Book Name 		: तर्कचूडामणि
Author			: श्री गंगेशोपाध्याय
Editor			: श्री रामानुज ताताचार्य, श्री सी. धर्मराजादरवींन्द्र
Published by		: राष्ट्रीय संस्कुत विद्यापीठ, तिरुपति
Year of Publishing	: 1999
Project Name		: Development of Tagged Corpora for Sanskrit (DTCS) CIIL Project
Center			: DEPARTMENT OF SANSKRIT STUDIES, SCHOOL OF HUMANITIES, UNIVERSITY OF HYDERABAD
Typed by			: बी. लता
Proofcheck by		: डा. कविता कास्लिवाल्
Sandhi Splitted by	: शिवानन्द शुक्ल
Sandhi verification by : शिवानन्द शुक्ल


			तर्कचूडामणिः

	 इह केचित् दुष्टहेतौ हेतुदोषव्यभिराचादौ च हेत्वाभासपदप्रयोगस्य आकरग्रन्थेषु दर्शनात् एकत्र मुख्यत्वं नान्यत्रेत्यत्र विनिगमकप्रमाणाभावात् उभयोरपि तत्प्रतिपाद्यत्वमेव |
 अत एवार्थाभ्युपगमेऽभ्युपगम्यमाने चार्थे सिद्धान्तव्यवहार१.दर्शनेन विनिगमकाभावादुभयोरपि २.सिद्धान्तत्वमेवेत्यभिप्रेत्य निबन्धनकारेण अर्थाभ्युपगमोऽभ्युपगम्यमानो वार्थः सिद्धान्त इति ३.विकल्पतस्तल्लक्षणमुक्तम् |
 तथा च यदि दुष्टस्य हेत्वाभासत्वं तदा आद्यं लक्षणम् |
 यदि दोषस्य, तदा द्वितीयादिकमित्यभिप्रायेण ४.ग्रन्थमयूयुजन् |
 तदयुक्तम्, विनिगमकाभावासिद्धेरित्याह---हेतुवदिति |
 
	
	F.N.१.दर्शनविनि-क २.सिद्धान्तार्थत्व-ग ३.विकल्प्य तल्लक्षण-क ४.ग्रन्थो युज्यते--ख

	उपाधीति |
 यद्यप्युपाधिज्ञाने व्यभिचाराननुमितावनुमित्युत्पत्तेस्तदभावस्य नानुमित्यभावनियताभावप्रतियोगित्वरूपं प्रयोजकम्, तथाप्युपयोगित्वमात्रं तदिति विवक्षितमिति भावः |
 

	उपाध्यायसमाधिं प्रगल्भोक्तेन दूषयति---न चेति |
 तत्कालीन इति |
 यदा हेत्वाभासत्वं तावत्कालीन इत्यर्थः |
 कदाचिदिति |
 असाधकतानुमितिदशायामित्यर्थः |
 ननु प्रकृतसाध्यधीजन्यकारणाकांक्षानिवर्तकज्ञानविषयतावच्छेदकत्वं हेत्वभिमतत्वमिति नोक्तदोषः |
 यदि च वह्नौ साध्ये वह्निव्यभिचारित्वमपि ६.कदाचिद्धेतुतया प्रयुज्यत इति तस्यापि तदवच्छेदकावच्छिन्नत्वं तदा तस्यापि लक्ष्यत्वमेवेत्यरुचेराह---किं चेति |
 समूहेति |
 प्रमेयत्वमनित्यत्वव्यभिचारि कृतकत्वं चेति समूहालम्बनेत्यर्थः |
 न चेति |
 कृतकत्वविषयतया च न तस्य प्रतिबन्धकतेति नातिव्याप्तिरिति भावः |
 गङ्गेशमतेनाह----तज्ज्ञानेति |
 न हीति |
 आकांङ्क्षाविरहादिति भावः |
 भवति हि सामान्यलक्षणे के त उपाधयो यदवच्छिन्नानुमितिः |
 प्रतिबन्धकज्ञानविषया इत्याकांक्षेति भावः |
 अन्यथा सोपाधिकत्वेनापि विभागापत्तेरिति भावः |
 

	ननु गुणवत्त्वस्य द्रव्यलक्षणत्वेऽपि पृथिवीत्वादिना विभागात् अप्रयोजकमेतदित्यनुशयादाह---तथापीति |
 तत्र बाध एव नेति वदतां मते दोषान्तरमाह---अपि चेति |
 विषयतापीति |
 विषयतयैवेत्यर्थः |
 

	अत्र केचित्--५सत्प्रतिपक्षे ६सद्धेतुविषयपरामर्शस्यैव स्वानुमितिप्रतिबन्धकत्वम् |
 ७विरोधिसंवलनदशायां ततोऽप्यनु८मित्यनुत्पादनियमात् |
 न च जनकत्वप्रतिबन्धकत्वयोर्विरोधः |
 संयोगः तदभावयोरिवावच्छेदकभेदनाविरोधात् |
 अत्रापि विरोधिसंवलनदशायां १०प्रतिबन्धकतावच्छेदकत्वात् |
 तथा च सद्धेतोरपि तादृश यथार्थज्ञानविषयतया नाव्याप्तिरित्याहुः |
 

	तदविचारितरमणीयम् |
 अपरहेतु११.विषयकत्वेनैव प्रतिबन्धकत्वसम्भवे विरोध्यविषयकस्य हेतुपरामर्शस्य प्रतिबन्धकत्वे मानाभावात् |
 अन्यथा बाधज्ञानकालीनपक्षज्ञानस्य मण्यादिसमवधानकालीनवह्न्यादेरपि अनुमितिदाहप्रतिबन्धकत्वापत्तेरिति |
 तदेतदाह---न च सद्वेतावित्यादिना |
 

	F.N.५.केचित्-प्रतिपक्षे-क ६.सद्धेतुत्वविषय-ख 
	७.विरोधित्वदशायां-क ८.मित्युत्पाद-क 
	१०.दशायाः-क ११.विषयकत्वे च--क

	अभ्युपगमवादेन दोषान्तरमाह किं ---चेति |
 सद्धेतुर्न कदापि हेत्वाभास इति मतेनैतल्लक्षणप्रणयना१३न्नोक्ताव्याप्तिः |
 अग्रिमग्रन्थस्य द्वितीयलक्षणादिपरत्वेनाप्युपपत्तेरित्यतो दोषान्तरमाह---किं चेति |
 

	F.N.१३.नोक्तातिव्याप्तिः-ग
	नन्वीश्वरज्ञानमादाय साधारणादौ ८अव्याप्तिनिराससम्भवेन विशेषणत्वमेव विवक्षितमित्यत आह---अपि चेति |
 	

	जयदेवमतमालम्बते---अत्रेति |
 ननु व्यभिचारादीनां तादृशज्ञानावृत्तित्वेन तदवच्छेदकत्वमसम्भवीत्यत आह---अनुमितीति |
 लिङ्गस्यापि प्रतिबन्धकतावच्छेदकत्वे तद्वत्त्वज्ञानविशेष्ये पक्षेऽतिव्याप्तिरित्यत उक्तं लिङ्गान्यत्वे सतीति |
 न च पक्षस्य साध्यव्यभिचारितया तस्य संग्राह्यतैवेति वाच्यम् |
 शब्दत्वमनित्यं मेयत्वादित्यादौ पक्षस्य ९साध्यव्याप्यत्वेनालक्ष्यत्वात् इति भावः |
 
	F.N.८.अतिव्याप्ति-क ९.साध्यव्यापकत्वेना-ग 
--
	अत इति |
 न चात्र लिङ्गे व्यभिचार इति ज्ञानस्यानुमितिप्रतिबन्धकतया तद्विशेष्यत्वमपि ९.तत्राविकल्पमिति वाच्यम् |
 तत्प्रकारकत्वस्यैव तद्वत्वगोचरपदेन विवक्षिततया तद्विशेष्यकबुद्धेरसंग्रहादिति भावः |


	किन्तु ज्ञानेति |
 १०.तत्कालीनतया तद्वत्वावगाहिज्ञानमित्यर्थः |
 

	ननु उपलक्षणमेव तदापादकमित्यत आह--न हीति |
 ननु व्यभिचारिणः सर्वं प्रति व्यभिचारित्ववत् सत्प्रतिपक्षस्यापि तथात्वं न कुत इत्यत आह---तदिति |
 ७एवशब्दार्थमाह---सामान्यत इति |
 हेत्वाभासत्वसामान्यापादने इष्टापत्तिः |
 पुंविशेषं प्रति तु आपाकदका सिद्धिरिति भावः |
 ननु विशिष्टव्यवहारात् सम्बन्धसामान्यं सिद्धम्, न तु ज्ञानम् |
 अन्यथा अधिकरणाभावयोरपि तदापत्तिरित्यनुशयादाह---स्वरूपेति |
 अतः शब्दार्थमाह---तत्सम्बन्धेस्येति |


	(F.N.९.न तत्र-क १०.तत्प्रकारकतया-ग )??
	७.एवं ग्रन्थार्थमाह-ग 
	
	 ९अत्र कैश्चिदुक्तदोषं निराकरोति---न चेति |
 तज्ज्ञानस्येति |
 अत एव घटवति १०तदभावज्ञानोत्पत्तावपि न सम्बन्धकल्पनमिति भावः |
 अनन्यगत्येति |
 स्वरूपासिद्धस्यापि सत्प्रतिपक्षत्वेन सामानाधिकरण्यादेरसम्भवादित्यर्थः |
 

	तद्वत्त्वज्ञानस्य प्रतिबन्धकत्वमुक्तं मत्वा दर्शयति---न चेति |
 ११.तद्विषयतयेति |
 लिङ्गविषयतयेत्यर्थः |
 
	अत्रेदमालोचनीयम्--१२.वह्निव्यभिचारे वह्निव्यभिचारित्वमिति ज्ञानविशेष्ये वह्निव्यभिचारित्वादिधर्मेऽतिव्याप्तिः |
 १.तज्ज्ञानस्य तादृशव्यभिचारप्रकारकत्वात् यथार्थत्वाच्च |
 न च तद्वत्त्वं तदाश्रयत्वमिति नोक्तदोष इति वाच्यम् |
 बाधसत्प्रतिपक्षयोरव्याप्त्यापत्तेः |
 न च व्यभिचारादिवृत्ति२.धर्मभिन्नत्वविशेषणमप्यत्र विवक्षितमिति वाच्यम् |
 व्यभिचारगोचरज्ञानादौ तथाप्यतिव्याप्तेः |
 न च तद्वत्त्वं तत्सम्बन्धः, सम्बन्धश्च दुष्टत्वव्यवहारप्रयोजक एव विवक्षितः |
 स च सम्बन्धः सत्प्रतिपक्षे ज्ञानविशेषः, बाधे सामानाधिकरण्यम्, अन्यत्राश्रयत्वम् |
 न च वह्निव्यभिचारित्वादेरपि वह्निव्यभिचारितया ५.लक्ष्यत्वेन तत्राप्यतिव्याप्तिरिति वाच्यम् |
 एवं हि वह्निव्यभिचारादेरपि लक्ष्यत्वेन तद्व्यावर्तकविशेष्यपदवैयर्थ्यापत्तेः |
 

	किं च ६.श्रावणत्वेन सत्प्रतिपक्षितस्य कृतकत्वस्य विशेषदर्शनदशायामपि हेत्वाभासत्वापत्तिः |
 तदानीमुक्तस्य ज्ञानरूपसम्बन्धस्याभावेऽपि सामानाधिकरण्यादेः सम्बन्धस्य विद्यमानत्वात् तज्ज्ञानस्य यथार्थत्वाच्च |
 

	अपि चासाधारणे सपक्षव्यावृत्तत्वं नानुमितिप्रतिबन्धकतावच्छेदकम्, तज्ज्ञानेऽपि शब्दादिना व्याप्तिग्रहात् |
 किं तु साध्यविरोधि यन्नित्यत्वादि तदभावव्यापकाभावप्रतियोगित्वमेव तज्ज्ञानस्य विरोध्यनुमितिसामग्रीत्वेन प्रतिबन्धकत्वात् |
 तथा च सद्धेत्वसाधारणाव्याप्तिः तत्र शब्दत्वादेः ७.नित्यत्वाभावव्यापकाभावा८.प्रतियोगित्वेन तत्र तद्वत्त्वाभावेन लक्षणाभावात् |
 न च तस्यां दशायां तत्रापि ज्ञानसम्बन्धेन तद्वत्त्वमस्तीति वाच्यम् |
 तत्र तज्ज्ञानस्य यथार्थत्वव्यवहाराभावेन तत्कल्पनानवकाशात् |
 व्यवहारमात्रेण तत्कल्पनेऽतिप्रसङ्गात् |
 

	F.N.                              		९.अत्र केचिदित्युक्तं-ख १०.तदभावताज्ञान-क 
	११.तद्विशेषतयेति |
 लिङ्गविशेषतयेत्यर्थः-ग १२.वह्निव्यभिचार इव वह्नि-ग 
	१.तज्ज्ञानस्य-क २.धर्मविशेषणम्-क ३.अवच्छेदकवैयर्थ्या-ग ४.वैयर्थ्यापत्तेः |
 किञ्च-ग ५.लक्ष्यत्वेन तद्व्यावर्तक-ख ६.श्रावणत्वसत्वेन-ग ७.नित्यत्वाभावरूपव्यापका-ख ८.प्रतियोगित्वेन तद्वत्त्वमस्तीति-ग
	अन्ये तु अनुमितिप्रतिबन्धकतावच्छेदकवत्त्वगोचरयथार्थज्ञानविशेष्यत्वमेव लक्षणम् |
 प्रतिबन्धकतावच्छेदकं च तत् १.यद्विशिष्टज्ञाने सति अवश्यमनुमितिप्रतिबन्धः |
 तत्र व्यभिचारादेरनुमितिप्रतिबन्धकज्ञानविशेषणत्वं विषयतया, सत्प्रतिपक्षस्थले परामर्शस्य विरोधिसामग्रीकालीनत्वमन्यदेवावच्छेदकम् |
 तत्सामग्री२.कालीनत्ववत्त्वज्ञानं च तत्र यथार्थमेवेति नाव्याप्तिः |
 अत एवावच्छेदकस्य तादृशकालीनत्वस्य तत्रानित्यतया अनित्यदोषत्वमित्याहुः |
 
	 तच्चिन्त्यम् |
 विपक्षगामित्वज्ञानकालीनधूमज्ञानस्यानुमितिप्रतिबन्धकत्वेन तत्सामग्रीकालीनत्ववति धूमादिहेतावतिव्याप्त्यापत्तेः |
 
	
	 अपरे तु अनुमितिप्रतिबन्धकज्ञानविषयसौत्रविभाजकोपाधिमत्त्वमुक्तलक्षणार्थः |
 अतो नोक्तदोषः, तस्यानुमितिप्रतिबन्धक४.ज्ञानाविषयत्वात् |
 नान्त्यः, दूषकत्वं नामानुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकत्वम् |
 तथा च दूषकतोपाधिपदेनैवाद्यविशेषणलाभे तद्वैयर्थ्यम् |
 

	 किञ्च सत्प्रतिपक्षस्थले प्रतिसाधनस्यैव दूषकतावच्छेदकतया हेतोः ५.तद्वत्त्वाभावादव्याप्तिः |
 ६.सद्धेत्वसाधारणे चाव्याप्तिरिति दिक् |
 
	
	 वयं त्वालोचयामः---अनुमितिप्रतिबन्धकतावच्छेदकवत्त्वगोचरयथार्थज्ञानविषयत्वमेव लक्षणम् |
 प्रतिबन्धकतावच्छेदकत्वं च प्रतिबन्धकज्ञानविषयतावच्छेदकत्वम् |
 न चैवं तथाविधलिङ्गवति पूर्वोक्तशब्दत्वादौ अतिव्याप्तिः |
 तद्वत्त्वगोचरपदेन ७.दुष्टत्वप्रयोजकसम्बन्धस्यैव विवक्षितत्वात् |
 न हि लिङ्गसम्बन्धस्तथा, तत्सत्त्वेऽपि तत्रैव पक्षे तदव्यवहारात् |
 अत एव प्रतिसाधनसम्बन्धमादाय सत्प्रतिपक्षोत्तीर्णे नातिव्याप्तिः |
 तत्र ज्ञानसम्बन्धमात्रस्यैव तद्व्यवहारप्रयोजकत्वात् |
 
	
	F.N.१.यदविशिष्ट-क २.कालीनत्वज्ञानं-क ३.न प्रसङ्गः-क ४.ज्ञानाविशेषणत्वात्-ग ५.अस्तित्वाभावात्-ख ६.सद्धेतुत्वसाधारणे-ग ७.दूषकत्वप्र
	न चैवमाद्यविशेषणवैयर्थ्यम् |
 उपाधिसम्बन्धस्यापि तद्व्यवहारप्रयोजकतया तत्रातिव्याप्ति१.वारकत्वात् |
 न च सोपाधिकं लिङ्गमपि लक्ष्यमेव, तस्यापि व्यभिचारित्वादिति वाच्यम् |
 व्यभिचारित्वादिना तस्य २.लक्ष्यत्वेऽपि तत्वेनालक्ष्यतया तेन रूपेण तत्र सामान्यलक्षणगमनस्य ३.वारणीयत्वात् |
 न च लिङ्गमपि लक्ष्यमेव |
 अन्यथा तेन रूपेण विभागापत्तेः |
 सन्दिग्धासिद्धे सद्धेतौ तादृशसम्बन्धवति अतिव्याप्तिवारकत्वाच्च |
 व्यभिचारादिधर्मस्यापि प्रकृत४.साध्याव्याप्यतया हेत्वाभासत्वेन न तत्रातिव्याप्तिः |
 अन्यथा विपक्षगामित्वादिविशेषलक्षणानां तत्रातिव्याप्त्यापत्तेः |
 यन्मते सपक्षव्यावृत्तत्वज्ञानस्य विरुद्धव्याप्तिधीसामग्रीत्वेन प्रतिबन्धकत्वं ५.तन्मतेन एतल्लक्षणप्रणयनान्न सद्धेत्वसाधारणाव्याप्तिः |
 

	अत्रानुमितिप्रतिबन्धकत्वं नानुमितिसामान्यप्रतिबन्धकत्वम्, असाधकतानुमितिजननात् |
 नापि तत्साध्यकानुमितिप्रतिबन्धकत्वम् |
 पक्षान्तरे तस्यैवानुमितेर्दर्शनात् |
 किं तु तत्पक्षतावच्छेदकावच्छेदेन तल्लिङ्गतावच्छेदकावच्छिन्नलिङ्गकतत्साध्यतावच्छेदावच्छिन्नविषयकानुमितिप्रतिबन्धकत्वम् |
 पक्षविशेषणासिद्धेः ६.तत्पक्षकानुमित्यप्रतिबन्धकत्वेऽपि तदवच्छेदकावच्छेदेन तत्र या साध्यानुमितिस्तत्प्रतिबन्धकत्वमेवेति नाव्याप्तिः |
 

	नीलधूमादौ व्याप्त्यसिद्वेरपि विशिष्टानुमितिविरोधित्वान्न तत्राव्याप्तिः |
 तार्णवह्निबाधस्यापि विशिष्टानुमितिप्रतिबन्धकत्वान्न तत्राप्यव्याप्तिः |
 न च यत्तद्भ्यामननुगमो दोषाय |
 ७.किम्पक्षसाध्यकानुमितौ को हेत्वाभास ८.इत्यननुगतस्यैव लक्ष्यत्वात् |
 लक्ष्यानुगम एव लक्षणाननुगमस्य दोषत्वात् |
 

	F.N.१.बाधकत्वात्-ग २.अलक्ष्यत्वेऽपि-ख ३.वारणीयत्वात् |
 अन्यथा-क, ख ४.साध्यव्याप्य-ग ५.तन्मते तल्लक्षण-ख ६.तत्पक्षकानुमितिप्रति-ग ७.किम्पक्षकसाध्य-क ८.इत्यननुगमस्यैव-क,ख

	न च व्यधिकरणव्यभिचारादिज्ञानस्य व्यधिकरणानुमितावप्रतिबन्धकत्वेन तत्पुरुषीयत्वमपि ज्ञानविशेषणं देयम् |
 तथा च यस्य पक्षविशेषे प्रमेयत्वादिनानुमितिर्न जाता तं प्रति तस्य हेत्वाभासत्वं न स्यादिति वाच्यम् |
 व्यधिकरणव्यभिचारज्ञानस्य व्यधिकरणत्वादेवाप्रतिबन्धकतया तद्वारणाय समानाधिकरणत्वविशेषणप्रक्षेपायोगात् |
 अन्यथा समानाधिकरणत्वादिना मण्यादेः प्रतिबन्धकत्वापत्ते२.रिति |
 

	वस्तुतस्तु पदार्थत्वं हेत्वाभाससामान्यलक्षणम् |
 सर्वस्यापि पदार्थस्य क्वचिदनुमाने आभासत्वात् |
 तत्तद्धेत्वाभासत्वं च विशिष्य निर्वक्तव्यमिति |
 
	
	केचित्तु---लिङ्गं तावत् स्वज्ञानद्वारानुमितिप्रयोजकम् |
 तत्र व्यभिचारादिज्ञाने लिङ्गस्य नानुमितिप्रयोजकतेति स्वानुमित्यजनकतावच्छेदकव्यभिचारादिज्ञानं तद्विषयकतावच्छेदकं साधारणत्वादि तद्वत्वं लक्षणार्थः |
 न च ३.स्वानुमित्यजनकतावच्छेदकधर्मवत्वमेव लक्षणमस्त्विति वाच्यम् |
 अज्ञानासिद्धावतिव्याप्तेरित्याहुः |
 

	तच्चिन्त्यम् |
 लिङ्गस्य स्वत एवानुमित्यजनकतया लिङ्गतावच्छेदकस्यैवानुमित्यजनकतावच्छेदकत्वात् |
 न हि शिलातलादेर्घटाजनकता, हेत्वन्तराभावावच्छेद्या, किं तु शिलातलत्वेनैवेति |
 

	तत्रापि--लक्षणद्वयेऽपीत्यर्थः |
 

	F.N.१.वस्तुतः for किं तु-क २.रित्यालोचयाम-क ३.स्वानुमितिजनकता-ग
	ननु लिङ्गविषयत्वेनापि व्यभिचारादिज्ञानस्य प्रतिबन्धकतया लिङ्गवति पक्षेऽतिव्याप्तिरित्यत आह---अनेनेति |
 

	तेनेति |
 न चैतल्लक्षणद्वयं धर्मस्यैवेति वाच्यम् |
 धर्मिण्येव योगवृत्तेः प्रदर्शितत्वादिति भावः |
 ज्ञायमान इति |
 ज्ञायमानः सन् प्रतिबन्धक इत्यर्थः |
 
	
	ननु सद्धेतोराभासत्वशङ्कायामाभासत्वमात्रं प्रतिज्ञातम् |
 तत्र को हेतुरित्यत आह---तथा चेति |
 

	ननु तुल्यबलोपस्थितिप्रतिरुद्धकार्यलिङ्गस्य सत्प्रतिपक्षस्य प्रत्यक्षस्थलेऽभावात् कथं ५.साधारण्यशङ्केत्यत आह--अत्रेति |
 
	
	नन्वेवमप्यनुमितौ सत्प्रतिपक्षत्वेन प्रतिबन्धकत्वमिति ६.असाधारण्ये स्यादित्यत आह--तत्त्वेनैवेति |
 ननु सत्प्रतिपक्षपदं ग्राह्यभाव७.व्याप्यपरमेवास्तु, तस्य प्रत्यक्षस्थलेऽपि सम्भवादित्यत आह---न त्विति |
 तस्येति |
 ग्राह्याभावव्याप्यज्ञानेऽपि पीतः शङ्ख इति ज्ञानोदयादिति भावः |
 न हीति |
 सन्दिग्धासिद्ध्यादेरपि ८.लक्ष्यत्वापत्तेरित्यर्थः |
 

	F.N.१.सत्प्रतिपक्षितत्वस्यासाधारणत्वस्य च-ख 	
	२.प्रत्यक्षासम्भवादिति-ख ३.नानुमि-क ४.ज्ञायमानलिङ्गदोष-ख ५.साधारण-क ६.असाधारण्यं-क 
	७.व्याप्तिपर-ग ८.लक्ष्यत्वादित्यर्थः-ख 

	ननु बाधस्यातथात्वेऽपि सत्प्रतिपक्षस्य प्रतिबन्धकत्वे तस्य साधारण्यं हीयतेत्यत आह---बाधेनेति |
 ननु प्रत्यक्षे बाधसत्प्रतिपक्षयोरप्रतिबन्धकत्वे घटाभावप्रत्यक्षे घटप्रत्यक्षम्, व्याप्यतया करादिज्ञानानन्तरं स्थाणुत्वप्रत्यक्षं च स्यादित्यत आह---प्रत्यक्ष इति |
 सामान्ये बाधकमाह---अपीतत्वेति |
 नन्वेवमपि मूलासंगतिरित्यत आह---तथा चेति |
 
	
	अयोग्यताज्ञानेति |
 तन्निश्चयेत्यर्थः |
 सिद्धान्तेति |
 भट्टसिद्धान्तेत्यर्थः |
 अस्मत्सिद्धान्ते तस्यासाधारणत्वाभावेऽपि ६.ज्ञायमानदोषतामात्रेण हेत्वाभासत्वमिति पूर्वोक्ते तात्पर्यं बोध्यम् |
 जयदेवसमाधिं शङ्कते---न चेति |
 अन्येति |
 अस्मत्सिद्धान्तेऽपीत्यर्थः |
 तत्र तथाविधागमस्य बलवत्त्वं ज्ञातं न वा |
 आद्ये आह---उपजीव्येति |
 

	अत एवेति |
 ग्रन्थकारो वक्ष्यतीति शेषः |
 अन्त्ये त्वाह---तदिति |
 
	यज्ज्ञान इति |
 न च फलमुखगौरवादिभिन्नगौरवस्य तथापि तदुपाधितापत्तिरिति वाच्यम् |
 तत्र ह्यनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकं न गौरवत्वम्, अतिप्रसङ्गात् |
 नापि तद्भिन्नगौरवत्वम्, तद्भिन्नत्वाज्ञानेऽपि तज्ज्ञाने सति गौरवज्ञानमात्रस्य प्रतिबन्धकत्वदर्शनात् |
 गुर्वर्थानुमित्सया गुर्वर्थगोचरानुमितिदर्शनाच्चेति भावः |
 
	
	ननु सव्यभिचारादिलिङ्गानामानन्त्यात् कथं पञ्चत्वाभिधानमित्यत आह--ते चेति |
 

		इति श्रीधर्मराजाध्वरिविरचिते तर्कचूडामणौ
		अनुमानखण्डे हेत्वाभाससामान्यनिरुक्तिः |
 |
 

	F.N.१.शब्दे बाधस्यैव-ख २.ज्ञानमर्थे-ख ३.परसिद्धान्ता-क ४.न चास्मस्सिद्धान्ते-ख ५.बाधात्-ख ६.ज्ञायमानेन दोषतामात्रेण-ख-ग.
ननु प्रसञ्जकत्वस्य लक्षणत्वाशङ्कायामसाधकत्वाद्यभिधानं व्यधिकरणमित्यत आह---प्रसञ्जकत्वमिति |
 ननु सद्धेतोरपि २.पक्षद्वयवृत्तित्वात्तत्रातिव्याप्तिः |
 न च ३.सपक्षविपक्षरूपपक्षद्वयमत्र विवक्षितमिति वाच्यम् |
 अनुपसंहार्यव्याप्तेरित्यत आह---साध्येति |
 
	
	तथेति |
 साध्यतदभाववानित्यर्थः |
 सद्धेत्वनुपसंहारी न संग्राह्य इत्यर्थः |
 ननु धूमादेरपि सकलविपक्षकिंचित्सपक्षव्यावृत्तत्वात्तत्रातिव्याप्तिः |
 ४.शब्दोऽनित्यः शब्दाकाशान्यतरत्वात् इत्यत्र सकलसपक्षकिंचिद्विपक्षव्यावृत्तसाधारणे चातिव्याप्तिरित्यत आह---अत्र सर्वेतीति |
 सपक्षविपक्षयोरिति शेषः |
 
	F.N.२.पक्षद्वये वृत्ति-क ३.पक्षविपक्ष-ख ४.शब्दः नत्यः-ख-ग 

	ननु सत्प्रतिपक्षस्थले साध्यसन्देहजनकलिङ्गद्वयपरामर्शजनकपक्षधर्मताज्ञानविषये विरुद्धेऽतिव्याप्तिरित्यत आह---साध्येति |
 वह्नौ साध्ये ६.ज्ञानत्वस्य विरुद्धत्वेन तस्यासंग्राह्यत्वाभावादिति भावः |
 ननु ज्ञानस्यापि ७.सिद्ध्यभावरूपपक्षतासत्त्वेन तद्वृत्तिज्ञानत्वे उक्तदोषतादवस्थ्यमित्यत आह--पक्षेति |
 

	F.N.१.पक्षधर्मेति-क २.प्रामाण्यसंशयात्मक-क ३.कोटिद्वयोपस्थापक-क ४.द्वयोपस्थापकत्वम्-क ५.विषयत्वे तथा-ख ६.ज्ञानस्य-- ७.साध्याभाव--ख 

	किं त्विति |
 निर्विषयकत्वानुमितीति प्रकृताभिप्रायेण |
 प्रामाण्यसंशयविषयवृत्तिताज्ञानत्वेनेत्यत्र च तात्पर्यम् |
 नन्वेवं व्यभिचारादेरप्यसंग्रहापत्तिः |
 तत्रापि समानधर्मवद्धर्मिज्ञानत्वेनैव चोर्ध्वत्वादिज्ञान४.साधारणेन कोटिद्वयोपस्थापकत्वं न तूक्तरूपेण, मानाभावात् |
 तथा च असम्भवपरिहारायोक्तविवक्षापरित्यागे ज्ञानत्वेऽतिव्याप्तितादवस्थ्यमिति चेत्---न |
 ५.प्रामाण्यविशेषणकसाध्यतदभावोपस्थितेरत्र विवक्षितत्वात् |
 

	जयदेवमतमाह---केचिदिति |
 ज्ञानत्वेऽतिव्याप्तिवारणाय तदित्याशङ्क्य, किं निर्विषयत्वे साध्ये तत्र तद्वारणाय उक्त६.सविषयत्वादौ विशेषणज्ञानजन्यत्वादौ वेति विकल्प्य क्रमेण निराकरोति---निर्विषयत्वादाविति |
 विरुद्धं चेति |
 'विरुद्धोऽप्यनेन रूपेण' इति ग्रन्थस्य वक्ष्यमाणलक्षणपरत्वादिति भावः |
 यद्यपि पक्षधर्मतापदोपादानेऽपि न तत्रातिव्याप्तिनिरासः, तथापि ८.प्रामाण्याविशेषकतादृशोपस्थितिजनकत्वे तात्पर्यम् |
 

	अत्रेदं चिन्त्यम्---यावद्विषयत्वेन कोटिद्वयोपस्थापकत्वं तावति याथार्थ्यं विवक्षितं न वा |
 आद्ये असिद्धसंकीर्णासाधारणाव्याप्तिः |
 तज्ज्ञानस्य साधारणधर्मवद्धर्मिज्ञानत्वेनैव कोटिद्वयोपस्थापकतया पक्षधर्मताविषयकत्वेनापि तस्य तदुपस्थापकत्वात् |
 तदंशे च तस्यायथार्थत्वात् |
 नान्त्यः |
 व्यभिचारित्वभ्रमविषयविरुद्धेऽतिव्याप्तेः |
 तज्ज्ञानस्यापि धर्म्यंशे९.यथार्थत्वादिति |
 

	F.N.४.साधारण्येन-ख ५.प्रामाण्याविषयक-ख ६.सविषयत्वादौ वेति-ग 
	८.प्रामाण्यविशेषक-ग ९.यथार्थ्यादिति--ख 

	वयं तु ब्रूमः |
 ज्ञानपदं ५.यथाश्रुतमेव |
 न च विरुद्धेऽतिव्याप्तिः, तस्यापि संग्राह्यत्वमेतेनास्योन्नयनात् |
 न चैवं पक्षधर्मतापदवैयर्थ्यमिति वाच्यम् |
 न हि विरुद्धातिव्याप्तिवारणाय तदुपादानम् |
 किं तु पक्षधर्मताविषयकत्वेनैव व्यभिचारज्ञानस्य तदुपस्थापकत्वम्, समानधर्मवद्धर्मिज्ञानत्वेनैव तस्य तथात्वादिति द्योतनार्थम् |
 तदुपादानेनासंभववारणार्थत्व एव पर्यवसानादिति |
 हेत्वभिमतपदं च ६.साध्याव्यापकत्वपरं सद्धेतावतिव्याप्तिवारणायेति |
 

	F.N.५.यथाश्रुतपरमेव--क ६.साध्यव्याप्यत्व-ख-ग

	केवलेति |
 तत्र साध्याभावाप्रसिद्धेरिति भावः |
 

	ननु प्रमेयत्वेन घटाभेदानुमाने प्रमेयत्वं साध्यतदभावसहचारिततया निश्चितमेवेति नाव्याप्तिरित्यत आह---अयमिति |
 ननु साध्यसहचारिणस्तस्य कथं विरुद्धतेत्यत आह---साध्येति |
 ननूक्तप्रमेयत्वस्यालक्ष्यत्वे तदुभयसहचारनिश्चयदशायां तत्रातिव्याप्तिरित्यत आह---यस्येति |
 अतश्शब्दार्थमाह---विरोधीति |
 कथं तर्हि हेत्वाभासोऽयमिति ज्ञानादनुमितिप्रतिबन्ध इत्यत आह----तज्ज्ञानेनेति(पु.२४) |
 पक्षीयस्यापि तस्य आहितसन्देहत्वेन प्रतिबन्धकत्वादिति भावः।
	बाधस्यापि अनुमितिजनकाबाधितत्वज्ञानविघटकतया परस्पराविरोधित्वेनातिव्याप्तितादवस्थ्यमित्यत आह---करणेति |
 परामर्शविघटक इत्यर्थः |
 

	व्यर्थविशेषणान्यस्येत्युपलक्षणम् |
 व्यर्थविशेष्यान्यस्येत्यपि द्रष्टव्यम् |
 अत इति |
 व्यभिचारादेः स्वरूपसतोऽप्रतिबन्धकत्वान्नासंभव इत्यपि द्रष्टव्यम् |
 

	त्रयाभावात्---त्रयान्यतमाभावादित्यर्थः |
 

	ननु सद्धेतुसंकीर्णे विरुद्धसंकीर्णे चासाधारणे लक्षणद्वयस्या१.व्याप्तिरित्यत आह---साध्येति |
 

	F.N.१.अतिव्याप्तिरित्यतः--ग

	सव्यभिचरितेति |
 तथा चात्माश्रय इति भावः |


	अत्रेदं चिन्त्यम् |
 एवं हि व्यर्थविशेषणे साधारणेऽव्याप्तिः |
 न च व्यर्थविशेषणान्यस्येति विवक्षितम् |
 तथा सति व्यर्थविशेषणान्यस्य वस्तुत्वादेर्यत् व्याप्यत्वासिद्धत्वं तद्वत्त्वस्य नीलधूमादौ सत्त्वेनातिव्याप्तितादवस्थ्यादिति |
 

	वयं तु अनुमितिविरोधित्वं न तल्लिङ्गतावच्छेदकावच्छिन्नानुमितिविरोधित्वम्, किं तु तल्लिङ्गकानुमितिविरोधित्वमात्रम् |
 नीलधूमादौ तु व्याप्तिविरहस्य न नीलधूमलिङ्गकानुमितिप्रतिबन्धकत्वम् |
 किं तु नीलधूमत्वावच्छिन्नलिङ्गकानुमितिप्रतिबन्धकत्वमेवेति नोक्तदोष इति वदामः |
 

	ननु विरुद्धसंकीर्णासाधारणाव्याप्तेः स्पष्टतया कश्चिदित्यनुपपत्तिरित्यत आह---यथाश्रुत इति |
 
	
	नन्वेवमपि व्यतिरेकव्याप्तिग्रहदशायां पक्षे साध्यानिश्चयाद्दोषतादवस्थ्यमित्यत आह---विशेषेति |
 न च ४.विशेषादर्शनस्यापि पृथक् कारणतया तदवच्छेदकत्वे मानाभावः |
 अन्यथा स्थाणुत्वपुरुषत्वसहचरितत्वेन ५.निश्चितस्योर्ध्वत्वस्य पुरुषत्वव्याप्यत्वग्रहदशायां न संशायकत्वमिति तत्रापि विशेषदर्शनाभावस्य ६.जनकतावच्छेदकत्वापत्तावसाधारणवत् साधारणस्यापि अनित्यदोषतापत्तिरिति वाच्यम् |
 न हि विशेषादर्शनस्य ७.जनकतावच्छेदकत्वं प्रकृतग्रन्थार्थः |
 किंतु साधारणे विशेषादर्शनसहितं सपक्षादिव्यावृत्तत्वं तदुपस्थापकमिति तावतैव प्रकृतातिव्याप्तिनिरासात् |
 यच्चान्यथेत्यादि तदतिमन्दम् |
 सपक्षविपक्षगामित्वेन ८.ज्ञातस्य साध्यव्याप्यत्वग्रहासम्भवात् |
 ९.अत्र सपक्षव्यावृत्तत्वज्ञानस्य परविशेषितस्यानुमितिप्रतिबन्धकत्वनियमाभावात् न तस्य हेत्वाभासत्वम् |
 न हि यज्ज्ञानं विशेषितमनुमितिप्रतिबन्धकं तद्विषयस्यापि हेत्वाभासत्वम् |
 तथा च सति व्यभिचारानुमितिसामग्रीकालीनोपाधिज्ञानस्य सिषाधयिषाविरहसहकृतपक्षीयसाध्यनिश्चयस्य नियमतोऽनुमितिप्रतिबन्धकत्वात् तद्विषयसाध्योपाध्योरपि हेत्वाभासत्वापत्तेरिति चिन्त्यम् |
 

	F.N.४.विशेषदर्शन-क ५.निश्चितस्यार्थस्य-क ६.जनकत्वापत्तौ-क ७.जनकत्वं-क ८.ज्ञानस्य-क ९.अत्र व्यावृत्त-ख.ग.ध

	तस्येति |
 सद्धेतुर्न कदाप्याभास इति मतानुसारादिति भावः |
 नन्वेवं सद्धेत्वसाधारणस्याप्यलक्ष्यत्वे तत्रातिव्याप्तिरित्यत आह---व्याप्तीति |
 

	ननु पर्वतो वह्निमानित्याद्यनुमितेरपि क्वचिल्लिङ्गत्वात् लिङ्गवृत्तितया ज्ञानत्वज्ञानं सार्वत्रिकमेव |
 न च प्रकृतसाध्यलिङ्गवृत्तित्वं विवक्षितम्, उक्तानुमितेश्च न वह्न्यादिलिङ्गकत्वमिति वाच्यम् |
 ४.असाधारणादेरपि प्रकृतसाध्यालिङ्गतया अव्याप्त्यापत्तेः |
 लिङ्गत्वाभिमतत्वविवक्षायां अनभिमानदशायां ५.साधारणाव्याप्तेः |
 वह्न्यनुमितावपि कदाचित् ६.तदभिमानसंभवाच्च |
 किंचैवं साधारणाद्यसंग्रहो दुर्वारः |
 तज्ज्ञानस्य समानधर्मवद्धर्मज्ञानत्वेन ८.संशयिकतया लिङ्गवृत्तितया संशायकत्वाभावादित्यनुशयादाह---प्रामाण्येति |
 

	लक्षणाकाङ्क्षायामाह---यद्विषयत्वेनेति |
 हेत्वाभासतोपाधित्वमिति मूलग्रन्थार्थः |
 

	F.N.४.साधारणादेरपि-क ५.साधारणातिव्याप्तेः-ख घ ६.तदनुमान-ख ग ८.संशयात्तथा लिङ्गवृत्तितया--ग
प्रभाकृन्मतं शङ्कते---अथेति |
 तत्कालावच्छिन्नत्वं साध्यव्याप्तत्वविरुद्धत्वयोर्विशेषणम् |
 तथा च साधारणे विशेष्याभावादसाधारणे सद्धेतौ विशेषणाभावात् असद्धेतौ तस्मिन्नुभयाभावात् विशिष्टाभाव इति भावः |
 केवलान्वयिसाध्यकानुपसंहारिणि मात्रपदव्यवच्छेद्याप्रसिद्ध्या साध्याभावाप्रसिद्ध्या चाव्याप्तिं वारयितुं प्रथमविशेषणस्य साध्यव्याप्यत्वपरत्वं द्वितीयस्य साध्यविरुद्धत्वं चार्थ इत्युक्तम् |
 तत्रापि साध्यविरुद्धत्वस्य गगनादौ प्रसिद्धेः विशेषदर्शनदशायां असाधारण्याभावकालावच्छिन्नसाध्यव्याप्यस्य तद्दशायामसाधारण्याभावकालावच्छिन्नस्य विरुद्धस्य च तदन्यत्वं न सम्भवति, तस्य व्याप्यवृत्तित्वादिति शङ्कानिरासाय तत्त्वात्यन्ताभावेऽपि न ६.नित्यदोषत्वक्षतिरित्यत आह---यत्साध्येति |
 

	F.N.६.नित्यदोषत्वापत्तिः--ग

	जयदेवसमाधिमाह---अत्रेति |
 ५.साध्यव्याप्यत्वनिश्चयविरोधीत्युच्यमाने दोषमाह--यद्यपीति |
 नन्वन्वयव्याप्तिनिश्चयोऽपि साध्यवन्मात्रवृत्तित्वनिश्चयपर्यवसन्न एवेत्यत आह--व्यतिरेकेति |
 ननु केवलान्वयिनि अनुपसंहारिणि मात्रपदव्यवच्छेद्यसाध्यवदन्यस्य साध्याभाववतश्चाप्रसिद्ध्या तत्राव्याप्तिरित्यत आह---केवलेति |
 सद्धेतुर्न कदापि हेत्वाभास इति मताङ्गीकारादिति भावः |
 

	F.N.४.हेतुव्यापकाभावप्रतियोगित्व--क 

	 नन्वेवं सद्धेतुत्वसाधारणस्यापि अलक्ष्यत्वे तत्रातिव्याप्तिः ४.स्यादित्यत आह---तत्संग्राह्यतेति |
 अत्यन्ताभावपदं प्रतियोगिव्यधिकरणाभावपरं बोध्यम् |
 व्यापकाभावेऽपि प्रतियोगिवैयधिकरण्यं देयम् |
 
	
	केचित्त्विति |
 तथा च यथाश्रुतमेव लक्षणमिति भावः |
 वक्ष्यमाणविशेषलक्षणानां तत्रातिव्याप्तिप्रसङ्गेन तदसंग्रहपक्षोऽनुपपन्न इत्यस्वरसोऽत्र बोध्यः |
 ननु यथाश्रुतं गगनादावतिप्रसक्तमित्यत आह---वृत्तिमत्त्वेनेति |
 

	ननु दूषकतोपाधिसत्त्वे साधारणत्वमेव तस्येत्यत आह--साधारणेति |
 नन्वेवं विरुद्धत्वाज्ञाने विपक्षगामित्वज्ञानेनानुमितिप्रतिबन्धः स्यात्, हेत्वाभासान्तरता च स्यादित्यत आह---कदाचिदिति |
 दूषकतोपाधिसांकर्यदोषतया तत्रोभयसद्भावादिति भावः |
 

	F.N.४.भवेदित्यत आह--ग 

	ननु विभाजकोपाधिर्नाम तावत्संग्राहकं लक्षणम् |
 तथा च विपक्षगामित्वरूपसाधारणलक्षणलक्षितस्यानैकसामान्यलक्षणलक्षितत्वमवश्यं वाच्यम् |
 अन्यथा विशेषलक्षणानां तत्रातिव्याप्तिरित्यस्वरसादाह---वयं त्विति |
 संप्रदायेति |
 तन्मते विरुद्धस्य साधारणत्वाभावादिति भावः |
 प्रथमलक्षणमपि तन्मतेनैवेति ध्येयम् |
 उपधेयेति |
 विरुद्धत्वसाधारणत्वरूपोपाधिमत एकत्वेऽपि तयोरैक्याभावादित्यर्थः |
 अन्यथेति |
 उपधेयैक्यस्य दोषत्वे विरुद्धस्य व्याप्यत्वासिद्धतया विभागव्याघातापत्तिः इत्यर्थः |
 

	अत्रेदं चिन्त्यम् |
 असाधारणत्वज्ञानेऽपि शब्दत्वादिना साध्यवन्मात्रवृत्तित्वज्ञानसम्भवेन तस्य तन्निश्चयविरोधित्वाभावात् असाधारणाव्याप्तिः |
 न चैवं सपक्षव्यावृत्तत्वस्य हेत्वाभासत्वोपाधित्वं न स्यात्, तज्ज्ञानेऽप्यनुमितिप्रतिबन्धादिति वाच्यम् |
 तस्य तदनुपाधितया वक्ष्यमाणत्वेन इष्टापत्तेः |
 साध्यतदभावनिरूपितव्यतिरेकव्याप्तिद्वयसहितपक्षधर्मता६.ज्ञानस्यैव तद्विरोधितया तद्विषयस्यैव तदुपाधित्वात् |
 न चैवं तादृशोपाधिमादायैव तत्र लक्षणगमनं स्यादिति वाच्यम् |
 तज्ज्ञानेऽपि शब्दात् साध्यवन्मात्रवृत्तित्वज्ञानसम्भवेन ७.तस्य तदविरोधित्वात्, शब्दत्वाभावो नित्यत्वानित्यत्वोभयाभावव्यापक इति---ज्ञानस्य ग्राह्याभावानवगाहित्वेन तादृशशाब्दज्ञानाप्रतिबन्धकत्वादित्येतदनुशायादेव मतान्तरमाह....केचित्त्विति |
 

	F.N.६.ज्ञानस्यैव तदुपाधि-ग
	सद्धेतौ सत्प्रतिपक्षितेऽव्याप्तेराह सत्यन्तम् |
 ३.अप्रतीयमानेत्युक्ते तादृशभ्रमविषये साधारणेऽ४.व्याप्तिरतः५.अप्रमीयमाणत्वे सतीति |
 तदपि स्वसाध्यानुमित्यनुकूलव्याप्तिमत्तया अप्रतीयमानत्त्वम् |
 तेन व्यतिरेकिणि सद्धेतौ सत्प्रतिपक्षिते नातिव्याप्तिः |
 व्याप्यत्वानवगमदशायां ह्रदादौ पक्षे स्वरूपासिद्धे ६.धूमादौ बाधोदाहरणे पृथिवीत्वे च ७.ज्ञानदशायामतिव्याप्तिं वारयति बाधासिद्ध्यिति रिक्तेति |
 ननु सत्प्रतिपक्षोत्थापकत्वपक्षे सत्यन्ताभावात् ८.सद्धेत्वसाधारणेऽव्याप्तिरित्यत आह--असाधारणश्चेति |
 व्यभिचारसंशयाधायकतया विरुद्धव्याप्तिधीसामग्रीत्वेन वा असाधारणस्य दोषत्वमिति भावः |
 
	
	अत्रासाधारणस्य सत्प्रतिपक्षोत्थापकत्वेऽपि तद्भेदस्य वक्ष्यमाणतया तत्र सत्यन्ताभावादव्याप्तिः |
 प्रकारान्तरेण ९.दोषस्य निराकरिष्यमाणत्वादित्यनुशयो द्रष्टव्यः |
 वस्तुतो द्वितीयलक्षणमेव सर्वसंग्राहकं द्रष्टव्यम् |
 

	F.N.३.अप्रतीयमानत्वे-क ४.अतिव्याप्तिः-ख.ग 
	५.अप्रतीयमानत्वे-क ६.धूमादौ अतिव्याप्तिं-ग 
	७.ज्ञातदशायां-ख ८.सद्धेतुसाधारणे-ग 
	९.दोषत्वस्य--क

	ननु असाधारणस्य साध्यतदभावोत्थापकत्वं तत्संशायकत्वम् |
 ७.ततश्चोभयकोट्युपस्थापकतावच्छेदकरूपवत्त्वादिलक्षणस्याति न तत्रातिव्याप्तिरिति तेनेति ग्रन्थस्यासंगतिरित्यत आह---तेनेति |
 ८.नन्वेवमपि द्वितीयलक्षणं ९.तत्रातिव्याप्तमित्यत आह--प्रथमेति |
 

	ननु तत्रापि तदुपस्थापकतावच्छेदकं सपक्षादिव्यावृत्तत्वमस्त्येवेति १०.नाव्याप्तिरित्यत आह---तत्रेति |
 सपक्षव्यावृत्तत्वमात्रस्य तथात्वे व्यतिरेकव्याप्तिग्रहदशायामपि ११.तस्यासाधारणत्वापत्तेरिति भावः |
 सत्प्रतिपक्षोत्थापकतापक्षे च व्यतिरेकव्याप्तिग्रहनियमेन तद्विरहदशा१२.विशिष्टत्वाभावादिति भावः |
 

	अत्र व्यतिरेक१३.व्याप्तिग्रहस्य न संशयविरोधित्वम्, एकमात्रकोटिकविशेषदर्शनस्यैव तद्विरोधित्वात् |
 अन्यथा सत्प्रतिपक्षस्थले संशयोच्छेदापत्तेः |
 तथा च संशयविरोधिव्याप्तिग्रहविरहविशिष्टसपक्षव्यावृत्तत्वं तत्रापीति प्रथमलक्षणेपि नाव्याप्तिरित्यस्वरसं द्योतयति---केचिदिति |
 

	F.N.७.तथा चोभय-क-ख ८.नन्वेतदपि द्वितीयलक्षणं तत्र नातिव्याप्तम्-ग ९.तत्रातिव्याप्तम्-ग १०.नातिव्याप्तिः-ख ११.तस्मात्साधारणत्वापत्तेस्तन्मते इष्टापत्तिरिति भावः-ग 
	१२.विशिष्टत्वादिति..ग १३.व्याप्तिग्रहद्वयस्य..ग

	वयं तु ब्रूमः। ननु साध्यवनमात्रवृत्तित्वनिश्चयविरोधीत्यत्र साध्यानुमित्यनुकूलव्याप्यत्व निश्चयविरोधीत्येव किमिति नोक्तमित्यत आह---तेनेति। तादृशनिश्चयविरोधित्वोक्तौ तत्र सत्प्रतिपक्षोत्थापकतापक्षे अव्याप्तिः स्यादिति साध्यवन्मात्रवृत्तिनिश्चयविरोधीत्युक्तम्, अतो नाव्याप्तिरित्यर्थ इति।।
		इति श्रीधर्मराजाध्वरिविरचिते तर्कचूडामणौ अनुमानखण्डे
			सव्यभिचारसामान्यनिरुक्तः।
	
			अथ साधारणप्रकरणम्

	तयोरिति |
 अनुपसंहार्यसाधारणयोरित्यर्थः |
 ननु संयोगवतस्तदन्यत्वाभावेन कथं तत्रातिव्याप्तिरित्यत आह---अन्योन्येति |
 नन्वव्याप्यवृत्तित्वं नेति व्यवस्थापितम् |
 अन्यथा वक्ष्यमाणलक्षणे तत्रातिव्याप्तेरित्यानुशयादाह---यद्वेति |
 

	ननु तयोः संग्राह्यत्वमित्युक्तम्, अत आह---अत एवेति |
 निश्चित३.पदस्य विपक्षविशेषणत्वे दोषमाह---न त्विति |
 
	
	'अत एवामुकेऽयमित्येवोद्भाव्यते' इति क्वचित् पाठः |
 तत्र कथममुकेऽयमिति ज्ञानं प्रतिबन्धकमित्याशङ्क्याह---अमुक २.इति |
 
	
	ननु निश्चितसाध्यवतदन्यवृत्तित्वमिति पूर्वलक्षणेन पौनरुक्त्यम् |
 अत सपक्षपदस्य निश्चितसाध्यत्वपरत्वात् |
 विपक्षपदस्य साध्यवदन्यपरत्वादित्यत आह---पूर्वमिति |
 ननु विपक्षत्वस्यात्यन्ताभावगर्भत्वे संयोगसाध्यकद्रव्यत्वेऽतिव्याप्तिरित्यनुशयादाह---सपक्षेति |
 अनुपसंहार्यादेरपि साधारणत्वादिति भावः |
 
	
	ननु पक्षान्यसाध्यवद्वृत्तित्वविशेषणवैयर्थ्याशङ्कायां नित्यत्वादिसाध्यकविरुद्ध एवातिव्याप्तिसत्वेन घटो नित्य इत्यनुमानस्य व्यवच्छेद्यत्वादित्युक्त्यनुपपत्तिरित्यत आह---पक्षान्येति |
 
	
	F.N.२.इत्यत एवेति--ग

	ननु धूमादेः साध्यवत्त्वावच्छिन्नान्योन्याभाववदवृत्तितत्वेतातिव्याप्त्यनवकाशे सर्वपदवैयर्थ्यमित्यत आह---सामान्येति |
 

	एकसाधनव्यक्तिर्यत्र साध्ये इत्यङ्गीकारे तदभावासिद्धिरित्यत आह---एकेति |
 ननु सर्वपदस्याशेषपरतायां न दोष इत्यत आह--तथा चेति |
 

	 निश्चयांशज्ञानस्याप्रतिबन्धकतया तद्घटितोपाधेर्हेत्वाभासत्वानुपपत्तिरिति दोषे सत्येव दोषान्तरमाह---असाधारणवदिति |
 तद्वदेव कादाचित्कनिश्चयगर्भत्वादित्यर्थः |
 तत्संशयश्च साध्याभावांशे संशयरूपः |
 सन्दिग्धानैकान्तिकस्तु तदंशे निश्चयरूप इत्यर्थः |
 साध्यांशेति |
 कादाचित्कनिश्चयगर्भतया ह्यसाधारणस्यानित्यदोषत्वम् |
 तच्च न सम्भवति |
 साध्यवद्व्यावृत्तज्ञानमात्रस्य तत्रापि प्रतिबन्धकत्वसम्भवात् |
 न च पक्षस्यापि साध्यवत्तया सन्दिग्धत्वेन तद्व्यावृत्तत्वनिश्चयाभाव इति वाच्यम् |
 ५.तत्रापि निश्चितसाध्यवद्व्यावृत्तत्वज्ञानत्वेन प्रतिबन्धकत्वादिसम्भवादिति भावः |
 

	यद्वा साध्यवद्व्यावृत्तत्वज्ञानमात्रस्य प्रतिबन्धकत्वे व्यतिरेकिणि पक्षीयव्यभिचारसंशयस्य तद्व्यावृत्तत्वसंशयपर्यवसन्नतया व्यतिरेक्युच्छेदापत्तिरिति तद्वारणाय निश्चितसाध्यवद्व्यावृत्तज्ञानत्वेन प्रतिबन्धकत्वमिति निश्चयघटितस्यासाधारणत्वस्यानित्यदोषत्वमिति तवाभिमतम् |
 तच्च न सम्भवति |
 साध्यांशनिश्चयीभूतसाध्यवद्व्यावृत्तत्वज्ञानत्वेन तस्य ६.निश्चयाघटितत्वादित्यर्थः |
 

	ननु साध्यवद्व्यावृत्तत्वं नासाधारणम् |
 सद्धेत्वसाधारणाव्याप्तेः |
 किं तु निश्चितसाध्यवद्व्यावृत्तत्वमिति ७.अनित्यदोषत्वं तस्य दुर्वारमित्यस्वरससादाह ---अपि चेति |
 

	F.N.५.तथापि-ग ६.निश्चयघटित-क निश्चयघटितत्वाभावात्-ग ७.नित्य-ग

	ननु तदनुद्भावनमिष्टमेवेत्यत आह---अपसिद्धान्तापातादिति |
 तमेवाह---क्षितिरिति |
 

	ननु व्यभिचारस्यानुमितिप्रतिबन्धकनिश्चयविषयत्वमात्रेण ४.हेत्वाभासत्वं संशयस्य च प्रतिबन्धकतावच्छेदकत्वमननुगतमेवेत्यस्वरसादाह--किं चेति |
 
	
	ननु विपक्षत्वं साध्यानधिकरणत्वम्, तद्गामित्वं साधारणत्वमिति न द्रव्यत्वेऽतिव्याप्तिः, न वा तद्वारणाय ५.विशेषणोपादानम्, न वा व्यर्थविशेषणत्वमित्यनुशयादाह---किं चेति |
 
	
	 अनित्यदोषत्वाभावे हेतुमाह---विपक्षेति |
 सर्वदा तत्प्रतिबन्धकत्वमात्रेण कथं नित्यदोषतेत्यत आह---यदिति |
 ननु प्रतिबन्धकसत्वे कथमनुमितिरित्यत आह--न हीति |
 
	
	F.N.४.हेत्वाभासस्य तत्संशाय च -ग ५.विशेषापादनम्

	अत्रेदं चिन्त्यम् |
 एवं हि ५.साधारणस्याप्यनित्यदोषतापत्तिः |
 शब्दत्वस्य नित्यत्वाज्ञानदशायां ध्वनेर्नित्यत्वभ्रमदशायां ६.तद्वृत्तित्वेन ७.श्रावणत्वज्ञानस्य साधारणज्ञानत्वेन प्रतिबन्धकस्य ध्वनिवृत्तित्वज्ञानपर्यवसन्नतया तथात्वेन ८.ध्वन्यनित्यताज्ञानस्यानुमित्यप्रतिबन्धकत्वात् |
 यदि च विपक्षवृत्तित्वज्ञानस्यैवानुमितिप्रतिबन्धकतया ९.ध्वन्यनित्यत्वज्ञानदशायां श्रावणत्वस्य १०.विपक्षगामित्वज्ञानाभावादेव नानुमितिप्रतिबन्धः |
 तदा सपक्षाव्यावृत्तत्वस्यैव हेत्वाभासतोपाधितया पक्षे साध्यनिश्चयदशायां तज्ज्ञानाभावादेव नानुमितिप्रतिबन्ध इति तुल्यम् |
 

	यदि च तज्ज्ञानेऽपि शब्दात् व्याप्तिग्रहसम्भवेन सर्वदा तस्य नानुमितिप्रतिबन्धकत्वम्, तदा तस्य हेत्वाभासतोपाधित्वमेव न स्यात्, तज्ज्ञानेऽप्यनुमित्युत्पत्तेरिति क्व तस्यानित्यदोषता |
 

	F.N.५.साधारणस्य नित्य-ग ६.तद्व्यावृत्तत्वेन-ग ७.श्रावणत्वस्य ज्ञानसाधारणस्य ज्ञानत्वेन-ग ८.ध्वनिनित्यता-ख 
९.ध्वनित्यत्व-ख १०.सपक्ष--ग

	यदि चासाधारणेऽन्य एव हेत्वाभासतोपाधिः, तदा तस्य नियमतः प्रतिबन्धकत्वात् तस्य नित्यदोषत्वं दुर्वारमेव |
 

	तस्मादनुमितिप्रतिबन्धनियमानियमाभ्यां न नित्यानित्यदोषता |
 किं तु हेतुदोषसम्बन्धस्य ५.कदाचित्कत्वतदभावाभ्याम् |
 अत एव सत्प्रतिपक्षस्यानित्यदोषत्वमिति |


	ननु पक्षीयव्यभिचारसंशयप्रतिबन्धकतायामपसिद्धान्तः |
 अत एव सन्दिग्धे न्यायप्रवृत्तिरिति सिद्धान्तप्रवाद इत्यनुशयादाह---यद्वेति |
 सन्दिग्धानैकान्तिकसंग्रहाय सप्तम्यन्तम् |
 अन्याहिते पक्षीयसन्देहे विशेषणाभावायत्तविशिष्टाभावलाभाय उपाधिसंदेहाद्यनाहित इति |
 आदिपदादप्रयोजकत्वादिपरग्रहः |
 
	
	ननूक्तव्यभिचारज्ञानप्रतिबध्यवव्यतावच्छेदकं न व्याप्तिप्रत्यक्षत्वम्, व्यभिचारनिश्चयेऽप्यानुमानिकव्याप्तिज्ञानाद्यापत्तेः |
 नापि तन्निश्चयत्वम्, व्यभिचारसंशये ६.शाब्दव्याप्तिज्ञानापत्तेरित्यस्वरसादाह----वस्तुत इति |
 प्रतिबन्धकत्वमिति |
 अव्यभिचारप्रत्यक्ष इति शेषः |
 

	 F.N.५.कादाचित्कत्वात्तदभावासम्भवः-ग ६.शाब्दस्य व्यापित-ग ७.इत्यरुचेराह
	प्रतिबन्धकेति |
 कार्यस्याकस्मिकताप्रसङ्गेन हेत्वननुगमस्यैव दोषत्वादिति भावः |
 ननु तदननुगमस्यादोषत्वेऽपि अनुगतसम्भवे अननुगतस्यावच्छेदकमयुक्तमित्यपरितोषादाह---निश्चितेति |
 अत्राव्यभिचारप्रत्यक्षत्वं प्रतिबध्यतावच्छेदकं बोध्यम् |
 

	नन्वेवं ७.व्यभिचारस्य हेत्वाभासत्वं न स्यात्, अन्योन्याभावादिगर्भव्यभिचारज्ञानेऽप्यत्यन्ताभावादिगर्भव्यभिचारज्ञानादनुमितिसम्भवादित्यनुशयादाह---प्रतिबन्धकत्वे वेति |
 अशेषसाधनाश्रयाश्रितत्वगर्भव्याप्तिज्ञाने सकलव्यभिचारज्ञानस्य प्रतिबन्धकत्वादिति भावः |
 ननु व्यभिचाराननुगमेन तदभावाननुगमात् तज्ज्ञानगर्भं धर्मान्तरमपि अननुगतमेवेत्यरुचेराह-व्याप्तिति |
 सहचारज्ञानसहकारिणोऽभावाः सर्व व्यभिचारज्ञानाभावाः तत्प्रतियोगि यत् ज्ञानं तद्विषयतावच्छेदकेत्यर्थः |
 सर्वेषां साधारणत्वेन विभजनादिति |
 योज्यम् |
 ननु हेतुनिष्ठ७.साध्यवन्मात्रवृत्तिभिन्नत्वादिज्ञानस्य ग्राह्याभावानवगाहितया अप्रतिबन्धकत्वात् तत्साधारणोपाधिनिर्वचनं व्यर्थमित्यत आह---साध्येति |
 उक्तेति |
 व्याप्तिज्ञानेत्यादिना निरुक्तेत्यर्थः |
 सम्प्रदायमतेनाह--तदिति |
 
	
	अत्रोपाध्यायोक्तदोषं निराकरोति----एतदिति |
 असंग्रहरूपो यो दोषः स नेत्यर्थः |
 |
 

		इति श्रीधर्मराजाध्वरिविरचिते तर्कचूडामणौ अनुमानखण्डे 
			साधारणप्रकरणम् |
 |


	 F.N.७.सव्यभिचारस्य-ग ७.साधनवन्मात्र-ग
			अथ असाधारणप्रकरणम्

	 तेनेति |
 सर्वत्वस्य सपक्षविशेषणतया तद्धेतुधूमादौ विपक्षविशेषणाच्च विरुद्धत्वेन ज्ञाते शब्दत्वादौ नातिव्याप्तिरित्यर्थः |
 

	 सत्प्रतिपक्षोत्थापकतापक्षे व्यतिरेकव्याप्तिरूपविशेषदर्शनसहकृततया असम्भव इत्यत आह---संशयविरोधीति |
 एककोटिकविशेषदर्शनस्यैव तद्विरोधितया व्यतिरेकव्याप्तिद्वयज्ञानं न तथेति भावः |
 अत्र तादृशविशेषदर्शनविरहज्ञानस्य ४.अनुमित्यप्रतिबन्धकतया तद्घटितसपक्षव्यावृत्तत्वस्य कथं हेत्वाभासतोपाधित्वमिति चिन्त्यम् |
 

	
	जयदेवमतं दूषयति---हेत्वाभासत्वेनेति |
 

	ननु शब्दत्वानित्यत्वव्याप्तिनिश्चये विशेषदर्शनाविरहाभावादेव नातिव्याप्तिरित्यपि ५.सुवचिमिति तदप्रदर्शनानुपपत्तिरित्याशङ्क्य उपलक्षणपरतां वाशब्देन सूचयन् व्याचष्टे---तथा चेति |
 ननु सन्देहाभावेऽपि सिद्ध्यभावरूपपक्षतास्त्येवेत्यत आह---सन्दिग्धेति |
 

	F.N.४.अनुमितिप्रति-ग ५.सुवचमित्यतस्तद-ग

	पूर्वपक्षिण इति |
 इदं चापाततः |
 वस्तुतस्तु विरुद्धस्य सहचारग्रहविघटनद्वारा व्याप्तिग्रहविघटकत्वेऽपि हेत्वाभासत्ववत् सपक्षव्यावर्तस्यापि तत्त्वं स्यादेव |
 उपाधेश्च नियमतोऽनुमितिप्रतिबन्धकत्वाभावादेव न हेत्वाभासत्वमिति द्रष्टव्यम् |
 उपजीव्यत्वमेवाह---सपक्षेति |
 अनुपजीव्यत्वे ग्रन्थकृतानुक्तं हेतुं स्वयमेवाह---(असाधारणमिति) [असाधारणेतीति] |
 ननु व्यतिरेकिप्रयोगेऽपि अप्रतिभादिना उदाहरणाप्रयोगे न्यूनत्वमेवेत्यत आह---सम्पूर्ण इति |
 ननु अनुमितिप्रतिबन्धकतयैव बाधादिवत् तस्य किंचित्करत्वं स्यादित्यत आह---तत्रेति |
 ग्राह्याभावाद्यनवगाहितया न बाधतौल्यमिति भावः |
 ननु सपक्षव्यावृत्तेर्दोषत्वानङ्गीकारे सिद्धान्तिनो न विरोध इत्यत आह---तथा चेति |
 

	नन्वर्थापत्तेरस्मन्मतेऽभावात् अर्थादित्यस्यानुपपत्तिः |
 परमतेन तदभिधाने व्यतिरेकितयेत्यस्यानुपपत्तिरित्यत आह--अर्थादितीति |
 साध्यतदभावसंशयाकतयेत्यर्थ इति भ्रान्तिं वारयति--साध्येति |
 साम्प्रदायिक इति |
 उपाध्यायादय इत्यर्थः |
 
		
	तत्र जयदेवोक्तदोषमाह--अत्रेति |
 

	यस्येति |
 तन्मते सन्देहस्यैवाभावादित्यर्थः |
 वाशब्दोऽ९.नास्थायाम् |
 वस्तुतः पूर्वपरिहा एव तात्पर्यम् |
 अत एव तत्रैव तुल्यतामाशङ्क्य निराकरोति---न चेति |
 एककोटिकेति |
 एकमात्रकोटिकेत्यर्थः |
 विशेषदर्शनादिति |
 संशयविरोधिभूतादिति शेषः |
 	
	 दूषकताबीजेति |
 अनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकेत्यर्थः |
 
	१०.दूषकताबीजभेदमाशङ्क्य निराकरोति--न चेति |
 ननु ग्राह्याभावानवगाहिनः 

	F.N.९.नास्थायाग |
 न चेति-ग १०.दूषकताभेदबीज--ख

	अप्रतीतेरिति |
 प्रत्येतुमशक्यत्वादित्यर्थः |
 दोषान्तरमाह--सत्प्रतिपक्ष इति |
 कथं तर्ह्यसाधारण्यस्य दोषत्वमित्यत आह--तस्मादिति |
 विरोधीति |
 यद्धीर्यत्रेति न्यायादिति भावः |
 

	अत एवेति |
 न च व्यभिचारनिश्चयस्यानुमिति प्रतिबन्धकतावच्छेदकं लाघवेन तज्ज्ञानत्वमेवेति वाच्यम् |
 संशये विशेषदर्शनस्य स्वयोत्तेजकत्वेन स्वीकारात् |
 निश्चये च तस्यातथात्वात् किं च व्यभिचारनिश्चयेऽप्रामाण्यशङ्काशून्यत्वमपि प्रतिबन्धकतावच्छेदकम् |
 न च संशयेपि तस्य तथात्वम |
 संशयोऽपि ज्ञानेऽनुमितिप्रतिबन्धादिति |
 

	ननु व्यतिरेकिणि व्यापकाभाववत्तया निश्चिते व्याप्यसंशयस्याप्रतिबन्धकत्वे अन्वयिन्यपि तस्य तत्त्वं मा स्यादित्यत आह--तस्मादिति |
 


	तस्येति कथकसम्प्रदायस्येत्यर्थः |
 अत्र ब्रूमः--सत्प्रतिपक्षोत्थापकतया दोषत्वे तदभेदो दुर्वार एव |
 दूषकताबीजभेदस्यैव तद्भेदप्रयोजकतया हेतुभेदाभेदमात्रस्याप्रयोजकत्वात् |
 अत्र सर्वत्र हेत्वाभासे दूषकताबीजभेदनिर्वचने निर्बन्धः |
 न च सत्प्रतिपक्षे उभय५.पक्षधर्मताविषयत्वेन परामर्शस्य प्रतिबन्धकता, अत्र त्वेकपक्षधर्मविषयत्वेनेति दूषकताबीजभेद इति वाच्यम् |
 विरोधिव्याप्तिपक्षधर्मताविषयकत्वेनैवोभयत्र प्रतिबन्धकतया ६.तद्द्वयविषयकत्वस्य तदनवच्छेदकत्वात् |
 अन्यथा यत्रानित्यत्वसाध्यकहेतुद्वयस्य शब्दादौ पक्षधर्मताज्ञानं नित्यत्वसाध्यकहेतोश्च पक्षावृत्तित्वज्ञानं, तत्राप्यनुमितिप्रतिबन्धापत्तेः |
 यदपि सपक्षव्यावृत्तत्वं न दोषः, किंतु साध्यतदभावव्यापकाभावप्रतियोगित्वसहितपक्षधर्मताज्ञानस्यैव प्रतिबन्धकतया तद्विषय एव हेत्वाभासः, तत्त्वमेव च तल्लक्षणमिति |
 तत् तुच्छम् |
 सद्धेत्वसाधारणाव्याप्तेः |
 तस्य तादृशाभावप्रतियोगित्वाभावात् |
 न च तादृशज्ञानविषयत्वमेव तल्लक्षणम् |
 तस्य विभाजकोपाधित्वेऽपि दूषकतोपाधित्वाभावात् |
 

	७.किंच सद्धेत्वसाधारणे अनुमितिप्रतिबन्धकतावच्छेदकनिरुक्ताभावप्रतियोगित्वाभावेन तद्वत्त्वगोचरयथार्थज्ञानाभावात् हेत्वाभासलक्षणस्य तत्राव्याप्तिः |
 न च तत्र ८.विरुद्धत्वादिनेव लक्षणगमनमिति वाच्यम् |
 असाधारणत्वेन विभागानुपपत्तेः |
 न ह्यन्येन रूपेण सामान्यलक्षणे ८.रूपान्तरेण विभागः सम्भवति |
 

	F.N.५.पक्षविषयतया धर्मत्वेनेति-ग ६.तद्विषयविषयकभावस्य-ग ७.किं चासिद्धत्येव-क ८.विरोधित्वादिनेव-ग ९.रूपान्तरविभागः-क
-
	अपि च व्यतिरेकिणि अन्वयव्याप्तिज्ञानस्यैव अनुमितिहेतुत्वव्यवस्थापनेन ५.साध्याभावनिरूपितव्यतिरेकव्याप्तिग्रहेऽपि साध्यनिरूपितान्वयव्याप्तेः शब्दादिना ज्ञानेऽनुमितिसंभवात् न तस्यानुमितिप्रतिबन्धकत्वम् |
 न च व्यतिरेकव्याप्तिज्ञानस्यानुमित्यहेतुत्वेऽन्वयव्याप्त्यज्ञानदशायां तज्ज्ञानेऽनुमितिर्न स्यादिति वाच्यम् |
 उक्तरूपेण हेतुत्वे ६.सहचारज्ञानेऽप्यनुमित्यापत्त्या तादृशसाध्यसहचारज्ञानत्वेन हेतुतया व्यतिरेकव्याप्तिज्ञानस्य साध्यसाधनसहचाराविषयतया अनुमित्यहेतुत्वाम् |
 न च व्यतिरेकसहचारज्ञानस्यापि तदधिकरणनिष्ठव्यभिचारज्ञानवत् हेतुतेति वाच्यम् |
 अन्वयसहचारज्ञानस्य साध्यसहचारज्ञानत्वेन लाघवेन हेतुतया उक्तरूपेणाहेतुत्वात् |
 

	F.N.५.साध्यभावनिरूपितान्वयव्याप्तेः-ग ६.सहचारज्ञाने-क
	यदपि सकलसाधनाधिकरणे साध्यसम्बन्धो न व्यापकत्वमित्यादि, तदपि न |
 अशेषसाधनाश्रयासिद्ध सम्बन्धस्य त्वन्मते व्याप्तित्वेन व्यापकत्वस्य सम्बन्धरूपत्वावश्यम्भावात् |
 अत एव त्वन्मते परामर्शानन्तरं बाधावतारोऽपि न सम्भवति |
 परामर्शस्यैव पक्षीयसाध्यसम्बन्धावगाहितया तदभावावगाहिबाधज्ञानासम्भवादिति दिक् |
 
	
	ननु सपक्षव्यावृत्तत्वज्ञानस्य विरोधिव्याप्तिज्ञानसामग्रीत्वेन शब्देनापि न व्याप्तिग्रह इत्यत आह---किंचेति |
 

	दोषान्तरमाह---बाधेति |
 
	
	 अपरोऽपीति |
 साध्याभावोत्थापकत्वादिति ग्रन्थ इत्यर्थः |
 

	 ननु प्राक्७.संशयसत्त्वेऽपि न तस्य प्रतिबन्धकम्, अनाहितत्वात् |
 ८.किं त्वसाधारणत्वाहितस्यैव तस्य तथात्वमित्यत आह---किंचेति |
 

	F.N.७.संशयत्वेऽपि-क ८.किञ्च साधारण-ग

	यज्ज्ञानमिति |
 ननु सिद्धेरनुमितिप्रतिबन्धकतया तज्ज्ञानकपरामर्शस्यापि तत्त्वापत्तिः |
 न च येन रूपेण ज्ञानस्य प्रतिबन्धकत्वं तदवच्छिन्नसामग्र्या एव प्रतिबन्धकत्वं विवक्षितम् |
 परामर्शश्च न सिद्धित्वावच्छिन्नसामग्रीती वाच्यम् |
 एवं हि ग्राह्याभावव्याप्यबुद्धेरप्रतिबन्धकतापत्तेः |
 तस्या अपि ग्राह्याभावनिश्चयत्त्वावच्छिन्नसामग्रीत्वाभावादिति चेत्---न |
 सिषाधयिषासत्त्वे तत्रानुमितिरेवोत्पत्या तस्याः प्रतिबन्धकत्वाभावात् |
 तद्विरहसहकृतसिद्धित्वेन प्रतिबन्धकत्वेऽपि अविशेषितप्रतिबन्धकताया एव विवक्षितत्वात् |
 

	स्वरूपासिद्धिसंकीर्णासाधारणाव्याप्तिरिति दोषे सत्येव दोषान्तरमाह---तज्ज्ञानस्येति |
 इष्टापत्तिमाशङ्क्याह---तथा चेति |
 	
	ननु १०.स्वातिरिक्तज्ञानसामान्यहेत्वतिरिक्तनिरपेक्षत्वं सामग्रीत्वं सपक्षादिव्यावृत्तत्वज्ञानस्यैव |
 साध्यतदभावज्ञानरूपतया कोटिस्मरणानपेक्षणात् |
 स्वतन्त्रकोटिस्मृतेश्च व्यभिचारेणाहेतुत्वात् |
 
	
	 F.N.१०.स्वातिरिक्तज्ञानान्तरनिर-ग
उपाधिज्ञानस्य स्वातिरिक्तव्यभिचारज्ञानादिसापेक्षतया न सामग्रीत्वम् इत्यनुतशयदाह---किंचेति |
 नन्वाहितसंशयत्वेन पक्षीयस्यापि तस्यानुमितिप्रतिबन्धकत्वं स्यादेवेत्य आह---संक्षेप इति |
 तथा सत्युपाधिवदेव १०.अहेत्वाभासत्वापत्तिरिति भावः |
 किं च ११.संशयोत्थापकतापक्षे सत्प्रतिपक्षभेदशङ्काया अनवकाशात् सत्प्रतिपक्षे द्वौ तथेति भेदप्रतिपादनविरोधः |
 अपि च 'न चासाधारण्यं दोषः, इत्यपि सत्प्रतिपक्षोत्थापकतया दोषत्वात्' इत्युपाधिप्रकरणस्थफक्किकाविरोध इति द्रष्टव्यम् |
 

	नन्वेवं सत्प्रतिपक्षोत्थापकत्वस्य १२.हानिरित्यत आह---व्यतिरेकेति |
 ननु विपक्ष विपक्षव्यावृत्तत्वस्य साध्यानुमित्यनुकूलव्याप्तिज्ञापकतया कथं वैयर्थ्यमित्यत आह---साध्येति |
 
	
	F.N.१०.हेत्वाभास-क ११.संशयानुमापकता-ग १२.असंगतिः

	किं दृष्टान्तप्रतिबन्द्युपन्यासेन, तेन विनापि सपक्षव्यावृत्तत्वमात्रस्य साध्याभावोत्थापकत्वादित्यत आह---वस्तुगतमिति |
 नन्वसाधकतानुमाने साध्यानुमित्यनुकूलेत्यादिकं व्यर्थमेवेत्यत आह---२.असाधकेति |
 ननु विपक्षव्यावृत्तत्वस्य साध्यानुमित्यनुकूलतया सत्प्रतिपक्षेत्थानुकूलतया सत्प्रतिपक्षोत्थापनाङ्गतया कथं व्यर्थत्वमित्यत आह--असाधकतानुमान इति |
 ननु विरुद्धस्य साध्याभाववन्मात्रवृत्तितया तदन्यत्वाभावात्तत्र सामान्यलक्षणाव्याप्तिरित्यत आह---तत्रेति |
 (अत्रेति) |
 |
 

		इति श्रीधर्मराजाध्वरिविरचिते तर्कचूडामणौ अनुमानखण्डे 
			 असाधारणप्रकरणम् |
 |
 

	F.N.२.व्यावृत्तत्वेऽपि-क 
	२.विरुद्धमिति-ख 


			 |
 |
 अथ अनुपसंहारिप्रकरणम् |
 |


	सिद्ध्यसिद्ध्योर्विषयाकाङ्क्षायामाह--सपक्षेति |
 अन्यथेत्यस्य केवलान्वयिसाध्यकस्य सद्धेतुत्वाभाव इत्यर्थभ्रमं वारयति---साध्येति |
 ननु साध्याप्रसिद्धौ तन्निरूपितव्याप्त्यभावोऽ२.प्यप्रसिद्ध एवेत्यत आह---अज्ञानेति |
 ३.तथापीति |
 तज्ज्ञानस्यानुमित्यप्रतिबन्धकतया अहेत्वाभासत्वादित्यर्थः |
 ननु न्यायमते क्षणिकत्वस्याप्रसिद्धतया कथं ४.साध्यप्रसिद्धावित्युक्तम्, अत आह---अन्त्येति |
 

	f.n.३.तथा चेति-ग ४.साध्यप्रसिद्धा--ग

	साधारणेति |
 साध्याभाववद्वृत्तित्वेन निश्चिते तत्रातिव्याप्तिवारणायेत्यर्थः |
 ननु सर्वमनित्यं मेयत्वादित्यत्र साधारणत्वनिश्चयदशायामतिव्याप्तिः |
 तस्यापि तादृशधर्मावच्छिन्नपक्षकत्वात् |
 न च संशयघटितपक्षतैवात्र विवक्षितेति वाच्यम् |
 केवलान्वयिसाध्यकानुपसंहारिणि साध्याभावाप्रसिद्ध्या संशयाभावेन ५.तत्रातिव्याप्तेरित्यत आह---तदर्थश्चेति |
 साध्यप्रसिद्धिर्विरोधिनी यस्येत्यर्थः |
 

	F.N.५.तत्रातिव्याप्ते--ग
	ननु ग्राहकाभावे सति कथं पक्षे तद्ग्रहः, सामान्यलक्षणप्रत्यासत्या साध्योपस्थितावपि पक्षीयव्याप्त्यग्रहात् यदि चेत्यस्यास्वारस्यमित्यत आह---सहचारेति |
 

	पूर्वग्रन्थशेषत्वे व्याहतिरित्यत आह---दोषान्तरमिति |
 ननु सर्वमभिधेयं मेयत्वादित्यस्यासंग्राह्यतया तदव्याप्तिर्न दोषायेत्यत आह--सर्वमिति |
 अत्र सहचारानवगमदशायां धूमादावतिव्याप्तिरिति दोषे सत्येव दोषान्तरमाह---अत आहेति |
 ननु अप्रतीतसहचारत्वस्यानुमितिप्रतिबन्धकज्ञानविषयतानवच्छेदकतया दूषकतैव नास्ति, कुतो4.व्यर्थतोक्त्यवकाश इत्यत आह---असाधकतायामिति |


	f.n.४.व्यर्थत्वावकाशः..ग

	उपाध्यायमतं जनदेवोक्तेन दूषयति---यत्त्विति |
 

	अत्र च यत्किंचिन्निरूपितसाधारणान्यतमत्वस्य प्रकृतसाधकतायामलिङ्गतया तत्साध्यनिरूपितत्वविशेषणमावश्यकम् |
 तथा च सद्धेत्वनुपसंहारिणि तदप्रसिद्धिरित्यस्वरसं सूचयति इत्यपीति |
 

	शब्दोऽभिधेय इत्यस्यालक्ष्यतया कथं तत्राव्याप्तिः |
 कथं वा तत्र सर्वस्य पक्षतेत्यत आह---सर्वमिति |
 ननु मात्रार्थः कार्त्स्न्यं संभवत्येवेत्यत आह---मात्रेति |
 

	ननु तदपि लक्ष्यमेवेत्यत आह--व्याप्तीति |
 
	तथा चेति |
 व्यतिरेकसहचारस्य व्यतिरेकव्याप्त्यनुकूलत्वादित्यर्थः |
 

	ननु तादृशेति |
 ज्ञायमानदोष एव च हेत्वाभास इति भावः |
 स्वसाध्यसिद्धिविरोधित्वविवक्षायाः प्रयोजनमाह---तेनेति |
 ननु पक्षपदं सिद्ध्यभाववत्परमेवास्तु, न तु संदेहघटितपक्षत्वपरम्, येनाव्याप्तिवारणाय तादृशविरोधित्वं विवक्ष्येतेत्यत आह---न चेति |
 धर्मावच्छिन्नेति |
 तत्प्रकारकेत्यर्थः |
 तद्व्यापकेति |
 विषयविषयिभावसम्बन्धेन तद्व्यापकत्वं बोध्यम् |
 न चेति |
 तत्संशयस्य तदव्यापकत्वादिति भावः |
 

	अत्र तादृशसंशयविषयवृत्तित्वज्ञानस्य प्रतिबन्धकतायां संशयो विषयतया विशेषणम्, उतेष्टसाधनताज्ञानादाविच्छावदुपलक्षणम् |
 न द्वितीय इत्याह---नन्विति |
 आवश्यकत्वादिति |
 सहचारसंशये तन्निश्चयायोगादिति भावः |
 ननु सहचारनिश्चयप्रतिबन्धकज्ञानविषयतयैव तस्य हेत्वाभासत्वम्, अव्यभिचारज्ञानप्रतिबन्धकज्ञानविषयव्यभिचारवदित्यत आह---कल्पने वेति |
 ननु विश्वगोचरसंदेहविषयसाधनसामानाधिकरणात्यन्ताभावप्रतियोगित्वसंशयत्वेनैव प्रतिबन्धकत्वम् |
 तच्च तत्रापि इत्यरुचेराह--तज्ज्ञानस्येति |
 प्रतिबन्धकतेति |
 प्रतिबन्धकज्ञानविषयतेत्यर्थः |
 ननु विषयतावच्छेदकावैलक्षण्येऽपि ज्ञानगतस्वरूपसद्वैलक्षण्यमात्रेण हेत्वाभासान्तरतास्त्वित्यत आह---अन्यथेति।
	उक्तेति |
 विषयतावच्छेदकावैलक्षण्यादित्यर्थः |
 आद्यं दूषयति---न चेति |
 फलम्---अनुमितिः |
 कारणं---परामर्शः |
 

	जयदेवमतमाह---अत्रेति |
 तज्ज्ञानेति |
 साध्यसामानाधिकरण्याभावज्ञानेत्यर्थः |
 
		
	अन्यथेति |
 कादाचित्कानुमितिप्रतिबन्धकस्यापि हेत्वाभासत्व इत्यर्थः |
 नन्वनुपसंहारित्वदशायां तत्संशयसत्त्वेन तदज्ञानदशैव तत्र सिद्धेत्यत (असिद्धेत्यत) आह---साध्येति |
 

	ननु तत्संशयेऽपि साधारणता स्यादित्यत आह---तन्निश्चय इति |
 

	नन्वनुपसंहारित्वज्ञाने नियमतो व्याप्त्यभावाज्ञानात् व्यतिरेकिसाध्यकानुपसंहारिण्यपि न तस्योपजीव्यत्वमित्यत आह--- यद्वेति |
 अनुपदमिति |
 एतेनेत्यत्रेत्यर्थः |
 
		
	 ननु नेदं लक्षणमिति वक्ष्यत इत्यरुचेराह---वस्तुत इति |
 |
 

		इति श्रीधर्मराजाध्वरिविरचिते तर्कचूडामणौ अनुमानखण्डे 
			 अनुपसंहारिप्रकरणम् |
 |



			 |
 |
 अथ विरुद्धप्रकरणम् |
 |


	ननु साध्यतावच्छेदकावच्छिन्नसाध्याभाव३.व्याप्यत्वमेव लक्षणम्, द्रव्यत्वं तु न तथा, तादृशाभावस्य गुणादेव सत्त्वेन वृक्षादौ तदभावादित्यत आह--संयोगेति |
 ननु गुणः ४.संयोगी गुणित्वादित्यत्राव्याप्तिः, संयोगाभावस्य तदसमानाधिकरणत्वादित्यत आह---साध्येति |
 

	अशक्तेर्गमकत्वभ्रमरूपत्वमयुक्तम्, अशक्तेरसाधकतारूपत्वात् |
 तथा चाप्रसिद्धान्त इत्यत आह---कस्यचिदिति |
 

	न चेत्यादि मणेरयमर्थः---नन्वसाधकतानुमाने न व्यर्थत्वम्, व्यभिचारानुमेयासाधकतान्यतद्वि[न्यत्वाद्धि]रुद्धत्वानुमेयासाधकतया |
 अत एव वह्निविशेषे साध्ये नीलधूमस्य न व्यर्थविशेषणत्वमित्याशङ्क्य निराकरोति--न चेति |
 गमकत्वभ्रमरूपायामिति |
 गमकत्वभ्रमेण रूप्यतेऽनुमीयत इति व्युत्पत्या साधकत्वाभाव एवोक्तः |
 ननु विरुद्धस्य विपक्षगामित्वेन किमनैतैकान्तिकेऽन्तर्भावोऽभिमतः, उत साधारणान्तर्भावः |
 नाद्य इत्याशङ्कते--न चेति |
 असाधारणेति |
 सद्धेत्वसाधारणेत्यर्थः |
 सद्वेत्वनुपसंहार्यव्याप्तेश्चेति बोध्यम् |
 न द्वितीय इत्याह--साधारणं त्विति |
 द्वितीयमादाय दूषयति--विपक्षेति |


	तथाप्यनैकान्तिकदूषकताबीजभिन्नदूषकताबीजसत्वेनाभासान्तरत्वं विरुद्धस्येति शङ्कते---अथेति |
 विपक्षसंबन्धस्यानैकान्तिकसामान्ये दूषकताबीजत्वाभावमङ्गीकरोति--अस्तु तावदिति |
 कथं तर्हि नाभासान्तरत्वमित्यत आह--तथापीति |
 

	नन्वेवमपि अनैकान्तिकसामान्यदूषकताबीजासंगृहीततया तद्भिन्नस्य कथं साधारणान्तर्भावः, सामान्यानन्तर्भूतस्य विशेषानन्तर्भूतत्वनियमादित्यत आह---वस्तुत इति |
 

	ननु विशिष्टविषयज्ञानस्य प्रतिबन्धकत्वे विशिष्टमपि२. दूषकमेवेत्यत आह --साध्याभावेति |
 ननु ३.साध्याभावसंबन्धाज्ञानेऽपि तत्प्रमाकत्वं सुग्रहमित्यत आह--साध्याभावव्याप्यत्वेनेति |
 ननु शब्दात्तत्प्रमापकत्वग्रहः तदभावेऽपि संभवतीत्यत आह---अन्यथेति |
 

	F.N.२.विशिष्टं--क ३.साध्याभावज्ञानेऽपि--ग
	प्रतियोगिव्यधिकरणेति |
 प्रतियोगिवैयधिकरण्यावच्छेदतावच्छिन्नेत्यथ  न च त्विति |
 साध्य इति शेषः |
 ननु तदसंग्राह्यमेवेत्यत आह---साध्येति |
 ननु लाघवान् कस्यचिदेव तदुपाधित्वमित्यत आह---विरोधित्वेति |
 

	जयदेवमतं दूषयति---यत्त्विति |
 
	ननु वृत्तिमत्त्वांशज्ञानस्य ग्राह्याभावाद्यनवगाहितया न प्रतिबन्धकत्वमित्यरुचेराह---केचिदिति |
 

	ननु साध्यवदवृत्तित्वमपि साध्यवद्वृत्तित्वनधिकरणत्वमिति पूर्वाभेद इत्यत आह---साध्यवदिति |
 

	वयं त्विति |
 अत्रेदं चिन्त्यम्---व्यतिरेकसहचारादन्वव्याप्तिग्रहपक्षेऽपि व्यतिरेकसहचारस्य व्यतिरेकव्याप्तिग्राहकत्वमप्यङ्गीकार्यमेव |
 स्वसहचारज्ञानस्य व्याप्तिग्राहकत्तौचित्यात् |
 तथा चान्वयव्याप्तिग्रह६.विलम्बे कदाचित् व्यतिरेकव्याप्तिग्रहादप्यनुमितेर्न विरुद्धस्य हेत्वाभासत्वम् |
 न च व्यतिरेकव्याप्तिज्ञानमनुमितिहेतुरेव न भवतीति वाच्यम् |
 तस्यापि स्वव्यभिचारज्ञानविरोधित्वेन हेतुत्वावश्यंभावात् |
 किं चान्वयसहचारग्रहस्य स्वसहचारज्ञानत्वेनैव हेतुत्वम्, न तु सहचारग्रहविषयीभूताधिकरणनिष्ठव्यभिचारज्ञानविरोधिज्ञानगौरवात् |
 तथा चान्यसहचारात् कथमन्यव्याप्तिग्रहः |
 अत एव व्याप्यत्वासिद्धेरपि |
 हेत्वाभासत्वम् |
 तज्ज्ञानेऽपि व्यतिरेकव्याप्ति(हप्रात्?)(ग्रहात्?) अनुमित्युत्पत्तेरिति |
 
	
	वयं तु व्यतिरेकव्याप्तिज्ञानस्यानुमितिहेतुत्वेऽपि विरुद्धस्य हेत्वाभासत्वं स्यादेव |
 अन्वयव्याप्तिपूर्विकायाः साध्यानुमितेरुद्देश्यायाः नियमेन प्रतिबन्धात् |
स्वर्णमयत्वाद्यभावस्योद्देश्यामिति प्रतिबन्धकतया ७.हेत्वाभासत्ववत् |
 

	F.N.७.हेत्वाभासोपजीवित्ववत्-ग

	नन्वयोग्यता६.ज्ञानस्य संबन्धाभावज्ञानरूपतया विरुद्धत्वाज्ञानत्वमेवेति कथमुपजीव्योपजीवकभाव इत्यत आह--अयोग्यतेति |
 अयोग्यताज्ञानविषयजन्यत्वानियमात् कथं तस्य विरुद्धज्ञानोपजीवकत्वमिति चिन्त्यम् |
 

	तत्रेति |
 मणिकृन्मते उभयोरपि प्रमागर्भत्वान्मतान्तरे च द्वयोरपि तदगर्भत्वादिति भावः |
 ननु त्रैविध्यकथनं विधान्तरोपलक्षणपरं न सुव्यवच्छेदपरमित्यरुचेराह---न चेति |
 व्यतिरेकव्यभिचारमुक्त्वा अन्वयव्यभिचारमाह---तज्ज्ञानेऽपीति |
 ननु सर्वत्र बाधादिसांकर्यमेवेति क्वाचित्कत्वकथनमसंगतमित्यत आह---बाधादीति |
 

		इति श्रीराजाध्वरिविरचिते तर्कचूडामणौ अनुमानखण्डे 
			  विरुद्धप्रकरणम् |
 |
 


			 |
 |
 अथ सत्प्रतिपक्षप्रकरणम् |
 |


	 ननु व्याप्यत्वादिप्रकारकज्ञानविषयत्वं न लक्षणम् |
 यत्र सत्प्रतिपक्षे विशकलितव्यभिचाराभावादिस्मृत्यनन्तरं पक्षवृत्तिलिङ्गपरामर्शः, तत्र व्याप्तेरप्रकारत्वात् पक्षधर्मतायाः सर्वथैवाप्रकारकत्वेनाव्याप्तेः |
 किं च यत्र समूहालम्बनपरामर्शे एकहेतुविषयत्वावच्छेदेन ज्ञाने अप्रामाण्यसंदेहः |
 ५.तत्रातिव्याप्तिः |
 अपि च सत्प्रतिपक्षोत्तीर्णसद्धेतावतिव्याप्तिः, तस्यापि ६.ज्ञातत्वादित्यत आह----व्याप्तीति |


	F.N.५.तत्रातिव्याप्तिः--ख ६.ज्ञानत्वात्--क 

	ननु सत्प्रतिपक्षस्थलेऽन्यतरहेतौ व्याप्तिपक्षधर्मतान्यतरभङ्गनियमेऽपि द्वयाभावोऽसिद्ध एव |
 न चैकाभावमात्रेण द्वयाभावाभिधानं, व्यासज्यवृत्त्यभावानङ्गीकारात् इत्यरुचेराह---यद्वेति |
 ननु तत्राप्यन्यत्र प्रसिद्धयोर्व्याप्तिपक्षधर्मतयोरारोपोऽस्तु, इत्यत आह---विशिष्टस्येति |
 व्याप्तिपक्षधर्मतारूपं गमकतौपयिकंयस्य तस्येत्यर्थः |
 पक्षविशेष्यकपरामर्श एव हेतुरित्याशयः |
 व्याप्तिर्ननु पक्षधर्मतान्यतरभङ्गाभङ्गयोः ७.परस्परव्यावृत्तयोः विशेषत्वनिराकरणानुपपत्तिरित्यत आह---अनिर्धारित इति |
 तथा च तयोरनिर्धारितत्वमेव निषिध्यते इति भावः |
 ननु तद्भङ्गनियमेऽपि तदनिर्धारणं स्यादेव व्याप्त्यप्रतिसन्धानदशायामित्यत आह---तथा चेति |
 यद्यपि हेतुतावच्छेदकावच्छेदेनानिर्धारितत्वविवक्षायां नोक्तदोषः, तथापि पूर्वदोषे तात्पर्यम् |
 ननु व्याप्तिपक्षधर्मतावगाहितया सापि समानैवेत्यत आह---समानत्वमिति |


	F.N.७.परमत--ग ८.व्याप्तिप्रति--ग
	ननु बोधोत्पत्तिकालीनानुमितिप्रसङ्गवारणाय अधिकबलोपस्थितिप्रतिबन्धकत्वं स्यादित्यपरितोषादाह---किं चेति |
 हीनबलवत्त्वमप्रामाण्यशङ्कास्कन्दितत्वम् |
 न हि तत्र व्यभिचारसंशयादिकमन्तरेणान्यतरपरामर्शे तादृशशङ्का संबवतीति भावः |
 तत्सामग्रीत्वेनेति |
 यद्यपि मनोयोगादिनानाकरणसमुदायस्यैव सामग्रीत्वेन परामर्शस्य सामग्रीत्वमसिद्धम्, तथापि स्वोत्तरभाविज्ञानापेक्षा३.नियतिशून्यत्वरूपचरमकारणत्वमत्र सामग्रीत्वमिति भावः |
 किं चेत्यादिकमुद्धरति---२.यदि चेति |
 प्रतिबध्यस्य लिङ्गस्य व्यभिचाराद्यनवगमेऽपि कोटिस्मरणादिबलात्तत्परामर्शेऽप्रामाण्यशङ्का स्यादेवेत्यभिप्रायेण यदि चेत्युक्तम् |
 नन्वेवमधिकबलोपस्थितिविषयस्य हेत्वाभासान्तरत्वं स्यात्, उक्तलक्षणालक्षितत्वेन सत्प्रतिपक्षानन्तर्भावादित्यत आह---दोषान्तरेति |
 प्रतिबध्यलिङ्गतदोषान्तरेत्यर्थः |
 यद्यपि प्रतिबध्यलिङ्गे दोषान्तरज्ञानमनावश्यकमेव। तथापि अप्रामाण्यज्ञानस्य पुरोवर्तिनि तदभावज्ञानरूपतया ४.व्याप्तिज्ञानप्रामाण्यसंशयस्यैव लिङ्गे व्याप्त्यभावज्ञानतया दोषत्वमिति भावः |
 ४.अतथेति |
 यज्ज्ञानं ५.दोषान्तरासंकीर्णमनुमितिप्रतिबन्धकं तस्यैव हेत्वाभासत्वादित्यर्थः |
 न चैवं हेत्वाभासलक्षणस्य तत्रातिव्याप्तिरिति वाच्यम् |
 

	F.N.२.जाते तदा--ख ३.नियत-ग ४.व्याप्तिज्ञानसंशयत्वेव-ग ५.दोषान्तरसंकीर्ण-ग 

	तत्रापि दोषान्तरसंकीर्णानुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकत्वस्य विवक्षितत्वादिति भावः |
 निर्णयाजनकत्वेनेति |
 न च तादृशबाधस्य वह्न्यनुमितिजनकतया निर्णयाजनकत्वमसिद्धमिति वाच्यम् |
 प्रकृतसाध्यनिर्णयाजनकत्वात् तदर्थत्वात् |
 अन्यथा सत्प्रतिपक्षस्थले समूहालम्बनपरामर्शस्य स्वानुव्यवसायादिजनकतया असंभवापत्तेः |
 बलविशेषणत्वेऽसंभवादाह---उपस्थिताविति |
 ननु बाधबुद्धेरपि बाधबुद्ध्यन्तरजनकत्वात् अजनकत्वमसिद्धमिति चेत्---न |
 साध्यसिद्धिविषयाभावानवगाहित्वस्यापि उपस्थितिविशेषणत्वेन विवक्षितत्वात् इति |
 त्वविरोधीति |
 स्वसाध्यसिद्धिविषयाभावानवगाहिस्वसाध्यसिद्धिप्रतिबन्धकज्ञानविषयेत्यर्थः |
 सत्प्रतिपक्षात्मेति |
 नित्यत्वव्याप्यश्रावणत्वविषयक इत्यर्थः |
 ननु तदपि लक्ष्यमेवेत्यत आह---नित्यत्वविरुद्धत्वेनेति |
 इदं चोपलक्षणम्---व्यभिचारत्वादिना ज्ञायमान इत्यपि द्रष्टव्यम् |
 

	अत्र तादृशसमूहालम्बनरूपपरामर्शस्य बलोपस्थितित्वेनापि प्रतिबन्धकत्वमयेव |
 अन्यथा तत्रैव सत्प्रतिपक्षे श्रावणत्वे लिङ्गेऽव्याप्त्यापत्तेरिति दोषे सत्येव दोषान्तरमाह---एवं हीति |
 न च जन्यत्वस्य कृतकत्वाभिन्नतया लक्ष्यत्वमेवेति वाच्यम् |
 अनित्यत्वे साध्ये तस्य सप्रतिपक्षितत्वेऽपि नित्यत्वे तस्य तथात्वात्(अतथात्वात्) |
 कृतकत्वभिन्नजन्यत्वस्य विवक्षितत्वाद्वा |
 नन्वेवमतिव्याप्तिप्रसङ्गाभावेन विशेषणवैयर्थ्यापत्तिरित्यत आह---एवं चेति |
 
	नन्वेवमसंभवः, लाघवेन साध्याभावोपस्थापकज्ञानत्वेनैव प्रतिबन्धकतया उक्तरूपेणाप्रतिबन्धकत्वादित्यत आह---केवलेति |
 ननु तदपि निर्णयाजनकत्वेन समानमेवेत्यत आह---समानत्वं चेति |
 अनिर्धार्यमाणत्वम् अनिर्धार्यमाणविषयकत्वम् |
 

	उभयत्रापीति |
 वचोभयत्र बाधावतारासंभव इति वाच्यम् |
 गोत्वाश्वत्वसाधकानुमानयोस्तत्संभवात् |
 हेत्वाभासान्तरेणेति |
 तत्त्वेन ज्ञायमानेनेत्यर्थः |
 अत्र हीनबलोपस्थितेरपि प्रतिबन्धकत्वापत्तिरिति दोषे सत्येव दोषान्तरमाह---तथा सतीति |
 ननु विरुद्धत्वोपस्थितेरनेनापि रूपेण प्रतिबन्धकत्वमिष्टमेव |
 अन्यथा तत्प्रतिबध्यश्रावणत्वलिङ्गाद्यव्याप्तेरित्यरुचेराह---किं चेति |
 नन्वधिकबलोपस्थितेरेव विरोधिसामग्रीत्वेन प्रतिबन्धकत्वम्, तदनन्तरं ८.विरोधिज्ञानोत्पत्तेः, न तु समानबलोपस्थितेरपि तेन रूपेण प्रतिबन्धकत्वम्, तदनन्तरं तज्ज्ञानानुत्पादेन सामग्रीत्वासिद्धेरित्यत आह---परस्परेति |
 न हि यदनन्तरं कार्यं भवत्येव तादृशासामग्री अत्र विवक्षिता, परस्परविरुद्धशब्दस्थले विरोधिसामग्रीत्वेन प्रतिबन्धकत्वानापत्तेः |
 किं तु यदनन्तरमसति प्रतिबन्धके कार्यं भवत्येव तादृश्येव विवक्षितेति भावः |
 एतादृशसामग्रीमादायैव सामग्रीकालीनकार्यानुत्पादव्याप्यत्वं प्रतिबन्धकत्वमिति भावः |
 

	 ननु समूहालम्बनरूपोपस्थितेर्विरुद्धवत् विरोधिव्याप्तेरपि विषयतया विनिगमकाभावेनोभयोरपि प्रतिबन्धकतावच्छेदकत्वम् |
 न च तत्र व्याप्तिज्ञानविलम्बादेवानुमितिविलम्बेनाधिकबलोपस्थितेरप्रतिबन्धकत्वमिति वाच्यम् |
 यस्मिन् सति नियमतो नानुमितिस्तस्यैव प्रतिबन्धकतया तदुपस्थितेरपि तथात्वात् |
 कार्यानुत्पादव्याप्यत्वमात्रं वा प्रतिबन्धकत्वं विवक्षितमित्यपरितोषादाह---लिङ्गपदं चेति |
 लिङ्गपदं वेत्यर्थः |
 

	अत्रेदमालोचनीयम्---यज्ज्ञाने सति नियमतोऽनुमितिप्रतिबन्धः तस्यैव हेत्वाभासत्वम् |
 अन्यथा उपाधेरपि तथात्वापत्तेः |
 न च विरोधिव्याप्यत्वबुद्धेः नियमतोऽनुमितिप्रतिबन्धकत्वम् |
 गोत्वाश्वत्वसाधकानुमानद्वये परामर्शसत्त्वेऽपि एकत्र बाधावतारेऽनुमितेरुत्पत्तेः |
 न च बाधनिश्चयाविषयविरोधिव्याप्यबुद्धेः प्रतिबन्धकतया तद्विषयस्य तत्त्वमिति वाच्यम् |
 बाधनिश्चयाविषयत्वज्ञानस्याप्रतिबन्धकतया तद्घटितस्य तदुपाधित्वाभावात् किं च प्रतिसाधनमात्रं न हेत्वाभासतोपाधिः, तज्ज्ञानेऽपि व्याप्यत्वाद्यज्ञाने अनुमित्यप्रतिबन्धात् |
 किं तु ग्राह्याभावव्याप्तिपक्षधर्मताविशिष्टप्रतिसाधनम् |
 तथा च व्यभिचारिणोऽसिद्धस्य च तदनुपाधितया सद्धेतोः तेन हेत्वाभासत्वं न स्यात्, तत्र व्याप्तिवैशिष्ट्यपक्षधर्मतयोरभावात् |
 न च तत्रापि ज्ञानसंबन्धेन तयोः सद्भाव इति वाच्यम् |
 तत्र तज्ज्ञानस्य यथार्थत्वाभावेन तत्संबन्धत्वाकल्पनात् |
 अन्यथा धूमेऽपि व्यभिचारसंबन्धापत्तेः |
 

	अपि च विरोधिपरामर्शस्य ग्राह्याभावव्याप्यबुद्धित्वं न प्रतिबन्धकतावच्छेदकम् |
 गोत्वव्याप्यपरामर्शस्याश्वत्वानुमित्यप्रतिबन्धकतापत्तेः |
 केवलान्वयिन्यव्याप्तेश्च |
 नापि साध्यविरोधिव्याप्यत्वज्ञानत्वम् |
 वस्तुगत्या यत् साध्यविरोधि५.तद्व्याप्यत्वविवक्षायां गोत्वाश्वयोरविरोधभ्रमदशायां गोत्वव्याप्यत्वबुद्धेः प्रतिबन्धकतापत्तेः |
 विरोधित्वेन ज्ञायमानत्वविवक्षायां६.ग्राह्या७.विरोधित्वाज्ञानदशायां तद्व्याप्यबुद्धेः अप्रतिबन्धकतापत्तेः |
 

	किं च तद्विरोधित्वं ८.तदधिकरणानाधिकरणत्वं तदनधिकरणाधिकरणत्वं वा उभयथापि केवलान्वयिसत्प्रतिपक्षाव्याप्तिः |
 न च साध्यानुमितिप्रतिबन्धकज्ञानविषयव्याप्यज्ञानत्वं प्रतिबन्धकतावच्छेदकमिति नोक्तदोष इति वाच्यम् |
 वस्तुगत्या तज्ज्ञानविषयो यः तद्व्याप्यत्व९.ज्ञानविवक्षायां गोत्वाश्वत्वयोरविरोधभ्रमदशायां गोत्वव्याप्यत्वबुद्धेः प्रतिबन्धकतापत्तेः |
 तज्ज्ञानविषयत्वस्यापि १०.विषयतावच्छेदकत्वे तदज्ञानदशायां साध्याभावव्याप्यबुद्धेः अप्रतिबन्धकतापत्तेः |
 

	F.N.५.तद्विवक्षायां-ग ६.विवक्षायां ७.विरोधित्वाज्ञान-ग ८.यदि तदधि--क ९.विवक्षायां-ग १०.विषयतानवच्छेदकत्वे-ग
	अत एव साध्यविरोधित्वज्ञानकालीनतद्विरोधिव्याप्यज्ञानं प्रतिबन्धकमित्यपास्तम् |
 उच्यते(उस्तक्थले) साध्याभावव्याप्यपक्षधर्मस्य साध्यविरोधिव्याप्यपक्षधर्मस्य साध्यसंबन्धाभावव्याप्यपक्षधर्मादेश्च प्रत्येकं दोषतया उक्तदोषाभावात् |
 उक्तविभजनेरेकीकृतत्वाच्च न विभागव्याघातः |
 तथा चासद्धेतोरेव साध्याभावादिव्याप्यरूपदोषवत्तया सत्प्रतिपक्षत्वं न तु सद्धेतोरपि |
 तत्र हेत्वाभासताप्रयोजकदोषाभावादिति सद्धेतुर्न कदापि हेत्वाभास इति मतमेव साधीयः |
 न चैवं विभाजकोपाध्यतिप्रसङ्गः |
 उपस्थितिपदस्य प्रमापरत्वात् |
 अत एव यत्र सद्धेतुद्वयं तत्रापि न हेत्वाभासत्वम् |
 पुरुषदोषादेवानुमितिविरह इति वयमालोचयामः |
 

	ननु निर्णयाजनकत्वेन समानत्वं विवक्षितमित्यत आह ---प्रकारान्तरेणेति |
 
	यत्त्विति |
 विरुद्धत्वादिना अज्ञायमानत्वविशेषणान्न पूर्वोक्तविरुद्धातिव्याप्तिरिति भावः |
 ननु लिङ्गस्य प्रतिबन्धकत्वे प्रत्यक्षस्यापि तत्प्रतिबन्धकत्वं भवतु, प्रतिपक्षविधया मानाभावादित्यत आह---अग्र इति |
 विरोधीति |
 यद्धीरिति न्यायादिति भावः |
 

	तत्काल इति |
 परामर्शकाले तदभावादिति भावः |
 न च ज्ञानाभावातिरिक्ताभाव एवायं नियम इति वाच्यम् |
 कार्याभावातिरिक्तप्रतिबन्धकाभावत्वेन हेतुत्वेऽपि न कार्यसहभाव इति |
 ननु तथापि प्रतिवादिना ४.स्थापनायां व्याप्त्यादिभङ्ग एवोपन्यसनीय इति आह--तथा चेति |
 प्रतिरुद्धत्वेति |
 प्रतिपक्षितत्वेत्यर्थः |
 प्रतिरोधेति |
 अनुमितिप्रतिबन्धेत्यर्थः |
 ग्राह्याभावव्याप्यानवगाहनादिति भावः |
 

	साध्यविरोधस्य हेतुविरोधान्यत्वेऽपि तद्विरोधावगमे सति तद्व्याप्यग्रहो न संभवति न हि संभवति नित्यत्वानित्यत्वे विरुद्धे तदुभयव्याप्यवांश्चायमिति ज्ञानमित्यत आह--उभयेति |
 ननु विरोधप्रतिसन्धानपूर्वकालीनपरामर्शद्वयस्यासत्प्रतिपक्षतया तदुभयानुमितिरेव स्यात्, द्रव्यत्वव्यापकत्वघटत्वव्याप्यदर्शनादिवत् न तु प्रतिबन्धः |
 न हि विरोधज्ञानमनुमितिप्रतिबन्धकम् येन तत्सामग्र्या अप्यनुमितिप्रतिबन्धकत्वं स्यादित्यरुचेराह---किं चेति |
 ग्रहमात्रमिति |
 प्रत्यक्षमात्रमित्यर्थः |
 ननु निर्णयाजनकत्वज्ञानस्याप्रतिबन्धकतया कथं दूषकताबीजत्वमित्यत आह---हेत्वाभासतेति |
 

	ननु किं तर्हि तादृशज्ञानविषयतावच्छेदकम् कथं वा तदभावे हेतोराभासतेत्यत आह---तादृशेति |
 दुष्टबीजेनेति |
 हेत्वाभासताप्रयोजकेनेत्यर्थः |
 लिङ्गत्वाभावादिति |
 व्याप्तिपक्षधर्मतया ज्ञातत्वाभावादित्यर्थः |
 

	प्रत्यक्षस्याधिकबलत्वमेवं शब्दार्थ इति भ्रमं वारयति---यदीति |
 ननु शब्दस्य व्याप्त्याद्यभावेन कथं समबलतेत्यत आह---व्याप्त्यादीति |
 ननु विरोधिवाक्यस्य न्यूनबलत्वे ज्ञाते साध्यनिश्चयात् वैयर्थ्यसंभवेऽप्यधिकबलत्वज्ञाने साध्यनिश्चयान्न वैयर्थ्यं स्यादित्यत आह--विरोधीति |
 

	 ननु विरोधिवाक्यस्य सत्प्रतिपक्षतया अप्रतिबन्धकत्वेऽपि तज्जन्यज्ञानस्य बाधज्ञानत्वेन प्रतिबन्धकता स्यादित्यत आह---प्रतिज्ञेति |
 अत एव विरोधिवाक्यस्य बाधज्ञानसामग्रीत्वे प्रतिबन्धकत्वमपास्तम् |
 

	ननु तत्प्रतिपादकवाक्यसत्त्वे कथमुपन्यासानर्हतेत्यत आह---यदिति |
 असाधारणत्वेति |
 उभयसाधारणत्वाभावादिति भावः |
 

	अनुमितिद्वयस्येति मणेरयमर्थः---प्रामाण्यानुमाने तदभावव्याप्याभाववति तत्प्रकारकत्वं लिङ्गम् |
 न च सत्प्रतिपक्षस्थले २.व्याप्याद्वयवत्तया ज्ञाते तल्लिङ्गग्रहसंभव.३ इति एवं हि प्रमेयत्वादिप्रकारकज्ञाने प्रामाण्यानुमितिर्न स्यादेवेति दोषे सत्येव दोषान्तरमाह---परस्परेति |
 

	F.N.२.व्याप्यवत्तया-ग ३.ग्रहः संभवति--ग

	ननु मणिकृन्मते साध्याभावप्रमात्वज्ञानस्य प्रतिबन्धकतया तद्व्याप्यग्रहस्यैव प्रतिबन्धकत्वं न तु साध्याभावव्याप्यग्रहस्येत्यत आह---साध्याभाव इति |
 ननु मात्रान्तर्भावे गौरवमित्यत आह---अन्यथेति |
 विरुद्धज्ञानसामग्र्याः तज्जनकत्वे इत्यर्थः |
 

	ननु तादृशानुभवसामग्र्या एव तथात्वमित्यत आह--विरुद्धेति |
 
	तच्चेति |
 रत्नकोशकारकृताप्यनङ्गीकारादिति भावः |
 जयदेवमतमाशङ्कते---नन्विति |
 लाघवमेवाह---सामान्यत इति |
 सामान्य-विशेषयोः सामान्यस्य विकासकतया लघुत्वादिति भावः |
 अन्यत्रेति |
 साध्याभावज्ञानत्वेनैवान्यत्र तत्कल्पनादिति भावः |
 

	ननु प्रत्यक्षस्थले ग्राह्याभावव्याप्यज्ञाने संशयानुदयात् तत्त्वेन पृथगेव प्रतिबन्धकत्वं कल्प्यत इत्यनुशयादाह---किं चैवमिति |
 यद्यपि विरोधिज्ञानसामग्रीत्वेन शाब्दज्ञाने ग्राह्याभावव्याप्यबुद्धेरपि प्रतिबन्धकत्वमेव, यद्धीरिति न्यायात् |
 प्रत्यक्षे तु ग्राह्याभावानुमितेरप्रतिबन्धकतया तद्व्याप्यज्ञानस्याप्यप्रतिबन्धकत्वम् |
 तथापि स्थाणुत्वपुरुषत्वोभयाप्यज्ञानस्यापि एवं सति प्रतिबन्धकत्वापत्तिरित्यत्र तात्पर्यम् |
 

	तदीयमेव मतान्तरं शङ्कते---नन्विति |
 ज्ञानसामग्रीज्ञानत्वावच्छिन्नसामग्रीत्यर्थः |
 व्यभिचारादिति |
 घट एवायमिति विशेषदर्शनजन्यज्ञानदर्शनादिति भावः |
 अत्रापि स्थाणुत्वपुरुषत्वोभयव्याप्यदर्शनात् संशयो न स्यात् |
 अनुमितेर्नियमतोऽवधारणरूपत्वे प्रतिज्ञायाः वह्निमानेवेत्याकारापत्तेः |
 तस्यानुमितिसमानविषयकज्ञानजनकत्वादित्यपि द्रष्टव्यम् |
 

	१.इष्टत्वादिति |
 वस्तुतः उभयपरामर्शेपि श्वैत्यज्ञानस्याप्रामाण्यशङ्काशून्यज्ञानत्वेन संशयप्रतिबन्धकत्वान्न संशयसंभवः |
 तदनुमितिपूर्वसमयेऽपि तल्लिङ्गस्याधिकबलतया ततः श्वैत्यानुमितिरेव न तु संशयः |
 समानलोपस्थितेरेव संशायकत्वादिति ध्येयम् |
 

	नन्विति |
 यद्धीर्यत्र प्रतिबन्धिका तत्सामग्री तत्र तथेति न्यायादित्यर्थः |
 प्रत्यक्षेति |
 तथा च तत्सामग्र्यास्तन्निश्चयमात्रप्रतिबन्धकत्वमेवेत्यर्थः |
 

	विरोधीति |
 संशये वाशब्दार्थविरोधिभानादिति भावः |
 अन्यथेति |
 विरुद्धत्वाप्रतीतौ उभयानुमितेरेव जननादिति भावः।
	संदेहविषयत्वेनेति |
 मानसंदेहविषयत्वेनेत्यर्थः |
 ननु लाघवेन तादृशानुमितिसामग्रीत्वमेव तज्जनकतावच्छेदकमित्यत आह---अन्यथेति |
 न च तत्त्वेन ४.तज्जनकत्वमेवानुमितिप्रयोजकम्, संशयोत्तरप्रत्यक्षे विरोधिदर्शनत्वेनैव जनकत्वमिति वाच्यम् |
 लाघवेन तज्जन्यत्वमात्रस्यैव तन्त्रत्वादिति भावः |
 

	अत्रेदमालोचनीयम्---सत्प्रतिपक्षस्थले मानससंशयकल्पनं किमनुभवबलात् उत कोटिस्मरणादिसामग्र्याः प्रत्यक्षसंशयजनकताकल्पनात् सामग्रीबलात् |
 नाद्यः, सत्प्रतिपक्षस्थले साक्षात्करोमीत्यनुव्यवसायसिद्धेः, संदिहेऽहमित्यनुव्यवसायस्य संशयमात्रविषयत्वेन प्रत्यक्षत्वनिश्चयेऽहेतुत्वात् |
 नान्त्यः, कोटिस्मरणादेर्लाघवेन संशयत्वावच्छिन्नं प्रत्येव हेतुतया प्रत्यक्षसंशयत्वस्य कार्यतावच्छेदकत्वात् |
 

	यदपि लाघवादरे संशयोत्तरप्रत्यक्षस्याप्यनुमितित्वापत्तिरिति |
 तदपि न |
 तन्न साक्षात्कारोमीत्यनुव्यवसायस्यानुमितित्वबाधकतया प्रत्यक्षसामग्रीविरहसरहकृततज्जन्यत्वस्य तत्त्वेन तज्जन्यत्वस्य वा प्रयोजकत्वकल्पनेन गौरवस्यापि प्रामाणिकत्वात् |
 अन्यथा व्यधिकरणप्रकारकं ज्ञानं किम् अनुभवबलात् उत प्रवृत्तित्वावच्छेदेन |
 विशिष्टज्ञानस्य हेतुत्वेन कल्पनान्नाद्यः |
 इदं रजततया जानामीत्यस्यासंसर्गाग्रहरूपत्वेनापि उपपत्तेः |
 नान्त्यः, संवादिप्रवृत्तावेव विशिष्टज्ञानस्य हेतुत्वात् इत्यादिना अन्यथाख्यातिसिद्धिर्लाघवमूला न स्यात्, न स्याच्च परामर्शादेरनुमित्यादिकारणता |
 यदि बाधकानुभावभावे सति लाघवबलेन १.कारणत्वादिकल्पनम्, न तु साधकानुभवे सत्येव तत् |
 तथा सति तत एव तत्सिद्धौ २.लाघवस्याप्रयोजकतापत्तेरिति, मतम् तता प्रकृतेऽपि संशयानुमितौ ३.साधकानुभावाभावेऽपि बाधकानुभावाभावात् लाघवेन संशयरूपानुमितिकल्पनमिति तुल्यमिति |
 

	वयं तु ब्रूमः |
 ग्राह्याभावव्याप्यज्ञानस्य प्रत्यक्षाद्यप्रतिबन्धकत्वेऽपि अनुमितौ प्रतिबन्धकत्वमिति सकलवादिसिद्धम्, त्वदनुमतं च |
 तत्र प्रतिबध्यतावच्छेदकं ग्राह्यानुमितित्वं लाघवात् न तु निश्चयानुमितित्वं गौरवादिति कथं तत्संशयरूपाप्यनुमितिः |
 
	
	न चोक्तस्य प्रतिबध्यतावच्छेदकत्वेऽपि तत्कोटिमात्रविशेषदर्शनस्यैव प्रतिबन्धकतया समूहालंबनरूपपरामर्शो न प्रतिबन्धक इति वाच्यम् |
 लाघवेन विशेषदर्शनत्वस्यैव ग्राह्यानुमितिप्रतिबन्धकतावच्छेदकत्वात् |
 न चैवं स्थाण्वादिगोचरे प्रत्यक्षसंशयोऽपि विशेषद्वयदर्शनकाले न स्यात्, लाघवेन तत्रापि विशेषदर्शनमात्रस्य प्रतिबन्धकत्वादिति वाच्यम् |
 तथा सति तत्रानुभूयमानसंशयानुपपत्त्या तत्र गौरवस्यापि प्रामाणिकत्वात् |
 प्रकृते च तदनुभवस्य प्रत्यक्षसंशयमादायोपपत्तेः |
 

	किं च समाने विषये प्रत्यक्षसामग्र्याः बलवत्त्वात् परामर्शद्वयरूपसंशयसामग्रीतः प्रत्यक्षसंशय एव नानुमितिरूपः |
 न च संशयस्यालौकिकप्रत्यक्षत्वे तत्सामग्र्याः अनुमितिसामग्रीतो दुर्बलत्वमेव, अन्यथा मानान्तरविलयापत्तेरिति वाच्यम् |
 दोषविशेषसहकृतायाः अलौकिकप्रत्यक्षसामग्र्या अपि बलवत्त्वात् |
 अन्यथा संशयोत्तर करादिभ्रमजन्यभ्रमरूपपुरुषप्रत्यक्षानुपपत्तेः |
 
	
	अपि च परामर्शे येन रूपेण साध्यस्य भानं तेन रूपेण तस्यानुमितिविषयत्वम् |
 न चात्र विरुद्धत्वेन प्रकारेण साध्यं परामर्शविषयः |
 नित्यत्वानित्यत्वयोर्विरोधित्वज्ञानकाले नित्यत्वानित्यत्वव्याप्यवानिति शाब्दज्ञानस्य सत्प्रतिपक्षात्मकस्य विरुद्धत्वाविषयत्वात् |
 न चेश्वरानुमान इवोपनीतं तद्भासत इति वाच्यम् |
 तत्र मानान्तरादेकत्वसिद्धेर्वक्ष्यमाणत्वादिति |
 तदेतदाह---संक्षेप इति |

	
	सद्धेतौ भ्रममादायातिव्याप्तेराह---ज्ञानपदमिति |
 ननु मानान्तरजन्यविपरीतज्ञानविषयपक्षवृत्तित्वं बाधितव्यभिचारिणि गतमित्यत आह--तथा चेति |
 

	F.N.१.कारणत्वकल्पनम्-ग २.लाघवस्याप्यप्र-ग 
	३.बाधकाभावेपि-ग ४.साध्यभानं-ग 
	५.वाज्यम्-ग ६.विरुद्धवस्याविषयत्वात्-ग 
	७.समानविषये-ग 

	नन्वेवं ३.फलाननुगमे तज्जनकस्वरूप४.लक्षणाव्याप्तिरित्यत आह---तथा चेति |
 
	
	ननु ५.प्रकृतस्तद्धेतौ चेन्न जिज्ञासेत्यत आह---प्रकृतेति |
 ननु लिङ्गस्यैव प्रकरणसमत्वं न तदुपस्थितेरित्यत आह---तादृशेति |
 नन्वत्र व्यभिचारेणान्यत्रापि इष्टसाधनताज्ञानं हेतुः स्यादित्यत आह---तृणेति |
 
	
	F.N.३.फलानुगमे-ग ४.लक्षणस्यातिव्याप्ति-ग ५.प्रकृतसाध्ये सद्धेतौ जिज्ञासा--ग 

	ननु परामर्शमात्रस्योभयजन्यतया कथंचित् कस्यचिद्धेतुत्वमित्यत आह---अग्रिमेति |
 

	ननु सत्प्रतिपक्षो न हेत्वाभासः, तज्ज्ञानेऽपि श्वैत्यानुमितेरप्रतिबन्धादित्यत आह---पीतत्वेति |
 तथा चातुल्यबलत्वान्नानुमितिप्रतिबन्धस्तत्रेत्यर्थः |
 

		इति श्रीराजाध्वरिविरचिते तर्कचूडामणौ अनुमानखण्डे 
			सत्प्रतिपक्षप्रकरणम् |
 |
 
	
	
			 |
 |
 अथ असिद्धिप्रकरणम् |
 |

	
	ननु प्रत्येकाभावज्ञानेऽपि विशिष्टाभावज्ञानादनुमितिप्रतिबन्धात्सोऽपि दोष एवेत्यत आह---इदं चेति |
 

	ननु तदज्ञानेऽपि शब्दादिना विशिष्टाभावज्ञान५.जनने कथमुपजीव्यत्वमित्यत आह---प्रत्येकेति |
 व्यभिचारिणः उपजीव्यत्वं क्वचिदपि न |
 अन्यथा व्यभिचारज्ञानोपजीव्यतया उपाधेरपि हेत्वाभासतापत्तेरित्यनुशयं द्योतयति---अप्याहुरिति |
 

	ननूपाध्युद्भवनेन कथं व्याप्त्यसिद्धिः, उपाधेर्व्याप्यभावत्वाभावादित्यत आह---इदं चेति |
 ननूहस्तकः, तथा च तर्कितुमशक्यत्वेऽपि ज्ञातुं शक्यत्वाद्विप्रतिपत्त्यनुपपत्तिरित्यत आह---साध्येति |
 तस्येति |
 व्यभिचारादेरित्यर्थः |
 

	तत्वम् असिद्ध्युपजीव्यत्वमित्यर्थः |
 
	नन्वसिद्धेरपि नियमतोऽनुमितिप्रतिबन्धकतया अवधारणानुपपत्तिरित्यत आह---ज्ञानेति |
 

	ननु व्यभिचारादेर्हेत्वाभासत्वनिराकारणं प्रकृतासंगतम्, एवं सद्धेतौ सिद्धिमखण्डयतोऽप्यसद्धेतौ सिद्धिखण्डनजनकतया हेत्वाभासत्वं स्यादेवेत्यत आह---सिद्धाविति |
 

	उपाध्यायमतमाह--अन्ये त्विति |
 भिन्नक्रम इति |
 अप्यर्थश्चैत्यपि बोध्यम् |
 अत एवाह---व्यभिचारादेरपीति |
 ननु सद्धेतौ या सिद्धिस्तमखण्डतयोऽपि यत्र तत्खण्डनं तज्जनकत्वमात्रेण दोषत्वं स्यादित्यत आह तत्र यत्सिद्धिखण्डनमिति |

	नन्वनुमितौ मनोयोगस्यान्वयव्यतिरेकानवगमेऽपि घटादिप्रत्यक्षे तस्य ताभ्यां कारणत्वग्रहावसरे लाघवेनानित्यप्तानत्वावच्छेदेन तत्कल्प्यत इत्यनुमितिहेतुत्वं तस्यावर्जनीयमेवेत्यत आह--मनोयोगादीति |
 

	इष्टापत्तिमाशङ्क्याह---तथा चेति १.ननु व्यभिचारादेरपि गमकतौपयिकव्याप्त्यादिप्रतिद्वन्द्वितया पृथगुपादानवैयर्थ्यमित्यत आह---गमकतेति |
 ननु व्याप्तिविरहव्याप्यत्वानवगतदशायां व्यभिचारज्ञानस्य प्रतिबन्धकत्वं न स्यात् |
 न चेष्टापत्तिः |
 ग्राह्याभावज्ञानत्वेनैव तस्य प्रतिबन्धकत्वादित्यत आह---व्याप्तीति |
 ननु विशेषदर्शनस्य ग्राह्याभावव्याप्यत्वावगाहितयैव प्रतिबन्धकतया १.दृष्टान्तासंगतिरित्यत आह---विरोधीति |
 

	F.N.१.दृष्टान्तासिद्धिः-ग

	ननु विरोधिविषयकत्वमात्रविवक्षायां मूलग्रन्थासंगतिः, विपरीतदर्शनस्यैवेति मूलग्रन्थापत्तेरित्यरुचेराह---यद्वेति |
 भ्रमे इति |
 प्रत्यक्षभ्रमे इत्यर्थः |
 

	ननु ४.एव कारेण व्यभिचारादिव्यवच्छेदं इष्टापत्तिरेवेत्यत आह---न त्विति |
 नन्वखण्डाभावे वैयर्थ्याभावेन वक्ष्यमाणहेत्वसंगतिः, ततो हेतुमाह---अत्रेति |
 नन्वेवं ५.ग्रन्थोक्तहेतुवैयर्थ्यमित्यत आह--परामर्शेति |
 तत्पदस्य विशिष्टाभावपरत्वं वारयति---परामर्शेति |
 

	 F.N.४.एकारादिव्यभि-ग ५.स्वग्रन्थोक्त-ग 

	उपाध्यायोक्तं दूषयति---४.एतेनेति |
 ननु वैयर्थ्याभावेऽपि सर्वत्र प्रत्येकाभावज्ञानाय वानुमितिप्रतिबन्धसंभवेन विशिष्टाभावस्य न हेत्वाभासत्वमित्यत आह---शब्दादिति |
 नन्वेवं त्रैविध्योक्तरसंहतेत्यत आह---असिद्धेरिति |
 

	F.N.४.तन्नेति-ग 

	असिद्धिलक्षणस्यातिव्याप्तिं शङ्कते----नन्विति |
 विरुद्ध इति |
 तत्त्व इत्यर्थः |
 
	जयदेवमतं शङ्कते---नन्विति |
 तत्तत्परामर्शादिति |
 विशकलिततत्तज्ज्ञानादित्यर्थः |
 कथं तर्हि तस्यानुमितिजनकत्वमित्यत आह---तदुभयेति |
 व्यभिचारज्ञानविरोधित्वादिति भावः |
 

	उपाध्यायमतेन समाधत्ते---मैवमिति |
 व्यभिचारादीति |
 तादृशहेत्वाभासतोपाधित्वस्येत्यर्थः।
	परामर्शविषयाभावत्वस्य संग्राहकोपाधित्वमतः शब्दार्थ इति भ्रमं वारयति---असिद्धेरिति |
 अन्यथेति |
 भेदपदं च न स्यादित्यपि बोध्यम् |
 
	
	ननु गगनारविन्दप्रसिद्धावप्याश्रयासिद्ध्युद्भावनं स्यात् |
 ३.न हि तत्रैवाश्रयासिद्धिरिति प्रागुक्तम् इत्यत आह---व्योमेति |
 व्योमकमलस्य निषेधसाम्याभावादाह निषिध्यत इति |
 कथं तर्हि तत्राश्रयासिद्ध्युद्भावनमित्यत आह---तथा चेति |
 उपजीव्यत्वादित्यापाततः, वस्तुतः स्वार्थानुमितौ तज्ज्ञानप्रतिबन्धतया कथायामप्यसिद्धिरुद्भाव्य इति ध्येयम् |
 

	न चेति |
 तथा चोद्देश्यानुमितिप्रतिबन्धकत्वात् हेत्वाभासत्वमिति भावः |
 हेत्वाभासाधिक्येति |
 तथा चानुमितिविषयाभावत्वमेव बाधत्वम्, तच्च पक्षतावच्छेदकाभावेऽपीति भावः |
 परामर्शेति |
 असिद्धित्वस्य परामर्शविषयाभावव्याप्यवदिति भावः |
 

	जयदेवमतमाह---अत्रेति |
 

	वयं त्विति |
 अत्रेदमालोचनीयम् |
 पक्षतावच्छेदकाभावस्यानुमितिविषयाभावतया बाधत्वमेव कुतो न स्यात् |
 न च परामर्शविषयाभावतया असिद्धित्वमेव न कुत इति वाच्यम् |
 न हि तादृशाभावत्वम् असिद्धत्वे तन्त्रम् |
 व्यभिचारादेरपि तत्त्वापत्तेः |
 न च व्यभिचारविरुद्धभिन्नत्वविशेषितं तदिति वाच्यम् |
 साध्याभावस्य तत्त्वापत्तेः |
 किं तु व्यभिचारादिचतुष्टयभिन्नाभासत्वमेव |
 अत एवोक्तं 'व्यभिचारादिचतुष्टयभिन्नहेत्वाभासत्वस्य विभाजकोपाधित्वात्' इति |
 न चैवं लिङ्गोपधानपक्षे लिङ्गव्याप्त्यादेः अनुमितिविषयतया तदभावस्य बाधत्वापत्या अनुमितिविषयाभावत्वमपि न बाधत्वे तन्त्रमिति वाच्यम् |
 तस्मिन् पक्षे व्यभिचारादिज्ञानस्य साक्षादनुमितिप्रतिबन्धकत्वापातेन तत्पक्षस्याग्रे निराकरिष्यमाणत्वात् |
 न च पक्षतावच्छेदकाभावज्ञानस्य बाधज्ञानत्वेनानुमितिप्रतिबन्धकत्वे ८.तद्व्याप्यज्ञानस्यापि साध्याभावव्याप्यज्ञानवत् सत्प्रतिपक्षतया प्रतिबन्धकत्वं स्यादिति वाच्यम् |
 इष्टत्वात् |
 अत एव पक्षतावच्छेदकसाध्यसामानाधि४.करण्याभावव्याप्यज्ञानस्य सत्प्रतिपक्षतया प्रतिबन्धकत्वम् |
 तदपि तस्मादित्यादि, तदपि मन्दम् |
 लाघवेनानुमिति५.विषयाभावत्वस्यैव बाधत्वे गुरुशरीरस्य तस्याप्रयोजकत्वात् |
 अन्यथा साध्यस्यैव यत्र साधकत्वं तत्र साध्याभावस्य बाधत्वापत्तेः, तज्ज्ञानस्य परामर्शविघटनद्वारैवानुमितिप्रतिबन्धकत्वात् |
 न चेष्टापत्तिः, साध्याभावो बाध इत्यादि लक्षणान् तत्रातिव्याप्त्यापत्तेः |
 अत एव प्रतिरोधातिरिक्तत्वे सति साक्षादनुमितिप्रतिबन्धकज्ञानविषयत्वं बाधत्वमिति वक्ष्यमाणलक्षणं पक्षतावच्छेदकाभावसाधारणं संगच्छते |


	वस्तुतस्तु पक्षतावच्छेदकाभावस्य यथा बाधत्वं तथा असिद्धत्वमपि, साक्षात्परामर्शविघटकव्यभिचाराद्यन्यतमरूपतावश्यंभावात् |
 अत एव ६.साध्याविशेषस्थलेऽसाध्याभावस्योभयरूपत्वम् |
 न चोपधेयसंकरस्यादोषत्वेऽपि कथमुपाधिसांकर्यं न दोष इति वाच्यम् |
 क्वचित्तयोरैक्येऽपि सर्वत्र तथात्वाभावात् तावतापि हेत्वाभासान्तरत्वसंभवादिति दिक् |
 

	F.N.८.तत्सामग्रीत्वेन तद्व्याख्या--क 
	४.करण्यव्याप्य..ग ५.विषयतावच्छेदकस्यैव--ग ६.साध्यविशेष-क 

	पर्वतांश इति |
 यद्यपीदं प्रागुक्तम्, तथापि तदेव दृष्टान्तप्रदर्शनेन स्पष्टीक्रियत इति भावः |
 
	
	ननु व्यभिचारिण्यपि व्याप्तिविरहसत्त्वे कथं व्यर्थविशेषणत्वादावित्युक्तम् इत्यत आह ---असंकीर्ण इति |
 नन्वव्यभिचरितसामानाधिकरण्यसत्त्वे नीलधूमादौ कथं व्याप्तिविरह इत्यत आह---यथा चेति |
 तत्सामानाधिकरण्येति |
 (?)

	ननु साध्यनिष्ठस्य व्याप्तिरूपत्वाभावेन कथं तदभावस्य व्याप्यत्वासिद्धत्वम् |
 न हि व्याप्तिज्ञानविषयाभावत्वमात्रेण तत्त्वम्, व्यभिचारादेरपि तत्त्वापत्तेः |
 किं च तादृशान्योन्याभावप्रतियोगितावच्छेदकत्वाभावज्ञानस्यापि प्रतिबन्धकत्वादाधिक्यम् |
 

	अपि चाशेषसाधनाश्रयाश्रितत्वज्ञानस्य त्वन्मते उक्तात्यन्ताभावाप्रतियोगित्वस्य व्याप्तिग्रहविषयतया कथं तदभावो व्याप्यत्वासिद्धः |
 अपि च अवृत्तिविरुद्धस्यासंग्राह्यत्वे गगनं न वह्निव्याप्यमिति ज्ञानादनुमितिप्रतिबन्धो न स्यात्, तस्य व्यभिचाराद्यविषयतया तत्त्वेन प्रतिबन्धकत्वायोगात् |
 

	किं च हेतुसामानाधिकरण्यस्य प्रतियोगित्वाभावविशेषणतायां तदभावस्य प्रतियोगित्वरूपभावात्मकत्वाभावेन अभावान्तरत्वमेव वाच्यम् |
 अभावप्रतियोगिकाभावानङ्गीकारात् |
 २.न च भावावच्छिन्नप्रतियोगिताकोटौ अभावाभावोऽपि स्वीक्रियत एवेति वाच्यम् |
 एवं हि घटाभावस्याप्यभावान्तरतापत्तेः |
 तत्रापि घटस्य भावस्य प्रतियोगितावच्छेदककोटिमविष्टत्वात् |
 न च हेतुसामानाधिकरण्यविशिष्टस्याप्रतियोगित्वस्य अभावः प्रतियोगित्वमेव विशिष्टाभावाभावस्य भावत्वात् |
 अन्यथा घटसामानाधिकरण्यविशिष्टघटाभावाभावस्याभावान्तरतापत्तेरिति वाच्यम् |
 तथा सति तज्ज्ञानस्य व्यभिचारज्ञानत्वेनैव प्रतिबन्धकतापत्तेः |
 तस्मात् व्यर्थविशेषणादावेव व्याप्यत्वासिद्धिर्न तु सव्यभिचारादौ |
 अत एवोक्तं मणिकृता-'व्याप्तिविरहस्तु व्यर्थविशेषणत्वादौ' इति |
 तदेतदाह---दिगिति |
 

	F.N.२.न चाभावावच्छिन्नप्रतियोगिताकोटिभावोऽपि--ग
क्षित्यादिकर्मकर्तृकम् अजन्यत्वादित्यत्र स्वरूपासिद्धिं शरीरपदेन परिहरतो मीमांसकस्य व्यर्थविशेषणतया व्याप्यत्वासिद्ध्यापत्तेरिति आचार्यग्रन्थस्यार्थः |


	अयथार्थत्वादिति |
 धूमो न स्यादित्यादेरारोपरूपत्वादित्यर्थः |
 

	ननु प्रतिपक्षासाधारणस्थलीयानुमितिप्रतिबन्धकज्ञानस्याप्रमात्वेऽपि तद्विषयस्य हेत्वाभासतोपाधित्ववदत्रापि तदुपाधित्वं स्यादित्यपरितोषादाह---अपरे त्विति |
 तदर्थेति |
 ह्रदपक्षकवह्न्यभावानुमाने धूमाभावापादनस्याप्रतिबन्धकत्वादित्यर्थः |
 
	
	अधिकबलोपस्थितिविषयातिव्याप्तेराह---प्रत्येकेति |
 दोषान्तरासंकीर्णेत्यर्थः |
 

	उपाध्यायसमाधानं दूषयति---अत एवेति |
 

		इति शीधर्मराजध्वरिविरचिते तर्कचूडामणौ अनुमानखण्डे 
			  असिद्धिप्रकरणम् |
 |
 

	
			 |
 |
 अथ बाधप्रकरणम् |
 |


	संयोगसाध्यकसद्धेतावतिव्याप्तेराह---प्रतियोगीति |
 ननु प्रतिबन्धकज्ञानस्य हेतुविषयतयापि तत्वेन कथं तत्प्रमैव दोष इत्युक्तमित्यत आह---बाधेति |
 ननु कथं प्रमायाः दोषत्वम्, प्रमात्वेन तज्ज्ञानेऽनुमित्यप्रतिबन्धादित्यत आह--तथा चेति |
 
	
	ननु बाधज्ञानस्य तत्प्रमाविषयकस्य पक्षीयसाध्याभावाविषयकतया तत्र हेतुज्ञानेऽपि न व्यभिचारसांकर्यम् इत्यत आह---नन्विति |
 ननु पक्षविशेषणाभाव एवाश्रयासिद्धेरुत्वात् मूलासंगतिरित्यत आह---संप्रदायेति |
 

	 तर्हि संशयवत् तन्निश्चयोऽपि तदविरोध्येवेत्यत आह---तथा चेति |
 ननु व्याप्यदर्शनस्य संशयविरोधितामात्रेण व्यभिचारनिश्चयस्य कथं व्याप्तिधीप्रतिबन्धकत्वमित्यत आह ---विरोधीति |
 

	ननु व्यधिकरणधर्मावच्छिन्नप्रतियोगिकाभावाङ्गीकारे अप्रसिद्धान्त इत्यत आह---एकदेशीति |
 ननु काञ्चनमयत्वांशे व्याप्त्याद्यभावात् कथं तद्गोचरानुमितिः |
 ३.न चोपनय एव तत्र हेतुः |
 ४.तस्यानुमितिहेतुत्वे मानाभावादित्यत आह---५.प्रत्यक्षेति |
 ननु ६.साध्याप्रसिद्धावपि सिद्ध्यभावरूपपक्षता स्यादेवेत्यत आह---विशिष्टेति |
 तत्प्रयुक्तेति |
 अप्रसिद्धिप्रयुक्तेत्यर्थः |
 ननु साध्यतावच्छेदकावच्छिन्नसाध्याभावाभावेन कथं व्यभिचारः |
 न च व्यधिकरणधर्मावच्छिन्नसाध्याभावमादाय तदुक्तिरिति वाच्यम् |
 सिद्धान्तं तदनङ्गीकारादित्यत आह---व्यधिकरणेति |
 

	 F.N.३.न चोपाय एव-ग ४.तस्यानुमितिगोचरत्वे-ग 
	५.अत्रेति-ग ६.साध्यप्रसिद्धावपि--ग 

	वस्तुतोऽनुमित्याभासताप्रयोजकत्वं नाभासताप्रयोजकम्, व्यभिचारिणापि कदाचित् सदनुमितिदर्शनादिति मन्तव्यम् |
 
	
	ननु साध्याभावस्याबाधत्वेऽपि काञ्चनमयत्वावच्छिन्नवह्न्यभावस्य तत्त्वं स्यादेवेत्यत आह---तथा चेति |
 विषयाभावत्वाविशेषादिति भावः |
 

	नन्वेवमपि शैत्यानुमाने कथं बाधस्य हेत्वाभासत्वम्, तत्र व्यभिचारस्यापि संभवादित्यत आह----तथा चेति |
 

	 नन्वनुमितावुपनीतभाने मानाभावेऽपि बाधस्य हेत्वाभासत्वे किमायातमित्यत आह---तथा चेति |
 ननु प्रत्यक्षस्थले सुरभि चन्दनमिति विशिष्टज्ञानदर्शनेन तत्र सहकारित्वम् |
 न चात्र तादृशानुभवः |
 तथा सति विवादाभावप्रसङ्गादित्यनुशयादाह--लाघवेनेति |
 प्रत्यक्षत्वापेक्षया प्रमाणत्वस्य सामान्यतो लघुत्वादित्यर्थः |
 ननु मा भूत्तत्रापि कर्त्रैक्यमनुमितिविषय इत्यत आह---यथा चेति।
यद्यपिलाघवादि६.ज्ञानानन्तरभाविलघ्वर्थविषयकत्वावच्छेदेनैव ७.लाघवप्रयुक्तोपनयस्य हेतुत्वं वक्ष्यत इति न तदवष्टम्भेनानुमितिमात्रे उपनयस्य सहकारिता |
 तथापि ८.द्विकर्तृकघटादौ लाघवोपनीतैकमात्र कर्तृकत्वस्य बाधावतारदशायां नानुमितिविषयत्वमिति तत्रैव तस्य हेत्वाभासत्वमित्यत्र तात्पर्यम् |
 

	अत एवेत्यादि मणेरयमर्थः---शब्दपक्षकद्रव्याश्रितत्वानुमानं यदा पृथिव्यादिरूपविशेषानुमापकं तदा तस्याभासत्वम् |
 तदाभासतायां च शब्दो नाकाशाश्रितः बाह्येन्द्रियप्रत्यक्षत्वादित्यनुमानाभासत्वमेव प्रयोजकमिति बाधस्य दोषत्वमिति |
 

	नन्वेवमपि ९.बाधकानुमानगतमाभासत्वं भवतु हेत्वाभासतोपाधिः, बाधस्य तत्त्वे किमायातमित्यत आह---तथा चेति |
 १०.बाधकगताभासत्वमेव दोष इत्यत्र हेतुमाह---सामान्यत इति |
 बाधशब्दस्य साध्याभावपरत्वभ्रमं वारयति---बाधकेति |
 

	F.N.६.ज्ञानान्तर-क ७.लाघवोपयुक्तो--ग 
	८.घटादौ-ग ९.बाधानुमान-ग १०.बाधगता-ग 

	ह्रदपक्षकवह्न्यनुमाने वह्नित्वस्य तदव्याप्यत्वादसंगतिमाशङ्क्याह---वह्निरिति |
 

	ननु साध्याभावानुमितिसमये व्यभिचारज्ञानसत्वेऽपि तत्पूर्वसमये तदभावात् अधिकबलत्वेन सत्प्रतिपक्षत्वाभावाच्च दोषान्तरमावश्यकमित्यत आह---वस्तुत इति |
 अन्यथासिद्धत्वं नामाप्रमाणत्वम् |
 अत एव---बाधस्य प्रतिबन्धकत्वाकल्पनादित्यर्थः |
 

	बाधस्य हेत्वाभासान्तरत्वमिष्टमेवेत्यत आह--पक्षेति |
 त्वन्मते साध्याभावस्य बाधत्वानङ्गीकारादिति भावः |
 

	ननु साध्याभावज्ञानस्य प्रमात्वनिश्चयं विना अर्थनिश्चायकत्वाभावेऽपि तन्निश्चयरूपतया व्यभिचारनिश्चयत्वं स्यादेवेत्यत आह--ज्ञानेति |
 अर्थनिश्चयरूपत्वे---तत्कार्यप्रवृत्त्यदिहेतुत्व इत्यर्थः |
 एवमग्रेऽपि |
 ननु व्यभिचारनिश्चयत्वेनैव तन्निश्चयस्यानुमितिप्रतिबन्धकतया अधिकबलत्वं तत्राप्रयोजकम् |
 न च साध्याभावो बाध इति मतनिरासाय तं प्रति साध्याभावनिश्चयाभिप्रायेणाधिकबलत्वाभिधानमिति वाच्यम् |
 तथा सति तन्निश्चये प्रमात्वनिश्चयस्य हेतुत्वेनाधिकबलत्वेन वेति विकल्पानुपपत्तेरित्यत आह---अत्रेति |
 अधिकं प्रमात्वनिश्चयरूपं बलं यस्य साध्याभावनिश्चयस्येत्यङ्गीकारे तद्बलस्य साध्याभावनिश्चयधर्मत्वस्य प्रमात्वनिश्चयधर्मत्वं न स्यात् |
 तथा च अधिकबलत्वेन प्रमात्वनिश्चये सति इति ग्रन्थासंगतिरित्यत आह---अधिकेति |
 
	
	असिद्धिरिति |
 अज्ञानासिद्धिरित्यर्थः |
 

	ननु स्मृत्यनुभवसामग्र्योरनुभवसामग्र्या बलवत्त्वात्.५ पूर्वतोऽनुमितिसामग्र्या बलवत्त्वाच्च ६.परामर्शानुमितिरेव न तु साध्याभावज्ञानप्रमात्वस्मरणम् |
 किं च तत्कालीनतया साध्याभावविषयत्वमेव ज्ञानं प्रतिबन्धकम्, इतरथा अतिप्रसङ्गात् |
 न च स्मृतेस्तत्कालीनसाध्याभावावगाहित्वं, पूर्वं तेन रूपेण तत्र तदभावाननुभवात् |
 यदपि शाब्दज्ञानमित्युक्तं, तदपि न |
 

	F.N.५.सर्वत्रानुमिति-ग ६.परामर्शादनुमिति-ग 	
	
	परामर्शकालीनशाब्दज्ञानसामग्र्याः ग्राह्याभावज्ञानजनिकायाः परामर्शरूपविरोधिसामग्री.६प्रतिबध्यत्वेन ७.ज्ञानाजनकत्वात् |
 न च प्रत्यक्ष एव विरोधिसामग्र्याः प्रतिबन्धकत्वमिति वाच्यम् तथा सति ८.विरुद्धार्थकशब्दस्थले शाब्दप्रतिबन्धानापत्तेरित्यपरितोषादाह---किं चेति |
 

	ननु शाब्दज्ञानेऽप्ययोग्यतानिश्चयो न प्रतिबन्धकः, तन्निश्चयेऽपि वाक्यादर्थज्ञानदर्शनात् ९.अन्यथा तदनुवादाद्यनुपपत्तेः |
 अत एवोक्तम्---'अत्यन्तासत्यपि ह्यर्थे ज्ञानं शब्दः करोति हि' इति |
 प्रवृत्त्याद्यभावश्चाप्रामाण्यशङ्कादिनाप्युपपद्यते |
 किं च शाब्दस्थले तन्निश्चय१०.प्रतिबध्यतावच्छेदकं शाब्दत्वम्, न तु ग्राह्यपरोक्षज्ञानत्वम्, स्मृतेरपि प्रतिबन्धतापत्तेः |
 न च तद्भिन्नपरोक्षत्वम्, तदपेक्षया शाब्दत्वस्यैव लघुत्वादित्यनुशयादाह----अपि चेति |
 

	नन्वेतदयुक्तम् |
 परामर्शानन्तरकालीनसाध्याभावज्ञानस्य ३.प्रतिबन्धकतया हेतुसाध्याभावसामानाधिकरण्यविषयकत्वस्यावश्यकतया पूर्वोत्पन्नपरामर्शविषयकाप्रामाण्यसंशयादिकमन्तरेणोत्पत्त्यनुपपत्तेः |
 अप्रामाण्यशङ्काशून्यग्राह्यप्रत्यक्षस्य तदभावप्रत्यक्षविरोधित्वाच्च |
 न च यत्रानुमितिरूपपरामर्शानन्तरं पक्षे साध्याभावप्रत्यक्ष तत्राप्रामाण्यशङ्कादिकमन्तरेणापि तत्संभव एवेति वाच्यम् |
 तथा शङ्खे पीतिमादिज्ञानवत् तज्ज्ञानस्यानुमित्यप्रतिबन्धकत्वात् |
 यदि च तत्र नाप्रामाण्यशङ्का तदा परामर्शे तच्छङ्काऽवश्यकीति कारणाभावादेव नानुमितिः, न तु प्रतिबन्धकवशादित्यस्वरसादाह---यत्र चेति |
 वह्न्यभावस्य ४.पाण्डरवह्न्यभावान्यत्वादिति भावः |
 

	F.N.३.प्रत्यक्षतया-ग ४.पाण्डरवह्न्यभावत्वादिति--ग 

	एवं चेति |
 अपीतत्वज्ञानस्यैव तत्र प्रतिबन्धकत्वापातादित्यर्थः |
 
		
	नन्वेवं गौरवमित्यत आह---उत्तेजकत्वेति |
 आवश्यकतामाह-- अन्यथेति |
 गौरवदोषे सत्येव दोषान्तरमाह---अनवस्थेति |
 

	ननु रजतज्ञानानन्तरं तदभावज्ञानदर्शनेन प्रमात्वग्रह एव प्रतिबन्धकः |
 अन्यथा तदभावज्ञानं न स्यात् |
 तच्छङ्काशून्यस्य तस्य सत्त्वादित्यत आह---एवमिति |
 अन्येषां समाधानं निरस्यति---न त्विति |
 यत्र न चेति पाठस्तत्रापि न त्वित्यर्थः |
 

	यदि च नैवमिति |
 अप्रामाण्यशङ्काशून्यज्ञानत्वेन यदि न प्रतिबन्धतता, किं तु प्रमात्वनिश्चयत्वेन तदेत्यर्थः |
 

	इष्टापत्तिमाशङ्क्याह--२.तथा चेति |
 तत्रापि तामाशङ्क्याह---ततश्चेति |
 

	ननु तदपि नासिद्धत्वमित्युक्तमेवेत्यतो दोषान्तरमाह---यदि चेति |
 

	अनन्यथासिद्धेति |
 अप्रामाण्यशङ्कानास्कन्दितेत्यर्थः |
 

	ननु बाधस्थलीयपरामर्शस्यापि तच्छङ्काशून्यतया अधिकबलत्वापत्तिरित्यत आह----वस्तुत इति |
 नन्वेकत्र विरुद्धव्याप्यद्वयग्रहवत् तद्ग्रहोऽपि संभवत्येवेत्यत आह---अपसिद्धान्तादिति |
 तदज्ञानदशायामनुमित्यप्रतिबन्धापत्तिश्चेति बोध्यम् |
 

	उक्तरूपत्वेन---अन्यथासिद्धत्वेन |
 

	न चापसिद्धान्तोऽपीत्याह---अत एवेति |
 नन्वेवं शाब्दोऽपि तत्प्रमात्वग्रहो न प्रतिबन्धकः स्यादित्यत आह--अत एवेति |
 प्रमात्वं यदि तद्वद्विशेष्यकत्वं तदाह--तज्ज्ञानस्येति |
 यदि विशेष्यावृत्त्यप्रकारकत्वादि तदाह--अन्ययेति।
उपाध्ययोक्तदोषमाह---अत्रेति |
 भ्रमरूपेति |
 न च पर्वते प्रसिद्धवह्न्यभावेऽपि वह्नित्वेन प्रकारेण तद्विषयकज्ञानं ११.प्रमैव |
 यत्र यदवच्छेदकावच्छिन्नमस्ति तत्र तज्ज्ञानं प्रमेति तल्लक्षणत्वादिति वाच्यम् |
 लाघवात् यत्र यदस्ति तत्र तज्ज्ञानमित्येव तल्लक्षणत्वादिति भावः |
 

	F.N.११.प्रमा यत्र-ग 

	जयदेवसमाधिमाह---मैवमिति |
 एककर्तृकत्वेति |
 एकमात्रकर्तृकत्वेत्यर्थः |
 न च मात्रार्थस्य कर्त्रन्तरविरहस्यानुमितिविषयत्वे गौरवात् एककर्तृकत्वमनुमितिविषयः, तत्र च न भ्रमत्वमिति वाच्यम् |
 ईश्वरानुमानेऽप्येकमात्रकर्तृकस्यासिद्धिप्रसङ्गात् |
 यद्वा एतदस्वरसादाह---वह्निमानिति |
 लिङ्गोपधानपक्षे लिङ्गांशे भ्रमत्वमिष्टमेवेत्यत आह---वह्न्यंशेऽपीति |
 अत एवेति |
 उक्तानुमितेर्भ्रमत्वानुपपत्तेरेवेत्यर्थः |
 नन्वेवं गुणाभावेऽनुमितिप्रमात्वमाकस्मिकं स्यादित्यत आह---तस्मादिति |
 

	तत्रेति |
 २.अबाधितत्वभ्रमानुत्पत्तावित्यर्थः |
 कारणाभावात्कार्याभावोपपत्तौ न तस्य प्रतिबन्धकत्वमित्यत आह---अन्यथेति |
 तथा चानुमित्यनुत्पादव्याप्यत्वमेव प्रतिबन्धकत्वम्, तच्च बाधज्ञानेऽप्यस्तीति भावः |
 

	न चेति |
 तथा च यत्सामान्ये यत्सामान्यमिति १०.न्यायानवतारात् तत्प्रमापि न प्रमानुमितौ हेतुरिति भावः |
 ननु बाधकाभावेऽपि साधकाभावान्न तस्य कारणतेत्यत आह----गुणानुरोधेनेति |
 गुणानुरोधेनाबाधितत्वप्रमाया अनुमितिविशेषहेतुत्वे यद्विशेषयोरिति न्यायेन १०.तज्ज्ञानस्यानुमितिमात्रहेतुत्वमित्यर्थः |
 नन्वत्रेष्टापत्तिरित्यस्वरसादाह---अभावेति |
 	

	न चेति |
 लाघवेन ग्राह्याभावज्ञानत्वस्यैव प्रतिबन्धकतावच्छेदकत्वकल्पनादिति भावः |
 बाधज्ञानेति |
 तन्निश्चयेत्यर्थः |
 

	F.N.१०.न्यायेन-ग 
	
	अत्रेदं चिन्त्यम्---बाधज्ञानाभावहेतुतायामनन्यथासिद्धत्वमात्रं कल्पनीयम् |
 नियतपूर्ववर्तित्वस्य तत्रोभयसिद्धत्वात् |
 अबाधितत्वज्ञानस्य तु नियतपूर्ववर्तित्वमनन्यथासिद्धत्वं च कल्पनीयमित्यपि गौरवम् |
 अपि च ग्राह्याभावव्याप्याभावज्ञानमप्यनुमितिहेतुः स्यात् |
 ग्राह्याभावव्याप्यज्ञानाभावापेक्षया भावत्वेन लघुत्वात् |
 यदि च केवलान्वयिनि तज्ज्ञानासंभवेन व्यभिचारः, तदा तदभावव्याप्यज्ञानाभावोऽपि हेतुर्न स्यात् |
 यदि च साध्यसिद्धिविरोधिसिद्धिजनकज्ञानाभावत्वेन हेतुत्वमिति न व्यभिचारः तदा तादृशज्ञानविषयाभावज्ञानत्वेन हेतुत्वमिति तुल्यम् |
 

	किं चाबाधितत्वज्ञानहेतुतायां बाधज्ञानस्य व्यभिचारज्ञानवत् करणविघटकत्वापत्तौ साक्षादनुमितिविरोधित्वमिति सिद्धान्तो व्याकुप्येत |
 अपि च यत्र परामर्शानन्तरं १.पक्षे साध्याभावज्ञानं तत्रापि पूर्वोत्पन्नपक्षीयसाध्यं२.संशयस्याबाधितत्वज्ञानरूपतया तत्राप्यनुमित्यापत्तिः |
 किं चानुमानिकबाधज्ञानेऽपि प्रत्यक्षेणाबाधितत्वज्ञानसंभवेन तत्राप्यनुमित्यापत्तिः |
 न च तत्राबाधितत्वज्ञानमप्रामाण्यशङ्कास्कन्दितमेव, तदनास्कन्दितं, च ३.कारणमिति वाच्यम् |
 अबाधितत्वसंशयस्यानुमित्यहेतुत्वापत्तेः |
 संशयोऽप्रमेति ज्ञानेऽप्यनुमितिदर्शनात् |
 
	
	किं च घनगर्जितादावनुमितिर्न स्यात् |
 तत्र संशयरूपस्यापि तज्ज्ञानस्याभावात् |
 न च तत्रानुमितिरेव नेति वाच्यम् |
 अनुभवविरोधात् पक्षताग्रन्थिविरोधाच्च |
 ४.न चेश्वरीयं तज्ज्ञानं तत्रेति वाच्यम् |
 बाधावतारेऽपि व्यधिकरणाबाधितत्वज्ञानमादायानुमित्यापत्या सामानाधिकरण्यस्यैव तत्र हेतुत्वाभ्युपगमात् |
 अन्यथा सर्वत्र तन्निश्चयस्यैव हेतुत्वसंभवे संशय५.हेतुत्वाभ्युपगमविरोधात् |
 न चैवं योग्यताज्ञानमपि न हेतुरिति वाच्यम् |
 इष्टापत्तेः |
 अत एवाबाधितत्वप्रमापि न गुणः, घनगर्जितादौ व्यभिचारादिति दिक् |
 

	F.N.१.पक्षसाधनाभाव-ग २.संबन्धस्य-ग 
	३.तत्कारणमिति-ग ४.न च बाधान्न ज्ञानं तत्रेति--ग 
	५.विरोधित्वाभ्युप-ग 

	एतदस्वरसादाह---तद्धेतुत्वेति |
 गन्धप्रागभावावच्छिन्नगन्धानुमितेः भ्रमत्वसिद्धये पक्षतावच्छेदकावच्छेदेनेत्युक्तम् |
 घटपक्षकर्मकर्तृकत्वानुमितेः एकमात्रकर्तृकत्वानुमितेः एकमात्रकर्तृकत्व६.विवक्षया तत्सिद्धये साध्यपदं विहाय ज्ञाप्येत्युक्तम् |
 

	ननु बाधितानामप्याकारान्तरेणानुमितिविषयत्वं स्यादित्युक्तमित्यत आह---समानेति |
 आवश्यकतामेवाह---अन्यथेति |
 न च यावद्विशेषाभावस्य सामान्याभावव्याप्ततया तज्ज्ञानस्यापि यद्धीरिति न्यायेन प्रतिबन्धकत्वमिति वाच्यम् |
 व्याप्यत्वेन तदज्ञानदशायामनुमित्यापत्तेः |
 नन्वनुमितिपूर्वसमये पर्वतस्य वह्नित्वेन ६.निश्चयानियमान्नैतदुपपद्यत इत्यत आह---ज्ञानं चेति |
 पर्वतो वह्निमान्न वेति संशये पर्वतत्वं स्वरूपेणैव भासते, न तु वह्नित्वेन, पर्वतत्वं वह्निरित्यप्रतीतेः |
 पुरोवर्तिन पर्वतत्ववैशिष्ट्यभानेऽपि वह्निवैशिष्ट्याभाने वह्न्यर्थिप्रवृत्यह्नपपत्तेश्चेत्यस्वरसादाह---वह्निमत्त्वेनेति |
 

	 F.N.६.विषयायाः--- ७.निश्चयान्नैतत्--ग 
	
	ननु सामानविषयकनिश्चयस्य विरोधित्वे संशय एव दुर्लभः, कुतस्तद्विषयाभेदारोपः |
 किं च सामानविषयकत्वेन विरोधित्वे वायौ रूपसंशयो रूपत्वपुरस्कारेण प्रसिद्धरूपविषयो न स्यात् |
 विशेषरूपाणां तद्रूपत्वेन बाधितत्वात्, वक्ष्यमाणयुक्त्या सामानविषयबाधज्ञानस्य प्रतिबन्धकत्वाच्चेत्यपरितोषादाह---वस्तुतस्त्विति |
 भिन्नप्रकारकेति |
 सामानविषयकेत्यपि द्रष्टव्यम् |
 तथा चात्रैव व्यभिचारान्न सामानविषयकत्वेन प्रतिबन्धकत्वम् |
 वह्नौ पक्षवृत्तित्वं नेत्यादिपूर्वोक्तबाधस्थले समानप्रकारकत्वाभावेन व्यतिरेकव्यभिचारात् न समानप्रकारकत्वेनापि प्रतिबन्धकत्वमित्यनुगतप्रतिबन्धकतावच्छेदकस्यानिरूपणात् तद्बाधत्वेनैव प्रतिबन्धकत्वमित्यर्थः |
 
	
	यत्त्विति |
 सामानविषयकत्वेनैव बाधस्य प्रतिबन्धकत्वम् न चैवं भ्रमानुमित्यनुपपत्तिरित्याह बाधित इति |
 बाधितस्यापि दोषबलात् भाने निदर्शनमाह---दोषप्राबल्येनेति |
 ननु सत्यस्थले प्रसिद्धवह्न्यभानमेव मानमित्यत आह---तादृशेति |
 न च दोषविशेषाभावसहकृतबाधस्य प्रतिबन्धकत्वमिति नोक्तदोष इति वाच्यम् |
 तथा सति बाधस्य सिद्धसाधनवत् हेत्वाभासतैव न स्यात्, अविशेषितप्रतिबन्धकत्वाभावादिति भावः |
 का तर्हि पीतशङ्खस्थले गतिरित्यत आह---अत एवेति |
 प्रत्यक्षबाधत्वेनेति |
 अप्रामाण्यशङ्काशून्येति |
 द्रष्टव्यम् |
 अत एव नेदं रजतमिति भ्रमानन्तरं विशेषदर्शनेन रजतनिश्चय इति भावः |
 

	ननु प्रसिद्धवह्न्यभावरूपबाधस्य हेत्वभिमतावृत्तित्वेन न तन्मात्रस्य साधकतालिङ्गत्वम्, किं तु साध्याभाववत्पक्षकत्वादिरूपेण हेतुप्रवेशेनैव तच्च नोपपद्यते |
 व्यभिचारादेः केवलस्यैव लिङ्गत्वदर्शनादिति शङ्कते----असाधकतायां चेति |
 हेतूपरागेणेति |
 हेतुप्रवेशेनेत्यर्थः |
 यद्यपि धूमादिहेतोः न धूमत्वादिना प्रवेशः, तथापि साध्याभाववान् पक्षो यस्य हेतोरित्यपदार्थत्वेन प्रवेश इति भावः |
 हेतूपरागेति न तस्य [हेतूपरागेण न तस्य] लिङ्गत्वमित्याह---प्रसिद्धांशस्येति |
 धूमः प्रसिद्धवह्न्यसाधकः प्रसिद्धवह्न्यभाववत्पक्षकत्वात् इत्यत्र वह्न्यभाववत्पक्षकस्यैव साधकत्वे प्रसिद्धेति विशेषणवैयर्थ्यमिति भावः |
 आद्यदोषं परिहरति---यावद्विषयत्वेनेति |
 न हि हेत्वाभासतोपाधिमात्रस्यासाधकतालिङ्गत्वमिति नियमः, किं तु भावतस्तदुपाधेरसाधकतालिङ्गप्रवेश इति |
 अन्यथा सत्प्रतिपक्षस्यापि तथात्वं न स्यात् |
 प्रतिसाधनस्यैव तत्र तदुपाधितया तस्य हेत्ववृत्तित्वात् |
 तद्वत्त्वस्य हेतुवृत्तित्वेऽपि तस्य परामर्शरूपज्ञानात्मकतया तज्ज्ञानस्याप्रतिबन्धकत्वादिति भावः |
 द्वितीयदोषस्तु वह्न्यभावापेक्षया प्रसिद्धवह्न्यभावस्यान्यत्वेन अखण्डाभावगर्भत्वान्न वैयर्थ्यमिति बहिरेव सामाधेयः |
 

	अलिङ्गत्वमिति पाठे यद्यपि हेतूपरागेण हेतुसंबन्धेन लिङ्गत्वं न संभवति हेतुसंबन्धस्याभावात् |
 कथंचित् हेतुसंबन्धेऽपि पूर्वोक्तन्यायेन प्रसिद्धांशस्य तत्र वैयर्थ्यमिति शङ्काग्रन्थः कथंचित् द्योतयितुं योजयितुं शक्यते, तथापि दोषद्वयेऽपि परिहारानभिधानात् परिहारग्रन्थसाङ्गत्यमिति स उपेक्षणीयः।
	पूर्वत्रैव कल्पेव्यभिचारसांकर्यशङ्कानिरास इति भ्रमं वारयति---कल्पान्तरमिति |
 साध्याभाववन्मात्रेण सहचार इत्यर्थो न संभवति |
 साध्याभावाधिकरणसहचारस्य केनापि व्यभिचारत्वानभ्युपगमेन तन्निषेधानुपपत्तेरित्यत आह---साध्याभाववन्मात्र इति |
 ननु रूपप्रागभावविशिष्टे रूपात्यन्ताभाव एव कुतो न व्यभिचारः |
 तत्र तदत्यन्ताभावाभावे वा कुतो बाधः |
 साध्यात्यन्ताभावस्य बाधत्वादित्यत आह---एवं चेति |
 [एवं चेतीति] धर्मिणीति |
 विशेष्यघटमात्र इत्यर्थः |
 द्वितीयदोषं परिहरति ---प्रागभावरूपेति |
 

	तथापि विशिष्टे तदत्यन्ताभाव एवेति शङ्कते---नन्विति |
 विशिष्ट इति |
 उपलक्षणत्वे दोषस्य वक्ष्यमाणत्वादिति भावः |
 व्यभिचार एवेति |
 यदि विशिष्टे घटत्वहेतोरभावात् न व्यभिचार इति मतम्, तदा हेतोः स्वरूपासिद्धिरेवेति तत्सांकर्यमेव दूषणम् इति शङ्कितुर्हृदयम् |
 प्रागभावपदस्येति |
 स्वप्रागभावेत्यादि ग्रन्थस्येति शेषः |
 समयविवक्षायाः ग्रन्थकृतसंमततां निराकरोति---अत एवेति |
 तत्समय इति |
 यद्यपि तत्समये रूपात्यन्ताभावोऽस्त्येव, तस्य नित्यत्वात् |
 तथापि घटत्वे नास्तीति न विशिष्टवृत्तित्वं विशेषणविशेष्योभयवृत्तेरेव विशिष्टवृत्तित्वादिति भावः |
 अत एव 'विशिष्टं' च नान्यत् इति ग्रन्थकृतैवोक्तत्वात् विशेषणविशेष्यात्मकत्वाद्विशिष्टस्य विशेषणे च तदत्यन्ताभावसत्त्वात् व्यभिचार इति प्रत्युक्तम् |
 अनन्यत्वेऽपि उभयवृत्तेरेव विशिष्टवृत्तित्वाङ्कीकारात् |
 

	द्वितीयं दोषं परिहरति---अत एवेति |
 

	रूपान्तरेति |
 घटान्तररूपस्येत्यर्थः |
 विशेष्ये च तद्घटरूपस्यैव सत्त्वात् विशिष्टरूपमेव न बाध इत्यर्थः |
 यद्यप्युभयत्र रूपसत्त्वेऽपि तत्प्रागभावात्मको बाधो वर्तत एव तथाप्यत्यन्ताभावरूपबाधो नेति तात्पर्यम् |
 प्रागभावश्च न विरोधी, तस्य प्रतियोगिसमानाधिकरणत्वादिति भावः |
 एकस्यापीति |
 रूपान्तरस्य घटेऽवृत्तेः तद्रूपस्य प्रागभावसमयेऽवृत्तेरिति भावः |
 ननु तथाप्युभयत्र किंचिद्रूपसत्त्वेन रूपसामान्यात्यन्ताभावः, तस्यैव च साध्यत्वमित्यत आह---तद्घटत्वेनेति |
 तद्घटरूपप्रागभावसमयविशिष्टः स घटस्तद्घटीयरूपरूपवान् तद्घटत्वादित्यत्रेत्यर्थः |
 वस्तुतः प्रागभावरूपोऽपि बाधोऽत्र भवत्येवेति द्रष्टव्यम् |
 तद्भानस्यापि स्वावच्छेदेन प्रतियोगिसिद्धिविरोधित्वात् |
 समयभेदेन सामानाधिकरण्यादविरोधे घटतदत्यन्ताभावयोरपि समयभेदेन सामानाधिकरण्यात् घटात्यन्ताभावज्ञानमपि न घटानुमितिप्रतिबन्धकं स्यादिति |
 

	उभयत्र कः परिहार इत्यपेक्षायामाह---तस्मादिति |


	नन्वेवं नीलधूमादौ नैल्यविशेषणावच्छेदेन व्याप्त्यभावोऽपि न दोषः स्यात् |
 तथा सति केवलधूमप्रयोगेऽपि रूपविशेषणावच्छेदेन व्याप्त्यभावस्य दोषत्वप्रसङ्गात् |
 एवं प्रागभावविशेषणावच्छेदेन कृते बाधोऽपि न दोषः स्यात् |
 पर्वतोऽग्निमानित्यादावपि रूपादिविशेषणावच्छेदेन वह्न्यभावस्य बाधत्वप्रसङ्गात् इति चेत्----न |
 वैषम्यात् |
 नीलधूमे हि नैल्यावच्छेदेन व्याप्तिः परामर्शविषय इति तदवच्छेदेन तदभावज्ञानं तादृशपरामर्शविघटनेनानुमितिविरोधि, नैवं केवलधूमप्रयोगे रूपावच्छेदेन तदभावज्ञानं तादृशपरामर्शविघटनेनानुमितिविरोधि, नैवं केवलधूमप्रयोगे रूपावच्छेदेन तद्भानम् |
 अतस्तदभावो न तत्र दोषः |
 एवं प्रागभावावच्छेदेन साध्यभानमनुमिताविति तदवच्छेदेन साध्याभावज्ञानमनुमितिविरोधि |
 पर्वतोऽग्निमानित्यत्र च न रूपावच्छेदेन साध्यभानम् |
 यद्युभयत्र विशेषणावच्छेदेन व्याप्तिसाध्ययोर्भानं तदा रूपधूमादिति रूपविशिष्टः पर्वत इति च प्रयुज्येत |
 व्याप्तिग्रहस्य तु विशेषणानवच्छेदेनैव हेत्वधिकरणे साध्यसंबन्धिविषयत्वमिति तदवच्छेदेन साध्याभावो न व्यभिचारप्रयोजक इति |

	 सा चेति |
 हेतोः पक्षवृत्तिः कुतः साध्यं विनैव अनुपपन्ना नान्यं विनेत्यत्र हेतुगर्भं विशेषणमुक्तम्---साध्यव्याप्तिमत इति |
 पक्षातिरिक्तवृत्तिसाध्यविशेषव्याप्तित्वे तं विनाप्युपपत्तेः कथं पक्षीयसाध्येनैव शान्तिरित्यत उक्तं---सामान्येति |
 सामान्यव्याप्तस्यापक्षवृत्तित्वं 'निर्विशेषं न सामान्यं' मिति न्यायेन यं कंचन विशेषमपेक्षते, न सर्वमपि |
 न च तथापि पक्षीयविशेषापेक्षया किं विनिगमकमिति वाच्यम् |
 स्वाधिकरणवृत्तिविशेषसापेक्षत्वे अर्थात् पक्षीयत्वादिति लाभ इति भावः |
 बीजाभावमेवाह---तं विनेति |
 अनुपपत्त्यभावमेव स्फोटयति---तदवच्छेदेनेति |
 नन्वेवं साध्यस्य पक्षतावच्छेदकधर्मसामानाधिकरण्यमपि न सिध्येत्, तेन विना हेतोः पक्षधर्मता अनुपपत्त्यभावात् |
 तथा चानुभवविरोध इत्यत आह---तथा चेति |
 पक्षधर्मताभलात् पक्षसाध्यसंबन्धभाने पक्षतावच्छेदकविशिष्टविषयपरामर्शस्य तद्विशिष्टविषयानुमितिजननस्वाभाव्यात् पक्षे पक्षतावच्छेदकस्य भानेऽर्थात् तयोः सामानाधिकरण्यं सिध्यति, न तु पक्षधर्मतानुपपत्तिबलात् |
 तदेतदाह---अर्थवशसंपन्नमिति |
 ननु सामानाधिकरण्यमपि तदवच्छेदेन सिद्धावेव निर्वहतीति प्रकृते बाध एवेत्यत आह----तच्चेति |
 भिन्नावच्छेदेन विद्यमानयोरपि संयोगतदत्यन्ताभावयोः घटतदत्यन्ताभावयोश्च सामानाधिकरण्यानुभवादिति भावः |
 

	न च यथेति |
 स्वर्गकामो यजेतेत्यत्र एकस्य पुरुषस्य स्वर्गकामत्वं यागकर्तृत्वं चेति द्वयं न तु विशिष्टवैशिष्ट्यम् |
 कामनाविरहदशायामपि यागकर्तृत्वसंभवात् |
 कृत्याश्रयत्वरूपकर्तृत्वस्य कामनायामसंभवाच्च |
 लोके च वासस्वी देवदत्तपदवाच्य इत्यत्र एकस्य वासस्वित्वं देवदत्तपदवाच्यत्वं चेत्येकस्य द्वयं न तु विशिष्टवैशिष्ट्यम्, वाससो वाच्यत्वाभावात्, वाससोऽभावेऽपि देवदत्तस्य वाच्यत्वात् |
 अरुणया क्रीणातीत्यादौ आरुण्यादिविशिष्टव्यक्तेः क्रियासाधनत्ववैशिष्ट्यम् |
 लोके च गच्छन् गायतीत्यादौ विशिष्टवैशिष्ट्यमित्यर्थः |
 सिषाधयिषायाः किमनुमितिमात्रहेतुत्वं उत सिद्ध्युत्तरकालीनानुमितौ? आद्य आह---सिषाधियिषाया इति |
 पक्षताशरीरनिष्पादकत्वेनेति |
 सिद्ध्यभावरूपपक्षतायां सिषाधयिषाया विशेषणत्वेन कारणतावच्छेदकप्रविष्टतया अन्यथासिद्धत्वादित्यर्थः |
 ननु स्वतन्त्रत्वेन कारणवादिनं प्रति कारणतावच्छेदकप्रविष्टतया अन्यथासिद्धत्वादित्यर्थः |
 ननु स्वतन्त्रत्वेन कारणत्ववादिनं प्रति कारणतावच्छेदकमेवासिद्धमित्यत आह---व्यभिचारेणेति |
 घनगर्जितादिस्थले इति शेषः |
 द्वितीयमुत्थापयति---न चेति |
 ननु सिद्ध्युत्तरकालीनानुमितेः सिषाधयिषां विनानुपपत्तेः अन्वयव्यतिरेकसहकृतप्रत्यक्षमेव मानमित्यत आह--पक्षताया इति |
 इष्टापत्तावपसिद्धान्त इति भावः |
 

	किं च प्रतिबन्धकाभावरूपसामान्यकारणादेव कार्यसिद्धौ न सिद्ध्युत्तरकालीनानुमितित्वं कार्यतावच्छेदकम्, न वा सिषाधयिषात्वं कारणतावच्छेदकं कल्प्यते गौरवात् |
 

	जयदेवमतमाह---अत्रेति |
 बाधावतारदशायामपि विशिष्टवैशिष्ट्यसिद्धिप्रसङ्गं वारयति----बाधकं विनेति
	अरुण्येति |
 इदं च प्रागेव व्याख्यातम् |
 न चात्र तात्पर्यबलेनैव विशिष्टवैशिष्ट्यबोधकत्वं न त्वनुमानेऽनुमित्साबलात् तथात्वम्, अनुमित्साया हेतुत्वनिरासादिति वाच्यम् |
 तत्र तात्पर्यस्यापीश्वरीयस्य न्यायैकगम्यत्वात् |
 न्यायस्य 'बाधकं विना विशेषणत्वम्' इत्यादि रूपस्यानुमानेऽपि तुल्यत्वात् |
 मीमांसकमते इच्छागर्भतात्पर्यस्य वेदेऽभावेन तत्प्रमितिजनकत्वस्यैव तस्य वक्तव्यत्वात् तस्यानुमानसाधारणत्वाच्चेति भावः |
 शब्दस्थल इति |
 तथा च तत्र लाघवात् प्रमाणत्वावच्छेदेनैव तादृशस्वभावः क्लृप्त इति भावः |
 नन्वेवमपि विशिष्टवैशिष्ट्यानुमितिप्रापकं किमपि विशेषकारणं नोक्तमित्यत आह---तथा चेति |
 मा भूद्विषयेकारणमिति भावः |
 

	ननु फलव्यतिरेकनिश्चये कलृप्तस्यापि प्रमाणस्वभावस्य त्याज्यत्वात् फलसिद्धौ च तद्बलादेव विशिष्यानुमानेऽपि तादृशस्वभावकल्पनसंभवात् किं प्रमाण्यमात्रस्वभावोपन्यासेनेत्याशयेनाह---वयं त्विति |
 अत्र हि पूर्वपक्षिणा पक्षतावच्छेदकसामानाधिकरण्यभानमङ्गीकृत्य विशिष्टवैशिष्ट्यमानमाक्षिप्तम् |
 तत्र यत एव सामानाधिकरण्यबोधकत्वं तत एव विशिष्टवैशिष्ट्यबोधकत्वमपि सेत्स्यति |
 किं तत्र युक्त्यन्तरगवेषणयेत्याशयेनाह---एवं सतीति |
 

	यत्र क्वाप्यनुमाने विशिष्टवैशिष्ट्यबोधकत्वे सिद्धे प्रकृतेऽपि विशिष्टवैशिष्ट्यबोधः प्राप्नुयादित्याशयेनाह---अत एव शृङ्गेति |
 तत्राप्यनुभवे विवदमानं प्रत्याह---अत एवेति |
 

	एकवृत्तित्वमात्रेण सिद्धसाधने आपादिते कथं तावन्मात्रेण एकसमहत्वत्वापादनमित्यत आह---सिद्धसाधनं हीति |
 ननु प्रागभावत्वप्रध्वंसप्रतियोगिनां बहुत्वात् कथं द्विवचनमित्यत आह---प्रागभावश्चेति |
 प्रागभावश्च प्रध्वंसश्च प्रागभावप्रध्वंसमिति समाहारद्वन्द्वः |
 तच्च प्रतियोगि च तयोरित्यपि द्विवचनमुपपद्यत इति द्रष्टव्यम् |
 

	पूर्वोक्ताश्रयासिद्धेरसंभवात् असिद्धेरित्यनुपपत्तिरित्यत आह---नन्विति |
 

	अन्यथेति |
 सिषाधयिषाविरहविशेषणाभाव इत्यर्थः |
 

	प्रकृते किमायातमित्यत आह---तथा चेति |
 विपरीतनिश्चये सति विशेषदर्शनं विना न प्रतियोगिनिश्चयः |
 यद्यप्यधिकरणे प्रतियोग्यारोपानन्तरं तदभावनिश्चयो विशेषदर्शनं विनैवेति व्यभिचारः |
 तथाप्यनाहार्यविपरीतनिश्चये सतीति विशेषणीयमित्यत आह---विशेषेति। भ्रमेणापि प्रतिबन्धदर्शनादाह---अप्रामाण्येति |
 अप्रामाण्यशङ्काशून्यमिति |
 

	अत्र केचिदाहुः--तृतीयलिङ्गपरामर्शात्मकविशेषदर्शनानन्तरोत्पन्नसाध्याभावज्ञानस्य प्रामाण्यग्रहणमन्तरेण अप्रामाण्यशङ्काशून्यत्वाभावेन उपजीव्यतया लाघवेन च प्रमात्वज्ञानस्यैव प्रतिबन्धकत्वम् |
 

	 किं च तादृशसाध्याभावज्ञानात् तृतीयलिङ्गपरामर्शे प्रामाण्यसंशयो नाधीयते इति त्वया वाच्यम् |
 सुदृढप्रमाणमूलत्वात् |
 यथा अर्थापत्तिस्थले प्रमाणद्वयोपनिपातेऽपि योग्यानुपलब्धिगृहीतचैत्राभावे अन्यथा प्रामाण्यशङ्कास्कन्दनादेव परामर्शस्यानुमित्यजनकत्वे किं तादृशसाध्याभावज्ञानप्रतिबन्धकत्वकल्पनेन |
 तथा च परामर्शेनैव तत्राप्रामाणमासञ्जनीयमिति न तत्राप्रामाण्यसंशयः |
 किं तु तन्निश्चय एवेति न्यूनबलत्वमेव |
 तथा चान्यूनबलतयैवाधिकबलत्वं विनापि प्रतिबन्धकत्वमित्युक्तम्, न्यूनबलत्वस्य तत्रावश्यकत्वात् |
 

	 न चान्यतरत्रापि नाप्रामाण्यशङ्कानियमः सत्प्रतिपक्षवत् |
 तथा च तुल्यबलतयैव प्रतिबन्धकत्वमिति वाच्यम् |
 सत्प्रतिपक्षेऽप्युभयत्राप्रमाण्यशङ्कायाः सर्वसंमतत्वात् |
 

	 न चैव प्रामाण्यशङ्काशून्यपरामर्शाभावादेव नानुमितिरिति किं सत्प्रतिपक्षेणेति वाच्यम् |
 परामर्शान्तरोत्पत्त्या यावदप्रामाण्यासञ्जनं तावदनुमित्यभावस्य सत्प्रतिपक्षत्वं विना अनुपपत्तेः |
 न च साध्याभावज्ञानेऽप्येष न्यायः |
 तत्राप्रामाण्यासञ्जनात् प्रागनुमितिर्भवत्येवेत्यत्रापि सुवचम् |
 तथा अननुभवात् |
 तथा च सत्प्रतिपक्षे अप्रामाण्यशङ्काशून्यत्वेनैव प्रतिबन्धकत्वं न बाध इति |
 

	 किं च साध्याभावज्ञानं प्रतिबन्धाय प्रमात्वज्ञानमपेक्षते |
 न प्रतिरोधस्तत्र |
 विरुद्धानुमितिसामग्रीत्वेन प्रतिबन्धकत्वम् |
 तच्चाप्रामाण्यशङ्काशून्यत्वेनैव |
 न तु ज्ञातप्रमाविरुद्धानुमितिसामग्रीत्वेन प्रतिबन्धकत्वम् |
 तच्चाप्रामाण्यशङ्काशून्यत्वेनैव |
 न तु ज्ञातप्रमात्वपरामर्शेन, प्रमात्वस्याप्यनुमेयतया अनवस्थापत्तेः, अनुभवविरोधाच्चेति न प्रतिबन्धकतायां प्रमात्वज्ञानापेक्षा |
 साध्याभावज्ञाने तु पीतः[त]शङ्खव्युदासाय विशेषणमावश्यकम् |
 तच्च लाघवात् (प्रमा) प्रमात्वज्ञानमेवेति |
 

	अत्रेदं प्रतिभाति |
 यत्तावदुक्तम् |
 अप्रामाण्यशङ्कानियम इति |
 तन्नोपपद्यते |
 साध्यतदभावयोर्विरोधस्फूर्तौ साध्याभावसाध्यव्याप्ययोश्च तदस्फूर्तौ अप्रामाण्यशङ्काविरहस्य स्वत एव संभवात् |
 अत एव न न्यूनबलत्वमपि |
 उक्तयुक्त्या अप्रामाण्यनिश्चयनियमाभावात् |
 अत एव सत्प्रतिपक्षे हेत्वोर्विरोधाप्रतिसन्धाने विरुद्धोभयव्याप्यपरामर्श इत्युक्तम् |


	यदपि बाधस्थलेऽप्रामाण्यासञ्जनात् पूर्वमनुमितेरिष्टत्वादिति |
 तदपि न |
 एवं सति बाधस्थले सर्वत्रानुमितिप्रसङ्गात् |
 प्रमात्वनिश्चयपक्षे प्रमात्वस्यानुमेयतया पक्षज्ञानादिविलम्बेन तत्पूर्वमनुमितिसंभवात् |
 पीतज्ञाने चाप्रामाण्यशङ्कानन्तरमेव श्वैत्यानुमितिः नान्यथा |
 

	यदपि किं चेत्यादि, तदपि न |
 प्रमात्वनिश्चयेऽपि अप्रामाण्यशङ्कायामनवस्थापत्तेः |
 अनुभवविरोधस्य च प्रमात्वपक्षेऽपि तुल्यत्वात् |
 अस्तु चाप्रामाण्यशङ्काविरहे प्रमात्वनिश्चयस्योपजीव्यत्वम्, तथाप्यनवस्थाप्रसङ्गेनाव्यापकतया न प्रमात्वनिश्चयस्य तथात्वम् |
 किं तु गुरुत्वेऽपि अप्रामाण्यशङ्काशून्यज्ञानस्यैव, अनवस्थादिप्रसङ्गाभावात् |
 

	किं च प्रसिद्धवह्न्यभावस्थले रूपप्रागभावस्थले च नाप्रामाण्यशङ्का सामान्यव्याप्यस्य विशेषाभावेनाविरोधादिति तैरेवोक्तम् |
 तथा च तत्र प्रमात्वनिश्चयस्यानावश्यकतया तत्साधारण्यार्थमपि अप्रामाण्यशङ्काशून्यत्वमेव विशेषणमिति संक्षेपः |
 

	ननु न राजसूयश्रुतेः साक्षाद्ब्राह्मणकर्तव्यतानिषेधकत्वमित्यत आह---अर्थादिति |
 यद्यत्कर्तव्यतया बोधितं तत्तेनैव कर्तव्यं नान्येनेत्यर्थात् गम्यत इत्यर्थः |
 

		३.दीक्षितेन्द्रकृतेः शेषपूर्तिर्यद्यपि मादृशैः |
 
		कारीषकाष्ठखण्डेन चन्द्रार्धस्यैव पूरणम् |
 |

		तथापि दक्षिणामूर्तिप्रसादाद्गुर्वनुग्रहात् |
 	
		तदेव बलमास्थाय कृतवानस्मि साहसम् |
 |
 
		तत्प्रीत्या सम्यगालोच्या क्षन्तुमर्हन्ति सज्जनाः |
 
		यदत्र शिष्टं विवृतं न पूर्वं 
		श्रीधर्मराजाध्वरिणा स्फुटत्वात् |
 
		मन्दप्रबोधाय यथास्वबोधं 
		व्याख्याति तत् संप्रति जातवेदाः |
 |
 

		इति श्रीरुचिदत्तकृते तत्त्वचिन्तामणिप्रकाशे अनुमानखण्डे 
			  बाधप्रकरणम् |
 |


	F.N.३.पुस्तके इमे श्लोकाः न दृश्यन्ते |
 ग
अथ असाधकतासाधकत्वप्रकरणम्
	
	 नन्वसाधकतानिरूपणग्रन्थस्य हेत्वाभासग्रन्थेन संगतिसिद्धावपि संगतिप्रदर्शकवाक्यस्य कथं हेत्वाभासग्रन्थसंगतिरित्यत आह---तथा चेति |
 निरर्थकमिति |
 यद्यपि च्छलादिनिरूपणवत् साफल्यं भवेत्, तथापि यदि तद्वदेव हेत्वाभासस्यासदुत्तरत्वं तदा सद्धेतौ हेत्वाभासव्यावृत्तत्वज्ञानाय तन्निरूपणं व्यर्थम् |
 सत्यपि हेत्वाभासत्वे छलादिसत्त्व इव सद्धेतुत्वानपायादिति भावः |
 

	ननु मा भूत् तदनुमानमित्यत आह --तथा चेति |
 यद्वा ननु तदनुमितावपि तत्साधकत स्यादित्यत आह---तथा चेति |
 

	प्रत्यक्षादिविधया तत्साधकत्वाभावेन पारिशेष्यादनुमापकत्वमेव वाच्यम् |
 तदपि चेन्न स्यात् असाधकतासाधकत्वमेव न स्यादित्यर्थः |
 ननु न दूषणमात्रज्ञानं प्रतिबन्धकम्, हेत्वविषयस्य तस्य तत्त्वदर्शनादित्यत आह---तथा चेति |
 अनैकान्तिकमिति |
 साध्याभाववद्गामीत्यर्थः |
 ननु स्थापनायाः असाधकतासाधने तस्या अलिङ्गत्वज्ञापनमेव भवतीति लिङ्गत्वज्ञापनादित्यनुपपन्नमित्याशङ्क्य दोषाणां लिङ्गत्वज्ञानं विवक्षितमिति व्याचष्टे---इदमिति |
 इति शब्दः प्रभृत्यर्थः |
 आक्षेप इति |
 प्रयोजनाभावेन तत्र उद्देश्यतायाः इच्छाविषयतायाः असिद्धेरित्यर्थः |
 नन्वसाधकतानुमापकतया न दूषकत्वसंभवः असाधकताज्ञानस्यानुमित्यप्रतिबन्धकत्वादित्यत आह---अपकर्षेति |
 हेतोरिति शेषः |
 ननूद्भावितव्यभिचारादिदोषादेवापकर्षोऽपि सूचितः इत्यत आह-- अत्यन्तेति |
 

	नन्वत्यन्ताशक्तिज्ञापनमप्यनुमितिप्रतिबन्धाय कार्यम् |
 स च दोषमात्रादेवेति तद्वैय्यर्थ्यमेवेत्यत आह---कथकेति |
 उदाहरणे२.दृष्टान्ताभिधानवदिति भावः |
 कथकसंप्रदाय ३.विरोधमस्वरसबीजं सूचयति---अपि चेति |
 [अपीति] |
 एतन्मत एवं दोषान्तरमाह ---अबाधितत्वेति |
 

	संप्रदायविरोधमेव ह्रदि निधायाह---केचिदिति |
 एवेति |
 व्याप्तिवदन्येषामुभयसिद्धत्वाभावनेति भावः |
 

	हेतुद्वयाद्यनुपन्यासादधिकेत्यनुपपत्तिरित्यत आह---अनाकाङ्क्षितेति |
 

	दोषे स्वसाधकताव्याप्त्युपस्थितिनियमाभावे बाधकमाह अन्यथेति |
 तादृशेति |
 

	यद्वचसि वाद्युक्त३.दोषावगतिः स निगृहीत इति समयेत्यर्थः |
 (अनुमितिरिति शेषः) तत्साधनेति |
 असाधकत्वसाधनेत्यर्थः |
 ननु वह्निधूमादिवत्रियतसहचारसत्त्वे तदनङ्गीकारायोग इत्यत आह---व्याप्तीति |
 बाध्यत इति |
 प्रतिबध्यत इत्यर्थः |
 अनुमितिरिति शेषः |
 ननु व्याप्तिविवाददूषणत्व५.प्रसाधनं युक्तमित्यत आह---असाधकत्वेनेति [असाधकत्वेति] |
 व्याप्तिविवादसमये पञ्चावयवप्रयोगः कर्तव्य एवेत्युक्त्यनुपपत्तिरित्यत आह---एवकार इति |
 नन्वेवं संप्रदाय६.विरोधादवयवप्रयोगकथानुपपत्तिरित्यत आह---विवादेति |
 सकर्तृकत्वादिसिद्ध इत्यर्थः |
 नन्वेवं पक्षधर्मताया एवोद्भाव्यत्वमित्यनुपपन्नम्, चार्वाकादिकं प्रति दोषाणामसाधकताव्याप्तेरपि साधनीयत्वादित्यत आह---तथा चेति |
 

	F.N.३.दोषो भवति स बाधः-ग ४.तदनङ्गीकारात्-ग 
	५.प्रतिसन्धानं-ग ६.विरोधाधावदेव यत्प्रयोग--ग 

	ननु दूषणे पक्षधर्मतामात्रमुद्भाव्यं नान्यदिति समयाभावेऽपि न पञ्चावयवप्रयोगः कार्यः |
 व्याप्त्यादेरुभयसिद्धत्वेन उदाहरणादिकं विनापि तत्प्रतीत्युपपत्तेरित्यत आह ---अन्यतोऽपीति |
 यथा केवलान्वय्यनुमान इति शेषः |
 ननु कथकसंप्रदायविरोधो न निग्रहस्थानान्तर्गत इति तत्सत्त्वेऽपि न क्षतिरित्याशङ्क्य कथकसंप्रदायानुमतसिद्धान्तविरोध एवात्र विवक्षित इत्याह---तथा चेति |
 तादृशप्रत्ययाजनकत्वं किं सार्वकालिकं दोषज्ञानकालीनं वा |
 

	आद्ये तेनापीत्युक्तम् |
 तत्र तत्पदेन प्रकृतस्यासाधकत्वादेः ५.परामर्शशङ्कां वारयति--विरुद्धादिनेति |
 

	एतत्पदेन विरुद्धत्वादिदोषविवक्षायामुक्तदोषतादवस्थ्यमित्यत आह---दूषणेति |
 ननु दोषज्ञानकालीनं तादृशज्ञानजनकत्वमप्रसिद्धमित्यतः तस्याभावविशेषणत्वमाह---तथा चेति |
 विशेषणत्वविक्षायामतिव्याप्यप्रसङ्गादाह---विशेषणत्वस्येति |
 नन्वसाधारणस्य तत्त्वेन ज्ञानदशायां विरुद्धव्याप्तिधीसामग्रीत्वेन प्रतिबन्धकत्वमते न साध्यसंशयजनकत्वम् |
 मतान्तरेऽपि न प्रमात्वम्, संशयस्य भ्रमत्वादित्यत आह---असाधारणस्येति |
 सत्प्रतिपक्षोत्थापनपक्ष इत्यपि बोध्यम् |
 मानससंशये लिङ्गयोरसाधारणधर्मत्वेन हेतुत्वादित्यर्थः |
 असाधारण इति |
 शब्दोऽनित्यः प्रमेयत्वादित्यादावित्यर्थः |
 बाधितसाध्यके तत्रातिव्याप्तिप्रसङ्गाभावात् यत्किंचिन्निरूपितव्याप्त्यादिराहित्यस्य सद्धेतुसाधारणतयाप्रकृतसाध्यनिरूपिततद्राहित्यं वाच्यम् |
 तदप्यनुपपन्नमित्युक्तं साध्याप्रसिद्धाविति |
 तदनुपपन्नम् |
 तादृशस्य व्यतिरेकिणः सद्धेतुत्वादित्यत आह----[अ] प्रसिद्धेति |
 क्षणिकत्वादि साध्यके व्याप्यत्वसिद्ध्यादावित्यर्थः |
 वस्तुतोऽपार्थकत्वमेव न तु हेत्वाभासत्वम् |
 अन्यथा सिद्धान्तव्याहतेः |
 ननु केवलान्वयिसाध्यकं लिङ्गं सद्धेतुरव्यभिचारादित्यत आह---घट इति |
 सत्प्रतिपक्षादिकमित्यादिपदात् असाधारणानुपसंहारिसंग्रहः।
	ननु पक्षैकदेशे साध्यासिद्धेः पक्षतावच्छेदकनानात्वाभावाच्चाशत इत्यनुपपत्तिरित्यत आह---अनैकान्तिकेति |
 इदमुक्तान्यतमम् अनैकान्तिकत्वादित्यत्रेत्यर्थः |
 ननु साध्याविशेषो हेतुसंशयदशायामेव दोषो न तु निश्चयेऽपि |
 सिद्धसाधनेऽप्यनुमित्सयानुमितिसंभवात् |
 असाधकतानुमितेश्च ३.सामयिकतया अनुमित्साधीनत्वादित्यत आह---अथेति |
 हेतुसाध्ययोर्विशिष्टोपाधिरूपतया अत्यन्तभेदादविशेषानुपपत्तिरित्यत आह---असिद्धत्वेनेति |
 अनिश्चितत्वेनेत्यर्थः |
 

	ननु साध्यतावच्छेदकप्रकारेण तत्सिद्धावेव सिद्धसाधनं, न तु तदेकदेशसिद्धावपि |
 अन्यथा कृतिमज्जन्यत्वादौ साध्ये जन्यत्वस्य सिद्धतया तद्दोषापत्तेरित्यस्वरसात् उपाध्यायमतमाह--यद्वेति |
 ४.नन्वेवं सिद्धसाधनमेव, न त्वंशतस्तदित्यतोऽध्याहारेण व्याचष्टे---असाधकत्वेति |
 अंशत इत्यनन्तरमेतत् योज्यम् |
 अथैतद्दोषपरिहाराय हेतोरप्यसिद्धत्वमिष्यते, तदाह--साध्येति |
 

	व्यभिचारादिकालपरत्वे पूर्वोक्ताव्याप्तेराह---अत्रेति |
 तादृशाप्रमाकरणत्वाद्या अव्याप्तिः सा नेत्यर्थः |
 ८.नन्वेतन्मते भवत्वयमपि दोषः, किं तन्निरासायासेनेत्यत आह---अत एवेति |
 तत्पुरुषीयत्वाविवक्षायां पुरुषान्तरीयप्रमामादाय प्रसिद्धिसंभवे तच्छङ्कातन्निकारकरणप्रयासश्च न स्यादिति भावः |
 जलेति |
 एतच्चोपलक्षणम् यत्र पक्षे यस्य पुंसः तत्साध्यप्रमा कदापि नावतीर्णा तत्राप्यप्रसिद्धिर्बोध्या |
 एतच्चेति |
 हेत्वन्तरे तादृशप्रमाकरणत्वसत्त्वे तदभावस्य प्रकृतहेतौ सत्त्वे व्यधिकरणधर्मावच्छिन्नाभावाभ्युपगमानुपपत्तेरिति भावः |
 तदपीति |
 हेत्वन्तरे तादृशप्रमाकरणत्वमित्यर्थः |
 तत्पक्षकतत्साध्यकप्रमायास्तत्राप्रसिद्धरिति भावः |
 ननु तादृशाभावस्य दूषितत्वेन लक्षणाप्रसिद्ध्या अव्याप्त्यभिधानानुपपत्तिरित्यत आह----७.तन्मतेनेति |
 तदभ्युपगमेनेत्यर्थः |
 ननु ७.तुल्यत्वज्ञानं न प्रतिबन्धकम् |
 तदज्ञानेऽपि विरोधिपरामर्शमात्रस्य प्रतिबन्धकत्वात् |
 एकसाधकलिङ्गद्वये तुल्यबलत्वज्ञानेऽपि तदप्रतिबन्धकत्वाच्चेत्यत आह---विरुद्धेति |
 ननु क्वचित् भ्रमत्वेऽपि क्वाचित्कप्रमादाय लक्षणं स्यादित्यत आह---एकत्रेति |
 यद्यप्यविरुद्धलिङ्गद्वयसत्प्रतिपक्षे तस्य न भ्रमत्वमिति नियमानुपपत्तिः, तथाप्युत्सर्गे तात्पर्यम् |
 

	f.n.७.ननु--ग

	प्रमाप्रतिबन्धकत्वोक्तौ ज्ञानादनुमितिप्रतिबन्धापादनमयुक्तम्, ५.निश्चिताव्यभिचारे धूमादौ तज्ज्ञानानुपपत्तिश्चेत्यत आह---धूमादाविति |
 समानप्रकारकमेव तत्प्रतिबन्धकमिति भावः |
 विशेषेति धूमस्य व्याप्त्यादिनिश्चयादिति भावः |
 ६.असाधक.६ताया ज्ञानवृत्तित्वे विरुद्धत्वात्तदनुमानं न स्यादिति बाधकं सूचियितुमाह---हेत्वाभासत्वेति |
 एतस्य ज्ञानविशेषणत्वे दृष्टान्ते साधनवैकल्यम् |
 अनैकान्तिकविशेषणत्वे ६.प्रकृतसाध्याभाववद्गामिताविषयकहेत्वन्तरविषयकानैकान्तिकज्ञाने एतल्लिङ्गकानुमितिप्रतिबन्धकत्वाभावेन व्यभिचारापत्तिरित्यत आह---एतदिति |
 अत्र एतल्लिङ्गकेत्यपि बोध्यम् |
 अन्यथा तत्पक्षकतत्कालीनलिङ्गान्तरजन्यानुमितिसंभवेन बाधापत्तेः |
 अत्र पुरुष इति |
 अत एव मणित्वेन प्रतिबन्धकत्वेऽपि न व्यधिकरणेन तेन दाहप्रतिबन्धक इति भावः |
 नन्वसाधकताप्रयोगे उदाहरणावयवाभावात् दृष्टान्तवचनानर्थक्यमित्यत आह---अत्र चेति |
 दोषमात्रस्य सामान्यतोऽसाधकताव्याप्त्युपस्थितावपि प्रकृतहेतुविषयकत्वघटितहेतोः एतत्पक्षकत्वादिघटितसाध्यस्य च व्याप्त्युपस्थितिनियमाभावादिति भावः |
 

	F.N.६.प्रकृतसाध्यान्तराभाववत्--ग 

	न चेति |
 पुरुषान्तरस्यापीति शेषः |
 ननु बाधाश्रयासिद्ध्यादेः ५.पक्षान्तरानुमित्यप्रतिबन्धकत्वेऽपि अनैकान्तिकताज्ञानस्य पक्षान्तरेऽपि तल्लिङ्गकानुमितावपि प्रतिबन्धकत्वात् तत्पक्षकत्वस्य व्यर्थतेत्यत आह---६.साध्ये चेति |
 नन्वसाधकतानुमितेरपि साध्यगोचरतया असंभवः वक्ष्यमाणाप्रसिद्ध्यनुपपत्तिश्चेत्यत आह --साध्यविशिष्टेति |
 

	नन्वेकव्यक्तिगोत्वादि लिङ्गकसास्नाद्यनुमानेऽपि तत्संभव एवेत्यत आह---गोत्वादिति |
 

	ननु भावाभावान्याप्रसिद्ध्या तदन्यतरत्वस्य लिङ्गत्वाशङ्कानुपपत्तिरित्यत आह---भावत्वेति |
 

	F.N.६.साध्यत इति-ग ७.साध्यनाद्यनु-ग 

	ननु तस्य लिङ्गत्वे प्रमेयत्वस्य साध्यतापत्तौ प्रमेयपदस्य विशेष्यनिघ्नतयापुंलिङ्गतापत्तिरित्यत आह---लिङ्गतेति |
 ननु भावत्वाद्याश्रयलिङ्गज्ञानादनुमित्या व्याप्त्यज्ञानमसिद्धमित्यत आह---तद्धर्मेति |
 

	सामग्रीति |
 कूटव्यापकपदार्थान्तरस्यानवगमादित्यर्थः |
 संशयविषयीभूतभावादौ व्यभिचारादित्यत आह---पक्षेति |
 नन्वयतरत्वप्रकारकनिश्चयविषयत्वात् व्यभिचारतया तादवस्थ्यमित्यत आह---तथा चेति |
 धूमालोकादीनां प्रत्येकं व्यभिचारादिति दोषे सत्येवाह--पर्वतत्वादिति |
 एवमिति |
 अनुमितिहेतुज्ञाने यत् विषयतया अवच्छेदकं तत्त्वादित्यर्थः |
 

	ननु शाब्दज्ञानेऽपि पूर्वोपस्थितविशेषणभानापत्तेः किं चेति ग्रन्थानुपपत्तिरित्यत आह---युक्तमिति |
 तत्र पदजन्योपस्थितिरूपविशेषसामग्रीविरहान्नातिप्रसङ्ग इति भावः |
 

	 नन्वनुमितिसामग्रीसत्त्वे विषयान्तरसंचारोपपत्तिः, भिन्ने विषये बलवत्त्वच्चेत्याशङ्काग्रन्थानुपपत्तिरित्यत आह---शङ्कत इति |
 कामिनीजिज्ञासुशङ्केत्यर्थः |
 तस्या असार्वत्रकत्वेन विषयान्तरज्ञानमेव संचारत्वेन विवक्षितमिति वक्तव्यमित्युत्तरग्रन्थार्थ इति भावः |
 समानविषया यास्तस्या दुर्बलत्वमेवेत्यत आह---तथा चेति |
 अनुमित्यतिरिक्तं हि ज्ञानमनुमितिसमानविषयमन्यविषयं वा |
 आद्येऽपि न शाब्दादिरूपम्, तत्सामग्रीविरहात् |
 नापि प्रत्यक्षम्, अलौकिकस्य तस्यानुमितिसामग्रीतः बलवत्त्वादित्यर्थः |
 सिषाधयिषासत्त्वे तदकिंचित्करमित्यत आह---पक्षतेति |
 

	उपनायकेति |
 अनुमितिगतधूमजन्यत्वस्यायोग्यतयालौकिकसंनिकर्षाभावादिति भावः |
 परामर्शेनेति |
 अनुमित्या चेत्यपि बोध्यम् |
 

	ननु क्वचिदंशेऽपि सत्यज्ञानजनके तत्त्वाभावात् उक्तमिति ग्रन्थासंगतिरित्यत आह---लक्षणेति |
 अन्यथा व्यभिचारिण्यपि धर्म्यंशेऽनुमितेः प्रमात्वात् असंभवापत्तिरिति भावः |
 

	अन्यथेति |
 परामर्शस्य तद्विषयत्व इत्यर्थः।
सामान्यसामग्र्यां सत्यामपि विशेषसामग्रीविरहात् न लिङ्गानुमितिरित्याह---नेति |
 प्रत्यक्षे चोपनीतांशेऽपि ज्ञानं प्रत्यासत्तिरिति भावः |
 यथेति |
 अत एव लाघवादुपनयस्य मानमात्रसहकारित्वमपास्तम् |
 
	
	जयदेवमतं दूषयति---तन्नेति |
 
	मानान्तरदेवेश्वरानुमाने एकत्वसिद्धिरस्त्वित्यत आह---वयं त्विति |
 

	स्वशब्दस्य लिङ्गमात्रपरत्वे प्रमात्वविवक्षायामपि सद्धेतावतिव्याप्तिः तज्ज्ञानस्यापि धर्म्यंशे सत्त्वादित्यत आह---विरुद्धत्वेति |
 

	एतेनेति |
 ईश्वरज्ञानमादाय व्यभिचारिण्यपि लक्षणसत्वेनेत्यर्थः |
 अयमेवातश्शब्दार्थः |
 

	नन्वेवं विधौ साधकत्वस्य केवलान्वयितया सर्वत्र सत्त्वात् विरुद्धत्वादिहेतौ व्यर्थतेत्यत आह---तथा सतीति |
 

	ननु केवलहेत्वाभासत्वसाधने अर्थान्तरता, केवलस्यासाधकतारूपत्वानुपपत्तेः इति यदि ब्रूयात् तदा दोषमाह --तद्गर्भेति |
 
	जयदेवमतमाह --अन्ये त्विति |
 ननूक्तजनकतावच्छेदकाभावः सद्धेतावपि व्याप्तिज्ञानत्वादेतस्तदवच्छेदकस्य धूमादावभावात् |
 तथा नेदमसाधकत्वमिति आह---तत्प्रत्ययेति |
 अबाधितत्वज्ञानहेतुत्वे मानमाह---अत एवेति |
 तस्य तद्बोधकत्वेनैवोपयोगादिति भावः |
 स्फुटयिति |
 हेतुसाध्यतावच्छेदकभेदादिति भावः |
 

	कदाचिदिति |
 विरहसंबन्धमात्रं विवक्षितम्, न तु तत्कालीन [तत्कालीनत्वम्] विशेषणान्तरवैयर्थ्यादिति भावः |
 स्वज्ञानकालीनत्वस्य साध्यशरीरप्रवेशे बीजमाह---एवं चेति |
 अत्र ज्ञानपदानि यथासंभवं प्रमापराणि |
 निष्कृष्य---पृथक्कृत्य किंचिद्विशेषणं पक्षतावच्छेदकीकृत्य अपरं साध्यं कृत्वेत्यर्थः |
 नन्वेवमसाधकता न सिद्धा, तदेकदेशस्यैव साध्यत्वादित्यत आह---तथा चेति |
 

	साध्यनिष्कर्षबीजं दूषयति---तथा हीति |
 ननु पुरुषान्तरं प्रति सत्प्रतिपक्षलिङ्गं विशेषदर्शनवत् पुरुषान्तरं प्रत्यसाधकं मा भूदिति तत्पुरुषीयत्वं प्रमाविशेषणमिति नेश्वरमादाय समर्थनं युक्तमित्यत आह---न हीति |
 असाधकत्वं सामान्यत इह लिलक्षयिषितम् न तु तत्पुरुषासाधकत्वम्, हेत्वाभासत्ववदापादकाभावात् न पुरुष विशेषं प्रत्यसाधकतापत्तिरिति भावः। न केवलं कन्दरवर्तिविरुद्धाद्यव्याप्तिः, प्रसिद्धे प्रमेयत्वादावपीत्याह---अस्मदादीति |
 ननु यत्र हेत्वाभासत्वं तत्रासाधकतानियमः |
 न तु यदा तत्वं तदासाधकत्वनियमः तथा च कदाचित्कज्ञानमादाय मेयत्वादौ तत्सत्त्वान्न दोष इत्यनुशयादाह---किं चेति |
 एतच्च विशिष्टाभावे विशेष्यं प्रतियोगि विशेषणं तदवच्छेदकमिति मते |
 संबन्धस्य प्रतियोगित्वे विशिष्टाभावस्य प्रतियोग्यसमानाधिकरणत्वेन प्रकृतग्रन्थासंगतेरिति बोध्यम् |
 

	ननु प्रतियोग्यसामानाधिकरणत्वं प्रतियोगितावच्छेदकावच्छिन्नासामानाधिकरणात्मेव वाच्यम् |
 अन्यथा अयं घटवह्निरूपद्वयवान् धूमादित्यादौ वह्निव्याप्त्यापत्तेः |
 एकसत्त्वे १.द्वयाभावाभ्युपगमेन तस्य प्रतियोगिसमानाधिकरणत्वात् |
 एवं च प्रकृते व्यभिचारो दुर्वारः |
 किं च तत्रैव विशिष्टं न पदार्थानन्तरं यत्र विशेष्यसामान्यात्कं, यत्र तु सामान्यं विशेष्यं तत्र तदर्थान्तरमेव |
 अत एव घटत्वान्नीलघटत्वादिकमन्यदिति तस्योपाधिरूपत्वम् |
 न च विनिगमकाभावः, दण्डिनि पुंसि पुरुषभेदाप्रत्ययात् |
 २.नीलघटत्वं घटत्वं।२ नियतपूर्ववर्तित्वं कारणत्वं नेत्यादि प्रत्ययात् |
 एवं च स्वप्रमाकालीनत्वविशिष्ट३.साध्यप्रत्ययाजनकत्वं साध्य.३प्रत्ययाजनकत्वादन्यदेवेति.४ विशिष्टाभावस्य प्रतियोग्यसमानाधिकरणत्वमपि |
 न च प्रकृते न सामान्यं विशेष्यं, किं त्वभाव एवेति वाच्यम् |
 तादृशावच्छेदकाभाववत्त्वस्योपाधेरेवात्र विवक्षित्वात् |
 ५.न च ५.तस्य तद्वत्त्वस्य चाभेद एवेति वाच्यम् |
 प्रतीतिविरोधात् |
 

	F.N.१.द्वयाभ्युपगमेपि तत्र-ग २.नीलघटत्व-ग 
	३.साध्य-ग ४.प्रकृते विशिष्टाभावप्रति-ग 
	५.न च--क

अत एव धूमधर्मवत्वयोः भेदमभिप्रेत्य ५.धूमे हेतौ मतुप् वैयर्थ्यम्, न तु धूमवत्त्व इत्युक्तमिति चेत्---न |
 ईश्वरज्ञान६.मादायसर्वत्र.६ विशेषणस्य ७.सत्त्वादिति पूर्वदोषे तात्पर्यादिति |


	तादृशेति |
 ८.विशेष्येत्यर्थः |
 ९.हेतुविशेषणवैयर्थ्यस्य परिहाराय साध्ये विशेषणदानानुपपत्तिरित्यत आह---विशिष्टस्यैति |
 

	अत्रेदं चिन्त्यम् |
 यदि साध्ये तत्कालीनत्वं विशेषणम्, १०.पक्षे तद्विशेषणवैयर्थ्यम्.१० |
 न च तत्साध्येनैवान्वितं११ व्याख्यायत इति वाच्यम् |
 इदम्पदेन १२.व्यवधानेन स्वारस्यविरहात् पक्षविशेषणेति ग्रन्थविरोधाच्चेति |
 १३.तस्माज्जयदेवमतानुसारमेवोचितम् |
 न च तत्रापि विशिष्टसाध्ये १४.व्यभिचाराभावेन साध्यस्य पृथग्भाव१५.करणानुपपत्तिः |
 विशिष्टसाध्यव्याप्त्यत्फुरणदशायामिदं प्रकारान्तरमित्याशयात् |
 अत एवेदानीन्तन१६.वह्न्यनुमितेः कालिकव्याप्त्यसंभवेऽपि धूमकालः पक्षतावच्छेदक इत्युक्तम् |
 न चोक्तावच्छेदकविरहस्य बाधादिरूपतया वक्ष्यमाणासाधकत्वाभेद इति वाच्यम् |
 अत्र जनकतावच्छेदकाभावत्वेन तत्र ५.प्रतिबन्धकतावच्छेदकत्वेन दोषाणा६.प्रविष्ट्या ७.आकारभेदेन भेदात् |
 

	F.N.५.धूमहेतौ मतुपो-ग ६.मादाय-ग ७.व्यर्थत्वादिति-ग ८.विशेष्येत्यर्थ-ग ९.ननु हेतु-ग १०.वैयर्थ्यम्-ग ११.वानन्वितं-ग १२.व्यवधाने स्वारस्यभानात्-ग १३.तज्जयदेव--ग १४.व्यभिचाराभावात्-ग १५.कारणा-ग १६.वह्निमानिनुस्यमितेः--
	ननु स्वप्रमाकालीनत्वस्याजनकत्वविशेषणतया यथोक्तविशेषणविशेष्यभावे न व्यर्थतेत्यत आह---अपि चेति |
 अप्रसिद्धेति |
 क्षणिकत्वादिसाध्यक इत्यर्थः |
 
	
	ननु स्वप्रामाकालीनत्वस्याजनकत्वविशेषणतया यथोक्तवशेषणविशेष्यभावे न व्यर्थतेत्यत आह---अपि चेति |
 अप्रसिद्धेति |
 क्षणिकत्वादिसाध्यत इत्यर्थः |
 
	
	नन्विदमप्यनुपपन्नम् |
 तत्रापार्थकस्यैव दोषतया हेत्वाभासत्वानभ्युपगमेन ८.तन्नियतसाधकत्वस्याप्यवाच्यत्वादिति चेत्---तर्ह्यस्वरसान्तरमत्र द्रष्टव्यम् |
 तथा हि---असाधकत्वं मतान्तरसाधारणमेव वाच्यम्, न तु स्वमात्रसिद्धम् |
 दूषणस्यासाधकताव्याप्तिमङ्गीकृत्य कथेत्युक्तत्वात् |
 एवं च ज्ञानगमकत्वमनुपपन्नम् |
 ईश्वरानभ्युपगन्तृमते तस्य व्यक्तिविशेषाव्याप्तत्वात् |
 

	नन्वनैकान्तिकत्वादिकमेवेत्युक्त्या ५.अनैकान्तिककत्वादीनामसाधकतारूपत्वमुक्तमिव भाति तथा ६.चान्यतम इवात्राप्यननुगम इत्यत आह---तथा चेति |
 ननु ह्रदपक्षकवह्निसाध्यकधूमानुमाने बाधिते नारस्त्यव्याप्यत्वमित्यत आह--पक्षेति |
 ननु नीलधूमादौ तादृशे न न व्यभिचारितेत्यत आह--एतदिति |
 अधिकमेव तत्र दोष इति तन्मतमिति भावः |
 

	F.N.५.अनैकान्तिकादीना--ग ६.चायत्रवा--ग 

	उपाध्यायमतं दूषयति--तन्नेति |
 न हीति |
 न च यत्साध्यादनिरूपितमनैकान्तिकत्वं केनापि कदापि न ज्ञातं तत्रातिव्याप्तिः |
 ईश्वरज्ञानमादायादोषात् |
 न च तस्य न प्रतिबन्धकतेति वाच्यम् |
 स्वाधिकरणे तस्यापि अनुमित्यभावनियतत्वेन तस्यापि तथात्वात् |
 स्वविरहादेव पुरुषान्तरानुमितावविरोधादिकम्, अन्यथा असिद्धविशेषत्वाद्यव्याप्तेरिति भावः |
 नानार्थत्वेति |
 इदमापाततः---असाधकशब्दस्य वाक्यत्वेनाशक्तत्वात् |
 अतः पूर्वोक्त एव तात्पर्यम् |


		इति श्रीधर्मराणविरचिते तर्कचूडामणौ अनुमानखण्डे 
			असाधकतासाधकतावादः समाप्तः |
 |
 

	
			 |
 |
 ईश्वरवादः |
 |


	हेतुहेतुमद्भावसंगतिपरत्वं वाक्यस्य दर्शयति --एवमिति |
 ननु न जगन्निर्मातृतय पुरुषधौरेयत्वम् |
 अस्मदादेरपि यत्किंचिज्जगन्निर्मातृत्वात्, सकलतन्निर्मातृत्वस्य गगनाद्यनिर्मातृत्वेनाप्रसिद्धेः |
 न च जायते गच्छतीति जगत्पदेन कादाचित्कत्वं विवक्षितम्, ध्वंसासंग्रहापत्तेरित्यत आह---कार्येति |
 कार्त्स्न्यार्थो मात्रशब्दः |
 ननु कर्तृसिद्धावपि सर्वज्ञेश्वरे किमायातमित्यत आह---पक्षेति |
 द्व्यणुकाद्यनन्तकार्यपक्षीकरणे तावदुपादानाभिज्ञत्वसिद्धेरिति भावः |
 ३.नन्वनेकपक्षतावच्छेदकमादायापि मिलितस्य पक्षत्वसंभवेन एकरूपेति दूषणानुपपत्तिरित्यत आह---एकेति |
 एतेन प्राचीनं प्रत्येकपदमनेकपक्षतावच्छेदकावाच्छिन्नपरं व्याख्यातम् |
 तत्पदेन संशयविवादविषययोः परिग्रहे तावत्सु इत्यनुपपत्तिरित्यत आह--संशयेति |
 ननु संशयाभावे तयोस्तावत्स्वसिद्धेरिति वक्तव्यम्, न तु दुर्ग्रहत्वादितीत्याशङ्क न पूर्ववाक्यार्थे हेतुप्रदर्शनपरः किं तु दोषान्तरपर इति व्याचष्टे---ग्राहकेति |
 

	F.N.३.नन्वेक--ग

	ननु कुलालकर्तृकत्वेन निश्चिते कथं तत्संशय इत्यत आह---विशेषेति |
 ननु तस्यापि सकर्तृकत्वेन बाधानवतारात् तत्पक्षेऽपि न क्षतिरित्यत आह---तथेति |
 संशयस्यैव निरस्तत्वेन प्रत्येकमित्यसंगतिरित्यत आह---अभ्युपेत्येति |
 प्रत्येकमित्यस्य प्रत्यात्ममित्यर्थभ्रमं वारयति---क्षितिरिति |
 तत्किं संशयविषयत्वपक्षे न दोष इत्यत आह---विवादेति |
 ननूद्देश्यस्येश्वरस्य सिद्धौ कुतोऽर्थान्तरतेत्यत आह---विचारेति |
 तत्संशयेति |
 समानप्रकारत्वादिति भावः |
 

	ननु फूत्कारे शरीरापेक्षकर्तृजन्यत्वेऽपि न जन्यात्मविशेषगुणे तदपेक्षकर्तृजन्यत्वम् अस्मदादिकृतिजन्यत्वाभावात् तस्येयामाशङ्क्य द्वितीयपक्षदोषपरत्वं तस्य दर्शयति---जन्येति |
 नन्वीश्वरस्याशरीरतया कथं वेदादिसंप्रदायेऽव्याप्तिरित्यत आह---अस्मदादीति |
 तथा च स्वादृष्टोपार्जितशरीरशून्यत्वमेवाशरीरत्वम् |
 न चेदानीमपीश्वरे अस्मददृष्टोपात्तशरीरापत्तिः |
 सति कार्ये इष्टत्वादिति भावः |
 ननु हेत्वभावे प्रसिद्धस्यासिद्धिशब्दस्य पक्षतावच्छेदकप्रयोगानुपपत्तिरित्यत आह---अप्रसिद्धेरिति |
 उक्ताजन्यत्वविशिष्टजन्यत्वस्य पक्षतावच्छेदकस्याप्रसिद्धेरित्यर्थः |
 ननु विशेषणासिद्धावदृष्टेत्यनेन हेतुरुच्यते, न तु विशिष्टाप्रसिद्धावित्यत आह---तत्रेति विशेषणासिद्धिहेतोः विशिष्टाप्रसिद्धौ परंपरया हेतुत्वात् अप्रसिद्धहेतुत्वं तस्य युक्तमिति भावः |
 

	वयं तु असिद्धिपदमाश्रयासिद्धिपरम्, आश्रयविशेषणासिद्धेराश्रयासिद्धित्वेनोक्ततया पक्षविशेषणस्याजन्यत्वस्यासिद्धिरित्यर्थः |
 तत्र चादृष्टेत्यादिना साक्षादेव हेतुरुच्यत इति वदामः |
 

	नन्वत्रापि असंग्रहस्यैवाभिमततया पूर्ववाक्येनैव ५.एतदभिधाने चास्य वाक्यस्य वैयर्थ्यमित्यत आह---तथा चेति |
 सर्वेषामप्यत्रासंग्रह इति ततो भेदः |
 दत्तोत्तरत्वेन कल्पान्तरोत्थानानुपपत्तिरित्यत आह---वादीति |
 ननु घटादेरदृष्टजनककृतिजन्यत्वेन तदजन्यत्वाभावत्तस्य पक्षत्वाभिधानानुपपत्तिरित्यत आह--द्वितीय इति |
 तथा च क्षितौ तदभावाभिधानं प्रथमकल्प इति सूचितम् |
 तथा चेति |
 क्षितित्वप्रकारकानुमितेरिति भावः |
 ननु तत्रापि साध्यसंशयादिसत्त्वे ४.अपक्षत्वोक्तिरयुक्तेत्यत आह--प्रतीति |
 नन्वस्मदादिनां परमाणुगोचरलौकिकज्ञानाभावात् सामान्यादिप्रत्यासत्तिजन्यस्य५.चाजातकत्वेन इदानींतन६.द्व्यणुके अर्थान्तरानवकाशे सर्गाद्येति व्यर्थमित्यत आह---इदानींतनेनि |
 मीमांसकेन तदनङ्गीकारादाह---स्यादिति |
 त्वन्मतेनेति भावः |
 १.सकर्तृकत्वदूषणस्य प्रकृतसंगतिमाह---साध्यमिति |
 अन्वयव्यभिचारपरत्वे हेत्वन्तरविलम्बात् तदा कार्यविलम्ब इति शङ्क्येत, अतो दुर्जनत्वविरोधिनं व्यभिचारमाह---क्षितीति |
 नन्वीश्वरकृतिमादाय घटे २.दीर्घसाध्यसत्त्वात् न ३.साध्यवैकल्यमित्याशङ्क्य सिषाधयिषितेश्वरकृतिमादाय तत्र साध्यग्रहणानुपपत्त्या कुलालकृतिमादाय तद्वाच्यम् |
 तत्र च दोष उक्त इत्याशयेन आह----कुलालेति |
 ननु कुलालादिकर्तृकत्वप्रयोज्यमन्यम्, तदादाय तत्र तत्र तत् स्यादित्याशङ्क्य सामान्यप्रयोजकाभावे सामान्यव्यवहारवत् विशेषव्यवहारोऽपि न स्यादित्याशयेनाह---उक्तेति |
 व्यभिचारव्यापकोपाध्यभावे व्यभिचारानुपपत्तिशङ्कापरिहारार्थं ५.चेष्टात्वोपाधित्वप्रदर्शनमयुक्तमित्याशङ्क्य ६.समवेतत्वं पक्षधर्ममाह---न चेत्यादिना |
 

	F.N.५.तदभि-ग 
	४.अपेक्षत्व-क ५.अजनक-क ६.द्व्यणुकत्वे-क 
	१.सकर्तृकत्वस्य दूषणस्य-क २.द्वितीयसाध्य-ग ३.वैकल्प्य-क 
	५.चेष्टात्वस्योपाधित्वप्रदर्शयुक्ते-ग ६.समवेत-ग ७.तत्तदुपादानत्वेनोपस्थितौ--ग 

	एवं शब्दस्यानुमितावपि ७.तत्तदुपादानत्वेनोपादानोपस्थितावित्यर्थाभ्युपगमे घटादावित्यनुपपत्तिः |
 तत्र प्रत्यक्षेणैव तदुपस्थित्यभ्युपगमादित्यत ७.आह---यदीति |
 गुरुणा अलौकिकज्ञानानङ्गीकारादाह---इदं चेति |
 ननु तदभावे कथं तद्वत्त्वम्, 'तदस्य' (पा.सू.५.२.९४) इति सूत्रे वर्तमानसंबन्धे मतुपो विधानादित्यत आह---तदुपवक्षितस्येति |
 अलौकिकप्रत्यासत्तिद्वयजन्यज्ञानस्य ८.स्वरूपयोग्यत्वात् न तेनार्थान्तरशङ्कास्पदमपीति योगजं ज्ञानं वाच्यम् |
 तत्र शङ्कते---यद्यपीति |
 तस्येति |
 योगजज्ञानस्येत्यर्थः |
 

	F.N.७.तदुत्पादानत्वेनोपस्थितौ..ग ७.आह--ग ८.स्वरूपायोग्यत्वात्--ग 

	एतच्चोपलक्षणम्, परमाण्वादिगोचरयोगिज्ञानस्याविहितत्वेऽप्यनिषिद्धवेऽपि चादृष्टजनकत्वमत एव धर्मकल्पनालाघवात् कल्प्वत इत्यपि बोद्धव्यम् |
 

	क्षितिपूर्वसमये तेषामभावादेव नाश्रयासिद्धिसिद्धसाधने, अत आह---अदृष्टेति |
 
	तथैवेति |
 ज्ञानाव्यवहितवाद्यनन्तर्भावेणेत्यर्थः |
 यौगपद्ये पौर्वापर्ययोर्वस्तुतो विद्यमानयोर्निराकरणानुपपत्तिरित्यत आह---विवक्षितमिति ननु ४.दृष्टान्ते पौर्वापर्यपक्षे तेषां यौगपद्यं वक्तुं ५.सिद्धान्ते दृष्टमेवेत्यत ६.आह---साध्येतेति |
 

	F.N.४.दृष्टातपौर्वा--क ५.साध्येति--क ६.आह--ग
	व्यत्ययेनान्वयाद्यनुपपत्तेः यथासंख्यं ४.तमाह---पक्षेति |
 

	सिद्धावित्यस्य प्रत्यासत्तिसिद्धावित्यभ्युपगमे पक्षे ५.तदजन्यत्वाभावात् [तज्जन्यत्वाभावात्] तदजन्यत्वासिद्धेरित्यसंगतिः, ६.अत आह---योगेति |
 ननु स्वोपादानविवक्षायां कस्तर्हि दोष इत्यत आह--वस्तुत इति |
 किमिति |
 प्रत्यक्षत्वाभावादपि दृष्टान्ते ७.साध्यासिद्धिसंभवादिति भावः |
 

	 तादृशसाध्याभिधाने पक्षे प्रत्यक्षज्ञाननियमो न सिध्येत् |
 नित्यप्रत्यक्षवत् नित्यानुमितिसिद्धौ विरोधाभावात् |
 अतस्तादृशसाध्यमत्रानभिमतमेवेत्यरुचेर्जयदेवमतमाह---वस्तुत इति |
 तथा च चकारोऽध्याहार्यः, अनुषञ्जनीयो वेति भावः |
 

	ननु मीमांसकेनात्र व्यतिरेकिणोऽनङ्गीकारात् 'उक्तम्' इति तद्वाक्यायो इत्यत आह---त्वयेति |
 ननु स्वसामग्र्याः तादृशकृतिकालीनत्वसिद्धावपि किमायातमीश्वर इत्यत आह---तथेति |
 तदिति |
 प्रपञ्चनाशकेत्यर्थः |
 ४.नन्वदृष्टत्वेन तत्सामग्रीजन्यत्व तन्त्रम्, अन्योन्याश्रयात् इत्याशयान्तरमाह---न हीति |
 प्रागभावस्य प्रागभावत्वेन तन्मात्रजनकत्वादिति भावः |
 

	F.N.४.ननु दृष्टत्वेन--ग 	

	आद्यं दूषयति--सामग्र्या इति |
 सामग्रीध्वंसव्यवहारश्च सविशेषणे हीति न्यायात् किंचिद्ध्वंसविषय इति भावः |
 एतच्च सामग्रीशब्दस्य मेलनोपाधिककारणपरत्वे द्रष्टव्यम् |
 यदा च मेलनपरत्वं तदा तस्य ध्वंसप्रतियोगित्वमिष्टमेव |
 न चैवं तत्र ४.ध्वंसव्यभिचारः, ५.अदृष्टसामग्रीशब्दस्य यावत्कारणपरत्वेन तदप्रसङ्गात् |
 अन्यथा हेतोरप्रसिद्ध्यापत्तेः |
 सामग्र्याः ६.अजनकत्वात् |
 
	
	अत एव वक्ष्यति----'सामग्री च न कारणं ७.क्षणविशेषत्वात्' इतीत्यत आह..दृष्टेति |
 

	F.N.४.ध्वंसे--ग ५.दृष्टत्वेन--ग ६.जनकत्वात्-ग ७.पक्षविशेषणत्वात्--ग

	लाघवादित्यापाततः |
 वस्तुतो दृष्टप्रागभावादिघटितायास्तस्या अन्यत्र ४.जनकत्वासंभव इति बोध्यम् |
 ननूदासीनसिद्धावपि तर्कसत्वेन नाप्रयोजकतेत्यत आह---कार्येति |
 उक्तयुक्त्यात कार्याभावेन उदासीनस्यैवासिद्ध्या ५.तदभ्युपगमेनार्थान्तरापादानं युक्त६.मित्यदोषसूचनायामपि पूर्वसर्गसिद्धद्व्यणुकासमवायिकारणकालीनामस्मदादिकृत्या अदृष्टद्वारिकया दोषवारणायाह --तदिति |
 तस्येति |
 तत्रापीश्वरमादाय साध्यमिति भावः |
 

	तथापीति |
 उपादानगर्भसाध्याभावादिति भावः |
 

	F.N.४.जनकत्वासंभवात्-ग ५.तदभ्युपगमेन नार्थान्तरापादनमयुक्तम्-ग ६.इत्यतो दोष-ग 

	ननु घटजनकानित्यज्ञानभिन्नत्वसिद्धावपि न नित्यज्ञानसिद्धिः, दृष्टान्तवत् विशेषणाभावेनापि विशिष्टाभावपर्यवसानसंभवादित्यत आह---पक्षेति |
 घटजनकभिन्नत्वस्य बाधात् विशेष्यानित्यज्ञानभिन्नत्वं पर्यवस्यतीत्यर्थः |
 एतत्पदमिति |
 तदभावेऽपि पटे साध्यसत्त्वादिति भावः |
 अन्यथेत्यस्य प्रयोजकत्वार्थकत्वे व्यधिकरणता, न ह्येकस्य प्रयोजकत्वे इतरेषामपि साधकतापत्तिरित्यत आह---अप्रयोजकत्वमिति |
 तथा च तर्कमन्तरेणापि लिङ्गस्य गमकत्व इत्यन्यथार्थः |
 
		
	सर्गाद्यकालीनत्वस्य क्रियाविशेषणत्वे विशेषणान्तरवैयर्थ्यम् |
 एवं मनोयोगविशेषणत्वे ज्ञानविशेषणत्वे च तत्पूर्वप्रतीकवैयर्थ्यमित्यत आह---सर्गेति |
 तज्जन्यत्वस्य द्वितीयज्ञानविशेषणत्वे तज्जन्यचतुर्थपञ्चमादिज्ञानजनकक्रियाया अपि पक्षत्वे अस्मदादिना तत्रांशे सिद्धसाधनम्, ज्ञानध्वंसानाधारकालाप्रसिद्धिश्चेत्यत आह---तज्जन्यमिति |
 ज्ञानजनकत्वस्य क्रियाविशेषणत्वे असंभवः |
 आत्ममनोयोगजनकत्वस्य व्यर्थता चेत्यत आह---तज्जनक इति |
 इदानीं तनक्रियाणामस्मदादियत्नजन्यत्वेन यत् सिद्धसाधनं, तन्न, तासां पक्षत्वादिति भावः |
 ८.अत्रेति |
 तदनाधारकालानन्तरकालानाधारोत्पत्तिकत्वस्य अन्यथासिद्धव्यभिचारिसाधारणत्वादिति भावः |
 बाधेति |
 तादृशसकल२.कारणाधारस्य प्रयत्नाधारत्वसंभवेन तदुत्तरक्रियोत्पत्तिनियमेन तत्कालस्य क्रियानाधारत्वबाधादिति |
 भावः |
 चरमेति |
 ध्वंसेत्यर्थः |
 नन्वर्थापत्तिव्यतिरेकिणो ३.नार्थपदवाच्यम्, तस्या एव मानत्वे उक्तानुमानस्य संगतत्वापत्तेश्चेत्याशङ्क्य पक्षधर्मता४.बलमेव तत्त्वेन विवक्षितमिति सूचयितुमाह --प्रकारेति |
 प्रयत्नाजन्यत्वे उक्तसाध्यबाधादित्यर्थः |
 

	पूर्वसर्गकालीनक्रियाया नष्टहेतुत्वादाह--प्रलयेति |
 ननु प्रलये क्रियाभ्युपगमे संयोगोऽप्यस्तु इत्याशयेनाह---इदमिति |
 न च प्रलयकालीनसंयोगस्य शरीरानवच्छिन्नोत्पत्तिकतया न ज्ञानजनकतेति वाच्यम् |
 मनोयोगस्य हि शरीरावच्छिन्नसत्ताकत्वेन हेतुता, न तु तदवच्छिन्नाद्यसत्ताकत्वेन, गौरवादिति भावः |
 ननु गुरुमते तृणादिस्पन्दे व्यभिचारवारकं मनः पदमित्यत आह--अत्रेति |
 दत्तेऽपि मनः पदे गुरुमते नोदनजन्यमनः क्रियाय व्यभिचारापत्त्या न्यायनयेनायं हेतुर्वाच्यः, तत्र च तद्व्यर्थ्यमिति भावः |
 उपनीत३.भानाङ्गीकारेणेदमित्याह---अनुमितेरिति |
 पक्षधर्मतापरत्वेऽर्थान्तरानवकाशादाह---अनुमानेति |
 ननूक्तमनः क्रिया ४.यत्नजन्या उक्तसाध्यवत्त्वादिति परंपरयापि प्रकृतार्थसंबन्धेनार्थान्तरतेत्यत आह---तदिति |
 एतच्चोपलक्षणम् |
 मनसोऽतीन्द्रियत्वेन तद्गोचरयत्नाभावे साध्याप्रसिद्धश्चेत्यपि बोध्यम् |
 

	F.N.८.कालानाधार-क 
	२.साधारणाधारस्य--ग ३.नार्थापत्तिवाच्यत्वम्-ग ४.बलेनैव-ग 
	३.भानानङ्गीकारमतेनेदं-ग ४.उक्तयत्न-ग 

	 एवमिति |
 स्वोपादानपरत्व इत्यर्थः |
 उपाध्यायमतमाह--अत्रेति |
 तदेति |
 औषधे जलेन क्षालिते क्षालनासिद्धेरिति भावः |
 चलनाभ्युपगमे बाधकमाह--तथा सतीति |
 ध्वंसस्यैवेति |
 प्रतियोगितद्ध्वंसयोरेकत्राहेतुत्वादिति भावः |
 ध्वंसस्यानन्ततया सदा चलनापत्तिदोषात् समयस्येत्युक्तम् |
 न चेष्टापत्तिः |
 औषधसंयोगदशायां तदनुभवादिति भावः |
 प्रथमहेतुमुपपादयति---न हीति |
 ननु विषचलनादिसंग्रहाय तद्विशेषणमस्त्वित्यत आह---विषेति |
 

	अदृष्टप्रागभावेति |
 नन्वेवं प्रतियोग्यप्रसिद्धिः कालिकव्याप्तेरेव विवक्षिततया जन्यकृतिमात्रस्य यत्किंचिददृष्टप्रागभावव्याप्यप्रागभावप्रतियोगित्वात् |
 न चादृष्टपदं स्वजनकादृष्टपरम् |
 एवं ह्यभेदचिन्तनजन्यादृष्टस्यासंग्रहापत्तिः |
 चिन्तनानुकूलकृतेस्तज्जनकादृष्टोत्तरकालीनया तादृशप्रागभावप्रतियोगित्वाभावादिति चेत्---न |
 अदृष्टाजनकत्वे उक्तस्य तात्पर्यात् |
 

	अत एव आह --अदृष्टजनकेति |
 ननु तर्हि तथैव कुतो न कृतमित्यत आह--तथा चेति |
 तुल्यमित्यापातनः |
 वस्तुतो विधिना प्रकृतिप्रत्ययार्थयोरुभयोरपि विनिगमकाभावात् इष्टहेतुत्वं बोध्यत इत्युभयमपि हेतुः |
 तथा च गङ्गास्पर्शादेरसंग्रह एवेति भावः |
 अदृष्टजनकत्वोपादानं दत्ते विशेषणे न दोष इति ज्ञापनार्थम् |
 

	 न चैवमिति |
 स्वोपादानात्मगोचरतादृशकृतिजन्यत्वादिति भावः |
 जन्यात्म६.विशेषगुणत्वात्तस्य पक्षत्वं वाच्यमिति भावः |
 अनभ्युपगमादिति |
 तत्र निदिध्यासनानुकूलमनोयोगहेतुम७.नोवहनास्यामेव यत्न इति भावः |
 

	ननु श्चवणादि८.विधिना निदिध्यासनस्य कर्तव्यतावगमेन यागादाविव तादृशयत्नजन्यत्वमङ्गीकार्यम् |
 न ह्यस्मदाद्यकर्तृके अस्मदाद्यकर्तृके अस्मदादिकर्तव्यत्वेन विधानं संभवति |
 न चास्मदादिकृतिजन्यत्वमात्रेण विधिसंभवो मन्त्रजपादाविवेति वाच्यम् |
 मन्त्रजपादिविधावुच्चारण एव कर्तृत्वविधानात् |
 अन्यथा 'ऋचं जपेत्' इत्यनन्वयादित्यत आह--अभ्युपगम वेति |
 असंग्राह्यत्वात् पक्षत्वेनेति शेषः |
 

	नन्वेवमपि निदिध्यासनकृतिजन्यस्वात्मसाक्षात्कारेऽव्याप्तिः |
 निदिध्यासनस्य प्रतिबन्धकध्वंसद्वारा साक्षात्कारजनकत्वेन तत्कृतेरदृष्टाद्वारकत्वादिति चेत्---न |
 तस्यापि अस्मदादिकर्तृकत्वेनापक्षत्वात् |
 उक्तकृतेरेव तत्कर्तृतानिर्वाहकत्वात् |
 लाघवेन तत्रादृष्टस्यैव द्वारतया अव्याप्त्यनवकाशाच्चेति भावः |
 

	आत्मविशेषगुणमात्रस्यास्याद्यकर्तृकत्वं प्रतिबन्धकध्वंसस्य च निदिध्यासनाद्वारत्वमङ्गीकृत्य यत् जनदेवेन उक्तसाक्षात्कारेऽव्याप्तिसमाधानमुक्तं ९.तद्दोषयितुमाह---न त्विति |
 उक्तसाक्षाकारश्च निदिध्यासनद्वारा कृतिजन्य इति नाव्याप्तिरिति भावः |
 आत्मगुण इति |
 निदिध्यासन इत्यर्थः |
 तस्याप्यात्मगुणत्वेनास्मदाद्यकर्तृकत्वादिति भावः |
 

	F.N.६.विशेषणत्वात्--क ७.मनोवहननाभ्यामेव--ग
	८.विधानान्निदि-ग ९.तद्दोषयति--ग
	ननु कालीरूपमपि अस्मदादिकर्तृकमेव, स्वोपादानगोचरास्मदादिकृतिजन्यत्वात् |
 गौरवेणादृष्टद्वा३.रकत्वस्याप्रयोजकत्वात् |
 घटभोक्तुरपि तदुपादानकृतिविरहादेव अकर्तृकत्वोपपत्तेरिति चेत्---एवमीश्वरसिद्धेरप्रत्यूहत्वेन एतादृशमते ४.अदृष्टाद्वारकपदमहिम्नैवोपादानपदस्य स्वोपादानपरत्वलाभ इति न विशेषणवैयर्थ्यम् |
 येषां मते व्यवहारोपयुक्तं सकर्तृकत्वमत्र सिषाधयिषित न तु प्रकृतोपयुक्तमात्रम्, तन्मते पृथगेव तत् उपादेयम् |
 अत एव वक्ष्यति---'घटभोक्ता तत्कर्ता न व्यवह्रियते' इति |
 एवं चाभेदचिन्तनजन्यस्वर्गादावुक्तसत्त्वेऽपि अस्मदादि५.कर्तृकगत्वाव्यवहारात् अदृष्टाद्वारकत्वविशेषणं प्रामाणिकमिति तद्विलम्बात् न कालीरूपादौ कर्तृकत्वमस्मदादेरिति तदसंग्रहोऽवश्यवाच्य इत्याशयेनाह---एवं चेति |
 अदृष्टद्वारकत्वादिघटितकृतेः कर्तृताप्रयोजकत्वमत इत्यर्थः |
 नन्वेवमपि तादृशस्वर्गजनकाद्द्रष्टेऽव्याप्तिरित्यत आह---तदिति |
 
	
	नन्वदृष्टस्यापीतीन्द्रियतया कथमस्मदादेस्तत्कर्तृत्वम् |
 किं च गङ्गास्पर्शजनककृतेरपि यत्किंचिज्जनकादृष्टद्वारकतया तादृशस्पर्शस्यापि पक्षतापत्तिः |
 किं च तादृशकृतिजन्यकिंचिदन्यत्वं घटादावपि |
 तादृश यावपन्त्वम् अङ्कुरे दुर्ग्रहम् |
 तावतां प्रतियोगिनामनुपस्थितेः |
 अनृगतस्वपदार्थाभावेन तद्घटितकृतिज्यत्वस्याप्यनुगतस्याभावेन तेनापि रूपेण तेषामनुपस्थितेः |
 
		
	अत एव तादृशजन्यत्वावच्छिन्नप्रतियोगिकसामान्यान्योन्याभावः पक्षतावच्छेदक इति प्रत्युक्तम् |
 घटादावन(नव?)गतस्य तादृशजन्यत्वस्याभावात् |
 

	F.N.३.द्वारकस्याप्र-क ४.अदृष्टद्वारकत्वपद-ग ५.कर्तृकत्वे व्यवहारात्-क 

	ननु तादृशकृति१.जन्यानां यावन्तोऽन्योन्याभावा इति विवक्षिताः |
 न च तावतां तत्तत्प्रतियोगितावच्छेदकरूपेणानुपस्थितेर्न तावदभावग्रह इति वाच्यम् |
 प्रागभावप्रत्यक्षानुरोधेन सप्रकारकप्रतियोगिज्ञानस्यैव अभावाधीहेतुत्वेनातिप्रसक्तजन्यत्वेनोपस्थितानां तावतामभावग्रहाविरोधादिति चेत्---न |
 तथापि फलीभूताभावज्ञानसमानप्रकारकत्वेन प्रतियोगिज्ञानस्य हेतुतया प्रकृते तावत्प्रतियोगतैकधर्माभावेन तत्तदभावानां तत्तदवच्छिन्नाभावत्वेनैव ग्राह्यतया तत्तदवच्छिन्नतत्तदनुपस्थितौ तत्तदभावानुपस्थित्या पूर्वोपस्थितधर्मावच्छिन्न२.घटाद्यन्योन्याभावसमुदायस्य पक्षतावच्छेदकत्वे पूर्वानुपस्थितास्मदादिकर्तृत्वस्यापि पक्षत्वे अंशतः सिद्धसाधनमिति चेत्---न तावदाद्यः |
 उपादानप्रत्यक्षस्यैव कर्तृत्वप्रयोजकतया उपादेयप्रत्यास्याक्षत्यप्रयोजकत्वात् |
 उपादेयघटादेरपि प्रवृत्तिपूर्वमप्रत्यक्षत्वाच्च |
 अत एव क्रियाया अतीन्द्रियत्वमतेऽप्यस्मदादेर्यागादिकर्तृकत्वम् |
 न द्वितीयः |
 स्वजनकत्वस्याप्यदृष्टविशेषणत्वात् |
 न हि गङ्गास्पर्शजनकादृष्टं तदानींतनतदुपादानगोचरकृतेर्द्वारम् |
 न तृतीयः |
 तावदन्योन्याभाववत्त्वस्यैव पक्षतावच्छेदकत्वात् तावतां च तत्तद्धर्मणानुपस्थितावपि अतिप्रसक्तेनाप्युपादानगोचरजन्यकृतिजन्यत्वेनास्तिसंभवात् |
 

	वस्तुतस्तु अदृष्टाद्वारकोपादानगोचरकृतित्वावच्छिन्नजनकताप्रतियोगिभिन्नत्वं विवक्षितम् |
 अदृष्टाद्वारकं च जनकताविशेषणम् |
 गङ्गास्पर्शजनककृतौ च स्पर्शजनकता चेति जनकताद्वयम् |
 तत्राद्यदृष्टाद्वारिकेति तत्स्पर्शे नातिव्याप्तिः |
 द्वितीया तु तद्द्वारिकैवेति स्वर्गादेः संग्रहः |
 शब्दो [शब्द] फूत्कारादेरन्योपादानगोचरजन्यकृतिजन्यत्वेऽपि नहि कृतित्वेन तज्जन्यत्वम्, तेन रूपेण कृतेः स्वविषयसमवेतकार्य एव३.हेतुत्वात् |
 

	न चैवं कृतिध्वंसेऽव्याप्तेरभावात् तद्वारकाग्रिमविवक्षानुपपत्तिः |
 उक्तविवक्षाविरहे तदिति तस्यपि कल्पान्तरत्वात् |
 तादृशविवक्षयापि शब्दफूत्कारादावव्याप्तिनिरासात् स्वविषसवेतकार्य एव त्रयाणां जनकत्वादिति |
 एतदभिसन्धायाह --संक्षेप इति |
 

	F.N.१.जन्या यावन्तो--ग २.घटादौ अन्योन्या--ग ३.हेतुत्वात्-ग 

		ननु घटद्रव्यजनककुलालज्ञानादेः तज्जनकादृष्टप्रागभावसमानाधिकरणत्वेन दैशिकव्याप्तौ साध्यविकलता दृष्टान्तस्येत्यत आह---अत्रेति |
 १२.कुलालज्ञानादीनां घटजनकादष्टोत्तरकालतया तत्प्रागभावो न व्याप्य इति भावः |
 

	नन्वेवमपि साध्यवैकल्यम्, कुलालज्ञानादीनामपि प्रागभावस्य यत्किंचिददृष्टप्रागभावं प्रति कालवतोऽपि व्याप्यत्वादित्यत आह---अत्रेति |
 अभिमतत्वे हेतुमाह---द्वितीयेति |
 अत्र ब्रूमः |
 यत्तद्भ्यां सामान्यव्याप्तिर्नानुमानाङ्गमिति ग्रन्थकृता अर्थापत्तौ एतत्पूर्वपक्षे चोक्तत्वात् नात्र तस्यास्तदभिप्रेतत्वम्, विरोधात् |
 न च स्वजनकत्वाप्रवेशो साध्यवैकल्यम् |
 अदृष्टेत्यादि विशेषणेन ६.अदृष्टाद्वारकताया विवक्षितत्वात् |
 मृत्पिण्डगोचरज्ञानादीनां च अदृष्टाद्वारकत्वेनोक्तदोषाभावात् |
 न चेश्वरकृतिजन्यत्वात् तज्जन्यक्षितिजनकत्वाच्चादृष्टस्य पक्षे बाध इति वाच्यम् |
 तदेव ह्यदृष्टद्वारकं यत् ७.तद्व्यवधाने न जनयति |
 न चेश्वरकृतिस्तथा, तस्याः स्वत एव तज्जनकत्वात् |
 अन्यथा पक्षे जन्यपदवैयर्थ्यापत्तेः |
 न च स्वपदगर्भद्वितीया साध्यानुपपत्तिः |
 तस्य क्षितिमात्रपक्षकानुमानाभिप्रायतया स्वपदस्य तत्र क्षितिपरत्वात् |
 

	अत एव कालीरूपे८.नांशतः सिद्धसाधनम् |
 तत्र साध्ये९.तस्यापक्षत्वात् |
 न च यत्किंचित्क्षितिजनकादृष्टोत्तरवमेतक्षितिजनकादृष्टजनकपुरोडाशादिज्ञानानामपीति दोषताद्ववस्थ्यम् |
 यावत्क्षितिजनकाष्टोत्तरत्वं न कपालादिज्ञास्येति साध्यवैकल्यमिति वाच्यम् |
 इदानींतनक्षितेरेव पक्षतया तस्य एव स्वशब्दार्थत्वात् |
 न च प्राचीनसर्गवर्तिघटादौ व्यभिचारः |
 ६.इदानींतनत्वस्य कार्यविशेषणत्वादिति |
 
	
	F.N.१२.समवेतकालज्ञानादीनां-ग 
	६.अदृष्टद्वारक-ग ७.तदुपाधानेन-ग ८.णांशतः-ग ९.तस्याक्षेपदोषत्वात्-ग
	एवकारार्थे हेतुमाह घट इति |
 परिमिति |
 तेन गुणगतजातेरनङ्गीकारादिति भावः |
 
	
	शब्दे चेति |
 उपादानगोचरत्वेन जनकताया विवक्षितत्वादिति भावः |
 ननु तादृशोपादानमृदङ्गादिमत्त्वं जनकतासंबन्धेन शब्दादावपीत्यंशतः सिद्धसाधनमित्यत आह --तादृशेति |
 ननु कुलालादि७.ज्ञानादीनां अयौगपद्ये |
 दृष्टान्ते वर्तमानार्थलऽर्थाभावात् साध्यवैकल्यम् |
 अभूततद्भावार्थस्य च्वेः नित्यज्ञानादिविषयोपादानसमवेते पक्षे बाधश्चेत्यत आह--अत्रेति |
 ८.अत्रादृष्टोत्तरत्वमदृष्टाधिकरणक्षणोत्तरवर्तित्वमात्रम्, न तु तादृशक्षणोत्पत्तिकात्वामिति बाधः |


	 F.N.६.इदानींत्वस्य-क ७.ज्ञानानां-ग ८.अदृष्टो--
	
	ध्वंस इति |
 ननु परमतेध्वंसोऽधिकरणात्मा, तत्र च न व्यभिचारः |
 नित्याधिकरणे विशेष्याभावात्, अनित्ये च साध्यसत्त्वादिति चेत्--न |
 स्वमताभिप्रायेणोक्तत्वात् |
 सत्यन्तमिति |
 ननु समवायत्वं नित्यसंबन्धत्वम्, तथा चान्यतरासिद्धिः |
 गुरुमते तस्यानित्यत्वात् |
 प्रसाध्याङ्गकस्याप्युपादाने ६.तावत्त्वस्यात्यागानुपपत्तेरिति चेत्---न |
 नीलो घट इति बुद्धिविषयसंबन्धत्वस्य ७.समवायस्योभय७.सिद्धत्वात् |
 तथापीति |
 प्रौढिमात्रम् |
 वस्तुतस्य पक्षबहिर्भाव एव |
 अन्यथा तत्रांशतः सिद्धसाधनापत्तेः |
 प्रौढिसूचनागवानन्तर्भावेऽपीत्युक्तम् |
 

	F.N.६.सतताबवत्वस्य-क ७.उभय-ग 

	 व्यावर्त्याप्रसिद्धेः निराकर्तुमशक्यत्वादाह---दोषायेति |
 नन्वेवमपि मीमांसकस्य तदुपरक्तबुद्धिः नैयायिकस्य आश्रयासिद्धिनिरासः प्रयोजनमिति उभयसिद्धप्रयोजनस्याभावाद्दोषतादवस्थ्यमित्यत आह---उभयेति |
 किं विशिष्टस्य गौरवात् सकर्तृकत्वव्यवहारानङ्गत्वम् उतानुकूलतर्काभावात् अव्यापकत्वम् |
 अन्त्ये तर्कस्य वक्ष्यमाणत्वात् आद्य आह अत इति |
 ननु कुलालस्यापि घटभोक्तृत्वसंभवेन भोक्तुः तद्व्यवहारनिषेधानुपपत्तिः |
 कुलालादन्यस्य च तदनुकूलकृतिविरहादेव न कर्तृत्वमित्यत आह---एवमिति |
 भोक्त्रिति |
 यावद्भोक्त्रित्यर्थः |
 

	इष्टापत्तिमाशङ्क्याह---तथा चेति |
 
	
	जयदेवमतं निरस्यति---न चेति |
 उक्तदोषादिति |
 विशेषणवैयर्थ्यादित्यर्थः |
 ननु शरीरे सुखमिति प्रत्ययात् अस्तु शरीरस्य तदधिकरणत्वम् न चेह तथेत्यत आह - अत इति |


	शब्दसंग्रहायाह---जन्येति |
 मिलितानामिति |
 १२.अदृष्टाद्वारकाणामिति शेषः |
 तत्र---शब्दादौ |
 

	न चैवमिति |
 १३.तथा चाग्रिमग्रन्थविरोध इति भावः |
 एतदिति |
 ध्वंससाधारणपक्षत्वमत इत्यर्थः |
 

	F.N.१२.अदृष्टद्वारारणमिति-ग १३.तथाग्रिम-क 

	ननु मिलितानां स्वविषयसमवेतकार्य एव जनकत्वमित्ययुक्तम् |
 न हि तादृशकार्यत्वं मिलितजन्यतावच्छेदकम्, ज्ञानादीनां ज्ञानत्वादिना हेतुत्वेन मिलितत्वेनाजनकत्वात् |
 अत एव ग्रन्थकारोऽपि तथा विभावयिष्यति |
 नापि कृतित्वादिना निरूपितकारणताप्रतियोगिकार्यतावच्छेदकम् |
 १.मृदङ्गादिगोचरास्मदादिकृतेः शब्दाहेतुत्वापत्तेः |
 यदपि २.चानित्यानामेवेति |
 ३.तदप्ययुक्तम् लाघवेन ज्ञानादिमात्रे तथावधारणात् व्यावर्त्याप्रसिद्ध्या अनित्यत्वान्तर्भावेण न व्याप्तिग्रहासंभवाच्च ध्वंसोऽपीत्युक्तिरपि न ध्वंसमात्रपक्षत्वं गमयति |
 पक्षे समवेतत्वम् |
 विशेषणमित्युक्त्याविशेषणान्तरस्य पक्षतावच्छेदककोटिप्रवेशाभ्युपगमप्रतीत्या अस्मदादिकृत्यजन्यध्वंसस्यैव पक्षत्वलाभात् |
 न हि क्षितिरेव पक्ष इत्युक्तिमात्रात् सकलक्षितिपक्षकत्वम्, महासमुद्रन्यायेन महाक्षितेरस्मदादिकर्तृकत्वेन तत्रांशतः सिद्धसाधनतापत्तेरिति चेत्--न |
 

	पक्ष उपादानपदं न त्वनुपादेयम्, कारणमात्रपरं वा |
 शब्दादेरसंग्रहापत्तेः |
 अत एवोक्तम् 'साध्ये चोपादानपदं ४,कारणमात्रपर'मिति |
 अन्यथा पक्षसाध्ययोरित्येव ब्रूयात् |
 न चैवमपि शब्दसंग्रहः, उपादानगोचरकृतित्वावच्छिन्नकारणताप्रतियोगिभिन्नत्वस्य तदर्थत्वेनोक्तत्वात् उक्तकृतित्वस्य हेतुतावच्छेदकत्वलाभायैव जन्येच्छाकृत्यजन्यत्वं विवक्षितमित्युक्तमिति नाग्रिमग्रन्थविरोधः |
 यथाश्रुते विरोधिगुणत्वेनेच्छाजन्ये तद्ध्वंसेऽव्याप्तेः।
	साध्ये च कृतित्वादिगर्भधर्मावच्छिन्नजनकताकत्वं विवक्षितमिति न शब्दादावंशतः सिद्धसाधनम् |
 समवेतकार्यत्वावच्छेदेनोपादानगोचरकृतित्वस्य हेतुतावच्छेदकत्वेन मृदङ्गादिकृतेस्तेन रूपेणाहेतुत्वात् न चैवं ध्वंसे बाधः |
 तत्रापि कारणकृतित्वेन कृतेर्हेतुतया कृतित्वगर्भधर्मावच्छिन्नहेतुताप्रतियोगित्वसत्त्वादिति |
 

	 नन्वेवं घटादिध्वंसेऽस्मदादिकृतिमादायांशतः सिद्धसाधनम्, तत्रापि मुद्गरादिगोचरकृतित्वेन तस्याः कारणत्वेन.५ उक्तसाध्यसत्त्वादेन मृदङ्गादिगोचरकृतित्वावच्छिन्नजनकताकास्मदादिकृतिमादाय शब्दादावपि दोषतादर्थ्यम् |
 मृदङ्गादिगोचराणामस्मदादिज्ञानादीनामन्वयव्यतिरेकाभ्यां कार्यविशेषे हेतुत्वेन, तत्त्यागायोगात् इत्यपरितोषात् क्षितिरेवेति पक्षान्तरमुक्तम् |
 एवं कारेण ध्वंसशब्दादेः पक्षत्वं निराकुर्वतो ग्रन्थकर्तुः एवं तात्पर्योन्नयनात् |
 
	
	 F.N.५.उक्ततया साध्य--ग 

	न च तत्राप्यस्मदादिकर्तृकमहाक्षितेरपि पक्षत्वेन अंशतः सिद्धसाधनमिति वाच्यम् |
 ३.नवीनमताभिप्रायेण तस्य कल्पस्योत्थानेन पक्षतावच्छेदकैक्ये तस्यादोषत्वात् |
 तथा च क्षिति |
 क्षित्युपादानगोचरकृतिजन्या क्षितित्वात् अस्मदादिकर्तृकमहाक्षितिवत् इत्यपि योज्यमिति दिक् |
 एतदभिसन्धायोक्तं दिगिति |
 

	ननु ज्ञानादिगर्भं साध्यत्रयमिति वक्ष्यमाणतया कृतिघटितसाध्ये शब्दे अंशतः सिद्धसाधनम् |
 तत्र मिलितानामिति ४.न्यायानवतारादित्यत आह अत्रेति |
 ननु तृतीयसाध्ये तादृशपुरोडाशादिज्ञानेनार्थान्तरम्, तत्रोपादानकारणपदयोरनुपादेयत्वोक्त्या केनापि संबन्धेनाङ्कुरादेस्तद्वत्त्वादित्यत आह---तृतीयेति |
 
	
	नन्वङ्कुरादेरपि संशयविषयत्वात् सिद्ध्यभावसत्त्वाच्च पक्षत्वे नैव काप्यनुपपत्तिरित्यत आह---५.प्रतिज्ञेति |
 

	F.N.४.न्यायावतारात्-ग ५.प्रतिज्ञाति-क 

	८.ननु उपाध्याद्याहितोऽपि तत्संशयो न प्रतिबन्धकः स्यादित्यत आह---यथा चेति |
 
	सर्वत्रेति |
 क्षितिमात्रपक्षके अङ्कुरादिसाधारणपक्षत्वे चेत्यर्थः |
 एतेन क्षितिमात्रपक्षकानु७.मानेन ७.कथं ८.सार्वज्ञ्यसिद्धिरित्याशङ्कापरिहाराय नियतेति ग्रन्थ इति केषांचित् व्याख्यानमनादेयमिति सूचितम् |
 उभयत्र योजयितुं शक्ययत्वात् |
 ननु तादृशहविः पुरोडाशादिगोचरज्ञानजन्यत्वेन तदजन्यत्वरूपपक्षविशेषणासिद्धया आश्रयासिद्धिरित्यत आह---उपादानेति |
 उपादानगोचरत्वावच्छिन्नजनकता वेत्यर्थः |
 नन्वेकविशेषबाधे सामान्यज्ञानस्य नापरविशेषविषयत्वनियमः |
 गोत्वबाधसमानकालीनद्रव्यत्वज्ञानस्याश्वत्वाविषयत्वादित्यत आह---तृतीयेति |
 

	ननु ९.क्षेत्रज्ञस्य क्षित्युपादानसाक्षात्काराभावे कुतस्तदुपलक्षितत्वमित्यर्थान्तराशङ्कानुपपत्तिर्नेत्यत आह---नन्विति |
 लिङ्गत्वभ्रमं वारयति---जनकत्वमिति |
 तेन वेति |
 अत एव मूलकृत ३.अयात्वित्युक्तमिति भावः |
 

	नन्वेवमीश्वरज्ञानादीनां ध्वंस४.जनकत्वानुपपत्तिरित्यत आह--अस्मदादीति |
 ननु तादृशज्ञानाजन्यत्वस्य पक्षे सत्त्वेन कथं तद्विशेषणत्वानुपपत्तिरित्यत आह--बाधेनेति |
 गौरवादित्युपलक्षणम् |
 तादृशयोगिशरीरनिर्मातृत्वेनेश्वरसिद्धे१०.रावश्यकत्वाच्चेत्यपि बोध्यम् |
 ननु सकलतदुपादानज्ञानाभावेन अस्मदादेरकर्तृत्वात् कथं सपक्षतेत्यत आह---प्रक्षिप्तेति |
 ननु निदिव्यासनादेस्तर्हि सपक्षत्वमस्त्वित्यत आह---तथा चेति |
 यथाश्रुते बाधकाभावान्न २.गौणव्याख्या युक्तेत्याशयेनाह--यद्वैति |
 नन्वेवं लिङ्गविशेषितज्ञानस्यानुमति हेतुत्वे लिङ्गस्यापि तत्त्वापत्तिरित्यत आह---विशेषणत्व इति |
 ३.न च तत्र व्यभिचारो बाधत इति भावः |
 

	F.N.८.प्रतिज्ञेति-क
	७.मानेन-ख ८.सर्वज्ञासिद्धिरित्याशङ्क्याह-ग ९.क्षेत्रज्ञानस्य-ग 
	३.आश्चर्यत्वग्युक्त-ग ४.जनकत्वापत्ति-ग 

	क्रियाव्यतिरेकोक्तिसूचितक्रियाहेतुत्वाभावाभिधानं प्रकृत घटहे४.तुत्वाविरोधादयुक्तमित्याशङ्क्याह---तथा चेति |
 धात्वर्थस्य क्रियमाणत्वस्य वा क्रियाशब्दार्थत्वे दोषतादवस्थ्यास्पन्द इति |
 
	 युक्तीति |
 समवायिकारण७.प्रत्यासत्त्यादेरविशेषादित्यर्थः |
 ईश्वरसंयोगस्य कार्यमान हेतुत्वम्, गुणकर्मादौ व्यभिचारात् |
 नापि कार्यविशेषे, मानाभावात् |
 न च प्रयत्नवदात्मसंयोगत्वं हेतुतावच्छेदकं तत्रापीति सोऽपि हेतुरिति वाच्यम् |
 अस्मदादिप्रयत्नविरहदशायामपि ८.ततश्चेष्टापत्त्या तद्व्यावृत्तस्यैव हेतुतावच्छेदकत्वादित्यस्वरसं सूचयति---अपीति |
 
	
	इष्टेति |
 तत्रापि गगनसंयोगस्य समवायिकारणत्वमिति भावः |
 उक्तादेवास्वरसादाह--अदृष्टेति |
 

	F.N.४.हेतुत्वविधान-ग 
	७.प्रत्यासन्नत्वादे-ख ८.तत्र चेष्टा-ग 
	
	विनिगमकाभावमाशङ्क्याह---४.पक्ष्यादाविति |
 अपरदिगवस्थितगुरुद्रव्याभावेऽपि पक्ष्यादावुन्नमनक्रियादर्शनेन ५.तादृशगुरुत्वस्य व्यभिचारेणाहेतुतया गुरुत्वाश्रयद्रव्यसंयोगस्य तत्र हेतुत्वकल्पनादिति भावः |
 यद्यपि पक्ष्यादावालोकादिवृत्तितादशायामुन्नहनाभावात् शाखावुत्तितादशायां तद्भावाच्च गुरुद्रव्यसंयोगस्य हेतुत्वेऽपि न भिन्नदिगवस्थितगुरुद्रव्यसंयुक्तसंयोगस्य हेतुत्वम् |
 तथापि सामान्यतो गुरुत्वघटितसंयोगस्य उन्नमनहेतुतादर्शनात् अपरदिगवस्थितपिण्डोन्नमने तद्विशेषे उक्तसंयोगविशेषस्य हेतुत्वं युक्तम्, दृष्टसाजात्यादिति भावः |
 नन्वेवं गुरुत्वस्योन्नमनहेतुत्वं दृष्टम्, प्रत्युत यद्विरुद्धपतन्हेतुत्वमेव दृष्टमित्याशयेनाह---गुरुत्वस्येति |
 वस्तुत उक्तस्थले गुरुत्वस्य परंपरासंबन्धेन हेतुतया साक्षात्संबन्धितादृशसंयोगस्यैव हेतुत्वलाघवात् |
 अत एव वक्ष्यति---'फलोपपादकमपूर्वं फलाश्रय एव कल्प्यते' इति |
 

	प्रौढिवादेनाह---तदिति |
 न चैवमिति |
 गुरुत्वस्यातीन्द्रियतया पतने दोषाभावादिति भावः |
 एवम् उक्तव्याप्त्या इत्यर्थः |
 

	F.N.४.पक्षादाविति-ग ५.तादृशगुरुत्वाश्रयत्यैव संयोगस्य-त ६.भावात्
	शब्दजन्ये गगनसंयोगाजन्ये शब्दगोचरप्रत्यक्षे व्यभिचारादाह---मूर्तेति |
 तन्तुरूपत्वजन्ये तन्तुसंयोगाजन्ये पटरूपे व्यभिचारादाह---निमित्तेति |
 दण्डावयवीयदण्डनिमित्तके दण्डावयवसंयोगाजन्ये घटे तद्वारणाय---गुणेति |
 

	नन्वेवमपि पूर्वोक्तोन्नमनक्रियायां व्यभिचार इत्यत आह---यदि चेति |
 गुरुत्वभिन्नत्वविशेषणं देयम् |
 वस्तुतस्तस्य न जनकत्वमित्येव तात्पर्यम् |
 अत एव यदीत्युक्तम् |
 
	
	अत्र संयोगजन्यत्वमेव साध्यम्, न तदसमवायिकारणकत्वम् |
 अदृष्टजन्ये आत्मसंयोगासमवायिकारणकत्वरहिते घटरूपे व्यभिचारापत्तेः |
 तादृशात्मघटसंयोगस्य रूपादि हेतुत्वान्नोक्तदोषः |
 ननु घटादि३वत्तिदित्वे अपेक्षाबुद्धिजन्ये आत्मसंयोगाजन्ये व्यभिचारः, अदृष्टवदात्मसंयोगमादाय साध्यसत्त्वात् |
 न चात्मद्वयवृत्तिद्वित्वे व्यभिचारः |
 ईश्वरीयापेक्षाबुद्धिजन्यस्य तस्य तत्संयोगाजन्यत्वात् |
 विभुसंयोगाभावेन तत्र द्वित्वाश्रयस्य ४.ईश्वरासंयोगादिति वाच्यम् |
 मूर्तवत्पदेनैव निरासात् |
 ५.न च प्रयत्नादृष्टादेः साक्षात्संबन्धा६.भावेऽपि स्वाश्रयसंबन्धद्वारा हेतुत्वमायाति, न तु संयोगस्य तावता हेतुत्वम्, सुखसमानाधिकरणसुखादौ वाश्रयसंयोगाभावादिति वाच्यम् |
 स्वाश्रयसंबन्धत्वापेक्षया संयोगत्वजातेः लाघवेनावच्छेदकत्वात् |
 आत्मसंयोगस्यान्यत्रेव स्वस्मिन्नपि सत्त्वेन सुखादौ व्यभिचाराभावात् |
 तदेतदाह---संक्षेप इति |
 
	
	ननु ४.निमित्तसंयोगाश्रयदण्डादेरपि हेतुत्वेनासमवायपदवैयर्थ्यमित्याशयेनाह---प्रकृतेति |
 

	विभावयिष्यतीति |
 ज्ञानेच्छाकृतिजन्यत्वमेव साध्यमित्यत्रेत्यर्थः |
 

	F.N.३.वृत्तित्वे..क ४.ईश्वरसंयोगात्--ग ५.ननु-क ६.भावे-क 
	४.अनिमित्त-क 
	
	ननु साध्याप्रसिद्धौ तद्वकल्योकयनुपपत्तिः, तस्य तत्प्रसिद्धिनिबन्धनत्वादित्यत आह---यदीति |
 ननु मृदङ्गादेः प्रत्यक्षत्वेऽपि किमायातमुपादानप्रत्यक्षत्व इत्यत आह---न हीति |
 तत्रैति |
 वायवीयशरीर इत्यर्थः |
 तत्र छिन्नगोधाचलनवददृष्टवदात्मसंयोग एव तत्र हेतुः |
 न च तत्रैव व्यभिचारात् प्रयत्नवदात्मसंयोगोऽन्यत्रापि न हेतुः स्यादिति वाच्यम् |
 कार्यवैजात्यकल्पनादिति समाधानमत्र द्रष्टव्यम् |
 

	तत्र क्रियेति |
 मनसीत्यर्थः |
 

	विशेषेति |
 यद्यपि विशेषदर्शनं भ्रमोत्पत्तौ प्रतिबन्धकम् |
 तथा च नित्यभ्रान्तिसत्त्वेन विरोधः, तथापि तद्भानस्य भ्रान्तित्वे मानाभावान्त तथात्वम् |
 न च तस्य प्रमात्वेऽपि मानाभावः, तद्वत्त्वघटितप्रमात्वस्य तदभावघटिताप्रमात्वापेक्षया लघुशरीरत्वेन लाघवसहकृतोक्तानुमानेन तत्सिद्धेः |
 ज्ञानत्वेनेति |
 लाघवात् शाब्दज्ञानेन प्रवृत्तेश्चेत्यर्थः |
 

	नन्वनुमानादिच्छासिद्धावपि नोत्कटेच्छारूपपरागसिद्धिरित्यत आह---इच्छेति |
 पारंपर्यमाह--दुःख इति |
 

	 मूलग्रन्थानार्जवापातात् |
 वक्ष्यमाणन्यायेन निवृत्तियत्ने मानाभावाच्च |
 पूर्वास्वरसं हृदि निधायाह---वस्तुत इति |
 नन्वेवं कुसुमाञ्ज७.लिग्रन्थविरोधः इत्यत आह तथा चेति |
 
	
	वह्निव्यतिरेकोक्तेः प्रकृतसंगतिमाशङ्क्याह---यत्रेति |
 

	ननु सामान्ययो६.र्हेतुमद्भावे गौरवस्य बाधकतया तदभावोऽसिद्ध इत्याशङ्क्य वाक्यसामान्यवक्तृवाक्यार्थज्ञानसामान्ययोर्हेतुमद्भावनिरासार्थोपात्तबाधकाभावपदस्य व्यभिचार३.ज्ञानाभावोऽर्थ इत्याशयेनाह---सामान्येति |
 

	F.N.६.हेतु--ग 
	  ३.ज्ञानाभावादेकथा-ग 

	दृश्य इति |
 दृश्यशरीरावच्छिन्न इत्यर्थः |
 

	विपक्षदर्शनमात्रं न प्रतिबन्धकमित्यतो व्याचष्टे---न तत्रैवेति |
 

	अबिन्धनेवेति |
 अयोगोलकादौ जलसंबन्धे धूमो जायमानोऽन्तर्हितवह्नेरेव |
 
	स च तदानीमप्रत्यक्षोऽपि ७.निध्यादिवत् योग्य एवेति भावः |
 

	नन्वेवं मेयत्वादेर्वाच्यत्वलिङ्गत्वं न स्यादित्यत आह---केवलेनि |
 स्वमते इति भावः |
 उक्तहेतोरिति |
 ज्ञानादिशून्यात्मनः कारणत्वप्रसङ्गादित्यर्थः |
 

	जयदेवमतमाह--अन्ये त्विति |
 अन्योन्याभावगर्भव्याप्तिरपि तादशान्योन्याभावप्रतियोगितावच्छे६.दकतावच्छेदकं यन्न तदवच्छिन्नसंबन्ध७.रूपेति तत्रापि साध्यतावच्छेदके तादृशावच्छेदकत्वाभावस्यैव८. ग्राह्यत्वमित्यस्वरसोऽत्र बोध्यः |
 

	F.N.६.कावच्छेदक-ग ७.रूपे तत्रापि--ग ८.काभावस्यैव-ग 

	ननु परात्मनोऽयोग्यत्वेन कथं योग्यानुपलब्ध्या बाध इत्यत आह---शरीरेति |
 प्रसङ्ग एवात्र संगतिरित्याशयेनाह---क्वेति |
 

	संहार उपस्थानाभावो नातः शब्दार्थः, उक्तदोषादेव किं तु तदुभयाश्रयसाधकसत्त्वमित्याशयेनाह---अत इति |
 

	शङ्काशयमाह---तथा चेति |
 तदनङ्गीकारात्--सर्गाद्यनङ्गीकारादित्यर्थः |
 तत्र मनोवहनाडीगोचरैव कृतिः न त्वात्मगोचरेति सूचनाय यदि शब्दः |
 चेष्टायां साध्याव्याप्तेराह---चेष्टेति |
 ननु तज्जन्यजनकत्वे सति तदधिकरणोत्तरक्षणवर्तित्वं तद्द्वारत्वमीश्वरेच्छाकृत्योरपि |
 न हि तत्त्वे सति तज्जन्यत्वं द्वारत्वं गोत्वादित्यत आह---द्वारत्वस्येति |
 चक्रादेर्दण्डव्यापारत्वापत्तिभयेन गौरवं प्रामाणिकमिति भावः |
 

	प्रत्युतानुकूलमित्याह--विशेषयोरिति |
 
	अन्यथेति |
 प्रतिबन्धकाभावस्य २.मिलितत्वादिति भावः |
 प्रतिबन्धकाभावस्येति |
 
	
	F.N.२.निमित्तत्वात्-ग
	ननु प्रतिबन्धकध्वंसो न प्रागस्ति, तदत्यन्ताभावश्च प्रतिबन्धककालेऽपीत्यत आह---४.प्रतीति |
 वयं तु पूर्वं सत्त्वादित्यस्य पूर्वं समवहितत्वादित्यर्थः |
 एवं चात्यन्ताभावपरत्वेऽपि न दोषः |
 तस्य नित्यत्वेऽपि प्रतिबन्धककाले तत्र समवधानाभावादित्यर्थ इति ब्रूमः |
 

	नन्वस्तु प्रतिबन्धकाभाववदसमवायिनोऽपि कार्यसहभावेन हेतुत्वम्, कुविन्दादिसमवधानेऽपि तन्तुसंयोगनाशदशायां पटानुत्पत्तेः |
 समवायिनस्तु न तत्त्वेन हेतुत्वम्, व्यतिरेकाभावात् |
 न च तन्तुनाशदशायां पटोत्पत्त्यापत्तिः |
 ५.तन्तुनाशो यदि स्वसमवायिनाशात् तन्नाशस्यापि तथाविधहेतु६.जन्यत्वे वाच्ये द्व्यणुकपर्यन्तं तथा नाशे द्व्यणुकनाशस्यासमवायि५.नाशजन्यत्वेनासमवायि७.नाशस्याणुद्वयविभागजन्यत्वेन विभागस्य क्रियाजन्यतया परमाणुक्रियाकाले द्व्यणुकादिक्रियावश्यंभावेन तन्त्ववयवक्रियाकालस्य तन्तुक्रियाकालतया तन्तुसंयोगनाशस्य तन्त्ववयवसंयोगनाशसमकालतया तदव्यवहितोत्तरसमयतया वा तन्तुनाशकाले असमवायिकारणविलम्बादेव तद्विलम्बात् |
 एवमसमवायिनाशस्य तन्तुनाशहेतुत्वेऽपि योज्यम् |
 अत एव वक्ष्यति----"स्वरूपयोग्यतारूप हेतुता तत्रापि, कार्याभावस्तु सहकारिविरहात्" इत्यत आह---अन्यथेति |
 विनाशसामग्रीकालीन९.घटे तेजस्संयोगात् घटनाशकाले रूपोत्पत्त्यापत्तिरित्यर्थः |
 कार्यसहभूतत्वेन हेतुत्वस्यान्यथाशब्दार्थत्वं वारयितुमाह---इष्टेति |
 तथा च प्रागभावस्य प्रतियोग्यहेतुत्वं तदर्थ इति भावः |
 नन्वेवं प्रतिबन्धकाभावस्य कार्यसहभूतत्वनियमोक्तिविरोध इत्यत आह---१०.एतेनेति |
 

	F.N.५.तन्तुनाशे सति स्व-ग ६.जन्यत्वे साध्ये-ग 
	७.नाशस्य-ग 
	९.घटतेज-ग १०.एतेनेति-ग

	संपातेति |
 २.उत्पन्नस्यैव पुनरुत्पत्त्यापादानेन कार्यन्तरानापादनेन एकपद३.स्यासंगतत्वादिति भावः |
 नन्वेमपि न प्रागभावो हेतुः, स्वव्यतिरेकेण कार्याव्यतिरेकात् |
 उक्तस्थलेऽपि उत्पन्नघटसत्त्वेन व्यतिरेकाभावात् |
 न चोत्पत्यवच्छिन्नघटाभावस्तत्रास्ति, स एव सर्वत्र कारणाभावप्रयोज्या इति वाच्यम् |
 प्रागभावध्वंसकालस्योत्पत्तिकालतया प्रागभावविरहकाले उत्पत्तिविशिष्टकार्याभावाभावात् |
 किं चोत्पत्तिराद्यसमयसंबन्धः |
 समयो घटादिश्च तदितरश्च न प्रागभावविरहात्, किं तु आद्यसमयविरहादेव |
 न च स एव न कुत इति वाच्यम् |
 स्वकारणाधीनस्य तस्य दण्डाद्यप्रयोज्यत्वादिति चेत्----न |
 

	यदभावे स्वानन्तरक्षणे उत्पत्तिविशिष्टकार्याभावः तस्य कारणत्वमिति विवक्षितत्वात् |
 किं च केवलं कालगर्भो व्यतिरेकः, किं तु देशगर्भोऽपि |
 प्रदेशान्तरे दण्डे सत्यपि प्रदेशान्तरे घटानुत्पत्तेः |
 तथा हि मृत्पिण्डान्तरे४.जायमानो घटो मृदन्तरे जायेत |
 यदि न हेतुः मृदन्तरस्य घटान्तरेऽपि स्वरूपयोग्यत्वात् |
 न च प्रागभावेऽपि दोषः |
 तत्प्रतियोगिकदण्डप्रागभावत्वेन तस्य हेतुतया मृदन्तरे तत्प्रागभावाभावात् |
 न च ५.ममापि तत्तत्पिण्डत्वेनापि तत्तत्कार्यं प्रति हेतुतेति वाच्यम् |
 यत्र कैश्चित् तन्तुभिः पट एकस्मिन्ननारब्धे पुनरपि तैरेव पटान्तरं पूर्वपटविनाशे सति उत्पद्यते तत्र प्रथमपटोत्पत्तिवेलायां द्वितीयोत्पत्त्यापत्तिः |
 न च ६.तवापि तदा द्वितीयपटप्रागभावस्य तत्र सत्त्वेन दोषसाम्यमिति वाच्यम् |
 तत्र प्रागभावद्वयघटित त७.त्सामग्र्याःफलबलेन प्रतिबध्यप्रतिबन्धकमावकल्पनात्, धारावाहिकस्थले पूर्वज्ञानसामग्र्या उत्तरज्ञानसामग्रीप्रतिबन्धकत्ववत् न हि सामग्र्यभेदे तवैवंविधपरिहार उपपद्यत इति दिक् |
 

	F.N.२.एतेनेति-ग ३.स्यासंगतत्वात्-क 
	४.सत्यपि--क ५.तथापि-ग 
	६.तदापि-ग ७.सामग्रयोनिफल--क
	
	स्वप्रत्यक्षादौ बुद्ध्यादेः साक्षाद्धेतुत्वादाह---कर्तृत्वेति |
 अस्त्येवेति |
 तथा च व्याप्तिः पक्षधर्मतया विना न विरोधिनी तस्या एवानुमितिप्रतिबन्धकत्वे पक्षधर्मता तन्त्रमिति भावः |
 व्यापके व्यर्थविशेषणत्वस्यादोषतया ७.तादृशज्ञानत्वस्य साध्यव्यापकता स्यादेव नित्यान्यज्ञानत्वं चोपाधिरिति नाप्रसिद्धिरित्यपरितुष्यन् ८.साधनाव्यापकत्वाभावान्नोपाधिसंभव इत्याशयमाह---वयं त्विति |
 

	F.N.७.तादृशस्य-क ८.साधनाव्यापकत्वात्--ग 

	६.अव्यभिचारोपदर्शनेन शरीरव्यापारस्योपाधित्वं प्रतीयमानं घटादौ साध्याव्यापकत्वादयुक्तमित्याशङ्क्याह---शरीरेति |
 बाधोऽपीति |
 तस्य प्रसिद्धाभावमात्र७.विषयत्वसंभवादिति भावः |
 अस्मन्मते त्विति |
 न चोपाध्यभावेऽनुकूलस्तर्क इति वाच्यम् |
 साध्यवत्त्वप्रमादेरन्तत उपाधिसंभवात् |
 तदुक्तम्----'व्यभिचारे चान्ततः साध्यमेवोपाधिरिति' |
 न चेति |
 तन्मत इति शेषः |
 

	F.N.६.भावोऽपीति-ग ७.विषयत्वादिति-ग 

	उक्तव्याप्तिज्ञानात् कार्यकारण८.भाव एव कुतो न तदाशङ्का |
 यदि च तर्कसत्त्वासत्वे नियामके तत एव क्व व्याप्तिः तदभावो ग्राह्यौ इत्यस्वरसं सूचयति---अपीति |
 ज्ञानस्य विषयरूपतया पर्यवसानमित्यत आह----व्याप्ताविति |
 पर्यवसायित्वं निश्चायकत्वं बोध्यम् |
 

	ननु ज्ञानमनित्यमेवेति व्याप्तिविरोधात् कार्यत्वस्य ज्ञानजन्यत्वव्याप्तिग्रहस्यैवासंभव इत्यत आह---ज्ञानमिति |
 अभावादिति |
 ग्राह्याभावानवगाहित्वादित्यर्थः |
 

	F.N.८.भावज्ञान एव--ग

	तर्हि प्रथमानुमाने इयमुपाधिः स्यात् तदविशेषितत्वादित्यत आह---साधनेति |
 
	
	व्याप्तिरविरुद्धेत्यत आह----अभेद इति |
 आपातत इति |
- वस्तुतः संयोगादेर्व्याप्तिरूपत्वे तस्य द्विष्ठत्वेन वह्न्यादेरपि व्याप्यत्वापत्या तादृशसाध्याधिकरणवृत्तित्वे धर्मान्तरं धूमादिमात्रवृत्तीत्यवधेयम् |
 

	स्वपदं शरीरमात्मपरं वा |
 तत्राद्ये मूलकृता दूषणमुक्तमनूद्य द्वितीयं गृह्णाति नन्वित्यादिना |
 स्वजन्य इति |
 आत्मजन्य इत्यर्थः |
 स्वजन्यत्वमिति आत्मजन्यत्वमित्यर्थः |
 जन्यत्वस्येति |
 एतच्च ध्वंससाधारणपक्षत्वे द्रष्टव्यम् |
 ननु पक्षे उपाधिविरहात् कथं तद्व्यापकतेत्यत आह---परमेति |
 

	तज्जन्यत्वादिति |
 तथा च साधनव्यापकतेति भावः |
 यद्यपीति |
 यद्यपि घटादौ साध्याव्याप्तिः |
 कुलालशरीरस्यादृष्टजनकत्वात् |
 न चाजनकत्वं चेष्टाविशेषणम्, तथा च तादृशचेष्टाविशेषमादाय घटे साध्यसत्त्वमिति वाच्यम् |
 तथा सति तादृशचेष्टाश्रया दृष्टद्वारकशरीरजन्यत्वस्य पक्षे सत्त्वेन साधनव्यापकतापत्तेः |
 तथापि स्वजनकादृष्टाद्वारकत्वमदृष्टाजनकपदेन विवक्षितमिति भावः |
 ननु शरीरजन्यत्वस्य साधनव्यापकत्वात् हस्तादिजन्ये साध्याव्यापकत्वाच्च उपाधित्वाशङ्कानुपपत्तिरित्यत आह---उक्तेति |
 उक्ताभिप्रायेणाह---चेष्टेति |
 ननूपस्थितिलाघवमकिंचित्करम्, शब्दादिना युगपदुभयोपस्थितौ वस्तुलाघवस्यैव वाच्यत्वात् इत्याशयेनाह----अन्ये त्विति |
 असिद्धेरिति |
 अनिश्चयादित्यर्थः |
 एतच्चोपलक्षणम् |
 अवच्छेदाग्रहे शरीरजन्यत्वग्रहासंभवाच्चेत्यपि द्रष्टव्यम् |
 अन्यदिति |
 घटत्वादिकमित्यर्थः |
 

	उक्तेति |
 जन्यत्वशरीरजन्यत्वयोर्भिन्नत्वघटितत्वेन तुल्यवृत्तिवेद्यत्वादिति भावः |
 ननु परस्परविरहानात्मकत्वेन तदवगमे न विरोध इत्यत आह---न हीति |
 तद्व्यापकत्वानवगमस्यातश्शब्दार्थत्वे मूलासंगतिः |
 तदनिश्चयस्योपाधिसंदेहानुकूलत्वे५.नाविरोधित्वादित्यत आह---सकर्तृकत्वेति |
 ननु बाधकाभावोऽसिद्धः, साधकाभावस्यैव बाधकत्वादित्यतः साधकमाह----यद्विशेषयोरिति |
 अत इति |
 उपजीव्यत्वाभावादित्यर्थः |
 विरुद्धत्वेनेति |
 तथा च यत्रैकस्यावच्छेदकत्वमपरस्यावच्छेदकत्वं विरुणद्धि तत्र लाघवं सहकारि |
 न त्वैकाधिकरण्यमपि, गौरवादिति भावः |
 ९.न्यूनवृत्तेपि धूमत्वादेः वह्निजन्यतावच्छेदकत्वासंगतिः |
 अन्यथा घटत्वादेरपि सिद्धान्ते तदवच्छेद१०.कत्वं न स्यादित्यस्वरसं सूचयति---अपीति |
 

	F.N.९.यत्रन्यून-ग १०.दकासं--ग
	७.बाधोऽपीति |
 तस्य पक्षीयसाध्याभावानवगाहित्वादिति भावः |
 ननु साध्यान्तराभावगोचरत्वेऽपि तस्य समानप्रकारकतामात्रेण ८.प्रतिबन्धकत्वं परमते स्यादित्यनुशयादाह----न स्याच्चेति |
 ननु न्यायमते तत्पक्षीयसाध्याभावमप्यवगाहते |
 परमते च समानप्रकारकत्वमात्रेण प्रतिबन्धकते९.त्येकत्रानुमितेर्मतद्वयेऽपि प्रतिबन्धकत्वमवर्जनीयमित्यनुशयादाहुः----वस्तुत इति |
 

	F.N.७.तस्य--ग ८.प्रतिबन्धकं ९.इत्यत्रानु--ग 

	ननु ज्ञानमात्रवृत्युपाधावपि ३.साध्यत्वेन जातिपदवैयर्थ्यमिति, अत आह---यदीति |
 यथाश्रुतहेतोर्गगनादावभावादाह----ज्ञानेति |
 ननु ४.जातित्वविवेचने व्यर्थविशेषणता, समवेतत्वस्यैव हेतुविशेषणत्वादित्यनुशयादाह---केचित्विति |
 जातित्वेति |
 स च समवाय इति भावः |
 

	F.N.३.सध्वेन--ग ४.जातित्वविशेषणत्वे--ग

	यद्येवं विशषपदवैयर्थ्यम्, आत्मैकत्वस्थाप्रत्यक्षत्वेन तत्रादोषप्रसङ्गादित्यत आह----एवं चेति |


	अदृष्टाजनकत्वं स्वजनकादृष्टाद्वारकत्वं स्मर्तव्यम् |
 भावत्वादेर्विशेषणस्य गोत्वादावपि सत्त्वादाह----व्यभिचारेति |
 

	ननु जातिगतव्यावृत्तिर्व्यक्तिगतव्यावृत्तिर्वा ८.नान्योन्यं हेतुः उभयोरनादित्वात् |
 नापि ९.तज्ज्ञानयोः परस्परहेतुत्वम् |
 गोत्वज्ञानमात्रस्य व्यक्तिव्यावृत्तिबुद्धौ गोव्यक्तिज्ञानमात्रस्य गोत्वगतेतरव्यावृत्तिबुद्धौ हेतुत्वादित्यत आह----यदीति |
 

	F.N.८.नान्योन्यहेतुः--क ९.तद्भानयोः--क
	
	अश्वादिव्यावृत्तत्वेन ज्ञातमेव गोत्वं व्यक्तिं व्यावर्तयति, न तु जातिज्ञानमात्रम्, गोगतसत्ता ज्ञानस्यापि गव्यश्वादिव्यावृत्तिबुद्धिजनकप्रसङ्गात् |
 ५.एवमश्वत्वादिव्यावृत्तत्वेन ज्ञाता व्यक्तिरश्वत्वादि६.व्यावर्तिका, न तु व्यक्तिज्ञानमात्रम्, द्रव्यत्वादिना व्यक्तिज्ञानस्यापि तथात्वापातात् |
 तथा च व्यावृत्तिबुद्ध्योरन्योन्याश्रयत्वमित्यर्थः |
 

	ननु व्याप्तिग्रहसामग्रीसत्त्वे व्यभिचारेति शङ्का ग्रन्थानुपपत्तिरित्यत आह---व्यभिचारेति |
 ननु स्वरूपसदेव तत् प्रतिबन्धकत्वेन परस्याभिमतमस्तु, किं ज्ञानाध्याहारेणेत्यत आह----अत इति |
 अन्यथासिद्धिरिति |
 तृतीयान्यथासिद्धिरित्यर्थः |
 

	F.N.५.एवमश्वादि--ग ६.व्यावृत्तिजनिका--ग

	ननु न संयोगरूपा व्याप्तिः, अतिप्रसङ्गादित्युक्तम् |
 किं च विशेष्ये सामानाधिकरण्यबाधेऽपि सामान्यवत्त्वविनाकृतास्मदादिघटितविशेष्ये अव्यभिचारविशिष्टसामानाधिकरण्यं बाधितमेवेत्यरुचेराह----अपि चेति |
 नन्विदमप्युक्तम्, अस्मदादिप्रत्यक्षत्वमात्रे नित्यत्वव्याप्तिरविरहनिश्चयेऽपि विशिष्टव्याप्तिनिश्चयादनुमितेः |
 न च सामान्यवत्वे विशेषणे तदभावग्रहेऽपि अनुमितिरस्तीति वाच्यम् |
 अत एव व्यासज्यवृत्तित्वोपगमादिति चेत्----

	अत्र ब्रूमः |
 विशिष्टं द्विविधम्, सामान्यविशेष्यकं तदितरविशेष्यकं च |
 तत्राद्यं पदार्थान्तरम्, यथा नीलघटत्वं कर्तृजन्यत्वम् |
 तदुभयं घटत्वजन्यत्वाभ्यां भिद्यते |
 द्वितीयं तु विशेषणविशेष्यसंबन्धात्मकमेव न त्वन्यत् |
 दण्डी पुरुषः पुरुषः, पाकजन्यरूपं रूपम्, द्रव्यसमवेतं द्रव्यसमवेतं कर्म क्रियाघटसमवायः समवायः इत्यादिप्रत्यभिज्ञानविरोधात् |
 तथा च १.यत्र विशिष्टं सामान्यं लिङ्गम्, तस्य पदार्थान्तरत्वात् व्याप्तिर्विशिष्ट एवार्थान्तरे वर्तते, न तु विशेषणविशेष्ययोः २.न च विशेषणावच्छिन्ने विशेष्यमात्रे इति न तत्परोऽयं ग्रन्थः |
 किं तु यत्र द्रव्यादिकं विशेष्यं तत्पर एव |
 यथा वह्निविशेषे धूमविशेषः ३.यत्र विशेष्ये धूमे विशेषणे नैल्ये च वह्निविशेषव्याप्तिबाधात् द्वित्ववत् व्याप्तज्यवृत्तित्वमभिमतम् |
 विशेष्ये विशेष्यतावच्छेदकावच्छेदेन तद्बाधेऽपि विशेषणावच्छेदेना४.बाधात् |
 विशेषणावच्छेदेन विशेष्यमात्रवृत्तित्वम् इत्यपरं मतम् |
 

	तत्राद्यम् अतिस्थवीयः |
 नीलधूमादौ विशेषणनैल्यादेः साध्यासामानाधिकरण्यात् |
 न च स्वाश्रयसंबन्धघटितं तत्सामानाधिकरण्यं तत्रापीति वाच्यम् |
 तथा सति तत्र व्याप्त्यन्तर स्यात्, ५.नित्यमेव |
 तादृशव्याप्तौ च धूमादेरवच्छेदकत्वं नैल्यस्यैव व्याप्यत्वम् |
 परस्परासंबन्धघटितव्याप्तेः धूमावृत्तित्वात् |
 

	६.तस्मात् द्वितीयमेव ६.रमणीयम् |
 न च तत्रापि नीलधूमत्वावच्छेदकम्, न नैल्यमात्रम्, अतिप्रसक्तत्वादिति वाच्यम् |
 नीलधूमत्वस्यावच्छेदकत्वे तद्घटकतया तस्यापि तथात्वात् |
 तावतैव च तस्यावच्छेदकत्वोक्तिरिति दिक् |
 

	अयोगोलकादौ साध्याव्याप्तेराह --साधनेति |
 

	ननु धूमनीलधूमयोः अभेदे कथं व्यापकतेत्यत आह----नीलेति |
 ७.व्यापकत्वमभेदेऽपीत्युक्तमिति भावः |
 

	F.N.१.न-चेति |
 २.न वापि विशे ३.तत्र विशेषणे नैल्ये च-ग ४.नासाधारण्यात्-ग ५.यत्त्विषयमेव-ग ६.द्वितीयमेव-ग ७.व्यापकत्वभेदे-ग 
	
	उभयत्र----६.अकर्त्रनुमाने नीलधूमेन वह्न्यनुमाने चेत्यर्थः |
 केचित्तु---नीलधूमस्य ७.वह्निव्याप्त्यनुमाने विशेष्यत्वमुपाधिः |
 यत्र वह्निव्याप्यत्वं तत्र विशेष्यत्वस्य सत्त्वादिति मूलग्रन्थार्थमाहुः। तन्न |
 विशेष्यत्वस्य केवलान्वयित्वेन साधनाव्यापकत्वभ्रमासंभवात् |
 धूमत्वादिपरत्वे आलोकादौ साध्याव्यापकत्वात् |
 

	ननु शरीरजन्यानामानन्त्ये कथं तदभावाना८.मल्पीयस्तेत्यत आह---शरीरेति |
 ननु विशेषणाद्यभावापेक्षया विशिष्टाभावस्य गुरुत्वेन तस्य साध्याव्याप्यतया यत्रेति ग्रन्थानुपपत्तिः |
 

	F.N.६.कर्त्रनु-ग ७.वह्निव्याप्यनु-ग 
	८.अल्पता--ग

	अखण्डाभावविवक्षायां ४.शरीरजन्यत्वेऽपि न वैयर्थ्यं स्यात् इत्याशङ्क्य व्याचष्टे---५.निर्धूम इति |



	F.N.४.'शरीरजन्यत्वेऽपि' नास्ति--ग ५.नीलधूम इति--ग

	न तथेति |
 जन्यत्वाद्यभावो नाकर्तृकत्व६.व्यभिचारीत्यर्थः |
 
	सः----शरीरजन्यत्वाभावः |
 

	ननु तदभावस्य एकत्वापरम्पर्यायाखण्डत्वेऽपि व्यभिचारकशरीरपदवैयर्थ्य
	तादवस्थ्यमित्यत आह---तथेति |
 तन्निष्ठेति न्यायादिति भावः |
 

	F.N.६.व्यभिचार इत्यर्थः--ग
ननु शरीरपदस्याखण्डाभावनिष्ठव्याप्तिग्रहोपयोगात् आधिक्योक्तिरयुक्तेत्याशङ्क्य नीलधूमादिदृष्टान्तदूषणपरतामाह---अनुपयुक्तेति |
 हि शब्दसूचितहेतुमाह----हेत्विति |
 ननु नीलत्वस्य तदवच्छेदकत्वनिराकरणं प्रकृतासंगतमेव, नीलधूमत्व एव तन्निरासौचित्यम् |
 अतिप्रसक्तत्वादेव तस्यानवच्छेदकत्वे गौरवाभिधानवैयर्थ्याञ्चेत्यत आह---तर्हीति |
 तथा च नीलत्वपदं नीलधूमत्वपरम्, अवच्छेदकपरं वा तच्छरीरप्रविष्टपरमिति भावः |
 नन्वेवं सामान्यवत्त्वादावपि विशेषणस्य तथात्वं स्यादित्यत आह---विशेष्येति |
 ननु व्याप्यतावच्छेदकप्रकरणे कारणतावच्छेदकनिदर्शनानुपपत्तिरित्यत आह----अत्रेति |
 विशेष्यतेत्यादिना उक्तेऽर्थे इत्यर्थः नैल्ये धूमत्वभावप्रदर्शनस्य प्रकृतासंगतिं वारयितुमाह----नन्विति |
 

	नैल्ये धूमत्वस्य असत्त्वान्न विशिष्टस्य तदवच्छिन्नत्वमित्याशयेनाह---अत आहेति |
 नन्वेवं धूमत्वे धूमत्वाभावेन धूमत्वविशिष्टस्यापि धूमत्वावच्छिन्नतया विशिष्टस्य वह्निव्याप्यता न स्यादिति चेत्---न |
 यत्र यदवच्छेदेन व्याप्तिः तद्विशिष्टस्य तस्य व्याप्यत्वम्, न तु यदवच्छिन्नं व्याप्यतावच्छेदकावच्छिन्नं तस्य तत्त्वम् |
 नीलधूमत्वावच्छेदेन तु न व्याप्तिः, गौरवादित्याशयात् |
 ननु हेतुताव्याप्यतयोरभेदेन तदवच्छेदकाभेदात् भेदाशङ्कानवकाशेन अभेदव्यवस्थापनानुपपत्तिरित्यत आह----नन्विति |
 अतिप्रसङ्गात्---द्रव्यत्वादिरूपेणापि धूमादिनिर्देशापत्तेरित्यर्थः |
 अवच्छेदकत्वम् अनतिरिक्तवृत्तित्वमात्रम्, न त्वन्यूनवृत्तित्वसहितं, गौरवत्वादित्याशयेन आह--नेति |
 ननु व्याप्यत्वासिद्धिपदेन सैव विवक्षितेत्यत आह----न चेति |
 गौरवज्ञानस्य ग्राह्याभावानवगाहितया न प्रतिबन्धकत्वम् |
 न चैवं दण्डादावपि नीलरूपवद्दण्डत्वाद्यवच्छेदेन हेतुताग्रहापत्तिः |
 तत्र गौरवज्ञानाधीनानवच्छेदकत्वज्ञानस्यावच्छेदकताग्रहप्रतिबन्धकत्वात् |
 न चात्रावच्छेदकत्वं व्याप्तिशरीरप्रविष्टम् इति दोषे सत्येव दोषान्तरमाह---परामर्शेति |
 

	तद्घटितेति |
 अनतिरिक्तवृत्तिधूमत्वघटितेत्यर्थः |
 

	जयदेवोक्तसमाधिद्वयमाह----तस्मादिति |
 ननु विशेष्यवति विशिष्टाभावस्य विशेषणाभावरूपतया १०.नीलधूमत्वावच्छिन्नत्वाभाव एव पर्यवस्येत् |
 स च न व्याप्तिविरह इत्यत आह---स चेति |
 स चान्य एव शक्तौ तथा स्थापनात् |
 प्रतियोगिनि परं नवीनसांप्रदायिकयोर्विवाद इति भावः |
 

	F.N.१०.नीलधूमत्वावच्छिन्नाभाव--ग

	ननु साध्यतावच्छेदके यदि व्याप्तिप्रतियगितारूपव्यापकतावच्छेदकत्वं ग्राह्यम्, ६.तदैतद्भानं ग्राह्याभावविषयं प्रतिबन्धकं स्यात् |
 न चैवम्, तादृशाभावप्रतियोगितावच्छेद७.कत्वाभावस्यैव तत्र ग्राह्यतया उक्तस्य तत्राग्राह्यत्वात् |
 लाघवेनैतद्भानस्यैवानुमितिहेतुत्वात् |
 अत एव च न व्याप्यत्वासिद्धित्वमपि |
 किं चैवमपि रूपवद्धूमवत्त्वादौ व्याप्यत्वासिद्धिर्न स्यात्, रूपवद्धूमवत्त्वावच्छिन्नव्याप्तेरप्रसिद्धेरित्यपरितोषादाह---यद्वेति |
 यद्यप्यत्र द्वितीयदोषतादवस्थ्यम्, तथापि नीलधूमत्वावच्छिन्ने धूमत्वावच्छिन्नव्याप्त्यभाव इत्यर्थः |
 तथा च तत्र रूपवद्धूमत्वावच्छिन्ने तदभाव इति बोध्यम् |
 

	नन्वधिकरणे प्रतियोगितावच्छेदकावच्छिन्नसत्त्वस्याभावविरोधितया नीलधूमत्वावच्छिन्नधूमत्वावच्छिन्नव्याप्तिविरहः सविशेषणे हीतिन्यायेन नीलधूमत्वस्यावच्छेदकत्वाभावपर्यवसन्न एव |
 तज्ज्ञानं च न प्रतिबन्धकम्, अवच्छेदकत्वस्याग्राह्यत्वादित्यनुशयादाह---वस्तुत इति |
 उभयेति |
 मीमांसकनैयायिकेत्यर्थः |
 अवच्छेदकावच्छिन्नेति |
 

	F.N.६.तदैतज्ञान-ग ७.काभावस्यैव--ग 

	अवच्छेदकावच्छिन्नेत्यर्थः |
 स्वयूथ्यं प्रत्याह---तथा चेति |
 

	नन्वेवं व्याप्तिशरीरनिष्ठावच्छेदकत्वग्रहप्रतिबन्धकज्ञानविषयतया गोरवस्याभासान्तरत्वं स्यात् |
 अपि च तादृशसामानाधिकरण्यावच्छेदकद्रव्यत्वावच्छिन्नतया व्यभिचारण्यतिव्याप्तिः |
 यदि चानतिरिक्तवृत्तित्वरूपमवच्छेदकत्वं विवक्षितं तत्र नेति मतम्, तदा अव्यभिचारांशवैयर्थ्यम् |
 व्यभिचारिणि निरुक्तावच्छेदकत्वाभावादेवातिव्याप्त्यनवकाशात् |
 यदि च स्वरूपसंबन्धविशेषरूपं तत् तत्रापीति मतम्, तदा द्रव्यत्वेऽपि तदित्यतिव्याप्तितादवस्थ्यम् |
 न हि संभवति वह्नित्वे धूमसामानाधिकरण्यावच्छेदकत्वं स्वरूपसंबन्धविशेषरूपमस्ति, न तु ६.धूमनिद्रव्यत्वे वह्निसामानाधिकरण्यावच्छेदकत्वं तादृशमिति |
 अतिप्रसक्तेरुभयात्रविशेषात् |
 

	किं च यथेदं वाच्यं मेयवत्त्वादित्यादौ मेयादिलिङ्गे ७.वृत्तिमेयत्वमादाय व्याप्तिसत्त्वेऽपि तदवच्छेदकं मेयत्वं मेयत्वावच्छिन्नस्य च व्याप्यत्वम्, तथा नीलधूमे धूमत्वमादाय व्याप्तिसत्त्वेऽपि व्याप्यतावच्छेदकं नीलधूमत्वमिति न कुतस्तदवच्छिन्नस्य व्याप्यत्वम् |
 न च धूमत्वावच्छिन्नत्वं ८.न नीलधूमस्य, ९,नीलि(ल?)धूम्नि धूमत्वाभावादिति वाच्यम् |
 एवं हि धूमत्वे धूमत्वाभावेन तदवच्छिन्नोऽपि न धूमत्वावच्छिन्न इति धूमोऽपि न व्याप्यः स्यात् |
 न स्याच्च ४.वृत्तिमन्मेयत्वावच्छिन्नं ५.न मेयत्वावच्छिन्नमिति मेयत्वावच्छिन्नस्य वाच्यत्वव्याप्यत्वम् |
 गौरवादेव नीलधूमत्वं न व्याप्यतावच्छेदकमिति वाच्यम् |
 एवं हि किं व्याप्तेरवच्छेदकत्वागर्भत्वेन |
 तदगर्भत्वेऽपि गौरवादेव ७.तस्य व्याप्यतानवच्छेदकत्वात् |
 

	F.N. ६.धर्मनिष्ठ-क ७.वृत्तिमन्मेयत्व-ग 
	८.न धूमस्य-ग ९.नीलधूमताभावात्-क 
	४.वृत्तित्वमेयत्वा-क ५.न धूमेमेय-क 

	यदि च गौरवज्ञानप्रतिबन्धकत्वाय ६.अवच्छेदकत्वस्य ग्राह्यव्याप्तिशरीरान्तर्भावकल्पनम्, तदा तज्ज्ञानस्य तादृशसामानाधिकरण्यावच्छेदकत्वग्रहविघटकत्वं भवेत्, न तु तादृशावच्छेदकत्वघटितव्याप्यतायां यदवच्छेदकत्वं तत्त्वग्रहप्रतिबन्धकत्वम्, व्याप्यतावच्छेदकत्वस्य ८.व्याप्तिशरीराप्रवेशात् |
 प्रवेशेऽपि वा तादृशधूमत्वमाहाय पुनरपि नीलधूमत्वावच्छिन्ने व्याप्त्यापादनात् |
 ९.अथ मतं नैल्यांशस्य १०.वह्न्यिसामानाधिकरण्यात् न विशिष्टस्य व्याप्यत्वमिति, तदा धूमत्वस्यापि वह्न्यसमानाधिकरण्यान्न तदवच्छिन्नस्यापि व्याप्यत्वम् |
 यदि तदंशे परंपरासंबन्धः, तदा तुल्यम् |
 

	F.N.६.तस्याः-क ७.तदवच्छेदक-क ८.शरीरप्रवेशात्--क ९.कथमेतन्नैल्यांशस्य--क १०.वह्निसामाना-क
	तस्मात् यद्यधिकरणतावच्छेदकावच्छिन्नेऽधिकरणे प्रतियोगिसत्त्वं विरोधि, तदा नीलधूमत्वावच्छिन्ने न वह्निव्याप्तिरिति ज्ञानं व्याप्त्यभावमेवावलम्बत इत तदास्य हेत्वाभासत्वम् |
 अधिकरणतावच्छेदकाभावज्ञानद्वारा चोक्ताभावज्ञाने गौरवज्ञानं प्रतिबन्धकम्, न त्ववच्छेदकत्वं व्याप्तिशरीरनिविष्टम् |
 अत एव ४.कारणताशरीरस्यावच्छेदकागर्भत्वेऽपि न रूपवद्दण्डत्वेन दण्डस्य हेतुता, गौरवेण तस्यानवच्छेदकत्वादिति सिद्धान्तः |
 ५.न च तत्रापि तेन रूपेणान्यथासिद्धत्वादेव न हेतुरिति वाच्यम् |
 तथापि ६.द्रव्यत्वेन रूपेणान्यथासिद्धेरभावात् |
 फलमुखगौरवव्यावृत्तप्रतिबन्धकतावच्छेदकाभावान्नाद्यदोष इति |
 

	तस्मात् यथा क्वचित् पक्षे साध्याभावः, क्वचित् तदवच्छेदकावच्छिन्ने तदभावो बाधः, एवं व्यभिचारिणि व्याप्त्यभावः, नीलधूमादौ तत्त्वावच्छिन्ने तदभावश्च व्याप्यत्वासिद्धिरिति युक्तमुत्पश्यामः |
 तदेतदाह---दिगिति |
 

	न संभवतीति |
 साध्यस्य तत्प्रत्ययस्य वा लिङ्गाजन्यत्वात् तदज्ञाप्यत्वाच्चेति भावः |
 ७.विशिष्टत्वम्---विषयत्वमित्यर्थः |
 अत एवाह---लिङ्गाविषयत्वादिति |
 उपस्थापकेति |
 यद्विषयत्वेन परामर्शस्यानुमितिहेतुत्वं तस्यैवानुमितौ भानमिति ८.नियमेन नीलांशस्यातथात्वादिति भावः |
 भावेऽपि वा तदंशेऽप्यनुमितेः सद्विषयत्वमेवेति बोध्यम् |
 

	F.N.४.करणता-ग ५.न चात्रापि-क ६.तेनापि रूपेणानन्यथासिद्धेरपि भावात्--ग ७.विशिष्टविषयत्वमित्यर्थः-ग ८.नीलधूमेन नीलांशस्य तथात्वात्--ग 

	अत एव व्याप्त्यभाववति तज्ज्ञानत्वेन भ्रमत्वं सिद्धान्ते वक्ष्यते |
 यो यो धूमवान् वह्निमानितिवत् सामानाधिकरण्यमात्रं बोध्यते, न तूक्तसंबन्ध इत्यनुशयं सूचयति----केचिदिति |
 

	ननु १०.तर्हि व्यभिचारादेरपि अनुमित्याभासतायामतन्त्रत्वेनाव्याप्तिः |
 ११.क्वाचित्कतद्विवक्षायामुपाधावति व्याप्तिरिति प्राचां मतेऽपरितुष्यन्नाह---वस्तुत इति |
 उद्देश्येति |
 नीलधूमत्वावच्छिन्नव्याप्तिप्रयोज्येत्यर्थः |
 ननु तर्हि क्षितावति विशेष्यभागमात्रादकर्तृकत्वसिद्धिः स्यादित्यत आह---शरीरेति |
 पूर्ववाक्योक्तभ्रमत्वनिमित्तकाभासत्वस्य दार्ष्टान्तिकेऽनुपपादनात् एवं शब्दानुपपत्तिरित्यत आह----प्रकृत इति |
 २.प्रकरणप्रतिपाद्यं गुरुणोऽनवच्छेदकत्वं तत्र नीलधूमत्वतौल्यं दर्शयतीत्यर्थः |
 शरीरजन्यत्वात्यन्ताभावे वैयर्थ्यशङ्कानवकाशादाह---शरीरेति |
 तादृश३.पटभेदवति घटे व्यभिचारादाह--यावदिति |
 द्रव्यत्वावच्छिन्नान्योन्याभावस्य तादृशघटादिप्रतियोगिकस्य पक्षेऽभावासिद्धिरित्यतो मात्रपदम् |
 

	सुरभिधूमविशेषेत्यत्र विशेषपदं सौरभान्वितं, न तु धूमान्वितम् |
 सुरभि४.पदवैयर्थ्यात् |
 न च धूमविशेषमेवोपदर्शयितुं तत् |
 चन्दनेतरप्रभूतधूमेऽपि सौरभसामान्यसत्त्वेन वह्निविशेषस्य तद्धेतुत्वानुपपत्तेरिति सूचयितुमाह---पूर्वेति |
 ननु व्यापकसामान्यानुवादेन व्यर्थविशेषणत्वाभावोक्तौ ४.कारणत्वतोर्भागासिद्धिः, व्यापकमात्रस्य व्याप्याहेतुत्वादित्यत आह---स्थापनेति |
 

	अन्यकारणतायाः अन्यगत अन्यगतव्यापकत्वोपपादकत्वेऽतिप्रसङ्ग इत्यनुशयादाहा----वस्तुत इति |
 

	F.N.१०.ननु व्यभिचार-ख-ग ११.क्वाचित्कत्वविव-क 
	२.प्रतिपाद्यं-क ३.घट-ग ४.सुरभिवैय-क 
	४.कारणत्व-ग 

	ननु सत्त्वेन नोपाधेरवकाश इत्यत आह---अप्रयोजकत्वमिति |
 

	नन्वन्यतमस्य हेतुत्वे सत्यन्यतमविरहोऽपि पूर्वसाधनव्यतिरेक एवेत्यत आह---अपरस्येति |
 नन्वजन्यत्वस्य साध्याव्यापकत्वे सति उपाधित्वायोगात् दोषत्वाभावोक्तिरयुक्तेत्यत आह---यत इति |
 ननु शरीरजन्यत्वाभावनिष्ठाव्याप्तेः |
 
	
	शरीरं विना दुर्ग्रहतया वैयर्थ्योक्त्यनुपपत्तिरित्यत आह---यदिति |
 एवमुत्तरत्रापि मूलानुपपत्तिर्द्रष्टव्या |
 

	ननु लघुविषयकानुमितौ सहकारित्वे कथमन्योन्याश्रय इत्यत आह---लाघवेति |
 यथाश्रुते वह्न्यनुमितौ व्यभिचारादिति भावः |
 

	 व्याप्त्यादीति |
 तथा च लाघवोपनीतत्वमपि नियामकान्तरं कल्प्यते |
 न च लाघवात् उपनीतत्वमेव तथास्त्विति लिङ्गादेरपि विषयता स्यादिति वाच्यम् |
 उपनयमात्रस्य ६.मानमात्रसहकारि६.त्वाकल्पनात् |
 न चेदमपि न मानमात्रसहकारि |
 अपदार्थस्य शाब्दज्ञानाविषयत्वात् इति वाच्यम् |
 श्रुतपदस्य लाघवसहकारेण लघुपरत्वकल्पनेन लघोः पदार्थत्वसंभवात् |
 अत एव कपिञ्जलाद्यधिकरणे बहुवचनादेस्स्त्रीत्वादिमात्रपरत्वकल्पनम् |
 न चैवमपि लाघवेष्वनुगतरूपाभावात् न १.सहकारित्वमिति वाच्यम् |
 २.संभवद्भिन्नाभिन्नभावाभावनित्यानित्यजात्युपाधिसामान्यविशेषादिविषयकमानत्वावच्छेदेन भावजातिसामान्याभिन्नत्वज्ञानादीनां विशेषरूपेणानन्यगत्या सहकारित्वकल्पनादिति भावः |
 एकशब्दस्य संख्यापरत्वाशयेनाह---नन्विति |
 अभिन्नत्वं तदर्थ इत्याशयेन परिहरति---नेति |
 

	F.N.६.सहकारि--ग 	
		१.सहकारित्वादिति--क २.संभवात्--क 

	ननु कर्तृमात्रस्य एकत्वाश्रतया एकेतरत्वाभावेन नानाकर्तृकेऽपि एकमात्रकर्तृकत्वापत्त्या अभिन्नकर्तृकत्वमेव वाच्यम् |
 तदपि न संभवति |
 अभेदो हि भेदाभावः |
 न हि घटादिभेदवति ईश्वरे तत्संभवः |
 नापि कर्तृभेदाभावो विषयः, अस्मदादिभेदसत्त्वात् |
 नाप्यङ्कुरकर्तृभेदाभावः, तथानुमितिपूर्वमङ्कुरकर्त्रनुपस्थित्या तद्भेदतदभावानुपस्थितेरिति चेत्---न |
 विशेष्ये विशेषणमिति न्यायेनाङ्कुरकर्तृभेदाभावस्यानुमितिविषयत्वसंभवात् |
 वस्तुतस्तर्काद्विशिष्टोपस्थितिः संभवतीति बोध्यम् |
 

	नन्वेवमपि स नानुमितिविषयः, भेदाभावात् |
 भेदस्यैव लघीयस्त्वेनानुमितिविषयत्वात् इत्यत आह---तस्यैवेति |
 न ह्यनुमितिविषयशरीरकृतं लाघवं गौरवं वा प्रस्तुतम् |


	किं तु कल्पनालाघवं तद्गौरवं च |
 यदि भिन्नकर्तृकता तदा कर्तृव्यक्त्यन्तरं तयोर्भेदश्चेति गौरवम् |
 यद्यभिन्नकर्तृकत्वं, तदा न व्यक्त्यन्तरं नापि भेद इति कल्पनालाघवमिति तात्पर्यम् |
 

	अनादीति |
 यद्यप्यप्रमेयत्वादि [यद्यपि प्रमेयत्वादि] प्रत्यासत्तिजन्यज्ञाने व्यभिचारः तथाप्यनादिद्व्यणुकादिप्रवाहस्यागन्तुकज्ञानेनोत्पादायोगादनादित्वसिद्धिरिति भावः |
 

	मा भूदीश्वरस्य घटादिकर्तृत्वसिद्धिरित्यत आह----तथा चेति |
 

	ननु भ्रमविषयासद्वैशिष्ट्यागोचरत्वे कथमीश्वरज्ञानस्य भ्रमनिष्ठवैशिष्ट्यविषयकत्वविषयकता |
 तदविषयकत्वे च कथं सर्वगोचरतेत्याशङिक्याह----न हीति |
 

	नन्वेवमपि फलज्ञानजन्यत्वे शरीरादिजन्यत्वापत्तिरपसिद्धान्तश्चेत्यत आह---तथेति |
 ननु कृत्यनादित्वबाधक३.सार्वकालिककरोतिव्यवहारापत्तिनिरसनं वस्तुतस्तु इत्यनेन क्रियमाणप्रकृतशङ्कापरिहारानात्मकत्वादयुक्तमाशङ्क्याह--प्रयत्नेति |
 तथा च प्रयोजन३.ज्ञानाभावदशायामपि प्रयत्नस्थितौ सर्वदा करोति व्यवहारापत्तिं निरसितुमयं ग्रन्थ इत्यर्थः |
 ज्ञानादीनां बहुत्वादेकवचनानुपपत्तिरित्यत आह ---ईश्वर इति |
 

	F.N.२.सार्वकालिकव्यवहारापत्ति--ग 
	३.ज्ञा दशायामपि--ग
ज्ञानजन्यत्वसाध्यकानुमानेनाकाशादेरसिद्ध्या दृष्टान्तायोगमाशङ्क्याह---भावेति |
 अशरीरत्वसिद्धान्तविरोधं परिहरति---तच्चेति |
 

	यद्यपीदं पुत्रादिशरीरातिव्याप्तम्, तथापि स्वदृष्टोपार्जितत्वं स्वशरीरत्वव्यापकमिति भावः |
 

	स्मृतीति |
 इदमापाततः |
 ४.मानवैभवार्थमेव ५.तदिति |
 अन्यथा श्रुतिस्मृतिविरोधे स्मृतिबाधस्य विरोधाधिकरणसिद्धत्वेन असंगत्यापत्तेः |
 अत एवोक्तम् --बह्व्य इति |

	
	 	इति श्रीमद्धर्मराजाध्वरीन्द्रविरचिते तर्कचूडामणौ अनुमानखण्डे 
			   ईश्वरवादः |
 |
 

	F.N.४.मनन-ग ५.तदिति मन्तव्यम्--ग 

	
			 |
 |
 अथ शक्तिवादः |
 |


	नन्वीश्वरे कार्यं लिङ्गम्, न शक्तौ, तदनुपपत्तेरेव तत्र मानत्वादित्यत आह---यथेति |
 अनुमित्युक्तिविरोधं निरस्यति---नैयायिकेति |
 दृष्टान्तेऽपि तन्मतेनुमानं विवक्षितमिति बोध्यम् |
 मुखशब्दस्य जन्यत्वघटितद्वारपरत्वे बाधादाह---निरूपकतयेति |
 तच्छब्दस्य दृष्टसाद्गुण्यपरत्वं वारयति----अदृष्टस्येति |
 

	 ननु महाप्रलये असमवायिविरहादेव ८.कर्माभावः, न त्वदृष्टाभावात् |
 खण्डप्रलये च तदस्त्येव |
 अत एवोक्तं मणिकृता पूर्वक्रिययैव संयोगसंभवादित्यत आह----खण्डेति |
 उत्पादकाभावासिद्धिं शङ्कते---न चेति |
 उपात्तयोर्मध्ये अन्यतरोपादानेन इतरपर्युदासापत्तिं वारयति---वन्ध्येति |
 न त्विति |
 तथा चोक्तस्थलेऽदृष्टविलम्बो वाच्य इति भावः |
 

	F.N.८.कार्याभावः--क 
	
	अदृष्टस्य कार्यमात्रहेतुताशङ्कायाः प्रकृतोपयोगमाह---तथा चेति |
 ननु तस्याप्यभीष्टशत्रुवधसाधनतया कथमनर्थतेत्यत आह---चोदनेति |
 श्रेयस्करेति |
 बलवदनिष्टाननुबन्धीष्टसाधनेत्यर्थः |
 अयमिति |
 निषिद्धसुखहेतुरित्यर्थः |
 यद्यप्येवं श्येनापूर्वस्य धर्माधर्मबहिर्भावापत्तिः |
 इष्टापत्तावपसिद्धान्तः |
 

	न चार्थपदवैयर्थ्यम्, धर्मविशेषजिज्ञासाया एव प्रतिज्ञाततया तदुपपत्तः |
 श्येनादिविचारस्यानुष्ठानाननुष्ठानयोरनुपयोगो जिज्ञास्यत्वात् |
 तथाप्यापातत इदम् |
 अत एव दूषणमिदमलग्नकमिति सिद्धान्ते नोद्धरिष्यतीति ध्येयम् |
 नियतेति |
 तत्तदग्निसंबन्धमण्यादिना तत्तद्वह्निकार्यप्रतिबन्धकादृष्टोत्पत्तिरित्यर्थः |
 चकाराभावेन पूर्ववाक्यशेषताभ्रमं वारयति----दोषेति |
 वामेति |
 तत्र नग्नत्वादेरधिकारिविशेषणत्वादिति भावः |
 विशेषणविशेष्यपरत्वं वारयति---उत्तेजकेति |
 प्रतियोगित्वपरत्वं वारयति----कारणत्वमिति |
 ननु मणिसद्भावेऽपि उत्तेजककालेऽस्त्येव कार्यमित्यत आह---उत्तेजकेति |
 

	व्याप्य इति |
 तावन्मात्रस्य प्रकृतोपयोगितया व्यापकत्वस्याविवक्षितत्वादिति भावः |
 पुरुषमात्रस्य गुणादिधर्मकतया कैवल्याप्रसिद्धिमाशङ्क्याह---दण्डाभावेति |
 जन्यत्वादेरसंभवादाह---विशेषेणेति |
 

	२.विषयेति |
 अत एव तज्ज्ञानाननुगम इति भावः |
 ज्ञानस्येति |
 लौकिकप्रत्यक्षस्येत्यर्थः |
 समेति |
 विशिष्टध्वंसानुभवादिति भावः |
 ननु स्वगोत्रकलहेनापि अभावहेतुत्वबाधे शक्तिसिद्धेरित्यत आह---उत्पादेति |
 परैः परिभव इति न्यायादिति भावः |
 

	तथापीति |
 ननु प्रत्यभिज्ञायाः घटत्वावच्छिन्नतद्भेदाभावावगाहितया विशेषणावच्छिन्नतद्भेदो न विरुध्यत इति चेत्--न |
 प्रत्यभिज्ञा हि तत्प्रतियोगिकभेदसामान्याभावमवगाहते, न तु तद्विशेषाभावात् |
 तथा सति प्रतिक्षणं नाशेऽपि घटत्वावच्छिन्नप्रतियोगिकभेदाभावविषयत्वेन प्रत्यभिज्ञोपपत्तौ अनभिमतक्षणभङ्गस्याप्यापत्तेः |
 एतदस्वरसादाह---समवायीति |
 नित्येति |
 न च सा विशिष्टनाशिका, नित्येष्वपि विशिष्टरूपेण नाश इष्ट इति वाच्यम् |
 द्रव्यनाशमात्रे समवाय्यादिनाशस्य हेतुत्वादिति भावात् |


	विद्यमानस्य न ध्वंसः, ध्वंसस्य ध्वंसायोगादिति व्यधिकरणमित्यत आह--तथा चेति |
 उत्तेजककाले विद्यमानमणिनाशो न संभवति, उत्तेजकापगमेऽपि दाहापत्तिरिति हेतुः च शब्दसूचितो योज्यः |
 ननु तदपगमकाले ध्वंसस्य नष्टत्वात् न तथापत्तिरित्याशङ्कानिरासाय मूले हेतूक्तिरिति भावः |
 विद्यमानस्योत्तेजककाले विनाशः, तदपनयेऽपि दाहापत्तेः |
 न च तदपनये ध्वंसस्य मणेः पुनर्ध्वंसान्न दाह इति वाच्यम् |
 ध्वंसस्य पुनर्ध्वंसासंभवात् इति पाठान्तरे योजनमाह---ध्वस्तस्येति |
 
	
	मतान्तरभ्रमं पुनरुक्तिं च वारयितुमनूद्य निराकरोतीत्याह ---उत्पादेति |
 एवमुत्तरत्रापि पौनरुक्त्यवारकं बोध्यम् |
 नन्वतिरिक्तविशिष्टाभावाभ्युपगमादननुगमानुपपत्तिः |
 न च हेतुतावच्छेदकविशेषणाद्यभावाननुगमात्तदननुगमः, लाघवेन विशिष्टाभावत्वस्य तदवच्छेदकत्वादित्यत आह---अत्यन्तेति |
 

	ननूत्तेजककाले कार्यस्यैवोदयादपि शब्दसूचितकार्याभावानुपपत्तिरित्यत आह--उत्तेजकेति |
 

	नन्वतिरिक्तविशिष्टाभावहेतुत्वाभावप्रसङ्गे पूर्वोक्ते सति अथेत्याशङ्कानुपपत्तिरिति यत आह --३.तर्हीतीति |
 

	 F.N.३.तर्हीति--ग 

	विशेष इति। स्वाश्रयसंयोगादिरित्यर्थः।
		
	अन्यथेति |
 प्रमात्वाभावेनासंबन्धाभ्युपगम इत्यर्थः।
	ननु घटाभावभ्रमस्थलेऽपि योग्यत्वसत्त्वे तदवच्छेदकमावश्यकमेवेत्यत आह---योग्यतेति |
 न चैवं तत्र तद्भ्रमोऽपि न स्यादिति वाच्यम् |
 तत्र विषयीभूताभावे जनकत्वाभावेऽपि तत्प्रत्यक्षस्यालौकिकस्योत्पत्तेरिति भावः |
 योग्यतेति |
 न चायोग्यवृत्तीदं कथं तदवच्छेदकमिति वाच्यम् |
 न हि दण्डत्वादितुल्यमवच्छेदकत्वमत्र विवक्षितम्, 
	
	One page missed in the book--310.

विशेषणत्वं संबन्धत्वं च |
 तथा च केनचित् रूपेण सतोऽपि रूपान्तरेणासत्त्वाविरोधेन घटभ्रमस्थले तस्य संबन्धत्वेन रूपेणाभाव एवेति |
 यत्र यस्य संबन्धो नास्तीत्यप्रमालक्षणादप्रमात्वमन्यत्र प्रमात्वमिति भावः |
 

	ननु भ्रमस्थलेऽपि घटाद्यभावे उक्तावच्छेद१.कमस्त्येव |
 भ्रमविषयघटाभावस्यापि वस्तुतः प्रतियोगिदेशान्यदेशत्वात् |
 किं चान्योन्याभावस्य व्याप्यवृत्तितया घटापनयनकालेऽपि तद्भूतलस्य तदन्यत्वाभावेन तत्र घटाभावप्रमाया२.मव्याप्तिः |
 न च वस्तुतो यत् प्रतियोगिमत् तद्वत्तित्वेनाज्ञायमानत्वं संबन्धं इति नोक्तदोषः |
 मत्वर्थस्य वर्तमानस्य विवक्षितत्वान्नान्यदोष इति वाच्यम् |
 घटाभावप्रमायामव्याप्तेः |
 प्रमाविषयीभूताभावस्य क्वचित् भ्रमविषयतया उक्ताज्ञायमानत्वस्याभावात् |
 ज्ञायमानत्वाभावस्याभावविशिष्टप्रत्यक्षाविषयत्वाच्चेति |
 
	
	अत्र ब्रूमः |
 घटाद्यभावस्य हि भूतलादिना अयमेव स्वरूपसंबन्धः यत् भूतलवृत्तिप्रतियोगिकत्वाभावावच्छिन्नं स्वरूपम् |
 न च घटवति तादृशं रूपम् |
 तत्र घटभावस्य तद्भूतलवृत्तिघटप्रतियोगिकत्वेन तदभावाभावात् |
 प्रमायां च नाव्याप्तिः |
 तत्र तस्य प्रमाविषयीभूताधिकरणवृत्तिप्रतियोगिकत्वाभावात् |
 न च वायौ रूपाभावप्रमायामव्याप्तिः |
 वायुवृत्तिप्रतियोगिकत्वस्य वायुत्वाभावादौ प्रसिद्धस्य रूपाभावोऽभावसत्त्वात् |
 अव्याप्यवृत्त्यभावे तु स्वाधिकरणतावच्छेदकावच्छिन्नवृत्तिप्रतियोगिकत्वाभावो विवक्षित इति न तत्राव्याप्तिः |
 न चैवमनुगतैकस्वरूपसंबन्धासिद्धिः |
 इष्टत्वात् |
 अत एवान्योन्याभावादौ अन्यादृशतन्निर्वचनम् |
 अत एवाननुगतस्वरूपसंबन्धातिरिक्तसमवायसिद्धिः |
 अत एव चोक्तस्वरूपसंबन्धलक्षणमभावाद्यधिकरणे समवायादौ चाव्याप्तमिति परास्तम् |
 तत्रान्यादृशस्यैव तस्य वाच्यत्वात् |
 अन्योन्याभावे चाधिकरणवृत्तिधर्मावच्छिन्नप्रतियोगिकत्वाभाववत्त्वम्, प्रागभावे प्रध्वंसे चाधिकरणवृत्तिस्वगोचरलौकिकप्रत्यक्षोत्पत्तिसमानकालीनपदार्थप्रतियोगिकत्वाभाववत्त्वं तत्त्वं बोध्यम् |
 

	न च वायौ रूपप्रागभावबुद्धेः प्रमात्वापत्तिः रूपस्य वाय्ववृत्तित्वेनोक्तरूपसत्त्वादिति वाच्यम् |
 रूपप्रागभावे रूपात्यन्ताभावस्यापि प्रतियोगित्वेन तादृशप्रतियोगिकत्वाभावाभावात् |

	
	 F.N.१.कत्वम--ग २.अतिव्याप्तिः--ग 
	
	अत एव घटादौ रूपप्रागभावदशायां ध्वंसबुद्धौ रूपध्वंसदशायां प्रागभावबुद्धौ न प्रमात्वापत्तिः |
 तयोः परस्परं प्रतियोगित्वेन तत्र तादृशपदार्थप्रतियोगिकत्वात् |
 उक्ताभाववत्वं च विषये, विशेषणज्ञाने तूपलक्षणमिति पूर्ववदूहनीयमित्यलमधिकेनेति |
 

	ननु दण्डिपुरुषाभावे तदुभयसंबन्धविशेषो विशेषणाद्यन्य एव प्रतियोगीति तद्भेदादेव भेदः, न त्ववच्छेदकभेदादित्यरुचेराह---किं चेति |
 अन्यत्रेति |
 यत्र संयोगादिविशेषणसंबन्धः तत्रेत्यर्थः |
 

	नन्वेवमपि संबन्धाभावस्य विशिष्टाभावत्वे बाधक४.मनुपन्यस्तमित्यत आह---अपि चेति |
 

	ननु '५.न तदभाव इति दाहो.५ भवति' इत्यग्रिमग्रन्थबलात् कादाचित्काभावः प्रतीयत इति भ्रान्तिं वारयति --अयमिति |
 विशिष्टध्वंसाङ्गीकारेऽपि न क्षणिकत्वापत्तिरित्युक्तमेवेत्यत आह---शङ्केति |
 समयेति |
 तथा चाग्रिमग्रन्थोऽपि समयविशेषेऽभावस्याधिकरणसंबन्धाभावपर इति भावः |
 नन्वदण्डस्यापि पूर्वं दण्डत्वेन प्रतियोगिता न स्यादित्यत आह---तदिति |
 तदन्यपदस्य दण्डवदन्यपरत्वे कदाचित् तद्वतः तदन्यत्वाभावात् प्रतियोगिता न स्यात् |
 अन्योन्याभावस्य व्याप्यवृत्तितया तत्कालेऽपि तस्य तदन्यत्वाभावादित्यत आह--तदिति |
 न हीत्यस्य नाभाव इत्यनेनान्वये किंत्विति ग्रन्थासंतिरित्यत आह---युक्तमिति |
 एकवाक्योपात्तानुगतव्यवहारानङ्गीकारपरत्वमन्यथाशब्दस्य वारयति---विशेषणेति |
 

	F.N.४.अनृपपन्न--ग ५.दाहो--ग 
	
	नन्वेवं व्याख्यायां किं तु दण्डाभावस्येति ग्रन्थानुपपत्तेरित्येव ब्रूयादित्यत आह---यद्वेति |
 
	
	ननु प्रागभावगर्भं प्रयोजकत्वमनुत्पादं प्रत्यसिद्धमित्यत आह---प्रयोजकत्वमिति |
 
	एवम् ----उक्तप्रकारेणेत्यर्थः |
 
	
	ननु सामान्यध्वंसानङ्गीकारात् मणिध्वंसादिस्थले तदत्यन्ताभावस्याप्यभावादित्यत आह---अत्रेति |
 मात्रपदं कार्त्स्न्यपरम् |
 ननु व्याप्त्यादिग्रहे संसर्गाभावज्ञानं कारणं न तु विषय इति न तद्दृष्टान्तेन तस्य हेतुत्वसिद्धिरित्याशङ्क्य न हेतुत्वार्थं तदुपादानम् |
 किं तु दुर्वचं संसर्गाभावत्वमिति शङ्कानिरासार्थमिति व्याचष्टे---तथेति |
 

	ल्यबनुपपत्तिं परिहरति---ज्ञायत इति |
 

	ननु तादात्म्यं यदि घटत्वं न तस्य संबन्धत्वम्, अविशिष्टज्ञानविषयस्यैव तत्वात् |
 अथार्थान्तरम्, नाव्याप्तिः |
 अन्योन्याभावस्थले प्रतियोगितावच्छेदकघटत्वादेरारोप्यत्वेन तदन्यस्यानारोपादित्यस्वरसादाह--किं चेति |
 तत्संसर्ग इति |
 एवं चारोपप्रकारत्वमारोप्यत्वमित्याश्रित्योक्तम् |
 तद्विषयत्वरूपं तु तदङ्गीकृतमिति ध्येयम् |
 

	 नन्वत्यन्ताभावात्मकनिषेधप्रवेशेऽन्योन्याश्रयः |
 ल्यपा पूर्वकालत्वमात्रबोधनेनान्योन्याभावेऽतिव्याप्तिः |
 सप्तम्यन्तस्य प्रतियोगितान्वये अवृत्त्यत्यन्ताभावाव्याप्तिः |
 अधिकरणे तत्सत्त्वे तदारोपानुपपत्तिश्च |
 आरोपस्यात्यन्ताभावगर्भतया अन्योन्याश्रयश्च |
 न त्वभावभ्रमविषयात्यन्ताभावाव्याप्तिः |
 अधिकरणभेदेऽपि अभावाभेदेन प्रमास्थलमादाय लक्षणगमनात् |
 अवगमस्याभावानात्मकतया असंभवश्च |
 तादृशावगमविषयकत्वस्य तथात्वेऽधिकरणादावतिव्याप्तिश्चेत्यत आह---अधिकरणेति |
 आरोपपदं ज्ञानपरम् आहार्यपरं वा |
 तत्पदस्यावगमपरत्वं वारयति---स इति |
 अन्योन्याभावत्वनिर्वचनस्य प्रकृतासंगतिं वारयितुमाह---अन्योन्येति |
 अतिव्याप्तिनिराकरणपरत्वे उक्तलक्षणाभाव एव प्रदर्शनीयः स्यात्, न तु लक्षणान्तरप्रदर्शनमित्यरुचेराह---अन्योन्येति |
 अधिकरणेति |
 अत्रापि पूर्ववन्मूलानुपपत्तिर्द्रष्टव्या |
 निषेधपदमभावपरम् |
 तदप्यविवक्षितम् |
 तादृशज्ञानविषयत्वमात्रस्यैव तथात्वात् |
 न चाधिकरणेऽतिव्याप्तिः |
 तादृशारोपजन्यतायां यद्विषयत्वमवच्छेदकं तत्त्वस्य विवक्षितत्वात् |
 न चाधिकरणविषयत्वं तथेत्याशयात् |
 अन्यथा अभावपददानेऽपि ३.पटभेदे घटो नास्तीति प्रत्यक्षविषयपटान्योन्याभावातिव्याप्त्यापत्तेः |
 योग्यतेति |
 तादृशारोपजन्यता योग्य४.प्रतीतिविषयत्वमित्यर्थः |
 

	F.N.३.घटभेदे--ग ४.प्रमिति--ग
वाच्यमिति |
 ५.न चास्यापि तद्गोचरानुमितिवृत्तित्वेनातिप्रसक्ततयानवच्छेदकत्वमिति वाच्यम् |
 न ह्यनतिरिक्तवृत्तित्वमवच्छेदकत्वमत्र विवक्षितम् |
 किं तु तदवच्छेदकारोपजन्यावृत्तित्वे सति प्रतियोग्यारोपजन्यवृत्तित्वम् |
 एवं प्रतियोग्यारोपजन्यावृत्तित्वे सति तदवच्छेदकारोपजन्यवृत्तित्वमन्योन्याभावलक्षणे द्रष्टव्यम्, संसर्गेति |
 न हि प्रतियोगि जनकाभावत्वम्, तज्जनकत्वस्य ६.प्रागभावगर्भत्वात् |
 नापि विनाश्यभावत्वम्, विनाशत्वस्य ६.प्रागभावत्वगर्भत्वात् |
 नापि गन्धानाधारत्वादि घटितम्, ७.आधारत्वाभावस्य अत्यन्ताभावरूपतया अत्यन्ताभावत्वस्य त्रैकालिकसंसर्गाभावत्वरूपत्वेन दोषतादवस्थ्यात् |
 

	F.N.५.नन्वस्यापि--क ६.प्रागभावत्व--ग ७.असाधारणाभावत्वस्य--ग 

	तथा चैकदेशावच्छेदेन प्रतियोगिसमानदेशत्वे सति संसर्गाभावत्वं तत्त्वमिति भावः |
 यदि कश्चित् योग्यप्रतियोगिकाभावमात्रलक्षणमिदमिति ब्रूयात् तदा दोषान्तरमाह---किं चेति |
 

	नन्ववच्छेदकमपि संसर्गाभावत्वादिकमेवेत्यत आह---स्वेति |
 तच्चेति |
 स्वरूपमित्यर्थः |
 मात्रपदं कार्त्स्न्यपरम् |
 तदभाव इति |
 तदन्योन्याभाव इत्यर्थः |
 घटो घटान्योन्याभावो न भवतीति प्रतीतेरिति भावः |
 अभावपदमत्यन्ताभावपरं मत्वा दर्शयति---नन्विति |
 

	उपलक्षणमिति |
 यथा चाक्षुषत्वादिपदेन स्वव्यङ्ग्यजातिरुपलक्ष्यते तथेत्यर्थः |
 अखण्डोपाध्यभ्युपगमे जात्यपलापापत्तिरित्यस्वरसोऽत्र बोध्यः |
 

	व्यवहारो ४.यद्यभिज्ञा तदाह---विषयेति |
 यद्यभिलापस्तदाह---तस्मादिति |
 न ह्युत्पन्नयोस्तयोर्वैलक्षण्यं मानत्वेनोपन्यस्तम्, किं तु अन्यतरोत्पत्तिकाले इतरोत्पत्तिप्रसङ्ग इत्याशयेनाह---यदीति |
 व्यवहारेति |
 प्रत्यक्षेत्यर्थः |
 कार्येति |
 किंचिदुत्पादस्य किंचिदनुत्पादस्य चेत्यर्थः |
 कारणेति |
 क्वचित्कार्ये कारणविलम्बस्येत्यर्थः |
 ननु जन्यधर्मानाश्रयतया गुणादौ प्रतिबन्धकध्वंसाभावेऽपि प्रतिबध्यत्वे को दोष इत्यत आह --यत्रेति |
 अन्यथा तस्य स्वरूपायोग्यतैव स्यादिति भावः |
 द्रव्ये गुणादिध्वंससंभवेन द्रव्यं प्रति गुणादेः प्रतिबन्धकत्वसंभवात् पाठान्तरानुपपत्तिरित्यत आह--अन्यस्येति |
 अन्यस्येत्यस्य कर्मपरत्वं वारयितुमाह --गुणादेरिति |
 संयोगाभिमतप्रायेणाशङ्कते---यद्यपीति |
 तथापीति |
 

	इदं तु संयोगस्य प्रतियोगितावच्छेदकत्वाभिप्रायेण |
 विशेषणाभावे विशिष्टाभावावश्यंभावात् |
 यदा चारोप्यसंबन्धो भूत्वा सोऽभावभेदकः तदा प्रतियोगितावच्छेदकावच्छिन्नवति तदभावो नेति बोध्यम् |
 अन्यथा घटादेरपि अव्याप्यवृत्तित्वापत्तेः |
 यद्वा मणिसंबन्धस्य प्रतिबन्धकत्वमभिप्रेत्येदम् |
 कपालाधिकरणकत्वस्यैव मत्वर्थभ्रान्तिं वारयति---विद्यमानेति |
 विद्यमान इति तत्त्वेन ज्ञात इत्यर्थः |
 ननूपदेशगम्यरत्नत्वादिजातौ व्यभिचार इत्यत आह---रत्नत्वस्येति |
?
	
	अत ३.एवोपदेशविरहिणामपीदं ततो विलक्षणमित्यनुभव इति भावः |
 प्रहरानन्तरं दाह इष्ट एवेत्यत आह---प्रहरेति |
 उपलक्षणतायाः सिद्धान्तत्वादाह---संकल्पस्येति |
 ननु विशेषणध्वंसेन विशिष्टध्वंसस्य निरस्तत्वान्मूलानुपपत्तिरित्यत आह---तथेति |
 अभावः---अत्यन्ताभावः |
 शिष्टेति |
 परलोकार्थीत्यर्थः |
 ननु वेदप्रामाण्यानभ्युपगमासंभाविताचारत्वस्य भोजनादावभावाल्लौकिकपदवैयर्थ्यमेवेत्यनुशयेनाह---यद्वेति |
 एवं शिष्टाचारपदस्योक्तार्थपरत्व इत्यर्थः |
 ननु प्रहरानन्तरमपि दाहापत्तिः संस्कारसत्त्वात् इत्यत आह---तथेति |
 सत्यपि तस्मिन्नुत्तरकालस्य तद्विषयत्वाभावात् इति भावः |
 

	F.N.३.एवोद्देशे--ख

	संकल्पविषयत्वज्ञानाहितसंस्कारात् लघीयानित्याशयेनाह---वयं त्विति |
 कालान्तरस्य स्वसंबन्धाभावात् नोपलक्ष्यत्वमित्याशयेनाह---स्वेति |
 ननु कालविशेषस्य प्रतिबन्धकत्वे विहिते मन्त्राद्यप्रतिबन्धकत्वचोद्यमसंगतिमित्याशङ्क्य नानन्तरग्रन्थेन तत्संगतिः |
 किं तु कक्ष्यान्तरपरता तस्येत्याशयं सूचयितुमाह---प्रतीति |
 मन्त्रपदमुक्तकालपरम्, मन्त्राप्रतिबन्धकताया उक्तत्वात् |
 अत्रेति |
 दुःखप्रागभावादित्यर्थः |
 ननु कारणमेलनात्मकसामग्रीविरहात् तस्य मण्यादावभावात् प्रतिबन्धत्वमपि न स्यादित्यत आह---सामग्रीति |
 

	नन्वभावहेतुतानिरासान्न नैयायिकः, शक्तिनिरासाच्च न मीमांसक इत्यत आह---मुरारीति |
 मुख्ये संभवति एकदेश्यवलम्बनानुपपत्तिरित्याह---प्रतीति |
 हेतुत्वाभिमताभावस्यैवावच्छेदकताया वाच्यत्वादिति भावः |
 अन्यथेति |
 न चातद्गुणसंविज्ञानबहुव्रीहिणा भेर्याकाशसंयोग एव मूलग्रन्थे विवक्षित इति वाच्यम् |
 तथापि प्रतिबन्धेतरवह्नेरित्यत्र वह्नौ ३.तादृशभेदाभ्युपगमस्यावश्यकतया तादृशबहुव्रीहेरनाश्रयणात् |
 

	F.N.३.तादृशाभेदा--ग

	ननु तत्तत्कालीनं प्रतियोगिविशेषणं न त्वभावविशेषणम् |
 एवं चान्योन्यात्यन्ताभावयोरव्याप्यवृत्तित्वोपगमः, न वा गगनेऽपि तत्संभव इत्यपरितोषात् तथैव कल्पान्तरमाह---यद्वेति |
 

	न चैवमपि भेदस्य हेतुतावच्छेदकत्वमायाति, न त्वत्यन्ताभावस्य, तथा च दूषणग्रन्थासंगतिरिति वाच्यम् |
 प्रतिबन्धकभेदो हि प्रतिबन्धकत्ववद्भेदः |
 तथा जलभेदो जलत्वात्यन्ताभाव इति मतेनैतदभिधानात् |
 वह्नीति |
 वह्निद्वारा प्रतिबन्धक भवसंबन्ध इति भावः |
 

	ननु करतलादौ वह्नेः संयोगः, तत्रैव चाभावस्य स्वरूपसंबन्धः |
 जलोऽपि साक्षात्संबन्ध एवेत्यरुचेराह---किं चेति |
 ननु रूपाद्युत्कर्षेण प्रत्यक्षोत्कर्षात् परम्परासंबद्धरूपादेरपि हेतुत्वम् |
 अत एव च परम्परासंबन्धोपादानज्ञानादेर्घटादिहेतुत्वमित्यपरितोषादाह---अपि चेति |
 

	ननु यस्मिन्नित्यत्र कार्यजनक इति शेषः |
 तेन फलोपधानवति यस्मिन् सति यस्याभावात् कार्याभावः तदनवच्छेदकम् प्रतिबन्धकाभावस्तु तथा, कदाचिद्वह्नौ प्रतिबन्धकसत्त्वासत्त्वयोः संभवात् |
 न चैवं फलोपहितदण्डे दार्ढ्यसत्त्वासत्त्वे तत्र दार्ढ्यस्येव सत्त्वात् |
 न च पश्चाद्दार्ढ्यविनाशसंभव इति वाच्यम् |
 तदा अवयवनाशस्यावश्यकत्वेन द्रव्यान्तरत्वेन तस्य फलानुपहितत्वादित्यरुचेराह-----किं चेति
	ननु भ्रमिजनकतावच्छेदकाननुगतमेव |
 भ्रमिक्रियायां वैजात्यकल्पनात् न व्यभिचारः |
 अत एव दण्डं विनापि हस्तादिना कर्म्युत्पादे घटोत्पत्तिः |
 न चैवं दण्डोऽपि न हेतुः स्यात् तत्रैव व्यभिचारादिति वाच्यम् |
 भ्रमिहेतुत्वेन दण्डत्वेनाहेतुत्वस्येष्टत्वात् |
 तेन रूपेण हेतुताव्यपदेशो भ्रमिजनकत्वविषय एव |
 यथा कुलालस्य तरवेन हेतुत्वव्यपदेश उपादानाद्यभिज्ञात्मत्वविषयः |
 यथाश्रुते तादृशज्ञानशून्यतज्जातीयस्यापि हेतुत्वापत्तेः |
 तदभिज्ञानतज्जातीयात् घटानुत्पादापत्तेश्च |
 अत एव कुलालमात्रादावतिव्याप्तिं वक्ष्यति |
 जातेरवच्छेदकत्वे तस्या अपि योग्यतया तदुक्त्यसंगत्यापत्तेः |
 तथा च घटजनकतावच्छेदकं भ्रमिजनकतावच्छेदकादम्यदेव भ्रमिजनकत्वरूपम्, अनुगते संभवति त्यागायोगात् |
 न च तदेव घटजनकमस्त्विति वाच्यम् |
 शक्तौ शक्त्यन्तरवत् जनकताया जनकतान्तरानङ्गीकारात् |
 न च तस्याः स्वध्वंससाक्षात्कारयोरपि न जनकता स्यादिति वाच्यम् |
 उपाधित्वेन नित्यतया ध्वंसाहेतुत्वस्यातीन्द्रियानन्यथासिद्ध्यादिघटितत्वेनातीन्द्रियतया साक्षात्काराहेतुत्वस्य चेष्टत्वात् |
 प्रत्यक्षस्य तद्ग्राहकत्ववर्णनं तच्छरीरप्रविष्टकिंचिदर्थग्राहकतामात्रेण उपनीताभिप्रायेण वेति मन्तव्यमिति पूर्वास्वरसादाह---अपि चेति |
 जयदेवसमाधिं निराकरोति---न चेति |
 अत्रेति |
 अन्त्यदूषण इत्यर्थः |
 

	ननु नेदं बाधकम्, सहकार्युच्छेदस्येष्टत्वात् |
 चक्रादिप्रवृत्तेश्च हेतुतावच्छेदकसिद्ध्यर्थमुपपत्तेरित्यत आह---विपक्ष इति |
 बाधकं च 'न चेष्टापत्ति' इत्यनेनोपपादयिष्यत इति भावः |
 चक्रेत्यादिसप्तम्यन्तस्यान्यथाशब्दार्थत्वं वारयति---कार्येति |
 
	
	ननु केवलमणिस्थले मणित्वेन प्रतिबन्धकत्वं तदभावत्वेन च हेतुत्वं कल्पयति, न तु विशिष्टाभावत्वेन, तदा उत्तेजाद्यनुपस्थितेः |
 

	तथा च विशेष्याभावाद्विशिष्टाभावस्यान्यतया तत्रैवावच्छेदकान्तरकल्पनमिति युक्तम् |
 यदि च तत्परित्यागेनाभावान्तरस्य हेतुत्वकल्पनं तदा लाघवात् उत्तेजकस्यैव तत्त्वं कल्प्यताम्, क्लृप्तहेतुत्यागस्योभयत्राविशेषादित्यस्वरसादाह---किं चेति |
 नन्वेवमपि न विशिष्टाभावो हेतुः, उत्तेजकाभावविशिष्टमणौ दाह्यासंयोगस्यैव लाघवेन हेतुत्वसंभवात् |
 किं च विशेषदर्शनस्याहेतुत्वे तस्य गुणत्वोपवर्णनं ३.प्रामाण्यं विरुध्येत |
 अनुमितिलक्षणे तस्य हेतुत्वाभिधानं स्वकीयं च विरुध्येतेति चेत्---न |
 मणिनिष्ठस्य तादृशसंयोगाभावस्य व्यधिकरणत्वेनाहेतुत्वात् |
 नान्त्यः, विशेषदर्शनस्यानुगमेन हेतुत्वेऽपि उत्तेजकस्यातथात्वेननुपपत्तेः |
 ४.व्यञ्जकाभावाप्रयुक्तसंशयोत्तरप्रत्यक्षावच्छेदेन संशयविरोधिदर्शनत्वमनुगतमेवेति दिक् |
 

	F.N.३.व्यञ्जकाभावप्रयुक्ते--ग 

	अन्यथेति |
 यथाश्रुताभ्युपगमे परमाणुव्यावर्तकत्वमस्य वाच्यम् |
 तदनुपपन्नम् |
 वह्निपदेनैव तद्वारणात् |
 कार्यगतवैजात्यस्यादृष्टायत्तत्वेन वह्नयारम्भोपपत्तौ तत्र तत्कल्पने मानाभावात् |
 अन्यथा बीजारम्भकपरमाणुषु बीजत्वाङ्कुरत्वयोः सत्त्वे सांकर्यापत्तेः |
 तथा च जाठरवह्निवारणाय तदुपात्तमिति भावः |
 

	यद्यपि जाठरवह्नावपि प्रथमादिसाध्यमस्त्येव, तथापि दाहघटितसाध्ये तत्र बाधवारणाय तदुपादानम् |
 दाहविशेषानुकूलत्वस्य तत्र साध्ये विवक्षिततया दाहसामान्यसत्त्वेऽपि बाधसंभवात् |
 उत्पन्नविनष्टवह्नावपि शक्तिसत्त्वेन स्थिरपदवैयर्थ्यमित्यत आह---अत्रेति |
 
		
	एवमिति |
 अतीन्द्रियपदेनैव मण्याद्यभावेन अर्थान्तरस्य निरासादिति भावः |
 ननु कार्यमात्रे तत्तदनुकूलादृष्टमेव हेतुः, लाघवात्, न तु दूरदृष्टाभावोऽपि |
 न चैवं यागद्यनन्तरमेव स्वर्गोत्पत्त्यापत्तिः |
 तस्य समयविशेषवर्तिफलजनकत्वस्वभावकल्पनादित्यरुचेराह---भट्टेति |
 नन्वेवमपि न्यायमते तद्वैयर्थ्यमेवेत्यपरितोषादाह---वस्तुत इति |
 स्वपदं पक्षे वह्निपरम् |
 

	ननु प्रत्यासत्तिपञ्चकजन्यज्ञानाप्रसिद्ध्या तद्घटितस्यापि तथात्वेनातिव्याप्त्यनुपपत्तिरित्यत आह---वस्तुत इति |
 

	विशिष्टाभाव इत्युपलक्षणम्, साध्य इत्यपि बोध्यम् |
 ननु प्रत्यक्षस्य मण्याद्यभावस्यातीन्द्रियत्वशङ्कानुपपत्तिरित्यत आह---उक्तेति |
 ननु भट्टादिभिरपि अतिरिक्तस्य गुरुणाप्यधिकरणात्मनः तस्याङ्गीकारादसिद्धिरित्यत आह---गुर्विति पारिभाषिकस्येति |
 ७.प्रकृतसाध्यनिर्वचनमात्रोपयुक्तस्येत्यर्थः |
 

	F.N.७.साध्य--ग 
	
	केचित्तु---अभावातीन्द्रियत्वं न दोषाय |
 उक्तस्य १.लक्षणत्वासिद्धेरित्यध्याहारेणाथ कल्पयन्ति |
 
	
	ननु नादृष्टत्वं जातिः, तथात्वे गुणविभागे धर्माधर्मरूपेण तदुद्देशानुत्पत्तेः, गुणत्वसाक्षाद्व्याप्यजाति२.भेदत्वस्यैव तत्र नियामकत्वात् |
 अन्यथा गन्धस्थाने सौरभासौरभरूपेण ज्ञानस्थाने स्मृत्यनुभवरूपेण परिगणनापत्तेः |
 नोपाधिः, धर्माधर्मान्य३.तरत्वरूपत्वे तस्यानवच्छेदकत्वात् अन्यादृशस्य चाभावादित्यत आह---धर्मेति |
 न च धर्मत्वादेरद्विष्ठत्वान्न धर्मे साध्यमिति वाच्यम् |
 अद्विष्ठपदस्याव्यासज्यवृत्त्यर्थकत्वात् |
 नन्वेवमननुगमान्न कार्यमात्रेऽदृष्टं हेतुः स्यादिति चेत्---न |
 स्वेच्छाविषयकार्यादावच्छेदेन स्वधर्मत्वेन ४.स्वद्वेषविषयकार्यत्वेन च.३ हेतुतया सामान्यहेतुत्वाभावस्येष्टत्वादिति दिक् |
 

	उद्देश्येति |
 स्वकार्यानुकूलत्वेन तत्सिद्धिरुद्देश्येति भावः |
 

	F.N.१.लक्षणासिद्धे-ग २.भेदस्यैव-ग 
	 	३.तररूपत्वे-ग ४.च--ग 

	करवह्निसंयोगो दाहानुकूलतादृशधर्मसमवायी दाहजनकत्वात् |
 इत्यनुमानान्तरमभिप्रेतमित्याह---अत्रेति |
 

	मुख्यबहुव्रीहिसंभवे गौणस्य तस्यानाश्रयणमित्याशयेन जयदेवमतमाह---अन्ये त्विति |
 अविवक्षितत्वेनेति |
 प्रयोजनाभावेनेति भावः |
 

	भावत्वाद्युपाधेरपि समवायेन वृत्तौ समवायादौ तन्न स्यादित्यस्वरसं सूचयति--अपीति |
 
	
	 असिद्धिरिति |
 यद्यपि ४.धर्मस्यादृष्टान्तत्वे न कोऽपि दोषः |
 पक्षसमत्वाच्च आमादौ न व्यभिचारः |
 अन्यथा घटपटसंयोगादौ व्यभिचारापत्तेः |
 तथापि कारणतदवच्छेदकसाधारणमनुकूलत्वं लाघवाद्विवक्षितम्, न तु जनकतावच्छेदकत्वं, गौरवादित्याशयः |
 

		F.N.४.धर्मस्य दृष्टान्तत्वेन न कोऽपि--ग
ननु भावाभावयोर्भावस्य लघुत्वेन शक्तेरेव १.तदनुकूलत्वं सिध्यति न त्वभावस्येति |
 अन्यथा विशिष्टज्ञानस्यापि न प्रवर्तकत्वं स्यादित्यत आह---तथा चेति |
 प्रवृत्तिस्थले विशिष्टज्ञानं क्लृप्तमिति २.वैषम्यमिति भावः |
 ननु घटादौ कुलालजन्यतावच्छेदकसत्त्वेऽपि नेश्वरजन्यतावच्छेदकम्, ५.ईश्वरत्वेन क्वचिदपि जनकत्वाभावात् |
 तथा च कथमार्थसमाजोक्तिः अत आह---ईश्वरेति |
 न्यायेति |
 घटाद्युपादानगोचरज्ञानादिमत्त्वेन तस्य घटादिकर्तृकताया अवर्जनीयत्वादित्यर्थः |
 उक्तागमाच्चायमर्थोऽनुसन्धेयः |
 

	F.N.१.तत्कूलत्वं-क २.वैशिष्ट्य-ग 
	५.ईश्वरजन्यत्वेन-ग

	प्रमाणाभावादित्युपलक्षणम् |
 पूर्वपूर्वशक्तिं विना उत्तरोत्तरशक्त्यनुत्पादेनोत्पत्तिप्रतिबन्धकत्वादित्यपि बोध्यम् |
 अनित्य इति |
 दण्डादावनित्ये भावस्य दण्डादेर्यो हेतुः १.तेन शक्तिर्जायते |
 अत एव सहजत्वं २.नित्ये गगनादौ नित्यैव सेत्यर्थः |
 

	F.N.१.प्रतिबन्ध-क २.तदानीं नास्त्येवेति--ख 

	यदि च गौणोऽयं व्यपदेश एकदेशिसिद्धान्तो वा अनादित्वमेव मुख्यसिद्धान्त इति ब्रूयात् तदाह---किं चेति |
 उपलक्षणमिति |
 अन्ये तु जनकत्वगर्भतदगर्भत्वाभ्यामनुमानजातं राशिद्वयं कृत्वा प्रथमराशौ दूषणमाहेति वदन्ति |
 द्वितीयानुमाने दृष्टान्तासिद्धिदोषस्योद्भटतया इदं दूषणं नोक्तमित्यप्याहुः |
 

	नन्वतीन्द्रियतैक्ष्ण्याभावेऽपि आद्यानुमाने न दोषः |
 द्वितीयेऽप्यतीन्द्रियधर्मादियोगिन आत्मनो दृष्टान्तत्वसंभव इत्यत आह---अतीन्द्रियेति |
 

	कार्यानुकूलत्वगर्भानुमानाभिप्रायेण दर्शयति---न चात्रेति |
 बाध्ये [साध्ये?] निमित्तपदप्रक्षेपे स्वसमवायिकारणककार्यानुकूलत्वेन तदसिद्ध्यापत्तिरित्यनुशयेनाह---कार्येति |
 अनुमानान्तरकल्पनाद्वरं वाक्यैकदेशाध्याहार इति मनसिकृत्य मतान्तरमाह---अपरे त्विति |
 

	अस्तु तर्ह्यन्वयिता, अत आह---अन्वयेति |
 तत्पदस्य जनकत्वाभावपरत्वेऽधिकरणाप्रसिद्ध्यैव व्यतिरेकव्याप्त्यग्रहे शङ्कानुपपत्तिरित्यत आह---शक्तीति |
 शक्तिरस्तीत्यादिकमपि संगतिग्रहाभावान्न बोधकम् इति शङ्कां निरसितुं मूले वाक्यार्थेत्युक्तम् |
 तथा च वह्नि५.स्तादृशधर्म.५समवायीति वाक्यं संसर्गरूपतद्बोधकमिति भावः |
 

	नन्वेवमनुमानवैयर्थ्यमित्यत आह---तथा चेति |
 उभयं प्रमाणमिति भावः |
 आदिपदेन परमाणुत्वग्रहः |
 नन्वेवमपि मानान्तरेण तद्ग्रहशङ्का न निराकृतेत्यत आह----वस्तुत इति |
 
	
	नन्वनुमानपदं यदि शक्तिसाधकानुमानपरं तदा प्रकृतासंगतिः, प्रागेव ६.तदप्रयोजकत्वाभिधानात् |
 नापि परार्धसंख्यादौ साध्याभावानुमानम् |
 जनकतावच्छेदकसत्त्वे जनकतापत्तेरेव बाधकत्वादित्यरुचेराह---वस्तुत इति |
 ननु जनकत्वाभावे संख्याविशेषत्वं लिङ्गं भविष्यतीति नान्योन्याश्रय इत्यत आह---यद्वेति |
 न स्यादिति |
 तन्मतेऽन्वयिनोऽनुमानत्वमिति भावः |
 एतदभिप्रायेणाह---तदनुपपत्तेरिति |
 अनुमानानुपपत्तेरित्यर्थः |
 

	 लौकिकज्ञानजनकत्वे हेतुमाह----अतीन्द्रियत्वेनेति |
 योगीति |
 अलौकिकेत्यर्थः |
 ननु तृणादिषु शक्तिसत्त्वेऽपि किमायातं वह्निनिष्ठशक्तावित्यसंगतिरित्यत आह---तथा चेति |
 ननु वह्न्यादौ तदनुमाने परार्धसंख्यादावपि तत् स्यादित्यत आह---ऐकार्थ्यादिति |
 कारणतावच्छेदकरूपोऽर्थः प्रयोजनं यस्य तत् तथा तत्वादित्यर्थः |
 तथा च वह्निनिष्ठकारणता तादृशदाहकारणता वा शक्त्यवच्छेद्या कारणतात्वादित्यनुमानात् नान्यत्रापि तत्सिद्धिरिति भावः |
 बाधितत्वहेतोरसिद्धिमाशङ्क्य तत्सन्देहेऽपि मदिष्टसिद्धिरित्याशयेनाह----तथा चेति |
 उक्तेति |
 धर्मिकल्पनात इति न्यायेनेत्यर्थः |
 वह्नित्वेन धूमविशेष एव हेतुत्वमित्यनेन वैजात्येऽपीत्यस्यान्वये स्वयं नैयायिकेन च तथानङ्गीकारात् बाध इत्यत आह---वैजात्य इति |
 

	विरोधो भेदः |
 तन्तुगतरूपरसादिसहकार्यपेक्षपटजन्यरूपरसादीनां न विरोध इति दूषणमलग्नकं भवति |
 कार्यतेति |
 कार्यव्यक्तिभेदमात्रे सहकारिवैचित्र्यादर्शनादिति भावः |
 

	जनकतावच्छेदकसत्त्वे स्वरूपायोग्यत्वमयुक्तम् |
 २.तत्प्रागभावत्वेन प्रागभावस्य कार्यजनकत्वम्, तद्विशिष्टज्ञाने तद्विशेषणज्ञानत्वेन च हेतुत्वमिति दृष्टान्तासिद्धिः |
 अन्यथा दण्डादेरपि द्रव्यत्वेनैव घटादिहेतुतापत्तिरित्यपरितोषं सूचयति---केचिदिति |
 

	F.N.२.तत्प्रागभावेन--क 

	तृणत्वावच्छेदेन गृहीतशक्तिभङ्गप्रसङ्गमनुशयं द्योतयति---अपीति |
 

	एकदेशीति |
 स्वैकदेशीत्यर्थः |
 तथा चेति |
 दण्डत्वादावपि हेतुतावच्छेदकशक्त्यवच्छेदकत्वमत इति द्रष्टव्यम् |
 ननु तृणादिषु नैका शक्तिः, अनित्ये भावहेतुजेति सिद्धान्तात् |
 तथा च तत्राप्यननुगम इत्यत आह--तृणादीति |
 ४.नन्वनुगतकारणाभावे तादृशजातिरसिद्धेत्यत आह--एकेति |
 

	प्रस्तरत्वेति |
 पाषाणत्वेत्यर्थः |
 

	ननु जातेः प्रत्यक्षत्वेऽपि तस्यावच्छेदकत्वं ५.क्लृप्तमेवेति तौल्यमित्यत आह----तथा चेति |
 ननु यदि जातेः क्लृप्तत्वबलात् अवच्छेदकत्वकल्पनं कल्प्यत्वाच्छक्तेरतथात्वं तदा तृणादिजन्यवह्निनिष्ठजातेरपि कल्प्यतया उक्तलाघवाभावात् तत्रोदाहरणे सिद्धान्तासिद्धिः स्यादित्यत आह---एतदपीति |
 बोध्यमिति |
 व्यञ्जकहीनजात्युपगमे तत्प्रयोजकानुगतहेतोश्चाभावे तस्या आकस्मिकत्वापत्तिः |
 अदृष्टविशेषस्य प्रयोजकत्वे वह्निप्रयोजकत्वेनैव तत् कल्प्यतामित्यपि बोध्यम् |
 

	F.N.४.नन्वनुगम-ग ५.अक्लृप्त--ग

	अप्रयोजकत्वमाशङ्क्याह---अन्यथेति |
 ननु तथापि कारणवैजात्यात् तज्जात्यं स्यादेवेत्यत आह---यद्यपीति |
 

	भौमेति |
 अनुदर्येत्यर्थः |
 आपातत इति |
 भक्षितान्नादिदाहानुपपत्तेरिति भावः |
 

	ननु निवातप्रदेशेऽपि वह्न्युत्पत्तेः कथं वायोस्तद्धेतुत्वमित्यत आह---तदिति |
 तथा च मन्दवायुकल्पनम्, अन्यथा तत्र शब्दस्याप्रत्यक्षप्रसङ्गादिति भावः |
 

	संशय इत्युपलक्षणम्, व्यतिरेकनिश्चय इत्यपि द्रष्टव्यम् |
 ननु तृणं विनापि वह्निरिति ज्ञानं तृणनिष्ठजनकत्ववह्निनिष्ठतृणजन्यत्वयोर्ग्रहे प्रतिबन्धकं न तु जन्यजनकत्वज्ञानमात्रे |
 तथा च ६.जन्यत्वजनकत्वज्ञानमात्रेण तदवच्छेजकवत्त्वज्ञानं संभवत्येवेति नोक्तदोषद्वयमित्यरुचेराह --अपि चेति |
 विषय इति |
 वमौ तृणादिषु चेति दोषः |
 न त्विति विशेषनिषेधात् सामान्यमनुज्ञातं गम्यत इति भावः |
 अग्रिमेति |
 जन्यतायां किं वह्नित्वं तद्व्याप्यजातिर्वा, जनकतायां किं तृणत्वम् एकशक्तिमत्त्वं वावच्छेदकमित्यत्रेति विनिगमकगवेषणस्येत्यर्थः |
 

	अवच्छेदकत्वमनतिरिक्तवृत्तित्वं स्वरूपसंबन्धविशेषो वा, आद्ये---इयामिति |
 द्वितीयमनूद्य प्रत्याह---न चेति |
 अभ्युपगमवादेनाह--भाने वेति |
 
	
	ननु तृणवति अरणिप्रतियोगिकाभावद्वयसत्त्वेन तदभावाभावात् न व्यापकतेत्यत आह---व्यासज्येति |
 ननु मा भूत्तृणादिकारणतेत्यत आह---तथा चेति |
 
	
	आद्यकल्पदूषणस्यातिदेशायोगं मत्वा द्वितीयकल्पदूषणमेतच्छब्दार्थ इत्याह---एतेनेतीति |
 |
 

			इति श्रीराजाध्वरीन्द्रविरचिते तर्कचूडामणौ
		        सहजशक्तिवादःसमाप्तः
				आधेयशक्तिवादः |
 |


	 ननु कथमित्यनेनातीन्द्रियातिशयस्य व्रीहिसमवेतत्वानङ्गीकारे बाधकाभिधानं न संगच्छते |
 आत्मसमवेतातिशयेन परम्परासंबन्धेन व्रीहीणामुपयोगोपपत्तेः |
 अतीन्द्रियातिशयानभ्युपगमनिबन्धनाया न च मन्त्रादीत्यग्रिमशङ्काया अयोगाच्च |
 अनेन वाक्येन व्रीहिनिष्ठत्वे सिद्धे स चातिशय इत्यादिना व्रीहिनिष्ठत्वप्रसाधनानुपपत्तेश्च |
 न च तर्ह्यतीन्द्रियातिशयानङ्गीकारे एव बाधकमुच्यत इति वाच्यम् |
 तस्योभयसिद्धत्वोक्त्या तत्र तर्कोक्त्यनुपपत्तेरित्यत आह---उभयेति |
 नैयायिकैरपि प्रोक्षणस्यावघातोपयोगानङ्गीकारात् सिद्धसाधनमित्यत आह---तटस्थेति |
 'व्रीहीन् प्रोक्षति' इति वाक्यं व्रीह्युद्देशेनावघातं विदधाति न तु अवघातोद्देशेनेति हेत्वसिद्धिरित्यपरितोषादाह---वस्तुत इति |
 न चैवमपि प्रोक्षणविशिष्टव्रीहेरुद्देश्यत्वमात्रं स्यात् न तु जनकत्वमिति वाच्यम् |
 कर्मणः कारकविशेषणतया जनकत्वावश्यंभावात् |
 वह्निमनुमिनोतीत्यादावगत्या द्वितीयायाः प्रयोगमात्रसाधुत्वादित्याशयात् |
 प्रतियोगिनोऽपि कार्यान्तरजनकत्वसंभवेन प्रतियोगिन इति मूलानुपपत्तिरित्यत आह---प्रतियोगीति |
 एकत्रेति |
 एकावच्छेदकावच्छिन्न इत्यर्थः |
 

	ननु प्रोक्षणस्य हेतुताव्यवस्थापनात् कार्यानन्वयित्वरूपोपलक्षणत्वस्यानुपपत्तिरित्याशङ्क्य व्यापारशून्यत्वमेवोपलक्षणपदेन विवक्षितमित्याशयं दर्शयति---व्यापारमिति |
 प्रसङ्गपञ्चम्यन्तस्य अहेतुत्वादित्यस्य इष्टापादनादयोगमाशङ्क्याह---प्रोक्षणस्येति |
 व्यापारहीनस्य कथं जनकतेत्यत आह---अतीतेति |
 ननु न्यायमतेऽप्यात्मसमवेतातिशयाभ्युपगमात् सिद्धसाधनमित्याशङ्क्य तटस्थं प्रत्येतदित्याशयमाह---एतावतेति |
 मङ्गलस्य विघ्नध्वंसमात्रहेतुत्वं न समाप्तिहेतुत्वमिति मते उदाहरणान्तरमाह---मिथ्येति |
 

	६.होमादिति |
 अश्वशफमात्रपुरोडाशस्य किंचिद्व्रीहीणा असंभवादिति भावः |
 ननु न्यायमते परिमाणभेदेन द्रव्यभेदोपगमात् दृष्टान्तासंगतिरित्यत आह---यावदिति |
 अन्यथेति |
 व्रीहिसमवेतत्व इत्यर्थः |
 ननु निषिद्धेऽपि दुरितापूर्वसत्त्वेन व्यभिचाराप्रसङ्गात् विहितत्वविशेषणवैयर्थ्यमित्यत आह---अत्रेति |
 प्रायश्चित्त इति |
 यद्यपि साङ्गप्रायश्चित्तस्य पापनाशकतया उत्तराङ्गानन्तरमेव दुरितध्वंस इति प्रधानस्य तदा असत्त्वेन अपूर्वद्वारत्वमावश्यकम्, तथापि तदुत्तराङ्गे तद्वारणायेत्यर्थो बोध्यः |
 

	असिद्धिः----अन्यतरासिद्धिः |
 प्रत्येकेति |
 अपूर्वविध्यभावेऽपि नियमविधिसत्त्वादित्यर्थः |
 

	ननु त्वन्मतेऽप्यतिशयस्य व्रीह्यादौ परम्परासंबन्धः, मम तु साक्षादिति लाघवात् व्रीहिनिष्ठत्वमेव तस्योचितम् |
 न च नानात्वकल्पने गौरवं तवापीति वाच्यम् |
 किंचिदाश्रयनाशस्य मया आश्रितनाशहेतुत्वानङ्गीकारेण तावद्व्रीहिसमवेतैकातिशयाभ्युपगमात् |
 नानात्वेऽपि तवैव लाघवम् |
 मम फलसामानाधिकरण्ये लाघवमिति विनिगमकाभावाच्च |
 यदि चातिशयग्राहकमानेन लाघवसहकृतेनैकत्वसिद्धौ फलवैयधिकरण्यकल्पनागौरवं न दोषायेति मतम्, तदा तेनैव लाघवसहकृतेन फलसमानाधिकरणे तस्मिन् सिद्धे तन्नानात्वकल्पनागौरवमपि न दोष इति तुल्यमित्यपरितोषात् वक्ष्यमाणं स्मारयति---पुरुषेति |
 उक्तास्वरसादेवाह---स्वरूपेति |
 पदार्थान्तरकल्पनागौरवं दोषान्तरं सूचयति---नातिरिक्तेति |
 

	ननु विनियुक्तस्यापि बर्हिषो विनियोगात् तस्य दृष्टान्तत्वानुपपत्तिरित्यत आह--बर्हिरिति |
 

	पुनरुक्तिशङ्कां वारयति---पुरुषेति |
 घटनाशेऽपि तदाश्रितपटादिनाशादाह---स्वेति |
 पतनादिवदिति |
 पतनादाविवेत्यर्थः |
 

	ननु व्यापारेऽपि फलस्य विशेषणत्वमस्त्वित्यत आह---विशेषणत्व इति |
 
	
	एवं चेति |
 धात्वर्थावच्छेदकसंयोगाश्रयत्वमात्रेण कर्मत्वे ग्रामादिवदाप्यतापत्तौ 'यैस्तु द्रव्यं चिकीर्ष्यते' इति सूत्रोक्तं संस्कार्यत्वमनुपपन्नं स्यादित्यर्थः |
 

	पूर्वोक्तदोषत्रयमध्ये आद्यन्तयोः अतिदेशायोग्यतया मध्यदोष एव ततः शब्देन परामृश्यत इत्याशयमाह---तासत्त्वेऽपीति |
 अहंकारशब्दस्य गर्वपरत्वं वारयति---अहमिति |
 ममेदं द्रव्यमित्यादिबुद्धेरप्रतिष्ठितपदार्थऽपि सत्त्वादाह---ममेति |
 नन्वयं दोषो दृष्टान्तेऽपि तुल्य इत्यत आह---तथा चेति |


	ननु देवताया असंकुचितसर्वज्ञत्वाभावेऽपि स्वोचितसर्वविषयज्ञानमस्त्येव, तत्तद्देवत्वप्रापकादृष्टस्यैव तत्र तन्निर्वाहकत्वात् |
 अन्यथेन्द्रादीनामाह्नार्यककोटिभिरेकदा आह्वाने कृते तावद्भिराहूतोऽहमिति ज्ञानभावे हविस्स्वीकाराभावे तच्छङ्कया यागाद्यनुष्ठानं निश्शङ्कं न स्यादित्यरुचेराह ---संस्कारेति |
 ननु फलबलेन तत्र तस्य स्वामित्वं कल्प्यते |
 न च तस्य स्मृतिविनाश्यतया स्मृतिजनने तन्नाश आवश्यक इति वाच्यम् |
 धर्मादिवदेव तस्य यावत्फलाविनाश्यत्वाभ्युपगमादित्यरुचेराह---कथमिति |
 ननु शास्त्रसिद्धपूज्यताप्रयोजकानवगमे पूज्यैव न संभवतीत्यत आह---प्रतिष्ठितमिति |
 नन्ववच्छेदकलाघवे व्यक्तिगौरवं न दोषः |
 अन्यथा वनस्थेतरदण्डत्वेन हेतुतापत्तेरित्यरुचेराह--अन्यथेति |
 तदपीति |
 अपिना यावत्त्वमपि तद्विशेषणमित्युक्तं द्रष्टव्यम् |
 न चैवमपि प्रतिष्ठाकालीनास्पृश्यस्पर्शमादाय दोषः |
 साङ्गप्रतिष्ठाध्वंसस्यैवात्र विवक्षितत्वेन तत्र तादृशप्रतिष्ठाध्वंसस्यैवाभावात् |
 

	ननु संयोगदशायां शुद्धिर्न स्यादित्याशङ्क्येष्टापत्त्याशयेनाह--अत एवेति |
 

	 भावनाख्यसंस्कारस्य संयोगजन्यत्वाभावादयुक्तिमाशङ्क्याह---धर्मेति |
 

	ननु तादृशरूपादेरुभयसिद्धत्वेऽपि किमायातं कलमाङ्करादिकार्यविशेषस्य तज्जत्व इत्याशङ्क्य नेदं पाकजविशेषजन्यत्वे प्रमाणप्रदर्शकम्, किं तु पाकजविशेष एव परमाणुषु वेति वदन्तं प्रति तत्र प्रमाणप्रदर्शनपरमिति व्याचष्टे---पाकेति |
 कठिनत्वस्य जलादावभावादाह---प्रतिबद्धेति |
 
			
	 ननु कस्यचित् पापित्वेन कस्यचित्तदभावेन कथं तुल्यतेत्यत आह---तुलनीयस्येति |
 
	 
	 तुलेति |
 तुलारोहणघटितसामग्र्या इत्यर्थः |
 ज्ञानस्य क्षणिकत्वादाह...तदिति |
 |
 

		इति श्रीधर्मराजाध्वरीन्द्रविरचिते तर्कचूडामणौ
      		आधेयशक्तिवादः समाप्तः
			कारणतावादः |
 |


	 सकारणकत्वं कार्यत्वमित्यात्माश्रय इत्यत आह---कार्यत्वमिति |
 

	आद्ये उक्तेति |
 अन्त्य--अन्यथेति |
 अतश्शब्दार्थमाह---तत्रापीति |
 ननु स्वव्याप्यमेव न तत्रेत्यत आह---अन्यथेति |
 तथा सत्यप्रसिद्धिरेव वाच्या स्यादिति भावः |
 न च सापि, प्रमेयत्वसमवधाननियतस्य रूपादेः सत्त्वादिति भावः |
 

	एवमिति |
 उत्पत्तिविशिष्टकार्याभावविवक्षायामित्यर्थः |
 न चेति |
 तत्रानन्यथासिद्धत्वस्यापि सत्त्वादिति भावः |
 

	ननु दण्डावयवादावपि तदितरसकलसम्पत्तिः परम्परासम्बन्धविशेषणं विद्यत एव, भूतलादावप्यदृष्टादिघटितकारणकलापस्य साक्षात्संबन्धेनासत्त्वादित्यरुचेराह---कार्येति |
 दण्डसमभिव्याहारेति |
 संयोगसंबन्धावच्छिन्नदण्डाभाव इत्यर्थः |
 

	दण्डरूपादावतिव्याप्तिनिरासः पूर्ववदित्याह---अन्यच्चेति |
 अन्वयव्यतिरेकितावच्छेदकधर्मेण साजात्यविवक्षायामुक्तदोष एव |
 यथाकथंचित्तद्विवक्षायामतिप्रसङ्ग इत्यस्वरसोऽत्र बोध्यः |
 

	ननु कारणत्वघटकपदार्थानां विशकलितानां मानान्तरादुपस्थितौ विशिष्टवैशिष्ट्यज्ञानं मनसा चक्षुरादिना वा स्यादित्यरुचेराह--किं चेति |
 गुरुत्वादिति |
 यद्यपि यथोक्तविशेषणवैयर्थ्याभावात् तेनापीतरभेदसाधनं संभवत्येवः, तथापि तन्न कारणपदप्रवृत्तिनिमित्तमिति तात्पर्यम् |
 कस्तर्हीति प्रवृत्तिनिमित्तस्यैव निरूपणीयतोपक्रमादिति भावः |
 

	अतिव्याप्त्यसंभवयोरभावे क्रमेण हेतुद्वयमाह--तत्रेति |
 यदि नियतपूर्ववृत्तामपि विवक्षितमिति नातिव्याप्तिरिति ब्रूयात् तदा दोषान्तरमाह---चरमेति |
 
	
	नन्वेवमपि चरमकारणाव्याप्तितादवस्थ्यमित्यत आह---एवं चेति |
 चरमकारण इति |
 तादृशपरामर्शादिनिष्ठकार्याभाव१२.व्याप्तावित्यर्थः |
 

	ननु परामर्शत्वादिनिष्ठकार्याभावव्याप्तौ स्वाश्रयोत्पादकालो नावच्छेदकः, तादृशयावदुत्पादकालस्यावच्छेदकत्वाप्रसिद्धेः |
 यत्किंचिदुत्पादकालस्य स्थितिक्षणवृत्तिपरामर्शेऽपि सत्त्वेन तन्निष्ठपरामर्शत्वे स्वाश्रयोत्पत्तिकालीने कार्याभावव्याप्यताविरहादित्यरुचेराह---यद्वेति |
 क्वचिदिति |
 स्वतस्सिद्धप्रतिबन्धकाभावस्थल इत्यर्थः |
 तदिति |
 तस्यापि तादृशकार्याभावव्याप्यपरामर्शत्वावच्छिन्नत्वादिति भावः |
 दण्ड इति |
 तत्त्व इत्यर्थः |
 तदिति |
 तद्दण्डत्वेति....दण्डात् घट इत्यादिप्रतीतेर्हेतु हेतुमद्भावविषयत्वेनातिरिक्तसंबन्धे मानाभावः |
 भावे वा तादृशसंबन्धवत्त्वं लक्षणमस्तु, कृतं तद्घटिताभावगर्भतल्लक्षणेनेति दूषणमत्र द्रष्टव्यम् |
 

	यथाश्रुते पूर्वोक्तदोषादाह---अन्येति |
 ननु कारणाधीनसमयसंबन्धस्योत्पत्तितया आत्माश्रय इत्यत आह---उत्पत्तिश्चेति |
 स्वसमानकालीनत्वं स्वाधिकरणकालवृत्तित्वम् |
 द्वितीयादिक्षणश्च तादृशशब्दादिध्वंसाधिकरणमेवेति नातिव्याप्तिरिति भावः |
 ननु ध्वंसत्वमुत्पत्तिमदभावत्वमित्युत्पत्तिलक्षणे तत्प्रवेशे आत्माश्रय इत्यत आह---ध्वंसत्वमिति |
 तादृशसमयानाधारत्वं घटादावपीत्यत आह---अभावत्वमिति |
 यदि च घटादेरपि ध्वंसप्रागभावत्वे(?)लक्ष्यत्वम्, तदा वक्ष्यमाणं प्रयोजनं द्रष्टव्यम् |
 
	
	कार्यतेति |
 रासभे तद्घटत्वावच्छिन्नहेतुत्वापत्तिरित्यपि द्रष्टव्यम् |
 

	अत इति |
 हेतुवृत्तियत्किंचिद्धर्ममादाय नातिव्याप्तिरित्यपि बोध्यम् |
 कालस्य चेति |
 इदं तु वस्तुगतिमभिप्रेत्य |
 वस्तुतः क्षणस्यापि क्षणवृत्तित्वमेव |
 इदानीमयं क्षण इति प्रतीत्या प्रमेयत्वम् स्ववृत्तित्वाभ्युपगमात् |
 अन्यच्च प्रलयानुमाने व्यक्तम् |
 विनाशस्य---तत्त्वस्येत्यर्थः |
 न चोत्पत्तिमदभावत्वं तदित्याह---उत्पत्तीति |
 
	
	तदभाव इति |
 तद्विरोधीत्यर्थः |
 
	गन्धत्वमिति |
 समयपदं स्वरूपनिर्वचनपरम्, न तु तादृशदिशार्थान्तरवारणाय |
 तत्तादृशसमयासिद्धौ दिशस्तादृक्त्वासिद्धेः |
 द्रव्यत्वध्वंसत्वयोर्व्यभिचारवारणाय मात्रजातिपदे |
 

	अनुमानं त्विति |
 प्रागभावत्वं महाप्रलयानाधाराधेयम् प्रागभावमात्रवृत्तित्वात् अतीतप्रागभावत्ववदित्यर्थः |
 लिङ्गेति |
 तादृशाभावो महाप्रलयानाधारः कादाचित्कत्वादित्यनुमानेनेत्यर्थः |
 ननु ध्वंसे व्यभिचारस्फुरणवेलायामपि प्रागभावत्वबुद्धेर्नायं प्रकार इत्यत आह ---गन्धस्येति |
 तथा च ध्वंसप्रतियोगित्वं लिङ्गमिति भावः |
 ननु प्रागभावस्योक्तरूपादन्यद्रूपं दुर्वचम् |
 सुवचत्वे तदेव प्रकृते कारणतालक्षणे प्रवेश्यताम्, किं तद्ग्रहाधीनग्रहेणोक्तरूपेण |
 यदपि च तदबुद्धिविषयत्वेनेत्यादि तदपि न |
 भविष्यतीति बुद्धिविषयस्तादृश समयावतिरियनुमाने सति तादृशबुद्धिविषयभाविसमयस्यापि पक्ष तत्र बाधापत्तेरियमपरितोषादाह---यद्वेति |
 ध्वंसेति |
 अंशतो बाधस्य तदंशमात्रानुमितिप्रतिबन्धकत्वादिति भावः |
 

	लक्ष्यतेति |
 प्रागुक्तं तु लक्षणमिति भावः |
 कस्तर्हीत्युपक्रमानुरोधादाह--कारणेति |
 नन्वेवमपि प्रवृत्तर्कज्ञानसाधनत्वानिर्वचने प्रवृत्त्यनुपपत्तिरित्यत आह---यस्मिन्निति |
 अन्यथेति |
 इष्टसाधनताज्ञानस्य प्रवर्तकत्व इत्यर्थः |
 

	अत एवेति |
 प्रायश्चित्तप्रवृत्त्यनुपपत्तेरित्यर्थः |
 

	यथाश्रुतेनैव निर्वाहे समवधानपदवैयर्थ्यमेवेत्याशयेनाह---वस्तुत इति |
 नन्वावश्यकदण्डादिनैव कार्यसंभवे तत्सहभावनियतसामग्री अन्यथासिद्धेति तत्र लक्षणस्याव्याप्तिमाशङ्क्य किं सामग्रीपदेन सकलकारणाधिकरणो विवक्षितः, कारणमेलनं वा |
 आद्यस्याहेतुत्वमिष्टमित्याह---सामग्रीति |
 हेतुत्वादिति |
 सकलहेत्वधिकरणक्षणश्च न कार्याधिकरणमिति भावः |
 द्वितीयेऽपि किं ५.तन्मेलकस्वरूपम्, अन्यद्वा |
 आद्ये--दण्डादीनामिति |
 ननु तस्य पदार्थान्तरत्वानभ्युपगमेऽपि एककार्यजनकत्वरूपं दर्शपूर्णमासयोरिवानुभवसिद्धमपह्नवानहमित्यत आह---अभ्युपगम इति |
 यदि च कारणानामन्योन्यासंबन्धः सामग्रीत्वेन विवक्षितः, तदा तत्रोक्तलक्षणसत्त्वान्नाव्याप्तिरित्याह---परस्परेति |
 

	F.N.५.तन्मेलन-क 
	
	रूढमिति |
 पारिभाषिकमित्यर्थः |
 शेष इति |
 अन्यथासिद्धपदमनुषज्यते |
 तत् तेनेति पदद्वयापेक्षया शेष इत्युक्तम् |
 
	
	अतादृशस्येति |
 स्वरूपायोग्यवृत्तित्वस्येत्यर्थः |
 

	दण्डादाविति |
 स्वगतरूपपूर्ववर्तित्वग्रहानन्तरं कस्यचित् घटपूर्ववर्तित्वग्रह संभवादिति भावः |
 

	नन्वप्रयोजकतासंदेहे उपाधेरपि संदेहान्न निरुपाधिसहचारभङ्गप्रसङ्गस्तर्क इत्यत्र आह---वस्तुत इति |
 पाञ्चभौतिकमिति परमतेन |
 अन्यथा पृथिवीत्वादेस्तत्र संकरापत्तेः |
 

	अत्रापीति |
 [तत्रापीति] |
 ईश्वरानुमान इत्यर्थः |
 

	उक्तपक्षे कस्यचिदनन्तर्भावेऽपीति पूर्वोक्तं स्मारयन्नाह---अन्यतमेति |
 

	कारणेषु हेतुत्वादन्यदवधित्वं नास्तीत्यनुशयादाह---अन्य इति |
 असत्त्वादिति |
 तत्समवधाननियतत्वस्य तत्राभावादिति भावः |


	तथात्वेनेति |
 पूर्ववर्तित्वेनावश्यकत्वादित्यर्थः |
 ७.अतथात्वापत्तेः---अन्यथा सिद्ध्यभावापत्तेः |
 गुरुमतानुसारेण शङ्कते---नन्विति |
 स्वमतेन परिहरति--अपूर्वेति |
 

	 नन्वन्यथासिद्धौ चोदितायां जनकत्वसाधनमयुक्तमेवेत्यत आह---पूर्वेति |
 

	ननु कदाचित् क्रमेणापि तद्ग्रहसंभवात् युगपदेनेत्ययुक्तमित्याशङ्क्य एवकारस्याध्याहृतं भवति विशेषणत्वं सूचयन्नाह---तत्रेति |
 अन्यपरमिति |
 अन्यथा अप्रसिद्धिरिति भावः |
 वैयर्थ्यमिति |
 रासभादावनतिप्रसङ्गादिति भावः |
 |
 

		इति श्रीधर्मराजाध्वरीन्द्रविरचिते तर्कचूडामणौ 
			कारणताशक्तिवादः समाप्तः
				मुक्तिवादः
		
	 बोध्येति |
 रात्रिसत्राधिकरणे आर्थवादिकफलान्वयस्य अश्रुतफलविधिवाक्ये साधितत्वादिति भावः |
 |
 अग्निहोत्रमिति। समिदादिवाक्येषु पाठक्रमादर्थक्रमदर्शनात् अग्निहोत्रं येन केनापि कृत्वा यवागूपाक आरादुपकारकत्वेन कर्तव्य इति पूर्वपक्षे, यथा पाठक्रमाङ्गूीकारे अग्निहोत्रस्य द्रव्यान्तरकल्पनायां यवागूपाकस्य अदृष्टार्थकत्वकल्पनायां च गौरवापत्त्या अर्थम् एव युक्त इति पञ्चमे स्थितम् |
 एवमत्रापि व्युत्क्रमः |
 पदव्यत्यये हेतुमाह---पर्यवसितेति |
 चाक्षुषज्ञानवाचकदृशेरत्रात्मयन्यनन्वयेन पर्यवसितं विवक्षितमर्थं वक्तुं साक्षात्कारोक्तिरित्यर्थः |
 तथा चेति |
 दुःखसमवायिनि तदत्यन्ताभावासंभवादिति भावः |
 कालभेदेन तत्सहवृत्तित्वादाह---दुःखेति |
 अतिव्याप्त्यभावे हेतुः---चरमभागेति |
 ननूपान्त्यदुःखानन्तरं तदनुभावः |
 तस्य च सविकल्पकतया तन्निर्विकल्पकमपि ततश्चरमदुःखहेतुविषयज्ञानम्, ततश्चरमदुःखमिति चरमदुःखात् प्रागेवोपान्त्यदुःखविनाशात् मुख्यदुःखपरत्वेऽपि न तत्रातिव्याप्तिरिति वाच्यम् |
 पूर्वोत्पन्नविशेषणज्ञानेन नोपान्त्यदुःखगोचरानुभवो यत्र चरमदुःखहेतुविषयज्ञानात्मा तत्र चरमदुःखसमानकालतयोपान्त्यध्वंसस्य तत्प्रागभावसमानकालत्वात् |
 अतः शब्दार्थमाह---चरमेति |
 वर्तमानादुःखनिवृत्तिरुचिरं(?) क्षणमात्रमनुभूयत इत्यर्थः |
 मुख्यदुःखपरत्वे असंभवाप्रसङ्गेन तद्वैयर्थ्यं स्यादिति भावः |
 न च दुःखध्वंसानन्तरं तदनुभव इति तदनुभवप्रागभावसमानकालतया तद्ध्वंसस्य पुनरसंभव इति वाच्यम् |
 चरमदुःखानुभवस्यैव भाविध्वंसविषयत्वाभ्युपगमेन दुःखध्वंसानन्तरं तदनुभवोत्पत्त्यनभ्युपगमेन दोषाभावात् |
 

	जयदेवमतमाह---केचित्त्विति |
 अत इति |
 उपान्त्यदुःखस्य चरमदुःखः |
 प्रागभावसमानकालत्वादिति भावः |
 अत्राद्यदुःखपदमपि मुख्यपरमेव बोध्यम् दुःखत्वादिति |
 आद्यदुःखपदस्य मुख्यगौणसाधारणत्वादिति भावः |
 नन्वाद्यदुःखपदं मुख्यपरमेव |
 तादृशसमानकालीनत्वस्य दुःखविशेषणत्वाच्च नान्यदोष इत्यनुशयादाह---मुक्तस्येति |
 तथा सति दुःखस्याप्यापत्तेरिति भावः |
 रोगादिति |
 रोगाद्यभावे मरणानुपपत्तेरिति भावः |
 
	
	बाधितेति |
 मरणं दुःखव्याप्तमिति विशेषदर्शनादिति भावः |
 जातापि बाधितविषयेति |
 न चैवं तस्य सकलकामहेतुत्वं न स्यादिति वाच्यम् |
 तस्य संभावितसकलविषयत्वात् |
 एतदेव सूचयितुं दृष्टान्तमाह---अन्यथेति एवमिति |
 शरीरत्यागत्वेन दुःखजनक इत्यर्थः |
 नन्वेवं योगिनोऽपीश्वरवददृष्टाभावादेव शरीरत्यागकालेन दुःखशरीरत्यागस्य दुःखाविनाभावाभावेन तद्बलेन तत्रादृष्टकल्पनानवकाशात् |
 एवं च तेन राग इत्यत्र श्रुतिर्मुख्यार्थैव |
 किं चोत्क्रान्तेरेव दुःखहेतुत्वम् |
 न च मुक्तस्य प्राणोत्क्रान्तिः, प्राप्यलोकाभावात् |
 'न तस्य प्राणा उत्क्रामन्ति, अत्रैव समवलीयन्ते' इति श्रुतेश्च |
 तथा च सुखान्तमुक्तिरस्त्त्येवेति तत्राव्याप्तिरित्यत आह---इति संक्षेप इति |
 

	वस्तुतस्तु शरीरप्राणसंयोगत्वं लाघवाद्दुःखजनकतावच्छेदकं क्लृप्तमिति योगिनोऽपि ततस्तदुत्पत्तिरावश्यकी |
 न चेश्वरेऽतिप्रसङ्गः |
 स्वादृष्टोपार्जितत्वस्य प्रतियोगिविशेषणत्वात् |
 अत एव शरीरत्वावच्छिन्नस्य दुःखादिहेतुत्वेऽपि नेश्वरे तदुपगम्यते |
 यदपि किं चेत्यादि, तदपि न |
 जीवदवस्थायामपि ऊर्ध्वगतिमात्रस्य सत्त्वेन शरीरसंयोगविनाशविशिष्टोर्ध्वगमनस्यैवोत्क्रान्तितया तदपेक्षया तादृशसंयोगविनाशस्यैव लघुत्वेन तस्यैव दुःखहेतुत्वात् |
 न च प्राणस्य सक्रियतया जीवदवस्थायामपि तत्संयोगविनाशोऽस्तीति वाच्यम् |
 अवच्छेदकान्तःकरणशरीरसंंयोगनाशदशायामपि प्रदेशान्तरावच्छिन्नप्राणशरीरसंयोगस्य जीवद्दशायां सत्त्वेन समानाधिकरणशरीरप्राणसंयोगासमानकालीनशरीरप्राणसंयोगस्यैव मरणरूपतया तस्यैव दुःखहेतुत्वादिति |
 

	ननु समानाधिकरणदुःखेत्यादिना निरुक्तस्य दुःखध्वंसविशेषव्याप्तावित्यनेन पारामर्शोऽस्तु इत्यत आह---निरुक्त इति |
 तस्येति |
 निरुक्तस्य ध्वंसस्य अनागतमात्रप्रतियोगितया अतीतत्ववर्तमानत्वाविकल्पानुपपत्तेरित्यर्थे सत्येव दोषान्तरमिति शेषः |
 ननु मिथ्याज्ञानमतीतं प्रागेव नष्टम्, वर्तमानं तु विरोधिगुणेन स्वयमेव नश्यति, अनागतं नाशयितुमशक्यमित्याशयेनाह---मिथ्याज्ञानेऽपीति |
 ननु वासनाग्रहणमात्रेण कथमुक्तदोषपरिहार इत्यत आह---तथा चेति |
 वासनैवेति |
 न च सा स्मृतिनाश्यैवेति वाच्यम् |
 अन्वयव्यतिरेकाभ्यां विरोधिवासनाया अपि तन्निवर्तकत्वावधारणेन तत्त्वज्ञानस्य वासनाद्वारा तन्निवर्तकत्वसंभवादिति भावः |
 

	ननु मिथ्याज्ञानवासना किं परम्परया मुक्तिविरोधिनी उत साक्षात् |
 आद्यमनुवदति ---वासनापीति |
 द्वितीयं निरस्यति---न स्वत इति |
 स्वयं दुःखानात्मकतया स्वसत्तायाः निरुक्तदुःखध्वंसरूपमुक्त्यविरोधित्वादिति भावः |
 आद्यं दूषयति---तथा चेति |
 
	
	तथा मिथ्याज्ञानप्रागभावोऽस्ति उत न |
 नाद्यः, प्रागभावेन प्रतियोगिजनने तत्त्वज्ञानतद्वासनावैयर्थ्यापत्तेः |
 द्वितीयं दूषयति---मिथ्याज्ञानेति |
 तदसंभवादिति |
 मिथ्याज्ञानोत्पत्त्यसंभवादिति भावः |
 तत्सत्त्वेऽपीति |
 मिथ्याज्ञानवासनासत्त्वेऽपीत्यर्थः |
 तत्सत्त्व इति |
 मिथ्याज्ञानवासनासत्त्व इत्यर्थः |
 चरमसंस्कारवदिति |
 चरमदुःखानुभवजन्यसंस्कारवदित्यर्थः |
 तस्यापीति |
 मिथ्याज्ञानसंस्कारस्यापीत्यर्थः |
 कालादिति |
 तथा च तत्त्वज्ञानतद्वासनवैयर्थ्यमिति भावः |
 अग्रे स्फुटत्वादिति |
अन्वयव्यतिरेकानुविधायिन इत्याद्यव्यवहितग्रन्थ इत्यर्थः |
 ननु पुरुषान्तरसमवेतत्वज्ञानस्य |
 तद्गतमुक्तेश्च परं प्रत्ययोग्यतया नान्वयव्यतिरेकावकाश इत्यरुचेराह----तत्त्वज्ञानं विनेति |
 
	
	तदावश्यकेति |
 तत्त्वज्ञानस्यावश्यकतयेत्यर्थः |
 तथापि कथं न मिथ्याज्ञानवासनानिवर्तकत्वमित्यत आह----विरोधितयेति |
 विरोधिगुणत्वेनेत्यर्थः |
 ननूक्तदुःखध्वंसस्य मुक्त्युत्पादककिंचिदुत्पाद्यत्वेऽपि तत्त्वज्ञानोत्पाद्यत्वमनुपपादितमेव |
 स इत्यनेन दुःखध्वंसमात्रपरामर्शेति[ऽपि] तस्य मुक्त्युत्पादकोत्पाद्यत्वमसिद्धं चेत्यत आह---तादृशेति |
 सर्वसंमत इति |
 दुःखध्वंसस्य मुक्तित्वमङ्गीकुर्वतामपि संमत इत्यर्थः |
 दुःखध्वंसत्वस्य मोक्षत्वरूपत्वे मूलकृता हेतुर्नोक्त इत्यत आह---लाघवादिति |
 निरुक्तदुःखध्वंसत्वापेक्षयेति शेषः |
 आकाङ्क्षां पूरयति---तत्त्वज्ञानसाध्यत्वादिति |
 तत्र हेतुमाह एकदा तावदिति |
 यदि तावन्ति दुःखानि युगपदुत्पद्येरन् तदा तावद्दुःखानि तावन्तो दुःखध्वंसाः तत्त्वज्ञानेन जायन्त इति भावः |
 एवं मेलकेन तत्त्वज्ञानसाध्यत्वं निराकृत्य मेलकस्य तत्साध्यत्वं निराकर्तुमनुवदति---नन्विति |
 अतिप्रसङ्गं विवृणोति---तस्येति |
 मुक्तिरिति |
 मुक्तित्वेन वक्तव्य इत्यर्थः |
 ननु चरमध्वंसघटितस्तावद्दुःखध्वंसस्तोमो मुक्तिः |
 चरमदुःखध्वंसस्य तत्त्वज्ञानसाध्यत्वान्न ज्ञानवैयर्थ्यम्, न वा अतिप्रसङ्ग इत्यत आह---चरम इति |
 मिलितानामिति |
 प्रौढप्रकाशकतेजसंसर्गाभावानामित्यर्थः |
 तत्पदेति |
 तमःपदेत्यर्थः |
 न चेहापि संवलनस्य मुक्तिपदवाच्यत्वमस्त्विति वाच्यम् |
 संवलनान्तर्गतचरमध्वंसस्य लाघवेन तत्पदवाच्यत्वादिति भावः।
नन्वजनयति वस्तुजनिजनकत्वं व्याहतमित्यत आह----जनकत्वस्येति |
 तथा चाजनयतीत्येतत्पदं फलानुपहितपरमिति भावः |
 प्रथमपक्ष इति |
 तस्य दुःखध्वंसरूपतया स्वतः पुरुषार्थत्वादिति भावः |
 तथापीति |
 

	संस्काराजनकत्वं किं फलानुपहितत्वम्, उत स्वरूपायोग्यत्वम् |
 नाद्यः |
 चरमदुःखानुभवस्यापि संस्कारजनकत्वात् |
 न च तत्संस्कारस्य नाशकाभावे मुक्त्यनुपपत्तिः |
 तत्त्वज्ञानवासनया तन्नाशसंभवादित्याह---तस्येति |
 ननु तत्त्वज्ञानवासनापि कालविनाश्यै आवश्यकत्वात्काल एवैतन्नाशकोऽस्त्वित्याशयेनाह---कालाद्वेति |
 द्वितीयं दूषयति--स्वरूपयोग्यतेति |
 सुतरामिति |
 चरमदुःखानुभवस्यापि संस्कारजननस्वरूपयोग्यत्वादिति भावः |


	गौणप्रयोजनसाधनत्वमिष्टमेवेत्यत आह---स्वत इति |
 दुःखानुत्पादस्यैव प्रयोजनत्वादिति मूलं व्याचष्टे---प्रयोजनत्वादिति |
 [प्रयोजनत्वादितीति] |
 तथापि दुःखसाधनध्वंसस्य मुक्तित्वे किमायातमित्यत आह---तथा चेति |
 नन्वन्यथासिद्धसाधारणमेतत्साध्यत्वम्, अत आह---एतच्चेति |
 मङ्गलवादे सतस्तदोषनिरासेन क्षेमसाधारणसाध्यत्वं दर्शितमिति भावः |
 
	
	तथा चेति |
 क्वचिदिति तस्य स्वतः पुरुषार्थत्वाकल्पनात् कल्पनायां च मानाभावादिति भावः |
 

	ननु दुःखप्रागभावासत्त्वेऽपि पापस्य दुःखजननयोग्यतया पापं न दुःखसाधनमिति ग्रन्थासंगतिः, अत आह---फलोपहितेति |
 तत्सत्त्व इति |
 दुःखप्रागभावसत्त्व इत्यर्थः |
 

	प्रायश्चित्तस्य दुःखप्रागभावजनकत्वमाक्षिपति---नन्विति |
 तत्र दुःखप्रागभावः किं काशीमरणपूर्वकालीनं पापमासाद्य प्रतियोगिनं जनयति उत तदुत्तरकालीनम् |
 नाद्यः, काशीमरणेन प्रायश्चित्तेन च तस्य नाशादित्याह---काशीमृतस्येति |
 द्वितीयं दूषयति---न वेति |
 ननु ज्ञानवतोऽपि निषिद्धानुष्ठानात् पापं भविष्यतीत्यत आह---दोषाभावेनेति |
 फलानिश्चये प्रवृत्त्यनुपपत्तिरित्यत आह---फलसन्देहेति |
 प्रायश्चित्तवैफल्यमिष्टमेवेत्याह----कापीति |
 दुःखप्रागभावोऽप्यधिकारिविशेषणमित्याशयेनाह---सतीति |
 

	फलस्य न साक्षात् अधिकारिविशेषणत्वम्, अनागतत्वात्, नाप्यङ्गत्वम्, अननुष्ठेयत्वात्, अनुपकारकत्वाच्चेत्याशयेनाह---तच्चिन्त्यमिति |
 

	वयं त्विति |
 काशीमरणस्थले यत्र प्राणान्तिकप्रायश्चित्ते कृतम्, तत्र दुःखप्रागभावो नेत्यत्र प्रमाणमाह---काशीमरणस्येति |
 तस्य सकलपापक्षयहेतुत्वश्रुतेरिति भावः |
 कथं तर्हि फलाभावे प्रायश्चित्तप्रवृत्तिरित्यत्राह----प्रवृत्तिश्चेति |
 एककोट्युपस्थितौ विपर्ययमुक्त्वा उभयकोट्युपस्थितावाह---तत्सन्देहाद्वेति |
 तद्बोधकेति |
 दुःखप्रागभावस्य प्रायश्चित्तसाध्यबोधकेत्यर्थः |
 प्रायश्चित्तशास्त्रेण पापध्वंसस्यैव प्रायश्चित्तसाध्यत्वं बोध्यते, न दुःखध्वंसप्रागभावस्येति नोक्तदोष इत्याह---यत्कामेति |
 

	तर्हि पापध्वंसकाम एवाधिकारी स्यात् इत्यत्र इष्टापत्तिमाह---अत एवेति |
 एवकारव्यावर्त्यमाह---न त्विति |
 एवमिति |
 पापध्वंसस्य फलत्व इत्यर्थः |
 प्रयोजनशब्दस्य मुख्यप्रयोजनपरत्वं वक्तुं दर्शयति --दुःखसाधनेति |
 तथापीति |
 पापध्वंसस्य गौणफलत्वेऽपीत्यर्थः |
 कथं तर्हि ८.पापध्वंसे कामनेति शङ्कामिष्टसाधनतोपपादनेन निरस्यति----तत्फलं चेति |
 पापध्वंसस्य प्रायश्चित्तफलत्वे गङ्गेशसंमतिमाह---तदिदमिति |
 जातेष्ट्यादेः पुत्रोत्पत्तिनिमित्तकत्वेन नैमित्तकत्ववत् प्रायश्चित्तस्य पापनिमित्तकत्वेन नैमित्तककर्मान्तर्भावमाशङ्क्य 'तस्मादेनसः पूतो भवति' इत्यादिवचनेन पापध्वंसफलकत्वश्रवणादिति शब्दखण्डस्थवाक्यस्यार्थः |
 

	ननु काशीमरणस्य तज्जन्यतत्त्वज्ञानस्य वा संचितकर्मनिवर्तकत्वेऽपि न प्रारब्धकर्मनिवर्तकत्वम्, तस्य भोगैकनाश्यत्वात् |
 तथा च तस्य पुण्यपापात्मकस्य फले सुखुदुःखे इति दुःखप्रागभावः काशीमृतानामप्यस्त्येवेत्यरुचेराह----अस्तु वेति |
 तत्सत्त्वमिति |
 दुःखप्रागभावसत्त्वमित्यर्थः |
 पापान्तरमिति |
 संचितव्यतिरिक्तं कर्मान्तरमित्यर्थः |
 अन्यथेत्यापाततः |
 वस्तुतो दुःखप्रागभावसत्त्व एव तात्पर्यम् |
 तर्हि दुःखप्रागभावस्यैव फलत्वं स्यात् अव्यभिचारादित्यत आह---एवं प्रवृत्तिरिति |
 'तस्मादेनसः' इत्यादिवाक्यात् पापध्वंस एव फलमिति भावः |
 

	काशीमृतानां सद्य एव ४.विदेहकैवल्यमङ्गीकृत्य दुःखप्रागभावसत्त्वं कैश्चिदङ्गीकृतम् |
 तद्दूषयति---यत्त्विति |
 मुक्तात्मनि दुःखोत्पत्तिं वारयति---प्रागभावस्य चेति |
 ननु दुःखप्रागभावासमानकालीनत्वघटितलक्षणं ५.तत्राव्याप्तं स्यादित्यत आह--तद्गर्भमेवेति |
 स्वसमवेतदुःखजनकप्रागभावासमानकालीनत्वं तदर्थ इत्यर्थः |
 

	उक्तरीत्येति |
 पापध्वंसफलजनकत्वेनेत्यर्थः |
 

	न मुक्तिविरोधीति |
 दुःखजनकदुःखप्रागभावस्यैव तद्विरोधित्वादिति भावः |
 प्रतियोग्यजनकप्रागभावे किं कार्योत्पत्तिर्मानम् उतान्यत् |
 नान्त्य इत्याह--तादृशेति |
 नाद्य इत्याह---प्रतियोगीति |
 

	F.N.४.वैदेह-क 

	पापध्वंसरूपफलसत्त्वे अफलशङ्कानुपपत्तिरित्यत आह---स्वत इति |
 ननु पापान्तरेण कालान्तरे दुःखोत्पत्त्यभ्युपगमेन दुःखानुत्पादोऽसिद्ध इत्यत आह---तावत्कालीनेति |
 चीर्णं कृतं प्रायश्चित्तं येन स तथा तस्मिन्नित्यर्थः |
 मूले प्रागभावपदं दुःखप्रागभावपरम् |
 ननु धर्मादिध्वंसस्य मुक्तिरूपत्वाभावेऽपि तद्विशिष्टस्य दुःखात्यन्ताभावस्य मुक्तित्वंं स्यादित्यत आह---विशिष्टमिति |
 विशेषणस्य दुःखसाधनध्वंसस्य |
 विशेष्य---दुःखात्यन्ताभावस्य |
 ननु विशेषणविशेष्यसंबन्धरूपस्य विशेषणविशेष्यभिन्नस्य साध्यत्वपुरुषार्थत्वे स्यातामित्यत आह---तदुभयसंबन्धस्येति |
 न तावदिति |
 'न तावद्दुःखमयसंसारबीज' इत्यादिनेत्यर्थः |
 
	
	मुक्तपदस्य मुक्ते योगारूढ्यभावात् दृष्टान्तासंंगतिमाशङ्क्य विवक्षितसाम्यं दर्शयति---पद्मत्वेति |
 तथोक्तेति |
 दुःखसाधनध्वंसेन सर्वदुःखप्रागभावसंसर्गाभावेन च विशिष्टे आत्मनि मुक्तपदप्रयोग इत्यर्थः |
 

	दुःखप्रागभावस्य मुक्तित्वमतश्शब्दार्थ इति भ्रान्तिं वारयति---प्रतियोगिजनकेति |
 हेतुद्वयपरत्वं दूषयति----यत्त्विति |
 द्वितीयहेतौ बाधकमाह---तन्नाश्यत्वमिति |
 

	ननु पापध्वंसस्यैव प्रायश्चित्तसाध्यतया दुःखप्रागभावस्य (कथं) तत्साध्यत्वमित्यत आह----तत्प्रयोज्येति |
 

	तथापीति |
 तथा च मोक्षशास्त्रस्याप्रवर्तकत्वलक्षणमप्रामाण्यं स्यादित्यर्थः |
 किं विवेकिनां प्रवृत्तिः, उताविवेकिनाम्? नाद्य इत्याह---तथा चेति |
 अन्त्यं दूषयति---कस्यचिदिति |
 शास्त्रमधिकारिणं प्रवर्तयति, विपक्षे बाधमाह---अन्यथेति |
 |
 तथा च ज्योतिष्टोमादिशास्त्रमप्यप्रमाणं स्यादिति भावः |
 

	शरीरेति |
 शरीराभावे जन्यज्ञानाभावादिति भावः |
 निरूपाधीति यदवगतं सत् स्ववृत्तितयेष्यते तस्य प्रयोजनत्वादिति भावः |
 

	नन्ववक्तमानस्य चरमध्वंसस्य कथं प्रत्यक्षविषयतेत्यत आह---योगजेति |
 ननु ज्ञानसमये कथमशेषविशेषगुणध्वंसरूपमुक्तिलक्षणमित्यत आह----पूर्वोक्तस्येति |
 

	व्यभिचारादिति |
 तत्संदेहादित्यर्थः |
 एतच्च सम्प्रदायमते |
 नव्यमते तत्संदेहस्य पक्षीयसंशयात् अप्रतिबन्धकत्वादिति बोध्यम् |
 अतीतकिंचित्स्वाश्रयासमानकालीनत्वमिदानीमुत्पन्नस्य दुःखध्वंसस्यापीत्यत आह---स्वाश्रयत्वेति |
 दोषतादवस्थ्यमिति |
 कार्यमात्रवृत्तित्वं संततित्वम्, तच्च ध्वंसत्वेऽपीति भावः |
 तर्हि पूर्वकाल--वैयर्थ्यम्, प्रागभावे सा यत्सत्त्वेन व्यभिचाराप्रसङ्गात् |
 अतस्तथैव निष्कृष्टमर्थमाह---तथा चेति |
 अत्र कार्यपदं संपातायातम् |
 उपाधीति |
 अनुकूलतर्काभावे पक्षेतरत्वादेरुपाधित्वसंभवादिति भावः |
 यद्यपि प्रतितिष्ठन्ति ह वा य एतौ रात्रीरुपयन्ति
 इति प्रतिष्ठाकामा रात्रीरुपेयुरित्येवार्थवादिकफलनिष्पत्त्युदाहरणं मीमांसकैरुक्तम्, तथापि तुल्यन्यायत्वादुदाहरणान्तरमाह---यथेति |
 

	खण्डेति |
 तदाप्यात्मनामशरीरत्वादिति भावः |
 अन्य इत्यस्वरसोद्भावनम् |
 आगमविधेरनित्यत्वेन नुमभावेऽपि साधुत्वात् |
 अत एव स्वपरावृत्तेर्दुःखमात्रस्येत्युक्तमिति द्रष्टव्यम् |
 नित्यवत्प्राप्तावपि का हानिरित्यत आह---एकसत्त्वेऽपीति |
 अस्येति |
 अतश्शब्दस्येत्यर्थः |
 सर्वदुःखपक्षीकरणे पूर्वोक्तसाध्यस्य तत्र बाधः स्यादित्यत आह----दुःखत्वेति |
 

	 ऊषरभूमिवत् केचित् आत्मानो मुक्तिं प्रत्ययोग्याः |
 ते च नित्यं संसारिणः तथा च न सर्वमुक्तिरिति लीलावतीकारमतं दूषयतीत्याह---लीलावतीति |
 
	
	वेदान्तिमतभ्रमं निरस्यति---भट्टेति |
 अनित्यत्वस्य अभिव्यक्तिविशेषणत्वभ्रान्तिं वारयति---नित्यस्येति |
 प्रकृतासंगतिं वारयति---दृष्टान्तार्थमिति |
 अस्यैवेति |
 दृष्टान्तस्येत्यर्थः |
 बाधकाभावस्यातः शब्दार्थत्वं वारयति---सुखमात्रस्येति |
 उपजनाद्यसिद्धिं निरस्यति---इदानीमिति |
 नष्टं सुखमित्यनुभव आदिशब्दार्थः |
 ननु सुखत्वमेवोक्तप्रत्यक्षविषयः, न तु तद्भेद इत्यत आह---अभेद इति |
 तथा च भेदव्याप्यधर्मप्रत्यक्ष इत्यर्थः |
 

	ननु भेदनिश्चयस्याभेदज्ञानविरोधित्वादभेदबोधनादेवेत्ययुक्तमित्यत आह---बाधस्येति |
 भेदनिश्चयो वैषयिकानन्दगोचरतया नालौकिकानन्दाभेदविरोधीति भावः |
 अन्यथेति |
 तथा च भिन्नविषयत्वादेव न तत्र प्रतिबन्धकत्वमिति वक्तव्यमिति भावः |
 ननु सुखं नष्टमिति प्रत्यक्षे सति सुखं नित्यमित्यवान्तरवाक्यार्थबोधोऽसंभवीत्यत आह---उक्तरीत्येति |
 नष्टं सुखमिति ज्ञानस्य भिन्नविषयत्वेनाप्रतिबन्धकत्वान्न दोष इति भावः |
 (मूले) अन्यथेति |
 आनन्दशब्दस्य नित्यपुंलिङ्गत्वादिति भावः |
 

	यद्यपीति |
 तथा च तत्साधनत्वेनाविद्यानिवृत्तेः पुरुषार्थता स्यात् इति भावः |
 तदर्थितयेति |
 दुःखाभावार्थितयेत्यर्थः |
 एतच्चोपलक्षणम् |
 अविद्यानिवृत्तिः ब्रह्मभिन्ना चेत् तस्या मिथ्यात्वे तन्निवृत्तौ मुक्तस्य संसारापत्तिः |
 तस्याः सत्यत्वे अद्वैतहानिः |
 ब्रह्मभिन्ना चेत् संसारदशायामपि मुक्त्यापत्तिः |
 मिथ्याज्ञानाद्व्यतिरिक्ताविद्यायां मानाभावश्चेत्यपि बोध्यम् |
 

	विभुत्वेति |
 विभुत्वात्संयोगाभावः नित्यत्वाल्लयाभावः इत्यर्थः |
 ननु तथापि जीवलयाभिधानमसंगतमित्यत आह---तथा चेति |
 औपचारिको जीवलयव्यपदेश इत्यर्थः |
 

	अहिकण्टकनाशवदुद्देश्यतां निराकरोति---[अहीति] |
 

	ननु जीवन्मुक्तेरुद्देश्यतया कथं [अ] पुरुषार्थत्वापादनमित्यत आह---परममुक्तेरिति |
 

	प्रसङ्गादिति |
 मोक्षे निरूपिते तदधिकारिणो बुद्धिस्थत्वादिति भावः |
 यद्यपि स्वर्गस्थानीये मोक्षे नाधिकारचिन्ता युक्ता, तथापि तत्साधनश्रवणादावियमधिकारचिन्तेति भावः |
 यद्यपि "त्रयो धर्मस्कन्धा" इत्युपक्रम्य "ब्रह्मसंस्थोऽमृतत्वमेति" इति श्रूयते |
 तथापि स्मृतिवाक्यमापातत उदाहरति---ब्रह्मचारीति |
 आनन्तर्यप्रतियोगित्वं ब्रह्मचर्यादेरप्यस्तीत्यत आह---अव्यवहितेति |
 प्रकरणात्मकाङ्क्षापेक्षया आसत्तिलक्षणस्यानन्तर्यस्य दुर्बलत्वादिति भावः |
 एतदेवेति |
 गृहस्थस्य तत्त्वज्ञानमेवेत्यर्थः |
 एवं स्थित इति |
 सर्वाश्रमे सतीत्यर्थः |
 

	उदाहृतश्रुतिः श्रुत्यन्तरोपलक्षणार्थेत्याह---इत्यादीति |
 न्यायशास्त्रजन्यपदार्थबोधस्योपयोग इत्याह---इतरेति |
 
	सिद्धान्तिग्रन्थत्वशङ्कां वारयति--ज्ञानेति। समुच्चयमाह--ज्ञानेति। उत्तरो ग्रन्थः स्पष्टार्थः। 

		इति श्रीमत्कण्डरमामिकग्रामवासिना त्रिवेदनारायण
		भट्टात्मजेन धर्मराजभट्टेन विरचिते तर्कचूडामणौ
			अनुमानपरिच्छेदः संपूर्णः