चोपमितिश्च शाब्दबोधश्चेति भेदात्
प्रमा चतुर्विधा। यथार्थाऽनुभवं विभजते-इति। यथार्थाऽनुभवत्वाऽवान्तरमिथोविरुद्धधर्मप्रकारकज्ञानाऽनुकूल- शब्दप्रयोगात्मकव्यापाराऽनुकूलकृतिमान्‌ग्रन्थकार इति बोधः ॥
 (कि0) प्रमाकरणानि-प्रत्यक्षानुमानोपमानशब्दभेदाञ्चत्वारि। प्रत्यक्षं क्रियतेऽनेनेति-व्युत्पत्त्या प्रत्यक्षप्रमाणानि = इन्द्रियाणि। अनुमीयतेऽनेति-व्युत्पत्त्या अनुमितिकरणं =
  68
अनुमानं = व्याप्तिज्ञानम्। उपमीयतेऽनेनेति-व्युत्पत्त्या उपमितिकरणं = उपमानं=सादृश्यज्ञानम्। शब्द्यतेऽनेनेति--व्युत्पत्त्या शाब्दबोधकरणं=शब्दः=
शब्दज्ञानम्, -पदज्ञानमिति यावत्॥ प्रमाणानि चत्वार्येव, न न्यूनानि नाऽप्यधिकानि। अर्थापत्त्यनुपलब्धिसंभवैतिह्यचेष्टात्मकानां केषांचिदभिमतप्रमाणानामत्रैवाऽन्तर्भावात् ॥
  ननु-यथार्थानुभवनिरूपणप्रकरणेऽसङ्गतानां तत्करणानां निरूपणमन्याय्यमित्याशंकां निवारयति दीपिकायां-प्रसङ्गादिति। प्रसङ्गसंगतेरित्यर्थः। स्मृतस्योपेक्षाऽनर्हत्वं=प्रसङ्गः ॥ सामान्यधर्मप्रकारेण ज्ञानविषयस्यैव विशेषधर्मप्रकारेण प्रतिपादनं संभवतीत्यतः प्रमाणानां सामान्यलक्षणं स्फुटयति-प्रमायाः करणमिति। प्रमात्वावच्छिन्नकार्यतानिरूपिताऽसाधारणकारणतावत्त्वं-प्रमाणत्वमित्यर्थः ॥
  69
 (कि0) मूले-प्रमाणज्ञानस्य करणसामान्यज्ञानाधीनत्वात् करणं तावन्निर्वक्ति-असाधारणमिति। असाधारणत्वं = व्यापारवत्त्वम्। तथा च फलाऽयोगव्यवच्छिन्नव्यापारवत् कारणं करणमिति फलितार्थः। व्यापारेऽतिव्याप्तिवारणाय-व्यापारवदिति । व्यापारत्वं-तज्जन्यत्वे सति तज्जन्यजनकत्वम्। असाधारणत्वं-कार्यत्वाऽतिरिक्तधर्मावच्छिन्नकार्यतानिरूपितकारणताशालित्वम्, 
यथा घटः-कार्यम्, चक्रभ्रमणं-व्यापारः, दण्डः-असाधारणकारणम्। घटे कार्यत्वाऽतिरिक्तो घटत्वधर्मः, तदवच्छिन्नघटनिष्ठकार्यतानिरूपितकारणता दण्डे--इति। साधारणत्वं तु-कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताशालित्वम्। ईश्वरादौ वर्तते तत्। अनुभवत्वव्याप्यधर्मावच्छिन्नप्रमावृत्तिकार्यतानिरूपितकारणत्वं प्रमाणेष्वेव, न त्वीश्वरादाविति भावः ॥
  70
 (कि0) मूले-कार्यनियतपूर्ववृत्तीति। कार्यं प्रति नियतत्वे सति पूर्ववृत्तित्वमित्यर्थः। नियतत्वं हि-व्यापकत्वम्, -कार्याऽधिकरणवृत्त्यत्यन्ताऽभावाऽप्रतियोगित्वम्। यत्किञ्चिद्धटं प्रति मृदाद्यानयनद्वारा रासभस्य कारणतासम्भवेऽपि घटत्वावच्छिन्नं प्रति कारणत्वं नास्ति, यतः-यादृशघटादिकार्ये या मृत्तिका रासभेन नाऽऽनीता, तादृशघटवन्निष्ठात्यन्तभावप्रतियोगित्वस्य रासभे सत्त्वात् रासभो न नियतपूर्ववृत्तिरिति भावः ॥ दीपिकायां तावन्मात्रेति। नियतत्वमेव कारणत्वमित्युक्तौ कार्ये स्वस्मिन् स्वनियतत्वसत्त्वेन अतिव्याप्तिः, तद्वारणाय-पूर्ववृत्तीति। तथा च स्वव्यापकत्वस्य स्वस्मिन् सत्त्वेऽपि स्वपूर्वकालवृत्तित्वस्य तत्र विरहात् नाऽतिव्याप्तिरिति हृदयम्॥ पटं प्रति तन्तुरूपस्याऽपि नियतपूर्ववृत्तित्वादतिव्याप्ति शंकते-ननु तन्तुरूपमिति॥ उत्तरयति-नेत्यादिना॥ अनन्यथेति अन्यथासिद्धिशून्यत्वे सति कार्यताऽवच्छेदकसम्बन्धेन कार्याऽधिकरणे कार्याऽव्यवहितप्राक्‌क्षणाऽवच्छेदेन 
विद्यमानाऽत्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वं कारणत्वमितिसमुदितलक्षणार्थः ॥ निरुक्तलक्षणज्ञानं अन्यथासिद्धत्वज्ञानं विना न संभवति, अनन्यथासिद्धत्वज्ञानं चाऽन्यथासिद्धिज्ञानं विना न संभवतीत्यतः प्रथमं अन्यथासिद्धीर्दर्शयति अन्यथासिद्धिरिति॥ येन सहैवेति। येन =तन्तुना सहैव यस्य = तन्तुरूपस्य तन्तु-
  71
त्वस्य च यं=पटं प्रति पूर्ववृत्तित्वमवगम्यते तं=पटं प्रति तत् = तन्तुरूपं तन्तुत्वं
च तेन  = तन्तुना कारणेन, अन्यथासिद्धमित्यर्थः॥ अत्र पटं प्रति तन्तुना तन्तुरुपस्य तन्तुत्वस्य च साहित्यं कीदृशमिति चेत्। उच्यते,-स्वोपस्थितिजनकोपस्थितिविषयत्वरूपं, एकक्रियाऽन्वयित्वरूपं वा तत्। 
स्वं=शुक्लतन्त्वादिः, तदुपस्थितिजनकोपस्थितिः=शुक्लत्वतन्तुत्वाद्युपस्थितिः, तद्विषयत्वं तन्तुत्वादाविति॥ द्वितीयामन्यथासिद्धि दर्शयति-अन्यं प्रतीति। आकाशत्वं हि शब्दसमवायिकारणत्वं, तथा च अन्यं = शब्दं प्रति गगनस्य पूर्ववृत्तित्वे=कारणत्वे ज्ञाते सत्येव यस्य=आकाशस्य यं=घटादिकं प्रति पूर्ववृत्तित्वं=कारणत्वं अवगम्यते तं=घटादिकं प्रति तत्=शब्दकारणमाकाशं अन्यथासिद्धमित्यर्थः। शब्दकारणत्वमगृहीत्वाऽऽकाशस्याऽऽकाशत्वेन घटपूर्ववृत्तित्वं ग्रहितुमशक्यमित्याकाशोऽन्यथासिद्ध इति भावः।  एवम्-'अन्यं=
कुलालं प्रति कुलालपितुः पूर्ववृत्तित्वे ज्ञाते सत्येव यस्य = कुलालपितुः यं=घटं
प्रति पूर्ववृत्तित्वमवगम्यते तं=घटं प्रति स कुलालपिता अन्यथासिद्ध इत्यपि बोध्यम्॥ तृतीयामन्यथासिद्धि दर्शयति-अन्यत्रेति। अयं भावः-पाकजस्थले घटादावुत्पत्स्यमानगन्धरूपयोः प्रागभावौ गन्धरूपयोः परस्परं पूर्ववर्तिनावेव, किन्त्वपाकजस्थले जलादौ गन्ध एव नोत्पद्यते, रूपं तु जायते, तत्र तयोः प्रागभावावसहभूतौ, अतो गन्धं प्रति गन्धप्रागभावः कारणं, रूपप्रागभावोऽन्यथासिद्धः। लक्षणसमन्वयस्तु-पृथिव्यामवश्यक्लृप्तनियतपूर्ववर्तिनो
गन्धप्रागभावतः कार्यस्य=गन्धस्य सम्भवे सति पाकजस्थले पृथिव्यां तत्सहभूतः
गन्धप्रागभावसहभूतः, अन्यत्र=अपाकजस्थले जलादौ च असहभूतः रूपप्रागभावोऽन्यथासिद्ध इति। एवं घटजातीयं प्रति अवश्यक्लृप्तनियतपूर्ववर्तिनो
दण्डादितो घटकार्यसम्भवे दण्डसहभूतः कश्चिद्‌रासभादिः अन्यघटेऽसहभूतोऽत एव घटजातीयं प्रति अन्यथासिद्ध
  72
इति ॥ वस्तुतस्तु-लघुनियतपूर्ववर्तिन एव कार्यसम्भवे तद्भिन्नमन्यथासिद्धमित्येकमेव लक्षणम्। लघुत्वं शरीरकृतं--अनेकद्रव्यसमवेतत्वाऽपेक्षया महत्त्वे, उपस्थितिकृतं--गन्धं प्रति रूपप्रागभावाऽपेक्षया गन्धप्रागभावे, सम्बन्धकृतं-दण्डत्वदण्डरूपाद्यपेक्षया 
दण्डादौ॥ इत्येतावतैव निर्वाहे त्रिधा पञ्चधेति प्रपञ्चः शिष्यबुद्धिवैशद्यायेति मन्तव्यम् ॥
 (कि0) मूले-कार्यमिति। प्रागभावप्रतियोगित्वं लक्षणम्। कार्यस्योत्पत्तिपूर्वं 'इह घटो भविष्यती'ति प्रतीतिर्भवति, तद्विषयीभूतो योऽभावस्तत्प्रतियोगि घटादिरूपं
कार्यम्।  लक्षणे 'प्राक्'पदानुपादानेऽन्योन्याभावप्रतियोगित्वस्य सर्वत्र सत्त्वात् नित्यानामपि कार्यत्वाऽऽपत्तिः स्यात्, तद्वारणाय-प्रागभावेति॥ असंभववारणाय-प्रतियोगीति। भावकार्ये त्रिविधं कारणमपेक्षितम्, अभावकार्ये त्वेकं निमित्तकारणमिति बोध्यम् ॥
 (कि0) मूले-समवायीति। समवायिकारणम् असमवायिकारणं निमित्तकारणं चेतिभेदादित्यर्थः ॥ दीपिकायां-कारणं विभजते इति। कारणत्वनिष्ठव्यापकतानिरूपितव्याप्यतावन्मिथोविरुद्धधर्मावच्छिन्नप्रतिपादनाऽ-
नुकूलव्यापारवान् ग्रन्थकार इति बोधः ॥
  73
 (कि0) यत्समवेतमिति । यस्मिन् सम्भवेतं सत्=समवायसम्बन्धेन सम्बद्धं सत् कार्यमुत्पद्यते तत्समवायिकारणमित्यर्थः। यद्धर्मावच्छिन्नं यद्धर्मावच्छिन्ने समवायेन उत्पद्यते तद्धर्मावच्छिन्नं प्रति तद्धर्मावच्छिन्नं समवायिकारणमिति परमार्थः॥ यथा-तन्तवः पटस्येति। पटत्वावच्छिन्नं कार्यं पटः तन्तुत्वावच्छिन्नेषु
तन्तुषु समवायसम्बन्धेन उत्पद्यतेऽतः पटत्वावच्छिन्नं प्रति तन्तुत्वावच्छिन्नं समवायिकारणम् ॥ द्वितीयं दृष्टान्तं-पटश्च स्वगतरूपादेः। पटः पटरूपं प्रति
समवायिकारणमित्यर्थः। रूपत्वावच्छिन्नं कार्यं पटत्वावच्छिन्ने उत्पद्यतेऽतः पटत्वावच्छिन्नं पटरूपत्वावच्छिन्नं प्रति समवायिकारणमित्यर्थः। संयोगेन चक्रादिवारणाय-समवायेनेति। प्रमेयत्वेन घटादेः कपालस्य वा कार्यकारणभावनिरासाय-यद्धर्मेति सर्वत्र। 'समवायसम्बन्धावच्छिन्नकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारणत्वमिति तु
सामान्यलक्षणम्। कार्यकारणभाव एकाधिकरणे भवति, यथा-घटः समवायेन कपाले वर्तते, कपाले कपालं च तादात्म्येन वर्तते, 
   74
अतः कपालनिष्ठा कारणता तादात्म्यसम्बन्धावच्छिन्ना, घटनिष्ठा कार्यता समवायसम्बन्धावच्छिन्ना, तादृशकार्यतानिरूपितकारणताशालित्वं कपाले समन्वितं भवतीति ॥ तथा यावत्कार्यं प्रति द्रव्यं समवायिकारणं भवति, द्रव्यगुणकर्मसु जन्यभावेषु द्रव्यं समवायिकारणं जन्यद्रव्ये तु तद्‌द्रव्यावयवाः
समवायिकारणरूपा भवन्तीति न्यायसिद्धान्तः ॥
  75
 (कि0) कार्येण कारणेन वेति। तथा च लक्षणद्वयम् । एकं-कार्येण सहैकस्मिन्नर्थे समवेतत्वे सति यत्कारणं तदसमवायिकारणम्, तस्य दृष्टान्तं=तथा तन्तुसंयोगः पटस्येति। तथा हि-पटः समवायेन तन्तुषु वर्तते, तन्तुषु च समवायेन तन्तूनां संयोगोऽपि वर्ततेऽतः कार्येण=पटेन सहैकस्मिन्नर्थे= अभिन्नेऽधिकरणे तन्त्वात्मके समवायसम्बन्धेन वर्तमानत्वे सति 
यत् कारणं = तन्तुद्वयसंयोगः, स पटं प्रत्यसमवायिकारणम्॥ अत्र तन्तुषु पटः संयोगश्च समवायेन वर्तते॥ द्वितीयं लक्षणम्-कारणेन सहैकस्मिन्नित्यादि पूर्ववत् । उदाहरणं-तन्तुरूपं पटरूपस्येति । तथाहि कार्यं पटरूपं समवायेन पटे वर्तते, कारणं पटः समवायेन तन्तुषु वर्तते,
  76
तत्र तन्तुषु समवायेन तन्तूनां रूपं वर्तते, तथा च 'कारणेन=पटरूपस्य कारणेन पटेन सह एकस्मन्नर्थे=अभिन्नेऽधिकरणे तन्त्वात्मके समवायेन वर्तमानं सत् कारणं=तन्तुरूपं असमवायिकारणमिति।सामान्यलक्षणं तु-'समवायसम्बन्धावच्छिन्नकार्यतानिरूपिता-या समवायस्वसमवायिसमवेतत्वाऽन्यतरसम्बन्धावच्छिन्ना कारणता तच्छालित्वम्'। तन्तुसंयोगादावव्याप्तिवारणाय-समवायेति। तन्तुरूपादावव्याप्तिवारणाय-स्वसमवायिसमवेतत्वेति। नित्यद्रव्यवृत्तिविशेषाणां कुत्रापि कारणत्वं नास्ति, अतो विशेषाणां वारणाय-कारणताशालित्वमिति। आत्मविशेषगुणानां ज्ञानादीनां कुत्राऽप्यसमवायिकारणत्वं नास्तीति-'आत्मविशेषगुणभिन्नत्वे सती'ति सामान्यलक्षणे निवेशनीयम् ॥
   (कि0) दीपिकायां-समवाय्यसमवायिभिन्नकारणमिति। समवायिकारणभिन्नत्वे
सति असमवायिकारणभिन्नत्वे सति कारणत्वमित्यर्थः।  समवायिकारणवारणाय-
प्रथमं सत्यन्तम्। असमवायिकारणवारणाय-द्वितीयं सत्यन्तम्। विशेषादावतिव्याप्तिवारणाय-कारणत्वमिति ॥
  77
 (कि0) मूले-यदसाधारणमिति। व्यापरवत्त्वे सतीति पूरणीयम्। अन्यथा तन्तुसंयोगस्य कपालसंयोगस्य च पटं घटं च प्रत्यसाधारणकारणत्वादतिव्याप्तिः स्यात्। व्यापारवत्त्वकथने तु तन्तुसंयोगः कपालसंयोगश्च स्वमेव व्यापारः, न तु व्यापारवान्, व्यापारवत्त्वं तु तन्तोरेव कपालस्यैव चेति हृदयम्। प्रत्यक्षज्ञानकरणं प्रत्यक्षमिति । प्रमात्मकप्रत्यक्षज्ञानस्य करणं प्रत्यक्षं = इन्द्रियाणीत्यर्थः। अत्र 'प्रत्यक्षज्ञान' पर्यन्तानुपादाने दण्डादावतिव्याप्तिः। प्रत्यक्षपदानुपादाने-अनुमानादावतिव्याप्तिः॥
 (कि0) मूले-तत्रेति। अस्य प्रत्यक्षप्रमात्मकज्ञानस्य करणं इन्द्रियमित्यर्थः । लक्षणे 'ज्ञान'पदं प्रत्यक्षपदस्य प्रमितिपरत्वस्फुटीकरणायेति बोध्यम् ॥
  79
 (कि0) दीपिकायां-निष्प्रकारकमितीति। सविकल्पकज्ञाने 'घटवद्भूतल' मित्याकारके घटे प्रकारताख्यविषयता, भूतले विशेष्यताख्यविषयता, संयोगे संसर्गताख्यविषयता-वर्तते तादृशविषयतात्रयनिरूपकं सविकल्पकं ज्ञानं भवति। निर्विकल्पकज्ञाने तत् त्रयमपि नास्ति किन्तु केवलयिषयावगाहित्वम्, अतस्तत्त्रयभिन्ना चतुर्थी विषयता तत्राङ्गीक्रियते। लक्षणं तु त्रिधाऽपि भवतीत्याह-विशेषणविशेष्यसम्बन्धानवगाहीति । विशेषणाऽनवगाहि ज्ञानम्=निरूपकत्वसम्बन्धेन विशेषणता(प्रकारता)ख्यविषयताशून्यज्ञानमित्यर्थः। 
अथवा-'विशेष्याऽनवगाहिज्ञानम्' निरूपकतासम्बन्धेन विशेष्यताख्यविषयताशून्यज्ञानमित्यर्थः। अथवा-सम्बन्धानवगाहि ज्ञानम्=निरूपकतासम्बन्धेन संसर्गताख्यविषयताशून्यज्ञानमिति॥ मूलोक्तलक्षणे
निष्प्रकारकोपादानेन सविकल्पकस्य वारणम् 'अयं घट' इत्यादिज्ञाने घटत्वस्य
स्वरूपतो भानात् तादृशघटत्वरूपप्रकारवारणाय-ज्ञानमिति। 
निर्विकल्पकज्ञानस्य-प्रत्यक्षाऽसंभवात्तत्रानुमानं प्रमाणयति गौरिति। 'गौ'रितिविशिष्टज्ञानं पक्षः। विशेषणज्ञानजन्यत्वं स्वरूपसम्बन्धेन साध्यम्। विशिष्टज्ञानत्वादिति हेतुः। न च विशिष्टज्ञानत्वं विशेषणज्ञानजन्यत्वव्यभिचारि न वे'त्याशङ्कनीयम्। विशिष्टज्ञानत्वं यदि विशेषणज्ञानजन्यत्वव्यभिचारि स्यात् तर्हि विशेषणज्ञानजन्यतावच्छेदकं न स्यादित्याकारकतर्केण तादृशव्यभिचारशंकाया विघटनसमभवात् । तथा च-विशेषणज्ञानजन्य तावच्छेदकरूपेणाऽपाद्याभावेन विशेषणज्ञानजन्यावव्यभिचारभावस्य= आपादकाभावरूपस्यसिद्धया तादृशी शंङ्का निरस्तेतिभावः।  ननु तर्हि विशेषणज्ञानमपि विशिष्टज्ञानमस्त्वत्याशङ्कय समाधत्ते विशेषणज्ञानस्यापीति । विशेषणज्ञानमपि यदि सविकल्पकं तदा तत्रापि विशेषणज्ञानमपेक्षितं-
  80
तस्यापि च सविकल्पकत्वे तत्रापि पुनर्विशेषणज्ञानाऽपेक्षत्यनवस्थाभयाद्‌ विशिष्टज्ञानकारणीभूतं विशेषणज्ञानं निर्विकल्पकम् स्वीकार्यम्,  तथाहि-घटेन सह चक्षुःसंयोगानन्तरं द्रागेव यज्ज्ञानं घटत्वविषयकं जायते, तत्र विशिष्टज्ञानं, विशिष्टज्ञाने विशेषणज्ञानस्य कारणत्वात्, विशेषणं यद्‌ घटत्वं तज्ज्ञानस्य तत्पूर्वमभावात्। अतः 'घटघटत्वे' इति समूहालम्बनं प्रकारविशेष्यानवगाहितद् बोध्यम्। तञ्च न प्रत्यक्षम्, 'घटमहं जानामी'ति घटत्वादिविशिष्टघटविषयकसविकल्पकज्ञानस्यैव प्रत्यक्षत्वात्-तत्राऽऽत्मनि समवायेन ज्ञानं प्रकारः, ज्ञाने विषयितासम्बन्धेन घटः प्रकारः, घटे समवायेन घटत्वं प्रकारः, विशेषणे यद्‌ विशेषणं तद्‌ विशेषणतावच्छेदकम् ; विशेषणतावच्छेदकप्रकारकं ज्ञानं विशिष्टवैशिष्टयज्ञाने कारणम्, प्रकृते च निर्विकल्पके घटत्वादि विशिष्टघटादिवैशिष्टयभानं नास्त्यतोऽप्रत्यक्षं तस्येत्यपि 
बोध्यम् ।
  (कि0) नामजात्यादीति। नाम = अभिधानं, तञ्च वाच्यत्वसम्बन्धेन घटे वर्तते, घटत्वं जातिः समवायेन घटे वर्तते, अतो 'नामजात्यादिकं यद्विशेषणं तन्निष्ठा विशेषणताख्य विषयता तादृशविषयताशालिज्ञानत्वमित्येकं लक्षणम्। 
विशेष्यताख्यविषयताशालिज्ञानत्वं द्वितीयं लक्षणम्। संसर्गताख्यविषयताशालिज्ञानत्वं तृतीयं लक्षणम् पर्यवसितम् ॥
   82
 (कि0) मूले-प्रत्यक्षज्ञानेति। प्रमात्मकप्रत्यक्षज्ञानेत्यर्थः। इन्द्रियस्य घटाद्यात्मकाऽर्थस्य च सम्बन्धः षड्‌विध इति यावत् । चक्षुस्त्वङ्‌मनांसि द्रव्यादिग्राहकाणि । घ्राणरसनश्रवणानि गुणादिग्राहकाणि ॥
 (कि0) दीपिकायां-सर्वत्र संयोग इति। द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयोगः कारणम्, तादृशसम्बन्धेन त्वाचप्रत्यक्षत्वावच्छिन्नं प्रति त्वकसंयोगः 
   83
कारणम्, इति भावः ॥ 'आत्मा मनसा संयुज्यते'इत्यनेन- आत्ममनःसंयोगमात्रमात्मप्रत्यक्षे हेतुरिति दर्शितम्॥ अर्थेन-घटादिविषयेणेत्यर्थः॥
 (कि0) चक्षुःसंयुक्त इतीति। द्रव्यसमवेतवृतिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयुक्तसमवायस्य हेतुत्वम्, तादृशसम्बन्धेन स्पार्शनप्रत्यक्षत्वावच्छिन्नं प्रति त्वक्‌संयुक्तसमवायस्य च हेतुत्वमिति बोध्यम्॥
आत्मसमवेतसुखादिप्रत्यक्षे मनःसंयुक्तसमवायो हेतुः ॥
  (कि0) रूपत्वेतीति। द्रव्यसमवेतसमवेतवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति चक्षुःसंयुक्तसमवेतसमवायस्य कारणत्वम्, तादृशसम्बन्धेन
स्पार्शनप्रत्यक्षत्वावच्छिन्नं प्रति 
   84
त्वक्‌संयुक्तसमवेतसमवायस्य च कारणत्वमिति  बोध्यम्। आत्मसमवेतसमवेतसुखत्वादिप्रत्यक्षे मनःसंयुक्तसमवेतसमवायो हेतुरिति ॥
  (कि0) 'वीचीतरङ्ग'न्यायेनेति। जलमध्ये पाषणादिनिक्षेपात् एको वीचीतरङ्गस्ततो द्वितीयस्ततस्तृतीय इत्येवं शब्दा अपि परित उत्पद्यन्ते इति भावः ॥ कदम्बमुकुलेति । कदम्बमुकुले प्रथमं परितो दलानामेकं चक्रं ततो द्वितीयं ततस्तृतीयं क्रमशो जायते, तद्वत् प्रथमं भेरीदण्डसंयोगेनैकः 
शब्दस्ततोऽन्ये शब्दास्ततो दशसु दिक्षु शब्दा उत्पद्यन्ते इति भावः ॥
   85
 (कि0) विशेषणमिति। अत्र भूतले घटाभावः स्वरूपसम्बन्धेन विशेषणम्, षट्‌सु
सन्निकर्षेषु विशेषणता बहुविधा भवति यथा-द्रव्यवृत्त्यभावप्रत्यक्षे इन्द्रियसंयुक्तविशेषणता, द्रव्यसमवेतरूपादिवृत्तेर्घटाभावस्य प्रत्यक्षे इन्द्रियसंयुक्तसमवेतविशेषणता, द्रव्यसमवेतसमवेतरूपत्वादिवृत्ते र्घटाभावस्य प्रत्यक्षे इन्द्रियसंयुक्तसमवेतसमवेतविशेषणता, शब्दे रूपाभावप्रत्यक्षे श्रोत्रावच्छिन्नसमवेतविशेषणता, शब्दवृत्तिर्यो रूपाभावस्तत्रयः क्रियाऽभावः तत्प्रत्यक्षे श्रोत्रसमवेतविशेषणविशेषणता, इत्येवं अर्थादिभेदेनेन्द्रियादिभेदेनाऽपि
=बहवः सन्निकर्षा भवन्तीति बोध्यम्॥ विशेष्यत्वमिति। 'भूतले घटो नास्ती' त्यस्य-'भूतले घटाऽभाव'इत्यर्थः। तत्र वृत्तित्वसम्बन्धेन भूतलं घटाभावे विशेषणं, घटाभावस्तु विशेष्यः, तत्रैव विशेष्यतासन्निकर्षो बोध्यः॥ अत्यन्ताभावप्रत्यक्षे योग्यप्रतियोगिकत्वं कारणं, तेन न परमाणूनामत्यन्ताभावस्य प्रत्यक्षम्, अन्योन्यभावप्रत्यक्षेऽधिकरणप्रत्यक्ष कारणम्, अत एव पिशाचस्याऽयोग्यत्वेऽपि स्तम्भे पिशाचभेदश्चक्षुषा गृह्यते एव॥ एतेनेति। अभावप्रत्यक्षप्रमाया विशेषणविशेष्यभावसन्निकर्षजन्यत्वेनेत्यर्थः, भाट्टा वेदान्तिनश्च घटाद्यभावप्रमायां घटाद्यनुपलब्धिः प्रत्यक्षाऽतिरिक्तं प्रमाणं वदन्ति, तत् खण्डितमित्यर्थः । नन्वनुपलब्धिं विना नैयायिकमतेऽपि अभावप्रत्यक्षाऽजननात् तस्याः प्रमाणान्तरत्वं अवश्यमङ्गीकर्तव्यमित्यतस्तर्कमाह-यद्यत्रेति। अत्र=चक्षुःसंयुक्ते अधिकरणे भूतलादावित्यर्थः । 'घटोऽभविष्यदि'ति आपादकं दलं-घटः स्यादि'त्यर्थकम्। 
'तदाऽद्रक्ष्यदि'ति आपाद्यं दलं 'घटवत्तया ज्ञानविषयीभूतं स्यादि'त्यर्थकम्। 
'भूतलमिवे'ति दृष्टन्तं-'घटवद्‌भूतलमिवे' त्यर्थकम्॥ आपाक्षाभावेन आपादकाऽभावसिद्धि दर्शयति-दर्शनेति। 'दर्शनाऽभावात्'=घटवत्तया ज्ञानविषयीभूतत्वाभावात् आपाद्याभावात्मकात्, 'नास्ति'=आपादकाऽभावात्मक-
घटाधिकरणत्वाऽभाववत्, सिद्धयतीत्यर्थः॥ तत्तदधिकरणे चक्षुःसंयोगे सत्येव
तत्र घटाभावप्रत्यक्षं घटाऽनुपलब्धिसहकृतेन चक्षुषैव भवतीति 
घटाद्यनुपलब्धेर्नाऽतिरिक्तप्रमाणत्वमित्याह  तर्कितेति। तर्कितं=आपादितं यत् प्रतियोगिसत्त्वं तस्य विरोधिनी या घटाऽनुपलब्धिः, तस्याः सहकृतेन= सहकारितया उपकृतेन मुख्येन कारणेनेन्द्रियादिना अभावप्रत्यक्षोपपत्तौ सत्यां अनुपलब्धिर्न प्रमाणान्तरमिति समुदितार्थः ॥ नन्वभावप्रत्यक्षे इन्द्रियादेर्योग्याऽनुपलब्धिसहकृतस्य करणत्वाऽपेक्षया लाघवेन योग्याऽनुपलब्धेरेव कारणत्वमस्तु-इत्याशंकां निरस्यति अधिकरणेति । भवन्मते
अनुपलब्धेरभावमात्रग्राहकत्वात् अभावाऽधिकरणभूतलादिप्रत्यक्षे इन्द्रियस्याऽवश्याऽपेक्षणीयतया क्लृप्तेनैवेन्द्रियेणाऽभावप्रत्यक्षोपपत्तौ अनुपलब्धर्विजातीयप्रमिति-
      86
करणत्वकल्पनम् निर्युक्तिकम्+इति भावः॥ ननु समवायसंयोगादेः+एव न्यायशास्त्रे सम्बन्धत्वेन प्रसिद्धिः, ततः+अधिकविशेषणताऽऽख्यसम्बन्धकल्पने गौरवम्, किम्+च-नैयायिकानाम्+ अभावप्रत्यक्षार्थम्+अतिरिक्तसम्बन्धकल्पनम्+अपि+अधिकम्+ गौरवम्+इति मीमांसकाऽऽशंकाम्+ निरस्यति-विशेषणेति। विशेषणविशेष्यभावः=विशेषणतात्मकः+ विशेष्यतात्मकः+ वा+इत्यर्थः ॥ विशेषणता-विशेषणात्मिका, विशेष्यता--विशेष्यात्मिका, नतु+अतिरिक्तेति+अतः+ न गौरवम्+इति भावः ॥
  (कि0) मूले-एवम्+इति। इदम्+अत्र+अवधेयम्-प्रत्यक्षम्+ द्विविधम्-लौकिकम्, अलौकिकम्+ च, लौकिकम्+तु षोढासन्निकर्षजन्यम्+ वर्णितम्। अलौकिकम्+ तु त्रिविधाऽलौकिकसन्निकर्षजन्यम्+ भवति। अलौकिकसन्निकर्षः-सामान्यलक्षणः, ज्ञानलक्षणः, योगजः+च+इति। यत्र+एकधूमे ज्ञाते यादृशधूमत्वरूपसन्निकर्षेण सकलधूमानाम्+ ज्ञानम्+ भवति तादृशधूमत्वरूपसन्निकर्षः-'सामान्यलक्षणः' – सामान्यम्+= जातिः-धूमादिव्यक्तिः+च लक्षणम्+=स्वरूपम्+ यस्य सः। यत्र 'सुरभिः+ चन्दनम्'+इति चाक्षुषे यादृशसौरभस्मरणेन सौरभस्य+अपि भानम्+ भवति, तादृशस्मरणात्मकसन्निकर्षः='ज्ञानलक्षणः'- ज्ञानम्+एव लक्षलम्+=स्वरूपम्+ यस्य सः॥ देशान्तरीयकालान्तरीयवस्तुज्ञानम्+ योगाभ्यासजनितयादृशविलक्षणधर्मात् भवति तादृशयोगजः+ धर्मः=योगसन्निकर्षः' योगाभ्यासजनितधर्मविशेषः+ श्रुतिस्मृत्यादिप्रतिपाद्यः+ इति ॥
  87
 (कि0) अनुमानम्+ लक्षयति+इति। प्रत्यक्षोपजीवकत्वसङ्गत्या+अनुमानम्+ निरूपयति+इत्यर्थः। उपजीवकत्वम्+-कार्यत्वम्। उपजीव्यत्वम्+-कारणत्वम्। प्रत्यक्षकार्यम्+एव+अनुमानम्+ भवति+इति+अतः प्रत्यक्षकार्यत्वसङ्गत्या+अनुमाननिरूपणम्+इति भावः॥ 'पर्वतः+-वह्निमान्-धूमात्'+इति सद्धेतुस्थले 'पर्वतः+ वह्निमान्'+इति+अनुमितिः कार्यम्, तत्+जनकः परामर्शः+ व्यापारः, तत्+जनकम्+ अनुमानम्+=व्याप्तिज्ञानम्+-
'साध्याभाववदवृत्तित्वादिविषयकम्+ तत्+एव+अनुमानप्रमाणम् । तथा हि-साध्यम्+=वह्निः, 
तत्+अभाववान्=जलहृदादिः, तत्+अवृत्तित्वम्+ धूमे । काचित्+व्याप्तिः-'यत्र यत्र धूमः+तत्र
तत्र वह्निः'+इतिशब्दैः+व्यवह्रियते॥ सा च-'प्रतियोग्यसमानाधिकरणः+अथ च 
हेतुसमानाधिकरणः+ यः+अभावः+तत्+प्रतियोगितानवच्छेदकम्+ यत् साध्यतावच्छेदकम्+ हेतुनिष्ठतदवच्छिन्नसाध्यसामानाधिकरण्यरूपा'+ इयम्+ सिद्धान्तव्याप्तिः ॥
  88
 (कि0) 'परामर्शजन्यत्वे सति ज्ञानत्वम्'-अनुमितेः+लक्षणम्। प्रत्यक्षादौ+अतिव्याप्तिवारणाय-परामर्शजन्यत्वे सति+इति। परामर्शध्वंसवारणाय-
ज्ञानत्वम्+इति॥ ननु तथापि परामर्शजन्ये परामर्शप्रत्यक्षे+अतिव्याप्तिः, तथा हि-'वह्निव्याप्यधूमवान् पर्वतः'+इतिपरामर्शस्य यत्-'वह्निव्याप्यधूमवान् पर्वतः+-इति+आकारकज्ञानवान्+अहम्'+इति+आकारकम्+अनुव्यवसायात्मकम्+ द्वितीयम्+ ज्ञानविषयकम्+
प्रत्यक्षम्+ ज्ञानम्+, तत्र विषयविधया परामर्शस्य कारणत्वात्+इति चेत्+न। 'हेत्व-
विषयकत्वे सति परामर्शजन्यत्वे च सति ज्ञानत्वम्'+इति लक्षणकरणात्, उक्तानुव्यवसायस्य परामर्शजन्यत्वे+अपि हेत्वविषयकत्वाभावात् न तत्र+अतिव्याप्तिः,
तादृशे+अनुव्यवसाये धूमस्य विषयतया प्रविष्टत्वात्+इति भावः॥ ननु तथापि संशयोत्तरप्रत्यक्षे+अतिव्याप्तिः, तथा हि-एकधर्मिकविरोधिकोटिद्वयप्रकारकम्+ ज्ञानम्+'-
संशयः, उभयसाधारणधर्मज्ञानम्+ संशयकारणम्, यथा-पुरोवर्तिनि वस्तुनि-उच्चैस्तरत्वम्+ स्थाणुपुरुषसाधारणम्+ ज्ञात्वा ततः 'स्थाणुत्वस्थाणुत्वाभाव-
पुरुषत्वपुरुषत्वाभावरूपविरोधिकोटिद्वयप्रकारकः 'स्थाणुः+वा पुरुषः+ वा'+इति संशयः+ भवति। ततः-यत्+किञ्चित्पुरुषसम्बन्धिकरचरणादिविशेषदर्शने- 'पुरुषत्वव्याप्यकरचरणादिम्+आनय'-------------------------------मित्याकारकपरामर्शात्मकज्ञाने सति 'अयम्+ पुरुषः'+इतिप्रत्यक्षनिश्चयः+ भवति, तत्र+अतिव्याप्तिः, परामर्शजन्यज्ञानत्वस्य तत्र सत्त्वात्+इति+आशंकते-दीपिकायाम्+-स्थाणुपुरुषसंशयाऽनन्तरम्+इति। स्थाणुत्वस्थाणुत्वाभाव- पुरुषत्वपुरुषत्वाभावकोटिकसंशयानन्तरम्+इत्यर्थः ॥ शङ्कते-न च+इति ॥ तत्र=संशयोत्तरप्रत्यक्षे॥ उत्तरयति-पुरुषम्+इति॥ पूर्वम्+ ज्ञानम्+ व्यवसायः, सः+ च प्रत्यक्षम्+ वा+अनुमितिः+वा+इत्यादिनिर्णयः+तु+उत्तरकालीनानुव्यवसायेन सम्पाद्यः, अनुव्यवसायः=ज्ञानस्य ज्ञानम्, यथा='पुरुषः+अयम्+'इतिप्रथमम्+ प्रत्यक्षम्, 
ततः 'पुरुषम्+ साक्षात्+करोमि'-पुरुषप्रत्यक्षज्ञानवान्+अहम्'+इति यत्+ज्ञानम्+ तत्+अनुव्यवसायः
सः+ एव+अत्र+अस्ति । यदि'पुरुषः+अयम्+'इतिप्रत्यक्षोत्तरम्+ 'पुरुषम्+अनुमिनोमि'+-
+इति+अनुव्यवसायः स्यात्, तदा'पुरुषः+अयम्+'+इतिज्ञानम्+-अनुमितिः+भवितुम्+अर्हति । 
तादृशानुव्यवसायविरहात्+-
   89उक्तज्ञानम्+ प्रत्यक्षम्+एव+इति, तत्र परामर्शजन्यत्वम्+अतिव्याप्तम्+इति भावः ॥ 'ननु+इत्यादिपूर्वपक्षस्य+उत्तरम्+आह-न+इति॥ पक्षता+इति। अयम्+ भावः-न केवलम्+'परामर्शजन्यम्+ ज्ञानम्+अनुमितिः'+इति लक्षणम्, किन्तु-'पक्षतासहकृतपरामर्शजन्यम्+ ज्ञानम्+एव+अनुमितिः। सर्वत्र+अनुमितौ पक्षतासहकृतपरामर्शस्य+एव कारणत्वात्, यथा-पर्वतः+-वह्निमान्-धूमात्+'इति+अत्र 'वह्निव्याप्यधूमवान् पर्वतः+'इतिपरामर्शः कारणम्+ भवति, परामर्शस्य लक्षणम्+-'व्याप्तिविशिष्टपक्षधर्मताज्ञानम्'। वह्निव्याप्तिविशिष्टम्+=वह्निव्याप्तिप्रकारकम्+इत्यर्थः। व्याप्तिप्रकारकम्+ यत्+पक्षधर्मताज्ञानम्+ सः+ परामर्शः+ इति सारार्थः ॥ पक्षतायाः+ लक्षणम्+-'सिषाधयिषाविरहविशिष्टसिद्धयभावः' सिषाधयिषा 'पर्वते वह्नयनुमितिः+जायताम्+इति-वह्निम्+अनुमिनुयाम्--------------------------'+इति वा+इच्छा। सिद्धिः+तु-'पर्वतः+ वह्निमान्-
इति+आकारकनिर्णयः, निर्णये सति अनुमितिः+निरर्थिका सती न+उत्पद्यत एव। पर्वते सिषाधयिषा यदि न+अस्ति, सिद्धिः+च वर्तते, तदा सिषाधयषाविरहविशिष्टा सिद्धिः
अनुमितिप्रतिबन्धिका भवति, प्रतिबन्धकस्य+अभावः= सिषाधयिषाविरहविशिष्टसिद्धयभावः, सः+ एव पक्षता, तादृशपक्षतासहितपरामर्शः+ एव+अनमितिलक्षणघटकः ॥ प्रकृते 'पुरुषः+अयम्'+इतिप्रत्यक्षकारणीभूतः+ यः'पुरुषत्वव्याप्यकरादिम+आनय'--------------------मित्याकारकः परामर्शनिर्णयः, तस्य तादृशपक्षतासहितत्वे+अपि न निरुक्तप्रत्यक्षे कारणत्वम्+, अनुमितौ+एव पक्षतायाः+ हेतुत्वात् अन्यथा (प्रत्यक्षे+अपि पक्षतायाः+ हेतुत्वे) धारावहिकप्रत्यक्षस्य+अनुदयप्रसंगः
स्यात्, तत्र सिषाधयिषाविरहवि-----------------------------------------(दे)---------विशिष्टप्रत्यक्षात्मकसिद्धेः सत्त्वात्, तथा च पक्षतासहकृतपरामर्शजन्यज्ञानत्वम्+-'पुरुषः+अयम्+इतिप्रत्यक्षे'न+अस्ति+इति न+अतिव्याप्तिः+इति भावः। अक्षरार्थः+तु-सिषाधयिषायाः=पक्षे साध्यानुमिति+इच्छायाः,
समवायेन यः+अभावः, स्वरूपसमवायैतदुभयघटितसामानाधिकरण्यसम्बन्धेन तत्+विशिष्टायाः सिद्धेः समवायेन अभावः+ इति॥ साध्यसिद्धिः=पक्षे साध्यनिर्णयः=
'पक्षतावच्छेदकविशिष्टे साध्यतावच्छेदकविशिष्टसाध्यवैशिष्टयावगाही'-निर्णयः
'पर्वतः+ वह्निमान्'इति+आकारकः। अनुमितिप्रतिबन्धकः='पर्वतः+ वह्निमान्+'-
इत्यादि+अनुमितिप्रतिबन्धकः॥ सिद्धौ सिषाधयिषाविरहविशिष्टत्वविशेषणोपादानप्रयोजनम्+ दर्शयति-सिद्धिसत्त्वे+अपि+इति।
अयम्+ भावः-सिद्धिसत्त्वे+अपि यत्र सिषाधयिषा जायते तत्र सिषाधयिषाबलात् अनुमितिः+भवति, यथा--'पर्वतः+ वह्निमान्'+इतिसिद्धिसत्त्वे+अपि 'पर्वते वह्नयनुमितिः+जायताम्'+ इति+इच्छया 'पर्वतः+ वह्निमान्+'इति+अनुमितिः+जायते, अतः केवलायाः सिद्धः+न प्रतिबन्धकत्वम्+, सिषाधयिषाकाले केवलायाः सिद्धेः+अभावाऽसत्त्वात्, सिषाधयिषाविरहरूपविशेषणाभावस्य सिषाधयिषास्वरूपस्य
विशिष्टाऽभावप्रयोजकत्वात्। यत्र परामर्शः+अस्ति सिषाधयिषा च वर्तते सिद्धिः+न+अस्ति तत्र+अपि सिद्धिरूपविशेष्याभावात् सिषाधयिषाविरहविशिष्टायाः सिद्धः+अभावस्य सत्त्वेन पक्षतासहकृतपरामर्शसत्त्वात्+अनुमितिनिर्वाहः। यत्र परामर्शसत्त्वे+अपि सिद्धिषाधयिषा न+अस्ति सिद्धिः+च+अस्ति तत्र सिषाधयिषा-
    90
विरहविशिष्टसिद्धेः सत्त्वेन तत्+अभावात्मकपक्षताविरहेण पक्षतासहकृतपरामर्शविरहात्+अनुमितिः+न भवति+एव । यत्र परामर्शसत्त्वे सिषाधयिषा सिद्धिः+च न स्तः तत्र उभयाभावात् 'सिषाधयिषाविरहविशिष्टसिद्धयभावः+' रूपपक्षतायाः सत्त्वेन पक्षतासहकृतपरमर्शसत्त्वात्+अनुमितिः+भवति+एव। अतः सिषाधयिषा भवति+उत्तेजिका । उत्तेजकत्वम्+। उत्तेजकत्वम्+= ' प्रतिबन्धकतावच्छेदकीभूताऽभावप्रतियोगित्वम्' अनुमिति प्रति प्रतिबन्धिका--सिषाधयिषाविरहविशिष्टा सिद्धिः, तन्निष्ठप्रतिबन्धकतावच्छेदकः+-
विशेषणीभूतीऽभावः=सिषाधयिषाविरहः, तत्+प्रतियोगित्वम्+ सिषाधयाषायाम्, इति॥
दाहकारणत्ववत्+इति। यथा वह्निसत्त्वे+अपि चन्द्रकान्तमणिसत्त्वे दाहः+ न भवति, अतः+चन्द्रकान्तः+ दाहप्रतिबन्धकः, चन्द्रकान्तसूर्यकान्तोभयसत्त्वे तु दाह उत्पद्यते+अतः सूर्यकान्तः+ उत्तेजकः, उत्तेजकाभावविशिष्टचन्द्रकान्ताभावः+ दाहम्+ प्रति कारणम्, उत्तेजकाभावविशिष्टचन्द्रकान्तः+तु दाहप्रतिबन्धकः, तन्निष्ठप्रतिबन्धकतावच्छेदकीभूतः सूर्यकान्ताभावः, तत्+प्रतियोगित्वम्+ सूर्यकान्ते+अतः सूर्यकान्तः+ उत्तेजकः+तथा+अत्र+अपि+इति बोध्यम् ॥
     91
 (कि0) मूले-व्याप्तिविशिष्टेति। यथा--'वह्निव्याप्यधूमवान्+पर्वत' इति परामर्शे-
'वह्निव्याप्यत्वम्+=नाम = वह्निव्याप्तिविशिष्टत्वम्' वह्नेः+व्याप्तिः=वह्नयभाववत्+अवृत्तित्वम् तत्+च धूमे वर्तते, एवम्+ धूमे पक्षधर्मत्वम्+ पर्वतवृत्तित्वम्+अपि भासते, इति तस्य तादृशलक्षणक्ष्यत्वेन परामर्शत्वम्+ बोध्यम्॥ अत्र लक्षणे व्याप्तिविशिष्टे (हेतौ) पक्षधर्मता तत्+ज्ञानम्+इति-सप्तमीतत्पुरुषे सति व्यभिचारिहेतौ व्याप्तिभ्रमेण यत्र पक्षे भ्रमात्मिका+अनुमितिः+जाता तत्र+अव्याप्तिः+भवेत्, तत्+वारणाय-'व्याप्तिविषयकम्'+इति-कर्मधारयम्+अङ्गीकरोति-व्याप्तिविषयकम्+इति। भ्रमप्रमासाधारणम्+ व्याप्तित्वावच्छिन्नविषयतानिरूपकम्+इत्यर्थः। ''व्याप्तित्वावच्छिन्नप्रकारतानिरूपितहेतुतावच्छेदकावच्छिन्नप्रकारतानिरूपित-
पक्षतावच्छेदकावच्छिन्नविशेष्यताशाली निश्चयः''-परामर्शः+ इति निष्कर्षः॥ अभिनीयेति। अभिप्रेतशब्दम्+उच्चार्य+इत्यर्थः ॥
   93
 (कि0) मूले-यत्र+इति। 'यत्र यत्र धूमः+तत्र तत्र वह्निः+इति 'यत्'पदवीप्सया वह्निधूमयोः सर्वत्र व्याप्यव्यापकभावः+ उपपद्यते ॥ अभिनयः=अभिप्रेतशब्दोच्चारणम्‌॥ 'साहचर्यनियमः'+ इति+अस्य'नियतसाहचर्यः' +अर्थः। धूमनियतवह्निसाहचर्य-धूमे-इति परमार्थः। नियतत्वम्+=व्यापकत्वम्+= तत्+समानाधिकरणात्यन्ताभावाऽप्रतियोगित्वम्+इति यावत्। साहचर्यम्= 'सहचरति+'इति सहचरः+तस्य भावः साहचर्यम्=सामानाधिकरण्यम्+इति यावत्॥ व्याप्तिस्वरूपम्+आह हेतुसमानाधीति। 'पर्वतः+-वह्निमान्-धूमात्+'इति सद्धेतुस्थले- हेतुः+धूमः, तत्+समानाधिकरणः+अभावः =धूमाधिकरणपर्वतवृत्तिः+यः+ घटाभावः, तस्य प्रतियोगी घटः, अप्रतियोगी वह्निः साध्यम्, तत्+सामानाधिकरण्यम्+ धूमहेतौ+इति लक्षणसमन्वयः। अन्यत्र सर्वत्र सद्धेतुविशेषे उक्तरीत्या लक्षणम्+ सङ्गमनीयम्। असद्धेतौ तु न सङ्गच्छते यथा-'पर्वतः+-धूमवान्-वह्नेः'+इतिव्यभिचारिस्थले हेतुः=वह्निः, तत्+अधिकरणाऽयोगोलकवृत्त्यन्ताभावः+ धूमाभावः, तत्+प्रतियोगी धूमः, तत्+अप्रतियोगी धूमः+ न भवति+इति न वह्नौ व्याप्तिलक्षणस्य समन्वयः। यद्यपि 
'पर्वतः+ वह्निमान्-धूमात्'+इति+अत्र हेत्वधिकरणे पर्वतादौ तत्+तत्+महानसीयादिवह्नयभावस्य सत्त्वेन तत्+प्रतियोगी+एव सकलवह्निः, तत्+अप्रतियोगित्वम्+ न कस्य+अपि वह्नेः+इति+अव्याप्तिः+व्याप्तिलक्षणस्य । तथापि 'अप्रतियोगिसाध्येत्'+इति+अस्य- ''प्रतियोगितावच्छेदकतापर्यप्त्यनधिकरणसाध्यतावच्छेदकावच्छिन्नः+''+इति+अर्थकत्वात्+न दोषः तथा हि धूमाधिकरणे पर्वतादौ तत्+तत्+महानसीयादिवह्‌न्यभावप्रतियोगी तत्+तत्+महानसीयादिवह्निः, तत्+अवच्छेदकत्वम्+ तत्+तत्+वह्नित्वे-तत्+अनधिकरणत्वम्+ शुद्धवह्नित्वे, तत्+अवच्छिन्नसाध्यम्+ वह्निः तत्+सामानाधिकरण्यम्+ धूमे इति लक्षणसमन्वयः ॥ अत्र साध्याभावः साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकः+ ग्राह्यः। हेत्वधिकरणम्+अपि-हेतुतावच्छेदकधर्मावच्छिन्नहेतुतावच्छेदकसम्बन्धावच्छिन्नयाधिकरणम्+ ग्राह्यम्।  ननु तथापि 'कपिसंयोगी
एतत्+वृक्षत्वात्'+इति+अत्र+अव्याप्तिः, हेत्वधिकरणवृक्षवृत्तिः+ मूलावच्छेदेन साध्यतावच्छेदकसमवायसम्बन्धावच्छिन्नप्रतियोगिताकः 'कपिसंयोगः+ न+अस्ति'+इति+अभावः+तत्+प्रतियोगिता-
    94
वच्छेदकम्+एव कपिसंयोगत्वम्+इति+अव्याप्तिः+इति चेत्+न । प्रतियोगिव्यधिकरणत्वस्य हेतुसमानाधिकरणाऽभावविशेषणत्वात्+न+अव्याप्तिः, कपिसंयोगाभावस्य प्रतियोगी कपिसंयोगः+तत्+समानाधिकरणः+ एव कपिसंयोगाभावः+ न तु तत्+व्यधिकरणः, प्रतियोगिव्यधिकरणः+तु वृक्षे घटाभावः+तत्+प्रतियोगितायाः+ अवच्छेदकम्+ घटत्वम्+ तत्+अनवच्छेदकम्+ कपिसंयोगत्वम्+ तत्+अवच्छिन्नसाध्यसामानाधिकरण्यस्य+एतत्+वृक्षत्वे सत्त्वात्+लक्षणसमन्वयः, विस्तरः+तु+अन्यत्र+अनुसन्धेयः ॥
  (कि0) व्याप्यस्य+इति । व्याप्यः+ नाम = व्याप्त्याश्रयः+ धूमादि, तस्य पर्वतादिरूपपक्षवृत्तित्वम्+ = पक्षधर्मता+इत्यर्थः ॥
  (कि0) स्वार्थम् = स्वार्थाऽनुमानम् । न्यायाऽप्रयोज्याऽनुमानत्वम्+ = स्वार्थाऽनुमानत्वम्। परार्थाऽनुमानत्वम्+ च =न्यायप्रयोज्याऽनुमानत्वम्। प्रयोज्यत्वम्+= साक्षात्+परम्परया वा जन्यत्वम् ॥
   95
  (कि0) दीपिकायाम्+-स्वार्थाऽनुमितिम्+ दर्शयति+इति। 'स्वस्य=अनुमातुः, अर्थः=प्रयोजनम्+ साध्यसंशयनिवृत्तिरूपम्+ यस्याः'+-इति- व्युत्पत्तेः= अनुमातृसाध्यसन्देहप्रतिबन्धिकाऽनुमितिम्+इत्यर्थः॥ ननु पार्थिवत्वेति। पार्थिवत्वम्+=
पार्थिवपदार्थधर्मः साधनम्, लौहलेख्यत्वम्+=तैजसपदार्थधर्मः साध्यम्, तथा च-'इयम्+-लौहलेख्या-पार्थिवत्वात्'+इत्यादौ द्वयोः+भूयःसहचारदर्शनम्+ घटपटादौ विशेषेण भवति, किन्तु तयोः+धर्मयोः+व्याप्तिः+न भवति, हीरकादौ हेतोः+व्यभिचारग्रहात्।  तथा च कारणे=भूयःसहचारदर्शनात्मके सति+अपि कार्यस्य= व्याप्तिग्रहात्मकस्य+अभावात् अन्वयव्यभिचारः, अतः सहचारदर्शनम्+ न व्याप्तिग्रहजनकम्+इति भावः॥ उत्तरयति-न+इति। व्यभिचारज्ञानाऽभावसहितम्+ यत् साध्यसाधनयोः सहचारदर्शनम्+ तत्+एव व्याप्तिज्ञानजनकम्+, न तु केवलम्+ सहचारज्ञानम्। व्याप्तिः='हेतुसमानाधिकरणात्यन्ताभावप्रतियोगिताऽनव- च्छेदकसाध्यतावच्छेदकावच्छिन्नसाध्यसमानाऽधिकरणहेतुतावच्छेदक'रूपा। अत्र'साध्यतावच्छेदके-हेतुसमानाधिकरणाऽभावप्रतियोगितानवच्छेदकत्व'ग्रहे-
साध्यतावच्छेदके हेतुसमानाधिकरणाऽभावप्रतियोगितावच्छेदकत्व- रूपव्यभिचारग्रहाऽभावः प्रतिबन्धकाऽभावविधया कारणम्। अथ सामानाधिकरण्य(सहचार)ज्ञानम्+ च विशेषणज्ञानविधया कारणम्, इति+एवम्+प्रकारेण व्यभिचारज्ञानाऽभाव-सहचारग्रहयोः+व्याप्तिज्ञानम्+ प्रति कारणत्वम्+ भवति+इति भावः। 'पार्थिवत्वे-लौहलेख्यत्वाऽधिकरणहीरकादिवृत्त्यभावप्रतियोगितावच्छेदकत्व' रूपव्यभिचारनिश्चयसत्त्वात् व्यभिचारज्ञानाऽभावसहकृतसहचारनिश्चयाऽऽत्मककारणविरहात्+न तत्र व्याप्तिग्रहः+ इति परमार्थः। निश्चयशंकोभयसाधारणव्यभिचारज्ञानत्वेन व्याप्तिग्रहप्रतिबन्धकत्वम्+इति सूचनाय व्यभिचारज्ञानस्य द्वैविध्यम्+ दर्शयति-निश्चयः शंका च+इति ॥ तत्+विरहः=शंकाविरहः॥ क्वचित्+इति। यादृशस्थले कालान्तरीयदेशान्तरीयधूमादौ 
   96
वह्निव्यभिचारग्रहः+तादृशस्थले॥ तर्कात्+इति॥ 'धूमः+ यदि वह्निव्यभिचारी स्यात्+वह्निजन्यः+ न स्यात्'+इत्यादितर्कात्+इत्यर्थः॥ ननु+एवम्+ आपादके आपाद्यव्यभिचारशंकायाः+ यदि तर्कान्तरेण निवृत्तिः+तदा+अनस्था----------------------------------(दे)---------- ? इति+अतः+ आह-क्वचित्+इति। यादृशस्थले यादृशतर्कमूलीभूतव्याप्तिग्रहप्रतिबन्धिका व्यभिचारशंका- तर्काऽभावाऽतिरिक्तकारणाऽभावात्+एव निवर्तते, तादृशस्थले तर्कम्+ विना+एव व्याप्तिग्रहसम्भवात्+न+अनवस्था+इति+आह-स्वतः-इति। तर्काऽतिरिक्तकारणप्रतियोगिकाऽभाववतः+ इत्यर्थः। एवकारिणतर्कस्य शंकाऽनुत्पादप्रयोजकत्वव्यवच्छेदः ॥ तर्कस्य व्यभिचारशंकाविरहप्रयोजकत्वम्+ दर्शयति धूमाऽग्न्योः+इति। 'पर्वतः+-वह्निमान्-धूमात्'+इतिस्थले 'पर्वतः+-वह्निमान्+'इति+अनुमितिम्+ प्रति वह्निधूमयोः+व्याप्तिज्ञानम्+ कारणम्, व्याप्तिज्ञानविरोधिनी शंका'धूमः+ वह्निव्यभिचारी न  वा'+इति, तत्+विघटकः+तर्कः-धूमः+ यदि वह्निव्यभिचारी स्यात् वह्निजन्यः+ न स्यात्'+इति। तत्र 'प्रथमम्+ दलम्+-वह्निव्यभिचारित्वम्+-आपादकम्, द्वितीयम्+ दलम्+-'वह्निजन्यत्वाऽभावः' आपाद्यः। वह्निजन्यत्वाऽभावाऽभावेन वह्निजन्यत्वेन आपाद्याभावेन वह्निव्यभिचाराऽभावस्य = आपादकाऽभावस्य सिद्धिः+भवति। तादृशसिद्धिद्वारा शंका+अनुत्पादः। वह्निजन्यत्वनिश्चयः+तु प्रत्यक्षतः+अन्वयव्यतिरेकसहचारादिना जायत इति। इदम्+ सुवर्णस्य तैजसत्वसाधनप्रकरणे निरूपितम्+ ततः+अवगन्तव्यम्॥ अक्षरार्थः+तु-वह्निधूमयोः+व्याप्तिज्ञाने व्यभिचारशंकाविघटकः+ धूमवह्नयोः कार्यकारणभावः, तस्य भङ्गः = धूमे वह्निजन्यत्वाऽभावः, तस्य प्रसङ्गः= आपत्तिः-'वह्निजन्यः+ न स्यात्'+इति+आकारिका, लक्षणम्+=स्वरूपम्+ यस्य सः, तादृशः+तर्कः प्रयोजकः+ इति+अवगन्तव्यम्॥ ननु महानसीयवह्निधूमयोः सन्निकृष्टत्वेन सहचारग्रहे+अपि+अपरेषाम्+ वह्निधूमानाम्+असन्निकर्षेण सहचारप्रत्यक्षाऽसंभवात्+सकलधूमेषु वह्निव्याप्तिप्रत्यक्षम् न संभवति, एवम्+ च पर्वतीयधूमदर्शनेन व्याप्तिस्मरणाऽसंभवात्+परामर्शाऽऩुपपत्तिः+इति+आशङ्कते-ननु सकलेति। निखिलवह्निधूमेषु लौकिकसन्निकर्षविरहे+अपि सामान्यलक्षणात्मकाऽलौकिकसन्निकर्षसत्त्वात् वह्नित्वेन निखिलवह्नीनाम्+ धूमत्वेन निखिलधूमानाम्+ तयोः सामानाधिकरण्यत्वेन च निखिलवह्निधूमसहचारणाम्+ प्रत्यक्षसंभवात् निखिलधूमेषु व्याप्तिग्रहः संभवति, एवम्+ च पर्वतीयधूमे व्याप्तेः+ग्रहीतत्वेन धूमदर्शनेन व्याप्तिस्मरणसंभवात्+न परामर्शाऽनुपपत्तिः+इति 
समाधत्ते-वह्नित्वधूमत्वेति। इदम्+ तु बोध्यम्- यत्र+इन्द्रियसन्निकृष्टः+ धूमादिः, तत्+विशेष्यकम्+'धूमः+'इतिज्ञानम्+ जातम्+, तत्र ज्ञाने धूमत्वम्+ प्रकारः, तत्र धूमत्वेन सन्निकर्षेण 'धूमाः+'इति+एवम्+रूपम्+ सकलधूमविषयकम्+ ज्ञानम्+ जायते। यदि सामान्यलक्षणासन्निकर्षः+ न+अङ्गीक्रियेत, तदा धूमत्वेन सकलधूमानाम्+ वह्नित्वेन सकलवह्नीनाम्+ च भानम्+ कथम्+ भवेत्। तत्+अर्थ सामान्यलक्षणाऽङ्गीक्रियते-इति॥
    97
 (कि0)मूले-यत्+तु स्वयम्+इति। स्वयम् =अनुमाता। परप्रतिपत्त्यर्थम्=परस्य+अनुमेय-
प्रतिपत्त्यर्थम्॥ परार्थानुमानशब्दस्य परसमवेतानुमाने=लिङ्गपरामर्शे शक्तिः, तथापि+उपचारात् परार्थानुमानम्+ यस्मात्=परार्थानुमानप्रयोजकपञ्चावयववाक्यात्-
इत्यर्था------------ङ्गीकारेण परार्थानुमानशब्दस्य पञ्चावयववाक्यपरत्वम् मनसिकृत्य मूलम्+अवतारयति-परार्थानुमानम्+आह+इति॥ पञ्चावयववाक्यम्+इति। 'पञ्च अवयवाः+ अस्य वाक्यस्य+इति'-व्युत्पत्त्या-'उचितानुपूर्वीकप्रतिज्ञादिपञ्चसमुदायत्वम्+' न्यायलक्षणम्+ बोध्यम्। उचितानुपूर्वी च=प्रतिज्ञोत्तरहेतूत्तरो-
   98
दाहरणोत्तरोपनयोत्तरनिगमनत्वरूपा ॥ अवयवत्वम्+ च 'न्यायान्तर्गतत्वे सति प्रतिज्ञाद्यन्यतमत्वम्॥ मूले-तथा च+अयम्+इति। अयम्+ च=पर्वतः, तथा=वह्निव्याप्यधूमवान्+इत्यर्थः॥ तस्मात् तथा+इति। वह्निव्याप्यधूमवत्त्वात्+वह्निमान्+इत्यर्थः॥ अनेन=पञ्चावयववाक्येन प्रतिपादिता+लिङ्गात्‌ =लिङ्गपरामर्शात्+इत्यर्थः॥ तत्+तथा-न्यायप्रयोगेन मध्यस्थस्य वाक्यपञ्चकज्ञानात् शाब्दबोधः, तेन मध्यस्थस्य लिङ्गपरामर्शः+ भवति, सः+ च+अनुमितेश्चरम्+अकारणम्, न्यायः शाब्दबोधद्वारा परामर्शजनकः+ इति। 'पर्वतः+--वह्निमान्'-'धूमात्'-'यः+ यः+ धूमवान् सः+ सः+ वह्निमान्' 'तथा च+अयम्'- 'तस्मात् तथा+'इतिवाक्यपञ्चकज्ञानेन-'पर्वतः+ वह्निमान्-हेतुत्वम् धूमीयम् महानसम् धूमवद्वह्निमत्+च महानसान्यद्‌धूमद्वह्निमत्--------------------+च-वह्निव्याप्यधूमवान् पर्वतः-साध्यव्याप्य-धूमज्ञानज्ञाप्याऽबाधिताऽसत्प्रतिपक्षितवह्निमान्' इति+आकारकमहावाक्यार्थविषयकबोधः+ भवति+इति॥ तत्र प्रतिज्ञया-'पर्वतः+ वह्निमान्'+इति । हेतुना-'हेतुत्वम् धूमीयम्+'इति। उदाहरणे-'महानसम्+ धूमवद्वह्निमत्+च महानसान्यद्धूमवद्वह्निमत्+च-----'+इति ।  उपनयेन-'वह्निव्याप्यधूमवान्+पर्वतः+'इति। निगमनेन  'साध्यव्याप्यधूमज्ञानज्ञाप्याऽबाधिताऽसत्प्रतिपक्षितवह्निमान्+
'इति च बोधः+अनुसन्धेयः  ॥
  (कि0) साध्यवत्तया+इति। साध्यविशिष्टत्वेन पक्षबोधकम्+ वाक्यम्+इत्यर्थः, साध्यतावच्छेदकमात्रावच्छिन्नसाध्यप्रकारकपक्षतावच्छेदकावच्छिन्नपक्षविशेष्यकबोधजनकवाक्यम्+इति फलितार्थः। 'यः+ यः+ धूमवान्'+इत्याद्युदाहरणवाक्यस्य पक्षतावच्छेदकविशिष्टे साध्यतावच्छेदकविशिष्टवैशिष्टयावगाहिबोध- जनकवाक्यत्वाभावात्+न+अतिव्याप्तिः । 'तथा च+अयम्+'इति+उपनयवाक्यजन्यम्+ 'इदम्+तु+अवच्छिन्नः+ वह्निव्याप्यधूमवान्'+इति ज्ञानम्+ न पर्वतत्वावच्छिन्ने साध्यतावच्छेदकाऽच्छिन्नप्रकारकम्, अतः+तस्य वारणम्॥ वाक्यपदस्य- न्यायावयववाक्यपरत्वात् न्यायबहिर्भूते 'पूर्वतः+ वह्निमान्'+ इत्यादि-
   99
वाक्ये न+अतिव्याप्तिः॥ हेतुलक्षणम्+आह-'पञ्चम्यन्तम्+ लिङ्गप्रतिपादकम्+ वचनम्'+इति। अत्र 'पञ्चम्यन्तम्+ हेतुः'+इतिमात्रलक्षणे सति-'इदम्+-न दण्डात्+जातम्, -दण्डसंयोगाजन्यद्रव्यत्वादि' +इति+अत्र प्रतिज्ञायाम् पञ्चम्यन्तत्वसत्त्वादतिव्याप्तिः+तत्+वारणाय-लिङ्गप्रतिपादकम्+इति। ( 'पञ्चम्यन्तम्+ तृतीयान्तम्+ वा लिङ्गप्रतिपादकवचनम्'+इतिलक्षणार्थः+ बोध्यः, तेन तृतीयान्तत्वेन वक्तव्ये हेतौ न+अव्याप्तिः) वस्तुतः+तु पञ्चम्यन्तम्+इति+अस्य+उपलक्षणत्वेन प्रकृतपक्षविशेषणताऽऽपन्नसाध्याऽन्वितहेतुज्ञानज्ञाप्यत्वबोधकत्वे सति हेतुतावच्छेदकविशिष्टहेतुविशिष्टहेतुत्वविषायिताभिन्नविषयिताशून्यबोधजनकवाक्य-हेतुः+इति लक्षणार्थः॥ व्याप्तिप्रतिपादकम्+इति। प्रकृतहेतुम्+अति प्रकृतहेतुव्यापकत्वविशिष्टसाध्यबोधकवाक्यम्+इत्यर्थः । ''यः+ यः+ हेतुमान् सः+ सः+ साध्यवान्'' इति+अत्र साध्यपदस्य हेतुव्यापकत्वविशिष्टसाध्ये निरूढा लक्षणा, द्विरुक्तः+'यत्'पदम्+ तात्यर्यग्राहकम्, तेन उदाहरणस्य व्यापकत्वबोधकता। अथवा-लक्षणायाः+ अनङ्गीकारपक्षे+अपि 'प्रथमः+-'यत्' पदार्थे महानसे द्वितीयः+-'यत्'पदार्थे च महानसान्ये------------------------- प्रकृतहेतुमत्त्वस्य, प्रथमः+-'तत्'पदार्थे महानसे द्वितीयः+-'तत्'पदार्थे महानसान्ये---------------------- साध्यवत्त्वस्य च, शाब्दबोधे जाते सति तदनन्तरम्+ व्यापकताबोधः----------+ भवति, सः+ तु मानसः+ एव, न तु शाब्दबोधात्मकः, तत्+बोधकशब्दाभावात्। तथा च व्यापकत्वघटितव्याप्तिबोधकत्वम् उदाहरणस्य+उपद्यते इति
तेन-'प्रकृतहेतुतावच्छेदकावच्छिन्नहेत्वधिकरणे प्रकृतहेतुतावच्छेदकावच्छिन्नहेत्वधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकसाध्यताव-
च्छेदकावच्छिन्नसाध्यवत्त्वबोधजनकवाक्यत्वमुदाहरणत्वम्+
इति फलितार्थः ॥
व्याप्तिविशिष्टेति। पक्षतावच्छेदकदविशिष्टविशेष्यकप्रकृतसाध्यव्याप्यहेतुप्रकारकबोधजनकवाक्यम्+इत्यर्थः। 'तथा च+अयम्'+इति+अस्य-'अयम्+ च पर्वतः+ वह्निव्याप्यधूमवान्'+इत्यर्थः तत्र पर्वतः+ विशेष्यः, वह्निव्याप्यः+ धूमः प्रकारः, तेन तादृशलक्षणम्+ तत्र सङ्गच्छते इति भावः ॥ हेतुसाध्येति हेतुज्ञानज्ञाप्यत्वविशिष्टसाध्यवद्विषयकबोधजनकवाक्यम्+इत्यर्थः।'तस्मात्+तथा'+इति+अत्र-
'तस्मात्'इति+अस्य साध्यव्याप्यहेतुज्ञानजन्यज्ञानविषयत्वम्+अर्थः, 'तथा'+इति+अस्य च अबाधिताऽसत्प्रतिपक्षितसाध्यपरत्वम्, तथा च प्रकृतपक्षविशेष्यकप्ताध्यव्याप्यहेतुज्ञानजन्यज्ञानविषय भूताऽबाधिता-
ऽसत्प्रतिपक्षितसाध्यप्रकारकबोधजनकवाक्यम्+इति फलितार्थः॥ 'तस्मात्+तथा+'इति निगमनवाक्याधीन प्रकृतसाध्यव्याप्यधूमज्ञानज्ञाप्यसाव्यबोधानन्तरम्-प्रकृतसाध्ये अबाधितत्वादिबोधः+ मानसः+ इति केचित् । अपरे तु-निरुक्तसाध्यपदम्+एव लक्षणया अबाधिताऽसप्रतिपक्षितसाध्य बोधकम्+इत्+आहुः। 
   100
 (कि0) नैयायिकाः-'अनुमितिस्थले प्रथमम्+ 'पर्वतः+ धूमवान्'+इतिप्रत्यक्षम् । ततः-'यत्र यत्र धूमः+तत्र तत्र वह्निः+'+इतिव्याप्तिस्मरणम्।  ततः+ 'वह्निव्याप्यधूमवान्+अयम्+ पर्वतः+' इति परामर्शः+ विशिष्टवैशिष्ट्यावगाहिज्ञानात्मकः, ततः 'पर्वतः+ वह्निमान्'+इति+अनुमितिः+इतिप्रक्रियाम्+-मन्यन्ते ॥ मीमांसकाः (प्राभाकराः)-प्रथमम्+ 'पर्वतः+ धूमवान्'+इतिप्रत्यक्षम्। ततः+ 'यत्र यत्र धूमः+तत्र तत्र वह्निः'+इतिव्याप्तिस्मरणम्। ततः 'पर्वतः+ वह्निमान्'+इति+अनुमितिः+इति-मन्यन्ते, ते च विशिष्टपरामर्शः+ न+अङ्गीकुर्वन्ति, यतः+तादृशज्ञानद्वया---------------------देव+अनुमितेः+दर्शनात् लाघवात्+ज्ञानद्वयम्+एव कारणम्, तत्र परामर्शरूपविशिष्टवैशिष्टयज्ञानकल्पने गौरवात्+इति+आशङ्कते-ननु+इति॥ व्याप्तिस्मृतिः=यत्र यत्र धूमः+तत्र तत्र वह्निः+इति व्याप्तिस्मरणम्। पक्षधर्मताज्ञानम्='पर्वतः+ धूमवान्'+इतिप्रत्यक्षम्। ताभ्याम्+एव'पर्वतः+ वह्निमान्+'इति+अनुमितौ सत्याम्+ तत्+अर्थम्+ विशिष्टपरामर्शः 'वह्निव्याप्यधूमवान्+पर्वत' इति+आकारकः+ न+अङ्गीकरणीयः+ इति भावः। तथा च विशिष्टवैशिष्टयागाहिज्ञानत्वम्+ न+अनुमितिकारणतावच्छेदकम्, किन्तु-'व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वम्+एव, तस्य+उभयवादिसिद्धनियतपूर्ववर्तितावच्छेदकत्वात्, तथा च ज्ञानद्वये अनन्यथासिद्धत्वमात्रम्+ मीमांसकैः कल्पनीयम्+इति लाघवम् ॥ नैयायिकैः+तु-विशिष्टवैशिष्टयावगाहिज्ञानत्वस्य उभयावादिसिद्धनियतपूर्ववर्तितावच्छेदकत्वविहरात् विशिष्टवैशिष्टयज्ञाने नियतपूर्ववर्तित्वम्+ अनन्यथासिद्धत्वम्+ चेत्+उभयम्+ कल्पनीयम्+इति गौरवम् बोध्यम्॥ उत्तरयति-न+इति ॥ व्यतिरेकव्यभिचारम्+ दर्शयति-वह्निव्याप्येत्यादिना। तथा हि-'वह्निव्याप्यधूमवान्+अयम्'+इति+आत्मकशब्दजन्यवह्नयाद्युपस्थित्यधीनविशिष्टवैशिष्ट्यावगाहिः+'वह्निव्याप्यधूमवान्+अयम्'+इति शाब्ददिपरामर्शस्थले तत्+ज्ञानद्वयम्+ विना+अपि नैयायिकैः+इव मीमांसकैः+अपि+अनुमितिस्वीकारात्, तत्र व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानत्वस्य+अनुमितिकारणतावच्छेदकत्वकल्पने उभयमतसिद्धे+अकारणे तादृशविशिष्टज्ञानत्वावच्छिन्ने मीमांसकैः+अनन्यथासिद्धत्वम्+ नियतपूर्ववर्तित्वम्+ चेत्+उभयम्+ कल्पनीयम्+ तत्+ गौरवम् ॥
किम्+च-ज्ञानद्वयस्य कारणतावदिना प्राभाकरेण.
  101
'धूमः+ वह्निव्याप्यः-आलोकवान् पर्वतः+'इतिज्ञानात्+अनुमित्यापत्तेः+वारणाय'तत्+धर्मा (धूमत्वा)वच्छिन्नविशेष्यकव्याप्तिप्रकारकनिश्चयं------------------(दे)---------विशिष्टतद्धर्मा(धूमत्वा) वच्छिन्नप्रकारकपक्षतावच्छेदकावच्छिन्नविशेष्यकनिश्चयत्वम्+ कारणतावच्छेदकम्+ ज्ञानद्वयसाधारणम्+ मन्तव्यम्, तत्+अपेक्षया नैयायिकैः- व्याप्तिप्रकारतानिरूपितहेतुप्रकारतानिरूपितपक्षविषयताशालि (व्याप्तिविशिष्टवैशिष्टयावगाहि)निश्चयत्वम्+' कारणतावच्छेदकम्+ मन्यते, तत्+हृस्वशरीरतया परम्+ लाघवम्+इति बोध्यम् ॥ प्राचीनाः+तु-व्याप्यत्वेन ज्ञायमानम्+ लिङ्गम्+अनुमितिकरणम्+इति-वदन्ति, तत्+दूषयति-लिङ्गम्+ न करणम्+इति ॥ अतीताऽनागतादौ+इति।  तादृशे लिङ्गे व्यतिरेकव्यभिचारात्+इति भावः। 'इयम्+ 
यज्ञशाला-वह्निमती+आसीत्, -अतीतधूमात्। एवम्-'इयम्+ यज्ञशाला-वह्निमती भविष्यति,
-भाविधूमात्'इति+अत्र+अनुमितेः+अनुभवसिद्धत्वेन तत्र तत्+अव्यवहितपूर्वम्+ भूत-भविष्यद्‌धूमादेः+असत्त्वात् तादृशानुमितिः+एव न भवितुम्+अर्हति+इतिभावः॥ व्यापारवदिति। करणव्याख्या द्विविधा-व्यापारवत्कारणम्+ करणम्, फलायोगव्यवच्छिन्नम्+ कारणम्+ करणम्+इति च । तत्र प्रथममते परामर्शात्मकव्यापारवत्कारणम्+ व्याप्तिज्ञानम्+ = करणम्। व्याप्तिज्ञानजन्यत्वे सति व्याप्तिज्ञानजन्यानुमितेः+जनकत्वात् परामर्शः+ व्यापारः, स्वसामानाधिकरण्यसम्बन्धेन व्यापारवत्+ व्याप्तिज्ञानम्+इति ध्येयम्। द्वितीयमते तु परामर्शः+ एव करणम्+इति ॥ 'तत्+जन्यत्वे सति'+इति+अनुपादाने व्याप्तिज्ञानजन्यानुमितिजनकत्वम्+ व्याप्तिज्ञाने+अपि वर्तते तेन स्वस्य स्वव्यापारत्वापत्तिः स्यात्+इति-तत्+वारणाय-तत्+जन्यत्वोपादानम्, तथा च स्वजन्यत्वम्+
स्वस्मिन्+न+अस्ति+इति न+अतिव्याप्तिः। स्वजन्यजनकत्वानुपादाने स्वजन्यत्वम्+अनुमितौ+अपि+अस्ति+अनुमितेः+
व्याप्तिज्ञानव्यापारत्वापत्तिः स्यात्-तत्+वारणाय-तत्+जन्यजनकत्वम्+इति, तथाच+अनुमितेः+न व्याप्तिज्ञानजन्यजनकत्वमस्त----------------------तत्+वारणम्॥
   103
 (कि0) मूले-लिङ्गम्+ त्रिविधम्+इति । अन्वयेन+इति-तृतीयार्थः प्रयोज्यत्वम्, अन्वयः+ नाम=साध्यसाधनयोः-सहचारः, तत्+अभावयोः सहचारः+=व्यतिरेकः। तथा च+अन्वयसहचारप्रयोज्यव्याप्तिमत्त्वे सति व्यतिरेकसहचारप्रयोज्यव्याप्तिमत्- अन्वयव्यतिरेकि। केवलव्यतिरेकिण्यतिव्याप्तिवारणाय-अन्वयेन+इति। केवलान्वयिन्यतिव्याप्तिवारणाय-व्यतिरेकेण+इति ॥ अन्वयव्याप्तिः+इति। हेतुव्यापकसाध्यसामानाधिकरण्यरूपा पूर्वम्+ दर्शिता॥ व्यतिरेकव्याप्तिः+इति। 'साध्याभाव-व्यापकीभूताभावप्रतियोगी हेतुः+'इति+आकारा, यथा 'यत्र जलहृदे वह्निः+न+अस्ति धूमे-इति । धूमे वह्निनिरूपिव्याप्तिः= वह्नयभावधूमाभावघटिता या वह्निधूमयोः+व्याप्तिः सा व्यतिरेकव्याप्तिः, नतु धूमाभाववह्नयभावयोः+व्याप्तिः, सा तु
धूमाभावाऽभाव(साध्याऽभाव)वदवृत्तिवह्नयभावरूपाऽन्वयव्याप्तिः+एव भवति। एतेन-''वह्नयभावनिष्ठा व्यतिरेकव्याप्तिः स्वाश्रयीभूतवह्रयभावव्यापकीभूताभावप्रतियोगित्वसम्बन्धेन धूमे वर्तते'', -इति = मतम्+ निरस्तम्, तस्याः साक्षात्+धूमे वर्तमानत्वात्, अन्वयव्याप्तिः+अपि साक्षात्+वर्तते, इति+उभयव्याप्तिविशिष्टत्वात्+धूमः+अन्वयव्यतिरेकीति ॥ सर्वत्र हेतुः+व्याप्यः, साध्यम्+ व्यापकम्, व्यतिरेके तु साध्याभावः+ व्याप्यः, हेत्वभावः+ व्यापकः। व्यतिरेकव्याप्तिज्ञानजन्यः परामर्शः= ''वह्नयभावव्यापकीभूताऽभावप्रतियोगिधूमवान् पर्वतः+''इति+आकारकः+ इति बोध्यम्॥
   104
 (कि0) ननु-'अन्वयमात्रव्याप्तिकम्+'इति-मूले-'मात्र'पदस्य व्यतिरेकव्याप्तिव्यवच्छेदः+ एव प्रयोजनम्, तेन 'अन्वयव्याप्तीतराऽ-------------------विशिष्टम्+ सत् अन्वयव्याप्तिविशिष्टम्+' अन्वयमात्रव्याप्तिकम्+इत्यर्थः, तथा च-'वाच्यम्+-ज्ञेयत्वात्'+इति+अत्र यथाश्रुतम्+ केवलान्वयिलक्षणम्+ ज्ञेयत्वहेतौ अव्याप्तम्, तत्र व्यतिरेकव्याप्त्यप्रसिद्‌ध्या तद्व--------------यवच्छेदस्य वक्तुम्+अशक्यत्वात्+इति+अतः+ आह-केवलान्वयिसाध्यकम्+इति। केवलान्वयिसाध्यकव्यतिरेकिहेतुः+अपि केवलान्वयीति बोधनाय साध्ये केवलाऽन्वयित्वनिवेशः ॥ अत्यन्ताभावेति। 'व्याप्यवृत्त्यत्यन्ताऽभावाऽप्रतियोगित्वम्+'--
    105
केवलान्वयित्वम्+इत्यर्थः। संयोगाऽभावाऽभावः+ न व्याप्यवृत्तिः, संयोगात्मकस्य तस्य अव्याप्यवृत्तित्वात्, तत्+प्रतियोगित्वे+अपि संयोगाऽभावे न+अव्याप्तिः, तस्य व्याप्यवृत्त्यत्यन्ताऽभावाऽप्रतियोगित्वात्। न वा संयोगे+अतिव्याप्तिः, संयोगाऽभावस्य व्याप्यवृत्तित्वेन संयोगस्य तत्+प्रतियोगित्वात् ॥ एवम्+ गगनाऽभावाभावस्य गगनस्वरूपस्य वृत्तित्वाऽप्रसिद्धया सुतराम्+ व्याप्यवृत्तित्वाऽप्रसिद्धः, तथा च गगनाभावस्य गगनस्वरूप-गगनाभावाभावप्रतियोगित्वे+अपि व्याप्यवृत्त्यत्यन्ताभावाऽप्रतियोगित्वात् केवलान्वयित्वम्+उपपन्नम् । गगने च-गगनाभावात्मकः+ यः+ व्याप्यवृत्त्यत्यन्ताभावः+तत्+प्रतियोगित्वात्+न+अतिव्याप्तिः+इति ध्येयम्॥ ईश्वरप्रमा+इति। 'प्रमेयत्वात्'+इति+अस्य
ईश्वरप्रमाविषयत्वस्वरूपत्वात्+इत्यर्थः।
ईश्वरस्य सर्वज्ञस्य नित्यज्ञानम्+ प्रमा, तत्+विषयत्वम्+ सर्वत्र+अस्ति नतु+अस्मत्+आदिप्रमाविषयत्वम्+इति भावः॥'अभिधेयः'+इति+अस्य-सर्व-पदाऽभिधेयत्वम्+अर्थः, सकलपदाऽभिधेयत्वम्+, शब्दशक्यत्वम्+इति यावत्। तयोः सर्वत्र सत्त्वात् तयोः+व्यतिरेकः=अभावः कुत्रचित्+अपि न मिलति+इति भावः ॥
    106
 (कि0) 'व्यतिरेकमात्रव्याप्तिकम्+'इति-मूलम् ॥ लक्षणया निश्चितव्यतिरेकव्याप्तिकत्वे सति निश्चिताऽन्वयव्याप्तिशून्यत्वम्+इति+अर्थकम्, तेन-'पृथिवी-इतरेभ्यः+ भिद्यते-गन्धवत्त्वात्'+इति+अत्र+अनिश्चिताऽन्वयव्याप्तेः सत्त्वे+अपि न व्यतिरेकिलक्षणाऽव्याप्तिः+इति ॥ दीपिकायाम्+ ननु+इतरभेदः+इति। पृथिवीतरत्वावच्छिन्नप्रतियोगिताकभेदः, सः+ च कुत्र+अपि घटादिपृथिव्याम्+ यदि प्रसिद्धः= किञ्चित्+विशेष्यकनिश्चयविषयीभूतः, तदा तत्र+एव हेतुसत्त्वे अन्वयसहचारग्रहप्रयोज्यव्याप्तिमत्त्वेन
    107
अन्वयव्यतिरेकित्वाऽऽपत्तिः+इति हृदयम्। यत्र प्रसिद्धिः+तत्र हेतोः+असत्त्वे निश्चिंतसाध्यवत्सपक्षाऽवृत्तित्वेन सपक्षव्यावृत्तत्वरूपम्+असाधारण्यम्+ दोषः ॥ द्वितीये-इति। इतरभेदस्य+असिद्धत्वस्वीकारपक्षे-इति+अर्थः। कुत्र+अपि घटादिपृथिव्याम्
इतरभेदात्मकसाध्यस्य+अप्रसिद्धया साध्यज्ञानाऽसंभवेन साध्यात्मकविशेषणविशिष्टपक्षविशेष्यकाऽनुमितिः-'पृथिवी-इतरभिन्न--------------------'+इति+आकारिका न स्यात्, विशिष्टज्ञाने विशेषणज्ञानस्य हेतुत्वात्+इति भावः॥ दूषणान्तरम्+आह-व्यतिरेके------------------ति। 
प्रतियोगिनः 'इतरभेदस्य'प्रमा+इति विना पृथिवीतरभेदाऽभावज्ञानविरहात्- 'साध्याऽभावव्यापकीभूताऽभावप्रतियोगित्व'रूपा व्यतिरेकव्याप्तिः+अपि न भवेत्+इति भावः। उत्तरयति-न+इत्यादिना।  जलादित्रयोदश+इति। जलादीनि+अष्टौ,-गुणादयः+च पञ्च पदार्थाः, प्राभाकरेण अभावस्य+अधिकरणात्मकत्वाऽङ्गीकारात् तम्+ प्रति+एतत्+अनुमानप्रयोगे चतुर्दशः+ न+उक्ता इति भावः, तथा च पृथिवीतरत्वावच्छिन्नप्रतियोगिताकभेदः+ न साध्यते पृथिव्याम्+ किन्तु जलादीनाम्+ त्रयोदशानाम्+ ये त्रयोदशाऽन्योन्याभावाः त्रयोदशसु प्रत्येकम्+ प्रसिद्धाः, यथा-जलम्+ तेजः+ न, तेजः+ वायुः+न, वायुः+आकाशम्+ न, आकाशम्+ कालः+ न, कालः+दिशा न, दिशा आत्मा न, आत्मा मनः+ न, मनः+ गुणः+ न, गुणः कर्म न, कर्म सामान्यम्+ न, सामान्यम्+ विशेषः+ न,  विशेषः समवायम्+ न, समवायम्+ जलम्+ न,  इतित्रयोदशभेदाः, अथवा-''जलम्+ तेजः+ न तेजः+ जलम्+ न,'' ''वायुः+आकाशम्+ न, आकाशम्+ वायुः+न''इति+एवम्+ त्रयोदशभेदाः+तेषाम्+ मेलनम्+ =समुदायः, -जलादीनाम्+ तावत्+भेदकूटः+ इति यावत्॥ पृथिव्याम्+ साध्यते इति। तथा च जलादिकम्+एव प्रत्येकम्+ परस्परत्रयोदशभेदाऽधिकरणम्+ प्रसिद्धम्+ न तु घटादिपृथिवी+इति ॥ ननु+एवम्+ अन्वयित्वाऽसाधारण्यवारणम्+ कथम्+ भवति+इति+आकांक्षयाम्+आह- त्रयोदशत्वावच्छिन्नसाध्यस्य+इति। जलादित्रयोदशप्रतियोगिकाः भेदाः अपि त्रयोदशः+, भेदेषु त्रयोदशत्वम्+ न संख्यात्मकम्, गुणे गुणाऽनङ्गीकारात्, किन्तु अपेक्षाबुद्धिविषयत्वम्, पर्याप्तिसम्बन्धेन तादृशत्रयोदशत्वाऽधिकरणीभूतस्य जलादित्रयोदशभेदात्मकसाध्यस्य पृथिव्याम्+अनिश्चितत्वात्+न गन्धहेतोः+अन्वयित्वम् (न+अन्वयव्यतिरेकित्वाऽऽपत्तिः) ॥ न वा असाधारण्यदोषदुष्टत्वम्, पृथिवीमात्रस्य पक्षत्वेन पृथिवीभिन्ने च कुत्र+अपि+एकस्मिन्+अधिकरणे तादृशत्रयोदशभेदानाम्+ वर्तमानतायाः+ अनिश्चयात् निश्चितसाध्यवतः सपक्षस्य+अप्रसिद्धया सपक्षव्यावृत्तत्व+अप्रसिद्धेः+इति भावः ॥ प्रत्येकेति । प्रत्येकस्य तत्+भेदस्य,-अधिकरणे = प्रत्येकजलादौ, प्रसिद्धया=ज्ञानेन। तथा च तादृशविशेषणतावच्छेदकप्रकारकनिश्चयस्य तत्र 
    108
सद्भावात् साध्यविशिष्टाऽनुमितिः=साध्यतावच्छेदकविशिष्टवैशिष्ट्यावगाहिनी-'पृथिवी-इतरभेदवतः+'इति+अनुमितिः, अथ च 'इतरभेदाऽभावव्यापकीभूताऽभावप्रतियोगी गन्धः+'इतिव्यतिरेकव्याप्तिज्ञानम्+ च सम्पद्यते इति संक्षेपः ॥ मूले-यत्+इतरेभ्यः+ इति। यथा जलम्+इति-व्यतिरेकिदृष्टान्तम्। यत्=जलादिकम्, इतरेभ्यः=पृथिवीतरजलादिभ्यः+ न भिद्यते तत्=जलादिकम्+ न गन्धवत्+इति ॥ न च+इयम्+ तथा+इति। इयम्+ = पृथिवी, न तथा=न गन्धाऽभाववती+इत्यर्थः, न इतरभेदाभावव्यापकगन्धाभाववति+इति यावत्, किन्तु गन्धवती॥ तस्मात्+न तथा+इति। तस्मात् =पृथिवीतरभेदाभावव्यापकाऽभावप्रतियोगिगन्धात्। न तथा=न+इतरभेदाऽभाववती अपि तु इतरभेदवती+इति+एव ॥
  (कि0) मूले-सन्दिग्धसाध्यवान्+इति। 'पर्वतः+ वह्निमान्+न वा+'इति संशयत्मकज्ञाने 
वह्निः प्रकारः, पर्वतः+ विशेष्यः, अतः प्रकारताख्यविषयतासम्बन्धेन संशयात्मकज्ञानम्+ वह्नौ वर्तते, विशेष्यताख्यविषयतासम्बन्धेन तु पर्वते वर्तते, तथा च-विशेष्याऽऽख्यविषयतासम्बन्धेन साध्यप्रकारकसंशयविशिष्टत्वम्+'-पक्षत्वम्+इति पर्यवसन्नम्। दीपिकायाम्+-ननु+इति। धर्मज्ञानवैराग्यभक्तिसम्पन्नः+ ब्रह्यजिज्ञासुः शुश्रूषया गुरुम्+आसाद्य
गुरूपदिष्टः+-'यतः+ वा इमानि भूतानि
   109
जायन्ते' 'सः+ ऐक्षत' 'द्यावाभूमी जनयन् देवः+ एकः'इत्यादिवेदवाक्यकृतश्रवणः+ततः स्वयम्+एव सयुक्तिकम्+अनुमिनोति- ''क्षिति+अंकुरादिकम्+-सकर्तृकम्+-कार्यत्वात्, -घटवत्'+इति । तथा च वेदवाक्येन+एव परमात्मनि क्षित्यं--------------------कुरादिकर्तृत्वनिश्चयात् 'क्षित्यंकुरादिकम्+ सकर्तृकम्+ नव'+इतिसन्देहाऽभावात् पक्षतालक्षणम्+ तत्र+अव्याप्तम्+, सुतराम्+ जायमाना+अनुमित्यनुपपत्तिः+च ॥ किम्+च-'प्रत्यक्षपरिकलितम्+अपि+अर्थम्+अनुमानेन बुभुत्सन्ते तर्करसिका'इतिवाचस्पतिवचनात् चाक्षुषप्रत्यक्षे+अपि महानसीयादिवह्नौ 'महानसे वह्निमनुमिनुयामि-----------------------'तिसिषाधयिषया 'महानसम्+-वह्निमत्-धूमात्'+इति+अनुमितिः सम्पाद्यते, तत्र+अपि प्रत्यक्षेण महानसे वह्नेः+निश्चितत्वेन पक्षे महानसे पक्षतालक्षणस्य+अव्याप्तिः+च+इति+आशंक्य-उत्तरयति-उक्तपक्षता+इति। सिषाधयिषाविरहविशिष्टसिद्धयभाव' रूपपक्षताश्रयत्वस्य पक्षतालक्षणत्वात्+इत्यर्थः। तथा च 'महानसे वह्निम्+अनुमिनुयाम्--------------------'+इति+आकारकसिषाधयिषाविरहविशिष्टा या (देशान्तरीयकालान्तरीया) सिद्धिः+तत्+अभावस्य तत्र सत्त्वात् पक्षतासत्त्वेन+अनुमितिः+भवति+इति। एवम्+-'क्षित्यंकुरादिकम्+सकर्तृकम्+' इति+अत्र+अपि सिषाधयिषाविरहविशिष्टसिद्धयभावसत्त्वेन भवति+अनुमितिः+इति बोध्यम् ॥
  (कि0) मूले निश्चितसाध्यवान् सपक्षः+ इति। 'महानसम्+ वह्निमत्+' इतिनिश्चयात्मकज्ञाने वह्निः प्रकारः, पर्वतः+ विशेष्यः, तथा च-'विशेष्यताख्यविषयतासम्बन्धेन साध्यप्रकारकनिश्चय विशिष्टः-सपक्षः-इति लक्षणार्थः॥ लक्ष्यम्+ दर्शयति-यथा तत्र+एव+इति। तत्र=धूमवत्त्वे हेतौ, महानसम् = धूमात्मकहेत्वधिकरणीभूतम्+ महानसम्+एव सपक्षः+ इत्यर्थः ॥ तेन हेतोः 
पक्षसत्त्वम्+आविष्कृतम् ॥ 
   110
 (कि0) मूले-निश्चितेति। निश्चितः यः साध्याभावः+तद्वान्= 'विशेष्यताख्यविषयतासम्बन्धेन साध्याभावप्रकारकनिश्चयविशिष्टः+ विपक्षः+' इति लक्षणार्थः फलितः । तत्र = धूमवत्त्वे हेतौ । धूमात्मकहेत्वनधिकरणीभूतः+ जलहृदः+ विपक्ष इति॥ तेन हेतोः+विपिक्षाऽ----------------------(दे)-------सत्त्वम्+आविष्कृतम् ॥
   111
 (कि0) एवम्+ सद्धेतून्+ऩिरूप्येति। सद्धेतुनिरूपणानन्तरम्+असद्धेतोः स्मरणात् तत्+निरूपणे 'स्मृतस्य+उपेक्षाऽनर्हत्व'रूपा प्रसङ्गसङ्गतिः+दर्शिता, स्व(हेतु)निष्ठव्याप्तिपक्षधर्मताविरहवत्त्वसम्बन्धेन 
   112
दुष्टहेतोः स्मरणम्+ बोध्यम्, 'एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकम्'+इतिनियमात् ॥ सद्धेतवः = व्याप्त्यादिविशिष्टहेतवः। ते च केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिभेदेन निरूपिताः ॥ तत्र+अन्वयव्यतिरेकिहेतुः पञ्चरूपोपपन्नः सन् स्वसाध्यम्+ साधयितुम्+ क्षमः। पञ्चरूपाणि-'पक्षसत्त्वसपक्षसत्त्व-विपक्षाऽसत्त्वा-ऽबाधितत्वा- ऽसत्प्रतिपक्षितत्वात्मकानि। तानि धूमे विद्यन्ते। केवलान्वयिहेतुः+तु चतू-----------(दे)---------रूपोपपन्न एव स्वसाध्यम्+ साधयति, तस्य विपक्षाऽप्रसिद्धेः, विपक्षाऽसत्त्वम्+अपि+अप्रसिद्धम्+इति   ' 'घटः+-अभिधेयः-प्रमेत्वात्+'इति+अत्र 'प्रमेयत्वः+'हेतोः+विपक्षविरहात् विपक्षाऽसत्त्वम्+अप्रसिद्धम्+इति। केवलव्यतिरेकिहेतुः+अपि चतूरूपोपपन्नः+ एव स्वसाध्यम्+,तस्य सपक्षाऽप्रसिद्धेः सपक्षसत्त्वम्+अपि+अप्रसिद्धम्+इति। एतत्+पञ्चरूपाणाम्+ मध्यतः+-एकेन द्वाभ्याम्+ त्रिभिः+वा+उपपन्नत्वेन ये हेतुवत्+आभासन्ते ते हेत्वाभासाः+ इति कथ्यन्ते। ते च-सव्यभिचारः+ विरुद्धः सत्प्रतिपक्षितः+असिद्धः+ बाधितः+च+इति पञ्च।
दोषाः+ अपि 'व्यभिचार-विरोध-सत्प्रतिक्षा-ऽसिद्धि-बाधाः पञ्च। तैः+दोषैः+विशिष्टाः+ दुष्टाः+ हेतवः। दोषाणाम्+ सामान्यलक्षणे+अभिहिते सति 'दोषवत्त्वः+'रूप- दुष्टलक्षणस्य सुतराम्+ लाभः+-इति+आशयेन दोषाणाम्+ सामान्यलक्षणम्+ दर्शयति- 'अनुमिति+इति। हेत्वाभासत्वम्+इति+अस्य-हेतोः+आभासाः+ हेत्वाभासाः-हेतुनिष्ठाः+ दोषाः, 
तेषाम्+ भावः+ इत्यर्थः ॥ लक्षणसमन्वयः+ यथा-''पर्वतः+-वह्निमान् धूमात्,-पर्वतः+- वह्नयभाववान्-जलात्+''इति सत्प्रतिपक्षस्थले- 'साध्याभावव्याप्यवान् पक्षः+'इति-
दोषज्ञानेन 'साध्यवान् पक्षः+'इति+आकारकानुमितिप्रतिबन्धः+ भवति, अतः+तादृशानुमितिप्रतिबन्धकम्+ यथार्थज्ञानम्+ 'साध्याभावव्याप्यवान् पक्षः+'इति+आकारकम्+, तद्विषयत्वम्+-'साध्याभावव्याप्यवान् पक्षः+' इति+आकारके दोषे-इति लक्षणसमन्वयः। स्वविषयकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन तादृशदोषवत्त्वेन दुष्टत्वम्+ धूमस्य जलस्य च, तथाहि-'स्वम्+-सत्प्रतिपक्षः+ दोषः-साध्यभावव्याप्यवान् पक्षः+-इति+आकारकः+तद्विषयकम्+ ज्ञानम्+अपि-'साध्याभावव्याप्यवान् पक्षः+'-इति+आकारकम्+ तद्विषयप्रकृतहेतुः+ तावच्छेदकवत्त्वम्+-वह्नयभावव्याप्ये जले, वह्नयभावाभाव(वह्नि)व्याप्ये धूमे चेतिरीत्या धूमः+ जलम्+ च सत्प्रतिपक्षितम्+इति भावः। अत्र परस्परानुमितिः प्रतिबध्यते-इति फलम्॥ एवं 'हृदः+-वह्निमान्-धूमादत्+'इति बाधस्थले 'हृदः+ वह्नयभाववान्' इति दोषज्ञानेन 'हृदः+ वह्निमान्' इति+अनुमितिप्रतिबन्धः+ भवति, अतः+तादृशानुमितिप्रतिबन्धकम्+ यथार्थज्ञानम्+-'वह्नयभाववान् हृदः+' इति+आकारकम्+ तद्विषयत्वम्+ 'वह्नयभाववद्‌ध्रद---------------------------'इति+आकारके दोषे, स्वविषयकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन तादृशदोषवत्त्वम्+ हेतौ दुष्टत्वम्। स्वम्+ -'वह्नयभाववान् हृदः+' इतिदोषः, तत्+विषयकम्+ ज्ञानम् 'वह्नयभाववान् हृदः+ धूमः'+च+इतिसमूहालम्बनम्+ ज्ञानम्+, तद्विषयप्रकृतहेतुतावच्छेदकवत्त्वम्+ धूमे-इति कृत्वा धूमस्य दुष्टत्वम्, (यत्र दोषशरीरे हेतुः+न भासते तत्र दोषविषयकम्+ ज्ञानम्+-हेतुम्+अन्तर्भाव्यः+ समूहालम्बनम्+ ग्राह्यम्+, तथाकरणेन+एव हेतौ दोषवत्तासम्पादनम्+इति ध्येयम्) ॥ ननु सव्यभिचारदोषः+ व्याप्तिज्ञानप्रतिबन्धकः+ नतु+अनुमितिप्रतिबन्धकः, एवम्+ विरोधदोषः परामर्शप्रतिबन्धकः, असिद्धिः+अपि परामर्शप्रतिबन्धिका, न तु+अनुमितेः, तत्र+एतत्+लक्षणस्य+अव्याप्तिः स्यात्+इति चेत्+न,-तद्वारणाय-'अनुमितिः+' पदमजहत्स्वार्थलक्षणया-'अनुमिति-तत्कारणान्यतरः+'परम्, तेन 'अनुमिति-तत्+कारणानि+अन्यतरप्रतिबन्धकयथार्थज्ञानविषयत्वम्'+इति लक्षणम्+अस्थेयम्। समन्वयः+तु-
   113
त्रिविधसव्यभिचारमध्ये 'साधारणः+'व्यभिचारस्थले 'पर्वतः+-वह्निमान्-प्रमेयत्वात्'+  इति+अत्र 'साध्याभाववद्‌वृत्तिर्हेतुः'+इति दोषः, तादृशदोषविषयकम्+ यत्+'वह्नयभाववद्‌वृत्तिः+ प्रमेयत्वम्'+इति+आकारकम्+ ज्ञानम्+, तत्+-वह्नयभाववदवृत्तिप्रमेयत्ववान् पक्षः+'इति+आकारकपरामर्शप्रतिबन्धकम्+ भवति, अतः-अनुमितिकारणस्य विरोधियथार्थज्ञानम्+-तादृशदोषज्ञानम्+ तद्विषयत्वम्+ 'वह्नयभाववद्‌वृत्ति प्रमेयत्वम्+' इति+आकारके दोषे, दोषः+च-स्वविषयकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन प्रमेयत्वे वर्तते, स्वम्+-वह्नयभाववद्‌वृत्तिप्रमेयत्वम्+'इति दोषः, तत्+विषयकम्+ ज्ञानम्+अपि- 'वह्नयभाववद्‌वृतिप्रमेयत्वम्+' इति+आकारकम्+, तत्+विषयप्रकृतहेतुतावच्छेदकवत्त्वम्+ प्रमेयत्वे-इति प्रमेयत्वम्+-साधारणव्यभिचारि॥ असाधारणव्यभिचारस्थले  'शब्दः-नित्यः शब्दत्वात्+'इति+अत्र  'साध्याऽसमानाधिकरणः+ हेतुः+'इति दोषः, तत्+विषयकम्+ ज्ञानम्+ 'नित्यत्वाऽसमानाधिकरणशब्दत्वम्'+इति+आकारकम्, तत्-'नित्यत्वसमानाधिकरणशब्दत्वः+'विषयकपरामर्शः+ प्रतिबन्धाति, अतः-अनुमितिकारणपरामर्श-प्रतिबन्धकम्+ यत्+दोषज्ञानम्+ 'साध्याऽसमानधिकरणः+ हेतुः+'इति, तत्+विषयत्वम्+ 'साध्याऽसमानाधिकरणः+ हेतुः'+इति दोषे। दोषवत्त्वम्+ पूर्वोक्तसम्बन्धेन-शब्दत्वे। स्वम्+='साध्याऽसमानाधिकरणः+ हेतुः'+इतिदोषः, तत्+विषयकम्+ ज्ञानम्+अपि 'साध्यासमानाधिकरणः+ हेतुः'+इति+आकारकम्+, तत्+विषयप्रकृतहेतुतावच्छेदकवत्त्वम्+ शब्दत्वे-इति॥ अनुपसंहारिस्थले-'सर्व- अभिधेयम्+-प्रमेयत्वात्+'इति+अत्र 'अत्यन्ताभावाऽप्रतियोगिसाध्यकादिः'+इतिदोषः। आदिपदेन पक्षः+ हेतुः+च ग्राह्यः। तादृशदोषविषयकम्+- 'अत्यन्ताभावाऽप्रतियोगिसाध्यम्+' इतिज्ञानम्+, तत्, 'साध्याभावव्यापकीभूताभावप्रतियोगिहेतुमान् पक्षः+' इति व्यतिरेकपरामर्शज्ञानम्+ प्रतिबन्धाति, अतः+अनुमितिकारणव्यतिरेकपरामर्शज्ञानस्य प्रतिबन्धकम्+ यत् तादृशदोषविषयकम्+ 'अत्यन्ताभावाऽप्रतियोगिसाध्यम्+' इतिज्ञानम्+,  तत्+विषयत्वम्+ हेतौ स्वविषयकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन, स्वम्+-दोषः, तत्+विषयकम्+ ज्ञानम्+-'अत्यन्ताभावाऽप्रतियोगिसाध्यकादिः+इति+आकारकम्+, तत्+विषयप्रकृतहेतुतावच्छेदकवत्त्वम्+ हेतौ+इति हेतुः+दुष्टः॥ असिद्धिः+त्रिधा । तत्र-''आश्रयाऽसिद्धिस्थले-गगनारविन्दम्+-सुरभिः+,-अरविन्दत्वात्, इति+अत्र 'पक्षतावच्छेदकाभाववान् पक्षः+'इति दोषः, तत्+विषयकम्+ 'गगनीयत्वाभाववदरविन्दम्+'इति ज्ञानम्+ 'गगनारविन्दम्+ सुरभि+'इति+अनुमिति प्रतिबन्धाति 'सुरभिव्याप्याऽरविन्दत्ववत्+गगनारविन्दम्+'इतिपरामर्शम्+ प्रतिबन्धाति+इति+अपि मतान्तरम्, अतः+अनुमितेः प्रतिबन्धकम्+ यत् तादृशदोषविषयकम्+ 'गगनीयत्वाभावत्+अरविन्दम्+'इतिज्ञानम्+ तद्विषयत्वम्+ हेतौ 'स्वविषयकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन, स्वम्+ 'गगनीयत्वाभाववत्+अरविन्दम्+'इति दोषः, तत्+विषयकम्+ 'गगनीयत्वाभाववत्+अरविन्दम्+अरविन्दत्वम्+ च+'इति समूहालम्बनात्मकम्+ ज्ञानम्+ तत्+विषयप्रकृतहेतुतावच्छेदकवत्त्वम्+ अरविन्दत्वे इति॥ स्वरूपासिद्धिस्थले 'शब्दः+-गुणः+चाक्षुषत्वात्'+इति+ 'हेत्वभाववान् पक्षः+'इति दोषः, तद्विषयकम्+ 'चाक्षुषत्वाभाववान् शब्दः+' इति ज्ञानम्+ 'गुणत्वव्याप्य-चाक्षुषत्ववच्छब्दः+--------------------' इतिपरामर्शम्+ प्रतिबन्धाति, तादृशपरामर्शप्रतिबन्धकयथार्थज्ञानविषयत्वम्+ दोषे, तादृशदोषवत्त्वम्+-स्वविषयकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन हेतौ, स्वम्+-'चाक्षुषत्वाभाववान्-शब्दः+' इति दोषः, तत्+विषयकम्+ ज्ञानम्+ 'चाक्षुषत्वाभाववान् शब्दः+'इति+आकारकम्+ तत्+विषयप्रकृतहेतुतावच्छेदकत्त्वम् चाक्षुषत्वे इति। व्याप्यत्वा-
   114
ऽसिद्धिस्थले-'पर्वतः+-धूमवान् वह्नः+'+इति+तत्र 'सोपाधिकः+ हेतुः+'इति दोषः। हेतौ-उपाधिमत्त्वम्+-स्वव्यभिचारित्वसम्बन्धेन बोध्यम्, तत्र+उपाधिना हेतौ 'साध्याभाववद्‌वृत्तिः'+इतिव्यभिचारः+ उद्भाव्यते, व्यभिचारज्ञानेन च 'साध्याभाववदवृत्तिः'+इति व्याप्तिज्ञानप्रतिबन्धः+ भवति । तादृशव्यभिचारज्ञानद्वारा व्याप्तिज्ञानप्रतिबन्धकयथार्थज्ञानम्+ 'सोपाधिकः+ हेतुः'+इति, तद्विषयत्वम्+ दोषे। दोषवत्त्वम्+ च स्वविषयकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन हेतौ, स्वम्+-'सोपाधिकः+ हेतुः+'इतिदोषः, तत्+विषयकम्+ 'सोपाधिकः+ हेतुः’+इतिज्ञानम्, तत्+विषयत्वम्+ हेतौ+इति॥ विरोधस्थले-'शब्दः-नित्यः- कृतकत्वात्+'इति+अत्र 'साध्याभावव्याप्तः+ हेतुः+'इति दोषः, तद्विषयकं 'साध्याभावव्याप्तः+ हेतुः'+इति ज्ञानम्+ 'साध्यव्याप्यहेतुमान् पक्षः+' इतिपरामर्शः+ प्रतिबन्धाति । तादृशपरामर्शप्रतिबन्धकयार्थज्ञानविषयत्वम्+ दोषे। दोषवत्त्वम्+-स्वविषयकज्ञानविषयप्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन हेतौ । 'स्वम्+-'साध्याभावव्याप्तः+ हेतुः'+इति दोषः, तत्+विषयकम्+ तत्+समानाकारकम्+एव ज्ञानम्। तद्विषयप्रकृतहेतुतावच्छेदकवत्त्वम्+ कृतकत्वे इतिरीत्या+अन्यत्र+अपि सङ्गमनीयम्॥
अत्र 'पर्वतः+ वह्निमान्' इति+अनुमिति प्रति 'पर्वतः+ निर्वह्नः'+इतिबाधभ्रमस्य प्रतिबन्धत्वात् तादृशबाधभ्रमविषय-वह्नयभावे+अतिव्याप्तिवारणाय-यथार्थेति। तत्+च भ्रमभिन्नेत्यर्थकम्॥ तथापि  'वह्नयभाववान् हृदः+'इति बाधदोषैकदेशेवह्नयभावे 'वह्नयभाववान्‌ हृदः'+इति+
आकारकज्ञानविषयत्वसत्त्वेन++अतिव्याप्तिवारणाय- 'यद्‌रूपावच्छिन्नविषयकनिश्चयत्वम्+अनुमितिप्रतिबन्धकताऽनतिरिक्तवृत्तिः+ तत्+रूपवत्त्वम्+ वक्तव्यम्। वह्नयभावत्वावच्छिन्नविषयकनिश्चयत्वम्+ न+अनुमितिप्रतिबन्धकताऽनतिरिक्तवृत्तिः+इति-यत्+रूपपदेन वह्नयभावत्वस्य धर्तुम्+अशक्यत्वात्+अतिव्याप्तिः। 'यत्+रूपावच्छिन्नविषयकाऽनाहार्याऽप्रामाण्यज्ञानाऽनास्कन्दितनिश्चयत्वम्+ प्रकृतानुमितिप्रतिबन्धकतान्+अतिरिक्तवृत्तिः+ तत्+रूपावच्छिन्नत्वम्+ दोषत्वम्+इति फलितार्थः ॥
  (कि0) मूले-सव्यभिचारः+अनैकान्तिकः+ इति। 'एकः=साध्यम्+एव-अन्तः = नियामकः=नियमस्य व्याप्त्यात्मकस्य निरूपकः+ यस्य सः एकान्तः, सः+ एव ऐकान्तिकः, स्वार्थे ठक्‌, साध्यनिरूपितव्याप्तिमान्+इत्यर्थः, न ऐकान्तिक इति+अनेकान्तिकः, साध्यनिरूपतव्याप्तिग्रहप्रतिबन्धकग्रहविषयविशिष्टः+ इत्यर्थः, व्यभिचारी+इति यावत्। तस्य 'साधारणाद्यन्यतमत्वम्+'-लक्षणम्+ बोध्यम्॥

      115
 (कि0) मूले-तत्र+इति। साधारणादिषु मध्ये इत्यर्थः॥ साध्यस्य+अभाववति वृत्तिः+यस्य सः,
'सपक्षवृत्तित्वविशिष्टसाध्याभाववद्वृत्तिः'-साधारणः+ इति फलितः+अर्थः। यथा+इति। पर्वतः= पक्षः। वह्नि=संयोगेन साध्यम्। स्वरूपसम्बन्धेन प्रमाविषयत्वात्मकम्+ प्रमेयत्वम्+ हेतुः ॥ तत्र संयोगेन साध्यस्य=वह्नेः अभाववति जलहृदादौ प्रमेयत्वात्मकः+ हेतुः+वर्तते-इति प्रमेयत्वम्+ साधारणव्यभिचारविशिष्टम्॥ दोषविशिष्टत्वम्+, प्रतिबध्यप्रतिबन्धकभावः+च पूर्वम्+ दर्शितौ॥
    116
 (कि0) मूले-सर्वसपक्षेति। सर्वेभ्यः सपक्षेभ्यः+ विपक्षेभ्यः+च व्यावृत्तः पक्षमात्रवृत्तिः+च+इति-विग्रहः ॥ शब्दः=पक्षः॥ नित्यत्वम्+-स्वरूपसम्बन्धेन साध्यम्, तत्+च ध्वंसाऽप्रतियोगित्वे सति प्रागभावाऽप्रतियोगित्वम्। शब्दत्वात्+इति जातिः-
समवायेन हेतुः। नित्येभ्यः=नित्यत्वधर्मवत्परमाणवादिसपक्षेभ्यः। अनित्येभ्यः =नित्यत्वाभाववद्घटादिविपक्षेभ्यः व्यावृत्तम्+=तदवृत्ति शब्दमात्रवृत्ति=शब्दे पक्षमात्रे वर्तते इत्यर्थः। निश्चितासाध्यवद्वृत्तित्वाऽभाववत्त्वे सति निश्चितसाध्याभाववद्वृत्तित्वाऽभाववान्+इति लक्षणम्+ बोध्यम्, समन्वयः+तु पूर्वम्+ दर्शितः+ एव, तथा च
अन्वयव्यतिरेकव्याप्तिशून्यत्वे सति पक्षमात्रवृत्तित्वम्+ असाधारणत्वम्+इति फलितार्थः ॥ 
  (कि0) मूले-अन्वयेति। अन्वयदृष्टान्तरहितः+ व्यतिरेकदृष्टान्तरहितः+च+इत्यर्थः। सर्वम्+= पक्षः। अनित्यत्वम्+--स्वरूपसम्बन्धेन साध्यम्। तत्+च ध्वंसप्रागभावाऽन्यतरप्रतियोगित्वरूपम्। प्रमेयत्वात्+इति-ईश्वरप्रमाविषयत्वम्+- स्वरूपसम्बन्धेन हेतुः। सपक्षः+ विपक्षः+च+अत्र न+अस्ति, सर्वस्य+एव पक्षत्वात्=सन्दिग्धसाध्यवत्त्वात् तथा च अन्वयव्याप्तिज्ञानस्य व्यतिरेकव्याप्तिग्रहस्य च सामग्री 'अन्वयव्यतिरेकसहचारादिः'+रूपा न+अस्ति+इतिभावः॥ समन्वयः+तु पूर्वम्+ दर्शितः ॥
   117
  (कि0) मूले-साध्याभावेति । साध्यस्य+अभावः+तस्य व्याप्तिमान्+इत्यर्थः। तथा च साध्यभावाऽभावघटिता या साध्याभावस्य व्यतिरेकव्याप्तिः+तत्+---------------------------वान्, -साध्यव्यापकीभूताभावप्रतियोगित्वम्+ हेतौ+इति फलितार्थः, समन्वयः+तु पूर्वम्+उक्तः॥
शब्दः=पक्षः। नित्यत्वम्+=स्वरूपेण साध्यम्। कृतकत्वम्+=कार्यत्वम्+ स्वरूपेण हेतुः॥
    118
 (कि0) मूले-साध्याभावसाधकम्+इति। साध्यस्य+अभावः+तत्+साधकम्+ हेत्वन्तरम्+ = प्रतिपक्षः+ हेतुः+यस्य सः॥ शब्दः=पक्षः, नित्यत्वम्+ = स्वरूपेण साध्यम्, श्रावणत्वात्= श्रवणेन्द्रियजन्यप्रत्यक्षविषयत्वात्+इति स्वरूपेण हेतुः। अनित्यत्वम्+ स्वरूपेण साध्यम्, कार्यत्वम्+ स्वरूपेण हेतुः, अत्र प्रथमम्+ साध्यम्+ नित्यत्वम्, तत्+अभावः=अनित्यत्वम्+, तत्साधकम्+ हेत्वन्तरम्+ 'कार्यत्व'रूपम्+ वर्तते यस्य=श्रावणत्वस्य, तत्=श्रावणत्वम्+ सत्प्रतिपक्षितम्। एवम्-द्वितीयम्+ साध्यम् = अनित्यत्वम्, तत्+अभावः+=नित्यत्वम्, तत्+साधकम्+ हेत्वन्तरम्+='श्रावणत्वम्+'रूपम्+ विद्यते यस्य=कार्यत्वस्य, तत्=कार्यत्वम्+ सत्प्रतिपक्षितम्॥ वह्नयादिसाध्ये धूमस्य सत्प्रतिपक्षव्यवहारवारणाय-साध्याभावेति। विरुद्धवारणाय-हेत्वन्तरम्+ यस्य+इति। समन्वयः+तु पूर्वम्+ दर्शितः ॥
  (कि0) मूले-असिद्धः+त्रिविधः+ इति। आश्रयासिद्धाद्यन्यतमत्वम्-असिद्धत्वम्+इति लक्षणम् आश्रयाऽसिद्धिः =आश्रयेण+असिद्धिः, एवम्+ स्वरूपेण+असिद्धिः = स्वरूपासिद्धिः, व्याप्यत्वेन+असिद्धिः+व्याप्यत्वासिद्धिः+इतिबोध्यम् ॥
    119
 (कि0) मूले-आश्रया----------------------सिद्धः+ इति। आश्रयाऽ------------------सिद्धिः-'पक्षे पक्षतावच्छेदकाऽभावः। यथा-गगनारविन्दम्+इति। गगनवृत्तितावदरविन्दम्-------------------------------------------------+इत्यर्थः, अत्र पक्षे अरविन्दे, गगनवृत्तित्वम्+ पक्षतावच्छेदकम्+ न+अस्ति+इति-पक्षे पक्षतावच्छेदकाऽभावः+ एव दोषः+ बोध्यः ॥ सुरभिः=सुगन्धः समवायेन साध्यः। अरविन्दत्वम्+ समवायेन हेतुः। आश्रयः=पक्ष इत्यर्थः। सः+ च=गगनारविन्दात्मकः पक्षः, न+अस्ति+इति= गगनवृत्तितावत्त्वेन अरविन्दम्+ न+अस्ति+इति। खपुष्पस्य+अलीकत्वात्+इति भावः। समन्वयः+तु पूर्वम्+ दर्शितः॥
    120
  (कि0) मूले-स्वरूपासिद्धः+ इति । पक्षे हेत्वभावः+ हेत्वभावः+ इत्यर्थः। शब्दः = पक्षः। गुणत्वम्+=समवायेन साध्यम्। 'चाक्षुषत्वात्'+इति- 'चक्षुः+इन्द्रियजन्यप्रत्यक्षविषयत्वम्+ स्वरूपेण हेतुः। रूपम्=दृष्टान्तम्। समन्वयः+तु
पूर्वम्+ दर्शितः॥ अयम्+ स्वरूपाऽसिद्धः-शुद्धा+असिद्धः+ भागाः+असिद्धः+ विशेषणाः+असिद्धः+ विशेष्य+असिद्धः+च+इति भेदात्+चतुर्धा। तत्र-'शब्दः+-गुणः-चाक्षुषत्वात्'+इति शुद्धासिद्धः। द्वितीयः+तु-घटपटादिकम्+-पृथिवी-घटत्वात्'+इति। तत्र पक्षैकभागे पटे घटत्वस्य+असिद्धिः। तृतीयः+ यथा-'वायुः-प्रत्यक्षः-रूपवत्त्वे सति स्पर्शवत्त्वात्'अत्र
वायौ'रूपवत्त्वात्मकविशेषणस्य+असिद्धिः। चतुर्थः+ यथा-'वायुः-प्रत्यक्षः,-स्पर्शवत्त्वे सति रूपवत्त्वात्'अत्र-'रूपवत्त्वम्+' विशेष्यम्+ वायौ+असिद्धम्॥ सर्वत्र लक्षणनिर्माणे यदि लक्षणम्+अव्याप्तिग्रस्तम्+ तदा भागासिद्धे+अन्तः+----------------------------भवति, यथा--गोः 'कपिलरूपवत्त्वम्'। अतिव्याप्तिग्रस्तम्+-व्याप्यत्वाऽसिद्धे+अन्तर्भ------------------वति। असंभवग्रस्तम्+-स्वरूपाऽसिद्धे+अन्त---------------------र्भवति। दोषत्रयरहितम्+ लक्षणम्+ सत्+हेतुः+इति भावः॥
   122
  (कि0) मूले-सोपाधिकः+ इति। उपाधिना सहितः-सोपाधिकः, स्वव्यभिचारित्वसम्बन्धेन उपाधिमान्+इत्यर्थः। स्वः=उपाधिः, साध्यस्य व्यापकत्वे सति साधनस्य=हेतोः+अव्यापकम्+ यत् तत्+एव+उपाधिपदग्राह्यम्+अत्र ॥ साध्येति। साध्येन सह समानम्+=एकम्+ अधिकरणम्+ यस्य सः, तादृशात्यन्ताभावस्य+अप्रतियोगित्वम्+इत्यर्थः। 'साधनमस्य+अस्ति+इति-साधनवत्, तत्+निष्ठः+ यः+अत्यन्ताभावः+तत्प्रतियोगित्वम्'इत्यर्थः॥ तथाहि+इति। धूमसमानाधिकरणः+ न आर्द्रेन्धनसंयोगाभावः, किन्तु घटाभावः+तत्प्रतियोगित्वम्+ घटे, तत्+अप्रतियोगित्वम्+-आर्द्रेन्धनसंयोगे, इति साध्यव्यापकता ॥ वह्निमत्+अयोगोलकनिष्ठः+अत्यन्ताभावः-आर्द्रेन्धनसंयोगाभावः, तत्+प्रतियोगित्वम्-आर्द्रेन्धनसंयोगे, इति साधनाऽव्यापकता, 
स्व(उपाधि) व्यभिचारेण साधने साध्यव्यभिचारानुमानम्+ उपाधेः प्रयोजनम्, यथा-'वह्निः-धूमव्यभिचारी, -धूमव्यापकाऽऽर्द्रेन्धनसंयोगव्यभिचारित्वात्। तेन 'वह्रिः-धूमाभाववत्+वृत्तिः'+इतिव्यभिचारज्ञानेन 'धूमाभाववत्+अवृत्तिः+वह्निः'+ इतिव्याप्तिज्ञानप्रतिबन्धः+ इति तात्पर्यम् ॥ उपाधिलक्षणे 'साध्यव्यापकत्वानुपादाने-'शब्दः-अनित्यः, -कृतकत्वात्'+इति सद्धेतुस्थले--'जातिमत्त्वे सति+अस्मत्+बहिरिन्द्रियग्राह्यत्वम्'+उपाधिः स्यात्, ध्वंसे 'जातिमत्त्वे सति+अस्मत्+बहिरिन्द्रियग्राह्या-
    123
त्वाऽसत्त्वेन साधनाऽव्यापकत्वात्। साध्यव्यापकत्वोपादाने तु-'अनित्यत्वम्+ साध्यम्+ प्रागभावे वर्तते, तत्र जातिमत्त्वे सति+अस्मत्+बहिरिन्द्रियग्राह्यत्वम्+ न+अस्ति+इति--साध्यव्यापकत्वविरहात् तत्+न+उपाधिः+इति॥ साधनाऽव्यापकत्वानुपादाने- 'उत्क्षेपणम्-अनित्यम्,-कर्मत्वजातिमत्त्वात्' इति+अत्र' कार्यत्वम्+उपाधिः स्यात्, कार्यत्वस्य साध्यव्यापकत्वात्, साधनाऽव्यापकात्वोपादाने तु कार्यत्वस्य कर्मत्वजातेः+अपि व्यापकत्वात् तत्+वारणम्+इति ॥ अत्र+इदम्+अवधेयम्-साध्ये साध्यताव-
वच्छेदकाभावः-साध्याऽप्रसिद्धिः, यथा-पर्वतः-काञ्चनमयवह्निमान्-धूमात्'+इति+अत्र॥ हेतौ हेतुतावच्छेदकाभावः-साधनाऽप्रसिद्धिः,-यथा-'पर्वतो-वह्निमान्, काञ्चनमय-
धूमात्+इति+अत्र ॥ ते तु व्याप्व--------------------------------त्वाऽसिद्धौ+अन्तर्भूते-इति॥ द्वितीयः+ यथा+इति। वायुः-
पक्षः, तस्य धर्मो-बहिद्रव्यत्वम्, तद्विशिष्टप्रत्यक्षत्वं पृथिवीजलतेजःसु वर्तते, तत्र-उद्भूतरूपवत्त्वमस्तीति-साध्यव्यापकत्वम्,  अन्यथा केवलप्रत्यक्षत्वस्य+आत्मनि+अपि सत्त्वेन साध्यव्यापकत्वाऽनुपपत्तिः। प्रत्यक्षस्पर्शाश्रयत्वरूपः+ हेतुः+वायौ वर्तते, तत्र-उद्भूतरूपवत्त्वम्+ नास्तीति--साधनाऽव्यापकता, अतः+ उद्भूतरूपवत्त्वम्-उपाधिः, तेन 'प्रत्यक्षस्पर्शाश्रयत्वम्-प्रत्यक्षत्वव्यभिचारि, -बहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापकोद्भूतरूपवत्त्वव्यभिचारित्वात्'+इति व्यभिचारानुमानम्+ फलितम्॥ तृतीयः+ यथा+इति। भावत्वम्-उपाधिः। स च जन्यत्वावच्छिन्नविनाशित्वव्यापकः+ द्रव्यगुणकर्मसु, जन्यत्वाऽव्यापकः+च ध्वंसे, अन्यथा केवलविनाशित्वस्य प्रागभावे सत्त्वेन तत्र भावत्वाऽसत्त्वेन व्यापकत्वानुपपत्तिः+इति हृदयम्॥ चतुर्थः+तु+इति। अत्र भावत्वम् उपाधिः, जन्यत्वम्+-उदासीनः+ धर्मः, न तु पक्षधर्मः, तथा च-जन्यत्वाऽवच्छिन्नविनाशित्वव्यापकम्+ द्रव्यगुणकर्मसु भावत्वम्, अभावे प्रमेयत्वाव्यापकत्वम्+ च बोध्यम्, अन्यथा विनाशित्वस्य प्रागभावे सत्त्वेन भावत्वस्य साध्यव्यापकता न+उपपद्येत+इति भावः ॥
   124
  (कि0) मूले-यस्य+इति। यस्य हेतोः साध्यस्य+अभावः प्रत्यक्षादिप्रमाणाऽन्तरेण
निश्चितः सः+ बाधितः+ इत्यर्थः। अन्यत् सरलम्। समन्वयः+तु पूर्वम्+ दर्शितः। दोषज्ञानानाम्+ केन केन रूपेण कम्+ प्रति प्रतिबन्धकतेत्याकांक्षायाम्+आह-दीपिकायाम्+-
बाधस्य+इति। 'पक्षः साध्याऽभाववान्'+इति-पक्षे साध्याभावनिश्चियस्य+इत्यर्थः॥ ग्राह्याभावनिश्चयत्वेन+इति। तद्वत्ताबुद्धिविषयीभूतस्य तस्य यः+अभावः+निश्चयत्वेन+इत्यर्थः। साध्याभाववान् पक्षः, साध्यवदन्यः पक्षः, पक्षाऽवृत्ति साध्यम्, पक्षे साध्याऽभावः, पक्षनिष्ठसाध्याभावः, विशिष्टसाध्ये पक्षादेः+विशेष्याऽभाववत्त्वादिकम्, -यथामतम्+-'पक्षे साध्यवत्ता-ज्ञान'स्य साक्षात्+एव विरोधि प्रत्येकम्+एव बाधः। बाधनिश्चयः+च-तत्+अभावनिश्चयत्वेन दोषविशेषाद्यजन्यलौकिकसन्निकर्षाऽजन्यज्ञानमात्रे एव विरोधि+इति भावः ॥ सत्प्रतिपक्षस्य+इति। 'वह्न्यभावव्याप्यजलादिमान् हृदः'+इतिनिश्चयस्य+इत्यर्थः। विरोधिज्ञानसामग्रीत्वेन=विरुद्धाऽनुमितिसामग्रीत्वेन तादृशनिश्चयस्य 'वह्निमान्'+इति+अनुमितिविरोधित्वम्। तथा च-तद्वत्ताज्ञानविषयीभूतस्य तस्य+अभावव्याप्यवत्तानिश्चयत्वेन साक्षात्+अनुमितिप्रतिबन्धकः सत्प्रतिपक्षनिश्चयः+ इति भावः ॥ नव्यास्तु-अतिरिक्तविरोधिज्ञानसामग्रीत्वेन 
  125
प्रतिबन्धकत्वाऽपेक्षया विरोधिपरामर्शस्य साध्याऽभावव्याप्यवत्तानिश्चयत्वेन रूपेण प्रतिबन्धकताम्+अङ्गीकुर्वन्ति इति॥ इतरेषाम्=व्यभिचार विरोधाऽसिद्धिज्ञानानाम्+ (मध्ये) कस्यचित् साक्षात् परामर्शप्रतिबन्धकत्वम्, कस्यचित्+च व्याप्तिज्ञानप्रतिबन्धद्वारेति भावः॥ तत्+एव+आह तत्र+अपि+इति। व्यभिचारादिषु+अपि+इत्यर्थः। साधारणस्य= हेतुनिष्ठसाध्याऽभाववद्वृत्तित्वनिश्चयस्य। अव्यभिचाराऽभाववत्+तया+इति। 'साध्याऽभाववद्वृत्तित्वम्'+इति व्यभिचारः, साध्याऽभाववद्वृत्तित्वाऽभावः=अव्यभिचारः=व्याप्तिः+इति यावत् । साध्याभाववद्वृत्तित्वाऽभावाऽभावः=
अव्यभिचाराऽभावः=व्यभिचाररूपः, -तत्+--------------------------वत्तया। तथा च-हेतुनिष्ठसाध्याऽभाववद्वृत्तित्वाऽभावाऽभाववत्ताग्रहात्मकस्य- साधारणव्यभिचारग्रहस्य-'अव्यभिचाराऽभावग्रहत्वेन रूपेण'व्याप्तिग्रहप्रतिबन्धकतेति भावः ॥ विरुद्धस्य+इति। विरोधज्ञानस्येत्यर्थः। विरोधज्ञानस्य परामर्शप्रतिबन्धकत्वन्+तु+अस्ति+एव,-------------------------- 'व्याप्तिज्ञानप्रतिबन्धकत्वम्+अपि 
भवति'+इति+एतत्+ग्रन्थेन प्रदर्शितम्+इति॥ 'सामानाधिकरण्याऽभाववत्तय'+इति+अस्य-'व्याप्तिज्ञानप्रतिबन्धकत्वम्+
इति+अनेन+अन्वयः। तथा च-''हेतुव्यापकसाध्यसामानाधिकरण्यम्+ व्याप्तिः+तत्+घटकीभूत-'साध्यसामानाधिकरण्य'-ज्ञानम्+ प्रति हेतुधर्मिकः+ 'साध्याऽसामानाऽधिकरण्य'-रूपविरोधज्ञानम्+ प्रतिबन्धकम्+इति भावः। मूलस्थस्य-'साध्याऽभावव्याप्तः+ हेतुः'+इति+अस्य च 'साध्यव्यापकीभूताऽभावप्रतियोगिहेतुः'+विरोधः+- इत्यर्थः। तादृशविरोधः+च हेतुमताज्ञानसहकृतः सन् साक्षात्+अनुमितिप्रतिबन्धकः॥ व्याप्यत्वाऽसिद्धस्य+इति। व्याप्यत्वाऽसिद्धिनिश्चयस्य+इत्यर्थः। 'पर्वतः+-धूमवान्-वह्नेः'+इति+अत्र वह्निः, 'पर्वतः+-वह्निमान्-नीलधूमात्'+इति+अत्र नीलधूमः+च व्याप्यत्वाऽसिद्धौ। वह्नेः सोपाधिकतया व्याप्यत्वाऽसिद्धता, नीलधूमस्य तु व्यर्थविशेषणघटितत्वात् व्याप्यत्वाऽसिद्धता, 'स्वसमानाऽधिकरण-प्रकृतसाध्यव्याप्यताऽवच्छेक-  
धर्मान्तराऽघटितस्य'+एव व्याप्यतावच्छेदकत्वात्। स्वम्+=नीलधूमत्वम्, तत्+समानाधिकरणम्+ धूमत्वम्, तत्+च प्रकृतवह्नयात्मकसाध्यव्याप्यतावच्छेकदम् इति तादृशधर्मान्तरः+ धूमत्वम्, तेन घटितत्वम्+ नीलधूमत्वे वर्तते, नत्व---------------------घटितत्वम्, अतः+ नीलधूमत्वम्+ न व्याप्यतावच्छेदकम्+ किन्तु व्यर्थविशेषणघटितम्। तथा च विशिष्टव्याप्यभावग्रहत्वेन= साध्याभाववदवृत्तित्वविशिष्टसाध्यसामानाधिकरण्याऽभावनिश्चयत्वेन व्याप्यत्वासिद्धिग्रहस्य व्याप्तिग्रहप्रतिबन्धकत्वम्+इति भावः॥ असाधारणाऽनुपसंहारिणोः+इति। असाधारणनिश्चयाऽनुपसंहारित्वनिश्चययोः+इत्यर्थः। 'शब्दः-नित्यः,- शब्दत्वात्'+
इत्यादौ+असाधारणस्थले 'हेतुसाध्ययोः सामानाधिकरण्यनिश्चयाऽनुत्पादेन तदानीम्+ पक्षान्तर्भावेन च साध्यसंशयसत्त्वेन व्याप्तिसंशयः+अपि भवति, व्याप्तिसंशयोपधायकत्वम्+-असाधारणदोषस्य, तद्ग्रहस्य व्याप्तिज्ञानप्रतिबन्धकव्याप्तिसंशयोपधायकत्वेनरूपेण) व्याप्तिज्ञानप्रतिबन्धकत्वम्+इति भावः ॥ 'सर्वम्+-अभिधेयम्, प्रमेयत्वात्'+इति+अनुपसंहारिस्थले 'अत्यन्ताभावाऽ-
    126
प्रतियोगिसाध्यकादि'रूपानुपसंहारिदोषज्ञानदशायाम्+ तत्र सर्वस्य+अपि सन्दिग्धसाध्यवत्त्वाद्व्याप्तिनिश्चयः+ न+अस्ति+एव, किन्तु व्याप्तिसंशयः संभवति, अतः+ व्याप्तिसंशयोपधायकः-अनुपसंहारिदोषः, तत्+ग्रहस्य व्याप्तिसंशयोपधायकत्वेन व्याप्तिग्रहप्रतिबन्धकत्वम्+इति भावः॥ आश्रयाऽसिद्धस्वरूपाऽसिद्धयोः+इति। आश्रयाऽसिद्धिनिश्चय स्वरूपाऽसिद्धिनिश्चययोः+इत्यर्थः। 'गगनकुसुमम्-सुरभि,-कुसुमत्वात्'+इति+अत्र 'पक्षे
पक्षतावच्छेदकविरह'रूपाऽऽश्रयाऽसिद्धिज्ञानदशायाम्+-'हेतौ पक्षतावच्छेदकविशिष्टपक्षवृत्तित्वा'त्मक-पक्षधर्मताग्रहाऽसंभवात्, 'शब्दः-अनित्यः, चाक्षुषत्वात्' +इति+अत्र 'पक्षे हेतोः+अभावः'+इति स्वरूपाऽसिद्धिग्रहदशायाम्+ 'हेतौ पक्षवृत्तित्वा'त्मक-पक्षधर्मताज्ञानाऽसंभवात्, पक्षासिद्धि-स्वरूपासिद्धि-ग्रहयोः पक्षधर्मताग्रहप्रतिबन्धकत्वम्=प्रकृतपक्षे प्रकृतहेतुमत्ताऽज्ञानप्रतिबन्धकत्वम्+इति भावः ॥ सोपाधिकः+ हेतुर्व्याप्यत्वाऽसिद्धः+ इति+उक्तम्+ प्राक्, तत्र+उपाधिः-व्यभिचारज्ञानद्वारा व्याप्तिज्ञानम्+ प्रतिबन्धाति+इति+उपाधेः+न हेत्वाभासत्वम्+इति दर्शयति उपाधिः+तु+इत्यादिना। तथा च उपाधेः साक्षात्+अनुमिति-तत्कारणान्यरप्रतिबन्धकयथार्थज्ञानविषयत्वाऽभावान्न हेत्वाभासत्वम्+ इति भावः। प्राचीनाः-पक्षे साध्यसिद्धिसत्त्वेऽनुमित्यदर्शनात् 'साध्यवत्पक्ष'रूपा सिद्धिः+हेत्वाभासान्तरम्+इति-स्वीकुर्वन्ति, तान्+प्रति+आह-सिद्धसाधनम्+तु+इति। पक्षे साध्यनिश्चयः+ इत्यर्थः। पक्षताविघटकतया+इति। 'सिषाधयिषाविरहविशिष्टसिद्धयभाव रूपाऽनुमितिकारणपक्षताविघटकतया+इत्यर्थः।
आश्रयाऽसिद्धे इति। आश्रयासिद्धिदोषेऽन्तर्भाव इत्यर्थः। प्राचीनमते प्रकृतपक्षताज्ञानप्रतिबन्धकज्ञानविषयस्यैवाऽऽश्रयाऽसिद्धित्वादिति हृदयम्, अतः+ न+अतिरिक्तम्+ हेत्वाभासान्तरमिति भावः। नवीनाः+तु-प्रतिवादिपराज्यस्थानविशेषः सिद्धसाधनम्, यथा वादिप्रयुक्तहेतौ हेत्वाभासात्मकदूषणोद्भावने सति वादी निगृहीतः+ भवति, तथा वादिना प्रतिवादिप्रयोगे सिद्धसाधनदोषोद्भावने सति प्रतिवादी निगृहीतः+ भवति+इति+अतः+ निग्रहस्थानविशेषः सिद्धसाधनम्+इति भावः ॥
   127
 (कि0) उपमितिकरणम्+इति मूलम्। अवसरसङ्गत्योपमाननिरूपणम्+ बोध्यम् । अवसरः प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्त्युपलक्षितावश्यवक्तव्यत्वम्। 
अनुमानोपमानयोः+द्वयोः+अपि प्रत्यक्षोपजीवक(कार्य)त्वे+अपि+अनुमानस्य  बहुवादिसम्मतत्वेन निरसनीयाऽल्पवादिविप्रतिपत्तिकत्वेन
   128
सुगमतया+अनुमाने एव प्रायशः+ व्युत्पित्सोः प्रथमतः+ जिज्ञासा जायते, इति+अनुमाननिरूपणेन प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्त्या 'अवश्यवक्तव्यत्वम्+उपमानस्य'+इति अवसरसङ्गत्या+अनुमाननिरूपणा- 
नन्तरम्+उपमाननिरूपणम् युक्तम्+इति भावः॥ उपमितेः करणम्-उपमानम्। मिति'पदानुपादाने 'उपकरणम्+ शय्यादिकम्+ कुठारादिकम्+ च+अपि भवति+इति तत्+वारणाय-'मिति'पदम्। 'उप'पदानुपादाने 'मिति'पदेन प्रत्यक्षादिकम्+आदाय 
तत्+करणेन्द्रियेषु+अतिव्याप्तिः, तत्+वारणाय 'उप'पदम्। उपमितेः+तादात्म्येन उपमानत्वाऽऽपत्तिवारणाय-'करण'पदम्। उपमानम्+ नाम-सादृश्यज्ञानम्॥ संज्ञा-संज्ञी+इति। संज्ञा-पदम्, संज्ञी-अर्थः। तयोः सम्बन्धः वाच्यवाचकभावात्मकः, तस्य ज्ञानम् 'पदपदार्थयोः+तादृशसम्बन्धनिश्चयः-सः+ एव+उपमिति+इत्यर्थः। संज्ञासंज्ञि'पदानुपादाने संयोगादौ+अतिव्याप्तिः, तस्य+अपि सम्बन्धत्वात्, तत्+वारणाय-'संज्ञासंज्ञी'+इति। वस्तुतः+तु लाघवेन 'उपमिनोमि+ इति+अनुव्यवसायप्रतीतिसाक्षिकोपमितित्वजातिमत्त्वम्'+एव लक्षणम्+ बोध्यम्। तत्+करणम्-सादृश्यज्ञानम्। सादृश्यम्+=तत्+भिन्नत्वे सति तत्+गतभूयः+धर्मवत्त्वम्, यथा गोभिन्नत्वे सति गोगता ये भूयांसः+ धर्माः श्रृङ्गादयः­+तत्+वत्त्वम् गवये गोसादृश्यम्+, तथा च
तादृशसादृश्यप्रकारकव्यक्तिविशेष्यकनिश्चयः करणम्, तादृश'सादृश्यविशिष्टपिण्डनिश्चय'जन्यम्+ यत् 'गोसदृशः+ गवय-पदवाच्य'-इति+उपदेशवाक्यार्थस्य स्मरणम्+ 'तत्+एव व्यापारः। ननु तादृश+उपदेशवाक्यार्थस्मरणस्य पूर्वतनशाब्दबोधजन्यदृढसंस्कारजन्यत्वेन तत्र-उपमान-व्यापारता कथम्+इति चेत्+न । तादृश+उपदेशवाक्यार्थस्मरणस्य पूर्वतनशाब्दबोधाऽऽहितसंस्कारजन्यत्वे+अपि तत्र-उद्वोधकतया सादृश्यविशिष्टपिण्डदर्शनस्य+अपि कारणत्वात्, भवति तत्+व्यापारत्वम्+अक्षतम्+इति। क्रमम्+ दर्शयति-दीपिकायाम्+ तथाहि+इति-कश्चित्=उपमातृत्वेन+अभिमतः पुरुषः। गवयशब्दवाच्यम्= गवयपशुम् अजानन् सन् कुतश्चित्= आरण्यकाप्तोपदेष्टृपुरुषात् 'गोसदृशः+ गवयपदवाच्यः'+इति+उपदेशवाक्यश्रवणम् कृत्वा वनम्+ गतः+तत्र 'गोसदृशः+ गवयः'+इतिवाक्यार्थम्+ स्मरन्=स्मरिष्यन् । 'वर्तमानसामीप्ये वर्तमानवत्'+वा--------------------------------------------------------+इति+अनुशासनेन भविष्यति लटि शतृप्रत्ययः। 'गोसदृशम्+ पिण्डम्+-पशुशरीरम्+' पश्यति । अनेनगोसादृश्यविशिष्टपिण्डदर्शनम्+ करणम्+ दर्शितम् 'वाक्यार्थम्+ स्मरिष्यन्+'इति+------------------------------------------------अनेन'वाक्यार्थस्मरणस्य व्यापारत्वम्+ दर्शितम्॥ तत्+अनन्तरम्+इति। सादृश्यदर्शनजन्य-
वाक्यार्थस्मरणानन्तरम्+इत्यर्थः। 'अयम् गवयपदवाच्यः'+इति+अस्य 'गवयः+ गवयपदवाच्यः'+ इति सामान्यज्ञानात्मिका-गवये गवयपदशक्तिविषयकनिश्चयरूपा उपमितिः+उत्पद्यते इत्यर्थः, न तु 'अयम्+ गवयः+ गवयपदवाच्यः'+इति विशेषज्ञानात्मिका, तथा सति गवयान्तरे शक्तिग्रहाऽभावप्रसङ्गात्+इति हृदयम्॥ इदम्+उपलक्षणम्-उपमानम्+ त्रिविधम्, सादृश्यविशिष्टपिण्डदर्शनम्, असाधारणधर्मविशिष्टपिण्डदर्शनम्, वैधर्म्यविशिष्टपिण्डदर्शनम्+ च+इति। तत्र प्रथमम्+उक्तम्+ मूले । द्वितीयम्+ यथा-'भल्लुकः
कीदृक्'+इतिपृष्टे-'पञ्चाङ्गुलिविशिष्टपादचतुष्टयसम्पन्नः+ लम्बनासिकालसन्मुखः+ दीर्घः+अनति+उच्चतरः कृष्णदीर्घरोमाकुलितशरीरः+ भल्लुकः'+ इति तत्+ज्ञातृभ्यः श्रुत्वा कालान्तरे तादृशाऽसाधारणधर्मादिविशिष्टम्+ पिण्डम्+ पश्यति, ततः उपदेशवाक्यार्थस्मरणम्+, ततः+'भल्लुकः+ भल्लुकपदवाच्यः'+इति+उपमितिः+भवति+इति॥ तृतीयम्+ यथा-'सिंहः कीदृक्'+इति पृष्टे 'करश्रृङ्गपक्षखुरादिरहितशरीरः'+ इतितज्ज्ञातृभ्यः श्रुत्वा कालान्तरे करश्रृङ्गादि-
   129
धर्मविरुद्धर्मविशिष्टपिण्डदर्शनम्+ करोति, ततः+ उपदेशवाक्यार्थस्मरणम्+ भवति,  ततः 'सिंहः सिंहपदवाच्यः'+इति जायतः+ उपमितिः+इति॥ काणादवैशेषिकाः+तु 'गवयः-गवयपदवाच्यः, गोसादृश्यात्, इति+अनुमानम्+ कृत्वा 'गवयपदवाच्यत्वव्याप्यगोसादृश्यवान् गवयः'+इति परामर्शेन 'गवयः-गवयपदवाच्यः'+इति+अनुमुति कुर्वन्ति। तत्+न युक्तम्। यतः-पदवाच्यत्वस्य सादृश्येन सह व्याप्तिज्ञानम्+ विना+अपि गवयपदवाच्यत्वप्रकारप्रमात्मकज्ञानस्य+उपमितिरूपस्य+अनुभवसिद्धत्वात् उपमितिः प्रमान्तरम्+इति संक्षेपः ॥
   131
 (कि0) मूले-आप्तवाक्यम्+इति। उपजीव्योपजीवकभावसंगतिः+अत्र बोध्या। उपमानानन्तरम्+ शब्दनिरूपणे ज्ञानविषयीभूतशब्दस्य शाब्दप्रमितिकरणात्मकशब्दतया शब्दे'गोसदृशः+ गवयः'+ इति+आकारकसादृश्यविशिष्टपिण्डदर्शनोपजीव्यतानिरूपितः+जीवकत्वम्+ न+अस्ति, किन्तु,  संज्ञासंज्ञिसम्बन्धात्मक-शक्तिनिर्णयरूपोपमितिनिष्ठोपजीव्यतानिरूपितोजीवकता शाब्दबोधे वर्तते, शब्दशक्तिनिर्णयाऽनन्तरम्+एव शब्दात्+अर्थोपस्थितेः+अनुभवात्, तथा च+अत्र+उपमितिशाब्दबोधरूपफलयोः सङ्गतिः+बोध्या, तस्याः फलनिष्ठत्वे+अपि'
स्वाश्रयकरणत्वा'ऽऽत्मकपरम्परासम्बन्धेन करणनिष्ठत्वात्-
(करणयोः+अनन्तराऽभिधानप्रयोजकत्वम्+ बोध्यम्+इति) । स्वम्+-उपजीव्योपजीवकत्वम्, तदा+आश्रयौ उपमितिशाब्दबोधौ, तत्+करणत्वम्-'उपमान'शब्द'गतम्+इति॥ शाब्दप्रमितिकरणत्वम्+=शब्दत्वम्। शाब्दत्वम्+ च='शब्दात्प्रत्येमी-------------------------------------------'+इति+अनुभवसिद्धः+ जातिविशेषः। 'आप्तवाक्यम्+ शब्दः+ इति+अत्र'शब्दः'+इतिलक्ष्यनिर्देशः, प्रमाणशब्दः'+-इति तदर्थः, 'प्रमाणशब्दत्वम्'+-लक्ष्यतावच्छेदकम् 'आप्तवाक्यम्'+इति लक्षणम्, 'आप्तोच्चरितत्वे सति वाक्यत्वम्'+ तदर्थः, भवति हि-'पयसा
    132
सिञ्चति'+इत्यादिशब्दः+ आप्तोच्चरितवाक्यम्+इति। 'आप्तोच्चरितत्वाऽऽनुपादाने
''वह्निना सिञ्चति'' +इत्यादौ+अनाप्तोच्चरिते वाक्ये+अतिव्याप्तिः। 'वाक्यत्वा'ऽनुपादाने आप्तोच्चरितकखगघादिवर्णेषु+अतिव्याप्तिः। आप्तत्वम्+=
प्रयोगकारणीभूतार्थविषयकतत्त्वज्ञानवत्त्वम्। अत्र+अयम्+ प्रणाली-प्रथमम्+ येन केन+अपि प्रमाणेन वक्तुः-वाक्यार्थज्ञानम्+ भवति, ततः-'अन्यस्य वाक्यार्थज्ञानम्+ भवतु'+इति+इच्छा, ततः+'मत्+कृतिसाध्यम्+ वाक्यार्थज्ञानम्+ अदिष्टसाधनम्'+इतिज्ञानम्, ततः
कण्ठाभिघातादौ चिकीर्षा, ततः+ उच्चारणे प्रवृत्तिः, ततः कण्ठचेष्टाविभादिः, ततः कण्ठौष्ठाद्यभिघातादिः, ततः+ वाक्योत्पत्तिः+इति। अतः+ वक्तृवाक्यार्थबुबोधयिषापूर्वकवाक्यम्+ प्रति वक्तृवाक्यार्थज्ञानस्य हेतुतया सर्वत्र लक्षणम्+ सङ्गमनीयम्। 'प्रयोगकारणीभूते'त्यादिकथनेन-शुकादिप्रयुक्ताऽबाधितार्थकवाक्यस्य+अनुक्रियमाणद्वारा प्रमाणशब्दत्वम्+इति-ध्वनितम्॥ ननु-'कः+अयम्+आप्तः'+इति+आकाङ्क्षायाम्+आह- आप्तः+तु+इति । यथार्थवक्तृत्वम्=यथाभूताऽबाधितार्थोपदेष्टृत्वम्॥ वाक्यत्वम्+ नाम=
पदसमूहत्वम्+, न तु वैयाकरणानाम्+इव-'एकतिङ्त्वम्'॥ वस्तुतः+तु-न ज्ञायमानपदम्+ करणम्+, पदाऽभावे+अपि मौनिश्लोकादौ शाब्दबोधात्, किन्तु-पदज्ञानम्+-'करणम्, वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थोपस्थितिः=व्यापारः, 'वाक्यार्थज्ञानम्+' =
शाब्दबोधः=फलम्॥ दीपिकायाम्+-अर्थस्मृत्यनुकूलेति। शाब्दबोधजनिका या+अर्थस्मृतिः, तदनुकूलः+ यः+ घटादिपद- घटादिरूपार्थयोः सम्बन्धः, सः+ शाब्दबोधनियामकः, 'सम्यक्+ बध्नाति'+इतिव्युत्पत्तेः-शाब्दबोधप्रयोजकः-शक्तिपदार्थः+
इत्यर्थः। अनुकूलत्वम्+अत्र=न जनकत्वम्+, किन्तु-प्रयोजकत्वम् तत्+च-कारणतावच्छेदके पदपदार्थसम्बन्धे+अपि सुघटम्। 'पदार्थस्मृत्यनुकूलत्वे सति पदपदार्थसम्बन्धत्वम्'+इति लक्षणार्थः। 'पदार्थस्मृत्यनुकूलत्वाऽऽनुपादाने 'घट'पद- 'कम्बुग्रीवादिमत्'+------------------------------------आत्मकार्थयोः पृथिव्यादौ यः कालिकसम्बन्धः+तत्र+अतिव्याप्तिः, 'पदार्थस्मृत्यनुकूलत्वो'पादाने तु 'शक्तिः+'रूपसम्बन्धातिरिक्ता ये 'कालिकादि'सम्बन्धाः+ते न शाब्दबोधजनकपदार्थस्मरणानुकूला इति तत्+वारणम्। अर्थस्मृत्यनुकूलत्वस्य+अदृष्टादौ सत्त्वात्+अतिव्याप्तिः, तत्+वारणाय-पदपदार्थसम्बन्धः'+ इति, अदृष्टादिकम्+ न पदपदार्थसम्बन्धः+ इति तत्+वारणम्॥ दीपिकायाम्+-पदार्थान्तरम्+इति। मीमांसकैः+ईश्वराऽनङ्गीकारात्+ईश्वरेच्छाया अपि+असंभवात्, पदगता शक्तिः+वह्निगतदाहजनकशक्तिः+इव पदार्थबोधजनकम्+ पदगतम्+ पदार्थान्तरम्+इति भावः॥ अत्र पदार्थान्तरत्वम्=
'तत्+तत्+पदार्थतावच्छेदकाऽभावकूटवत्त्वम्'। तत्+तत्+पदार्थतावच्छेदकम्+ यत्-द्रव्यत्वम्+, गुणत्वम्+, कर्मत्वम्+, सामान्यत्वम्+, विशेषत्वम्+, समवायत्वम्+, अभावत्वम्+, च+इति-तत्+अभावः=द्रव्यत्वाभावः, गुणत्वाभावः, कर्मत्वाभावः सामान्यत्वाभावः, विशेषत्वाभावः, समवायत्वाभावः अभावत्वाभावः+च+इति, तत्कूटः=सप्तानाम् भावानाम्+ समुदायः, सः+ च न द्रव्यादिप्रत्येके, किन्तु+अष्टमे शक्तिनामके पदार्थे, इति तत्+अर्थः॥ तत्+निरासार्थम्+इति। मीमांसकमतनिरासार्थम्+इत्यर्थः। अस्मात्+इति+इति। अस्मात्'+इति+इदम्'+
    133
अर्थस्य पदशब्दार्थेन सह+अभेदेन+अन्वयः। पञ्चम्याः+ जन्यत्वम्+अर्थः, तस्य बोद्धव्यैकदेशे बोधे+अन्वयः। कर्मणि विहितस्य'तव्यत्'प्रत्ययस्य विषयत्वम्+अर्थः, तथा च-'एतत्पदजन्यबोधविषतावान्+अयम्+अर्थः+ भवतु,-इति+आकारिका पदप्रकारिकाऽर्थविशेष्यिकेश्वरेच्छा शक्तिः+इत्यर्थः। 'एतत्+पद' निष्ठप्रकारतानिरूपित'जन्यत्व'निष्ठप्रकारतानिरूपित'बोध' निष्ठप्रकारतानिरूपित'विषयत्व'निष्ठप्रकारतानिरूपित'विषयता'+आश्रयः+अर्थ-इति
बोधः।  स्व(पद)जन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितेश्वरेच्छीयविशेष्यतावत्तवम्'+ पदस्य+अर्थे सम्बन्धः॥ डित्थादीनाम्+इव+इति। डित्थस्य काष्ठमयकरिविशेषे सङ्केतः+ यथा, तथा घटादिपदानाम्+अपि कम्बुग्रीवादिमति संकेतः+ एव शक्तिः+इति भावः॥ न तु पदार्थान्तरम्+इति। उक्तेश्वरेच्छात्मकसङ्केतरूपक्लृप्तदार्थाऽतिरिक्तः+ न शक्तिपदार्थः+ इत्यर्थः॥ 
जातिशक्तिवादिनाम्+ मीमांसकानाम्+ मतम्+ दर्शयति-गवादीति। गोपदस्य गोत्वे एव शक्तिः, यतः+ नैयायिकैः+जातिविशिष्टव्यक्तौ शक्तिः स्वीक्रियते, तत्र+अपि 'न+अगृहीतविशेषणा बुद्धिः+विशिष्टे च+उपजायते'इतिन्यायेन-'विशेषणतया गोत्वादिजातेः+विशिष्टग्रहात्+पूर्वम्+उपस्थितत्वात्, गोत्वविशिष्टाऽनन्तगोव्यक्तिषु शक्तिकल्पनाम्+अपेक्ष्य शुद्धगोत्वे शक्तिकल्पने लाघवात्+च+इति, तथा च 'गोपदम्+-गोत्वे शक्तम्'+इति+आकारकज्ञानस्य+एव गोत्वविषयकशाब्दबोधे कारणत्वम्+इति भावः॥ 
ननु कथम्+ तर्हि गवादिव्यक्तिबोधः+ इति+अतः+ आह-'व्यक्तिलाभः+तु+इति॥ आक्षेपात्+इति। अर्थापत्तिप्रमाणात्+इत्यर्थः। तथा हि-(गोत्वम्+ गोव्यक्तिम् विना+अनुपलभ्यमानम्+ सत् गोव्यक्तिः+ स्वाश्रयतया कल्पयति'+इति+अर्थापत्त्या) अथवा-'आनयनकर्मत्वस्य गोत्ववृत्तित्वम्+ गोवृत्तित्वम्+अन्तरा+अनुपपद्यमानम्+ सत् स्वस्य गोवृत्तत्वम्+अपि कल्पयति+इति' अर्थापत्त्या गोव्यक्तिलाभः+ इति भावः ॥ केचित्=मीमांसकाः॥ खण्डयति-तत्+न+इत्यादिना 'गौः+नष्टा' 'गौः+जाता' 'गाम्+आनयेत्'+इत्यादौ समभिव्याहृता+अन्वयस्य जातौ बाधात्। न हि गोत्वम्+ नश्यति जायते वा, न वा तत्र+आनयनादिक्रिया वर्तते, अतः+ गोत्वविशिष्टव्यक्तिः+एव प्रतियोगितया नाशाद्यन्वयिशक्यार्थः, तस्मात्+जातिविशिष्टव्यक्तौ+एव शक्तिः+इति भावः॥ किम्+च-गोत्वे यदि शक्तिः+तदा 'गोत्वत्वम्'+-शक्यतावच्छेदकम्+ वाच्यम्, गोत्वत्वम्+ च-'गवेतराऽसमवेतत्वे सति सकलगोसमवेतत्वम्, तत्र सकलगोव्यक्तीनाम्+ प्रवेशः+
भवताम्+अपि+अस्ति+इति तत्+अपेक्षया लाघवात् गोत्वविशिष्टे शक्तिः, गोत्वम्+ च+एकम्+एव शक्यतावच्छेदकम्+इति शब्दार्थः+तु- 'गाम्+आनयेत्'+इत्यादौ = 'गाम्+आनय'+ इत्यादिवाक्यजन्यशाब्दबोधादौ, व्यक्तौ+एव+आनयनकर्मत्वादेः+अन्वयसंभवेन वृद्धव्यवहाराऽधीनशक्तिग्रहेण-सर्वत्र जातिविशिष्टव्यक्तौ+एव शक्तिकल्पनात्+इति॥ 'व्यक्तयाकृतिजातयः पदार्थः' इतिगौतमसूत्रेण+अपि जात्याकृतिविशिष्टव्यक्तौ+एव शक्तिकल्पनम्+ न्याय्यम्+, न तु जातौ, न+अपि+आकृतौ, न+अपि च व्यक्तौ पृथक्॥ आकृतिः अवयवसंयोगः ॥ शक्तिग्रहः+च वृद्धव्यवहारेण+इति। शक्तिग्रहः+ वृद्धव्यवहारादिना
   134
भवति+इति+अथः । तथा च कारिका-''शक्तिग्रहः+ व्याकरणोपमानकोशाऽऽप्तवाक्यात्+व्यवहारतः+च। वाक्यस्य शेषात्+विवृतेः+वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः''इति॥ प्रकृतिप्रत्यादीनाम्+ शक्तिग्रहः+ व्याकरणात्+भवति। उपमानात्+शक्तिग्रहः-गोसादृश्यविशिष्टपिण्डदर्शनात्-संज्ञासंज्ञिसम्बन्धग्रहः+ भवति। कोशात्-'पीताम्बरः+अच्युतः शार्ङ्गी'+इति+अत्र पीताम्बरादिशब्दस्य श्रीकृष्णपरमात्मनि शक्तिग्रहः। आप्तवाक्यात्-'कोकिलः पिकपदवाच्यः+'इति+अस्मात् पिकपदस्य कोकिले शक्तिग्रहः॥ व्यवहारतः+च शक्तिग्रहम्+ दर्शयति-व्युत्पित्सुः+इति। व्युत्पित्सुः=शक्तिग्रहाभिलाषी॥ उत्तमवृद्धेति। प्रयोजकवृद्धेत्यर्थः। मध्यमवृद्धस्य=प्रयोज्यवृद्धस्य+इत्यर्थः। गवा+आनयनम्+ दृष्ट्वा प्रवृत्तिम्+ च+उपलभ्य-इत्यन्वयः। प्रवृत्तिम्+उपलभ्य-प्रवृत्तिम्+अनुमायेत्यर्थः ॥ अनुमानम+तु-'गवा+आनयनक्रिया-प्रयत्नपूर्विका,-विलक्षणक्रियात्वात्,-स्वीयक्रियावत्' । इति+एवम्+ प्रवृत्त्यनुमानानन्तरम् - 'गवानयनगोचरः+ यत्नः-गवानयनगोचरज्ञानजन्यः, -तद्--------------------------------गोचरयत्नत्वात्,  'यः+ यत्+गोचरः+ यत्नः सः+ तद्-----------------------------------गोचरज्ञानजन्यः स्वीयस्तन्यपानयत्नवत्'+इति+अनुमानेन गवा+आनयनगोचरम्+ ज्ञानम्+अनुमाय- 'गवानयनगोचरज्ञानम्-'गामानय'+इतिवाक्यजन्यम्,-तत्+अन्वयव्यतिरेकानुविधायित्वात्+यत्-यत्+अन्वव्यतिरेकानुविधायि तत्+तत्+जन्यम्+ यथा दण्डान्वयव्यतिरेकानुविधायी 
घटः, इति+एवम्+ आनयनक्रियाऽन्विते गोपदार्थे शक्तिम्+ निश्चिनोति+इति। इति+एवम्+ प्रथमतः क्रियान्वितगवादौ शक्तयवधारणे+अपि लाघवेन पश्चातस्य परित्यागौचित्यात् क्रियाऽनन्विते जात्याकृतिविशिष्टव्यक्तिविशेषे एव शक्तिः+इतिसिद्धान्तः॥ अन्वयव्यतिरेकाभ्याम्+इति। 'वाक्यश्रवणे सति गवानयन प्रवृत्तिजनकज्ञानम्'+इति+अन्वयः, 'वाक्यश्रवणाऽभावे सति गवानयनप्रवृत्तिजनकज्ञानाऽभावः+'इति व्यतिरेकः, ताभ्याम्+इत्यर्थः॥ आवापोद्वापाभ्याम्+इति। आवापः=सङ्ग्रहः। उद्वापः=त्यागः। प्रथमम्+ 'गामानय'+इतिवाक्येन आनयनक्रियाम्+ सङ्गह्य क्रियान्विते शक्तिग्रहः, पश्चात् 'अश्वम्+आनय- गाम्+ बधान'+इति गोकर्मकबन्धनघटितवाक्यश्रवणनन्तरम्+ विजातीयमध्यमवृद्धक्रिया प्रवृत्त्या'आनयनान्विते' शक्तेः+त्यागः+ भवति, तदानीम्+आनयनस्य+अश्रवणात्। किन्तु गोपदस्य गोत्वविशिष्टे गवि शक्तिः। अश्वपदस्य च+अश्वत्वविशिष्टेः+च शक्तिः+इति। व्युत्पद्यते=व्युत्पत्तिमान् भवति+इत्यर्थः॥ वाक्यस्य शेषात्-यथा'यवमयः+चरुः+भवति'+इति+अत्र 'यव'-शब्दस्य आर्याणाम्+ दीर्घशुके म्लेच्छानाम्+च कङ्गौ प्रयोगदर्शनादर्थसन्देहे 'वसन्ते सर्वसस्यानाम्+ जायते पत्रशातनम्। मोदमानाः+च तिष्ठन्ति यवाः कणिशशालिनः+' इतिवाक्यशेषात्+ दीर्घशुके शक्तिग्रहः+ भवति+इति ॥ विवरणात्+यथा-'घटः+इतः--------------------------------------------+- कलशः+अस्ति'+इति+अत्र घटपदस्य कलशे शक्तिग्रहः॥ प्रसिद्धपदसान्निध्यात्+यथा-'विकसितपद्मे मधूनि पिबति मधुकरः'+इति+अत्र पद्म-पदसान्निध्यात् मधुकरस्य भ्रमरविशेषे शक्तिनिर्णयः+ इति बोध्यम् ॥
    135
मीमांसकः शंकते-ननु सर्वत्र+इति। अयम्+ भावः-प्रथमम्+ वृद्धव्यवहारेण यदि शक्तिग्रहः+तदा व्यवहारस्य कार्यपरवाक्ये एव दर्शनात् कार्यवाक्ये = आनयनादिक्रियाऽन्वितार्थबोधकवाक्ये एव, व्युत्पत्तिः=शक्तिग्रहः, न तु सिद्धे=न
कार्यतावाचिपदनिराकांक्षे प्रसिद्धार्थकपदे, -शक्तिग्रहः+ इति॥ उत्तरयति- न+इत्यादीना। 'काञ्ची'-त्रिभुवनतिलकः'-भूपतिः'+च+एते प्रसिद्धाः+तत्र+अपि व्यवहारेण शक्तिग्रहः+ भवति, एवम्+-'विकसितपद्म'पदस्य'मधु'पदस्य च सान्निध्यात् सिद्धे+अपि मधुकरपदे शक्तिग्रहः+ भवति+इति, अतः सिद्धे+अपि शक्तिग्रहः+ आवश्यकः, अन्यथा तत्र+अनुभवसिद्धस्य शाब्दबोधस्य+अपलापाऽऽपत्तेः। निरूपकतासम्बन्धेन पूर्वोक्ता शक्तिः पदे वर्तते, विशेष्यताऽऽख्यविषयतासम्बन्धेन तु पदार्थे वर्तते इति बोध्यम्॥ यथा शक्तिः पदपदार्थयोः सम्बन्धात्मिका काचिद्वृत्तिः तथा लक्षणा+अपि+इति दर्शयितुम्+आह-लक्षणा+अपि+इति। लक्षणाया लक्षणम् - 'शक्यसम्बन्धत्वम्'-तत्+शक्तिशून्यत्वे सति तत्सम्बन्धिशक्तत्वम्+इति-यावत्॥ समन्वयति-'गङ्गायाम्+ घोषः'+इति । अत्र गङ्गापदार्थः=भगीरथ-रथ- खाताऽवच्छिन्नजलप्रवाहः, तस्य सामीप्यरूपसम्बन्धिनि तीरे'गङ्गा'पदस्य लक्षणा, तथा च तादृशसम्बन्धवदर्थबोधकम्+ पदम्+ लाक्षणिकम्+इति भावः। तत्र-'गङ्गातीरवृत्तितावान् घोषः+'इतिबोधः॥ ननु गङ्गापदस्य प्रवाहे शक्तिः तीरे च लक्षणा+अङ्गीकृता, तथा तुल्ययुत्तया सैन्धवादिपदानाम्+एकत्र लवणे शक्तिः+अन्यत्र+अश्वे च लक्षणा स्वीकर्तव्या, तथा च सति सैन्धवादिपदानाम् नानाऽर्थवाचकत्वाऽनुपपत्तिः+इति+आशंकायाम्+उत्तरयति-सैन्धवादौ+इति। तथा च लवणा+अर्थाऽश्वाऽर्थयोः परस्पर-सम्बन्धाऽकल्पनात् न तादृशे कुत्र+अपि+अर्थे सैन्धवादिपदस्य लक्षणा, किन्तु नाना+अर्थे नानाशक्तिः+इति भावः। एवम् 'हरि'-पदे+अपि विष्णु-सिंह वानरेन्द्रादौ नानाशक्तिः+इति बोध्यम्॥ जहल्लक्षणा+इति। जहति+इति-जहति, जहति स्वानि (पदानि) यम्+,-सः =जहत्स्वः, जहत्स्वः-अर्थः+ यस्याम्+ सा, -इति। व्युत्पत्त्या-शक्यार्थसम्बन्धिमात्रबोधजनिका+इति बोध्या॥ अजहल्लक्षणा+इति। न जहति+इति अजहति, अजहति स्वानि यम्+ सः, तादृशः+अर्थः+ यस्याम्+ सा'+इति-व्युत्पत्त्या शक्यार्थलक्ष्यार्थोभयविषयकबोधजनिका+इति बोध्या॥ जहदजहल्लक्षणा+इति । जहति च अजहति च-जहत+अजहति, -जहत्+अजहति-----------------------------स्वानि यम्+ सः, तादृशः अर्थः+ यस्याम्+ सा+इति-व्युत्पत्तया शक्यतावच्छेदकपरित्यागेन व्यक्तिमात्रबोधजनिका+इति बोध्या ॥ तत्र जहल्लक्षणाम्+आह-यत्र+इति । 'मञ्चाः क्रोशन्ति'+इति+अत्र 'मञ्च'पदवाच्यार्थस्य मञ्चस्य
    136
क्रोशनकर्तृत्वाऽन्वयाऽसंभवेन 'मञ्च'पदम्+ मञ्चस्थपुरुषे लाक्षणिकम्+इति भावः॥ अजहल्लक्षणाम्+आह यत्र+इति। वाच्यार्थस्य'+अपि'+इति+अपिना------------------------ लक्ष्यार्थस्य सङ्ग्रहः। 'छत्रिणः+ यान्ति'+इति+अत्र छत्र्यछत्रिषु गच्छत्सु छत्रिणाम्+ बाहुल्येन छत्रिणः+ 
यान्ति+इति+यत्+त्रिषु यानकर्तृत्वाऽनुपपत्त्या'छत्रि' पदम्+ अजहत्स्वार्थलक्षणया छत्र्यछत्र्युभयबोधकम्+इति भावः जहदहल्लक्षणाम्+आह-यत्र+इति । 'तत्त्वमसि'+इति+अत्र 'तत्'पदवच्ये सर्वज्ञत्वादिविशिष्टात्मनि 'त्वम्+'पदवाच्याऽल्पज्ञत्वादिविशिष्टात्मनः+अभेदानुपपत्त्या उभयत्र एकदेशस्य=सर्वज्ञत्वस्य+अल्पज्ञत्वस्य च परित्यागेन उभयत्र+अवशिष्टस्य  'तत्' पदलक्ष्यस्य
'त्वम्+'पदलक्ष्यस्य+एकदेशस्य+आत्मनः+अभेदेन+अन्वयः+ इति। इदम्+अद्वैतानाम्+ मतेन+उदाहरणम्। नैयायिकमते तु-'सः+अयम्+ देवदत्तः'+इति+अत्र शुद्धदेवदत्तस्य, बोधः+ भवति; परोक्षत्वरूपतत्तांशस्य सन्निकृष्टत्वरूपेदन्त्वांशे देवदत्ते+अन्वयाऽनुपपत्तेः+तत्र तत्+अंशस्य हानम्+ इदन्तांशस्य+अहानम्------------------------+इति जहदजहल्लक्षणया+इति बोध्यम्। गौणी+अपि+इति॥ गौणी नाम सादृश्यविशिष्टे लक्षणा ; सा च द्वेधा; एका-
इदम्+आदिपदविशेष्यवाचकपदसमानविभक्तिकपदनिष्ठा; यथा-;सिंहः+अयम्+ इति+अत्र सिंहसादृश्यबोधिका; सा+इयम् 'साध्यवसानिका'+इति+उच्यते ॥ अत्र लक्ष्यमाणेति -------------------------। लक्ष्यमाणः+ यः+ गुणः विलक्षणपराक्रमक्रूरतादिः, तत्+सम्बन्ध, आश्रयत्वरूपः; तत्+रूपा बोध्या ॥ द्वितीया तु-'इदम्+आदिपदभिन्नविशेष्यवाचकपदसमानविभक्तिकपदनिष्ठा; यथा- 'अग्निः+माणवकः'+इति+अत्र शुचित्वादिगुणसदृशगुणवत्त्वबोधिका+इति॥ आलङ्कारिकाः पुनः+एवम्+आहुः-'तीरे घोषः'+इतिप्रयोगे स्वाधीने सम्भवति+अपि'गङ्गायाम्+ घोषः'+इति अनन्वितप्रयोगकरणम्+ शैत्यपावनत्वादिव्यञ्जनार्थम्, तत्र गङ्गापदे जहल्लक्षणया तीरबोधे सति+अपि शैत्यपावनादिप्रतीत्यर्थम्+ 'व्यञ्जना'नाम्नी वृत्तिः+अवश्यम्+ मन्तव्य+--------------इति। सा च शब्दशक्तिमूला, अर्थशक्तिमूला च । तत्र शब्दशक्तिमूलाम्+ निरस्यति-'व्यञ्जना+अपि+इति। शक्तिलक्षणा+अन्तः+भूतेति---------------------------------। अयम्+ भावः-व्यञ्जके पदे नानार्थबोधकत्वम्+ यदि, तदा तत्र 'दूरस्था भूधरा रम्या'इत्यत्र भूधरपदेन शैलानाम्+इव नृपतीनाम्+अपि शक्तयैव------------- बोधः+ निर्वहेत् अतः+ व्यञ्जना शतय-------------------------(दे)----------न्तर्भूता, 'गङ्गायां घोष' इत्यादौ तु शैत्यपावनत्वादिविशिष्टतीरप्रतीतिः+जहल्लक्षणया+एव निर्वहति, तत्र शैत्यपावनत्वादिविशिष्टतीराऽधिकरणकघोषतात्पर्येण प्रयुक्तवाक्यात् तथाविधतीररूपार्थस्य बोधे 
तत्+तात्पर्याऽनुपपत्त्यातमकबीजसत्त्वात्+इति, अतः+ लक्षणान्तर्भूता सा ॥ शब्दशक्तिमूला=शब्दस्य गङ्गापदस्य या प्रवाहे शक्तिः सा+एव मूलम्+ यस्याः सा+इतिविग्रहः॥ ननु शब्दशक्तिमूलायाः+ व्यञ्जनायाः+ अन्यथासिद्धत्वे+अपि 'अर्थशक्तिमूला'व्यञ्जना न+अन्यथासिद्धा, अर्थस्य=तात्पर्यविषयीभूतार्थस्य या तात्पर्यविशेषबोधकतारूपा शक्तिः सा+एव मूलम्+ यस्याः सा+इतिविग्रहः॥ 'गच्छ गच्छसि  चेत् । कान्त ! पन्थानः सन्तु ते शिवाः। मम+अपि जन्म तत्र+एव भूयात्+ यत्र गतः+ भवान्'+इति+अत्र    
   137
'हे प्रिय । भवत्+गमनोत्तरम् मम प्राणवियोगः+ भविष्यति+अतः+ न गन्तव्यः'+इत्याद्यर्थाः+ व्यज्यन्ते, इह जन्मपदस्य गमनाभावे शक्तिः, न तु जन्मपदशक्यमरणसम्बन्धम्+आदाय गमनाभावे लक्षणा, अतात्पर्यार्थत्वात्, अतः+ न 
शक्तिलक्षणान्यतराभ्याम्+इह निर्वाहः+ इति पूर्वपक्षे उत्तरयति- अर्थशक्तिमूला च+इति। 
चः-----------------------(दे.)--------------तु+अर्थे॥ अनुमानादिना+-----------------------इति। 'इयम्+-मदीयगमनोत्तरकालीनप्राणवियोगवती,-
विलक्षणशब्दप्रयोक्तृत्वात्, यत्+न+एवम्+ तत्+न+एवम्+ यथा--'गच्छ गच्छसि चेत्! कान्त । मा 
विशङ्कस्व मत्+कृते । त्वया+अर्जितानि भोग्यानि भोक्ष्ये+अहम्+ भाग्यशालिनी' इति+उचारण------------------------(दे.)----------------कर्त्री स्त्री। इति+एवम्+ व्यञ्जनासम्पादनीयार्थस्य+अनुमानेन+एव लाभादर्थशक्तिमूला+अपि व्यञ्जना+अन्यथासिद्धा॥ अनुमानादिना+इति+अत्र+आदिना--------------------------- 'संभावना'सङ्ग्रहः, तथा च क्वचित् सम्भावनया+एव तादृशार्थलाभेन व्यञ्जना+अन्यथासिद्धेति। संभावना तु-उत्कटैककोटिकसंशयः, उत्कटत्वम्+ विषयताविशेषः+ इति ॥ यदि तु 'शब्दात्+अमुम्+अर्थम्+ प्रत्यमी'+-----------------------------------इति स्वारसिकप्रत्ययः+तदा व्यञ्जनाया वृत्तित्वनिराकरणम्+ वाचस्पतीनाम्+अपि+अशक्यम्+इति मन्तव्यम्। (व्यञ्चनालक्षणम्+-मुख्यार्थबाधग्रहनिरपेक्षबोधजनकः+ मुख्यार्थसम्बन्धाऽ सम्बन्धसाधारणम्+ प्रसिद्धाऽप्रसिद्धाऽर्थविषयकः+ वक्त्रादिवैशिष्टयज्ञानप्रतिभाद्युद्बुद्धसंस्कारविशेषः+व्यञ्जना+इति)॥ लक्षणाया बीजम्+
यदि+अन्वयाऽनुपपत्तिः, तदा-'यष्टीः प्रवेशय'+इत्यादौ यष्टिपदस्य यष्टिधरेषु लक्षणाविलयप्रसङ्गः, तत्र+अन्वयस्य निराबाधात्, किन्तु-तात्पर्याऽनुपपत्तिः+एव लक्षणाबीजम्, तत्+च तत्र+अस्ति, अतः+ यष्टिपदस्य यष्टिधरेषु लक्षणा 
संभवति+इति+आशयेन तात्पर्याऽनुपपत्तिः+एव लक्षणाबीजम्+इति दर्शयति-तात्पर्याऽनुपपत्तिः+इति॥ पदविशेष्यक-स्वशक्यार्थबोधेच्छा-
प्रयोज्योच्चरितत्वाभावनिर्णयः+ इत्यर्थः। लक्षणाबीजम्=लक्षणाज्ञानम्+ प्रति हेतुज्ञानविधया प्रयोजकम्, तत्+यथा-'गंगादिपदम्-तीरादिलक्षकम्, -स्वशक्यार्थ
विषयकबोधेच्छाप्रयोज्योच्चारणविषयत्वाऽभाववत्त्वे सति बोधजनकत्वात्'इति। 
तात्पर्यस्वरूपम् प्रदर्शयति-तत्+प्रतीतीति। 'तीरादिरूपार्थप्रतीतीच्छयोच्चरितत्वम्+ तीरतात्पर्यम्, तत्+ज्ञानम्+ वाक्यार्थज्ञाने=शाब्दबोधे हेतुः॥ 'हरिम्+ पश्य'+इत्यादिना-
नार्थक--------------------------स्थले हरिपदस्य सिंहे वानरे श्रीकृष्णे देवेन्द्रे च शक्तेः+तुल्यतया शाब्दबोधे
तात्पर्यज्ञानस्य कारणत्वम्+ विना एकैकार्थमात्रविषयकशाब्दबोधः+ न सम्भवति। अतः+तत्र तात्पर्यज्ञानम्+अवश्यम्+ कारणम्+ तथा च तस्य सर्वत्र+एव कारणत्वम्+ युक्तम्+इति+आह-नानाऽर्थानुरोधात्+इति॥ मौनिश्लोकादौ+अपि तत्प्रतीतीच्छात्मकतात्पर्यम्+अस्ति+एव। वेदस्थले+अपि तात्पर्यज्ञानार्थम्+ईश्वरः कल्प्यते। 
शुकवाक्ये+अपि+ईश्वरीयतात्पर्यज्ञानम्+ कारणम्॥ संवादिशुकवाक्ये तु शिक्षयितुः+एव तात्पर्यज्ञानम्+ कारणम्॥ प्रकरणादिकम्+इति। भोजनप्रकरणम्+ यथा'सैन्धवम्+आनय'+इति+अत्र लवणतात्पर्यग्राहकम्। आदिपदेन विशेषणम्+अपि तात्पर्यग्राहकम्+ बोध्यम्+ यथा'सकेसरः+ गर्जनघोषकारी मृगाऽधिराजः+ हरिरेतीतस्तात्'-----------------------------+इत्यादौ सकेसरत्वादिविशेषणत्रयम्+ हरिपदस्य सिंहे तात्पर्यग्राहकम्॥ प्रकरणादेः-'इदम्+ सैन्धवपदम्+-लवण-
    138
बोधेच्छयोच्चरितम्,-भोजनप्रकरणोक्तत्वात्+इति+एवम्+ प्रकरणेन लिङ्गेन तात्पर्यग्रहः+ 
भवति+इति भावः॥ आसत्तिज्ञानस्य शाब्दबोधहेतुत्वम् दर्शयति-द्वारम्+इत्यादौ+इति+अनेन
॥ यथाऽवतरणिका-अन्वयप्रतियोग्यनुयोगिपदयोः+अव्यवधानम्-आसत्तिः, तत्+ज्ञानम्+
शाब्दबोधे कारणम्। 'गौः+गच्छति+इति+अत्र 'गौः'+इति+अनुयोगिपदस्य 'गच्छति'+इतिप्रतियोगिपदस्य या+अव्यवधानज्ञानेन 'गमनानुकूलकृतिमती गौः'+इति
बोधः+ भवति+इति। तत्र पदजन्यपदार्थोपस्थितिः-तत्+तत्+शाब्दबोधे हेतुः' न तु केवला
पदार्थोपस्थितिः॥ प्राभाकराः+तु-'नहि शाब्दबोधे पदजन्यपदार्थोपस्थितिः'कारणम्+,
किन्तु लाघवेन 'पदार्थोपस्थितिः'+एव कारणम्, अतः+ एव 'द्वारम्'+इत्युक्तौ 
'पिधेहि'+इति-पदाध्याहारः+ न भवति, किन्तु 'पिधान'रूपाऽर्थाध्याहारः+ एव+इति-वदन्ति। तत्+मतम्+ दूषयितुम्+ स्वसिद्धान्तम्+ दर्शयति-'द्वारम्'+इत्यादौ 'पिधेहि'+इति शब्दाध्याहारः+ इति। अयम्+ भावः-यदि केवला पदार्थोपस्थितिः+अङ्गीक्रियते तदा तव मते प्रत्यक्षादिनोपस्थितानाम्+ तत्+तत्पदार्थानाम्+ पदज्ञानम्+ विना+एव शाब्दबोधापत्तिः
स्यात्। मत्+मते तु तत्र पदाभावात् पदजन्या पदार्थोपस्थितिः+न+अस्ति+अतः+ न शाब्दबोधः, किन्तु प्रमाणान्तरेण+अनुभूतपदार्थोपस्थितौ सत्याम्+ प्रत्यक्षम्+एव भवति+इति। 
अतः+ 'द्वारम्'+इति+उक्तौ 'पिधेहि'+इतिशब्दस्य+एव+अध्याहारः+ न तु ='पिधान' रूपाऽर्थाध्याहारः+ इति तत्त्वम् ॥ प्राभाकरः शङ्कते-ननु+अर्थेति। अयम्+भावः-शब्दस्य अर्थज्ञानफलकत्वात् 'अर्थम्+ बुद्धवा वाक्यरचना'+इतिन्यायेन प्रथमतः+अर्थानुसन्धानम्+ विना शब्दानुसन्धानस्य+असंभवेन प्रथमतः+अर्थाध्याहार एव युक्तः+ इति। तत्र+उत्तरयति-पदविशेषेति। 'अर्थम्+ बुद्धवा वाक्यरचना'+इति+अत्र+अपि 'अर्थम्+ बुद्धवा+ इति+अत्र+अर्थबोधार्थम्+ प्रथमम्+ शब्दः+अपेक्षितः, विना शब्दम्+अर्थबोधः+ न भवति, यदि शब्दम्+ विना+अपि+अर्थबोधः+ भवेत्, तदा तादृशार्थबोधप्रतिपादकशब्दरचना+एव न+उपपद्येत, अतः पदजन्यपदार्थोपस्थितिः+एव शाब्दबोधे हेतुः, पदजन्यपदार्थोपस्थितौ च पदस्य हेतुता, तथा च पदाध्याहारः+ आवश्यकः+ इति, तेन 'द्वारम्+ पिधेहि'+इति+अत्र द्वारकर्मकपिधानक्रियाऽनुकूलकृतिमाँ--------------------------------स्त्वम्'+इतिशाब्दबोधः+
इति॥ अन्यथा+इति। पदार्थोपस्थितौ पदविशेषजन्यत्वानुपादाने-इत्यर्थः। 'घटः
कर्मत्वमानयनम्+ कृतिः'+ इति+अत्र 'घटकर्मत्वात्'--------------------------------+उपस्थितेः सत्त्वेन शाब्दबोधाऽऽपत्तिः
स्यात्। न्यायमते तु 'घटा'दिपदोत्तरा'ऽमा'दिपदज्ञानजन्योपस्थितेः+असत्त्वेन न तादृशवाक्येन शाब्दबोधापत्तिः+इति भावः॥ पदम्+ चतुर्विधम्+-यौगिकम्+ रूढम्+ योगरूढम्+
यौगिकरूढम्+ च+इति, तत्र योगरूढस्य निरूपणेन तत्+अन्तर्गतयौगिकरूढयोः स्वरूपाऽवगमात् यौगिकम्+ रूढम्+ यौगिकरूढम्+ च+अपि तत्+रीत्या+अन्यत्र विज्ञातम्+ भवति+एव+इति+आशयेन योगरूढिम्+  दर्शयति-पङ्कजात्+इति। यत्र+अवयवशक्तिविषये समुदायशक्तिः+अपि+अस्ति तत्+योगरूढम् यथा-पङ्कजादिपदम्, तत्र+अवयवशक्तया पङ्कजविकर्तृत्वरूपम्+अर्थम्+ बोधयति समुदायशक्तया च  पद्मत्वेन रूपेण पद्मम्+ बोधयति+इति, शास्त्रकल्पिताऽवयवार्थाऽन्वितविशेष्यभूताऽर्थनिरूपिता      139
शक्तिः=योगरूढिः ॥ अवयवशक्तिः+योगः+ इति1। शास्त्रकल्पिता+अवयवार्थनिरूपिता
शक्तिः+योगः+ इत्यर्थः, अवयवार्थः+ बोधजनकम्+ पदम्+-यौगिकम्+, -यथा-पाचकादिपदम्॥
समुदायशक्ती रूढिः+इति। शास्त्रकल्पिता+अवयवार्थः+ भानाभावे समुदायार्थनिरूपितशक्तिः+इत्यर्थः, यत्र+अवयवशक्तिनिरपेक्षया समुदायशक्ति+------------------------एव बोधः+ भवति तत्+-रूढम्+, यथा-'गोमण्डलादि'पदम्॥ यत्र योगिकार्थः+ रूढ्य--------------------र्थयोः
स्वातन्त्र्येण बोधः+तत्+-यौगिकरूढम्, यथा-उद्भिदादिपदम्, तत्र+उद्भेदनकर्ता
तरुगुल्मादिः+यागविशेषः+अपि च बुद्धयते, शास्त्रकल्पिता+अवयवार्थ-समुदायार्थयोः स्वतन्त्रशक्तिः-यौगिकरूढिः+इति॥ पदम्+ हि तत्+तत्+शक्तिविशिष्टत्वेन तत्+तत्+नाम्ना+उच्यते+अतः+ चतुर्धा बोध्यम्॥ ननु पङ्कजादिपदे+अपि योगशक्ति+एव -------------निर्वाहः+अस्तु--------------------+इति+आशङ्कय तत्र+उत्तरयति-नियत+इति----------------------। पङ्कजपदस्य पद्मत्वावच्छिन्ने
समुदायशक्तिम्+अन्तरा शाब्दबोधे नियतपद्मत्वावच्छिन्नभानम्+ न स्यात् कुमुदादीनाम्+अपि केवलाऽवयवशक्त्या कदाचित् पङ्कजनिकर्तृत्वेन बोधः सम्भवति+इति भावः ॥ अन्यथा+इति। नियतपद्मत्वा- वच्छिन्नभानोपयोगिसमुदायशक्त्यनङ्गीकारे-इत्यर्थः। कुमुदे+अपि 'पङ्कजः+--------------' पदप्रयोग+आपत्तिः -------------------------स्यात्+इत्यर्थः॥ 'अन्विते शक्तिः'+इतिप्राभाकरमतम्+ दर्शयति-
इतर+अन्विते-इति। 'अन्विते शक्तिः'+इति तदर्थः, अन्वयस्य इतरनियतत्वेन 'इतरांशस्य’+अव्यावर्तकत्वात्॥ तथा च+अयम्+ भावः=प्राभाकरैः-अन्वितार्थे यथा शक्तिः, तथा अन्वयांशे+अपि शक्तिः+अङ्गीक्रियते, अन्वयः+ नाम पदार्थयोः संसर्गः, तथा च--'अन्वितः(सम्बन्धवान्)घटः+ घटपदशक्यः'—इति+आकारकशक्तिज्ञानम्+एव पदार्थद्वयसंसर्गविषयकशाब्दबोधे कारणम्, संसर्गांशम्+अनन्तः+भाव्यः+ 'घटः+ घटपदशक्यः+'इति+
आकारकशक्तिग्रहस्य तादृशशाब्दबोधकारणत्वे तु अशक्यस्य+अपि तस्य (पदार्थसंसर्गस्य) तादृशशक्तिज्ञानजन्यशाब्दबोधविषयत्वे 'घटम्'+इत्यादौ प्रमेयत्वादेः+अपि शाब्दबोधविषयत्वापत्तिः स्यात्, अतः-वृत्तिः+(शक्ति) ज्ञानीयतद्विषयतायाः+ एव शाब्दबोधीयतद्विषयताप्रयोजकता स्वीकर्तव्या, तथा च
पदार्थद्वयसम्बन्धांशे+अपि+अवश्यम्+ शक्तिः+अङ्गीकर्तव्या-इति॥ पदार्थद्वय संसर्गरूपाऽन्वयांशस्य पदसमभिव्याहारबलात्+एव शाब्दबोधे भानसंभवेन 
तादृश+अन्वयांशे शक्तिकल्पनम्+ निर्युक्तिकम्+इति नैयायिकमतम्+ दर्शयति-अन्वयस्य+इत्यादिना। अन्वयस्य=पदार्थद्वयसंसर्गस्य, वाक्यार्थतया=शाब्दबोधे विषयतया, भानम्+आकाङ्क्षा---------------------------बललभ्यत्वात्+उपपद्यते+अतः+तत्र
शक्तिः+न कल्पनीय+इत्यर्थः॥ एवम्+ तत्+तत्+शक्तपदज्ञानजन्या या पदार्थोपस्थितिः+तत्+जन्यतत्त--------------------दर्थविषयकशाब्दबोधरूपः+ एकः कार्यकारणभावः, तत्+तत्+लाक्षणिकपदज्ञानजन्या या पदार्थोपस्थितिः+जन्यतत्तदर्थविषयकशाब्दबोधरूपः+अपरः, तादृशोभयविधशाब्दबोधम्+ प्रति वृत्तिज्ञानाऽधीनतदुपस्थितित्वेन+अनुगतैककार्यकारणभावः+तु शक्तिलक्षणोभयसाधारणस्य लघुभूतस्य+अनुगतस्य वृत्तित्वस्य दुर्वचत्वात् न संभवति, किन्तु परस्परजन्ये व्यभिचारवारणाय तत्तच्छक्त
   140
पदज्ञानजन्यतत्तदुपस्थित्यव्यवहितोत्तरजायमानतत्तद्विषयकशाब्दबोधत्वावच्छिन्नम्+ प्रति तत्तच्छक्त------------------पदज्ञानजन्यतत्तदुपस्थितित्वावच्छिन्नम्+ कारणम्, एवम्+ तत्त-------------------------------ल्लाक्षणिकपदज्ञानजन्यतत्त-------------------दुपस्थित्यव्य वहितोत्तरजायमानतत्तद्विषयकशाब्दबोधत्वावच्छिन्नम्+ प्रति तत्त----------ल्लाक्षणिकपदज्ञानजन्यतत्त------------------दुपस्थितित्वावच्छिन्नम्+ कारणम्। एवम्+ च 'वृत्तिज्ञानाऽधीनोपस्थितेः शाब्दबुद्धिम्+ प्रति कारणत्वम्+एव+अलीकम्+ यम्+ कार्यकारणभावमवलम्ब्य प्राभाकरमते ''अन्वयांशे शक्तिम्+ विना अन्वयस्य शाब्दबोधे भानाऽनुपपत्तिरूपाऽऽपत्तिभिया---------------------- अन्वयांशे शक्तिकल्पनम् युक्तम्+ भवेत्, अतः+अन्वयांशे शक्तिकल्पनम्+ न न्याय्यम्+इति। अधिकम्+ शक्तिवादेऽवलोकनीयम्॥
  141 
 (कि0) कारणनिश्चयात् कार्यनिश्चयः, कारणभ्रमात्+च कार्यभ्रमः, शाब्दबोधम्+ प्रत्याकाङ्क्षादीनाम्+ स्वरूपसताम्+ कारणत्वे तत्तत्पदसमभिव्याहृततत्तत्पदत्वात्मकधर्मरूपायाः+ आकांक्षायाः+ असत्त्वेन 'घटः'+इति+अत्र घटकर्मत्वविषयकशाब्दभ्रमः+ न+उपपद्येत अतः+ आकाङ्‌क्षादीनाम्+ लक्षणया+आकाङ्‌क्षाज्ञानपरत्वम्+ दर्शयति—आकाङ्क्षादिज्ञानम्+इत्यर्थ इति। तेन 
आकाङ्‌क्षाज्ञानम्+, योग्यताज्ञानम्+, 
   142
सन्निधिज्ञानम्+, च शब्दबोधकारणम्+इति बोध्यम्॥ अन्यथा+इति। आकाङ्‌क्षादीनाम्+आकांक्षाज्ञानरूपार्थाऽकरणे इत्यर्थः॥ पदस्य+इति+इति। यत्+पदस्य यत्+पदाभावप्रयुक्तम्+अन्वयबोधाऽजनकत्वम्+तत्पदसमभिव्याहृततत्पदत्वम्+ =आकाङ्‌क्षा। 
'राज्ञः पुरुषः+'इत्यादौ षष्ठयन्तराजपदस्य पुरुषपदाऽभावप्रयुक्तम्+अन्वयबोधाऽसमर्थत्वम्+अस्ति, अतः राजपदसमभिव्याहृतपुरुषपदत्वम्-आकाङ्‌क्षा। एवम्+'घटम्'+इति+अत्र 'घटः+'पदस्य 'अम्'पदाऽभावप्रयुक्तम्+अन्वयबोधाऽसमर्थत्वम् अतः+ 'घटपदसमभिव्याहृताऽम्पदत्वम्-आकाङ्‌क्षा। लक्षणे प्रयुक्तत्वम्+ नाम-'कारणाऽभावात् कार्याऽभावः+'इति+ आकारकप्रतीतिबोधकः स्वरूपसम्बन्धविशेषः+ इति।अननुभावकत्वान्तम्-तादृशसम्बन्धार्थद्योतकम्+इत्यर्थः॥
केचित्+तु--'एकपदार्थज्ञाने तदर्थान्वययोग्याऽपरार्थस्य यत्+ज्ञानम्+ तद्विषयिणीच्छा'-
आकाङ्‌क्षा-इति-वदन्ति॥ मूले-अर्थाऽबाधः+ योग्यता+इति। एकपदार्थाऽनुयोगिकाऽपरपदार्थप्रतियोगिकसम्बन्धः+ योग्यता+इत्यर्थः । संशयनिश्चयसाधारणशाब्दबोधम्+ प्रति संशयनिश्चयोभयसाधारणम्+ योग्यताज्ञानम्+ कारणम्+इतिभावः॥ 'अर्थबाधाऽभावः+ योग्यता+'इति नवीनमते तु स्वरूपसती एव योग्यता शाब्दबोधे हेतुः+इति बोध्यम्। अविलम्बेन+इति। अन्वयप्रतियोग्यनुयोगिबोधकपदयोः+व्यवधानेन+उपस्थितिः-सन्निधिः+इत्यर्थः। सन्निधिज्ञानम्+ शाब्दबोधे हेतुः। उच्चारणम्+ तु सन्निध्युपयोगितया मूले+अभिहितम्+ न तु
लक्षणान्तर्गतम्+इति भावः॥ विपरीतानि+उदाहरणानि+आह-'गौरः+च' इत्यादीनि। तत्र
गोपदस्य+अश्वपदाभावप्रयुक्ताऽन्वयबोधाऽजनकत्वम्+ न+अस्ति, अतः+तत्र+आकाङ्क्षाविरहात्+न प्रमाणम्। एवम्+ 'घटः कर्मत्वम्-आनयनम्+ कृतिः'+इत्यादौ घटपदस्य कर्मत्वपदाऽभावप्रयुक्ताऽन्वयबोधाऽजनकत्वम्+ न+अस्ति+इति+आकाङ्क्षाविरहात् तत्+न प्रमाणम्। एवम् 'अग्निना सिञ्चेत्'+इति+अत्र सेके वह्निकरणकत्वस्य बाधात् योग्यता+अभावात् तद्वाक्यम्+ न प्रमाणम्। एवम् प्रहरान्तरे उच्चरिते'गाम्'...'आनयेत्'इत्यादौ अव्यवधानेन+उपस्थितेः+अभावात् तद्वाक्यम्+ न 
प्रमाणम्+इतिभावः ॥
   143
 (कि0) मूले-वाक्यम्+इति। वाक्यत्वम्+=अर्थबोधकपदसमूहत्वम्॥ वैदिकम्+इति। वेदवाक्यम्+इत्यर्थः। वैदिकवाक्यत्वम्=ईश्वरोच्चरितत्वे सत्यर्थबोधकपदसमूहत्वम्। लौकिकवाक्यत्वम् नाम=प्रयोगहेतुभूतयथार्थज्ञानवत्पुरुषोच्चरितत्वे सति अर्थबोधकपदसमूहत्वम्। अन्यत्=तादृशवैदिकलौकिकभिन्नम्+ वाक्यम्, तत्+अप्रमाणम्+इत्यर्थः॥ शाब्दसामग्रीनिरूपणानन्तरम्+ शाब्दप्रमाम्+ दर्शयति-वाक्यार्थज्ञानम्+ शाब्दज्ञानम्+इति। शाब्दत्वम्+='शब्दात्प्रत्येमि-------------------------'इति+अनुभवसिद्धा जातिः॥ उपसंहरति-तत्+करणम्+इति। शाब्दबोधकरणम्+ शब्दः+ इत्यर्थः। शब्दनित्यत्ववादी परमेश्वराऽनभ्युपगन्ताऽध्वरमीमांसकः शङ्कते-ननु+इत्यादिना। तैः+ईश्वराऽनङ्गीकारात् ईश्वरोच्चरितत्वेन तत्+मते वेदस्य न प्रामाण्यम्+ किन्तु स्वतःप्रामाण्यम्, शब्दानाम्+ नित्यत्वेन शब्दसमूहात्मकवेदस्य+अपि+अनादित्वात्=स्व(ध्वंस) प्रतियोगिवर्णवृत्तिजात्यवच्छिन्नप्रतियोगिताकध्वंसव्यापक-प्रागभावाऽप्रतियोगित्वात्
वेदे ईश्वरोच्चरितत्वम्+असिद्धम्+इति शङ्का+अभिप्रायः। नैयायिकः+ वेदस्य+ईश्वरोच्चरितत्वम्+अनुमानेन व्यवस्थापयति-वेदः+ इति। वेदत्वम्+ नाम=अनुपलभ्यमानमूलान्तरत्वे सति महाजनपरिगृहीतवाक्यत्वम्। मन्त्रादिवारणाय सति+अन्तदलम्। महाजनः+च-भक्ष्य-पेया-द्यद्वैतराग-जीविका- कुतर्काऽभ्यास-व्यग्रता-ऽभिसन्धि-पाषण्ड-संसर्ग प्रतारणादिनिबन्धनाऽन्यप्रवृत्तिमान् ॥ पौरुषेयत्वम्+अत्र-सजातीयोच्चारणाऽनपेक्ष-
भ्रमादिशून्यः+ पुरुषोच्चारणजन्यत्वम्॥ मीमांसकैः+आशङ्कितम्+उपाधिम्+ खण्डयति-न 
च+इति। पक्षे-वेदे- साध्यस्य निश्चयः+ न+अस्ति किन्तु सन्देहः। वेदातिरिक्ते भारतादौ 'अष्टादशपुराणानांम्+कर्ता सत्यवतीसुत'-
    144
इत्यादिप्रमाणबलेन कर्ता-उपलभ्यते न तु वेदे, तथा च भारतादौ पौरुषेयत्वस्य
निश्चयात्, यत्र यत्र भारतादौ पौरुषेयत्वम्+ तत्र तत्र स्मर्यमाणकर्तृकत्वम्+अस्ति+इति साध्यव्यापकत्वम्, यत्र यत्र च वेदे वाक्यसमूहत्वम्+ तत्र तत्र न 
स्मर्यमाणकर्तृकत्वम्+इति साधनाऽव्यापकत्वम्, अतः स्मर्यमाणकर्तृकत्वम्+उपाधिः, उपाधिना हेतौ स्वव्यभिचारेण साध्यव्यभिचारानुमानम्+उद्भाव्यते यथा-'वाक्यसमूहत्वम्-पौरुषेयत्वव्यभिचारि,-पौरुषेत्वव्यापक- स्मर्यमाणकर्तृकत्वव्यभिचारित्वात्। तथा च कथम्+-'वेदः पौरुषेयः+'इत्यादि+अनुमानम्+ साध्यसाधकम्+ भवेत्+इति+आशङ्कार्थः। उत्तरम्+ तु-न च+अत्र स्मर्यमाणकर्तृत्वम्+उपाधिः+आशंकनीयः साधनाऽव्यापकत्वविरहात्, यतः+ गौतमादिमहर्षिभिः स्वशिष्यात् प्रति 'वेदकर्त्ता-ईश्वरः+'इति+उपदेशात् तत्+शिष्यपरम्परया वेदे ईश्वरकर्तृकत्वम्+ सिद्धयति+इति वेदे+अपि स्मर्यमाणकर्तृकत्वसत्त्वेन साधनव्यापकत्वम्+ तत्र+उपलब्धम्+ न तु साधनाऽव्यापकत्वम्,
तथा च स्मर्यमाणकर्तृकत्वम्+उपाधिः+एव न भवति+इति भावः॥ वेदस्य+ईश्वरकर्तृकत्वे आगमप्रमाणम्+आह-'तस्मात्+'इति। तपस्तेपानात्--------------------------------------------------(दे.)-----------------'तप'आलोचने-इतिधातोः+लिटि एत्वाऽभ्यासलोपयोः शानच्‌, तथा च-आलोचनशालिनः+ इत्यर्थः। त्रयः+ वेदाः-
ऋग्यजुः-सामानि-इति ॥ श्रुत्यन्तरम्+अपि-'अस्य महतः+ भूतस्य निःश्वसितम्+एतत्+ऋग्वेदः+ यजुर्वेदः सामवेदः+ इति। तस्मात्+वेदाः+ अनित्याः+ एव॥ शब्दनित्यत्ववादी मीमांसकः पुनः शङ्कते-ननु वर्णाः+ इति॥ तत्र'प्रमाणम्+उपन्यस्यति-सः+ एव+अयम्+इति । अत्र-एतत्+कालिकत्वोपलक्षितगकारे पूर्वकालिकत्वोपलक्षितगकारः+अभेदः+ भासते, सः+ च+अभेदः+ वर्णानाम्+अनित्यत्वे न संभवति, पूर्वकालीनस्य नष्टत्वात्+एतत्+कालीनस्य च+अपूर्वत्वात्, तथा च वर्णसमूहः शब्दः, शब्दसमूहः+ वाक्यम्, वाक्यसमूहः+च वेदः, कथम्+ तस्य+अनित्यत्वम्+ संभवेत्। न कथञ्चित्+अपि+इति शङ्कार्थः॥ उत्तरयति न+इत्यादिना।
तादृशप्रतीतिबलात्+एव ध्वंसप्रागभावप्रतियोगित्वम्+ शब्दानाम्+ सिद्वयति+इति भावः॥ ननु
तर्हि प्रत्यभिज्ञाविरोधः+ इति+अतः+ आह-सः+अयम्+ गकारः+ इति॥ दीपज्वाला दृष्टान्तम्,
सा च दीपस्य कलिका ज्योतिः+इति यावत्। तत्र यथा सजातीयसहस्रज्वालानाम्+
उत्पन्नविनष्टानाम्+अपि 'सा+इयम्+ दीपज्वाला'+इति साजात्येन (दीपज्वालात्वरूपजातिम्+आदाय) प्रत्यभिज्ञा भवति तथा गकारादौ+अपि गत्वादिजातिम्+आदाय प्रत्यभिज्ञा+इति बोध्यमिति भावः॥ मीमांसकैः+वर्णाः+ नित्याः, तथा 
च कथम्+ परम्परया तत्समूहवाक्यसमूहवेदस्य+
अनित्यत्वम्+इति पूर्वपक्षः कृतः, तत्र वर्णानाम्+अनित्यत्वेन वेदस्य+अपि+अनित्यत्वम्+ सम्पादितम्। इदानीम्+ तैर्वर्णानाम्+ नित्यता+अङ्गीकारे+अपि वेदस्य वाक्यात्मकस्य नित्यता न सिद्धयति+इति प्रतिपादयति-वर्णानाम्+ नित्यत्वे+अपि+इति। अनुपूर्वी-'अग्निमीले'इत्यादौ- 
   145

'अकाराव्यवहितोत्तर-गकारव्यवहितोत्तर- नकाराऽव्यवहितोत्तरेकाराव्यवहितोत्तर-
मकाराऽव्यवहितोत्तरेकाराव्यवहितोत्तर- लकाराऽव्यवहितोत्तरैकारत्व'रूपा। तद्विशिष्टवाक्यस्य=अव्यवहितोत्तर त्वादिसम्बन्धेन तत्तद्वर्णविशिष्टवाक्यस्य॥
अनित्यत्वात्+च+इति। अव्यवहितोत्तरत्वादिनाऽनित्य- रचनाविशेषगर्भिताऽनुपूर्वीविशिष्टवाक्यानाम्+अनित्यत्वम्+एव+इति भावः॥ अनुक्तसमुच्चयार्थकः+'च'कारेण-लक्षणलक्ष्यतावच्छेदकयोः+ऐक्याऽनभ्युपगन्तृनैयायि-
कमते विशिष्टस्य+अनित्यत्वे विशेषणस्य (वर्णानाम्+) नित्यत्वम्+ कथम्+अपि न संभवति+इति बोध्यम्॥ तस्मात्+इति। वाक्यानाम्+अनित्यत्वात्+एव+इत्यर्थः। वेदः+अनित्यः+ ईश्वरोक्तः+ इति सिद्धम्॥ मन्वादी+--------------------------इति। वेदमूलकमन्वादिस्मृतीनाम्+ मन्वादिस्मृतिप्रतिपाद्याचारविशेषाणाम्+ च वेदमूलकतया प्रामाण्यम्+इत्यर्थः॥ ननु तर्हि सः+ वेदः कथम्+ न+उपलभ्यते ? इति+अतः+ आह--स्मृतिमूलेति। स्मृतिप्रतिपाद्याऽऽचारप्रयोजकीभूतानाम्+ स्मृतेः+मूलात्मकश्रूती- नाम्+इत्यर्थः। तत्+मूलभूतेति। स्मृतिमूलभूता काचित्+शाखा पाठतः परिभ्रष्टेति+अनुमीयते, तथा हि
'स्मृतिवाक्यानि,-वेदमूलकाऽऽचारप्रयोजकीभूतानि,-शिष्टाचारप्रवर्तकवाक्यत्वात्'
इति भावः॥ मीमांसकः शङ्कते-ननु पाठ्यमानेति। अयम्+ भावः-पाठतः+अपि परिभ्रंशः+ न कल्पनीयः, यतः यः+ हि गुरुपरम्परया+अविच्छिन्नसमानानुपूर्वीकपठ्यमानः+ वेदः+ इदानीम्+उपलभ्यते तद्वाक्यानाम्+उच्छेदः+तु+अशक्यकल्पनः, तत्र+अपि च मध्ये मध्ये स्मृतिमूलभूतवाक्यानाम्+ विप्रकीर्णानाम्+=विशकलिततया विद्यमानानाम्+ स्मृतिमूलत्वकल्पनावादः+अपि+उक्तः, स्मृतिसमानार्थकवाक्यानाम्+ तत्र+अनुपलम्भात्,
एवम्+ च+इदानीम्+उपलभ्यमानस्मृतीनाम्+ मूलभूताः शाखाः+ विनष्टाः+ इति+अत्र+अपि विकल्पः-ताः शाखाः स्मृतिरचनायाः पश्चात्+ विनष्टाः+ वा पूर्वम्+ विनष्टाः यत्+उच्यते
पश्चात् ? तदा विनिगमनाविरहेण पूर्वम्+ विनष्टा इति+अपि कथम्+ न+उच्यते, कालबाहुल्येन+अनित्यानाम्+ कदा विनाशः+ जायते इति निर्णय+अभावात्। तथा च स्मृतयः+अपि कपोलकल्पिता न तु वेदमूलिकेति+आपत्तिः समुद्भवति। तुल्ययुक्तये---------------------+इदानीम् पठ्यमानः+अपि वेदः+ ईश्वरोच्चरितः+ एव+इति+अपि अशक्यनिर्णयः, अनित्यानाम्+ बहुवारम्+ विनाशसद्भावात्, अतः पठ्यमानवेदस्य+अपि कल्पितत्वाऽऽपत्तिः+भवन्मते समुद्भवति, तस्मात् 'स्मृतिमूलम्+ वेदः-नित्यः; नित्यशब्दात्मकत्वात्'+इति+एवम्+ नित्यः+ वेदः+
अनुमेयः, वर्णाः+च नित्याः+ एव, तथा च न+उक्ताः सर्वाः+ आपत्तयः। स्मृतिमूलवेदघटकाऽऽनुपूर्वीघटितवाक्यानाम्+इदानीम्+ स्मृतित्वरूपेण+उपलभ्यमानत्वात्, इति गूढशंका+अभिप्रायः। उत्तरयति-न, तथापि+इति। यथा कया+अपि युक्तया वेदस्य नित्यत्वसाधने+अपि आनुपूर्वीघटितवाक्यात्मकवेदस्य+अनित्यत्वम्+ स्थास्यति+एव, वर्णानाम्+ रचनाविशेषानुपूर्व्या अनित्यत्वेन पूर्वम्+ विनष्टत्वात् तव मते इदानीम्+ तादृशानुपूर्वीज्ञानाऽभावेन वेदवाक्यानाम्+ बोधक-
  146
त्वानुपपत्तिरूपदूषणम्+ तु+अशक्यपरिहारम्। अस्माकम्+तु सजातीयाऽनुपूर्वीकसजातीयवर्णसमूहात्मकसजातीयवाक्यानाम्+अर्थबोधकत्वम्+उपपद्यते न काचिद्धा--------------------------------------(दे.)----------निः+इति वेदस्य+अनित्यत्वम्+ निराबाधम्+इति-उत्तराऽभिप्रायः॥ वेदमूलकश्रुतिस्मृतिपुराणादयोः+ वैदिकाः प्रमाणभूताः। वैदिकत्वम्+नाम-वेदप्रतिपाद्यार्थविरुद्धार्थाऽप्रतिपादकत्वम्। अवैदिकत्वम्+-वेदाभिमतार्थविरुद्धाऽर्थाऽप्रतिपादकभिन्नत्वम्, तत्+च नास्तिकादिग्रन्थेषु+इति ध्येयम्। शब्दप्रमाणम्+ न+अनुमानाऽतिरिक्तम्+इति वैशेषिकाः शङ्कन्ते-ननु+इत्यादिना॥ वैशेषिकाऽभिप्रेताऽनुमानम्+ दर्शयति-एतानि+इति । तन्मते 'घटः+अस्ति' 'घटम्+आनयेत्'+इत्यादिशब्दश्रवणानन्तरम्+ पदवृत्त्या पदार्थानाम्+ स्मरणे सति तदुत्तरम्+ तात्पर्यज्ञानविषयीभूतः+ यः तादृशस्मारितपदार्थानाम्+ परस्परान्वयात्मकः संसर्गः+तद्विषयिणी या नैयायिकाऽभिप्रेतशाब्दबोधात्मिका प्रमा सा+अनुमित्यात्मिका+एव न+अन्या भवति, तथा च तादृशप्रमार्थम्+ शब्दात्मकप्रमाणान्तरम्+ न मन्तव्य्+इति भावः। अक्षरार्थः+तु-'एतानि पदानि' पक्षः। 'घटः+अस्ति' 'घटम्+आनयेत्-+
इत्यादिपदानि+इति तदर्थः। 'स्मारितपदार्थसंसर्गः' स्वविषयकज्ञानाऽव्यवहितपूर्वत्वसम्बन्धेन साध्यम्, भूतलघटयोः संयोगकालिकादिनानासम्बन्धभानवारणाय संसर्गे तात्पर्यविषयत्वम्+अपि विवक्षणीयम्। अस्मारितपदार्थ- संसर्गज्ञानपूर्वकत्वम्+आदाय+अर्थान्तरवारणाय-पदार्थे
स्मारितत्वम्+ विशेषणम् । पदवृत्त्या पदस्मारितत्वम्+ बोध्यम्। अथवा 'संसर्गवन्ती'+इति
संसर्गपदम्+-संसर्गप्रमापरम्, साध्यतावच्छेदकसंसर्गः+च अव्यवहितपूर्वत्वरूपः+ बोध्यः, तथा च 'तात्पर्यविषय स्मारितपदार्थसंसर्गप्रमावन्ती'+इति साध्यम्+ फलितम्। 
हेतुः-आकाङ्‌क्षादिमत्पदकदम्बकत्वात्+इति। आकाङ्‌क्षादीत्यादिना आसक्तितात्पर्यपरिग्रहः, तथा च-आकाङ्‌क्षासक्तियोग्यतामत्पदकदम्बकत्वात्+इति फलितार्थः।  आकाङ्‌क्षारहिते आसक्तिरहिते तात्पर्यरहिते च वाक्ये व्यभिचारवारणाय-आकाङ्‌क्षादिपदोपादानम्+ बोध्यम्॥ 'गाम्+आनय दण्डेन+इति'मद्वाक्यम्+ दृष्टान्तम्। तथा च तादृशानुमितिविषयीभूतः पदपदार्थसंसर्गः
तत्प्रमा वा अनुमेय+एव, अतः+तदर्थम्+ न शब्दः प्रमाणान्तरम्+इति समुदितार्थः॥ तन्मतम्+खण्डयति-न+इत्यादिना॥ अनुमित्यपेक्षयेति। अनुमित्यात्मककार्याऽपेक्षया विलक्षणस्य शाब्दज्ञानात्मककार्यस्य 'शब्दात्+प्रत्येमि'+इति+अनुव्यवसायात्मकप्रतीतिसाक्षिकस्य सर्वेषाम्+ सम्मतत्वात् शब्दप्रमाणजन्यः+ एव शाब्दबोधः+ इति तदर्थः। एतत्+युक्तम्+ भवति-वाक्यार्थस्य+अनुमितित्वे सति+एव उक्तसाकाङ्‌क्षपदलिङ्गकत्वम्+ कल्प्यम्, तत्+एव तु+अप्रसिद्धम्+ प्रमाणाऽभावात्। 'गौः+अस्ति'+इत्यादौ 'अस्तित्वेन गाम्+अनुमिनोमि'+
इति+अनुव्यवसायस्य कैः+अपि+अनङ्गीकारात् प्रत्युत 'अस्तित्वेन गौः श्रुतः+ नतु+अनुमितः+'इति+एव+अनुभवात्। पण्डितानाम्+अपण्डितानाम्+ च शब्दश्रवणानन्तरोत्पन्नज्ञानोत्तरम्+ 'शाब्दयामि न तु+अनुमिनोमी' +इत्यादिप्रतीतिसिद्धानुमितित्वविरुद्धशाब्दत्वजातेः+अपह्नोतुमशक्यत्वेन तादृश विजातीयप्रमाकरणतया शब्दस्य प्रमाणन्तरत्वम्+अव्याहतम्+इति । एतत्+खण्डनमण्डनादिकम्+ शब्द-
   147
शक्तिप्रकाशिकायाम्+ द्रष्टव्यम्॥ अध्वरमीमांसकाः(भाट्टाः) 
वेदान्तिनः+च-अर्थापत्तेः प्रमाणान्तरत्वम्+ शङ्कन्ते-ननु+इति। 'पीनः+ देवदत्तः+ दिवा न भुङ्‌क्ते' इति दृष्टे=प्रत्यक्षतः+ ज्ञाते, श्रुते वा=शब्दप्रमाणात्+अवगते वा। पीनत्वा-----------------------------+अन्यथा+अनुपपत्त्या=पीनत्वस्य रात्रिभोजनम् विना+अनुपपत्त्या। रात्रिभोजनमर्थापत्तिप्रमाणेन=आक्षिप्यते इत्यर्थः। अर्थापत्तौ+इदम्+ तत्त्वम्-यत्+विना यत्+अनुपपन्नम्+ तत्तदुपपादकम्, भोजनम्+ विना पीनत्वम्+अनुपपन्नम्+ इति भोजनम्+उपपादकम्+ पीनत्वम्+ तु+उपपाद्यम्। उपपादकज्ञानम्+ फलम् अर्थापत्तिप्रमा, अर्थस्य+आपत्तिः=कल्पना+इति व्युत्पत्तेः। उपपाद्यज्ञानम्+ करणम्+, अर्थस्य+आपत्तिः कल्पना यस्मात्+इतिव्युत्पत्तेः॥ खण्डयति-न+इत्यादिना । व्यतिरेकानुमानेन+एव गतार्थत्वात् अर्थापत्तिः+न प्रमाणान्तरम्+इति+आशयः॥ अनुमानम्+ दर्शयति-देवदत्तः+ इति।
देवदत्तः-पक्षः+। रात्रिभोजनम्+-साध्यम्। दिवा+अभुञ्जानत्वे सति पीनत्वात्-हेतुः। 'यत्र यत्र दिवा+अभुञ्जानत्वे सति पीनत्वम्+ तत्र तत्र रात्रिभोजनवत्त्वम्+, यथा प्रत्यक्षतः+ रात्रिमात्रभोजी बटुः'। 'यत्र यत्र रात्रिभोजनवत्त्वाभावः+तत्र'तत्र 'दिवा+अभुञ्जानत्वे सति पीनत्वाभावः+'इति व्यतिरेकव्याप्तेः+अभ्युपगमेन व्यतिरेकानुमाने+अन्तर्भावात्+इतिभावः। दिवामात्र
147
पगमेन व्यतिरेकानुमाने+अन्तर्भावात्+इतिभावः। दिवामात्रभोजिनि पीने व्यभिचारवारणाय-सति+अन्तम्+ हेतौ बोध्यम्। अहोरात्रौ+अभोजिन्यपीने व्यभिचारवारणाय-पीनत्वम्+उपात्तम्॥ पौराणिकाः- संभवैतिह्ययोः+अतिरिक्तप्रमाणत्वम्+ वदन्ति,-तत्+यथा-'खार्याम्+ द्रोणाऽऽढकप्रस्थाद्यवगमः'तत्र 'खारी' +इत्युक्ते द्रोणाऽऽढकप्रस्थादिसमावेशः+अपि+उक्तः+ भवति+इति 'शतवान्'+इति+उक्ते 'पञ्चाशद्वान्'+इति+अपि+उक्तम्+ भवति। तत्+उभयत्र खार्याम्+-द्रोणादीनाम्+ संभवः, शते-पञ्चाशत्संभवः+च+इति प्रमाणान्तरम्॥ तत्+न। अनुमानेन+एव निर्वाहात्, यथा 'खारी-द्रोणादिघटिता,- खारीत्वात्' इति+अनुमानेन 'द्रोणादिघटितत्वव्याप्यन्खारीत्ववत्त्व'परामर्शेन 'खारी-
द्रोणाद्यविनाभूत'+इति+अनुमितिः+भवति+इति॥ एवम्+-'शतम् पञ्चाशद्धटितम्-शतत्वात्'+ इति+अनुमानेन 'पञ्चाशद्धटितत्वव्याप्य-शतत्ववच्छतम्'+इति परामर्शेन 'शतम्-पञ्चाशत्+विनाभूतम्'+इति+
अनुमितिः+भवति+इतिभावः॥ एवम्-ऐतिह्यम्- अनिर्दिष्टप्रवक्तृकम्+ प्रवादपारम्पर्यमात्रम्-'इति  होचुर्वृद्धा इति, यथा-'इह वटे यक्षः प्रतिवसति'+इति॥ तत्+अपि न प्रमाणान्तरम्, यतः-यत्+अज्ञातमूलप्रवक्तृकः शब्दः, तदा+अप्रमाणम्+एव, यदि च-आप्तप्रवक्तृकः शब्दः, तदा शब्दप्रमाणे+अन्तर्भावः+ इति॥ चेष्टा+अपि+इति। अथ चेष्टा-'विलक्षणव्यङ्‌यबोध-
   148
जनिका प्रमाणरूपा' इति+आलङ्कारिकाः+ वदन्ति ॥ तत्+न । सा+अपि शब्दद्वारानुमानद्वारा वा व्यवहारहेतुः+भवति न तु स्वतन्त्रा, अतः शब्दप्रमाणे+अनुमाने वा+अन्तर्भावः। अनुमाने यथा-नेत्रमिषेण+आहूयमानाम्+ कांचित्+अवलोक्य दर्शकः+तावत्+अनुमिनोति-'इयम्-माम्+आह्वयति,-स्वानुकूलप्रयत्नवत्त्व-
सम्बन्धेन मम+आह्वनानुकूलचेष्टावत्त्वात्, स्वम्+=चेष्टा'अहम्-अनया+आकाङ्‌क्ष्यमाणः;
नेत्रचेष्टया+आह्वानात्+इति' वा॥ उपसंहरति=तस्मात्+इति॥
             इति तर्कदीपिकाकिरणावल्याम्+ शब्दपरिच्छेदः
  अथ+इदानीम्+ प्रमाणेषु निरूपितेषु तद्‌गतप्रमितिकरणत्वघटकप्रमागतप्रमात्वस्य-स्वतोग्राह्यत्वम्+परतोग्राह्यत्वम्+ वा+इति विचारयितुम्+ भूमिकाम्+अरचयति-ज्ञानानामित्यादिना। प्रमात्मकज्ञानानाम्+इत्यर्थः। षष्ठ्यर्थः+ वृत्तित्वम्, तद्वति तत्प्रकारकत्वम्+इति+अस्य- 
तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वम्+अर्थः, तादृशप्रकारकत्वे वृत्तित्वस्य+अन्वयः,
तथा च ज्ञानवृत्तित्वविशिष्टम्+ यत् तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वरूपम्+ प्रमात्वम्+, तत् स्वतोग्राह्यम्+ वा परतोग्राह्यम्+इति विप्रतिपत्तिः+विचारप्रयोजिका बोध्या॥ 
तद्वतीति। घटत्वादिमति--------------(दे)----- घटे, तत्+प्रकारकत्वम्+=घटत्वादिप्रकारकत्वम्+इति तत्+अर्थः। 
स्वतोग्राह्यम्+इति+अस्य-ज्ञानग्राहकसामग्रीजन्यग्रहविषयः+ इत्यर्थः। परतः+ग्राह्यम्+इति+-------------------------अस्य- ज्ञाततालिङ्गकानुमितिसामग्रीभिन्नाऽनुमित्यादिसामग्रीजन्यग्रहविषयः+ इत्यर्थः॥ 
अत्र+इदम्+ तत्त्वम् मीमांसकाः-प्रमात्वम्+ स्वतोग्राह्यम्+, नैयायिकाः+च-प्रमात्वम्+ परतोग्राह्यम्+इति स्वीकुर्वन्ति। मीमांसकाः गुरु-मिश्र-भट्टाः+त्रयः, गुरु=प्राभाकरः, 
मिश्रः=मुरारिमिश्रः, भट्टः=कुमारिलभट्टः, तत्र गुरुमते-ज्ञाने प्रामाण्यम्+ स्वतः=
स्वस्मात्=व्यवसायात्मकज्ञानात्+एव ग्राह्यम्, गुरुमते सर्वस्मिन्न्+एव ज्ञाने मिति-मातृ-
मेय+------------------------एतत्‌+त्रयम्+ भासते, मितिः=ज्ञानम्, माता=ज्ञानाश्रयः, मेयः=विषयः। तन्मते 'अयम्+
घटः+ घटविषयकज्ञानवान्+अहम्+'
इतिप्रथमम्+एव-समूहालम्बनम्+-व्यवसायज्ञानम्+उत्पद्यते, 
अतः+ एव व्यवसायस्य स्वप्रकाशात्मकतया स्वेन+एव स्वगतप्रामाण्यम्+ गृह्यते, विशिष्टबुद्धौ विशेषणज्ञानस्य कारणतायाः+तैः+अनङ्गीकारात् अनुपस्थितस्य+अपि प्रामाण्यस्य भानसंभवात्॥ मिश्रमतेज्ञाने प्रामाण्यम्+ स्वस्मात्=स्वकीयात् = अनुव्यवसायात्मकज्ञानात्+एव ग्राह्यम्, मिश्रमते 'अयम्+ घटः+'इति+आकारकव्यवसायज्ञानान-न्तरम्+ 'घटत्वेन घटम्+अहम्+ जानामि'+इति+अनुव्यवसायात्मकम्+ लौकिकमानसम्+ ज्ञानविषयकज्ञानम्+उत्पद्यते, तेन+अनुव्यवसायेन व्यवसायज्ञानगतम्+ प्रामाण्यम्+ गृह्यते॥ भट्टमते-ज्ञाने प्रामाण्यम्+
स्वस्मात्=स्वकीयात्=ज्ञाततालिङ्गकाऽनुमित्या ग्राह्यम्, भट्टमते सर्वम्+एव ज्ञानम्+अतीन्द्रियम्, तत्+मते 'घटस्य प्राथमिकम्+ यत्+व्यवसायात्मकम्+ ज्ञानम्, तस्य ग्राहिका अनुमितिः स्वीकृता तया+अनुमित्या प्रामाण्यम्+ गृह्यते, घटपक्षकाऽनुमानप्रयोगः+ यथाघट-घटत्ववद्विशेष्यकघटत्वप्रकारकज्ञानविषयः,-
घटत्वकारकज्ञाततावत्त्वात् यत्+न+एवम्+ तत्+न+एवम्+ यथा पटः। ज्ञातता च घटवृत्तिः+घटज्ञानजन्यः+ घटातिरिक्तः प्राकट्या+अपरा+अभिधानः+ धर्मः प्रत्यक्षः। अथवा
    149
घटवृत्तिज्ञाततापक्षकानुमानम्-यथा'इयम्+ ज्ञातता-घटत्ववति 
घटत्वप्रकारकज्ञानजन्या,-घटवृत्तिघटत्वप्रकारकज्ञाततात्वात्, या यद्‌वृत्तियत्प्रकारिका ज्ञातता सा तद्वद्विशेष्यकतत्प्रकारकज्ञानसाध्या, यथा पटे पटत्वप्रक्रारिका ज्ञातता॥ तत्र+अयम्+ क्रमः-आदौ 'अयम्+ घटः+' इति प्रत्यक्षम्। ततः+ घटे ज्ञाततायाः+ उत्पत्तिः, 'घटत्ववद्विशेष्यकघटत्वप्रकारकज्ञानजन्यत्वव्याप्या-
ज्ञातता' इतिव्याप्तिस्मरणम्+ च+इति+एकः कालः। ततः+ इन्द्रियसम्बद्धविशेषणतात्मक-
ज्ञाततेन्द्रियसन्निकर्ष-व्याप्तिस्मरणेत्युभाभ्याम्+ 'घटत्ववद्विशेष्यकघटत्वप्रकारकज्ञानजन्यत्वव्याप्य- घटवृत्तिघटत्वप्रकारकज्ञाततावती-इयम्'इति तादात्म्यसम्बन्धेन व्याप्यवत्तापरामर्शः। तदनन्तरम्+ 'इयम्+ ज्ञातता-घटत्ववति घटत्वप्रकारकज्ञानजन्य'+
इति+अनुमितिः+भवति+इति बोध्यम्॥ एतत्+मतत्रयसाधारणम्+ दूषणम्+ नैयायिकैः+इत्थम्+उद्भाव्यते-'यदि ज्ञानस्य प्रामाण्यम्+ स्वतोग्राह्यम्+ स्यात् तदा+अनभ्यासदशोत्पन्नज्ञाने 'इदम्+ ज्ञानम्+ प्रमा न वा'+इति+आकारकः सर्वजनानुभवसिद्धः
प्रामाण्यसंशयः+ न स्यात्। यतः+तत्र यदि ज्ञानम्+ स्वेन ज्ञातम्+ तदा तत्+मते प्रामाण्यम्+ ज्ञातम्+एव, यदि ज्ञाने ज्ञाते+अपि प्रामाण्यम्+ न ज्ञातम्+ तदा न स्वतोग्राह्यत्वसिद्धिः, यदि तु ज्ञानम्+एव न ज्ञातम्+ तदा धर्मिज्ञानाऽभावात् कथम्+ संशयः, अतः+ ज्ञाने प्रामाण्यम्+ न स्वतोग्राह्यम्+इति ॥ नैयायिकमते-परतः =परस्मात् = अनुमानादितः+ ग्राह्यम्, यतः जलप्रत्यक्षानन्तरम्+ तदा+आनयनप्रवृत्तौ सत्याम् जललाभे सति-'पूर्वम्+उत्पन्नम्+
जलप्रत्यक्षज्ञानप्रमा,-सफलप्रवृत्तिजनकत्वात्, यत्र सफलप्रवृत्तिजनकत्वम्+ न+अस्ति,-
तत्र प्रमात्वम्+ न+अस्ति, यथा-मरुमरीचिकाजलज्ञाने इति व्यतिरेकिणा+अनुमानेन प्रायशः सर्वत्र ज्ञाने प्रमात्वम्+ निश्चीयते, तस्मात् ज्ञानगतम्+ प्रामाण्यम्+ परतोग्राह्यम्+इति॥ एतत्+सर्वम्+ लक्ष्यीकृत्य विप्रतिपत्तिम्+ दर्शयति-तत्र विप्रतिपत्तिः+इत्यादिना। तत्र स्वतोग्राह्यत्वे । विषयत्वम्+=सप्तम्यर्थः, सः+ च विप्रतिपत्तिघटकसंशयेऽन्वेति। विप्रतिपत्तिः+नाम-संशयजनक- विरुद्धकोटिद्वयप्रतिपादकवाक्यम्-'प्रामाण्यम्+ स्वतोग्राह्यम्+ न वा'+इति+आकारकम्, तादृशवाक्येन मध्यस्थस्य विरोधिकोटिद्वयज्ञानम्+ जायते, तादृशविरोधिकोटिद्वयबोधद्वारा मध्यस्थस्य मानसः संशय उत्पद्यते, तदानीम्+एकतरकोटिनिर्णयार्थम्+ न्यायप्रयोगात्मकः+ विचारः कर्तव्यः+ भवति, अतः+ 
विचारप्रयोजकत्वम्+ संशयजनकवाक्ये+अक्षतम्, तथा च-'तत्र विप्रतिपत्तिः'+इति+अस्य--
'न्यायप्रयोगात्मकविचारप्रयोजक=संशयजनक-विरुद्धकोटिद्वय-प्रतिपादक= वाक्यम्'+इति शाब्दबोधः॥ ज्ञानप्रामाण्यम्+इति। 'अयम्+ पक्षः, अत्र पक्षे'ज्ञानम्+ पदानुपादाने 'प्रामाण्यम्'+इति+अवशिष्यते। 'प्र'समभिव्याहृतस्य'मा' धातोः- 'ज्ञानम्'+अर्थः। 'प्र'शब्दस्य 'याथार्थ्यम्+'अर्थः। याथार्थ्यम्+ च-तद्वति तत्प्रकारकत्वम्। 
तादृश'मा'धातोः-भावे ल्युटि-निष्पन्नात्'प्रमाण'शब्दात् तद्धित'-------------------------------------------ष्यञि'- '149-वस्तुतः+तु-तत्+वति तत्+प्रकारकज्ञानत्वम्+ प्रकारीभूतघटत्वपटत्वरूपादिरूपाः+अर्थभेदेन भिन्नम्+ भिन्नम्+ पक्षः, तादृशे कुत्रचित्+अपि प्रामाण्ये'यावज्ज्ञानग्राहकसामग्रीग्राह्यत्व'रूपम्+ साध्यम्+ न संभवति+एव, किन्तु-तत्+तत्+धर्मप्रकारकज्ञानग्राहकयावत्सामग्रीग्राह्यत्व'रुपम्+एव साध्यम्+ संभवति, अतः+-यत्+धर्मप्रकारकज्ञानप्रामाण्यम्+ यदा पक्षः+तदा तत्+धर्मप्रकारकज्ञानग्राहकयावद्ग्राह्यत्वम्+एव साध्यम्+, न तु सामान्यतः+ ज्ञानग्राहकयावद्ग्राह्यत्वम्+इति लाभार्थम्+ विशिष्य साध्यघटकघटत्वादिप्रकारकज्ञानपरम्+ 'ज्ञान'पदम्+इति तत्त्वम् । तत्+अप्रामाण्येति । तत्+पदेन-यत्+धर्मघटितज्ञानप्रामाण्यम्+ पक्षः+तत्+धर्मघटितज्ञानम्+ ग्राह्यम्, तादृशज्ञानाः+अप्रामाण्याः+अग्राहिका यावतः+ तादृशज्ञानग्राहिका सामग्री तत्+जन्यग्रहविषयम्+ न वा+इत्यर्थः । तादृशः+-ग्रहः-गुरुमते 'व्यवसायः', सः+ च 'अयम्+ घटः घटत्वेन घटम्+अहम्+ जानामि+'इति+आकारकसमूहालम्बनात्मकः+ घटत्वधर्मघटितः+ यदि, तदा ‘अयम्+ घटः घटत्वेन घटम्+अहम्+ जानामि’+इति+आकारकसमूहालम्बनज्ञानप्रामाण्यम्+—पक्षः, तादृश
 (अयम्+ घटः घटत्वेन घटम्+अहम्+ जानामि+इति+आकारक)समूहालम्बनज्ञानाः+अप्रामाण्याः+अग्राहिका यावती तादृशसमूहालम्बनज्ञानग्राहिका सामग्री चक्षुःसंयोगादिरुपा, तत्+जन्याः'+अयम्+ घटः-घटत्वेन घटम्+अहम्+ जानामि'इति-समूहालम्बनात्मक-व्यवसायविषयत्वम्+ तादृशज्ञानप्रामाण्ये पक्षे+अस्ति+इतिरीत्या साध्यसमन्वयः ।। मिश्रमते तादृशः+ ग्रहः+अनुव्यवसायः, सः+ च 'अयम्+ घटः+'इति व्यवसायात्मकज्ञानाः+अव्यवहितोत्तरजायमानः+'घटत्वेन घटम्+अहम्+ जानामि'+इति+आकारकमानसज्ञानात्मकः । एतत्+मते'अयम्+ घटः+'इति ज्ञानप्रामाण्यम्+ यदि पक्षः+तदा'अयम्+ घटः+'इति+आकारकव्यवसायात्मकज्ञानाः+अप्रामाण्याः+अग्राहिका यावती 'अयम्+ घटः+'इति व्यवसायात्मकज्ञानग्राहिका(ज्ञानविषयकज्ञानजनिका)सामग्री आत्ममनःसंयोगादिरूपा, तत्+जन्यः+ 'घटत्वेन घटम्+अहम्+ जानामि'इति+अनुव्यवसायात्मकग्रहः, तत्+विषयत्वम् 'अयम्+ घटः+'इति+आकारकव्यवसायात्मकज्ञानप्रामाण्ये वर्तते-इतिरीत्या साध्यसमन्वयः ।। भट्टमते-सर्वम्+एव ज्ञानम्+अतीन्द्रियम्, अतः+'घटत्ववति घटत्वप्रकारकत्वविशिष्टम्+अतीन्द्रियम्+ यत्+ घटज्ञानम्+ तत्+प्रामाण्यम्+' पक्षः । तादृशाः+अतीन्द्रियज्ञानाः+अप्रामाण्याः+अग्राहिका यावती तादृशाः+अतीन्द्रियज्ञानग्राहिका(तादृशाः+अतीन्द्रियज्ञानविषयकग्रहजनिका=तादृशाः+अतीन्द्रियज्ञानविषयकग्रहः-'इयम्+  ज्ञातता-घटत्ववति घटत्प्रकारकज्ञानजन्य+'इति+आकारकाः+अनुमित्यात्मकः, तत्+जनिका)परामर्शादिघटिता सामग्री तत्+जन्यः+ ग्रहः-'इयं ज्ञातता-घटत्ववति घटत्वप्रकारकज्ञानजन्य+'इति+आकारकाः+अनुमित्यात्मकः, तत्+विषयत्वम्+ पक्षे=तादृशाः+अतीन्द्रियज्ञानप्रामाण्ये+अस्ति+इतिरीत्या साध्यसमन्वयः ।। यद्यपि प्रथमोपस्थित-'तत्+अप्रामाण्याsग्राहक'+इतिपदस्य सार्थक्यम्+अनुक्त्वा 'यावत्'पदस्य सार्थकताप्रदर्शनम्+अयुक्तम्+ तथापि-'यावत्'पदसत्त्वे एव तत्+प्रामाण्याः+अग्राहकेत्यस्य सार्थक्यम्+ संभवति न+अन्यथा+इति समभिप्रेत्य प्रथमतः+ 'यावत्'पदसार्थक्यम्+ दर्शयति-अनुमानग्राह्यत्वेन+इति । 'यावत्'पदानुपादाने मीमांसकैः'तदप्रामाण्याः+अग्राहक-ज्ञानग्राहक-सामग्रीजन्यग्रहविषयत्वा'त्मकसाध्ये साधिते सिद्धसाधनम्+ भवति, यतः-'घटज्ञानम्+-प्रमा, 'सर्वम्-अभिधेय'म्,-समर्थप्रवृत्तिजनकत्वात्+वाच्यत्वात्+च+इति' समूहालम्बनात्मिकाः+अनुमितिः सर्वैः स्वीकृताः+अस्ति, तथा च यदि घटज्ञानप्रामाण्यम्+-पक्षः+तदा-घटज्ञानाः+अप्रामाण्याः+अग्राहिका या काचित्+ घटज्ञानग्राहिका(घटज्ञानविषयकनिरुक्तसमूहालम्बनानुमित्यात्मकग्रहजनिका)-'प्रमात्वव्याप्य-समर्थप्रवृत्तिजनकत्ववत्+घटज्ञानम्+-अभिधेयत्वव्याप्यवाच्यत्ववत् सर्वम्+ च’+इतिसमूहालम्बनात्मिका परामर्शादिरूपा सामग्री, तत्+जन्यग्रहः+ निरुक्तसमूहालम्बनाssत्मकाsनुमितिरुपः तद्विषयत्वम्+ घटज्ञानप्रमात्वे  नैयायिकमीमांसकोभय-सिद्धम्+एव, तस्य साधनम्+ सिद्धसाधनम्+ ।। 'यावत्' पदोपादाने तु-तत्+अप्रामाण्याsग्राहिका यावती ज्ञानग्राहिकासामग्री यथायथम्+ चक्षुः संयोगात्मिका,-मनःसंयुक्तसमवायादिका,-ज्ञाततालिङ्गकपरामर्शात्मिका, च+इति, यथायथम्+ तत्+जन्यः समूहालम्बनात्मकः+ व्यवसायः,-तदुत्तरोत्पन्नाsनुव्यवसायः+,-व्यवसायोत्तरोत्पन्नज्ञाततालिङ्गकाsनुमितिः+च+इतिग्रहः, तद्विषयत्वम्+ प्रमात्वे न नैयायिकमतसिद्धमतः+ न सिद्धसाधनम्+इति भावः ।। अत्र सामग्र्याम्+अपि 'यावत्त्व'विशेषणम्+ न युक्तम् । यावत्+सामग्रीजन्यज्ञानस्य+एव+अप्रसिद्धेः, नहि यावतीभिः-'चक्षुःसंयोगादि-जीवात्मनःसंयोगादि-परामर्शादि'-सामग्रीभिः किम्+अपि+एकम्+ ज्ञानम्+ जन्यते । यदि यावतीः सामग्रीः प्रातिस्विकरूपेण+उपादाय तत्+तत्+सामग्रीजन्यग्रहविषयत्वम्+ साध्यते तदा तत्+तत्+मते सिद्धसाधनम्+ दूषणम्+ दुर्वारम्+ स्यात्, मतत्रयसाधारण्याsनिर्वाहः+च स्यात्, अतः+ 'यावत्’+इति-'ग्रह'विशेषणम्,न तु सामग्रीविशेषणम्,  तथा च 'तदप्रामाण्याsग्राहक=ज्ञानग्राहक=सामग्रीजन्य-यावद्ग्रहविषयम्+ न वा+इतिविप्रतिपत्तिः फलिता'। अत्र+अपि 'यावद्ग्रहविषयम्’+इत्यत्र  'ग्रहः=ज्ञानम्, तत्र ग्रहत्वम्+ विषयिता च+इतिधर्मद्वयम्+ वर्तते, 'यावत्'पदस्य 'व्यापकत्वम्’+अर्थः,  तेन-'तादृशसामग्रीजन्यग्रहत्वव्यापकविषयितानिरूपकम् न वा+इत्यर्थः फलितः । तथा च-'तद्धर्मप्रकारकज्ञानाsप्रामाण्याsग्राहक=तद्धर्मप्रकारकज्ञानग्राहक=सामग्रीजन्य-ग्रहत्वव्यापकविषयितानिरूपकत्वम्+' मीमांसकमते साध्यम्+ फलितम् । अधिकम्+ तु गादाधर्याम्+ प्रामाण्यवादे द्रष्टव्यम् ।। 'सामग्री'पदानुपादाने साध्याsप्रसिद्धिः, तदप्रामाण्याsग्राहक-ज्ञानग्राहक-जीवात्मशरीरादिजन्ययावद्ग्रहविषयत्वस्य घटत्ववति घटत्वप्रकारकत्वादिरूपे कुत्र+अपि प्रमात्वेsप्रसिद्धेः, तद्वारणाय-सामग्रीपदम्, तथा च सामग्रीपदेन प्रागभावरूपसामग्रीम्+आदाय तज्जन्ययावद्ग्रहविषयत्वस्य प्रमात्वे सत्त्वात् ना+अप्रसिद्धिः । जीवात्मशरीरादिकम्+ तु न सामग्री+इति भावः ।। 'तदप्रामाण्याsग्राहके’ति पदसार्थक्यम्+ दर्शयति-इदम्+ ज्ञानम्+अप्रमेत्यादिना । तथा च 'तदप्रामाण्यsग्राहके'त्यनुपादाने 'घटत्ववति घटत्वप्रकारकज्ञानप्रामाण्यम्+’ यत्र पक्षः, तत्र यदा घटत्ववति घटत्वप्रकारके ज्ञाने 'इदम्+ ज्ञानम्+अप्रमा+'-इति+एवम्+अप्रामाण्यग्रहः+ जातः, तदानीम् तादृशज्ञानाsप्रामाण्यग्राहक-तादृशज्ञानग्राहकसामग्री-मनःसंयोगादिघटिता,-तज्जन्यग्रहः-तादृशाsप्रामाण्यज्ञानाssस्कन्दितो-
घटत्ववति घटत्व प्रकारकज्ञानात्मकः, तद्विषयत्वस्य पक्षे+अभावात्+ बाधः । 'तदप्रामाण्याsग्राहके'त्युपादाने तु-तदप्रामाण्याsग्राहक-ज्ञानग्राहक-सामग्री एव साध्यघटकीभूता, न तु तदप्रामाण्यग्राहक-ज्ञानग्राहकसामग्री, तथा च 'घटत्ववति घटत्वप्रकारक'अयम्+ घटः+'इति+आकारकव्यवसायात्मकज्ञानगताsप्रामाण्यविषयकग्रहस्य+अजनिका अथ च निरुक्तव्यवसायात्मकज्ञानविषयकग्रहस्य यथायथम्+-'समूहालम्बनात्मकव्यवसाय-तदुत्तरोपन्नाsनुव्यवसाय-व्यवसायोत्तरोपन्नज्ञाततालिङ्गकाsनुमिति'रूपस्य जनिका सामग्री यथायथम्+-'चक्षुःसंयोगादि-मनःसंयोगादि-ज्ञाततालिङ्गक-परामर्शादिरूपे'ति, तज्जन्यग्रहः+ यथायथम्+-'समूहालम्बनात्मकव्यवसाय-तदुत्तरोत्पन्नानुव्यवसाय-व्यवसायोत्तरोत्पन्नज्ञाततालिङ्गकाsनुमिति'रूपः, तद्विषयत्वस्य साध्यत्वेन तादृशविषयत्वाsभावस्य पक्षः+असत्त्वात्+न बाधः+ इति भावः ।। स्वतस्त्वं न स्यादतः-'तत्+'इति+इति । अयम्+ भावः-'अयम्+ घटः+'इति व्यवसायज्ञानम् । पटादौ-''अयम्+,-घटः+'-इति+इदम्+ ज्ञानप्रमा''-इति+आकारकज्ञानम् व्यवसायधर्मिकाsप्रामाण्यप्रकारकम्+ व्यवसायविषयकाsनुव्यवसायात्मकम्, तम्+च प्रमात्मकम्+एव, अप्रामाण्यवति व्यवसाये+अप्रामाण्यप्रकारकत्वेन प्रामाण्यलक्षणाsक्रान्तत्वात् । ''अयम्+ घटः+'-इति+इदम्+ ज्ञानम्+अप्रमा'-इति ज्ञानवान्+अहम्+"इति+आकारकम्+ व्यवसायविषयकाsनुव्यवसायविषयकविशिष्टव्यवसायात्मकम्+ ज्ञानम्+ बोध्यम्, तम्+च निरुक्ताsनुव्यवसायात्मकज्ञानगतप्रामाण्यविषयकग्रहरूपम्,निरुक्तानुव्यवसायात्मकज्ञानविषयकग्रहरूपम्sनात्मकम्+ च, (यदि नेsप्रामाण्यविषयकग्रहरूपम्, निरुक्तानुव्यवसायात्मकज्ञानविषयकग्रहरुपम्, निरुक्ताsनुव्यवसायात्मज्ञानेsप्रामाण्यग्रहाsनात्मकम्+ च, (यदि निरुक्ताsनुव्यवसायज्ञानेsप्रामाण्यग्रहः-"अयम्+ घटः+'-इति+इदम्+ ज्ञान्+अप्रमा'-इति ज्ञानम्+अप्रमा+"इति+आकारकः+ भवेत् तदा+अप्रामाण्यग्रहात्मकम्+ स्यात् सः+ तु न+अस्ति+इतिभावः) तादृशनिरुक्ताsनुव्यवसायात्मकज्ञानविषयकग्रहादिरूपस्य (विशिष्टव्यवसायात्मक)ज्ञानस्य सामग्री मनःसंयुक्तसमवायादिरूपा बोध्या तथा च-'तदप्रामाण्याsग्राहके'त्यत्र 'तत्'पदाsनुपादाने-"अयम्+ घट'इति+इदम्+ ज्ञानम्+अप्रमा+"इति+आकारकज्ञानप्रामाण्यम्+ यत्र पक्षः, तत्र "अयम्+ घटः+'-इति+इदम्+ ज्ञानम्+प्रमा"+इतिकारकज्ञानग्रहजनक-तदप्रामाण्यग्रहाजनकसामग्री न प्रसिद्ध्यति, यतः-या निरुक्तमनः संयुक्तसमवायादिरूपा सामग्री "अयम्+ घटः+'-इति+इदम्+ ज्ञानम्+अप्रमा+"इति+आकारकम्+ यत् अनुव्यवसायात्मकम्+ ज्ञानम्+ तद्विषयकस्य तद्गत-प्रामाण्यविषयकस्य निरुक्तविशिष्टानुव्यवसायात्मकग्रहस्य च जनिका सः++एव  सामग्री अप्रामाण्यज्ञानस्य+अपि ('अयम्+ घटः+'इति+आकारकव्यवसायधर्मिकाsप्रामाण्यग्रहस्य="अयम्+ घट'इति+इदम्+ ज्ञानम्+अप्रमा+"इति+आकारकस्य)जनिका भवति, न तु तथाविधाsप्रामाण्यग्रहस्य+जनिका, तथा च  'अप्रामाण्यविषयकग्रहाsजनकाsनुव्यवसाय(विषयकज्ञानजनक)ग्राहकसामग्रीजन्यविशिष्टानुव्यवसायात्मकग्रहः+विषयत्वम्+ न प्रसिद्धयति+इति अतः-'तत्+इति सुप्तसप्तमीकपदोपादानम् । तथा च यादृशज्ञानप्रामाण्यम्+ प्रकृताsनुमितौ+उद्देश्यम्+ तादृशप्रामाण्याश्रयम्+एव ज्ञानम् 'तत्' पदेन ग्राह्यम्, तादृशज्ञानेsप्रामाण्यविषयकग्रहाsजनकम्+इति-अग्राहकान्तार्थः। प्रकृते च-'अयम्+ घटः+'इति व्यवसायात्मकज्ञानप्रामाण्यम्+ न पक्षः, किन्तु "अयम्+ घटः+'इति+इदम्+ ज्ञानम्+अप्रमा" इति+अनुव्यवसायात्मकज्ञानप्रामाण्यम्+-पक्षः, तादृशाsनुव्यवसायात्मकज्ञानेsप्रामाण्यग्रहः-"अयम्+ घटः+"इति+इदम्+ ज्ञानम्+अप्रमा-इतिज्ञानम्+अप्रमा+-इति+आकारकः+ न+अस्ति+एव ,तेन तादृशाsनुव्यवसायेsप्रामाण्यविषयकज्ञानाsजनिकातादृशानुव्यवसायविषयकनिरुक्तविशिष्टाsनुव्यवसायात्मकज्ञानजनिका मनः संयुक्तसमावायादिरूपा सामग्री,तज्जन्यनिरुक्तविशिष्टानुव्यवसायग्रहविषयत्वम्+ "अयम्+ घटः+" इति+इदम्+ ज्ञानम्+अप्रमा+ इति+आकारकानुव्यवसायत्मकज्ञानप्रामाण्ये प्रसिद्ध्यति+इति सूक्ष्मम्+ईक्षणीयम् । इदम्+ ज्ञानम्+अप्रमा+ इति+आकारकाsनुव्यवसायनिष्ठप्रामाण्यग्राहकसामग्र्याः- व्यवसायविशेष्यकाsप्रामाण्यग्रहजनकत्वे+अपि अनुव्यवसायविशेष्यकाsप्रामाण्यग्रहाsजनकत्वात् अनुव्यवसायात्मकज्ञानग्राहकत्वात्+च अप्रामाण्यवति अप्रामाण्यप्रकारकत्वादिघटितस्य निरुक्ताsनुव्यवसायात्मकज्ञानप्रामाण्यस्य स्वतः+ग्राह्यत्वसिद्धिः+भवति+इति संक्षेपः।।
               अक्षरार्थः+तु  "अयम्+ घटः+'इति+इदम्+ ज्ञानम्+अप्रमा+"इति+अनुव्यवसायनिष्ठप्रामाण्यविषयक-"अयम्+ घटः+'इति+इदम्+ ज्ञानम्+अप्रमा+'इतिज्ञानवान्+अहम्+"इति+आकारकग्रहजनकस्य मनःसंयुक्तसमवायादिसामग्रीविशेषस्य 'अयम्+ घटः+'इति+आकारकव्यवसायधर्मिकाsप्रामाण्यविषयक-"अयम्+ घटः+'इति+इदम् ज्ञानम्+अप्रमा+"इति+आकारकग्रहजनकत्वात् स्वतः+त्वम्+=स्वतः+ग्राह्यत्वम्+ न सिद्ध्येत्+इति ।। लुप्तविभक्तिकः+ ‘तत्’ पदस्य सप्तमीतत्पुरुषम्+ दर्शयति-तस्मिन्+इति । तस्मिन्+नित्यस्य+एव विवरणम्+-ग्राह्यप्रामाण्याश्रये इति । ज्ञाने इति शेषः ।उदाहृतस्थले="अयम्+ घटः+' इति+इदम्+ ज्ञानम्+अप्रमा+"इति+आकारकज्ञानप्रामाण्यपक्षस्थले । व्यवसाये='अयम्+ घटः+'इति ज्ञाने । "अयम्+ घटः+'-इति+इदम्+ ज्ञानम्----------------------------------?         प्तमे"त्याकारकाsप्रामाण्यविषयकग्रहजनकस्य मनः संयुक्तसमवायादिरूपसामग्रीविशेषस्य+अपि। अनुव्यवसाये='अयम् घटः+' इति+इदम्+ ज्ञानम्+अप्रमा+"इति+आकरके । तदप्रामाण्यविषयकग्रहाsजनकत्वात् स्वतः+ग्राह्यत्वसिद्धिः+इति भावः । इत्थम्+ विप्रतिपत्तिम्+ प्रदर्श्य मीमांसकमतम्+ शङ्काव्याजेन+उपन्यस्यति-ननु+इति ।। स्वतः+ एव+इति । एवकारः –अपि+अर्थकः , तेन न्यायमताsभिमताsनुमानपरिग्रहः,    स्वतः=ततन्म-----------------------------------?   ते तत्+तत्+ज्ञानग्राहकसामग्रीतः। मतत्रयसाधारण्येन तु प्राथमिकज्ञानग्रहेणेति बोध्यम् । मिश्रमताsभिप्रायेण तदुपपादयति-घटम्+अहम्+ जानामि+'इति। 'घटत्वेन घटम्+अहम्+ जानामि+' इति+आकारकाsनुव्यवसायेन+इत्यर्थः। 'घटत्वेन घटम्+अहम्+ जानामि+'इति+अनुव्यवसाये यथा घटघटत्वयोः+भानम्+ तथा तत्+सम्बन्धस्य समवायस्य+अपि भानम्+ भवति+इति भावः ।। ननु व्यवसायविषयाणामनुव्यवसाये कथम्+ भानम्+इति+आकांक्षायाम्+आह-व्यवसायरूपेति । घट-घटत्वयोः+यः+ व्यवसायः सः+  एव कारणम्+ सम्बन्धः प्रत्यासत्तिः  बोध्या, तथा च व्यवसायज्ञानात्मकप्रत्यासात्त्या यथा घटघटत्वयोः+भानम्+अनुव्यवसाये तथा घटत्वस्य यः  समवायः+तस्य+अपि भानम्+ व्यवसायात्मकसम्बन्धेन+अनुव्यवसाये-भवति ज्ञानज्ञानस्य ज्ञानविषयविषयकत्वनियमात्+इति भावः ।। ननु सम्बन्धमानेन कथम्+ प्रामाण्यस्य भानम्+इत्यत आह-पुरोवर्तिनीति। पुरोवर्तिनि घटे यः  प्रकार-सम्बन्धः=घटत्वसमवायः, तस्य+एव=तद्धटितस्य+एव-प्रामाण्यपदार्थत्वात्+इति+आशयः। अत्र+इदम्+ बोध्यम्-नैयायिकैः-'पुरोवर्तिनम्+ घटत्वेन जानामि+'इति+आकारकः+अनुव्यवसायः  स्वीक्रियते, तत्र प्रकारत्वविशेष्यत्वयोः+भानम्+अपि स्वीक्रियते किन्तु घटे घटत्वसमवायस्य भानम्+ न+अङ्गीक्रियते, तथा सति 'पुरोवर्तिनम्+ घटत्वसंसर्गेण जानामि+'इति+अनुव्यवसायाssपत्तिः  स्यात्+इति ।। मीमांसकैः+तु-अनुव्यवसाये प्रकारसम्बन्धस्य+अपि भानम्+अभ्युपगम्यते, तथा च  तत्+वति तत्प्रकारकसम्बन्धघटितस्य+एव प्रामाण्यपदार्थतया-तस्य स्वतः+ग्राह्यत्वम्+इति शङ्का+अर्थः । तत् खण्डयति-न+इति ।। अनभ्यासदशायाम्+इति। प्राथमिकजलज्ञानोत्तरम्+इत्यर्थ । तत्र-सर्वानुभवसिद्धः+  यः -'जलज्ञानम्+ प्रमा न वा+'इति संशयः  सः+  न स्यात्, यतः -यदि ज्ञानम्+ ज्ञातम्+ तदा प्रामाण्यम्+ ज्ञातम्+एव, यदि  ज्ञानम्+ न ज्ञातम्+ तदा धर्मिज्ञानाsभावात् कथम्+ संशयः+  इति भावः ।। तस्मात्+इति । अनभ्यासदशायाम्+ संशयाsनुभवात्+इत्यर्थः। प्रामाण्यस्य परतः+ग्राह्यत्वम्=अनुमानतः+ग्राह्यत्वम्+इत्यर्थः ।।  तत्+एव दर्शयति-तथाहि+इत्यादिना ।। प्रवृत्तौ सत्याम्+इति । अनेन मीमांसकानाम्+  'तद्विषयकप्रवृत्तिम्+ प्रति तद्विषयकज्ञाननिष्ठप्रामाण्यनिश्चयः कारणम्+'इतिकार्यकारणभावे  व्यभिचारः+ दर्शितः,  प्रामाण्यनिश्चयाsभावे+अपि प्राथमिकजलज्ञानोत्तरम्+ जले प्रवृत्तेः  सर्वाsनुभवसिद्धत्वात्+इति भावः ।। पूर्वोत्पन्नम्-प्रथमम्+एव+उत्पन्नम्+ जलज्ञानम्+-पक्षः, प्रमात्वम्+-साध्यम्, समर्थ(सफल)प्रवृत्तिजनकत्वम्+-हेतुः+इतिबोध्यम् ।। अन्वयि+उदाहरणाsसंभवात्+ व्यतिरेक्युदाहरणम्+आह-यत्+न+एवम्+ तत्+न+एवम्+इति ! यत्=अप्रमा, तत्=असमर्थप्रवृत्तिजनकम्, यथा मरुमरीचिकाजलज्ञानम्+इति ।। व्यतिरेकिणा = व्यतिरेकव्याप्तिमता हेतुना इत्यर्थः, व्यतिरेकव्याप्तिः+अत्र-'प्रमात्वाsभाव-व्यापकीभूताsभावप्रतियोगि-समर्थप्रवृतेतिजनकत्वम्'+इति । निश्चीयते=अनुमीयते-इत्यर्थः ।। द्वितीयादिज्ञानेषु+इति । द्वितीयादिजलज्ञानेषु+इत्यर्थः।। तत्+तत्+जातीयत्वलिङ्गेन=पूर्वज्ञानसजातीयत्वात्मकलिङ्गेन प्रमात्वम्+अनुमेयम्, यथा 'द्वितीयादिजलज्ञानम्+-प्रमा,-प्रथमप्रमात्मकजलज्ञानसजातीयत्वात्,-प्रथमज्ञानवत्'। साजात्यम्+ च समर्थप्रवृत्तिजनकत्वेन धर्मेण बोध्यम् ।। अन्वयव्यतिरेकिण+इति । अन्वयव्याप्तिमता व्यतिरेकव्याप्तिमता च् लिङ्गेन+इत्यर्थः, यत्र यत्र पूर्वज्ञानसजातीयत्वम्+ तत्र तत्र प्रमात्वम्+ यथा प्रथमज्ञानम्+, प्रथमज्ञाने निरुक्तम्+ स्वसाजात्यम्+ स्वस्मिन्+अपि वर्तते इति+अन्वयव्याप्तिः,-'यत्र यत्र प्रमात्वम्+ न+अस्ति तत्र तत्र पूर्वज्ञानसजातीयत्वम्+अपि न+अस्ति, यथा मरुमरीचिकाजलज्ञानम्+ इति व्यतिरेकव्याप्तिः।। एवम्+ प्रमाज्ञप्तौ परतः+त्वम्+ व्यवस्थाप्य प्रमा+उत्पत्तौ परतः+त्वम्+ निरूपयति-प्रमायाः+ इत्यादिना । प्रमायाः+ उत्पत्तौ गुणजन्यत्वम्+एव परतः+त्वम् । प्रमाम्+ प्रति गुणत्वम्+ नाम-प्रमा+असाधारणकारणत्वम्, तत्+च प्रमात्ववाच्छिन्नप्रमानिष्ठकार्यतानिरूपितकारणताशालित्वम्, कार्यतायाम्+ प्रमात्वावच्छिन्नत्वकथनेन ज्ञानसामान्यहेतुभूतात्ममनः- संयोगादीनाम्+ भ्रान्तिजनकपित्तादिदोषाणाम्+ च वारणम् ।। अप्रमा+असाधारणकारणम्+इति । अप्रमात्वावच्छिन्नाsप्रमानिष्ठकार्यतानिरूपितकारणताशालित्वम्+ दोषत्वम्+इति भावः ।। अप्रमात्वाsवच्छिन्नत्वकथनेन-आत्ममनःसंयोगादेः+बहिः+इन्द्रियसन्निकर्षादेः+च वारणम् । चतुर्विधप्रमायाम्+ हेतुभूतम्+ गुणम्+ क्रमेण दर्शयति-तत्र+इत्यादिना । तत्र=प्रमासु मध्ये । प्रत्यक्षे=प्रत्यक्षप्रमायाम्+ विशेषणः+ विशिष्टविशेष्यस्य सन्निकर्षः=षड्विधसन्निकर्षेषु यः+ यत्र घटते सः+  गुणः+  इत्यर्थः+ । तद्धर्मिन्निष्ठविशेष्यतासम्बन्धेन तद्धर्मप्रकारकप्रत्यक्षम्+ प्रति तत्तद्धर्मवत्सन्निकर्षः+ हेतुः+इति भावः । व्यापकवती+इति । साध्यवति पर्वतादौ 'साध्यव्याप्यहेतुविशिष्टपक्षः+'-इतिपरामर्शः गुणः ।। इत्याद्यूहनीयम्+इति ।'पीतः शङ्खः+' इत्यादि+अप्रमायाम्+ नयनगतपित्तादिदोषः 'इदम्+ रजतम्+'इत्यादौ चाकचक्यादिप्रयोजककाचादिदोषः।। अप्रमात्वस्य+अपि ज्ञप्तौ परतः+ग्राह्यत्वम्+ सयुक्तिकम्+ दर्शयति-पुरोवर्तिनि+इति । पुरोवर्तिनि शुक्तौ 'रजतत्वाsभावस्य रजतम्+अहम्+ जानामि+' इति+अनुव्यवसायेन+अविषयीकरणात्+इत्यर्थः। 'शुक्तौ+इदम्+ रजतम्+'इतिभ्रमज्ञानगतमप्रामाण्यम्+=रजतत्वsभाववति रजतत्वप्रकारकत्वरुपम् अनुव्यवसायेन न गृह्यते+अतः+ न स्वतः+ग्राह्यत्वम्, किन्तु परतः=अनुमानतः+ एव, यथा शुक्तौ+उत्पन्नम्+ रजतज्ञानम्+-अप्रमा,-विसंवादिप्रवृत्तिजनकत्वात्, यत्+न+एवम्+ तत्+न+एवम्+ यथा प्रमा ।। अप्रमायाः+  उत्पत्तिः+अपि चाकचक्यादिप्रयोजककाचादिदोषतः+ नयनगतपित्तादिदोषतः+ वा भवति+इति, अप्रमोत्पत्तौ पित्तादिदोषजन्यत्वम्+एव परतः+त्वम् बोध्यम्+इति भावः ।। अप्रमाम्+ प्रति पित्तमण्डुकवसाञ्जनादिदोषाणाम्+ कारणत्वम्+अन्वयव्यतिरेकाभ्याम्+ सिद्धम् । प्रमाम्+ प्रति गुणस्य कारणत्वम्+अनुमानात् सिद्धम्, यथा-'प्रमा-ज्ञानसामान्यकारणभिन्नकारणजन्या,-जन्यज्ञानत्वात्,-अप्रमावदि'ति ध्येयम् ।। अख्यातिवादी मीमांसकः शङ्कते-ननु+इत्यादिना । मीमांसकाः 'शुक्तौ+इदम्+ रजतम्+'इति भ्रमस्थले अख्यातिम्+ वदन्ति, अख्यातिः+नाम  न ख्यातिः, अप्रतीतिः+इति यावत्, तन्मते भ्रमस्थले ज्ञानद्वयम्+=प्रत्यक्षात्मकम्+ स्मरणात्मकम्+ च+इति, अतः+ उक्तस्थले  'इदम्+अंशः+  एव प्रत्यक्षप्रतीतिविषयः+ न तु रजतांशः, रजतांशस्य चक्षुः+आद्यसन्निकर्षात्, किन्तु   'रजतां'शज्ञानस्य स्मृतित्वम्+एव, रजतस्य तत्र+अख्यातिः=प्रत्यक्षप्रतीतिविरहः+  इति । तथा च तादृशस्थले ज्ञानद्व्याङ्गीकारात् 'तदभाववति तत्प्रकारकत्व' लक्षणलक्ष्यम्+ भ्रमज्ञानम्+ तन्मते+अलीकम्+इति दर्शयति-अयथार्थज्ञानम्+एव न+अस्ति+इति ।। मध्ये नैयायिकः  स्वाभिमतामन्यथाख्यातिम्+ व्यवस्थापयितुम्+ शङ्कते-न च+इति ।। अन्यथाख्यातिः अन्यस्थाsन्यधर्मेण ख्यातिः+इति । 'शुक्तौ+इदम्+ रजतम्+'इत्यत्र  देशकालान्तरगतम्+ रजतम्+एव शुक्तिसंप्रयुक्तेन दोषोपहतेन+इन्द्रियेण शुक्त्या+आत्मना गृह्यते । प्रयोगः+च- 'विवादाध्यासितः  शुक्तिखण्डः-रजतज्ञानविषयः,-रजतोपायाsन्यत्वे सति रजतार्थिप्रवृत्तिविषयत्वात्,-सत्यरजतवत्' । तथा च 'शुक्तौ+इदम्+ रजतम्+'इत्यत्र प्रवृत्तिः+भवति, संवादिविसंवादिसाधारणप्रवृत्तिम्+ प्रति च पुरोवर्तिशुक्तिविशेष्यकरजतत्वादिरूपेष्टतावच्छेदकप्रकारस्य विशिष्टज्ञानस्य कारणत्वम्, अतः+तत्र शुक्तौ रजतत्वप्रकारकज्ञानम्+एष्टव्यम्+ तथा च+अन्यथाख्यातिसिद्धिः+इति भावः ।। मीमांसकाः+तत्र+उत्तरयति- रजतस्मृतीत्यादिना । अयम्+अर्थः-प्रवृत्तिम्+ प्रति तादृशविशिष्टज्ञानम्+ न कारणम्, किन्तु तत्र अवश्यक्लृप्तनियतपूर्ववर्तिभ्याम्+ रजतस्मृतिशुक्तिप्रत्यक्षाभ्याम्+ प्रवृत्तिदर्शनात् तयोः+एव कारणत्वम्, तथा च 'शुक्तौ+इदम्+ रजतम्+'इत्यत्र रजतस्मृति-शुक्तिप्रत्यक्षाभ्याम्+अपि प्रवृत्तिरूपपद्यत  एव+इति ।। ननु तर्हि ' न+इदम्+ रजतम्+'इति बाधकालेsपि तत्र रजतस्मरणशुक्तिप्रत्यक्षयोः सत्त्वेन प्रवृत्त्यापत्तिः+इति+अतः+  आह- उपस्थितेति । सर्वत्र वास्तविकरजते शुक्तिरजते च स्वतन्त्रोपस्थितरजतादिरूपेष्टभेदाsग्रहस्य+एव प्रवृत्तिम्+ प्रति कारणत्वम्, तथा च 'न+इदम्+ रजतम्+'इत्यत्र कारणाsभावात्+एव प्रवृत्त्यापत्तिरूपाsतिप्रसङ्गाsभावः+  इति भावः ।। नैयायिकः+तत्+मतम् खण्डयति-सत्येत्यादिना। अयम्+ भावः-मीमांसकमतेsवश्यक्लृप्तनियतपूर्ववर्तिनोः-रजतस्मृतिशुक्तिप्रत्यक्षयोः प्रवृत्तिकारणत्वे  रजतभेदाsग्रहस्य च प्रवृत्तिकारणत्वे  कार्यकारणभावद्वयकल्पनागौरवम्, तद्भिया यदि सर्वत्र सत्यरजतस्थले मिथ्यारजतस्थले  च स्वतन्त्रोपस्थितेष्टभेदाsग्रहत्वरूपगुरुधर्मावच्छिन्नस्य कारणत्वम्+ कल्प्यते तदपि महद्गौरवम्+ तदपेक्षया लाघवेन सत्यरजतस्थले पुरोवर्ति-सत्यरजतविशेष्यकरजतत्वप्रकारकविशिष्टज्ञानत्वेन तादृशविशिष्टज्ञानस्य+एव प्रवृत्तिकारणत्वम्+ अन्वयव्यतिरेकाभ्याम्+ सिद्धम्+एव तदनुरोधेन सामान्यतः प्रवृत्तित्वाच्छिन्नम्+ प्रति विशिष्टज्ञानत्वेन+अनुगतकारणभावस्य कल्पनीयतया+असमर्थप्रवृत्तेः+अपि तादृशकारणतानिरूरितकार्यतावच्छेदकधर्मवत्तयाsसमर्थप्रवृत्तिम्+ प्रति+अपि विशिष्टज्ञानत्वेन+एव कारणत्वम्+अनुमीयते-यथा  'शक्तिरजतप्रवृत्तिः-पुरोवर्तिविशेष्यकेष्टतावच्छेदकप्रकारकविशिष्टज्ञानजन्या,-प्रवृत्तित्वात्, सत्यरजतस्थलीयप्रवृत्तिवत् । तथा च विशिष्टज्ञानाsनुरोधेन अन्यथाख्यातिः+निराबाधा न+तु+अख्यातिः+इति संक्षेपः ।। 
    * इति तर्कदीपिकाकिरणावल्याम्+ प्रामाण्यविचारः *     
   ननु+अयथार्थानुभवस्य त्रैविध्यकथनम्+असङ्गतम्, यतः-क्वचिदनुभूतपदार्थस्मरणात् अनुभूतपदार्थविषयकम्+ स्वप्नज्ञानम्+ जायते, क्वचित्+च+अननुभूतशशश्रृङ्गादिस्वप्नज्ञानम्+ धातुपित्तादिरूपैः, क्वचित्+च शुभाsशुभाsदृष्टैः+देवराक्षसादिज्ञानात्मकम्+ च स्वाप्नज्ञानम्+ जायते, तस्य+असदर्थविषयकस्वाप्नस्य चतुर्थस्य सर्वाsवसिद्धत्वात्+इत्यत  आह-स्वप्नस्य+इति । स्वाप्नज्ञानस्य+इत्यर्थः ।'मिद्धा' नामनाडीविशेषावच्छिन्नमनःसंयोगः=स्वप्नः, तदसमवायिकारणकम्+ ज्ञानम्+ स्वाप्नज्ञानम्, तस्य मानसविपर्ययरूपत्वात्=मानसम्+ यद्विपर्ययज्ञानम्+ भ्रमज्ञानम्+ तदा+आत्मकत्वात्+इत्यर्थः ।। मूले-एकस्मिन्+इति । एकस्मिन्+एव पुरोवर्तिनि पदार्थे विरुद्धाः=विरुद्धत्वेन ज्ञायमानाः=व्यधिकरणाः+  ये नानाधर्माः स्थाणुत्वपुरुषत्वादयः+तेषाम्+ वैशिष्ट्यम्+=सम्बन्धः,-तदवगाहिज्ञानम्+ संशय इत्यर्थः ।। दीपिकायाम्+-'घटः+ द्रव्यम्+'इत्यादौ+इति । 'घटः+ द्रव्यम्+'इति ज्ञानस्य एकस्मिन्+धर्मिणि घटे घटत्वद्रव्यत्वरूपनानाधर्मवैशिष्टावगाहित्वादतिव्याप्तिः, विरुद्धोपादाने तु घटवद्रव्यत्वे न विरुद्धे =न व्यधिकरणे  इति भावः ।।  'पटत्वविरुद्धघटत्ववान् घटः' इत्यत्र+अतिव्याप्तिवारणाय-नाना+इति ।। एकधर्मिनिष्ठविशेष्यतानिरूपितविरुद्धनानाधर्मनिष्ठप्रकारताशालिज्ञानत्वम्+ संशयत्वम्+ तत्+च+उक्तस्थले न+अस्ति+इतिभावः ।। स्वावच्छिन्नप्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकत्व-स्वसामानाधिकरण्योभयसम्बन्धेन विषयिताविशिष्टविषयिताशालिज्ञानत्वम्+ संशयस्य लक्षणम् ।। स्वम्+=विषयिता ।। संशयम्+ प्रति-उभयसाधारणधर्मज्ञानम्, असाधारणधर्मज्ञानम्, विप्रतिपत्तिवाक्यजन्यकोटिद्वयज्ञानम्+ च कारणम्, विषयसंशयम्+ प्रति प्रामाण्यसंशयः+ भ्रमत्वसंशयः+च कारणम्, व्यापकसंशयम्+ प्रति व्याप्यसंशयः कारणम् ।। 
                 तदभाववतीति । आत्मनि निश्चयरूपम्+ यत्+ गौरवत्वप्रकारकम्+ ज्ञानम्+ 'गौरः+अहम्+'इति+
आकारकम्+, एवम्+ शङ्कादौ 'पीतः शङ्खः+' इति+आकारकम्+ यत्+निश्चयरूपम् ज्ञानम् सः+  विपर्ययः+  इत्यर्थः । प्रमावारणाय-तदभावतीति । घटाभाववति भूतले घटाभाववद्भूतलम्+इति निश्चयवारणाय-तत्प्रकारकेति । निश्चयपदानुपादाने तदभाववति तत्प्रकारकत्वस्य संशये इच्छायाम्+ च सत्त्वेन तत्र+अतिव्याप्तिः, तद्वारणाय-संशयाsन्यज्ञानार्थकम्+ ‘निश्चयः+’ पदम् । रङ्गरजतयोः- इमे रङ्गरजते इति यथार्थसमूहालम्बनेsतिव्याप्तिवारणाय-तदभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्वे सति संशयान्यत्वे सति ज्ञानत्वम्+ विपर्ययत्वम्+इति परिष्करणीयम् ।।
          व्याप्येति+इति ।। व्याप्यस्य = वह्न्याभावस्य, आरोपेण = आहार्यज्ञानेन, व्यापकस्य = धूमाभावस्य, आरोपः+ इत्यर्थः । अत्र 'व्याप्यारोपेण+इति'पदम्+  'व्यापकारोप'इतिपदम्+ च प्रत्येकम्+असंभववारणाय बोध्यम् । आहार्यव्याप्यवत्ताभ्रमजन्य-आहार्यव्यापकवत्ताभ्रमः+तर्कः इतिसमुदितार्थः । बाधनिश्चयकालीनेच्छाजन्यज्ञानम्-आहार्यम् । बाधनिश्चयः-वह्निधूमयोः पर्वतादौ निश्चयः-'वह्निमान्+धूमवान्'-इति+आकारकः, तत्कालीनेच्छा-'वह्निव्याप्यधूमवति पर्वते वह्न्यभावज्ञानम्+ धूमाभावज्ञानम्+ च जायताम्+'इति+आकारिका, तत्+जन्यम्+ ज्ञानम्+-'पर्वतः+ यदि वह्न्यभाववान् स्यात्+ धूमाभाववान् स्यात्+'इति तर्कात्मकम्+ ज्ञानम् । तथा च आहार्यव्याप्यवत्तभ्रमः-'निर्वह्निः स्यात्+'इति+अंशः । तज्जन्यः आहार्यव्यापकवत्ताभ्रमः-'निर्धूमः स्यात्+'इति+अंशः । व्याप्यत्वम्+-स्वसमानाधिकरणाsभावाsप्रतियोग्यापाद्यकत्वम्, स्वम्+ = आपादकत्वेनाsभिमतम् । व्यापकत्वम्+ च = निरुक्तव्याप्यत्वघटकाsप्रतियोगित्वपर्यन्तम्+ बोध्यम् । अयोगोलके वह्न्यभावः+ न+अस्ति धूमाभावः+च वर्तते, अतः+ धूमाभावः+ व्यापकः, वह्न्यभावः+ व्याप्यः, तथा च 'वह्न्यभाववान् स्यात्+ धूमाsभाववान् स्यात्+'इति तर्कः फलितः । तर्कः+ हि द्विविधः-विषयपरिशोधको व्याप्तिग्राहकः+इति, तत्र+अद्यः+तु+उक्तः+ एव, द्वितीयः-'धूमः+ यदि वह्निव्यभिचारी स्यात्+ वह्निजन्यः+ न स्यात्+'इति । तर्के आपाद्यव्यतिरेकनिश्चयः कारणम्, आपाद्याsपादकयोः+व्याप्तिनिश्चयः+अपि कारणम् । तर्कः पञ्चविधः-आत्माश्रया-sन्योन्याश्रय-चक्रका-sनवस्था-तदन्यबाधितार्थप्रसङ्ग-भेदात् । विस्तरः+तु न्यायदर्शनवृत्तितः+अवगन्तव्यः ।। आहार्यव्याप्यवत्ताभ्रमजन्यः आहार्यव्यापकवत्ताभ्रमः+तर्कः+ इति समुदितार्थे जन्यान्ताsनुपादाने आहार्यभ्रमात्मकज्ञानमात्रे+अतिव्याप्तिः स्यात्+अतरतत्+उपादानम् ।  प्रथमाssहार्य-पदानुपादाने 'अयम्+ न पुरुषः+' इति निश्चयसत्त्वे शाखादौ करादिभ्रमेण करादिव्याप्यपुरुषवत्ताभ्रमात् 'अयम्+ पुरुषः+' इत्याद्याहार्यव्यापकवत्ताssरोपः+ भवति तत्र+अतिव्याप्तिः, तद्वारणाय-प्रथमम्+आहार्यपदम् । द्वितीया+आहार्यपदानुपादाने 'रजतत्वव्याप्यचाकचक्याsभाववत्तानिश्चयकाले आहार्यम्+ यत्+ रजतत्वव्याप्यवत्ताज्ञानम्+ तज्जन्ये 'इदम्+ रजतम्'+ इति+अनाहार्यज्ञाने+अतिव्याप्तिः+तद्वारणाय द्वितीयम+आहार्यपदम् ।। तर्कस्य मानसविपर्यये+अन्तर्भावः+  इति शङ्कते-यद्यपि+इति ।। तर्कस्य संशयविपर्यायाभ्याम्+ भिन्नत्वे युक्तिम्+ दर्शयति- तथापि+इति । प्रमाणानुग्राहकत्वात्+इति । प्रमाणेन प्रमायाम्+ जननीयायाम्+ व्याप्तिनिश्चयविघटकव्यभिचारशङ्काविघटनद्वारा उपयोगित्वात्+इत्यर्थः । भेदेन संशयविपर्ययत्वाभ्याम्+ विजातीयतर्कत्वरूपधर्मेण कीर्तनम्+इति संक्षेपः ।। 
        मूले प्रमाजन्येति । संस्कारद्वारकप्रमाजन्यज्ञानत्वम्+ यथार्थस्मृतित्वम्, संस्कारद्वारकाsप्रमाजन्यज्ञानत्वम्+ अयथार्थस्मृतित्वम्+इति भावः ।। 
       मूले-सर्वेषाम्+इति । अनुकूलवेदनीयत्वे सति गुणत्वम्+इति लक्षणम् । एतत्+लक्षणस्य रूपरसादौ+अतिव्याप्तिः+इति+अस्वरसात्'अहम्+ सुखी' इत्याद्यनुभवसिद्धसुखत्वजातिमत्त्वात्मम्+ लक्षणम्+ दर्शयति-दीपिकायाम्+-'सुख्यहम्'+इत्यादिना । यथाश्रुतम्+ तु = मूले सर्वेषाम्+अनुकूलतया वेदनीयम्+इति तु स्वरूपकथनम्+इत्यर्थः । एवम्+ धर्ममात्राsसाधारणकारणकत्वे सति गुणत्वम्+इति+अपि लक्षणम्+ऊह्यम् ।। 
                मूले-(सर्वेषाम्+) प्रतिकूलतया वेदनीयम्+ दुःखम्+इति+अपि दुःखस्य स्वरूपकथनम्, लक्षणम्+ तु-'अहम्+ दुःखी'+ इति+अनुभवसिद्धदुःखत्वजातिमत्त्वम्, एवम्+-अधर्ममात्राsसाधारणकारणकत्वे सति गुणत्वम्+ दुःखत्वम्+इति+अपि+ऊह्यम् ।। 
         मूले इच्छाम्+ निरूपयति-इच्छेति । कामः+ इति तत्पर्यायः । इच्छात्वजातिमत्त्वम्+इच्छायाः+ लक्षणम् । इच्छा द्विविधा-फलविषयिणी, उपायविषयिणी च, फलम्+ सुखम्+ दुःखाभावः+च, फलेच्छाम्+ प्रति = फलज्ञानम्+ कारणम्, अतः+ एव परमपुरुषार्थः संभवति, यज्ज्ञातम्+ सत् स्ववृत्तितया इष्यते सः+ पुरुषार्थः+ इति तल्लक्षणात् । उपायः-योगध्यानादिः, उपायेच्छाम्+ प्रति इष्टसाधनताज्ञानम्+ कारणम् ।। मूले-द्वेषम्+ निरूपयति-क्रोधः+ इति । सः+ च पर्यायः । द्वेष्मी +इति+अनुभवसिद्धद्वेषत्वजातिमत्त्वम्+  'द्विष्टसाधनताज्ञानजन्यगुणत्वम्+'वा द्वेषस्य लक्षणम् । दुःखोपायविषयकम्+ द्वेषम्+ प्रति बलवद्द्विष्टसाधनताज्ञानम्+ कारणम्+, बलवदिष्टसाधनताज्ञानम्+ च प्रतिबन्धकम् । बलवत्पदोपादानेन न+अन्तरीयकदुःखजनके पाकादौ न द्वेषः+ इति ध्येयम् ।। मूले प्रयत्नम्+ निरूपयति-कृतिः+इति । प्रयत्नत्वजातिमत्तवम्+ प्रयत्नस्य लक्षणम् । सः+ त्रिविधः-प्रवृत्तिः, निवृत्तिः, जीवनयोनिः+च+इति । तत्र प्रवृत्तित्वम्+ रागजन्यतावच्छेदकतया सिद्धः+ जातिविशेषः । निवृत्तित्वम्+-द्वेषजन्यतावच्छेदकतया सिद्धः+ जातिविशेषः । जीवनयोनित्वम्+-साहजिकप्राणसंचारविषयकयत्नत्वम् । प्रवृत्तिम्+ प्रति कृतिसाध्यविषयिणीच्छा, कृतिसाध्यत्वविशिष्टसाधनताज्ञानम्, तदुपादानविषयकलौकिकप्रत्यक्षम्+ च,-कारणम् । निवृत्तिम्+ प्रति फलगतः+ द्वेषः, द्विष्टसाधनताज्ञानम्+ च कारणम् । जीवनयोनिम्+ प्रतिम्+  जीवनाsदृष्टम्+ कारणम् । जीवनयोनिः सर्वथा+अतीन्द्रियः, सः+ च+अनुमीयते-'अधिकश्वासादिप्राणसञ्चारः,-प्रयत्नसाध्यः,-कार्यत्वात्' इति+अनेन प्राणसंचारस्य यत्नसाध्यत्वे सिद्धे, प्रत्यक्षतः+ इतरयत्नसाध्यत्वस्य बाधाद् अतीन्द्रियप्रयत्नप्रसिद्धिः । सः+ च जीवनयोनियत्न  इति । 
           मूले-विहितकर्मजन्यः+  इति । वेदविहितेत्यर्थः । अधर्मवारणाय-वेदविहितेति । यागादिक्रियावारणाय-कर्मजन्यः+  इति । स्वर्गादिसकलसुखानाम्+ स्वर्गसाधनीभूतशरीरादीनाम्+ च साधनम्+ धर्मः सः+ च+अतीन्द्रियः,यागहोमदानादिव्यापारतया प्रकल्प्यते, अन्यथा यागादीनाम्+ चिरविनष्टतया निर्व्यापारतया च कालान्तर्भाविस्वर्गजनकत्वम्+ न स्यात्+इति । धर्मः-'कर्मनाशा' सरितः+ जलस्पर्शनेन,-भोगेन, तत्वज्ञानादिना, च नश्यति ।। मूले-निषिद्धकर्मजन्यः+इति । वेदनिषिद्धेत्यर्थः । धर्मवारणाय-वेदनिषिद्धेति । वेदनिषिद्धक्रियावारणायकर्मजन्यः+ इति । अयम्+अपि+अतीन्द्रियः । निन्दितकर्मव्यापारतया प्रकल्प्यते, अन्यथा निन्दितकर्मणाम्+ चिरविनष्टतया निर्व्यापारतया  च कालान्तरभाविनरकादिजनकत्वम्+ न स्यात्+इति, अतः+  एव नरकदुःखादिसकलदुःखानाम्+ नारकीयशरीरादीनाम्+ च साधनमधर्मः । सः+ च प्रायश्चित्तेन, भोगेन, तत्त्वज्ञानादिना, नश्यति । धर्माsधर्मौ-अदृष्टपदेन+उच्येते, एतौ वासनाजन्यौ । वासना च विलक्षणसंस्कारः+ बोध्यः ।।    
                  मूले-बुद्ध्यादयोष्टौ+इति । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माsधर्मा इति । मूले संस्कारः+इति । सामान्यगुणाssत्मविशेषगुणोभयवृत्तिगुणत्वव्याप्यजातिमत्त्वम्+
संस्कारस्य लक्षणम् । घटादिवारणाय-गुणत्वव्याप्येति । संयोगादिवारणाय-आत्मविशेषगुणोभयवृत्तीति । ज्ञानादिवारणाय सामान्येति ।। वेगः+ इति । पृथिवीजलतेजोवायुमनःसु वर्तते इत्यर्थः । वेगत्वम्+ जातिविशेषः प्रत्यक्षसिद्धः । कर्मजवेगजभेदात्+ वेगो द्विविधः, शरीरादौ हि नोदनजनितेन कर्मणा वेगः+ जन्यते । यत्र च वेगवता कपालेन जनिते घटे वेगः+ जायते सः+ वेगजः+ वेगः+ इति ।। अनुभवजन्येति । अनुभवजन्यत्वे सति स्मृतिहेतुत्वम्+ भावनायाः+  लक्षणम् । उपेक्षानात्मकनिश्चयः संस्कारम्+ प्रति कारणम्, उपेक्षात्मकज्ञानात् संस्कारान्+उत्पत्तः+अनुभवसिद्धत्वात्-------------------------------------------------- । विना व्यापारम्+ पूर्वानुभवस्य स्मरणप्रत्यभिज्ञानजननाsसामर्थ्यात् व्यापारात्मकः संस्कारः सिद्धयति ।।
                 अनुभवेतीति । प्राचीनाः-तत्तद्विषयकस्मृतिम्+ तत्तद्विषयकसंस्कारम्+ च प्रति तत्तद्विषयकाsनुभवत्वेन+एव हेतुता, न तु तत्तद्विषयकज्ञानत्वेन, व्याप्यधर्मेण कारणत्वसंभवे व्यापकधर्मस्याsन्यथा सिद्धत्वात्, अनुभवत्वस्य+अपि जातित्वाद्-गौरवाभावात्+च+इति-स्वीकुर्वन्ति ।। नवीनाः+तु तत्तद्विषयकस्मृतिम्+ तत्तद्विषयकसंस्कारम्+ च प्रति तत्तद्विषयकज्ञानत्वेन+एव हेतुता नतु+अनुभवत्वेन, संस्कारस्य स्मृत्यात्मकफलनाश्यतया प्रथमस्मरणेन तज्जनकसंस्कारस्य नाशेन एकवारम्+अनुभूतस्य+एकवारम्+ स्मरणानन्तरम्+ पुनः पुनः सर्वाsनुभूतस्मरणाsभावप्रसङ्गात् । ज्ञानत्वेन कारणतायाम्+ तु  प्रथमानुभवनाशे+अपि स्मरणात्मकज्ञानेन पुनः संस्कारः पुनः स्मरणम्+ तेन पुनः संस्कारः पुनः स्मरणम्+इति+एवम्+ पुनः पुनः स्मरणलाभात् ज्ञानत्वेन+एव स्मृतिम्+ संस्कारम्+ च प्रति कारणत्वम्+इति वदन्ति । तत्+एव दर्शयति-स्मृतेः+अपि+इति । अपिना अनुभवसङ्ग्रहः, संस्कारम्+ प्रति ज्ञानत्वेन अनुभवः स्मरणम्+ चेत्+उभयम्+ कारणम्+इति भावः । तथा च+एतत्+मते 'अनुभवजन्य'+इतिस्थाने ज्ञानजन्य+इति निवेशनीम् । अतिविस्तरतः+तु+अनुमितिग्रन्थे गादाधरीये+अवलोकनीयम् ।। अन्यथा+इति+इति । पृथिवीमात्रसमवेतत्वसमानाधिकरणसंस्कारत्वव्याप्यजातिमत्त्वम्+'  स्थितिस्थापकस्य लक्षणम्+, संस्कारत्वव्याप्यत्वोपादानेन गन्धत्वादिकम्+आदाय न गन्धे+अतिव्याप्तिः, पृथिवीमात्रसमवेतेत्यनुपादाने भावनात्वम्+आदाय भावनायाम्+अतिव्याप्तिः । पृथिवीमात्रनिरूपितसमवायावच्छिन्नवृत्तित्वलाभाय+एव जातिपदम्, आकृष्टशाखादीनाम्+ परित्यागे पुनः+यथापूर्वसंयोगजनकक्रियायाः स्थितिस्थापकसाध्यत्वात् स्थितिः+इति । स्थितिस्थापकसंस्कारत्वजातिः क्रियाविशेषजनकतावच्छेदकतया सिद्धा । सः+ च स्वजन्यक्रियानाश्यः+अतीन्द्रियः+च+इति बोध्यम् । सङ्ख्यादयः+अष्टौ+इति । सङ्ख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वाsपरत्वगुरुत्वेति+अष्टौ ।। सामान्यगुणाः+ इति । सामान्यगुणत्वम्+ च  रूपस्पर्शाsन्यत्वे सति द्रव्यविभाजकोपाधिव्याप्यतावच्छेदक-संयोग-विभाग-वेग-
द्रवत्वाsवृत्तिजातिशून्यगुणत्वम् । द्रव्यविभाजकतावच्छेदकम्+ पृथिवीत्वादि, तद्व्याप्यतावच्छेदकम्+ च गन्धत्वादि, तत्+शून्यत्वस्य सङ्ख्यादौ सत्त्वात्+लक्षणसमन्वयः । अत्र जलीयशुक्लरूपे वायोः+अनुष्णाशीतस्पर्शे च पृथिव्यादिशुक्लरूप-स्पर्शव्यावृत्तजातिविशेषे मानाsभावात्+शुक्लरूपाsनुष्णाशीतस्पर्शयोः+अतिव्याप्तिवारणाय-'रूपस्पर्शाsन्यत्वे सति+इति । शब्दविशेषजनकतावच्छेदकजात्यवच्छिन्नकठिनावयवद्वयविभागे, विलक्षणतेजोवेगे, अत्यन्ताग्निसंयोगनाश्यतावच्छेदकवैजात्यावच्छिन्नघृतादिवृत्तिद्रवत्वे, च+अव्याप्तिवारणाय-अवृत्यन्तम्+ जातिविशेषणम् । कर्मादौ+अतिव्याप्तिवारणाय-गुणत्वम्+इति । पृथिवीत्वादिव्याप्यतावच्छेदक-तत्तत्सङ्ख्यात्वादिशून्यत्वस्य तत्तत्सङ्ख्यायाम्+अभावात् अव्याप्तिवारणाय-जातिपदम् । द्रव्यविभाजकतावच्छेदकरूपोपाधेः+व्यापकत्वम्+ तत्तद्व्यक्तित्वेन बोध्यम् ।। अन्ये-इति । सामान्यगुणभिन्नाः+ इत्यर्थः । रूपादयः-रूप-रस-गन्ध-स्पर्श-बुद्धि-सुख-दुःखेच्छा-द्वेष-प्रयत्न-धर्माsधर्म भावनाख्य-संस्कार-शब्द-स्नेह-सांसिद्धिकद्रवत्वेत्यर्थः ।। द्रव्यविभाजेति । पृथिवीजलत्वाद्यात्मकम्+ यत् द्रव्यविभाजकोपाधिद्वयम्+ प्रत्येकम्+ तत्समानाधिकरणा द्वित्व-पृथक्त्व-संयोगादयः+तदवृत्तिजातिमद्गुणत्वम्+इत्यर्थः । रूपादिषु चतुर्षु तादृशम्+ रूपत्वादिकम्, सांसिद्धिकद्रवत्वे च द्रवत्वत्वाsवान्तरजातिम्, स्नेहादिषु दशसु स्नेहत्वादिकम्, भावनायाम्+ संस्कारत्वाsवान्तरजातिम्+ च+आदाय लक्षणसमन्वयः ।।' द्रव्यविभाजकोपाधिद्वये'त्यनुपादाने समानाधिकरणरसादौ रसत्वादेः+अवृत्तित्वविरहात् असंभवः स्यात् । 'द्रव्यविभाजके'त्यनुपादाने शुक्लत्वपटत्वात्मकोपाधिद्वयसमानाधिकरणे शुक्लेरूपादेरवृत्तित्वविरहात् अव्याप्तिः स्यात् । 'जाति'पदानुपादाने पृथिवीत्वजलत्वसमानाधिकरण-पृथिवीजलसंयोगाsवृत्ति-घटपटसंयोगगत-तद्व्यक्तित्वम्+आदाय तत्संयोगे+अतिव्याप्तिः स्यात्+इति ।। ननु+इदम्+ लक्षणम्+एकत्वादिषु+अतिव्याप्तम् एकत्वत्वादिजातेः+अपि तादृशत्वात्+इति चेत्+न, एकत्वत्वभिन्नत्वस्या+अपि जातौ विशेषणीयत्वात् । वस्तुतः+तु-कालदिङ्मनोवृत्तिता+अनवच्छेदकजातिमद्गुणत्वम्+ विशेषगुणत्वम्+इति बोध्यम् ।। अथवा पृथिवीवृत्तिवृत्ति-जलवृत्तिवृत्तीतरसंयोगाsवृत्तिगुणत्वव्याप्यजातिमत्त्वं विशेषगुणत्वम् । अथवा-स्वाश्रयसमानाधिकरणयत्किञ्चिज्जातिव्यापकतावच्छेदिकाय स्वाश्रयसमानाधिकरणद्रव्यविभाजकोपाधिमदितरभेदव्याप्यतावच्छेदिका गुणत्वव्याप्या जातिस्तद्वत्त्वमेव विशेषगुणत्वम् । अथवा-भावनान्यः+ यः+ वायुवृत्तिवृत्तिस्पर्शाsवृत्तिधर्मसमवायी, तदन्यत्वे सति गुरुत्वाsजलद्रवत्वान्यगुणत्वम्+ विशेषगुणत्वमिति ।।
          *इति तर्कदीपिकाकिरणावल्याम्+ गुणनिरूपणम् *


   मूले-चलनात्मकम्+इति । इदम्+ स्वरूपकथनमात्रम्, लक्षणादिकम्+ पूर्वम्+एव विवेचितम् ।। अन्यत्+सर्वमिति । भ्रमण-रेचन-स्यन्दनोर्ध्वज्वलन-तिर्यग्गमनेत्याद्यत्मकम्+ कर्म गमने+अन्तर्भूतमतः+ न दशधा-कर्मेति भावः ।। वक्रतासम्पादकम्+इति । वक्रतासम्पादकम्+ ऋजुतासम्पादकम्+ च+इति प्राचीनाsभिप्रायेण, वस्तुतः+ मूलोक्तसन्निकृष्टविप्रकृष्टात्मकः+ यथाश्रुत एवार्थो बोध्यः ।। नित्यम्+इति । नित्यत्वम्+-ध्वंसाप्रतियोगित्वम्+ प्रागभावाsप्रतियोगित्वम्+ वा ।।
        असमवेतः+ इति+इति । अभावस्य स्वरूपसम्बन्धेन वृत्तित्वात् न तु समवायेन+इतिभावः ।। लक्षणादिकम्+ पूर्वम्+ विवेचितम् ।।
       मूले-नित्यसम्बन्धः+ इति । नित्यत्वे सति सम्बन्धत्वम्+ लक्षणम् ।। स्वरूपसम्बन्धवारणाय-तद्भिन्नत्वम्+ देयम् । ययोः+द्वयोः+इति । यथा घट-तद्रूपयोः+मध्ये रूपम्+अविनश्यत् सत् घटाssश्रितम्+एव+अवतिष्ठते, एवम्+ घटत्वम्+अविनश्यत् सत् घटाश्रितम्+एव+अवतिष्ठते तौ-अयुतसिद्धौ । तथा च असम्बद्धयोः+अविद्यमानत्वम्+-अयुतसिद्धिः, तद्वत्त्वम्-अयुतसिद्धत्वम्+, अयुतसिद्धयोः+वर्तमानः-समवायः+ बोध्यः ।। वैशेषिकमते समवायः+ न प्रत्यक्षः, अतः+तत्र+अनुमानप्रमाणम्+ दर्शयति-'नीलः+ घटः+' इति । 'नीलरूपवान् घटः+' -इति विशिष्टप्रतीतिः-पक्षः । विशेषणविशेष्यसम्बन्धविषयकत्वम्+ स्वरूपसम्बन्धेन साध्यम् । विशिष्टप्रत्ययत्वात्+इति हेतुः । ‘दण्डी’इतिप्रत्ययः दृष्टान्तम् । यथा दृष्टान्ते दण्डः+ विशेषणम्+, पुरुषः+ विशेष्यः, सम्बन्धः+तु संयोगः, तथा दार्ष्टान्ते विशेषणम्+ नीलरुपम्, विशेष्यम्+ घटः, सम्बन्धः+तु समवायः+ इति सिद्धः । एतत्+सर्वम्+ प्राङ्गिरूपितम्+एव ।।

          मूले-अनादिः सान्त इति । अनादित्वम्+=स्वनिरूपितप्रतियोगिताशून्यत्वम्, सान्तत्वम्+=ध्वंसप्रतियोगित्वम्, तथा च स्वनिरूपितप्रतियोगिताशून्यत्वे सति ध्वंसप्रतियोगित्वे सति अभावत्वम्+ प्रागभावत्वम् । स्वम्+=लक्ष्यत्वेन+अभिमतः--अभावः । सः+ च भविष्यत्कालीनसत्ताकघटप्रतियोगिताकः,'घटः+ भविष्यति'+इति प्रतीतिसिद्धः सम्बन्धाsनवच्छिन्नप्रतियोगिताकः+च ।। स्वभावाsभावरूपस्य+आकाशस्य-अनादित्वे सति अभावत्वरूपप्रागभावलक्षणाक्रान्तत्वात्+अतिव्याप्तिः+तद्वारकतया दीपिकायाम्+ 'सान्त'पदम्+ सार्थकयति-आकाशादौ+इति+इति । सान्तः+ इति+इति । तथा च गगनादेः ध्वंसप्रतियोगित्वात्मकः+ 'सान्तत्व'विरहात्+न+अतिव्याप्तिः ।। घटादौ+अतिव्याप्तीति । घटाभावभावत्मकघटस्य 'सान्तत्वे' सति अभावत्वरूपप्रागभावलक्षणा क्रान्तत्वात्+अतिव्याप्तिः, तद्वारणाय-अनादिः+इति । घटस्य+अनादित्वविरहात्+न+अतिव्याप्तिः ।। प्रतियोगिसमवायिकारणवृत्तिः+इति । प्रतियोगिनः=घटादेः समवायिकरणे=कपालादौ वर्तमानः+ इत्यर्थः । सः+ च प्रतियोग्यात्मकम्+ कार्यम्+उत्पाद्य नश्यति, अतः-प्रतियोगिनः = घटादेः जनकः=उत्पादकः, भविष्यति'+इतिशब्दप्रयोगात्मकव्यवहारजनकः+च+इति ।।
           मूले-सादिः+अनन्तः+ इति । सादित्वम्+-प्रागभावप्रतियोगित्वम्, अनन्तत्वम्+=स्वनिरूपितप्रतियोगिताशून्यत्वम्, तथा च-प्रागभावप्रतियोगित्वे सति स्वनिरूपितप्रतियोगिताशून्यत्वे सति अभावत्वम्+-प्रध्वंसाsभावत्वम्, स्वम्+=लक्ष्यत्वेन+अभिमतः+अभावः । सः+ च सम्बन्धाsनवच्छिन्नप्रतियोगिताकः । उत्पत्तयनन्तरम्+ कार्यस्य=कार्यस्य+उत्तरकालवृत्तिः। 'अत्र कपाले घटः+ ध्वस्तः+'इतिप्रतीतिविषयः+च ।। दीपिकायाम्+-घटादौ+इति । प्रागभावप्रतियोगित्वरूपसादित्वविशिष्टाsभावत्वस्य घटे+अतिव्याप्तिः, घटस्य स्वाsभावाsभावरूपत्वात् प्रागभावप्रतियोगित्वात्+च । अनन्तत्वोपादाने तु न+अतिव्याप्तिः+इति भावः ।। आकाशादौ+इति । पूर्वोक्तयुक्त्या अनन्तत्वविशिष्टाsभावत्वम्+ अतिव्याप्तम्, सादित्वोपादाने तु न+अतिव्याप्तिः ।। सः+ च प्रतियोगिजन्यः=घटाद्यात्मकप्रतियोगिजन्यः, प्रतियोगिनः+ घटादेः समवायिकारणे कपालादौ वर्तमानः 'ध्वस्तः+'इतिशब्दप्रयोगात्मकव्यवहारजनकः+च+इति ।। यद्यपि-ध्वंसप्रागभावयोः समवायिकारणाsप्रसिद्धेः ध्वंसप्रागभावस्य प्रागभावध्वंसस्य च प्रतियोगिसमवायिकारणवृत्तित्वम्+अप्रसिद्धम्, तथापि-भावप्रतियोगिकप्रागभावध्वंसाsभावयोः+तथात्वाsभिप्रायेण+अयम्+ ग्रन्थः+ बोध्यः । वस्तुतः+तु-भावाsभावोभयसाधारणप्रतियोगिकप्रागभावध्वंसयोः प्रतियोगी+अतिरिक्ते देशे काले च वर्तमानत्वम्+इतिनवीनमतम्+ समीचीनम् ।।
             मूले-त्रैकालिकेति । त्रैकालिकः=नित्यः । तथा च  नित्यत्वे सति तादात्म्यसंसर्गाsतिरिक्तसंसर्गाsवच्छिन्नप्रतियोगिताकाsभावत्वम्+ अत्यन्ताभावत्वम्+इति लक्षणार्थः । सः+ च 'भूतले घटः+ न+अस्ति'+इतिप्रतीतिसिद्धः । तत्र सप्तम्यर्थः+ वृत्तित्वम्, नञर्थाsभावे प्रतियोगिता सम्बन्धेन घटस्य+अन्वयः । तथा च-'भूतलवृत्तिः+घटप्रतियोगिताकाsभावः+'इति बोधः, अयम्+अभावः-प्रतियोगितावच्छेदकसम्बन्धेन प्रतियोगितावच्छेदकविशिष्टप्रतियोगी+अधिकरणम्+ विहाय+अन्यत्र वर्तते, येन सम्बन्धेन यस्य+अभावः सः+ सम्बन्धः प्रतियोगितावच्छेदकः, संयोगेन घटः+ न+अस्ति+इत्यत्र संयोगः प्रतियोगिता+अवच्छेदकः सम्बन्धः ।। लक्षणे तादात्म्यसंसर्गाsतिरिक्तसंसर्गावच्छिन्नत्वार्थकः+- 'संसर्गावच्छिन्नत्वा'sनुपादाने नित्यत्वार्थक-त्रैकालिकत्वस्य तादात्म्यसंसर्गाsवच्छिन्नप्रतियोगिताकत्वस्य च अन्योsन्याभावे सत्त्वात् अतिव्याप्तिः+इति+आह-दीपिकायाम्+-अन्योन्याभावे
+अतिव्याप्तीति । संसर्गावच्छिन्नत्वोपादाने तु-अन्योन्याभावीयप्रतियोगितायाः+तादात्म्याsतिरिक्तसंसर्गावच्छिन्नत्वविरहात्+अतिव्याप्तिः+इति ।। ध्वंसप्रागभावयोः+अतिव्याप्तीति । प्राचीनमते ध्वंसप्रागभावयोः+अपि तादत्म्यभिन्नपूर्वकालत्वोत्तरकालत्वात्मकसंसर्गावच्छिन्नप्रतियोगिकत्वेन नित्यत्वार्थक-त्रैकालिकत्वाsनुपादाने ध्वंसप्रागभावे+अतिव्याप्तिः स्यात् । तदुपादाने तु तयोः+नित्यत्वविरहात्+अतिव्याप्तिः+इति ।।
            
                         मूले-तादात्म्येति । तादात्म्यसम्बन्धावच्छिन्ना प्रतियोगिता यस्य सः एतादृशः+अभाव इत्यर्थः । तादात्म्यसम्बन्धेन घटः स्वस्मिन्+एव वर्तते न तु कपाले भूतले+अन्यत्र वा, तथा च तादात्म्यसम्बन्धेन घटादेः+अभावः+ एव अन्योन्याभावः+ इति सः+ च प्रतियोगितावच्छेदकी भूतघटत्वादिमत्+घटादिकम्+ विहाय+अन्यत्र वर्तते इति । प्रागभावध्वंसवारणाय--लक्षणे-तादात्म्येति । अत्यन्ताभाववारणाय-तादात्म्यत्वम्+ सम्बन्धांशे निवेशितम् । 'घटः पटः+ न'+इति+अस्य  'पटप्रतियोगिकभेदवान् घट' इत्यर्थः ।। यथा-एकप्रतियोगिकौ ध्वंसप्रागभावौ भिन्नौ, तथा एकप्रतियोगिकस्य+अत्यन्ताभावस्य+अन्योन्याभावस्य च प्रयोजक-भेदात्+ बहुविधत्वम्+इति प्राचीनमतम्+ दर्शयति-प्रतियोगितेति । प्रतियोगितावच्छेदकधर्मस्य घटत्वस्य तत्+घटत्वादेशः+च, आरोप्यस्य  प्रतियोगिघटादेः, संसर्गस्य  संयोगसमवायादेः, भेदात्=नानात्वात् । तथा च-प्रतियोगितावच्छेदकधर्मसंसर्गनानात्वम्+ अत्यन्ताभावबहुत्वप्रयोजकम्, प्रतियोगितावच्छेदकधर्मनानात्वम्+-अन्योन्याभावनानात्वप्रयोजकम्+इति भावः ।। तत्+एव दर्शयति-केवलेति । केवलविशेष्याsभावः+ विशेषणविशिष्टविशेष्याsभावात्+अतिरिक्तः । दण्ड्यभावः=दण्डविशिष्टदेवदत्ताsभावः, अतिरिक्त-इति+अप्रतनेन+अन्वयः । केवलात्+विशिष्टस्य+अनतिरिक्तत्वे तु केवलदेवदत्तवति  दण्डविशिष्टदेवदत्तः+ न+अस्ति'+इतिसर्वाsनुभवसिद्धप्रतीतिविलोपाssपत्तेः।। उभयाsभावस्य+अतिरिक्तत्वे प्रमाणम्+ दर्शयति-एकसत्त्वे+अपि+इति ।भूतले घटसत्त्वे+अपि घटपटः+ न स्तः+' इतिप्रतीत्या घटपटोभयत्वाsवच्छिन्नाsभावः केवलघटाsभावात्+अतिरिक्त इत्यर्थः, उभयाsभावस्य केवलाsभावाsनतिरिक्तत्वे केवलघटवति 'घटपटोभयम्+ न+अस्ति'+इति प्रतीतिः+न स्यात् । सम्बन्धभेदेन+अभावाsनतिरिक्तताम्+ दर्शयति-संयोगेति । संयोगेन घटवति भूतले समवायेन घटाsभावः संयोगावच्छिन्नघटाsभावात्+भिन्नः+-इत्यर्थः, संयोगावच्छिन्नप्रतियोगिताकाsभावस्य समवायाsवच्छिन्नप्रतियोगिताकाsभावस्य च+ऐक्ये संयोगेन घटवति समवायेन घटः+ न+अस्ति+इति प्रत्ययः+ न स्यात् ।। सामान्यविशेषाsभावयोः+अतिरिक्तताम्+ दर्शयति-तत्+तत्+इति । तत्त्व-घटत्व-धर्मद्वयाsवच्छिन्नप्रतियोगिताकाsभावात् घटत्वमात्राsवच्छिन्नप्रतियोगिताभावः+ भिन्नः, नीलघटाभाववति तत्+भिन्नघटस्य संभवात्, अन्यथा यत्+किञ्चित्+घटवति 'घटः+ न+अस्ति'+इति प्रत्ययाssपत्तिः,-घटाsन्तरवति तत्+घटाभावप्रत्ययाsनुपपत्तिः+च स्यात् ।। एवम्+अन्योsन्याsभावः+अपि+इति 
। केवलघटाsन्योन्याsभावात् रक्तत्वादिविशेषणविशिष्टाsन्योन्याsभावः+ भिन्नः, घटपटोभयभेदः+च भिन्नः, अन्यथा केवलघटे विशिष्टघटभेदप्रतीत्यनुपपत्तिः स्यात्+इति भावः ।। नवीनाः+तु-घटत्वेन पटाभावः सर्वत्र+अस्ति, घटत्वेन पटस्य कुत्र+अपि+असत्त्वात्, सः+अयम्+ व्यधिकरणधर्मावच्छिन्नाsभावः केवलाभावात्+तिरिक्तः+" इति वदन्ति, तत्+दूषयति—घटत्वेन+इत्यादिना । अभावज्ञाने प्रतियोगितावच्छेदकविशिष्टज्ञानस्य कारणतया घटत्वविशिष्टपटाsप्रसिद्धेः तादृशप्रतियोगिज्ञानाsभावात् व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाsभावप्रतीतिः+एव+अप्रसिद्धेति भावः । यदि च घटत्वेन पटः+ न+अस्ति+इतिप्रतीतिः+भवति तदा तस्य 'घटत्वावच्छिन्नपटाsभावः+' -इति न+अर्थः, किन्तु 'पटवृत्तिः+घटत्वाsभावः+  इत्यर्थः', सः+ च केवलात्यन्ताsभावः+ एव+इति भावः ।। ननु  'घटत्वेन पटः+ न+अस्ति+'+इतिप्रतीतेः पटाsधिकरणकघटत्वाsभावाsवगाहित्वम् न संभवति, किन्तु  अवच्छिन्नप्रतियोगिताकत्वसम्बन्धेन+अभावांsशे स्वातन्त्र्येण घटत्वस्य+अवगाहनात् तत्र व्यधिकरणधर्मावच्छिन्नाsभावः सप्रमाणः+ इति चेत् ! तत्र+आह-अतिरिक्त्वे-इति । पटाsधिकरणघटत्वाsभावात्+अतिरिक्तत्वे तु सः  व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकः+अभावः केवलान्वयी=सर्वत्र वर्तते, अत्यन्ताभावाsप्रतियोगित्वात्+इति भावः ।। "भूतले घटसत्त्वसमये न घटाभावप्रतीतिः, घटा'sसत्त्वदशायाम्+ तु घटाभावप्रतीतिः+भवति, अतः+ उत्पत्तिविनाशशाल्यम्+अभावः+'  इति मतम्,- 'घटवति+अपि देशे समयाsन्तराsवच्छिन्नघटाsभावस्य वर्तमानत्वात् सामयिकाsभावः+अपि सर्वाsभावेभ्यः+अतिरिक्तः इति मतम्+,-च निराकरोति-सामयिकाsभावेति । प्रतियोग्यनाधारसमये प्रतीयमानः+अत्यन्ताsभावः+  एव सामायिकाsभावः+ नतु+अतिरिक्तः, न च उत्पादविनाशशाली+इति+अभावः+अपि कश्चित्, किन्तु-अत्यन्ताsभावः+ एव+इति भावः ।। ननु+एवम्+ भूतले घटाsनयनदशायाम्+अपि  'घटाsभाववत्'+इतिप्रत्ययाssपत्तिः, तस्य नित्यत्वेन तत्र सत्त्वात्+इति+अतः+ आह-घटाsभाववति+इति ।। घटाsभाववति भूतले घटाssनयने सति+अपि तदानीम्+ घटाsत्यन्ताsभावस्य+अन्यत्र स्थले गमनाsभावे+अपि (तस्य क्रियावत्त्वविरहात्+इति+अभिप्रायः) अप्रतीतेः=घटाsभावप्रत्ययस्य+असंभवात्, अथ च-घटस्य+अपसारणे सति घटाsत्यन्ताsभावस्य प्रतीतेः=घटाभावप्रत्ययस्य संभवात् , घटात्यन्ताभावप्रतीतिनियमजनकत्वम्+ घटभूतलयोः+यः+ संयोगस्तत्प्रागभावध्वंसयोः+एव+इति भावः ।। प्रतीतिनियामकत्वम्-अन्वयव्यतिरेकाभ्याम्+ दर्शयति-घटवतीति । घटाsनयनकाले घटवति भूतले घटभूतलयोः+यः+ संयोगः+तस्य प्रागभावध्वंसयोः+अभावात्  घटाsत्यन्ताsभावस्य+अप्रतीतिः, ततः+ घटाsपसारणे च 'घटभूतलयोः+यः+ संयोगः+तत्+ध्वंसः'+ सत्त्वेन घटात्यन्ताsभावस्य प्रतीतिः+इत्यर्थः।। ननु-अभावः+अधिकरणाssत्मकः+  एव, नतु+अतिरिक्तः पदार्थः,-यत्र भूतले घटाभावः+तत्र केवलाsधिकरणेन+एव घटाsभावप्रतीतिनिर्वाहात्, अक्लृप्ताsभावाssत्मकधर्मिकल्पनाsपेक्षया अक्लृप्ताsधिकरणकल्पनायाः+ लघीयस्त्वात्-इति-गुरुमतम्+ दर्शयति-केवलाsधिकरणादेवेति । गुरवः=प्राभाकरमीमांसकाः ।। तन्मतम्+ निराकरोति-तत्+न+इति । अभावस्य+अधिकरणाsतिरिक्तत्वाsनङ्गीकारे भवत्+उक्तम्+ यत्-'केवलाsधिकरणात्+एव'+इत्यत्र केवलत्वम्, तस्य निर्वचनम्+एव विलुप्तम्+ स्यात्, यतः-किम्+ नाम 'न+अस्ति'+इतिव्यवहारकाले भूतले केवलत्वम् ? यदि भूतलात्मकत्वमात्रम् ? तदा घटवद्भूतलस्य+अपि तादृशभूतलात्मकत्वेन  तदानीम्+ तत्र घटाभाववत्ताबुद्धिप्रसंगः स्यात् । यदि च घटाभाववत्त्वम्+एव केवलत्वम्+ घटाभाववद्भूतले वर्तते न तु सर्वत्र+इति+उच्यते । तदा घटाsभावः+अतिरिक्तः सिद्धः+  एव केवलभूतलप्रतीतिविषयः+  इति । इति+एवम्+अभावस्य+अधिकरणात्मकत्ववादिमते उभयथा+अपि केवलत्त्वस्य निर्वक्तुम्+अशक्यत्वात् अभावः+अतिरिक्तः+ इति भावः । वस्तुतः+तु-कैवल्यम्+=प्रतियोग्यनवच्छिन्नत्वम्, तथा च+अभावाsनङ्गीकारे कस्य+अधिकरणम्+ कस्य वा प्रतियोगी भवेत्+इति ध्येयम् ।। किम्+च-येन+इन्द्रियेण या व्यक्तिः+गृह्यते तेन+इन्द्रियेण तत्+गता जातिः+अतदभावः+च गृह्यते' इति नियमेन तत्+तत्+गन्धरूपरसात्+अभावानाम्+ कालाकाशादिवृत्तीनाम्+ कालाssकाशाद्यात्मकत्वे तत्+तत्+इन्द्रियेण कालाssकाशादीनाम्+ग्रहणात् तेषाम्+अप्रत्यक्षाssपत्तिः स्यात्+इति+अपि बोध्यम् ।। ननु+अभावस्य+अतिरिक्तत्वे तत्+भावः+अपि+अतिरिक्तः, एवम्+ तत्+अभावः+अपि+इति+एवम्+अनवस्था स्यात्+इति+अतः+ आह-अभावाsभावः+ भावः+ एव+इति । घटाsभावाsभावः+ घटः+ एव+इति । न तु+अतिरिक्तः, अनवस्थाssपत्तेः+इति भावः ।। ध्वंसप्रागभावः+ इति । घटध्वंसस्य प्रागभावः-स्व (प्रागभाव) प्रतियोगिध्वंसप्रतियोग्यात्मकघटस्वरुपः, घटप्रागभावस्य ध्वंसः स्व (ध्वंस)-प्रतियोगिप्रागभावप्रतियोग्यात्मकघटस्वरूप एव+इत्यर्थः, इदम्+ प्राचीनमतम् । नवीनाः+तु घटप्रागभावदशायाम्+अपि 'उत्पत्स्यमानघटः+ ध्वस्तः+ भविष्यति'+इति प्रतीत्या घटध्वंसस्य प्रागभावसत्तायाः+ अवगमात् घटध्वंसप्रागभावः+ घटाsतिरिक्तः । एवम्+ घटध्वंसदशायाम्+अपि 'घटप्रागभावः+ नष्टः+' - इतिप्रतीत्या घटप्रागभावस्य ध्वंसत्तायाः+ अवगमात् घटप्रागभावस्य ध्वंसः+ घटाsतिरिक्तः+ इति सिद्धान्तयन्ति । नवीनानाम्+ मतम्+ दर्शयति-अभावाsभावः+तु+इति । घटाsभावाsभावः+ घटातिरिक्तः+अभावपदार्थः+ एव, न तु भावपदार्थः+ इति तदर्थः तत्र युक्तिः-अभावस्य स्वरूपसम्बन्धेन वृत्तिता सर्वमतसिद्धा, न तु समवायेन संयोगेन वा, तथा च स्वरूपेण भूतले घटाभावः इव, घटदशायाम्+ भूतले 'घटाभावः+ न+अस्ति'+इतिप्रतीत्या घटाsभावाsभावस्य स्वरूपेण वृत्तित्वम्+ न तु संयोगेन+इति ।। ननु+एवम्+अनवस्था तदवस्था+एव+इति+अतः+ आह-तृतीयाsभावस्य+इति । घटाsभावाsभावस्य तु घटाभावस्वरूपत्वात्+न+अनवथ-----------------------------------------------------------------------+इत्यर्थः ।।
  परमकारुणिकेन न्यायविद्याssविष्कर्त्रा गौतमहर्षिणा षोडशपदार्थाः स्वीकृताः, अत्र च सप्त, तथा च तत्+अकथनेन मूलस्य न्यूनता स्यात्+इति+आशयेन-तादृशपदार्थानाम्+अत्र+एव+अन्तर्भावम्+ प्रदर्शयितुम्+ शंकते-ननु+इति । प्रत्यक्षप्रमाणस्य+इन्द्रियात्मकस्य यथायथम्+ द्रव्येषु+अन्तर्भावस्य अनुमानादीनाम्+ यथायोगम्+ गुणे+अन्तर्भावस्य स्फुटत्वात् प्रमेयादीनाम्+ द्रव्येषु+अन्तर्भावम्+आह-आत्मा+इत्यादिना । आत्मशरीरेन्द्रियाणाम्+-द्रव्ये, गन्ध-रूप-रस-स्पर्श शष्टानाम्+-गुणे, बुद्धेः+गुणे, मनसः+-द्रव्ये, अन्तर्भावः  इति ।। प्रवृत्तिम्+आह-धर्माsधर्मौ+उति । धर्माsधर्मजनिका गुणे+अन्तर्भूता ।। दोषान्+आह-रागद्वेषमोहाः+ इति । ते च क्रमशः+ इच्छा-मन्यु-मिथ्याज्ञानाsन्तर्भूताः+ इति ।। प्रेत्यभावः-प्रेत्य=मृत्वा, भावः=जननम्, चरमप्राणशरीरसंयोगध्वंसः+=मरणम् । आद्यशरीरप्राणसंयोगः=जननम् । मरणस्य=ध्वंसे, जननस्य-संयोगे, अन्तर्भावः । फलस्य=सुःखदुःखसंवेदनात्मकभोगस्य-ज्ञाने, दुःखस्य=गुणे, आत्यन्तिकदुःखध्वंसाssत्मकमोक्षस्य-ध्वंसे, अन्तर्भावः+ इति ।। सः+ च+इति । स्वपदेन मुक्तपुरुषीयदुःखध्वंसोपादाने  तदधिकरणवृत्तिः+ दुःखप्रागभावस्य+एव+अप्रसिद्ध्याsसंभवाssपत्तिः, स्यात् अतः-स्वम्+ (अस्मदादि)दुःखध्वंसः, तादृशदुःखध्वंससमानाधिकरणः+ यः+ दुःखप्रागभावः तत्+समानकालीनः+ यः+ यः+  (स्वपदप्रतिषाद्यो)  दुःखध्वंसः+तदन्यदुःखध्वंसः+ मोक्षः इति तदर्थः । दुःखध्वंसमात्रस्य मुक्तित्वे+अस्मत्+आदीनाम्+अपि मुक्तत्वापत्तिरतः-कालीनान्तम्+ स्वपदार्थविशेषणम्, मुक्त्यात्मकदुःखध्वंसस्य+अन्यदीयदुःखप्रागभावसमकालीनत्वात्+ व्यासादीनाम्+अमुक्तत्वाssपत्तिवारणाय-स्वसमानाधिकरणेति-प्रागभावविशेषणम् । 'दुःख' पदान्+उपादाने मुक्तात्मघटसंयोग-







ध्वंसस्य+अपि स्वसमानाधिकरणदुःखप्रागभाव-समानकालीनाsन्यध्वंसत्वात् मोक्षस्वरूपत्वप्राप्त्या तादृशध्वंसवतः+ घटादेः+अपि मोक्षापत्तिवारणाय-दुःखध्वंसेति+उक्तम् । अनुगमः+तु-दुःखध्वंसविशिष्टाsन्यदुःखध्वंसः+ मुक्तिः । वैशिष्ट्यम्+ च-स्वतादात्म्य-स्वसमानाधिकरणदुःखप्रागभावकालीनत्वोभयसम्बन्धेन+इति । स्वम्+  अस्मत्+आदिदुःखध्वंसः, निरुक्तोभयसम्बन्धेन  'तद्विशिष्टः'  सः+ एव, तदन्यः-आत्यन्तिकदुःखध्वंसः+ इति ।। संशयस्य-ज्ञानेsन्तर्भावः । प्रयोजनम्+ दर्शयति-प्रयोजनम्+इति । प्रवृत्तिहेत्विच्छाविषयत्वम्+ प्रयोजनत्वम्+, विषयत्वम्+=साध्यताख्यविषयताविशेषः ।  तथा च प्रवृत्तिहेत्विच्छाविषयात्मकम्+ प्रयोजनम्+-सुखप्राप्तिः,दुखाभावः+च+इति । सुखप्राप्तिः=आत्मनि सुखसम्बन्धः । दुःखहानिः=दुःखध्वंसः । तादृशविषये यथायोगम्+ प्रयोजनस्य+अन्तर्भावः+ इति । दृष्टान्तस्य यथायथम्+ महानसादिद्रव्यादिषु+अन्तर्भावः+ इति । प्रामाणिकतया+अभ्युपगतः पदार्थः=सिद्धान्तः, सः च द्रव्यादिषु यथायोगम्+अन्तः+भवति । शब्दस्वरूपप्रतिज्ञाद्यवयवानाम्+-गुणे, तर्कस्य-आहार्यज्ञानात्मकस्य गुणे, निर्णयस्य ज्ञाने, अन्तर्भावः ।। सः+ च+इति । निर्णयः-प्रमाणफलम्-प्रमा+इतियावत् ।। तत्त्वबुभुत्सोः='इदम्+इत्थम्+'+इति+आकारकम्+ यत्+तत्वम्+ तद्विषयकज्ञानेच्छावतः कथायाः=शब्दात्मिकायाः गुणे+अन्तर्भावः ।। उभयसाधनवतीति । परपक्षस्वपक्षस्थापनावतीत्यर्थः । विजिगीषोः=जयेच्छावतः कथात्मकस्य जल्पस्य-शब्दे, स्वपक्षस्थापनाहीनायाः+ विजिगीषुकथायाः-शब्देः, अन्तर्भावः ।। कथास्वरूपम्+ दर्शयति-नानावक्तृकः+ इति । एकभिन्नवक्तृकः । तत्+च सन्दर्भविशेषणम्, वाक्यसन्दर्भः+ नाम वाक्यसमूहः+ इति । तथा च-पूर्वपक्षोत्तरपक्षप्रतिपादक-न्यायानुगतवाक्यसन्दर्भः कथा इति । अनुमिति-तत्कारणान्यतरप्रतिबन्धकयथार्थज्ञानविषयरूपाणाम्+ हेत्वाभासानाम्+-यथायथम्+ द्रव्यादिषु+अन्तर्भावः ।। छलम्+ दर्शयति-अभिप्रायान्तरेण+इति । यथा 'नवकम्बलः+अयम्+ देवदत्तः+' इति नवीनकम्बलतात्पर्येण प्रयुक्तस्य नवत्वसङ्ख्याविशिष्टम्+अर्थान्तरम्+ परिकल्प्य दूषयति कश्चित्-'न+अस्य नवसङ्ख्याकाः कम्बलाः सन्ति दरिद्रत्वात्+'इति । एतादृशदूषणाsभिधानरूपशब्दात्मकः+छलस्य-गुणे, असदुत्तरात्मकजातेः+च-गुणे, निग्रहस्थानानाम्+ च-यथायथम्+ द्रव्ये, अन्तर्भावः+ इत्यर्थः ।। स्वव्याघातकम्+उत्तरम्+ जातिः+इति तत्+लक्षणम् । तत्+अवान्तरभेदान् दर्शयति-साधर्म्येत्यादिना । 'समा' शब्दः+ द्वन्द्वान्ते श्रूयमाणः प्रत्येकम्+अभिसम्बध्यते तेन साधर्म्यसमा-वैधर्म्यसमेत्यादिरूपाः+चतुर्विंशतिजातयः+ बोध्याः ।। तत्र साधर्म्येण स्थापनहेतुदूषकम्+उत्तरम्- 'साधर्म्यसमा' यथा 'शब्दः-अनित्यः,-कृतकत्वात्,-घटवत्, व्यतिरेकेण वा व्योमवत्, इतिस्थापनायाम्+उत्तरम्-न+एतत्+एवम्, यदि+अनित्यघटसाधर्म्यात् नित्याकाशवैधर्म्यात्+वा+अनित्यः स्यात् तर्हि नित्याकाशसाधर्म्यात् अमूर्तत्वात्+च नित्यः स्यात् विशेषहेतुः+वा वक्तव्यः,+ इति-१ ।। वैधर्म्येण दूषकम्+उत्तरम्+-'वैधर्म्यसमा'  यथा शब्दः-अनित्यः, कृतकत्वात्,घटवत्  आकाशवत्+वा, इति स्थापनायाम्-उत्तरम्-अनित्यपटधर्म्यात् अमूर्तत्वात् नित्यः स्यात्+ विशेषहेतुः+वा वक्तव्यः+ इति-२।। पराsभिहितहेतोः+एव तत्+व्यापकस्य धर्मस्य पक्षे आपादानम्-'उत्कर्षसमा', यथा शब्दः-अनित्य,-कृतकत्वात्, घटवत्, इत्यत्र-उत्तरम्-यदि कृतकत्वेन साधनेन शब्दः+ घटवत्+ अनित्यः स्यात्, तर्हि तेन+एव साधनेन शब्दः+ घटवत् सावयवः स्यात्-३।। पराभिहितदृष्टान्तसाधर्म्येण पक्षे पराभिप्रेतधर्मान्तरस्य+अभावसाधनम्+-'अपकर्षसमा' - यथा तत्र+एव+अनुमाने  यदि कृतकत्वेन शब्दः+ घटवत्+ अनित्यः+ भवेत्, तर्हि तेन+एव हेतुना शब्दः+ घटवत्+ अश्रावणः+ भवेत्+इति-४।। वर्ण्यस्य-स्थापनीयस्य दृष्टान्तधर्मस्य पक्षे साधनम्- 'वर्ण्यसमा '। यथा 'आत्मा-सक्रियः,-क्रियाजनकगुणवत्त्वात्,-लोष्टवत्, क्रियाहेतुगुणः+च+अत्र क्रियाजनकवायुसंयोगादिः, अत्र क्रियाजनकनोदनाख्यसंयोगवत्त्वात्+लोष्टादेः+तु क्रियावत्त्वम्+ आत्मनः+तु क्रियावत्त्वे तदुत्पादकनोदनाभिधसंयोगवत्त्वम्+अपि भवेत्+अति-५।। साध्यसाधनयोः+धर्मयोः+अपि पक्षे समता+आपादनम्- 'अवर्ण्यसमा' -यथा तत्र+एव लोष्टादौ वर्तमानम्+ क्रियाजनकनोदनात्मकगुणवत्त्वम् आत्मनि असिद्धम्, तथा च यथा+असिद्धेन क्रियाजनकगुणवत्त्वेन आत्मनि क्रियावत्त्वम्+ साध्यते तथा तुल्यतया तादृशेन क्रियावत्त्वेन क्रियाजनकनोदनाख्यगुणवत्त्वम्+अपि कस्मात्+न साध्यते, नियामकाsभावात्-६।। दृष्टान्ते विकल्पम्+ कृत्वा दार्ष्टान्तिके विकल्पकथनम्+- 'विकल्पसमा' -यथा तत्र+एव+अनुमाने क्रियाजनकगुणयुक्तम्+अपि किञ्चिद्-गुरु, यथा लोष्टादिकम्+, किञ्चित्+च लघु यथा पवनः, एवम्+एव क्रियाजनकगुणयुक्तम्+ किञ्चित् क्रियावत्+ भवेत् यथा लोष्टादि, किञ्चित्+ क्रियाशून्यः+ यथा+आत्मा, पूर्वम्+ विकल्पः+ भवति अत्र तु न भवति+इति+अत्र किम्+ नियामकम्+ स्यात्-७।। दृष्टान्तस्य पक्षसमताकथनम्+  'साध्यसमा' । साध्यशब्दः+अत्र-'पक्ष' वाची  'यदि 'यथा लोष्टः+तथा+आत्मा' इति भवता उच्यते, तदा 'यथा+आत्मा तथा लोष्टः' इति+अपि समायातम्, तथा च यदि+आत्मनि साध्यते क्रियावत्त्वम्+ तर्हि लोष्टे+अपि क्रियावत्त्वम्+ साधनीयम् । न इति चेत् ! तर्हि यथा लोष्टः+तथा+आत्मा+इति+अपि न वक्तव्यम्, लोष्टसदृश आत्मा नतु+आत्मसदृशः+ लोष्ट, इति+अत्र विनिगमकाsभावात्+इति-८।। प्राप्त्या प्रत्यवस्थानम्+- 'प्राप्तिसमा' । प्राप्तिः+नाम-साध्यसाधनयोः सामानाधिकरण्यम्, प्रत्यवस्थानम्+ नाम-साध्यसिद्धिः । यथा तत्र+एव अनुमाने क्रियाजनकगुणवत्त्वेन+एव किम्+इति क्रियावत्त्वम्+ साध्यते, किम्+इति च क्रियावत्त्वेन क्रियाजनकनोदनात्मकगुणत्त्वम्+ न साध्यते, उभयोः+अपि+अविशेषात्+इति-९।। अप्राप्त्या प्रत्यवस्थानम्-'अप्राप्तिसमा'-यथा तत्र+एव+एनुमाने पूर्वोक्तः+ 'प्राप्तिसमा' रूपदोषात् अप्राप्तस्य कस्यचित्+हेतोः साध्यसाधकत्वम्+ वक्तव्यम्, तथा च अप्राप्तत्वा+अविशेषात् सः+ सर्वः सर्वम्+ साधयेत्+इति । अथवा-अयम्+एव हेतुः साध्याभावम्+ किम्+इति न साधयेत्, विनिगमकाsभावात्+इति-१०।। हेतुपरम्परा प्रश्नः- 'प्रसङ्गसमा' यथा क्रियावत्त्वे क्रियाजनकगुणवत्त्वम्+ हेतुः, तत्र च कः+ हेतुः ?  न हि हेतुम्+अन्तरा कस्यचित् सिद्धिः, एवम्+ तत्र+अपि कः+ हेतुः+इत्यादि ११।। अन्येन दृष्टान्तेन साध्याभावस्य साधनम्+- 'प्रतिदृष्टान्तसमा' -यथा लोष्टात्मकदृष्टान्तेन क्रियावत्त्वे साधिते क्रियाशून्यगगनात्मकदृष्टान्तेन आत्मनः+ निष्क्रियत्वम्+एव किम्+ न भवेत्, एकदृष्टान्तेन सक्रियत्वम्+ अपरदृष्टान्तेन निष्क्रियत्वम्+ न, इति+अत्र विनिगमकाsभावात्+इति-१२।। अनुत्पत्त्या प्रत्यवस्थानम् 'अनुत्पत्तिसमा' -यथा  शब्दः-अनित्यः,-प्रयत्ननान्तरीयकत्वात्, घटवत्, इति+उक्ते अपरः+ आह-प्रागुत्पत्तेरनुत्पन्ने शब्दे प्रयत्नानान्तरीयकत्वम्+ न+अस्ति, तत्+अभावात् नित्यत्वं प्राप्तम् नित्यस्य च+उत्पत्तः++न+अस्ति+इति-१३।। साधारणधर्मप्रदर्शनद्वारा संशयोद्भावनम्-'संशयसमा' - यथा शब्दः-अनित्यः, -कार्यत्वात्, घटवत्+इति+अत्र शब्दस्य+अनित्येन घटेन समम्+ कार्यत्वात्मकम्+ साधर्म्यम्+ यथा+अस्ति, तथा नित्येन शब्दत्वेन समम्+ श्रावणप्रत्यक्षविषयत्वम्+ साधर्म्यम्+अस्ति, इति+उभयदर्शनात् संशयः+ भवेत्, एकत्र कोटौ-नियामकाsभावात्+इति-१४।। वादिप्रयुक्तसाधनस्य साध्याsभावसाधकसाधनान्तरोद्भावनम्+- 'प्रकरणसमा' -यथा 'शब्दः-अनित्यः-कृतकत्वात्+इति+उक्ते, उत्तरम्,-न+एतत्+एवम्, श्रावणत्वेन हेतुना नित्यत्वसाधकेन बाधात्+इति-१५।। कालत्रये+अपि साधनत्वाsसंभवेन असाधनकत्वकथनम्-'अहेतुसमा'-यथा-'कार्यत्वात्मकहेतुः अनित्यत्वात्मकसाध्यात् पूर्वकालवृत्तिः+चेत् । तदा अनित्यत्वात्मकसाध्यस्य हेतुसमये+अभावात् कस्य साधकः? अथ च पश्चात्+समयवृत्तिः+चेत् ! तदा पूर्वसमये साधनविरहात् कस्य साध्यम्+-अनित्यत्वम्, यदि च+उभयम्+एकसमयवृत्तिः+ ! तदा किम्+ कस्य साध्यम्+ किम्+ कस्य साधकम् ! विनिगमनाsभावात्+इति-१६।। अर्थपत्तिम्+ पुरस्कृत्य साध्याsभावोद्भावनम्- 'अर्थापत्तिसमा' - यथा-शब्दपक्षकाsनुमाने-यदि अनित्यसाधर्म्यात् शब्दस्य+अनित्यत्वम्+ तदा नित्यत्वसाधर्म्यात्+ अर्थापत्त्या नित्यत्वम्+अपि सिद्धम्, एकतरनिर्णये नियामकाsभावात्+इति-१७।। सर्वाsविशेषप्रसङ्गोद्भावनम्-'अविशेषसमा' - यथा तत्र+एव यदि कृतकत्वात्मकेन+अनित्यघटादिसाधर्म्येण शब्दस्य+अनित्यत्वम्, तदा प्रमेयत्वात्मकेन घटादिसाधर्म्येण सर्वस्य+एव+अनित्यत्वम्+ भवेत्, अस्मत्+उक्तसाधर्म्येण+अनित्यत्वम्+ सिद्ध्यति न तु भवत्+उक्तेन+इति+यत्र नियामकाsभावात्-१८।। उभयपक्षसाधर्म्येण हेतूपपत्तिः+ कथनम्- 'उपपत्तिसमा' -यथा  यदि च+अनित्यत्वस्य साधकम्+ कार्यत्वम्+उपपद्यते+अतः शब्दस्य+अनित्यत्वम्, तदा नित्यत्वस्य साधकम्+अपि किञ्चित्+उपद्यते,इति  नित्यत्वम्+ किम्+ न भवेत्+इति-१९।। वादिना दर्शिते हेत्वभावे+अपि साध्यस्य+उपलब्धिकथनम्+- 'उपलब्धिसमा' -यथा-शब्दः-अनित्यः,-प्रयत्नानुविधायित्वात्, घटवत्, इति+अत्र प्रयत्नम्+अन्तराsपि पवननोदनसामर्थ्यात् तरुशाखाभङ्गजन्यस्य शब्दस्योपलब्धेः+न प्रयत्नानुविधायित्वम्+ शब्दे भवति+इति-२०।। वादिना अनुपलब्धिसामर्थ्यात् कस्यचित्+पदार्थस्य+अस्वीकारे+अनुपलब्धिसामर्थ्यात्+एव वादिसम्मतस्य+अपि यत्+किञ्चित्+पदार्थस्य+अभावसाधनम्-'अनुपलब्धिसमा' - यथा-सलिलस्य विद्यमानस्य+अपि आवरणबलात्+अनुपलब्धिः तद्वत् शब्दस्य विद्यमानस्य+अपि+उच्चारणपूर्वम्+आवरणबलात्+अनुपलब्धिः+इति+एतत्+मतम्+ वादिना दूष्यते-शब्दः+ यदि+आवरणबलात्+न+उपलभ्यते, तदा सलिलाद्यावरणम्+इव शब्दाद्यावरणम्+अपि+उपलभ्यत+इति, अत्र+उत्तरम्-यदि भवता अनुपलब्धितः+ आवरणबलात्+शब्दः+ न+उपलभ्यते तदा+अनुपलब्धेः+अनुपलब्ध्यभावे सिद्धे+अनुपलब्ध्यभावात्+ आवरणसिद्धिः+इति-२१।। धर्मस्य नित्यत्वाsनित्यत्वविकल्पात् धर्मिणः+ नित्यत्वसाधनम्+- 'नित्यसमा' यथा शब्दस्य यत्+अनित्यत्वम्+उच्यते भवता, तत्+ अनित्यम्+ नित्यम्+ वा, यदि+अनित्यम्, तदा शब्दे कदाचित् अनित्यत्वभावः+अस्ति+इति नित्यः+ एव शब्दः, अथ नित्यम्, तदा शब्दवृत्तेः+एव तस्य सदातनत्वात्+शब्दस्य+अपि तथा नित्यत्वम्+आगताम्+इति+उभयथा+अपि नित्यत्वम्+ शब्दस्य-२२।। अनित्यदृष्टान्तसाधर्म्यात् सर्वाsनित्यत्वोद्भावनम्+-'अनित्यसमा' । यथा यदि+अनित्येन घटेन सादृश्यात्+शब्दे+अनित्यत्वम्+उपपाद्यते तदा येन केनचित्+धर्मेण परमाणवादिसर्वस्यैव घटसदृशत्वात्+सर्वस्य+अनित्यत्वप्रसङ्गः-२३।। वादिप्रयुक्तहेतोः+अन्यकार्येण+अपि संभवाsभिधानम्+-'कार्यसमा' -यथा शब्दे एव प्रत्यनानुविधायित्वम्+उभयथा+अपि संभवति-घटादिवत्+शब्दस्वरुपोत्पतौ,-जलादिवत् आवरकनिवृत्तौ च, उभयत्र+अपि प्रयत्नानुविधायित्वदर्शनात्, एवम्+ च शब्दस्य प्रयत्नेन+आवरकनिवृत्तिरूपकार्यान्तरस्य संभवात्+न+अनित्यत्वम्+ नियतम्+इति-२४।। निग्रहस्थानम्+ लक्षयति-वादिनः+ इत्यादिना ।। अवान्तरभेदान् दर्शयति-प्रतिज्ञाहानिः+इत्यादिना । प्रतिज्ञातार्थविरुद्धार्थस्वीकारः प्रतिज्ञातार्थत्यागः+ वा-'प्रतिज्ञाहानिः' -यथा  'शब्दः-अनित्यः,-प्रत्यक्षगुणत्वात्+इति+अत्र परेण- 'सः+अयम्+ ककारः+' इति प्रत्यभिज्ञासामर्थ्यात्+ बाधे समुद्भाविते  'भवतु तर्हि शब्दः-नित्यः+' इति मतम्+अङ्गीकुर्वन् वादी शब्दस्य+अनित्यत्वप्रतिज्ञाम्+ जहाति+इति-१।। परदत्तदोषोद्धारेच्छया पूर्वम्+अनुक्तेन विशेषणेन विशिष्टतया प्रतिज्ञातार्थस्य कथनम्+- '
प्रतिज्ञान्तरम्' -यथा, पृथिव्यादिकम्+-गुणजन्यम्+,-कृतकत्वात्+' इति+अत्र धर्माsधर्मजन्यत्वेन सिद्धसाधने समुद्भाविते सति  'सविषयके' तिविशेषणविशिष्टः+ गुणजन्यत्वकथनम्-२।। स्वाsभिहितसाध्यप्रतिद्वन्द्विहेतुकथनम्-- 'प्रतिज्ञाविरोधः' -यथा  घटः+-गुणभिन्नः,-रूपादितः पृथक्+तया+अनुपलभात्+इति-३।। स्वाभिहितार्थे परेण दूषिते तत्+अपलापः- 'प्रतिज्ञासन्यासः' -यथा  'शब्दः-अनित्यः,-इन्द्रियग्राह्यत्वात्+ इति+अभिहिते, परेण जातौ व्यभिचारम्+उद्भाव्य दूषिते सति स्वाभिहितम्+अपलपति- 'केन उच्यते+अनित्यः+ शब्दः+' इति-४।। परप्रयुक्तदूषोद्धरणाय स्वहेतौ विशेषणदानम्+- 'हेत्वन्तरम्' - यथा शब्दः-अनित्यः, प्रत्यक्षविषयत्वात्+ इति+उक्ते परेण जातौ व्यभिचारोद्भावने  'जातिमत्प्रत्यक्षविषयत्व' -कथनम्-५।। प्रकृताsनुपयोगिपदार्थकथनम्- 'अर्थान्तरम्' -यथा 'शब्दः-अनित्यः-कृतकत्वात्+'इति+उक्त्वा शब्दः-गुणः, सः च+आकाशस्य+इत्यादि-६।। अवाचकपदप्रयोगः+- 'निरर्थकम्' -यथा 'शब्दः-अनित्यः-कखगघत्वादित्यादि-७।। सभाप्रतिवाद्यबोधप्रयोजकशब्दप्रयोगः- 'अविज्ञातार्थम्' -यथा अतिद्रुतोच्चरितम्+ अप्रसिद्धार्थकम्+ क्लिष्टान्वयम्+इति-८।। पौर्वापर्याsयोगात्+अप्रतिसम्बद्धार्थम्- 'अपार्थकम्' -यथा 'रामः पटः+ शब्दः+ दावः+ वह्नित्वात्+ इत्यादिकम्-९।। अवयवविपर्यासकथनम्- 'अप्राप्तकालम्' -यथा  'तथा च+अयम्+' 'पर्वतः+ वह्निमान्' 'तस्मात्+तथा' 'धूमात्' 'महानसवत्+'इति-१०।। अन्यतमाsवयवेन हीनम्-'न्यूनम्' -यथा-'पर्वतः+ वह्निमान्'  'धूमात्'  'महानसवत्+'इतिमात्रम्-११।। अधिकहेत्वादिप्रयोगः -'अधिकम्' -यथा-'पर्वतः+- वह्निमान्-धूमात्,-प्रकाशात्+इत्यादि--१२।। अनुवादम्+अन्तरा शब्दार्थयोः पुनः+वचनम्- 'पुनः+उक्तम्' -यथा-'पर्वतः+- वह्निमान्'  'पर्वतः+ वह्निमान्'  इत्यादि-१३।। विज्ञातस्य परिषदा त्रिरभिहितस्य+अपि अप्रत्युच्चारणम्--'अननुभाषणम्' -१४।। परिषदा विज्ञातार्थस्य प्रतिवादिना   त्रिरभिहितस्य+अपि+अविज्ञानम्+-'अज्ञानम्'-१५।। परोक्तम्+ बुद्ध्वा+अपि उत्तरम्+ न स्फुरति सा- 'अप्रतिभा' --१६।। 'कार्यान्तरव्यासङ्गात् कथाविच्छेदः+- 'विक्षेपः'-१७।। स्वपक्षे दोषम्+अनुद्धृत्य परपक्षे दूषणाsभिधानम्+- 'मताsनुज्ञा' - १८।। निग्रहस्थानम्+ प्राप्तस्य+अपि  'त्वं निगृहीतः+' इति+अनुद्भावनम्-'पर्यनुयोज्योपेक्षणम्' -१९।। अनिग्रहस्थाने  निगृहस्थानाsभियोगः+- 'निरनुयोज्यानुयोगः'-२०।। एकसिद्धान्तम्+अवलम्ब्य कथाप्रवृत्तौ सिद्धान्तान्तरेण+उत्तरदानम्+- 'अपसिद्धान्तः'-२१।। हेत्वाभासाः+तु+उपवर्णिताः-२२।। तत्र प्रतिज्ञाहान्यननुभाषणाsज्ञानाsप्रतिभाविक्षेप-पर्यनुयोज्योपेक्षणानाम् अभावे+अन्तर्भावः, हेत्वाभासभिन्नानाम्+अन्यानाम्+ निग्रहस्थानानाम्+ गुणेsन्तर्भावः, हेत्वाभासानाम्+ यथायोगम्+ द्रव्यादिषु+अन्तर्भावः+ बोध्यः+ इति ।।
                                    प्राभाकराः शक्तेः+अतिरिक्तपदार्थताम्+ शङ्कन्ते-ननु+इत्यादिना ।। प्रतिबन्धके सति+इति । चन्द्रकान्त-मण्यादिरूपप्रतिबन्धके सति+इत्यर्थः ।। दाहानुत्पत्तेः+इति । तथा च चन्द्रकान्तमणिसमवहितवह्निनिष्ठा शक्तिः+तिरोभवति तदसमवहितवह्नौ च सा शक्तिः पुनरुत्पद्यते इति शक्तिः+अवश्यम्+ स्वीकार्या, सा च न द्रव्यगुणकर्माsन्यतम्+आत्मिका, गुणादिवृत्तित्वात् । न च सामान्यात्+अन्यतमात्मिका, उत्पत्तिध्वंसोभयप्रतियोगित्वात् । अतः पदार्थान्तरीभूतेति । तत्+मतम्+ खण्डयति-प्रतिबन्धकाभावस्य+इत्यादिना । प्रतिबन्धकत्वम्+ कारणीभूताभावप्रतियोगित्वम्, तत्+च मण्यभावस्य दाहम्+ प्रति कारणत्वे सति+एव+उपपद्यते, इति न शक्तिः कल्पनीया, प्रतिबन्धकाsभावेन शक्तेः+अन्यथा-सिद्धत्वात्+इति भावः।। ननु  'दाहोत्पादे वह्निः शक्तः+ 'इति प्रतीतिसिद्धा न+अपलपितुम्+ योग्या शक्तिः+इति+अतः+ आह-कारणत्वस्य+एव+इति । दाहात्मककार्यस्य कारणीभूतवह्निवृत्तिवह्नित्वसमानाधिकरणः कारणताख्यः+ धर्मः+ एव शक्तिपदार्थः+तु+अतिरिक्त इति भावः ।। ननु कांस्यादेः+अस्पृश्यपदार्थस्पर्शे सति न भोजनोपयोगार्हता, शक्तिमत्कांस्यादेः+एव भोजनोपयोगार्हत्वात्, अतः+अस्पृश्य-स्पर्शे सति शुद्ध्यात्मकशक्तिनाशः, भस्मादिना शुद्धिशक्तिरुत्पादः+च, इति+अतः कांस्यपात्रादौ शक्तिः स्वीकार्या, सा च  'आधेयशक्तिः+इति+आशंकते-ननु+इति । समाधत्ते-न+इति । भस्मादी+इति । भस्मादिसंयोगसमानकालीना ये अस्पृश्यस्पर्शप्तियोगिकयावदभावाः+तादृश+अभावकूटसहितः+ यः+ भस्मादिसंयोगध्वंसः-सः+ शुद्धिपदार्थः । तथा च शक्तिस्वीकाराsयुक्त इति भावः ।। भस्मादीत्यादिना-मृत्तिका-काष्ठाचूर्ण-तुषचूर्णाsग्निसंयोग-जलसंयोगाः+ ग्राह्याः ।। यत्र पात्रे भस्मादिसंयोगध्वंसोत्तरम्+ पुनः+अस्पृश्यस्पर्शः, तत्र तदानीम्+अपि भस्मादिसंयोगध्वंसस्य वर्तमानत्वेन शुद्ध्यापत्तिवारणाय-सहितान्तम्+ ध्वंसविशेषणम् । सहितत्वम्+=सामानाधिकरण्यम्, तत्+च दैशिकविशेषणता  (स्वरूप) - संबन्धेन निरुक्तयावत्+अभावानाम्+ अधिकरणे तादृशस्वरूपसम्बन्धेन वृत्तित्वम् ।। यत्र पात्रे+अस्पृश्य-विदार्थस्पर्श-भस्मादिसंयोगौ युगपत्+एव+उत्पन्नविनष्टौ तत्र पात्रे तत्+तत्+अस्पृश्यस्पर्शप्रतियोगिकयावदभावसामान्याधिकरण्यविशिष्टम्+ भस्मादिसंयोगध्वंसम्+आदाय शुद्धिमत्त्वाssपत्तिवारणाय-कालीनान्तम् भावविशेषणम् ।  'कालीनान्तम्+'इति+अस्य भस्मादिसंयोगकालावच्छेदेन तत्र विद्यमानत्वम्+इत्यर्थः । तथा च तत्र भस्मादिसंयोगक्षणावच्छेदेन यावत्तत्तदभावानाम्+ विरहात् न+अतिव्याप्तिः+इति । भस्मादि संयोगस्य शुद्धिपदार्थत्वापत्तिवारणाय-ध्वंसपदम् । यत्र पात्रे अस्पृश्यस्पर्श-भस्मसंयोगौ वर्तते । तदानीम्+ देशान्तरीयाsस्पृश्यस्पर्शाsभावस्य+अपि तत्र सत्त्वेन तादृशयत्+किञ्चिद्+अभावसहितभस्मसंयोगध्वंसकाले तत्र+अस्पृश्यसत्त्वेपि शुद्ध्यापत्तिः, तत्+वारणाय-यावत्+इति-अभावानाम्+ विशेषणम् । अस्पृश्यवस्तूनाम्+ अनुगतधर्मस्य निर्वक्तुम्+अशक्यत्वेन सामान्यधर्मावच्छिन्नाsभावनिवेशाsसंभवात्+ 'यावत्'+इति-अस्पृश्यस्पर्शस्य विशेषणम्+ न+अभिहितम् । वस्तुतः+ अस्मत्+आदिसंयोगसमानकालीनः+ यावत्+अस्पृश्यस्पर्शसंसर्गाभावः भस्मादिसंयोगध्वंससमानकालीनः कांस्यादेः भोजनादौ व्यवहार्यताप्रयोजकः+-इति+एवम्+ वक्तव्यम्+इति न कः+अपि दोषः+ इति ध्येयम् । 
                      प्राचीनाः-'चैत्रस्य+इदम्+ धनम्'+इत्यादौ धनगतम्+ चैत्रनिरूपितम्+ स्वत्वम्+ प्रतीयते तत्+तु-पदार्थान्तरम्, यतः- 'स्वत्वम्+उत्पन्नम्+ विनष्टम्+ तव स्वत्वम्+ मम स्वत्वम्+ इत्यादिप्रतीतिसिद्धम्+ षष्ठीविभक्तिवाच्यम्, तत्+च वृत्तिनियामकस्वरूपसम्बन्धेन स्वर्णादिनिष्ठम्, निरूपकताख्यस्वरूपसम्बन्धेन स्वामिनिष्ठम्, स्वत्वम्+ न द्रव्यगुणकर्माsन्यतमरूपम्,-गुणादिवृत्तित्वात् । न सामान्याद्यन्यतमरूपम्, नित्यत्वप्रसङ्गात् । न च+अभावरूपम्, भावत्वेन प्रतीयमानत्वात्-इति प्राहुः । तत्+मतम्+ निरस्यति-स्वत्वम्+अपि+इति ।। तर्हि किम्+ स्वरूपम्+इति+अतः+ आह-यथेष्टेति ।। विनियोगः+ नाम-आदानम्+-प्रतिदान-परिवर्तनादिका क्रिया । तथा च स्वाभिलाषाsनुकूलक्रियायोग्यत्वेम ----------------------स्वत्वम्+ धर्मविशेषः+ इति ।।तत्+अवच्छेदकम्+ च+इति । तादृशक्रियायोग्यताप्रयोजकन्त्वित्यर्थः ।। प्रतिग्रहादिलब्धत्वम्+इति । दानप्रयुक्तप्राप्तिविषयत्वम्+इत्यर्थः ।। वस्तुतः+तु-यथेष्टविनियोगविषयकज्ञानविषयता-एव स्वत्वम्+ साच+अधिकरणात्मिका, न तु+अतिरिक्ता ।। एवम्+ प्रतियोगिता-प्रतियोगिरूपा, आधेयता-आधेयात्मिका-कार्यता-कार्यात्मिका-अधिकरणता-अधिकरणात्मिका, अनुयोगिता-अनुयोगिरूपा,- विषयता-विषयाssत्मिका, विषयिता-विषयिरूपा, प्रकारता-प्रकारात्मिका, विशेष्यता-विशेष्यस्वरूपा, इत्येवं तत्तदन्तर्भावः+ बोध्यः ।।
                               मूलन्यूनतापरिहरणाय विधिनिरूपणम्+ प्रतियोजानीते-अथ+इति ।। विधिः=विध्यर्थः । निरुप्यत इति । मत्+समवेतप्रयत्नजन्यव्यापारजन्यम्+ यत्+ज्ञानम्+ तद्विषयत्ववान् विध्यर्थः+ इति बोधः । प्रयत्नेति । प्रयत्नजनिका या चिकीर्षा तत्+जनकम्+ यत्+ ज्ञानम्+ तत्+विषयः+ इत्यर्थः ।। चिकीर्षा 'यागः+ मत्+कृतिसाध्यः+ भवतु'+इति कृतिसाध्यत्वप्रकारिकेच्छा, तत्+जनकम्+ ज्ञानम्-गुरुमते 'यागः+ मत्+कृतिसाध्य' इति+आकारकम् न्यायमते-यागः+ मत्+कृतिसाध्यत्वविशिष्टेष्टसाधनम्+इति+आकारकम् ।। न्यायमते यजेत+ इति+अत्र यजि धात्वर्थः+ यागः, आख्यातार्थः-प्रयत्नः, विध्यर्थः-कृतिसाध्यत्वविशिष्टेष्टसाधनत्वम् । गुरुमते यजि धात्वर्थः+ यागः आख्यातार्था भावना, सा च द्विविधा-आर्थी, शाब्दी च, आर्थीभावना-पुरुषप्रवृत्तिरूपा, शाब्दीभावना-अभिप्रायरूपा । विध्यर्थः-कृतिसाध्यत्वम्, तथा च गुरुमते कृतिसाध्यताज्ञानस्य चिकीर्षाद्वारा प्रयत्नजनकत्वात्, न्यायमते च कृतिसाध्यताविशिष्टेष्टसाधनताज्ञानस्य चिकीर्षाद्वारा प्रयत्नजनकत्वात्, गुरुमते कृतिसाध्यत्वे न्यायमते कृतिसाध्यत्वविशिष्टेष्टसाधनत्वे लक्षणसङ्गतिः ।। 'विधिनिमन्त्रणाsमन्त्रणा+इति'+अनुशासनविहितस्य विध्यर्थाsभिधायकलिङादेः+विधिमताsप्रायेण+आह-तत्+प्रतीति । प्रयत्नजनकचिकीर्षाजनकज्ञानविषय-कृतिसाध्यत्व-कृतिसाध्यत्वविशिष्टेष्टसाधनत्व-प्रतिपादक-लिङ्-लोट्-तव्यात्+
इत्यर्थः ।। वाकारः-पूर्वत्रा+अनास्थायाम्, विध्यर्थकः+ लिङितिप्रामाणिकव्यवहारात् ।। गुरुमतम्+आशङ्कते-कृत्यसाध्ये-इति । प्रयत्नाsसाध्यत्वेन+अवगते चन्द्रानयनादौ प्रवृत्त्यदर्शनात् इत्यर्थः ।। कृतिसाध्ये-इति ।  प्रयत्नसाध्यत्वेन+अवगते यागादौ प्रवृत्तिदर्शनात् कृतिसाध्यताज्ञानम्+एव चिकीर्षाद्वारा प्रवृत्तिजनकम्, अतः कृतिसाध्यत्वम्+एव विध्यर्थः+ इति+आशयः । ननु तथा सति विषभक्षणादौ प्रवृत्त्यापत्तिः,  तत्र+अपि कृतिसाध्यताज्ञानस्य सत्वात्+इति+आशङ्काम्+ निराकरोति-न च+इत्यादिना ।। इष्टसाधनेति । 'यागः-मत्+कृतिसाध्यः,-मत्+कृतिम्+ विना+अनुपद्यमानत्वे सति+इष्टसाधनत्वात्'+इतिरीत्या+अनुमितकृतिसाध्यताज्ञानस्य अनुमितिरूपस्य+एव ज्योतिष्टोमयागात्मक-काम्यस्थले प्रवर्तकत्वात् । सन्ध्यावन्दनादौ विहितकाले शुचिः+भूत्वा जीवतः+ व्यक्तिविशेषस्य-विहितकालीनशुचिजीवित्वविहितकाले शुचिजीवित्ववान्+अहम्+-+इति+आकारकज्ञानाsधीनस्य सन्ध्यावन्दनविषयककृतिसाध्यताज्ञानस्य सन्ध्यवन्दनात्मके नित्ये कर्मणि प्रवृत्तजनकत्वात् । प्रयोगः+तु- 'अहम्-एतत्+अकालीनकृतिसाध्यसन्ध्यावन्दनकः,-एतत्+कालीनशूचिजीवित्वात् । एवम्-जन्माssशौचादिरूपनिमित्तज्ञानाधीनस्य कृतिसाध्यताज्ञानस्य नैमित्तिके स्नानादौ प्रवृत्तिजनकत्वात्, प्रयोगः+तु-अहम्-कृतिसाध्यस्नानादिमान्,-आशौचवत्त्वात्'+इति+एवम्+ रीत्या कृतिसाध्यत्वज्ञानस्य विहितकालशुचिजीवित्वादिज्ञानजन्यत्वम्+ बोध्यम् । तथा च विषभक्षणादौ तु तादृश+इष्टसाधनत्वादिरूपलिङ्गाsभावात्+न प्रवृत्तिः+इति भावः ।। ननु+एवम्+अपि विभिन्नकृतिसाध्यताज्ञानस्य हेतुत्वे प्रवृत्तिसामान्यप्रयोजकस्य+एकस्य+अभावात् तव मते+अननुगमः+ इति+आशङ्कते-नच+अननुगमः+इति ।। उत्तरयति-स्वविशेषणेत्यादिना । स्वम्+-प्रवर्तमानः पुरुषः, तस्य विशेषणम्+=तत्+निष्ठो धर्मः= 'काम्ये कर्मणि कामनादिरूपः+, नित्ये कर्मणि कालशौचादिरूपः+, नैमित्तिके च+आशौचादिरूपः । तत्+वत्ताप्रतिसन्धानम्+='तादृशतत्+तत्+विशेषणवान्+अहम्'+इति+आकारकम्+ ज्ञानम्, तत्+जन्यत्वस्य सकलकृतिसाध्यताज्ञानसाधारणत्वात् तत्+जन्यत्वेन सकलकृतिसाध्यताज्ञानस्य+अनुगतत्वात्+इत्यर्थः ।  विशेषणत्वेन यागादिसाधनादेः+अनुगमात् सुतराम्+  तद्वत्ताप्रतिसन्धानजन्यत्वस्य+अनुगमः+ इति भावः ।। गुरुमतम्+ खण्डयति-तत्+न+इति ।लाघवेन+न+इति । गुरुमते प्रवृत्तिकारणतावच्छेदकताया जन्यत्वः+ विशिष्टज्ञानत्वादिघटितत्वात्, जन्यत्वस्य तत्+तत्+निष्ठान्यथासिद्ध्यनिरूपकत्वे सति-तत्+अव्यवहितोत्तरत्वरूपतया महत्+गौरवम्, तत्+अपेक्षया न्यायमते कारणतावच्छेदकस्य कृतिसाध्यत्वविशिष्टेष्टसाधनत्वस्य लाघवेन+इत्यर्थः ।। कृतिसाध्येष्टसाधनताज्ञानस्य+एव+इति । बलवदनिष्टाsननुबन्धित्वविशिष्टे कृतिसाध्येष्टसाधनताज्ञानस्य+एव+इत्यर्थः । तेन कृतिसाध्यत्वेन तृप्तिरूपेष्टसाधनत्वेन ज्ञानविषयीभूते विषसम्पृक्ते भोजनादौ न प्रवृत्तिः ।। विशिष्टज्ञानत्वेन कारणतया प्राचाम्+ मते । नव्यमते कृतिसाध्यत्वादिज्ञानस्य+इष्टसाध्यत्वज्ञानस्य बलवदनिष्टाsननुबन्धित्वज्ञानस्य च पृथक्+एव कारणता । प्रयत्नजनकत्वात्+इति । प्रवृत्तिजनकत्वात्+इत्यर्थः ।। ननु नित्यः+ सन्ध्यावन्दनादौ बलवदनिष्टाsननुबन्धित्वविशिष्टकृतिसाध्येष्टसाधनत्वाsभावात् प्रवृत्तिः+न स्यात्+इति+आशङ्कते--न च+इत्यादिना ।। उत्तरयति-तत्र+अपि+इति । नित्ये कर्मणि प्रत्यवायपरिहारस्य  प्रत्यवायप्रागभावस्य, पापध्वंसस्य, च दुःखाsभावजनकतया प्रत्यवायनाशस्य+एव+इष्टत्वेन फलत्वम्+ संभवति+इति बोध्यम् ।  सन्ध्यावन्दनसत्त्वे प्रत्यवायध्वंससत्त्वम्+ 'तत्+अभावे च तत्+अभावः+'  इति सहचारलभ्यस्य  (स्वरूपसम्बन्धरूपस्य)  सन्ध्यावन्दनप्रयोज्यत्वस्य प्रत्यवायध्वंसादौ सत्त्वेन फलत्वम्+अक्षतम्+इति तथा च- 'सन्ध्यावन्दनम्+ कृतिसाध्यत्वविशिष्टपापनाशात्मकेष्टसाधनम्'+इति ज्ञानस्य+एव प्रवृत्तिकारणता नित्यस्थले+अवसेय+इति भावः ।। उपसंहरति-तस्मात्+इत्यादिना ।। लिङ्गादेः कृतिसाध्यत्वरूपे कार्ये एव शक्तिः+इति गुरुः पुनः शङ्कते-ननु+इति ।। स्वर्गसाधनकायम्+इति। स्वर्गस्य साधनम्+ यागः+तत्+कार्यम्+अपूर्वम्+  पुण्यम्+ तत्+एव लिङर्थः कृतिसाध्यम्+इति भावः । प्रतीयते=शाब्दबोधविषयम्+ भवति ।। ननु यागस्य+एव स्वर्गसाधनत्वनिर्वाहे अपूर्वस्य विध्यर्थत्वम्+ न कल्पनीयम्+इत्यत 'आह-आशुतरेति । तथा च अपूर्वम्+ विना स्वर्गाsनुपपत्त्या 'अपूर्वे विधिशक्तिः स्वीकार्यैव+इति भावः । साधनत्व+अयोगात्+इति । तथा च-कार्यनियतपूर्ववर्तिनः+ एव कारणत्वात् यागस्य स्वर्गसाधनत्वाsसंभवेन तत्+योग्यम्+=स्वर्गसाक्षात्कारणीभूतम्+ स्थायि=स्वर्गप्राप्तिपर्यन्तस्थायि । अपूर्वम्+=अदृष्टम्+एव लिङ्सामान्यस्य शक्यार्थः+ मन्तव्यः+ इति भावः । उक्तवाक्यस्य शाब्दबोधम्+ दर्शयति- कार्यम्+इत्यादिना । यागे साक्षात् कतिसाध्यत्वम्+, अदृष्टे तु यागद्वारेति बोध्यम् । कार्यत्वम्+इति+अस्य कृतिसाध्यत्वम्+इत्यर्थः ।। विषयाकाङ्क्षायाम्+इति । 'सा कृतिः किम्+ विषयिणी'+ –इति+आकाङ्क्षायाम्+ कार्यपदार्थैकदेशे कृतौ यागो विषयित्वेन+अन्वेति+इत्यर्थः ।। कस्य कार्यम्+इति । कस्य पुरुषस्य कृतिसाध्यम्+ कार्यम्+ इतिकाङ्क्षायाम्+ तादृशाकांक्षानिवृत्त्यर्थम्+ स्वर्गकामः+ नियोज्यः कृतौ+अन्वेति ।। कार्यबोद्धा- 'इदम्+ मत्+कृतिसाध्यम्'+इति ज्ञानवान् नियोज्योयागकर्ता इत्यर्थः । विध्यर्थमुख्यविशेष्यकम्+ शाब्दबोधम्+ दर्शयति-तेन+इति । ज्योतिष्टोमनामकयागविषयकस्वर्गकामसमवेतकृतिसाध्यमपूर्वम्' +इति बोधः ।। न्यायमते तु कृतिसाध्यबलवदनिष्टा+अननुबन्धित्वविशिष्टेष्टसाधनत्ववद्यागानुकूल-कृतिमान् स्वर्गकामः+' इति बोधः प्रथमार्थमुख्यविशेष्यकः+ भवति+इति वेदितव्यम् ।। ननु नित्ये कर्मणि फलाsश्रवणात् कथम्+ तत्र लिङः-अपूर्वबोधकता+इति+अतः+ आह-यावत्+जीवम्+इति ।। अपूर्वम्+एव+इति । पण्डापूर्व पण्डापूर्वम्+ पापनाशकम्+अपूर्वम्+ लिङ्पदशक्यम्+ कल्प्यत इति ।। लौकिकलिङ्स्थले+अपूर्वा+अभावात्+आह-आरोग्येत्यादि । क्रियाकार्ये-धात्वर्थरूपा या क्रिया तस्याः कार्ये-तन्निष्ठकृतिसाध्यत्वावच्छिन्ने । धात्वर्थनिष्ठकतिसाध्यत्वावच्छिन्ने लिङः+ लक्षणेति, तथा च  'भेषजपानम्+आरोग्यकामस्य कार्यम्'+इति बोधः+ भवति+एव+इतिभावः ।। गुरुमतम्+ खण्डयति-न+इति- 'यागस्य+आशुतरविनाशिनः+' इत्याद्युक्तम्+ तत्र+उत्तरम्-यागस्य+इत्यादि । आशुतरविनाशिनि यागे+अ--------------------योग्यतासंशयसत्त्वे+अपि संशयस्य स्वर्गसाधनत्वाsविघटकत्वात्+ यागे स्वर्गसाधनत्वबोधः+ निराबाधः, एवम्+ च सति यागस्य चिरध्वंस्तस्य स्वर्गसम्पादकतानिर्वाहायाsदृष्टम्+अनुमातव्यम्+ न तु लिङर्थः+अपूर्वम्+इति भावः ।। ननु यागध्वंसः+ एव व्यापारः+ भवतु किम्+इति-अदृष्टकल्पनया+इति+अतः+ आह—कीर्तनादिनेति ।। 'कर्मनाशा' जलस्पर्शात् 'करतोया' विलिङ्घनात् । 'गण्डकी' बाहुतरणात्+ धर्मः क्षरति कीर्तनात् ।। धर्मः क्षरति-फलभाक्+ न भवति । 'मया+अमुकः धर्मः कृत' इति कथने+अपि धर्मस्य नाशश्रवणात् स्वर्गसाधनम्+ धर्मः सिद्धः+ एव तेन यागध्वंसः+अन्यथा सिद्धः+ इति भावः ।। ध्वंसस्य व्यापारत्वम्+ तस्य+अविनाशित्वेन सर्वदा+एव स्वर्गम्+ स्यात्, तत्+तत्+
कालादेः सहकारित्वे तु गौरवम्+इति+अपि द्रष्टव्यम् ।। लोकव्युत्पत्तीति । साधारणलोकानाम्+अपि व्युत्पत्तिबलात्=शक्तिबलात् ,क्रियायाम्+ =धात्वर्थे एव ,कृतिसाध्यत्वविशिष्टेष्टसाधनत्वम्+ 'लिङ्'प्रत्ययेन शाब्दबोधविषयम्+ भवति। इति='लिङ्ग'प्रत्ययशक्तिज्ञानेन तादृशशाब्दबोधोत्पादात्+इतिहेतोः ।। लिङ्त्वेन+इति ।'यजेत' +इति+अत्र यज धातोः+उपरितने 'ति' प्रत्यये धर्मद्वयम्+अस्ति –लिङ्त्वम्+ आख्यातत्वम्+ च तत्र लिङ्गप्रत्ययत्वावच्छिन्नः+ लिङ्प्रत्ययः । कृतिसाध्यत्वविशिष्टेष्टसाधनत्वात्मकविध्यर्थबोधकः, आख्यातत्वरूपसामान्यधर्माsवच्छिन्नः+ लिङ्प्रत्ययः कृत्यात्मकप्रयत्नबोधकः, तथा च तादृश प्रयत्नवाचकतावच्छेदकम्+ आख्यातत्वम्+, तादृश विध्यर्थवाचकतावच्छेदकम्+ च लिङ्त्वम्+इति बोध्यम् । आख्यातसामान्यस्य यत्नार्थकत्वे प्रमाणम्+ दर्शयति-पचति+इति। 'पाकम्+ करोति'+इति+अत्र आख्यातस्य प्रयत्नार्थकत्वावगमात् 'पचति'+इति+अत्र+अपि तस्य यत्नार्थकत्वम् एवम्+-'किम्+ करोति'+इतिप्रश्नवाक्यम्+ यत्+किञ्चित्+विषयककृतित्वावच्छिन्नजिज्ञासाबोधकम्+ कृतौ जिज्ञासकसंसर्गज्ञापकम्+ वा, तत्+उत्तरवाक्यस्य 'पचति+इति+अस्य पाकविषयककृतित्वावच्छिन्नबोधकत्वे एव, कृतौ पाकसम्बन्धबोधकत्वे एव वा तत्+निवर्तकत्वम्+ न+अन्यथा अतः+ यत्नार्थकता सिद्धेति । अन्यथा प्रश्नबोधकजिज्ञासानिवृत्तिः+न स्यात्+इति भावः । ननु 'रथः+ गच्छति'+इति+अत्र+आख्यातस्य कृतिबोधकत्वाsसंभवाद् व्यापारे शक्तिः+वक्तव्य+इति+अतः+ आह- 'रथः+गच्छति'+इति। अत्र+अनुकूलव्यापारे लक्षणा न तु शक्तिः+इति भावः । व्यापारे+अनुकूलत्वकथनम्+ तु तेन संसर्गेण व्यापारे गमनस्य+अन्वयलाभार्थम्+इति भावः। तथा च 'गमनानुकूलव्यापारवान्  रथः+' इति भावः । वैयाकरणाः-'देवदत्तः पचति+'इति+अत्र+आख्यातस्य कर्तरि शक्तिः 'पच्यते' इति+एत्र कर्मणि शक्तिः तादृश+आख्यातार्थस्य कर्त्रा, कर्मणा च यथायथम्+अभेदेन+अन्वयः+ इति वदन्ति । तत्+मतम्+ खण्डयति-देवदत्तः+ इत्यादिना । कर्त्रादौ शक्तिस्वीकारे तत्+तत्+आत्मसमवेतकृतीनाम्+ तत्+तत्+व्यापारजन्यफलानाम्+ च+अनन्त्यात्+शक्यतावच्छेदकाssनन्त्यप्रयुक्तम्+ गौरवम्+ स्यात्+इति तत्+अपेक्षया कृत्यादौ शक्तिस्वीकारे कृतित्वस्य शक्यता+अवच्छेदकत्वे लाघवम्+इति भावः । ननु+एवम्+ कर्त्रादेः+अनभिहितत्वे देवदत्तः+ पदोत्तरम्+ तृतीयायाः तण्डुलपदोत्तरम्+ च द्वितीयायाः+ आपत्तिः स्यात्+इति+अतः+ आह किन्तु+इति ।। तद्गतैकत्त्वात्+इति । कर्तृकर्मगतैकत्वादीनाम्+एव आख्यातार्थत्वम्+ बोध्यम्, एवकारेण कर्तृकर्मणोः+आख्यातवाच्यत्वव्यवच्छेदः तथा च 'देवदत्तः+'पदोत्तरम्+ तृतीयायाः, तण्डुलपदोत्तरम्+ च  द्वितीयायाः+ न+अनापत्तिः, आख्यतार्थसंख्याsनन्वितार्थकत्वस्य+एव तृतीयान्तताया द्वितीयान्ततायाः+च प्रयोजकत्वात् , तस्य च+अत्र विरहात्-इति भावः । केचित्+तु-कर्तृकर्मपदे लक्षणया कर्तृत्वकर्मत्वपरे, कर्तृत्वम्+ च कृतिः+एव, कर्मत्वम्+-फलम्+, तद्गतकृतित्वादेः+एकत्वात्+अवच्छेदकलाघवेन कर्तृत्वे एव+आख्यातशक्तिः+इति-सङ्गमयन्ति । तयोः=कर्तृकर्मणोः+तु । आक्षेपात्+एव= आख्यातार्थसंख्यान्वितार्थकः+ प्रथमान्तपदोपस्थाप्यत्वात्+एव लाभः=बोधः । 'अनन्यलभ्यः+ हि शक्यार्थः+'  इति न्यायात् कर्त्ता कर्म वा न आख्यातार्थः+ इति भावः ।। उपसर्गाणाम्+अवाचकत्वम्+ दर्शयति-प्रजयति+इति । जयार्थ 'जि' धातोः प्रकर्षे शक्तिः, उपसर्गाणाम्+ तु द्योतकत्वम्+=तात्पर्यग्राहकत्वम्+इति । इतरनिपातानाम्+ तु वाचकत्वम्+ बोध्यम्, यथा  'पार्थः+ एव धनुर्धरः+'  इति+अत्र+अन्ययोगव्यवच्छेदार्थः+ एवकारः+ इति ।। इदानीम्+ शास्त्रार्थम्+ मोक्षात्मके फले योजयति-पदार्थज्ञानस्य+इति । पदार्थज्ञानस्य+इत्यर्थः । तस्य परमप्रयोजनम्+ मोक्षः, गौणप्रयोजनम्+ शास्त्राध्ययेन वादिपराजयादिकम् बोध्यम् । आत्मा+इति । अरे गार्गि ! मुमुक्षुणा+आत्मा द्रष्टव्यः- मुमुक्षोः+आत्मदर्शनम्+इष्टसाधनम्+इत्यर्थः+ । आत्मदर्शनस्योपायाः श्रोतव्यः+ मन्तव्यः+ निदिध्यासितव्यः+ इत्यनेन दर्शिताः ।। श्रुति+एति । वेदवाक्यैः- 'अशरीरम्+' वाव-------------------------------- सन्तम्+ न प्रियाsप्रिये 'स्पृशतः+' इति+आद्यत्मकैः शरीराद्यतिरिक्तत्मबोधकैः+देहादिजडेभ्यः+ 'भिन्नात्मे'ति भेददर्शने सति शरीराद्यतिरिक्तात्मनः- 'असंभावनानिवृत्तिः-अप्रामाण्यबुद्धिनिवृत्तिः, युक्तिभिः+अनुचिन्तनात्मकमननसाध्या भवति । मननम्+ च-आत्मनः+ इतरभिन्नत्वेन+अनुमानम्- 'आत्मा,-तदितर-(शरीरादि) भिन्नः,-श्रुत्या तथा प्रतिपादितत्वात्+'इति+आकारकम् । तत्+च+अनुमानम्+ भेदप्रतियोगीतरयावत्+पदार्थ-ज्ञानसाध्यम्, अतः+ इतरभेदप्रतियोगितरज्ञानार्थम्+ पदार्थनिरूपणम्, तद्वारा -----------------------शास्त्रम् परम्परा मोक्षे उपयुज्यते इति भावः ।। मोक्षोपयोगित्वम् स्फुटयति-तदनन्तरम्+इत्यादिना । मननानन्तरम्+इत्यर्थः । श्रुत्या-'सत्येन लभ्यः+तपसा हि+एष आत्मा सम्यग् ज्ञानेन ब्रह्मचर्येण नित्यम् । अन्तःशरीरे ज्योतिर्मयो हि शुभ्रः+ यम्+ पश्यन्ति यतयः क्षीणदोषाः' ' एषः+अणुः+आत्मा चेतसा वेदितव्यः+ यस्मिन् प्राणः पञ्चधा संविवेश । प्राणैः+चित्तम्+ सर्वमोतम्+ प्रजानाम्+ यस्मिन् विशुद्धे विभवति+एषः+ आत्मा+" इत्यादिवेदवाक्यैः समुपदिष्ट-यमनियमादिना मनःप्रणिधानात्मकयोगविधिना+आत्मनः+अभिध्याने कृते सति निदिध्यासानन्तरम्+ देहादिविलक्षणस्य+आत्मनः+ योगसमाधिना साक्षात्कारे सति ततः+ वासनासहितमिथ्याज्ञाननाशे सति रागादिदोषनाशः+ततः+ धर्माsधर्मजनकप्रवृत्तिविलये सति धर्माsधर्मयोः फलयोः+अनुद्भवेन तत्त्वज्ञानात्मकाsनुभवात् संचितधर्माsधर्मयोः+अपि विनाशेन जन्माsभावे सति आत्यन्तिकदुःखध्वंसः+ मोक्षः+ इति भावः ।। मोक्षः+ जायते-मोक्षस्थितकः+ आत्मा सम्पद्यते इत्यर्थः ।। मिथ्याज्ञानेति । तद्विषयकतत्त्वज्ञानस्य तद्विषयकमिथ्याज्ञाननिवर्तकत्वेन मिथ्याज्ञाननिवृत्तिः+तत्त्वाज्ञानसाध्येति भावः ।। साधनान्तरनिषेधात्+च+इति । सहकारिकारणात्मककर्मरूपसाधनान्तरस्य मुख्यकारणतानिषेधात्+इति भावः ।। कर्मणः+अपि ज्ञानस्य+एव मुख्यमोक्षसाधनताम्+ शङ्कते-ननु+इति । उत्तरयति-न+इत्यादिना ।।नित्येति । सन्ध्यावन्दनस्नानाद्यात्मकनित्यनैमित्तिकैः कर्मभिः+इत्यर्थः । तथा च सहकारिकारणत्वम्+ कर्मणाम्+इति भावः ।। ज्ञानम् च+इति । तत्त्वज्ञानम् विपर्ययभ्रमाsनास्कन्दितम्+ सम्पादयन्=अप्रामाण्यज्ञानाsनास्कन्दितम्+ कुर्वन्+इति यावत् ।। अभ्यासेन=तत्त्वज्ञानाsभ्यासेन जात्यायुः+भोगान् भोगप्रदसंस्कारान्+च पाचयेत्+इत्यर्थः ।। कैवल्यम्+=न्यायमतसिद्धान्तिताssत्यन्तिकदुःखध्वंसरूपम् लभते नरः=मुमुक्षु+आत्मा ।। शेषम् सुगमम् ।। उपसंहरति-तस्मात्+इति । शास्त्रसिद्धतत्त्वज्ञानस्य+एव मोक्षम् प्रति मुख्यकारणत्वात्+इत्यर्थः ।। तथा च स्वस्य (तत्त्वज्ञानस्य) मुख्यकारणत्वात्+एव स्वसम्पाद्ये मोक्षे परमप्रयोजनत्वम्+ सूचितम् । एतादृशम्+ च न्यायमतम्+ रमणीयम्+इ-------------------------------------त्यैदम्पर्यम् ।।
              भारते पश्चिमे प्रान्ते पुण्ये सागरसङ्गते ।। 
             "रैवताsद्रि"समाधारे  "कङ्क-सौराष्ट्र" -विश्रुते ।। १ ।।
             वीर-विद्वद्गणाssपूर्ण- "जीर्णदुर्गः+" -निवासिभिः । 
            "श्रीकृष्णवल्लभाssचार्य्यैः"  स्वामिनारायणाssश्रितैः ।। २ ।।
             न्यायशास्त्रविविक्षूणाम्+ बालानाम्+ हितकारिणी ।
             तर्कसंग्रह-सद्वाख्या-दीपिका- "किरणावली" - ।। ३ ।।
             काश्याम्+ मार्गे वैक्रमेsब्दे बिन्द्वङ्काङ्केन्दुसम्मिते ।
            विरचय्य+अर्पिता यत्र भगवान् सः+ प्रसीदतु ।। ४ ।।
 *इति श्रीमद्दार्शनिकपञ्चानन-षडदर्शनाssचार्य्य-न्यायशास्त्र-सांख्ययोगतीर्थ-पण्डित-  "श्रीकृष्णवल्लभाssचार्य्य"  स्वामिनारायणविरचिता तर्कदीपिका-किरणावली समाप्ता ।।*
    
      १  दुःखानि+एकविंशतिः-तत्र+एकम्+=शरीरम्, षडिन्द्रियाणि=श्रोत्रत्वक्चक्षुरसनाघ्राणमनांसि षड्विषयाः  शब्दस्पर्शरूपरसगन्धप्रवृत्तयः, षड्बुद्दयः=षड्विषयविषयकज्ञानानि । सुखम्, दुःखम्+, च+इति प्रसिद्धम् ।। दुःखाsनुषङ्गित्वात् = अवच्छेदकत्वादिसंसर्गेण दुःखजनकत्वात्+इति भावः । 
       अन्यशास्राsटवीसिंहाः+ न्यायाsरण्यदिदृक्षवः ।
      टिप्पणीसृतिम्+आश्रित्य विशन्तु विषमस्थलीम् ।।
 *इति श्रीकृष्णवल्लभाssचार्य' स्वामिनारायणविरचिता टिप्पणी समाप्ता*       

।